Cakrapaninatha: Bhavopaharastotra with Vivarana commentary by Ramyadeva Bhatta Based on the ed. by Mukunda Ramashastri Bombay : Tatva-vivechaka Press 1918 (Kashmir Series of Sanskrit Texts and Studies, 14) Input by Somadeva Vasudeva, 2003 BhÃvopahÃrastotra of CakrapÃïinÃtha REFERENCE SYSTEM: CakBhst_ = Cakrapaninatha: Bhavopaharastotra Viv: = Vivarana comm. Q: = quotation ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ Viv: 1. स्वविमर्शविकचकानन&समुन्मिषद्विषयकुसुमसंतत्या करणेश्वरीभिर् अभितः & समर्चितो बोधभैरवो जयति 2. विमर्शमय्या निजशक्तिदेव्या & विश्वप्रथाभैरवकॢप्तपूजः जयत्य् अकामोदितरश्मिरूप&स्वशक्तिपुञ्जात्मजचक्रनाथः \var{pu¤jÃtmaja\lem pu¤jÃkara \kha} 3. क्रमाक्रमक्रियाक्रान्ति&व्यतिक्रमनिकृन्तनम् देवं चक्रं श्रये krŬÃ&क्रोडीकृतकृतान्तकम् इह हि निरुत्तरनिर्निकेतनावटविटङ्कसंकलितसकलकलनाकुलं परमभैरवचक्रेश्वरसततत्त्वम् अवाच्यवाचकम् अवर्णनिर्वर्णनम् अनाद्यनन्तम् अन्तर्बहीरूपम् अपूज्यपूजकम् अपि प्रसरदाद्योद्यन्तृतावतारक्रमावतारितपञ्चवाहप्रपञ्चमयाकृत्रिमपूज्यपूजनकक्रमेण प्रोत्स्फुरति इति रीतिर् अविगीतसुखसंप्रदायसरणिसमनुगतसर्वागमान्तरघुमघुमायमानश्रीविज्ञानभैरवादिषु स्वकण्ठेनैवभगवता निर्णीता, श्रीस्वतन्त्रभट्टारकादिषु च Q: अकृत्वा मानसं यागं [SvaTa 3.32c] इत्यादिवाक्यैर् ध्वनिता मानसयागातिरेकिणी सर्वभावोपहृतिः, ताम् एव भट्टारकपादाः स्तोत्रमुखेन प्रकटयन्त आदिश्लोकेन आसूत्रयन्ति CakBhst_1ab: [ओं] नमः सूर्यकलाजाल&कालदेहापहारिणे CakBhst_1cd: आधाराधेयपीठाय & भवायाभवदायिने विव्: भवाय हेलामात्रोद्भावितभवाभवाय नमः । नम इति नमःशब्दगतवर्णद्वयवित्यासेन (?) चतुर्थ्यन्तपदावेदिततत्स्वरूपसर्वावेदननयेन उन्मनीभावः तत्समाविष्टेन सूचितः, तेन तत्र मनो विलापयामीत्य् अर्थः । कालदेहं वा कालविकल्पनोल्लासिकामीहं वा सूर्यकलाजालेन द्वादशात्मकमरीचिचयेन यो ऽपहरतीति तच्छीलो ऽयम् अक्रमपदेन दर्शितः, सूरीनामकलाजालेन मध्यमधामानुवेधेन भावाभावभूम्युल्लङ्घनात्मना कालदेहापहारी महाहङ्कारात्मकमहाकालदेहम् अपहर्तुं शीलं यस्य स तथोक्तः । तद् उक्तं Q: कालीं महाकालम् अलंग्रसन्तीम् [source?] इत्यादि । ततश् च सूर्यकलाजालेन वा सूर्यकलाजालम् एव वा कालदेहम् अपहरतीत्य् अलंग्रासमहौघः प्रकटितः, न ह्य् अक्रमानाख्यपरचिच्चक्रेश्वरीसमुदये कालो नाम कश्चिद् उपपद्यते । तद् उक्तं मयैवाक्रमकल्लोलकारिकासु Q: कालः कालेन काल्यश् चेत् & कालः काल्येत केन वा अकाल्य एव कालश् चेत् & काल्य एव तथाऌन किम् मृत्युः स्फुरत्प्रकाशान्तर्&निगीर्णो निगिरेत् कथम् अस्फुरन्न् अप्रकाशत्वान् & नान्तर्ग्राह्यो ऽथवा न किम् इति । तथाधाराधेयौ षडध्वतदुत्तीर्णरूपौ भवाभवौ तत्स्थ्यैवास्य, उद्योगावभासचर्वणविलापनतदुत्तरकृत्ययोगात् पीठ इव पीठो यस्य \pratika{ÃdhÃrÃdhyeyapÅÂhÃya} इति तु पाठे आधारे ध्येया शक्तिर् एव तदधिष्ठानेन साधिष्ठानत्वात् पीठो यस्य तस्मै भवाय, अभवदायिने ऽशिवपरिखण्डनाय मोक्षप्रदाय वा नम इत्य् अनेन कालदेहापहारिणाधाराधेयपीठत्वप्रतिपादनेन सर्वात्मसात्करणलक्षणः सततोदितो ऽकृत्रिमपूजानय उट्टङ्कितः । अत्रापहारिपदेन संहार उक्तः, पीठपदेन स्थितिक्रमः, भवपदेन सृष्टिः, इत्य् अक्रमौघः सृष्टिपर्यवसानेनानेन श्लोकेन चर्चितः । चतुर्थस्य सकलक्रमाक्रमभित्तिभूतत्वात् पृथग् अनभिधानम् एव । अथ स्थितिप्रधानसृष्टिसंहारपरिघट्टनेन द्वितीयं पूजाक्रमं दर्शयति: CakBhst_2ab: नमः शिशुनिशाकान्त&कलाकमलमालिने CakBhst_2cd: परमानन्ददेहाय & शिवायाव्यक्तमूर्तये विव्: अव्यक्ता भवाभवस्थितिप्राधान्याद् उट्टङ्कत्वेनाप्रकटिता मूर्तिर् यस्य तस्मै शिवाय महत्यावेशे ऽप्य् अपरिभ्रंशशीलाय । नम इति व्याख्यातम् । शिशुतयाद्या भेदस्वभावेन स्थिता येयं निशाकान्तस्य कालरात्रीरमणस्य परभैरवस्य कलनात् कला saivÃghoraghorÃghorÃtighorÃvaraïatrayopetavargëÂakadalalÃlitÃ, सैव कमलं तन्मालिने तदाधाराय तदाधेयाय वा । निशाकान्तकला संहारदेवी, तथा चास्मत्पुत्रः Q: शिवशिवासनमूर्ध्नि सदा स्थिता & विगतकालकलाकलनाक्रमा । Q: कृशतया क्रशिमव्यपलापिनी & जयति कापि कला विगतक्रमा इति । वाजसनेयभट्टारिकायाम् अपि Q: अवधूता निराचारा & सर्वभूतान्तरे स्थिता । Q: krŬaty आत्ममयैर् भावैर् & बालः krŬanakair इव ॥ Q: प्रबुद्धपूर्णभावाभ्यां & विभज्यात्मानम् आत्मना । Q: अप्रबुद्धप्रबुद्धेन & krŬÃrthaæ भावयेद् भृशम् ॥ इति । \pratika{mÃline} धारिणे इति स्थितिः । \pratika{ÃnandadehÃya} इति सृष्टिस् तस्या आनन्दरूपत्वात्, \pratika{avyaktamÆrtaye} इति संहारः । अयम् अपि सततसिद्ध एव पूजाक्रमः ॥ अथ गुणीभूतसृष्टिस्थितिरूपतृतीयचक्राक्रमपूजां प्रतिजानीते CakBhst_3ab: नमः पाशौघसंघट्टलयविश्लेषकारिणे CakBhst_3cd: मन्त्रगर्भोदरस्थाय हराय परमात्मने विव्: पाशानाम् -- आणवमायीयकार्मिकाणाम् मलानाम् ओघः तस्य संघट्ट अहेतुकेन केनापि क्रमेण उल्लासः, तेन वा तत्र वा तस्य वा यो ऽयं लयः, तथा विश्लेषः पृथग्भावस् तत्करणशीलत्वेन वर्तमानाय सदा त्रितयकारित्वान् नान्तरीयकं तिरोधानानुग्रहकारित्वं ध्वनितम् । \pratika{mantragarbhodarasthÃya} इत्य् अत्र त्रिधा गुर्वाम्नायः -- मन्त्रा वर्णरूपा गर्भे यस्याः सा मालिनी मन्त्रगर्भा तदन्तर्गता तस्या उदरे वाच्यत्वेनाभ्यन्तरे तिष्ठतीति स तथा, अथवा मन्त्राणां गर्भो मन्त्रगर्भः प्रथमस्वरस् तस्योदरम् उत्तरपक्षप्रतिक्षेपेण मध्यमकला तुट्यर्धरूपा तत्र स्थिता, अथवा मननत्राणधर्मित्वान् मरीचिषु स्थित्युदितासु मन्त्र इत्यादिरूपतया यो ऽयम् अनारावरावो रावसंघट्टकतया Q: त्वाम् अजाम् अकृतपञ्चकारण&द्रावणोड्डमरधामभैरवीम् । Q: स्तौम्य् अनाहतहतव्यतिक्रम&स्फाररावकृतवीरघट्टनाम् [अकुलकौलिकात्रिंशिका of रम्यदेवभट्ट] इत्याद्यस्मद्विरचिताकुलकौलिकात्रिंशिकोक्तस्वरूपस् तस्य गर्भं गहनम् अवटरूपं तदुदरे तद्गमनिकागम्ये धाम्नि तिष्ठतीति स तथोक्तः, सर्वत्र चात्राद्यभट्टारकोपदेश एव विराजते तस्यैव परमात्मत्वात्, अत एवात्र भवशिवहरशब्दैः श्लोकत्रयोदितसृष्ट्याद्युपदेशचरमस्यानाख्यस्य सर्वान्तश्चारित्वम् अवाग्गोचरत्वात् सूचितम् एव । अत्रौघसंघट्टशब्दाभ्यां सृष्टिस्थित्योः, हरशब्देन संहारस्य द्योतने ऽकृतका कापि पूजा निरूपितैव ॥3 तद् एवम् अनवच्छिन्नसततसिद्धनिरुपादानानन्तनव_धिकस्वरूपभूतपूजासंभवे शम्भोर् निर्गुणस्यानन्तगुणस्य वोपचारैर् अनन्तैर् बाह्यैर् वा कायिकैर् वाचिकैर् मानसैर् वा पूजयितुम् अशक्यत्वात् को ऽयं भावोपहारो नाम इत्य् आशङ्क्याह CakBhst_4ab: यद्यपि त्वं गुणातीतो वाक्पतेर् अप्य् अगोचरः CakBhst_4cd: तथाप्य् आ हृदयात् स्तोतुम् उद्यता वाक् सदा मम CakBhst_5ab: अतिभक्तिरसावेशविवशा विश्वतोमुख CakBhst_5cd: त्वत्प्रेरिता यतो नाथ नापराधो ऽस्ति मे क्वचित् विव्: यद्यपितथापिशब्दाभ्याम् अनुपपत्ताव् अप्य् उपपत्तिं प्रकाशयद्भ्याम् अनुपपत्तिर् एव सर्वोपपत्तिर् इति कापि युक्तिर् उक्ता, तथा हि गुणातीतो ऽपि तस्यैव विषयो ऽपि तदुल्लासितेन केनापि दुर्घटघटनानयेनार्वाचीनभूमिमूर्तित्वेन विषयधाम अश्नुते । तद् उक्तं तपस्विप्रबोधनाथेन Q: परतरतयापि रूपं & यद् यत् कलयामि तत् तद् अधरं ते Q: अधरतरापि न कलना & सा काचिद् यत्र न स्थितास्य् अभितः /इति आ हृदयाद् आ परधाम्नः पश्यन्त्यादिरूपेण सदोदितापि वैखर्यात्मना त्वयैवैतेनाद्यभट्टारकेन प्रकर्षेणेरिता सती प्रसरति, इति मम् न कश् चैद् अपराध इत्य् अहं तत्समावेशित एवोदितः, यद्य् अहं नाम कश् चिद् अन्यो भवेयं, भवेन् नाम अपराधो, यदि परम् अपराधो ऽप्य् अहम् अपि भवान् अप्य् एकम् एव तत्त्वं, ततश् च को ऽपराधशब्दार्थः । tad uktaæÊmayaiva शिवरवस्तोत्रे Q: अथ वा हृदम्बरगतेन & जनिनिधनहीनमूर्तिना Q: चन्द्रविमलमुकुटेन नुताव् & अनुमोदिता मम मतिः प्रवर्तते । इति अतिक्रान्ता भक्तिरसाविभागभूमिर् येन तादृग् यो ऽयम् आवेशः सर्वतोदिक्कतन्मयतोदयस् तेन विवशा विशिष्टा वशेव करेणुर् इव निजबोधरसचर्वणसदावरणनिरावरणमदविघूर्णितत्वाद् विश्वतः सर्वतो मुखानि यस्य स तथा, इत्य् अनेनैतद् उक्तं भवति---न तद् वाच्यं कृत्यं वा किंचन यत् त्वत्परिचर्वणचारुरूपतया न चकास्ति । ततश् च सुप्तप्रलापगालिदानादिभिर् अपि त्वम् एव स्तूयसे इत्य् आह विश्वतो मुख इति विस्वत आ मुखं यस्येति वा । पशुकुक्कुटादिमूर्तिपर्यन्तम् अस्याविर्भूतत्वम् अबाध्यम् इत्य् अर्थः । सर्वथाप्य् अनुदितान् अस्तमितापरिमितचिदेकघनम् इति प्रतिपादितम् ॥