Cakrapaninatha: Bhavopaharastotra (mula text extracted from the commented version) Based on the ed. by Mukunda Ramashastri Bombay : Tatva-vivechaka Press 1918 (Kashmir Series of Sanskrit Texts and Studies, 14) Input by Somadeva Vasudeva, 2003 PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अखण्डमण्डलाकार- CakBhst_34a अग्रे ग्रन्थार्थगर्भिणी CakBhst_23d अतिभक्तिरसावेश- CakBhst_5a अद्वैताग्नौ जुहोम्य् अन्तः CakBhst_40c अनर्घ्यम् अर्घं पादेभ्यः CakBhst_20c अनाबिलं परां व्याप्तिं CakBhst_31c अनाहता नदत्य् अन्तर् CakBhst_23a अन्तर्मानविधौ ते ऽस्तु CakBhst_42c अमन्दानन्दनिःष्यन्द- CakBhst_19a अमलं ते ऽस्तु शेखरम् CakBhst_27d अवलम्ब्योन्मनास्रुचम् CakBhst_41b अशेषावरणोन्मुक्त- CakBhst_10a अहंकारतुरङ्गस् ते CakBhst_38c आकृष्यार्ककरैः शाक्तैर् CakBhst_29a आतपत्रम् अथास्माभिर् CakBhst_37c आदत्स्वाचमनं विभो CakBhst_19d आद्यसंपुटघट्टनात् CakBhst_32d आधाराधेयपीठाय CakBhst_1c आसनं त्रिजगत्पते CakBhst_11d आस्वादय जगत्पते CakBhst_29d आह्वानादिविसर्जनम् CakBhst_13d इत्थम् ईशानचरण- CakBhst_45a इन्द्रियेष्व् इन्द्रियार्थेषु CakBhst_15a उद्दीपयामि भगवन् CakBhst_24c उद्यता वाक् सदा मम CakBhst_4d उपरिष्टान् मया शम्भोर् CakBhst_34c उष्णीषम् अस्तु ते रुद्र CakBhst_26c कन्दानलोल्लसच्छक्ति- CakBhst_24a कलङ्कोज्झितचेतसः CakBhst_13b कलाकमलमालिने CakBhst_2b कला चन्द्रकला च ते CakBhst_28d कश्चिद् विश्रम्य तापसः CakBhst_47b कः करोति बुधः स्थाणोर् CakBhst_13c कायकंकालकन्दले CakBhst_8d कालदेहापहारिणे CakBhst_1b किम् उ बाह्यार्थभावनैः CakBhst_33d किरणैर् उपरञ्जितः CakBhst_42b कृत्वा जपविधिं सम्यक् CakBhst_30c क्रियते ते महाकाल- CakBhst_8c गलत्कैवल्यसलिलम् CakBhst_19c गिरीश तिसृभिर् वाग्भिः CakBhst_21c गुप्तसौषुप्तमण्डले CakBhst_10b गृहाण मत्तः श्रीकण्ठ! CakBhst_6c ग्रन्थिपञ्चकमौक्तिकम् CakBhst_20b ग्रहणे चन्द्रसूर्ययोः CakBhst_10d ग्रहणे वामिताद् द्युते CakBhst_31b चक्रे चिच्चक्रनाथस्य CakBhst_47c चन्द्रमौलेः श्रयन्तूच्चैर् CakBhst_44c चन्द्रश् चन्द्रकिरीटिनः CakBhst_25b चारुचामरवन् मया CakBhst_35d चिच्चन्द्रामृतनिःष्यन्दम् CakBhst_29c चिताभूतिविभूषितात् CakBhst_6b चित्तचिन्तामणिर् मम CakBhst_42d ज्ञप्तिमात्रप्रतिष्ठानम् CakBhst_11c ज्ञानज्ञेयपरित्याग- CakBhst_18a तत् तद् द्वाराधिपकुलं CakBhst_9c तथाप्य् आ हृदयात् स्तोतुम् CakBhst_4c तद्गीतम् अथ ते वाद्यम् CakBhst_32c तद्विरामरसस्नानं CakBhst_16c तव पाद्यम् अनाबिलम् CakBhst_18d तव पूज्यं मनस्विभिः CakBhst_9d ताण्डवाडम्बरोद्धतः CakBhst_33b ताम्बूलं ते निवेद्यते CakBhst_39d तालवृन्तैर् इव विभो CakBhst_36c तां स्वधाम्नि सदोदिते CakBhst_30b तीर्थे योगिनिषेविते CakBhst_7b तुरीयोद्यानविकसत्- CakBhst_21a तुर्यपीठप्रतिष्ठानं CakBhst_12c त्रैलोक्याकर्षणक्षमः CakBhst_38b त्वत्पादाब्जरजःपूत- CakBhst_6a त्वत्प्रेरिता यतो नाथ CakBhst_5c दिक्कालदेशकलना- CakBhst_13a देयं चन्द्रार्धमौलये CakBhst_16d द्वेषदोषाद् विमुच्यताम् CakBhst_45d धर्माधर्मगलत्स्नेह- CakBhst_41c धार्यते ते महाशय CakBhst_37d धार्यते धूर्जटेर् अग्रे CakBhst_35c धूपवर्तिनिभाभासो CakBhst_22c धूपस् ते नगजाधव CakBhst_22d नगनिर्झरविस्रुतम् CakBhst_18b नमः पाशौघसंघट्ट- CakBhst_3a नमः शिशुनिशाकान्त- CakBhst_2a नमः सूर्यकलाजाल- CakBhst_1a नागवल्लीदलोज्ज्वलम् CakBhst_39b नादशक्त्युदितं धाम CakBhst_26a नापराधो ऽस्ति मे क्वचित् CakBhst_5d नासापुटकुटीकोटि- CakBhst_36a नित्योदितान्तरव्याप्ति- CakBhst_28c निवेदयामि भगवन् CakBhst_43c निःशेषार्थपरित्यागे CakBhst_31a निःस्नेहत्वं प्रभुत्वं च CakBhst_15c नुतेर् यत् समुपार्जितम् CakBhst_45b परमानन्ददं मे ऽन्तस् CakBhst_18c परमानन्ददेहाय CakBhst_2c परं पारं तितीर्षवः CakBhst_44b परामृतरसाभ्यङ्गं CakBhst_14c पात्रे विन्यस्य संस्कृताम् CakBhst_43b पूज्यसे नगजाकान्त! CakBhst_10c पूर्णां वह्नौ जुहोम्य् अजे CakBhst_41d प्रकाशाकाशहस्ताभ्याम् CakBhst_41a प्रक्षाल्य धारणाम्भोभिर् CakBhst_20a प्रभूतभूतसंभूत- CakBhst_8a प्रयच्छामि वृषाकपे CakBhst_20d प्राणवह्निशिखास्त्रेण CakBhst_22a प्राणसर्वस्वदक्षिणाम् CakBhst_43d प्रोल्लसद्ब्रह्मकमलम् CakBhst_27c बाह्यार्थप्रतिपत्तये CakBhst_9b बैन्धवं तीर्थमञ्जसा CakBhst_16b बोधारविन्दसंदोहो CakBhst_28a भङ्क्त्वा ब्रह्मबिलं लसत् CakBhst_22b भवद्भक्तिसुधासार- CakBhst_27a भवद्भक्तिसुधासितम् CakBhst_37b भवद्भावरसावेशात् CakBhst_33a भवायाभवदायिने CakBhst_1d भस्मावगुण्ठिततनोर् नृकपालपाणेः CakBhst_46d भाचक्रं हृदयाम्बरात् CakBhst_35b भावपूजातरण्डकम् CakBhst_44d भावपूजाम् अकृत्रिमाम् CakBhst_6d भोग्यभोक्तृविभेदोत्थ- CakBhst_40a मत्तस् त्वदङ्घ्रियुगपीठनिलीनमौलेर् CakBhst_46c मथित्वा शक्तिवारिधिम् CakBhst_14b मन्त्रगर्भोदरस्थाय CakBhst_3c मन्त्रं