Cakrapaninatha: Bhavopaharastotra
(mula text extracted from the commented version)
Based on the ed. by Mukunda Ramashastri
Bombay : Tatva-vivechaka Press 1918
(Kashmir Series of Sanskrit Texts and Studies, 14)


Input by Somadeva Vasudeva,
2003



PLAIN TEXT VERSION



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








[oṃ] namaḥ sūryakalājāla- kāladehāpahāriṇe /
ādhārādheyapīṭhāya bhavāyābhavadāyine // CakBhst_1 //
namaḥ śiśuniśākānta- kalākamalamāline /
paramānandadehāya śivāyāvyaktamūrtaye // CakBhst_2 //
namaḥ pāśaughasaṃghaṭṭa- layaviśleṣakāriṇe /
mantragarbhodarasthāya harāya paramātmane // CakBhst_3 //
yadyapi tvaṃ guṇātīto vākpater apy agocaraḥ /
tathāpy ā hṛdayāt stotum udyatā vāk sadā mama // CakBhst_4 //
atibhaktirasāveśa- vivaśā viśvatomukha /
tvatpreritā yato nātha nāparādho 'sti me kvacit // CakBhst_5 //
tvatpādābjarajaḥpūta- citābhūtivibhūṣitāt /
gṛhāṇa mattaḥ śrīkaṇṭha! bhāvapūjām akṛtrimām // CakBhst_6 //
hṛtpuṣkarākhye snātvāntas tīrthe yoginiṣevite /
saṃbodhadhautavasanaḥ śyāmakaṇṭhaṃ yajāmy aham // CakBhst_7 //
prabhūtabhūtasaṃbhūta- śoṇitair arghabhājanam /
kriyate te mahākāla- kāyakaṃkālakandale // CakBhst_8 //
yad yad vikalpanājālaṃ bāhyārthapratipattaye /
tat tad dvārādhipakulaṃ tava pūjyaṃ manasvibhiḥ // CakBhst_9 //
aśeṣāvaraṇonmukta- guptasauṣuptamaṇḍale /
pūjyase nagajākānta! grahaṇe candrasūryayoḥ // CakBhst_10 //
hānādānodayārambha- sadasadvibhramojjhitam /
jñaptimātrapratiṣṭhānam āsanaṃ trijagatpate // CakBhst_11 //
mūrtidānam anābhāsa- śaktibhāsopabṛṃhitam /
turyapīṭhapratiṣṭhānaṃ vitarāmi jagatpate // CakBhst_12 //
dikkāladeśakalanā- kalaṅkojjhitacetasaḥ /
kaḥ karoti budhaḥ sthāṇor āhvānādivisarjanam // CakBhst_13 //
sūryaśītāṃunetrābhyāṃ mathitvā śaktivāridhim /
parāmṛtarasābhyaṅgaṃ śivāya vinivedaye // CakBhst_14 //
indriyeṣv indriyārtheṣu rāgalobhānuyāyiṣu /
niḥsnehatvaṃ prabhutvaṃ ca rūkṣam udvartanaṃ tava // CakBhst_15 //
saṃśodhyānacchakalayā baindhavaṃ tīrthamañjasā /
tadvirāmarasasnānaṃ deyaṃ candrārdhamaulaye // CakBhst_16 //
svaprabodhāmbarodāra- vikasadvastragharṣaṇam /
viniveśya bhavatsaṃvid- vikārān vikarāmahe // CakBhst_17 //
jñānajñeyaparityāga- naganirjharavisrutam /
paramānandadaṃ me 'ntas tava pādyam anābilam // CakBhst_18 //
amandānandaniḥṣyanda- spandamandirakandarāt /
galatkaivalyasalilam ādatsvācamanaṃ vibho // CakBhst_19 //
prakṣālya dhāraṇāmbhobhir granthipañcakamauktikam /
anarghyam arghaṃ pādebhyaḥ prayacchāmi vṛṣākape // CakBhst_20 //
turīyodyānavikasat- saṃvitsaurabhanirbharaiḥ /
girīśa tisṛbhir vāgbhiḥ stutipuṣpaiḥ prapūjyase // CakBhst_21 //
prāṇavahniśikhāstreṇa bhaṅktvā brahmabilaṃ lasat /
dhūpavartinibhābhāso dhūpas te nagajādhava // CakBhst_22 //
anāhatā nadaty antar yā gaur dhāmni pare parā /