4--5॥ CakBhst_6ab: त्वत्पादाब्जरजःपूतचिताभूतिविभूषितात् CakBhst_6cd: गृहाण मत्तः श्रीकण्ठ ! भावपूजाम् अकृत्रिमाम् विव्: श्रीर् विश्ववैचित्र्यशोभोधाविनी शक्तिः कण्ठे 'विभागधाम्नि यस्य तस्यामन्त्रणं, `गृहाण' इति संप्रदानसंप्रदेयतया त्वम् एव स्फुरसीति yäcÃrthà अकृत्क्त्रिमशब्देन सूचिता । तव पादाः पिण्डस्थादिभेदेन चतस्रो ऽवस्थास् ता एवाब्जं तत्र तदुल्लासितज्ञेयकार्यवस्तु विकल्परूपं, रञ्जनाद् रजस् तेन पूता ततो वा पूता सद्युक्तिपरिपवनेन क्षपिता या चिताभूतिः सर्वसंक्षयपरचिद्रूपा सर्वोद्भूतिरूपा वा तया विशिष्टायां भुव्य् उषितात् प्रस्तोष्यमाणान् मत्तो मम सकाशात् त्वम् अपि मत्तो निजानन्दनिर्भरो भावपूजाम् आतसात्करोषीति ॥6॥ ताम् एव स्नानक्रमेण प्रस्तौति CakBhst_7ab: हृत्पुष्कराख्ये स्नात्वान्तस् तीर्थे योगिनिषेविते CakBhst_7cd: संबोधधौतवसनः श्यामकण्ठं यजाम्य् अहम् विव्: हृत्पुष्करं हृत्पद्मं तत्र बद्धलक्ष्यतया स्नात्वा सकलमलविधूनननं विधाय, अथवा हरतीति हृत् संहारसंहारिणीरूपम्, एतद् एव हृत्पुष्करं तीर्थं सर्वचक्राणां तत्रैव परमविश्रान्तिलाभात्, तत्र सर्वविशुद्धिम् आदाय योगिनो ऽत्र पररश्मिरूपाः, सम्यग् बोधः संबोधस् तद् एव धौतं सकलकालिकाविशुद्धं वसनम् अशेषाच्छादकतया वर्तमानम् यस्य, इति सर्वोत्तीर्णसर्वमयतोक्तिः, श्यामकण्ठः सर्वघट्टकमहातमिस्रारूपसंकलनधामात्मिका श्यामा कण्ठे गले यस्य । यथोक्तम् Q: पानाशनप्रसाधन&संभुक्तसमस्तविश्वया शिवया Q: प्रलयोत्सवसरभसया & दृढम् upagƬhaæ शिवं वन्दे [उत्प्. स्तोत्रावली 16.19--21] इति ॥7॥ अर्घपात्रम् आह--- CakBhst_8ab: प्रभूतभूतसंभूतशोणितैर् अर्घभाजनम् CakBhst_8cd: क्रियते ते महाकालकायकंकालकन्दले विव्: प्रभौ व्यापके भैरवधाम्न्य् ऊतान्य् अनुस्यूतानि यानि भूतानि पञ्चात्मकशक्तिविवर्तभूतानि पृथिव्यादीनि, तत्र संभूतानि यानि शोणितानि तत्स्वरूपविगलनसमुदितचिद्रसरूपाणि, तैर् अर्घभाजनं महाविमर्शमयपूजनपात्रम् एकशक्तिशुक्तिविगलनरूपं सर्वेषाम् अविकल्पभूम्यधिरोहविदारितविकल्पमयमहाकालकलेवरकरङ्ककपाले कलासंकर्षिणीधाममध्ये विधीयत इत्य् अलं रहस्योद्घाटनेन ॥8॥ CakBhst_9ab: यद् यद् विकल्पनाजालं बाह्यार्थप्रतिपत्तये CakBhst_9cd: तत् तद् द्वाराधिपकुलं तव पूज्यं मनस्विभिः विव्: बाह्यविषयाक्षेपकत्वान् मनोन्मनालक्षणं द्वारं तद्वासि कुलं द्वाःस्थकुलं द्वाःस्थसमूहः, विकल्परसा एव हि स्वरूपरसावेशद्रवणेनासम्विभक्ता बाह्यकष्यासु क्षिपन्ति, तद् अनु चैवं मानितास् ते स्वरूपनरपतिसमीपम् अर्पयन्ति, इति स्वशक्तिभागावधानेन पूज्यं स्वीकृतमनस्कैः ॥9॥ CakBhst_10ab: अशेषावरणोन्मुक्तगुप्तसौषुप्तमण्डले CakBhst_10cd: पूज्यसे नगजाकान्त ! ग्रहणे चन्द्रसूर्ययोः विव्: चमनाद् अबाह्यत्वेनान्तर् एव चिमिचिमायमानत्वात्, द्रवणाच् च बहिर्लोकयात्रात्मना प्रसरणात्, तथा सुष्ठु ऊरणाद् इति चन्द्रशब्देन सूर्यशब्देन च जाग्रत्स्वप्नयोर् ग्रहणम्, तयोर् ग्रहणे आत्मसात्करणे सति, अशेषावरणैः सर्वोपाधिभिः, उन्मुक्ते guuptasau«uptamaï¬ale गुप्तं तिरोहितं सौषुप्तं मण्डलं यत्र तस्मिन् तुरीये धाम्नि, नगजा अविचलकूटस्थधामसमुल्लसिता शक्तिः तस्याः कान्त विश्रान्तधामन्, पूज्यसे सततं संबोधनेनानुभूयसे ॥10॥ CakBhst_11ab: हानादानोदयारम्भसदसद्विभ्रमोज्झितम् CakBhst_11cd: ज्ञप्तिमात्रप्रतिष्ठानम् आसनं त्रिजगत्पते विव्: त्यागग्रहोद्गमक्रियाभावाभावविकल्पनिर्मुक्तम् अत एव मातृमानमेयोल्लङ्घनेन प्रमितिमात्रं निर्विशेषेण फलरूपम् आसनम् उपलक्षणतया तस्यापि सापेक्षत्वात् तद् अप्य् उल्लङ्घितवतो ऽव्यपदेश्यस्य तव, ते निवेद्यत इति पाठे निवेद्यते निःशेषेण वेद्यते तद्भावेनानुभूयते, त्रिजगतो मातृमानमेयलक्षणस्याधिष्ठातः! हानादानादिपदार्थषट्कनिर्देशत्वानपेक्षम् आसनं सूचितम् ॥11॥ CakBhst_12ab: मूर्तिदानम् अनाभासशक्तिभासोपबृंहितम् CakBhst_12cd: तुर्यपीठप्रतिष्ठानं वितरामि जगत्पते विव्: उपबृंहितम् उपबृंहणम्, बाह्यार्थावभासरहितान् अवछिन्नचमत्कारसारशक्त्यवभासरूपं, मूर्तेर् मूर्च्छितसतत्त्वस्य किंचिदुच्छूनतात्मनः पारिपूर्ण्योल्लेखस्य दानं, वितरामि विमृशामि, पूर्णाहन्तया च परदनिविष्टम् ॥12 CakBhst_13ab: दिक्कालदेशकलनाकलङ्कोज्झितचेतसः CakBhst_13cd: कः करोति बुधः स्थाणोर् आह्वानादिविसर्जनम् विव्: स्थाणोर् स्थास्नोर् अप्रचलितसर्वगतचिन्मात्रवपुषः पृथग् दिग्देशकालपरिगणनकल्पनाभावाद् आह्वानोपक्रमं विसर्जनम् अवगततत्त्वः कः करोति, व्यतिरिक्तदेशकालसंभवे हि कस्य चिद् आनयनं कुत्र चित् प्रहाणं संभाव्येत, इह तु सर्वस्यैव तन्मयत्वात् कस्याह्वानं कुत आह्वानं, कस्य विसर्जनं कुत्र च विसर्जनम् इति तत्समावेशेनैव सर्वसंसक्तिर् उक्ता ॥13॥ CakBhst_14ab: सूर्यशीतांउनेत्राभ्यां मथित्वा शक्तिवारिधिम् CakBhst_14cd: परामृतरसाभ्यङ्गं शिवाय विनिवेदये विव्: अभ्यज्यते ऽनभिव्यक्तम् अओइ व्यक्तिम् आनीयते सृष्टिक्रमावद्योतिता येन सो ऽभङ्ग उपस्नेहकः, नेत्रे प्रथमसूत्रे ऽपि ॥14॥ CakBhst_15ab: इन्द्रियेष्व् इन्द्रियार्थेषु रागलोभानुयायिषु CakBhst_15cd: निःस्नेहत्वं प्रभुत्वं च रूक्षम् उद्वर्तनं तव विव्: इन्द्रियार्थेषु शब्दस्पर्शरूपरसगन्धेषु विषयभूतेषु, इन्द्रियेषु रागलोभानुयायिषु सत्स्व् इति व्यधिकरणे सप्तम्यौ, निःस्नेहत्वं प्रभुत्वं चात्यन्तायुक्तिर् अनभिष्वङ्गस् तदधिष्ठातृत्वेन वा स्फुरणम् Q: बुद्धवत् सर्वरागी स्यात् & सर्वद्वेष्यो ऽथ भैरवः इति न्यायेनोद्वर्तनम् अशेषवासनोन्मूलनम् ॥15॥ CakBhst_16ab: संशोध्यानच्छकलया बैन्धवं तीर्थमञ्जसा CakBhst_16cd: तद्विरामरसस्नानं देयं चन्द्रार्धमौलये विव्: महानादाद्यकलावचूलाय षोडशस्वररूपकलाकलापारम्भाद्यवर्णरूपशिरोङ्कुशरूपया+ अनच्छकलया बैन्धवं तीर्थम् उभयशून्यबिलरूपं संशोध्य निर्ग्रन्थिबन्धं विधाय, निरोधनादनादान्तवर्तिपरमतृप्तितालक्षणरसेन कार्यम् अभिषेचनम् ॥16॥ CakBhst_17ab: स्वप्रबोधाम्बरोदारविकसद्वस्त्रघर्षणम् CakBhst_17cd: विनिवेश्य भवत्संविद्विकारान् विकरामहे विव्: स्वप्रबोधः स्वविमर्श एव+ अम्बरम् अनावरणत्वाद् व्योम अत एवोदारम् उद्भटं विकसत् सर्वात्मतया प्रसरत् सोल्लासितकार्याच्छादकतया वस्त्रं तेन घर्षणं प्रत्यावृत्तिनयेन स्वावधानं विधाय, प्राप्ते महासामरस्ये, विगलितेषु द्वैतोदयमहासंत्रासडम्भरेष्व् अखण्डितस्वावबोधनिर्मत्सरबलीन् सर्वतोदिक्कं क्षिपामः ॥17॥ CakBhst_18ab: ज्ञानज्ञेयपरित्यागनगनिर्झरविस्रुतम् CakBhst_18cd: परमानन्ददं मे ऽन्तस् तव पाद्यम् अनाबिलम् विव्: उभयोर् अपि सापेक्षत्वेनानुपपद्यमानस्वरूपत्वाज् जडाजडयोस् त्रिष्व् अपि कालेषु चिदतिरेकेणाभाव एवागमनाद् अविचलत्वान् नगः तत्र यो निर्झरो निर्गतो झरो वयोहानिरूपः कालो यस्मात् तादृक्स्वरूपं ततः प्रवृत्तं परचमत्काररूपं पाद्यं Q: झॄष्-वयोहानौ इत्य् अस्य झर इति रूपम् Q: ऋदोरप् ॥18॥ CakBhst_19ab: अमन्दानन्दनिःष्यन्दस्पन्दमन्दिरकन्दरात् CakBhst_19cd: गलत्कैवल्यसलिलम् आदत्स्वाचमनं विभो विव्: गुणादिस्पन्दनिःष्यनिषु यत् सामान्यस्पन्दरूपम् अक्रमप्रकटितनिमेषोन्मेषस्र्ष्टिस्थितिप्रकारम् ईषदुच्छूनतया किंचिच्चलनात्मकम् अपि तद् एव मन्दिरं सर्वस्य प्रथमनिवासित्वाद् अमन्दो ऽनवच्छिन्न आनन्दनिःष्यन्दो ऽहम् इत्य् उल्लेखचमत्कारप्रसरो यत्र तादृशस्पन्दमन्दिरस्य कन्दराद् अगाधाद् धाम्नः, उन्मिषदनन्यत्वरसरूपम् आचमनं गृहाण कैवल्यरसम् अपि संहर, इति को 'पि बन्धमोक्षोत्तीर्णो नय उन्मीलितः, ``मन्दरकन्दरात्'' इति वा पाठः ॥