Cakrapaninatha: Bhavopaharastotra
(mula text extracted from the commented version)
Based on the ed. by Mukunda Ramashastri
Bombay : Tatva-vivechaka Press 1918
(Kashmir Series of Sanskrit Texts and Studies, 14)


Input by Somadeva Vasudeva,
2003



TEXT WITH PADA MARKERS




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //


[oṃ] namaḥ sūryakalājāla- $ kāladehāpahāriṇe &
ādhārādheyapīṭhāya % bhavāyābhavadāyine // CakBhst_1 //
namaḥ śiśuniśākānta- $ kalākamalamāline &
paramānandadehāya % śivāyāvyaktamūrtaye // CakBhst_2 //
namaḥ pāśaughasaṃghaṭṭa- $ layaviśleṣakāriṇe &
mantragarbhodarasthāya % harāya paramātmane // CakBhst_3 //
yadyapi tvaṃ guṇātīto $ vākpater apy agocaraḥ &
tathāpy ā hṛdayāt stotum % udyatā vāk sadā mama // CakBhst_4 //
atibhaktirasāveśa- $ vivaśā viśvatomukha &
tvatpreritā yato nātha % nāparādho 'sti me kvacit // CakBhst_5 //
tvatpādābjarajaḥpūta- $ citābhūtivibhūṣitāt &
gṛhāṇa mattaḥ śrīkaṇṭha! % bhāvapūjām akṛtrimām // CakBhst_6 //
hṛtpuṣkarākhye snātvāntas $ tīrthe yoginiṣevite &
saṃbodhadhautavasanaḥ % śyāmakaṇṭhaṃ yajāmy aham // CakBhst_7 //
prabhūtabhūtasaṃbhūta- $ śoṇitair arghabhājanam &
kriyate te mahākāla- % kāyakaṃkālakandale // CakBhst_8 //
yad yad vikalpanājālaṃ $ bāhyārthapratipattaye &
tat tad dvārādhipakulaṃ % tava pūjyaṃ manasvibhiḥ // CakBhst_9 //
aśeṣāvaraṇonmukta- $ guptasauṣuptamaṇḍale &
pūjyase nagajākānta! % grahaṇe candrasūryayoḥ // CakBhst_10 //
hānādānodayārambha- $ sadasadvibhramojjhitam &
jñaptimātrapratiṣṭhānam % āsanaṃ trijagatpate // CakBhst_11 //
mūrtidānam anābhāsa- $ śaktibhāsopabṛṃhitam &
turyapīṭhapratiṣṭhānaṃ % vitarāmi jagatpate // CakBhst_12 //
dikkāladeśakalanā- $ kalaṅkojjhitacetasaḥ &
kaḥ karoti budhaḥ sthāṇor % āhvānādivisarjanam // CakBhst_13 //
sūryaśītāṃunetrābhyāṃ $ mathitvā śaktivāridhim &
parāmṛtarasābhyaṅgaṃ % śivāya vinivedaye // CakBhst_14 //
indriyeṣv indriyārtheṣu $ rāgalobhānuyāyiṣu &
niḥsnehatvaṃ prabhutvaṃ ca % rūkṣam udvartanaṃ tava // CakBhst_15 //
saṃśodhyānacchakalayā $ baindhavaṃ tīrthamañjasā &
tadvirāmarasasnānaṃ % deyaṃ candrārdhamaulaye // CakBhst_16 //
svaprabodhāmbarodāra- $ vikasadvastragharṣaṇam &
viniveśya bhavatsaṃvid- % vikārān vikarāmahe // CakBhst_17 //
jñānajñeyaparityāga- $ naganirjharavisrutam &
paramānandadaṃ me 'ntas % tava pādyam anābilam // CakBhst_18 //
amandānandaniḥṣyanda- $ spandamandirakandarāt &
galatkaivalyasalilam % ādatsvācamanaṃ vibho // CakBhst_19 //
prakṣālya dhāraṇāmbhobhir $ granthipañcakamauktikam &
anarghyam arghaṃ pādebhyaḥ % prayacchāmi vṛṣākape // CakBhst_20 //
turīyodyānavikasat- $ saṃvitsaurabhanirbharaiḥ &
girīśa tisṛbhir vāgbhiḥ % stutipuṣpaiḥ prapūjyase // CakBhst_21 //
prāṇavahniśikhāstreṇa $ bhaṅktvā brahmabilaṃ lasat &
dhūpavartinibhābhāso % dhūpas te nagajādhava // CakBhst_22 //
anāhatā nadaty antar $ yā gaur dhāmni pare parā &
