Cakrapaninatha: Bhavopaharastotra
(mula text extracted from the commented version)
Based on the ed. by Mukunda Ramashastri
Bombay : Tatva-vivechaka Press 1918
(Kashmir Series of Sanskrit Texts and Studies, 14)


Input by Somadeva Vasudeva,
2003


PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







akhaṇḍamaṇḍalākāra- CakBhst_34a
agre granthārthagarbhiṇī CakBhst_23d
atibhaktirasāveśa- CakBhst_5a
advaitāgnau juhomy antaḥ CakBhst_40c
anarghyam arghaṃ pādebhyaḥ CakBhst_20c
anābilaṃ parāṃ vyāptiṃ CakBhst_31c
anāhatā nadaty antar CakBhst_23a
antarmānavidhau te 'stu CakBhst_42c
amandānandaniḥṣyanda- CakBhst_19a
amalaṃ te 'stu śekharam CakBhst_27d
avalambyonmanāsrucam CakBhst_41b
aśeṣāvaraṇonmukta- CakBhst_10a
ahaṃkāraturaṅgas te CakBhst_38c
ākṛṣyārkakaraiḥ śāktair CakBhst_29a
ātapatram athāsmābhir CakBhst_37c
ādatsvācamanaṃ vibho CakBhst_19d
ādyasaṃpuṭaghaṭṭanāt CakBhst_32d
ādhārādheyapīṭhāya CakBhst_1c
āsanaṃ trijagatpate CakBhst_11d
āsvādaya jagatpate CakBhst_29d
āhvānādivisarjanam CakBhst_13d
ittham īśānacaraṇa- CakBhst_45a
indriyeṣv indriyārtheṣu CakBhst_15a
uddīpayāmi bhagavan CakBhst_24c
udyatā vāk sadā mama CakBhst_4d
upariṣṭān mayā śambhor CakBhst_34c
uṣṇīṣam astu te rudra CakBhst_26c
kandānalollasacchakti- CakBhst_24a
kalaṅkojjhitacetasaḥ CakBhst_13b
kalākamalamāline CakBhst_2b
kalā candrakalā ca te CakBhst_28d
kaścid viśramya tāpasaḥ CakBhst_47b
kaḥ karoti budhaḥ sthāṇor CakBhst_13c
kāyakaṃkālakandale CakBhst_8d
kāladehāpahāriṇe CakBhst_1b
kim u bāhyārthabhāvanaiḥ CakBhst_33d
kiraṇair uparañjitaḥ CakBhst_42b
kṛtvā japavidhiṃ samyak CakBhst_30c
kriyate te mahākāla- CakBhst_8c
galatkaivalyasalilam CakBhst_19c
girīśa tisṛbhir vāgbhiḥ CakBhst_21c
guptasauṣuptamaṇḍale CakBhst_10b
gṛhāṇa mattaḥ śrīkaṇṭha! CakBhst_6c
granthipañcakamauktikam CakBhst_20b
grahaṇe candrasūryayoḥ CakBhst_10d
grahaṇe vāmitād dyute CakBhst_31b
cakre ciccakranāthasya CakBhst_47c
candramauleḥ śrayantūccair CakBhst_44c
candraś candrakirīṭinaḥ CakBhst_25b
cārucāmaravan mayā CakBhst_35d
ciccandrāmṛtaniḥṣyandam CakBhst_29c
citābhūtivibhūṣitāt CakBhst_6b
cittacintāmaṇir mama CakBhst_42d
jñaptimātrapratiṣṭhānam CakBhst_11c
jñānajñeyaparityāga- CakBhst_18a
tat tad dvārādhipakulaṃ CakBhst_9c
tathāpy ā hṛdayāt stotum CakBhst_4c
tadgītam atha te vādyam CakBhst_32c
tadvirāmarasasnānaṃ CakBhst_16c
tava pādyam anābilam CakBhst_18d
tava pūjyaṃ manasvibhiḥ CakBhst_9d
tāṇḍavāḍambaroddhataḥ CakBhst_33b
tāmbūlaṃ te nivedyate CakBhst_39d
tālavṛntair iva vibho CakBhst_36c
tāṃ svadhāmni sadodite CakBhst_30b
tīrthe yoginiṣevite CakBhst_7b
turīyodyānavikasat- CakBhst_21a
turyapīṭhapratiṣṭhānaṃ CakBhst_12c
trailokyākarṣaṇakṣamaḥ CakBhst_38b
tvatpādābjarajaḥpūta- CakBhst_6a
tvatpreritā yato nātha CakBhst_5c
dikkāladeśakalanā- CakBhst_13a
deyaṃ candrārdhamaulaye CakBhst_16d
dveṣadoṣād vimucyatām CakBhst_45d
dharmādharmagalatsneha- CakBhst_41c
dhāryate te mahāśaya CakBhst_37d
dhāryate dhūrjaṭer agre CakBhst_35c
dhūpavartinibhābhāso CakBhst_22c
dhūpas te nagajādhava CakBhst_22d
naganirjharavisrutam CakBhst_18b
namaḥ pāśaughasaṃghaṭṭa- CakBhst_3a
namaḥ śiśuniśākānta- CakBhst_2a
namaḥ sūryakalājāla- CakBhst_1a
nāgavallīdalojjvalam CakBhst_39b
nādaśaktyuditaṃ dhāma CakBhst_26a
nāparādho 'sti me kvacit CakBhst_5d
nāsāpuṭakuṭīkoṭi- CakBhst_36a
nityoditāntaravyāpti- CakBhst_28c
nivedayāmi bhagavan CakBhst_43c
niḥśeṣārthaparityāge CakBhst_31a
niḥsnehatvaṃ prabhutvaṃ ca CakBhst_15c
nuter yat samupārjitam CakBhst_45b
paramānandadaṃ me 'ntas CakBhst_18c
paramānandadehāya CakBhst_2c
paraṃ pāraṃ titīrṣavaḥ CakBhst_44b
parāmṛtarasābhyaṅgaṃ CakBhst_14c
pātre vinyasya saṃskṛtām CakBhst_43b
pūjyase nagajākānta! CakBhst_10c
pūrṇāṃ vahnau juhomy aje CakBhst_41d
prakāśākāśahastābhyām CakBhst_41a
prakṣālya dhāraṇāmbhobhir CakBhst_20a
prabhūtabhūtasaṃbhūta- CakBhst_8a
prayacchāmi vṛṣākape CakBhst_20d
prāṇavahniśikhāstreṇa CakBhst_22a
prāṇasarvasvadakṣiṇām CakBhst_43d
prollasadbrahmakamalam CakBhst_27c
bāhyārthapratipattaye CakBhst_9b
baindhavaṃ tīrthamañjasā CakBhst_16b
bodhāravindasaṃdoho CakBhst_28a
bhaṅktvā brahmabilaṃ lasat CakBhst_22b
bhavadbhaktisudhāsāra- CakBhst_27a
bhavadbhaktisudhāsitam CakBhst_37b
bhavadbhāvarasāveśāt CakBhst_33a
bhavāyābhavadāyine CakBhst_1d
bhasmāvaguṇṭhitatanor nṛkapālapāṇeḥ CakBhst_46d
bhācakraṃ hṛdayāmbarāt CakBhst_35b
bhāvapūjātaraṇḍakam CakBhst_44d
bhāvapūjām akṛtrimām CakBhst_6d
bhogyabhoktṛvibhedottha- CakBhst_40a
mattas tvadaṅghriyugapīṭhanilīnamauler CakBhst_46c
mathitvā śaktivāridhim CakBhst_14b
mantragarbhodarasthāya CakBhst_3c