19॥ CakBhst_20ab: प्रक्षाल्य धारणाम्भोभिर् ग्रन्थिपञ्चकमौक्तिकम् CakBhst_20cd: अनर्घ्यम् अर्घं पादेभ्यः प्रयच्छामि वृषाकपे विव्: हे वृष स्वशक्तिरसवर्षनप्रवण! तथा+ अकपे अचपल---कूटस्थ! ग्रन्थिपञ्चकम् इन्धिका+दीपिका+रोचिका+मोचिका+ऊर्ध्वगालक्षणं, मनोग्रथनाद् धारणा वारुण्याद्या देशबन्धरूपाश् चित्तस्य ता एवाम्भासि तैर् अष्टोत्तरशतसंख्यातान्तिकमुख्यसंप्रदायसिद्धिभूमिकोलङ्घनक्रमेण+ अमलताम् आसाद्य, अनर्घ्यमूल्यम्---अतुल्यत्वात्//20॥ CakBhst_21ab: तुरीयोद्यानविकसत्संवित्सौरभनिर्भरैः CakBhst_21cd: गिरीश तिसृभिर् वाग्भिः स्तुतिपुष्पैः प्रपूज्यसे विव्: गिरि वाग्विषये ईश स्वामिन्, तुरीयोद्याने परास्वरूपकानने विकसद् यद् एतत् संवित्सौरभं बोधामोदस् तन्निर्भरैः, स्तुतिरूपैः पुष्पैः, तिसृभिर् वाग्भिः पूज्यसे । तत्र पश्यन्त्याः तावत् स्वरूपाव्यतिरिक्तान्तास्फुटतेदन्ताहन्तावभासपरमसामरस्यरूपा स्तुतिः, मध्यमाया अपि ग्राह्यग्राहकाकल्पकल्पनानल्पस्फुरत्तातात्पर्यपर्यवसितो ऽप्य् अविलुप्तस्वावभासस् तव स्तवस्तबकः, वैखर्यास् तु मौखर्येण स्फुटघटपटादिनटनलाम्पट्ये ऽपि सर्वतोदिक्कप्रथितपरमेश्वररूपातिरेकिवाच्यान्तरविरहात् सततम् एव तदनुशंसैव कुसुमिता मिताभिधाननिर्णयनिर्दलनतात्पर्यपर्यवसिता इत्युक्तं भवति ॥21॥ CakBhst_22ab: प्राणवह्निशिखास्त्रेण भङ्क्त्वा ब्रह्मबिलं लसत् CakBhst_22cd: धूपवर्तिनिभाभासो धूपस् ते नगजाधव विव्: प्राणोद्दीपिता येयं वह्निशिखा---आग्नेयधामकोटिः, सैव अस्तात् त्रायते इति अस्त्रं, अथ वा निष्कलनाथो ऽत्र उद्वृत्तः, तेनैव हिक्कापातोद्दीपितेन ग्रन्थिभेदनक्रमेण ब्रह्मग्रन्थिभेदात्, तत्र प्राणो ``ह'' वह्निशिखारूपम् अस्त्रम् इत्यादि, सर्वप्रमेयजातं धूपयति सर्वं स्वंपरिस्पन्देनाधिवासयतीति धूपः ॥22॥ CakBhst_23ab: अनाहता नदत्य् अन्तर् या गौर् धाम्नि परे परा CakBhst_23cd: सा घण्टा वाद्यते शम्भोर् अग्रे ग्रन्थार्थगर्भिणी विव्: अघंटसिदिति त्रोटयति इति अघण्टा परा प्रकृष्टा ग्रन्थार्थगर्भिणी---अन्तरितसकलवाच्यवाचककलापा ॥23॥ CakBhst_24ab: कन्दानलोल्लसच्छक्तिशिखां दीपशिखोपमाम् CakBhst_24cd: उद्दीपयामि भगवन् मोहध्वान्तापनुत्तये विव्: कन्दानलात् आधारमध्यधाम्नः उल्लसन्ती शक्तिशिखा बिन्दुरूपा, तां शाक्तस्फारोद्दीपनात् दीपरूपां नादसूचिशेखरमुद्रानुप्रवेशेन उद्दीपयामि ॥24॥ CakBhst_25ab: वृत्तित्यागामृतकलाचन्द्रश् चन्द्रकिरीटिनः CakBhst_25cd: समालम्भनवेवास्तु मुमुक्षूणां विमुक्तये विव्: प्रमाणविपर्ययविकल्पनिद्रास्मृतिवृत्तिप्रहाणपरिशिष्टतदनुप्राणकाविनाशबोधघनसाररूपं सम्यग् आलम्भनं समालम्भनं, सर्वाच्छुरणात् समालम्भकं वा तादृशा एव हि मुमुक्षवो मुच्यन्ते इति । तद् उक्तम् उत्पलदेवपादैः--- Q: यो ऽविकल्पम् इदम् अर्थमण्डलं & पश्यतीश निखिलं भवद्वपुः । Q: स्वात्मपक्षपरिपूरिते जगत्य् & अस्य नित्यसुखिनः कुतो भयम् ॥ इति CakBhst_26ab: नादशक्त्युदितं धाम मलत्रयविवर्जितम् CakBhst_26cd: उष्णीषम् अस्तु ते रुद्र विद्रावितनभो ऽर्गलम् विव्: नादशक्तेर् बिन्दूर्ध्वकलाया उदितम् उपरिगतं नादान्ततेजोव्यपदेश्यं प्रकाशकत्वाद् धाम, तद् एव अवच्छेदहेतुना आणवादिना मलत्रयेण विरहितम्, तथा विद्रावितनभो ऽर्गलं क्षपितपरव्योमानुवेधनिरोधकग्रन्थिचक्रम्, उषणे विकल्पप्लोषणे ईशम् उष्णीषम् इति अक्षरसाम्येनापि निरुक्तिः ॥ CakBhst_27ab: भवद्भक्तिसुधासारसंप्लावितहृदम्बुधेः CakBhst_27cd: प्रोल्लसद्ब्रह्मकमलम् अमलं ते ऽस्तु शेखरम् विव्: अनुग्रहशक्तिरूपभक्त्यमृतवर्षागाधीकृतहृत्समुद्रप्रतिभातब्रह्मपुण्डरीकं शिखान्तप्रान्तकोट्यवभासनात् शेखरम् ॥27॥ CakBhst_28ab: बोधारविन्दसंदोहो हर हारलता तव CakBhst_28cd: नित्योदितान्तरव्याप्तिकला चन्द्रकला च ते विव्: नानाकारकरणेश्वरीसमुपहृतविषयोपहारहारलतावतस् तदैक्यसमापत्तिमहाकाशव्याप्तिर् एवाह्लादनदीप्तिधात्वर्थानुगमाच् चन्द्रकला, तवेति चन्द्रकमलमीलननयः को ऽपि गुरुमुखरहस्यक्रम उद्दीपितः ॥