sā ghaṇṭā vādyate śambhor agre granthārthagarbhiṇī // CakBhst_23 //
kandānalollasacchakti- śikhāṃ dīpaśikhopamām /
uddīpayāmi bhagavan mohadhvāntāpanuttaye // CakBhst_24 //
vṛttityāgāmṛtakalā- candraś candrakirīṭinaḥ /
samālambhanavevāstu mumukṣūṇāṃ vimuktaye // CakBhst_25 //
nādaśaktyuditaṃ dhāma malatrayavivarjitam /
uṣṇīṣam astu te rudra vidrāvitanabho 'rgalam // CakBhst_26 //
bhavadbhaktisudhāsāra- saṃplāvitahṛdambudheḥ /
prollasadbrahmakamalam amalaṃ te 'stu śekharam // CakBhst_27 //
bodhāravindasaṃdoho hara hāralatā tava /
nityoditāntaravyāpti- kalā candrakalā ca te // CakBhst_28 //
ākṛṣyārkakaraiḥ śāktair viśvākāśakuśeśayāt /
ciccandrāmṛtaniḥṣyandam āsvādaya jagatpate // CakBhst_29 //
mantraṃ manasi tacchaktau tāṃ svadhāmni sadodite /
kṛtvā japavidhiṃ samyak śivāya vinivedaye // CakBhst_30 //
niḥśeṣārthaparityāge grahaṇe vāmitād dyute /
anābilaṃ parāṃ vyāptiṃ mudrāṃ badhnāmi dhūrjaṭe // CakBhst_31 //
śaṣkulīkarṇayor baddhvā yo rāvo 'tra vijṛmbhate /
tadgītam atha te vādyam ādyasaṃpuṭaghaṭṭanāt // CakBhst_32 //
bhavadbhāvarasāveśāt tāṇḍavāḍambaroddhataḥ /
mantrādhvani nadāmy antaḥ kim u bāhyārthabhāvanaiḥ // CakBhst_33 //
akhaṇḍamaṇḍalākāra- śivatābhāvanāmbaram /
upariṣṭān mayā śambhor vitānam upakalpitam // CakBhst_34 //
recayitvā karandhreṇa bhācakraṃ hṛdayāmbarāt /
dhāryate dhūrjaṭer agre cārucāmaravan mayā // CakBhst_35 //
nāsāpuṭakuṭīkoṭi- visṛtaiḥ prasṛtaiḥ puraḥ /
tālavṛntair iva vibho vījyase haṃsamārutaiḥ // CakBhst_36 //
sarvātapavinirmuktaṃ bhavadbhaktisudhāsitam /
ātapatram athāsmābhir dhāryate te mahāśaya // CakBhst_37 //
mamatāmandurātyāgā- trailokyākarṣaṇakṣamaḥ /
ahaṃkāraturaṅgas te vāhanāya prakalpitaḥ // CakBhst_38 //
svasaṃvinnandanānanda- nāgavallīdalojjvalam /
sphuratspandendusurabhi tāmbūlaṃ te nivedyate // CakBhst_39 //
bhogyabhoktṛvibhedottha- vāsanendhanasaṃcayam /
advaitāgnau juhomy antaḥ śāṃkare sreyasām nidhau // CakBhst_40 //
prakāśākāśahastābhyām avalambyonmanāsrucam /
dharmādharmagalatsneha- pūrṇāṃ vahnau juhomy aje // CakBhst_41 //
yuṣmaddhyānaniśānātha- kiraṇair uparañjitaḥ /
antarmānavidhau te 'stu cittacintāmaṇir mama // CakBhst_42 //
mokṣalakṣmīkarāmbhoja- pātre vinyasya saṃskṛtām /
nivedayāmi bhagavan prāṇasarvasvadakṣiṇām // CakBhst_43 //
saṃsāravāridheḥ santaḥ paraṃ pāraṃ titīrṣavaḥ /
candramauleḥ śrayantūccair bhāvapūjātaraṇḍakam // CakBhst_44 //
ittham īśānacaraṇa- nuter yat samupārjitam /
śreyas tena jagat kṛtsnaṃ dveṣadoṣād vimucyatām // CakBhst_45 //
stotraṃ gṛhāṇa parameśvara viśvasākṣin mānāvamānamatojjhitacittavṛtteḥ /
mattas tvadaṅghriyugapīṭhanilīnamauler bhasmāvaguṇṭhitatanor nṛkapālapāṇeḥ // CakBhst_46 //
mahāpāśupatodyāne kaścid viśramya tāpasaḥ /
cakre ciccakranāthasya śambhor bhāvanutiṃ parām // CakBhst_47 //