Cakrapaninatha: Bhavopaharastotra (mula text extracted from the commented version) Based on the ed. by Mukunda Ramashastri Bombay : Tatva-vivechaka Press 1918 (Kashmir Series of Sanskrit Texts and Studies, 14) Input by Somadeva Vasudeva, 2003 PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अखण्डमण्डलाकार- CakBhst_34a अग्रे ग्रन्थार्थगर्भिणी CakBhst_23d अतिभक्तिरसावेश- CakBhst_5a अद्वैताग्नौ जुहोम्य् अन्तः CakBhst_40c अनर्घ्यम् अर्घं पादेभ्यः CakBhst_20c अनाबिलं परां व्याप्तिं CakBhst_31c अनाहता नदत्य् अन्तर् CakBhst_23a अन्तर्मानविधौ ते ऽस्तु CakBhst_42c अमन्दानन्दनिःष्यन्द- CakBhst_19a अमलं ते ऽस्तु शेखरम् CakBhst_27d अवलम्ब्योन्मनास्रुचम् CakBhst_41b अशेषावरणोन्मुक्त- CakBhst_10a अहंकारतुरङ्गस् ते CakBhst_38c आकृष्यार्ककरैः शाक्तैर् CakBhst_29a आतपत्रम् अथास्माभिर् CakBhst_37c आदत्स्वाचमनं विभो CakBhst_19d आद्यसंपुटघट्टनात् CakBhst_32d आधाराधेयपीठाय CakBhst_1c आसनं त्रिजगत्पते CakBhst_11d आस्वादय जगत्पते CakBhst_29d आह्वानादिविसर्जनम् CakBhst_13d इत्थम् ईशानचरण- CakBhst_45a इन्द्रियेष्व् इन्द्रियार्थेषु CakBhst_15a उद्दीपयामि भगवन् CakBhst_24c उद्यता वाक् सदा मम CakBhst_4d उपरिष्टान् मया शम्भोर् CakBhst_34c उष्णीषम् अस्तु ते रुद्र CakBhst_26c कन्दानलोल्लसच्छक्ति- CakBhst_24a कलङ्कोज्झितचेतसः CakBhst_13b कलाकमलमालिने CakBhst_2b कला चन्द्रकला च ते CakBhst_28d कश्चिद् विश्रम्य तापसः CakBhst_47b कः करोति बुधः स्थाणोर् CakBhst_13c कायकंकालकन्दले CakBhst_8d कालदेहापहारिणे CakBhst_1b किम् उ बाह्यार्थभावनैः CakBhst_33d किरणैर् उपरञ्जितः CakBhst_42b कृत्वा जपविधिं सम्यक् CakBhst_30c क्रियते ते महाकाल- CakBhst_8c गलत्कैवल्यसलिलम् CakBhst_19c गिरीश तिसृभिर् वाग्भिः CakBhst_21c गुप्तसौषुप्तमण्डले CakBhst_10b गृहाण मत्तः श्रीकण्ठ! CakBhst_6c ग्रन्थिपञ्चकमौक्तिकम् CakBhst_20b ग्रहणे चन्द्रसूर्ययोः CakBhst_10d ग्रहणे वामिताद् द्युते CakBhst_31b चक्रे चिच्चक्रनाथस्य CakBhst_47c चन्द्रमौलेः श्रयन्तूच्चैर् CakBhst_44c चन्द्रश् चन्द्रकिरीटिनः CakBhst_25b चारुचामरवन् मया CakBhst_35d चिच्चन्द्रामृतनिःष्यन्दम् CakBhst_29c चिताभूतिविभूषितात् CakBhst_6b चित्तचिन्तामणिर् मम CakBhst_42d ज्ञप्तिमात्रप्रतिष्ठानम् CakBhst_11c ज्ञानज्ञेयपरित्याग- CakBhst_18a तत् तद् द्वाराधिपकुलं CakBhst_9c तथाप्य् आ हृदयात् स्तोतुम् CakBhst_4c तद्गीतम् अथ ते वाद्यम् CakBhst_32c तद्विरामरसस्नानं CakBhst_16c तव पाद्यम् अनाबिलम् CakBhst_18d तव पूज्यं मनस्विभिः CakBhst_9d tÃï¬avìambaroddhata÷ CakBhst_33b ताम्बूलं ते निवेद्यते CakBhst_39d तालवृन्तैर् इव विभो CakBhst_36c तां स्वधाम्नि सदोदिते CakBhst_30b तीर्थे योगिनिषेविते CakBhst_7b तुरीयोद्यानविकसत्- CakBhst_21a तुर्यपीठप्रतिष्ठानं CakBhst_12c त्रैलोक्याकर्षणक्षमः CakBhst_38b त्वत्पादाब्जरजःपूत- CakBhst_6a त्वत्प्रेरिता यतो नाथ CakBhst_5c दिक्कालदेशकलना- CakBhst_13a देयं चन्द्रार्धमौलये CakBhst_16d द्वेषदोषाद् विमुच्यताम् CakBhst_45d धर्माधर्मगलत्स्नेह- CakBhst_41c धार्यते ते महाशय CakBhst_37d धार्यते धूर्जटेर् अग्रे CakBhst_35c धूपवर्तिनिभाभासो CakBhst_22c धूपस् ते नगजाधव CakBhst_22d नगनिर्झरविस्रुतम् CakBhst_18b नमः पाशौघसंघट्ट- CakBhst_3a नमः शिशुनिशाकान्त- CakBhst_2a नमः सूर्यकलाजाल- CakBhst_1a नागवल्लीदलोज्ज्वलम् CakBhst_39b नादशक्त्युदितं धाम CakBhst_26a नापराधो ऽस्ति मे क्वचित् CakBhst_5d नासापुटकुटीकोटि- CakBhst_36a नित्योदितान्तरव्याप्ति- CakBhst_28c निवेदयामि भगवन् CakBhst_43c निःशेषार्थपरित्यागे CakBhst_31a निःस्नेहत्वं प्रभुत्वं च CakBhst_15c नुतेर् यत् समुपार्जितम् CakBhst_45b परमानन्ददं मे ऽन्तस् CakBhst_18c परमानन्ददेहाय CakBhst_2c परं पारं तितीर्षवः CakBhst_44b परामृतरसाभ्यङ्गं CakBhst_14c पात्रे विन्यस्य संस्कृताम् CakBhst_43b पूज्यसे नगजाकान्त! CakBhst_10c पूर्णां वह्नौ जुहोम्य् अजे CakBhst_41d प्रकाशाकाशहस्ताभ्याम् CakBhst_41a प्रक्षाल्य धारणाम्भोभिर् CakBhst_20a प्रभूतभूतसंभूत- CakBhst_8a प्रयच्छामि वृषाकपे CakBhst_20d प्राणवह्निशिखास्त्रेण CakBhst_22a प्राणसर्वस्वदक्षिणाम् CakBhst_43d प्रोल्लसद्ब्रह्मकमलम् CakBhst_27c बाह्यार्थप्रतिपत्तये CakBhst_9b बैन्धवं तीर्थमञ्जसा CakBhst_16b बोधारविन्दसंदोहो CakBhst_28a भङ्क्त्वा ब्रह्मबिलं लसत् CakBhst_22b भवद्भक्तिसुधासार- CakBhst_27a भवद्भक्तिसुधासितम् CakBhst_37b भवद्भावरसावेशात् CakBhst_33a भवायाभवदायिने CakBhst_1d भस्मावगुण्ठिततनोर् नृकपालपाणेः CakBhst_46d भाचक्रं हृदयाम्बरात् CakBhst_35b भावपूजातरण्डकम् CakBhst_44d भावपूजाम् अकृत्रिमाम् CakBhst_6d भोग्यभोक्तृविभेदोत्थ- CakBhst_40a मत्तस् त्वदङ्घ्रियुगपीठनिलीनमौलेर् CakBhst_46c मथित्वा शक्तिवारिधिम् CakBhst_14b मन्त्रगर्भोदरस्थाय CakBhst_3c मन्त्रं