29॥ CakBhst_29ab: आकृष्यार्ककरैः शाक्तैर् विश्वाकाशकुशेशयात् CakBhst_29cd: चिच्चन्द्रामृतनिःष्यन्दम् आस्वादय जगत्पते विव्: विश्वाकाशकुशेशयात् प्लावकरसयुक्त्या अखिलविगलनक्रमेण । तद् उक्तं मया cakreÓvarabhairavëÂake Q: भूतचतुष्टयकवलन&बृंहिततनुगगनम् अप्य् औच्चण्डम् । Q: परमाणुवत्प्रहीणं & यत्र नभस् तन् नुमः शैवम् इति शक्तैर् अर्ककरैर् महाकालसंकर्षिणीकिरणैश् चिद्रूपचन्द्रपीयूषरसचर्वणेन चिन्नभसो ऽपि उ .........(लचुन)....... णतापादनानन्तरसकलधामघट्टनाद् घोराघोरघस्मररावारावविद्रावणचक्रातिचक्रोत्तरमहास्फारमयमहामुद्राविद्रावणानुत्तरपरपरिस्पन्दसौन्दर्यावद्योतनेनामावस्यावासनावासितः को ऽपि संप्रदाय उट्टङ्कितः ॥29॥ CakBhst_30ab: मन्त्रं मनसि तच्छक्तौ तां स्वधाम्नि सदोदिते CakBhst_30cd: कृत्वा जपविधिं सम्यक् शिवाय विनिवेदये विव्: ``सहस्रो मानस'' इति नीत्या मन्त्रम् अनाहतसततोच्चरद् अकुलभट्टारकाकारम् Q: आ गोपालाङ्गनाबालम्लेच्छाः prÃk­tabhëiïa÷ Q: अन्तर्जलचराः सत्वास् ते ऽपि नित्यं ब्रुवन्ति तम् इति प्राणात्मिककलांशांशिकास्थितसमस्ततिथिविषुवदयनपरिगमपूरपूरिताशेषजपफलम् एकोच्चारविप्रसृताक्षमालाक्षमालोपरिगताद्यन्तकर्मस्पन्दमेरुपर्यावृत्तिदर्शितसृष्टिसंहारं मनस्य् अवधानमये कृत्वा, तद् अपि मनः प्राप्तमन्त्रसामरस्यं शक्तौ प्रथनप्रथमवीर्ये कृत्वा, शक्तिम् अपि निजमहिमनि नित्यम् अपरित्यक्तसार्वात्म्यसर्वोत्तीर्णतातिरेकमहोदये सर्ववर्णानां शक्तिक्रमस्फुरिततत्तत्स्वरूपानुप्राणनेन स्वरूपलाभात् । तद् उक्तं Q: तद् आक्रम्य बलं मन्त्राः इति । एवंविधं जपमकरणकरणेन निर्वर्त्य, शिवाय स्वात्ममहेश्वरे तादर्थ्येन विशेषेण निरवशेषं बुद्ध्ये सम्यक्, इत्येवंविधमहावीर्यस्फारसामरस्यमयसततोदितजपावधानातिरेकेण पशूनां जप उच्चरितप्रध्वंसिवर्णनिर्वर्त्यः, एतत् परमार्थतायाम् अपि निर्वीर्यबीजतया न सम्यक्सिद्धिसाधनभावम् अश्नुत इत्य् उक्तं भवति ॥30॥ CakBhst_31ab: निःशेषार्थपरित्यागे ग्रहणे वामिताद् द्युते CakBhst_31cd: अनाबिलं परां व्याप्तिं मुद्रां बध्नामि धूर्जटे विव्: धुनोति सर्वं, रंहति सर्वत्र, जनयति सर्वं, टीकते सर्वत्र इति आगूरिताक्रमचतुष्टयार्थो धूर्जटिः । एतां लयोदयमुद्राम् एकाम् अपि पञ्चधा वक्ष्यमाणनयेन स्फुरन्तीं बध्नाम्य् आत्मसात्करोमि । अखिलार्थपरिहारे वा स्वीकारे वा अस्खलनात् अपरिच्छिन्नमहिमन्? वेद्यवेदककालिकाभिर् अकलुषिताम्, अकृत्रिममहाव्याप्तिमयीम् । इयम् एव चान्तर्लक्ष्यबहिर्दृष्टिभावेन त्यागग्रहाभ्यां भैरवी, अखिलास्वादचमत्कारस्फुरणाभ्याम् अपि त्यागग्रहविग्रहा लेलिहाना, सर्वपरिक्षपणेन च स्वावशेषमात्रेणापि त्यागग्रहात्मिकैवकरङ्किणी, स्वरूपाक्षमतायाम् अपि तद्ग्रासगृध्नुस्फुरत्तासारैव तद्रूपैव क्रोधिनी, परव्योम्नि vyÃptyunmimi«ÃsaæjihÅr«ÃtmakollÃsopaÓamasŒdhyaiva खे चरतीति खेचरी इत्य् एतल्लक्षणलक्षिततयैव sarvamudrŒïŒm इयम् एकैव pa¤cadhŒ प्रसरन्ती तत्तद्वचनभेदैश् चर्व्यते च ॥31॥ CakBhst_32ab: शष्कुलीकर्णयोर् बद्ध्वा यो रावो ऽत्र विजृम्भते CakBhst_32cd: तद्गीतम् अथ ते वाद्यम् आद्यसंपुटघट्टनात् विव्: श्रोत्रपुटिकयोर् यो ऽन्तर्निनदन्न् इव सामान्यस्वरूपो यो ऽसौ, गीतं स एव, आद्यकन्दोभयपक्षसंकोचात् nÃnÃnìÅveïuvane विचरन्न् upajanitatataghanasu«iratÃramandramadhyamabhedÃÇkuritakalÃprastÃrÃst­taca¤catpuÂacëapuÂapa¤capÃïipramukhamukharataratÃrabhedo वाद्यभावम् भजते । ``शष्कुलीकर्णयोर् अन्तर्'' इति वा पाठः --- गोलकतच्छक्त्योर् अन्तर् इत्यर्थः । गोप्य इति पाठे भगवत आमन्त्रणं स्वप्रकासत्वास् अनन्यप्रकास्य! इत्यर्थः, शष्कुलीकर्णयोर् आद्यसंपुटघट्टनाद् यो रावस् तद् गीतम् इति अन्वीयते ॥32॥ CakBhst_33ab: भवद्भावरसावेशात् tÃï¬avìambaroddhata÷ CakBhst_33cd: मन्त्राध्वनि नदाम्य् अन्तः किम् उ बाह्यार्थभावनैः विव्: त्वन्मयोत्कर्षेषु शृङ्गारादिष्व् अपि रसेष्व् आवेशात् त्वदनुकारिविकीर्णनिजमरीचिमयकरकल्पितसंकीर्णासंकीर्णपताकादिसमुद्बोधितभाववैभवाभिनयो भवाभवोद्घट्टनविघट्टनजवनिकाप्रावेशनिर्गमनाकम्पितस्वरूपो ऽपि नृत्तम् आरभे, तद् उक्तं मया शिवरात्रिविचारवार्तिके Q: नित्यमात्तकरणक्रमोन्मिषच्&चित्रभावशतसंनिवेशिनीः । Q: निष्क्रियो निजमरीचिनर्तकीर् & नर्तयामि परनृत्तदैशिकः ॥ [शिवरात्रिविचारवार्तिक of रम्यदेव] इति । मन्त्राध्वनि ध्वनिधामनि guptabhëaïapravaïapaÓyantÅpade, यद् वा वाच्यवाचकाध्वषट्कमध्यवर्तिपञ्चमन्त्रमहिमनि, नदामि चिद्भैरवैकघनताप्रमोदेन गर्जामि । किं वराकैर् बाह्यविषयविकल्पातङ्कैः, इति पररसपरितृप्तिमहोद्गारं प्रकटयति ``न माम्य् अन्तः किम् उ बाह्ये 'त्र भौवने'' इति वा पाठः, तत्र न मामि न वर्ते किम् उ भौवने कलादाव् अकलान्ते भुवनाध्वनीत्यर्थः ॥33॥ CakBhst_34ab: अखण्डमण्डलाकारशिवताभावनाम्बरम् CakBhst_34cd: उपरिष्टान् मया शम्भोर् वितानम् उपकल्पितम् विव्: वितनोति सर्वं वितन्यते वा सर्वत्र इति वितानम् ॥34॥ CakBhst_35ab: रेचयित्वा करन्ध्रेण भाचक्रं हृदयाम्बरात् CakBhst_35cd: धार्यते धूर्जटेर् अग्रे चारुचामरवन् मया विव्: प्रबुद्धकुण्डलिनीस्पष्टीभावभासुरमध्यमधामदण्डानुप्रेरणप्रयत्नप्रसृतब्रह्मबिलोत्कालितबैन्धवदीप्तिवृन्दं हृदयगगनप्रसृतं त्रिविधतापहारितया चामरं धारयामि ॥35॥ CakBhst_36ab: नासापुटकुटीकोटिविसृतैः प्रसृतैः पुरः CakBhst_36cd: तालवृन्तैर् इव विभो वीज्यसे हंसमारुतैः विव्: विसृतैः प्रविष्टैः, प्रसृतैः, हंसमारुतैः प्राणपवनैस् तालुवृन्तैर् इवोत्क्षेपकतुल्यैः ॥36॥ CakBhst_37ab: सर्वातपविनिर्मुक्तं & भवद्भक्तिसुधासितम् CakBhst_37cd: आतपत्रम् अथास्माभिर् & धार्यते ते महाशय विव्: विषयासङ्गकलिलरहितं, त्वन्मयतामृतविमलं छत्रं धार्यते ॥37॥ CakBhst_38ab: ममतामन्दुरात्यागा&त्रैलोक्याकर्षणक्षमः CakBhst_38cd: अहंकारतुरङ्गस् ते & वाहनाय प्रकल्पितः विव्: भवनिरावरणविजययात्रोपक्रमे नियताहन्ताममतापरिक्षये पूर्णाहन्तात्मको ऽहङ्कारो हयस् त्वदतिवहनाय ॥38॥ CakBhst_39ab: स्वसंविन्नन्दनानन्द&नागवल्लीदलोज्ज्वलम् CakBhst_39cd: स्फुरत्स्पन्देन्दुसुरभि & ताम्बूलं ते निवेद्यते विव्: ताम्बूलं---ताम्रभवामूलम्, अखिलोपरञ्जकत्वात्, निजबोधानन्दनन्दनोद्यानप्रफुल्लो, नागः शरीरः पवनविशेषस् तस्य वल्ली प्रथमप्राणोद्भेदशक्तिः तत्संपत्तिकासुन्दरम्, उद्गच्छदाद्येच्छाचिमिचिमिकाकर्पूरवासिता---उभयोर् अपि सर्वचमत्कारकत्वात् ॥39॥ CakBhst_40ab: भोग्यभोक्तृविभेदोत्थ&वासनेन्धनसंचयम् CakBhst_40cd: अद्वैताग्नौ जुहोम्य् अन्तः & शांकरे स्रेयसाम् निधौ विव्: भोग्यभोक्तृविभागतदुद्गतवासनादारुविसरम् अविभागशम्भुधाम्नि सामरस्यं लम्भयामि ॥40॥ CakBhst_41ab: प्रकाशाकाशहस्ताभ्याम् & अवलम्ब्योन्मनास्रुचम् CakBhst_41cd: धर्माधर्मगलत्स्नेह&पूर्णां वह्नौ जुहोम्य् अजे विव्: अजे सर्वादिसिद्धे पूर्वोदिते शिवधामहव्यभुजि ग्राह्यग्राहकभेदवासनेन्धनदहनसमेधिते स्वरसविगलितप्रियाप्रियफलधर्माधरनिबद्धवासनाघृतपूर्णाहुतिं जुहोम्य् अविमर्शतद्विरामरूपसमनोन्मनापाणिभ्यां सूक्ष्मकरणशक्तितदुपरमाङ्गुलिपञ्चकोपशोभिताभ्यां तदुपरिवर्तनाद् ``उन्मन्यन्ते परः शिवः'' इति दृशा उन्मनास्रुचं परिगृह्य पूर्णां जुहोमि, इति संक्षयप्रधानायाम् अपि वृत्ताव् अविलुप्तम् एव पारिपूर्ण्यम्---इति पूर्नकृशदेवतैकात्म्यमयः को ऽपि नयः प्रथितः । उक्तं च मयैवाकुलकालिकात्रिंशिकायां--- Q: स्वानन्दतस् त्रिभुवनं कवलं विधाय & स्वात्मानम् अप्य् अतितरां समदा ग्रसन्ती Q: तृप्ता तथाप्य् अपरिखण्डितनित्यसिद्ध&स्वातन्त्र्यपूर्णविभवा कृशमूर्तिर् अव्यात् इति ॥41॥ CakBhst_42ab: युष्मद्ध्याननिशानाथ&किरणैर् उपरञ्जितः CakBhst_42cd: अन्तर्मानविधौ ते ऽस्तु & चित्तचिन्तामणिर् मम विव्: बाह्यव्यावृत्तिविगमपूर्वकम् अन्तर्मननम् अनन्ततया स्फुरणम् अन्तर्मानं तद्विधौ, त्वदनुभवशशिप्रकाशविवशीकृतः, चित्तम् एव चिन्तामणिर् भवत्समावेशेन तद्वद् एव संकल्पमात्रेण सर्वसमुल्लासात् ॥