mantraṃ manasi tacchaktau CakBhst_30a
mantrādhvani nadāmy antaḥ CakBhst_33c
mamatāmandurātyāgā- CakBhst_38a
malatrayavivarjitam CakBhst_26b
mahāpāśupatodyāne CakBhst_47a
mānāvamānamatojjhitacittavṛtteḥ CakBhst_46b
mudrāṃ badhnāmi dhūrjaṭe CakBhst_31d
mumukṣūṇāṃ vimuktaye CakBhst_25d
mūrtidānam anābhāsa- CakBhst_12a
mokṣalakṣmīkarāmbhoja- CakBhst_43a
mohadhvāntāpanuttaye CakBhst_24d
yad yad vikalpanājālaṃ CakBhst_9a
yadyapi tvaṃ guṇātīto CakBhst_4a
yā gaur dhāmni pare parā CakBhst_23b
yuṣmaddhyānaniśānātha- CakBhst_42a
yo rāvo 'tra vijṛmbhate CakBhst_32b
rāgalobhānuyāyiṣu CakBhst_15b
rūkṣam udvartanaṃ tava CakBhst_15d
recayitvā karandhreṇa CakBhst_35a
layaviśleṣakāriṇe CakBhst_3b
vākpater apy agocaraḥ CakBhst_4b
vāsanendhanasaṃcayam CakBhst_40b
vāhanāya prakalpitaḥ CakBhst_38d
vikasadvastragharṣaṇam CakBhst_17b
vikārān vikarāmahe CakBhst_17d
vitarāmi jagatpate CakBhst_12d
vitānam upakalpitam CakBhst_34d
vidrāvitanabho 'rgalam CakBhst_26d
viniveśya bhavatsaṃvid- CakBhst_17c
vivaśā viśvatomukha CakBhst_5b
viśvākāśakuśeśayāt CakBhst_29b
visṛtaiḥ prasṛtaiḥ puraḥ CakBhst_36b
vījyase haṃsamārutaiḥ CakBhst_36d
vṛttityāgāmṛtakalā- CakBhst_25a
śaktibhāsopabṛṃhitam CakBhst_12b
śambhor bhāvanutiṃ parām CakBhst_47d
śaṣkulīkarṇayor baddhvā CakBhst_32a
śāṃkare sreyasām nidhau CakBhst_40d
śikhāṃ dīpaśikhopamām CakBhst_24b
śivatābhāvanāmbaram CakBhst_34b
śivāya vinivedaye CakBhst_14d
śivāya vinivedaye CakBhst_30d
śivāyāvyaktamūrtaye CakBhst_2d
śoṇitair arghabhājanam CakBhst_8b
śyāmakaṇṭhaṃ yajāmy aham CakBhst_7d
śreyas tena jagat kṛtsnaṃ CakBhst_45c
sadasadvibhramojjhitam CakBhst_11b
samālambhanavevāstu CakBhst_25c
sarvātapavinirmuktaṃ CakBhst_37a
saṃplāvitahṛdambudheḥ CakBhst_27b
saṃbodhadhautavasanaḥ CakBhst_7c
saṃvitsaurabhanirbharaiḥ CakBhst_21b
saṃśodhyānacchakalayā CakBhst_16a
saṃsāravāridheḥ santaḥ CakBhst_44a
sā ghaṇṭā vādyate śambhor CakBhst_23c
sūryaśītāṃunetrābhyāṃ CakBhst_14a
stutipuṣpaiḥ prapūjyase CakBhst_21d
stotraṃ gṛhāṇa parameśvara viśvasākṣin CakBhst_46a
spandamandirakandarāt CakBhst_19b
sphuratspandendusurabhi CakBhst_39c
svaprabodhāmbarodāra- CakBhst_17a
svasaṃvinnandanānanda- CakBhst_39a
hara hāralatā tava CakBhst_28b
harāya paramātmane CakBhst_3d
hānādānodayārambha- CakBhst_11a
hṛtpuṣkarākhye snātvāntas CakBhst_7a