मनसि तच्छक्तौ CakBhst_30a मन्त्राध्वनि नदाम्य् अन्तः CakBhst_33c ममतामन्दुरात्यागा- CakBhst_38a मलत्रयविवर्जितम् CakBhst_26b महापाशुपतोद्याने CakBhst_47a मानावमानमतोज्झितचित्तवृत्तेः CakBhst_46b मुद्रां बध्नामि धूर्जटे CakBhst_31d मुमुक्षूणां विमुक्तये CakBhst_25d मूर्तिदानम् अनाभास- CakBhst_12a मोक्षलक्ष्मीकराम्भोज- CakBhst_43a मोहध्वान्तापनुत्तये CakBhst_24d यद् यद् विकल्पनाजालं CakBhst_9a यद्यपि त्वं गुणातीतो CakBhst_4a या गौर् धाम्नि परे परा CakBhst_23b युष्मद्ध्याननिशानाथ- CakBhst_42a यो रावो ऽत्र विजृम्भते CakBhst_32b रागलोभानुयायिषु CakBhst_15b रूक्षम् उद्वर्तनं तव CakBhst_15d रेचयित्वा करन्ध्रेण CakBhst_35a लयविश्लेषकारिणे CakBhst_3b वाक्पतेर् अप्य् अगोचरः CakBhst_4b वासनेन्धनसंचयम् CakBhst_40b वाहनाय प्रकल्पितः CakBhst_38d विकसद्वस्त्रघर्षणम् CakBhst_17b विकारान् विकरामहे CakBhst_17d वितरामि जगत्पते CakBhst_12d वितानम् उपकल्पितम् CakBhst_34d विद्रावितनभो ऽर्गलम् CakBhst_26d विनिवेश्य भवत्संविद्- CakBhst_17c विवशा विश्वतोमुख CakBhst_5b विश्वाकाशकुशेशयात् CakBhst_29b विसृतैः प्रसृतैः पुरः CakBhst_36b वीज्यसे हंसमारुतैः CakBhst_36d वृत्तित्यागामृतकला- CakBhst_25a शक्तिभासोपबृंहितम् CakBhst_12b शम्भोर् भावनुतिं पराम् CakBhst_47d शष्कुलीकर्णयोर् बद्ध्वा CakBhst_32a शांकरे स्रेयसाम् निधौ CakBhst_40d शिखां दीपशिखोपमाम् CakBhst_24b शिवताभावनाम्बरम् CakBhst_34b शिवाय विनिवेदये CakBhst_14d शिवाय विनिवेदये CakBhst_30d शिवायाव्यक्तमूर्तये CakBhst_2d शोणितैर् अर्घभाजनम् CakBhst_8b श्यामकण्ठं यजाम्य् अहम् CakBhst_7d श्रेयस् तेन जगत् कृत्स्नं CakBhst_45c सदसद्विभ्रमोज्झितम् CakBhst_11b समालम्भनवेवास्तु CakBhst_25c सर्वातपविनिर्मुक्तं CakBhst_37a संप्लावितहृदम्बुधेः CakBhst_27b संबोधधौतवसनः CakBhst_7c संवित्सौरभनिर्भरैः CakBhst_21b संशोध्यानच्छकलया CakBhst_16a संसारवारिधेः सन्तः CakBhst_44a सा घण्टा वाद्यते शम्भोर् CakBhst_23c सूर्यशीतांउनेत्राभ्यां CakBhst_14a स्तुतिपुष्पैः प्रपूज्यसे CakBhst_21d स्तोत्रं गृहाण परमेश्वर विश्वसाक्षिन् CakBhst_46a स्पन्दमन्दिरकन्दरात् CakBhst_19b स्फुरत्स्पन्देन्दुसुरभि CakBhst_39c स्वप्रबोधाम्बरोदार- CakBhst_17a स्वसंविन्नन्दनानन्द- CakBhst_39a हर हारलता तव CakBhst_28b हराय परमात्मने CakBhst_3d हानादानोदयारम्भ- CakBhst_11a हृत्पुष्कराख्ये स्नात्वान्तस् CakBhst_7a