42॥ CakBhst_43ab: मोक्षलक्ष्मीकराम्भोज&पात्रे विन्यस्य संस्कृताम् CakBhst_43cd: निवेदयामि भगवन् & प्राणसर्वस्वदक्षिणाम् विव्: प्राणा एव तेषां वा सर्वस्वम् आणवं स्वरूपं, तन् निवेदयामि---मायीयपारिमित्याभासनिराससमुपलब्धसततसिद्धपरपारिपूर्ण्यबृंहिततया निःशेषतो वेदयामि । मोक्षलक्ष्म्या भवउन्मुख्यपरावृत्तायाः संविद्देव्याः कराम्भसि परमवीचिनिःष्यन्दे जातं यत् पात्रम् पातत्राणात्मकम् अविलुप्तम् अवधानं, तदर्पितं कृत्वा, संस्कृतां कृतशास्त्राचार्यसंप्रदायोपस्कराम् । तद् एवं मायोपकल्पिततत्तदवच्छेदविच्छेदिक्रमाक्रमचक्रचारमहासामरस्यसमापत्तिप्रतिपादनेन यद् एव ``नमः सूर्यकला'' इत्यादिना प्रक्रान्तं तद् एव पर्यवसितम् ॥43॥ CakBhst_44ab: संसारवारिधेः सन्तः & परं पारं तितीर्षवः CakBhst_44cd: चन्द्रमौलेः श्रयन्तूच्चैर् & भावपूजातरण्डकम् विव्: श्रयन्त्व् अवधानेन सेवन्तां, भावपूजामयं तरण्डकं पोतम् ॥44॥ CakBhst_45ab: इत्थम् ईशानचरण&नुतेर् यत् समुपार्जितम् CakBhst_45cd: श्रेयस् तेन जगत् कृत्स्नं & द्वेषदोषाद् विमुच्यताम् विव्: नियतदर्शनावग्रहग्रहसमुद्गतदर्शनान्तरनिर्भर्त्सनाखण्डनसमयलोपाज् जगद् विमुक्तम् अस्तु, नियतदर्शनहेवाकिता हि सर्वोदयविश्रामभूमिभूतपरतत्त्वपरिखण्डनत्वामस्त्वात् सर्वस्यैव परः प्रकारः । तद् उक्तम् मया कृतान्ततान्तिशान्तिस्तवे--- Q: मायेयं बहुरूपताम् उपगता नाना यथा ते विभो & विद्याप्य् एवम् अनन्तभेदगहना नो चेत् कथं स्याद् इदम् । Q: नैःस्वाभाव्यगमेन के चन परे वैविक्त्यतः के ऽपि वा & सार्वात्म्येन परे तदुत्तरदृशा मुक्ताः परे सर्वतः ॥ इति । अद्वयद्वादशिकायाम् अपि--- Q: यद्य् अतत्त्वपरिहारपूर्वकं & तत्त्वम् एषि तद् अतत्त्वम् एव हि । Q: यद्य् अतत्त्वम् अथ तत्त्वम् एव वा & तत्त्वम् एव ननु तत्त्वम् ईदृशम् ॥ इति ॥45॥ CakBhst_46ab: स्तोत्रं गृहाण परमेश्वर विश्वसाक्षिन् & मानावमानमतोज्झितचित्तवृत्तेः CakBhst_46cd: मत्तस् त्वदङ्घ्रियुगपीठनिलीनमौलेर् &भस्मावगुण्ठिततनोर् नृकपालपाणेः विव्: विश्वस्य साक्षी विश्वरूपो वामन्त्र्यते, मानावमानयोः ग्रहणाग्रहणयोर् निष्प्रपञ्चप्रपञ्चयोर् ममतयोज्झिता चित्तवृत्तिर् यस्य तद्युक्ता वा त्यक्ता चित्तवृत्तिर् येन, अंहः पापं हरतीति, अहंकृद् एव वाङ्घ्रिस् तद्युगम् अनावरणज्ञानक्रियारूपं तस्य पीठं परमशिवरूपं तत्र निलीनमौलेः प्रशान्तकरणपञ्चककञ्चुकोपचयप्लोषपरिशिष्टेन आखिलभूतिहेतुना अवबोधभूतिविभवेन अवगुण्ठिता आच्छादितास् तनवो मिततया स्फुरन्तः सर्वभावा येन, नुः अणोर् यत् कपालं, कं महास्वातन्त्र्यरूपम् अनवच्छिन्नं ब्रह्म पालयति गोपयतीति नृकपालं कर्परं तत् पाणौ एकस्मिन् उद्बुभूषामरीचिलक्षणे मिततया इयत्तया तुलितं यस्य स तथोक्तः ॥46॥ CakBhst_47ab: महापाशुपतोद्याने & कश्चिद् विश्रम्य तापसः CakBhst_47cd: चक्रे चिच्चक्रनाथस्य & शम्भोर् भावनुतिं पराम् विव्: ``निरस्तशास्त्रार्थविकल्पजाला & देव्याः श्मशाने करवीरकाख्ये'' इति दृशा भस्मशब्दव्याख्यानवर्णितस्वरूपे महापाशुपतोद्याने, भैरवाणां पशूनां पतिर् अकलितचिच्चक्रेश्वरात्मकस् तदुद्याने तदूर्ध्वयाने सर्वातिशायिनि, विश्रम्य अनन्यतया प्रतिष्ठां प्राप्य, अत एव कश् चिद् अज्ञायमानपशुपरिकल्पितनियतसंज्ञावच्छेदः, महति तपसि चित्समावेशमये भवःस् तापसः चिच्चक्रनाथस्य--- Q: सर्वसंविन्नदीभेदाभिन्नविश्रामभूमये । Q: नमः प्रमातृवपुषे शिवचैतन्यसिन्धवे ॥ इत्यादिना राजानकोत्पलदेवनिर्वर्णितस्वरूपस्य शम्भोः श्रेयःप्रभवस्य भावेन सर्वभावैक्यसमापत्तिसमावेशमयेन नुतिं परां चक्रे, इति चक्रनाथ+चक्रे+शब्दाभ्याम् आत्मनश् चक्रपाणिनाम द्योतयति ॥47॥ अदृष्तविग्रहागतं & मरीचिचक्रविस्तरम् । अनुग्रहैककारणं & नमाम्य् अहं गुरुक्रमम् ॥ योगानन्दाभिधानद्विजवरवदनायातपीठेशिदेवी&पादावद्योतिताज्ञप्रणयनजनितानन्तसोत्साहहर्षः । स्तोत्रे भावोपहारे विवरणम् अकरोद् रम्यदेवो द्विजन्मा &जन्माद्यायासभङ्गप्रवणमतिलसत्सद्रहस्योपदेशः ॥