sā ghaṇṭā vādyate śambhor % agre granthārthagarbhiṇī // CakBhst_23 //
kandānalollasacchakti- $ śikhāṃ dīpaśikhopamām &
uddīpayāmi bhagavan % mohadhvāntāpanuttaye // CakBhst_24 //
vṛttityāgāmṛtakalā- $ candraś candrakirīṭinaḥ &
samālambhanavevāstu % mumukṣūṇāṃ vimuktaye // CakBhst_25 //
nādaśaktyuditaṃ dhāma $ malatrayavivarjitam &
uṣṇīṣam astu te rudra % vidrāvitanabho 'rgalam // CakBhst_26 //
bhavadbhaktisudhāsāra- $ saṃplāvitahṛdambudheḥ &
prollasadbrahmakamalam % amalaṃ te 'stu śekharam // CakBhst_27 //
bodhāravindasaṃdoho $ hara hāralatā tava &
nityoditāntaravyāpti- % kalā candrakalā ca te // CakBhst_28 //
ākṛṣyārkakaraiḥ śāktair $ viśvākāśakuśeśayāt &
ciccandrāmṛtaniḥṣyandam % āsvādaya jagatpate // CakBhst_29 //
mantraṃ manasi tacchaktau $ tāṃ svadhāmni sadodite &
kṛtvā japavidhiṃ samyak % śivāya vinivedaye // CakBhst_30 //
niḥśeṣārthaparityāge $ grahaṇe vāmitād dyute &
anābilaṃ parāṃ vyāptiṃ % mudrāṃ badhnāmi dhūrjaṭe // CakBhst_31 //
śaṣkulīkarṇayor baddhvā $ yo rāvo 'tra vijṛmbhate &
tadgītam atha te vādyam % ādyasaṃpuṭaghaṭṭanāt // CakBhst_32 //
bhavadbhāvarasāveśāt $ tāṇḍavāḍambaroddhataḥ &
mantrādhvani nadāmy antaḥ % kim u bāhyārthabhāvanaiḥ // CakBhst_33 //
akhaṇḍamaṇḍalākāra- $ śivatābhāvanāmbaram &
upariṣṭān mayā śambhor % vitānam upakalpitam // CakBhst_34 //
recayitvā karandhreṇa $ bhācakraṃ hṛdayāmbarāt &
dhāryate dhūrjaṭer agre % cārucāmaravan mayā // CakBhst_35 //
nāsāpuṭakuṭīkoṭi- $ visṛtaiḥ prasṛtaiḥ puraḥ &
tālavṛntair iva vibho % vījyase haṃsamārutaiḥ // CakBhst_36 //
sarvātapavinirmuktaṃ $ bhavadbhaktisudhāsitam &
ātapatram athāsmābhir % dhāryate te mahāśaya // CakBhst_37 //
mamatāmandurātyāgā- $ trailokyākarṣaṇakṣamaḥ &
ahaṃkāraturaṅgas te % vāhanāya prakalpitaḥ // CakBhst_38 //
svasaṃvinnandanānanda- $ nāgavallīdalojjvalam &
sphuratspandendusurabhi % tāmbūlaṃ te nivedyate // CakBhst_39 //
bhogyabhoktṛvibhedottha- $ vāsanendhanasaṃcayam &
advaitāgnau juhomy antaḥ % śāṃkare sreyasām nidhau // CakBhst_40 //
prakāśākāśahastābhyām $ avalambyonmanāsrucam &
dharmādharmagalatsneha- % pūrṇāṃ vahnau juhomy aje // CakBhst_41 //
yuṣmaddhyānaniśānātha- $ kiraṇair uparañjitaḥ &
antarmānavidhau te 'stu % cittacintāmaṇir mama // CakBhst_42 //
mokṣalakṣmīkarāmbhoja- $ pātre vinyasya saṃskṛtām &
nivedayāmi bhagavan % prāṇasarvasvadakṣiṇām // CakBhst_43 //
saṃsāravāridheḥ santaḥ $ paraṃ pāraṃ titīrṣavaḥ &
candramauleḥ śrayantūccair % bhāvapūjātaraṇḍakam // CakBhst_44 //
ittham īśānacaraṇa- $ nuter yat samupārjitam &
śreyas tena jagat kṛtsnaṃ % dveṣadoṣād vimucyatām // CakBhst_45 //
stotraṃ gṛhāṇa parameśvara viśvasākṣin $ mānāvamānamatojjhitacittavṛtteḥ &
mattas tvadaṅghriyugapīṭhanilīnamauler % bhasmāvaguṇṭhitatanor nṛkapālapāṇeḥ // CakBhst_46 //
mahāpāśupatodyāne $ kaścid viśramya tāpasaḥ &
cakre ciccakranāthasya % śambhor bhāvanutiṃ parām // CakBhst_47 //