मनसि तच्छक्तौ CakBhst_30a मन्त्राध्वनि नदाम्य् अन्तः CakBhst_33c ममतामन्दुरात्यागा- CakBhst_38a मलत्रयविवर्जितम् CakBhst_26b महापाशुपतोद्याने CakBhst_47a मानावमानमतोज्झितचित्तवृत्तेः CakBhst_46b मुद्रां बध्नामि धूर्जटे CakBhst_31d मुमुक्षूणां विमुक्तये CakBhst_25d मूर्तिदानम् अनाभास- CakBhst_12a मोक्षलक्ष्मीकराम्भोज- CakBhst_43a मोहध्वान्तापनुत्तये CakBhst_24d यद् यद् विकल्पनाजालं CakBhst_9a यद्यपि त्वं गुणातीतो CakBhst_4a या गौर् धाम्नि परे परा CakBhst_23b युष्मद्ध्याननिशानाथ- CakBhst_42a यो रावो ऽत्र विजृम्भते CakBhst_32b रागलोभानुयायिषु CakBhst_15b रूक्षम् उद्वर्तनं तव CakBhst_15d रेचयित्वा करन्ध्रेण CakBhst_35a लयविश्लेषकारिणे CakBhst_3b वाक्पतेर् अप्य् अगोचरः CakBhst_4b वासनेन्धनसंचयम् CakBhst_40b वाहनाय प्रकल्पितः CakBhst_38d विकसद्वस्त्रघर्षणम् CakBhst_17b विकारान् विकरामहे CakBhst_17d वितरामि जगत्पते CakBhst_12d वितानम् उपकल्पितम् CakBhst_34d विद्रावितनभो ऽर्गलम् CakBhst_26d विनिवेश्य भवत्संविद्- CakBhst_17c विवशा विश्वतोमुख CakBhst_5b विश्वाकाशकुशेशयात् CakBhst_29b विसृतैः प्रसृतैः पुरः CakBhst_36b वीज्यसे हंसमारुतैः CakBhst_36d वृत्तित्यागामृतकला- CakBhst_25a शक्तिभासोपबृंहितम् CakBhst_12b शम्भोर् भावनुतिं पराम् CakBhst_47d शष्कुलीकर्णयोर् बद्ध्वा CakBhst_32a शांकरे स्रेयसाम् निधौ CakBhst_40d शिखां दीपशिखोपमाम् CakBhst_24b शिवताभावनाम्बरम् CakBhst_34b शिवाय विनिवेदये CakBhst_14d शिवाय विनिवेदये CakBhst_30d शिवायाव्यक्तमूर्तये CakBhst_2d शोणितैर् अर्घभाजनम् CakBhst_8b श्यामकण्ठं यजाम्य् अहम् CakBhst_7d श्रेयस् तेन जगत् कृत्स्नं CakBhst_45c सदसद्विभ्रमोज्झितम् CakBhst_11b समालम्भनवेवास्तु CakBhst_25c सर्वातपविनिर्मुक्तं CakBhst_37a संप्लावितहृदम्बुधेः CakBhst_27b संबोधधौतवसनः CakBhst_7c संवित्सौरभनिर्भरैः CakBhst_21b संशोध्यानच्छकलया CakBhst_16a संसारवारिधेः सन्तः CakBhst_44a सा घण्टा वाद्यते शम्भोर् CakBhst_23c सूर्यशीतांउनेत्राभ्यां CakBhst_14a स्तुतिपुष्पैः प्रपूज्यसे CakBhst_21d स्तोत्रं गृहाण परमेश्वर विश्वसाक्षिन् CakBhst_46a स्पन्दमन्दिरकन्दरात् CakBhst_19b स्फुरत्स्पन्देन्दुसुरभि CakBhst_39c स्वप्रबोधाम्बरोदार- CakBhst_17a स्वसंविन्नन्दनानन्द- CakBhst_39a हर हारलता तव CakBhst_28b हराय परमात्मने CakBhst_3d हानादानोदयारम्भ- CakBhst_11a हृत्पुष्कराख्ये स्नात्वान्तस् CakBhst_7a