Bijanighantu Based on the edition by Ram Kumar Rai in: Dictionaries of Tantrashastra. - Benares: Prachya Prakashan, 1984. Input by Oliver Hellwig ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ atha वक्ष्ये मन्त्रकोशं यद् उक्तं भूतडामरे । क्रमाद् बीजविधानं च श्रुत्यर्थज्ञानसम्भवम् ॥ 1 श्रीशिव उवाच । अ विद्युज्जिह्वा आ कालवज्री इ गर्जिनी ई धूम्रभैरवी उ कालरात्रिः ऊ विदारी ऋ महारौद्री ॠ भयंकरी ऌ संहारिणी लु करालिनी ए ऊर्ध्वकेशी ऐ उग्रभैरवी ओ भीमाक्षी औ डाकिनी अं रुद्रराकिणी अः चण्डिका क क्रोधीशः ख वामनः ग चण्डः घ विकारी ङ उन्मत्तभैरवः च ज्वालामुखः छ रक्तदंष्ट्रः ज असिताङ्गः झ वडवामुखः ज विद्युन्मुखः ट महाज्वालः ठ कपाली ड भीषणः ढ रुरुः ण संहारी त भैरवः थ दण्डी द बलिभुक् ध उग्रसूलधृक् न सिंहनादी प कपर्दी फ करालाग्निः ब भयंकरः भ बहुरूपी म महाकालः य जीवात्मा र क्षतजोक्षितः ल बलभेदी व रक्तपटः श चण्डीशः ष ज्वलनध्वजः स धूमध्वजः ह व्योमवक्त्रः क्ष त्र्यैलोक्यग्रसनात्मकः ॥ 2 विद्युज्जिह्वा कालवक्त्रा महाकालैर् अलंकृता ॥ 3 विशबीजं श्रुतिमुखं ध्रुवं हालाहलं प्रिये च तत् ॥ 4 चण्डीशः k«atajÃrƬho धूम्रभैरव्यलंकृतः । नादबिन्दुसमायुक्तो बीजं विष्णुप्रिया मतं श्रीं ॥ 5 क्षतजस्थो व्योमवक्त्रो धूम्रभैरव्यलंकृतः । नादबिन्दुसमायुक्तो बीजं प्राथमिकं स्मृतं ह्रीं ॥ 6 क्रोधीशः k«atajÃrƬho धूम्रभैरव्यलंकृतः । नादबिन्दुसमायुक्तः पितृभूवासिनी स्मृतः क्रीं ॥ 7 विदारीयुक्तं व्योमास्यं रुद्रराकिण्यलंकृतम् । कूर्चं कालं क्रोधबीजं जानीहि वीरवन्दिते हूं ॥ 8 नादबिन्दुसमायुक्तां समादायोग्रभैरवीम् । भौतिकं वाग्भवं बीजं विद्धि सारस्वतं प्रिये ऐ ॥ 9 प्रलयाग्निर् महाज्वालः ख्यातश् चास्त्रमनुः प्रिये फ ॥ 10 क्रोधीशरक्तभीमाक्ष्यो ऽङ्कुशो ऽयं नादबिन्दुमान् क्रों ॥ 11 द्विठः शिरो वह्निजाया स्वाहा ज्वलनवल्लभा स्वाहा ॥ 12 क्रोधीशो बलभिद् धूम्रभैरवीनादबिन्दुभिः । त्रिमूर्तिर् मन्मथः कामः बीजं त्रैलोक्यमोहनम् क्लीं ॥ 13 व्योमास्यः कालरात्र्यार्ढ्यो वर्म बिन्दीन्दुसंयुतः । कथितं कवचं बीजं कुलाचारप्रिये ऽमले हुं ॥ 14 व्योमास्यः k«atajÃrƬho डाकिनीनादबिन्दुभिः । ज्योतिर् मन्त्रः समाख्यातो महापातकनाशनः ह्रौं ॥ 15 संयुक्तो धूम्रभैरव्या रक्तस्थो बलिभोजनः । नादबिन्दुसमायुक्तः किङ्किणीबीजम् उत्तमम् द्रीं ॥ 16 बहुरूपिणम् आदाय क्षतजोक्षितसंस्थितम् । विदार्यालिङ्गितं तद्वद् विशेषार्थो महामनुः भ्रूं ॥ 17 धूम्रध्वजाधः कालाग्निः सोर्ध्वकेशीन्दुबिन्दुभिः । युगान्तकारकं बीजं भैरवेण प्रकाशितम् स्फें ॥ 18 संहारिण्याश्रितं चोर्ध्वकेशिनी तु कपर्दिनम् । नादबिन्दुसमायुक्तं बीजं वैतालिकं स्मृतम् प्लें ॥ 19 सनादबिन्दुं क्रोधीशं गृह्य संहारिणीस्थितम् । कम्पिनीबीजम् इत्य् उक्तं द्विठेनोक्ता मनोहरी क्लीं स्वाहा ॥ 20 कपर्दिनं समादाय क्षतजोक्षितसंस्थितम् । संयुक्तं धूम्रभैरव्या ध्वाङ्क्षो ऽयं नादबिन्दुमान् प्रीं ॥ 21 कपालिद्वयम् आदाय महाकालेन मण्डितम् । समासनम् इति प्रोक्तं caï¬ikìhyaæ मनोहरम् ठं ठं ठः ठः ॥ 22 प्रलयाग्निस्थितो धूमध्वजो गुह्ये सबिन्दुमान् । संयुक्तो धूम्रभैरव्या स्मृता फेत्कारिणी प्रिये स्फीं ॥ 23 क्षतजस्थो व्योमवक्त्रो बिन्दुखण्डेन्द्वलंकृतः । खद्योतम् इति विख्यातं ग्रासिनी कालरात्रियुक् ह्रुं ॥ 24 क्षतजस्थं व्योमवक्त्रं नादबिन्दुसमन्वितम् । विदारीभूषणं कृत्वा बीजं वैवस्वतात्मकं ह्रूं ॥ 25 व्योमवक्त्रो धूमध्वजो वारणः प्रलयाग्निकः । ऊर्ध्वकेशी k«atÃrƬhà बिन्दुचन्द्रार्धसंगता ॥ 26 बीजम् आनन्दभैरव्या मूकानन्दकरं परम् हसखफ्रें ॥ 27 अकारे भीषणा कीर्तिं विद्युज्जिह्वेति कीर्तिता । आकारे तामसी कालवज्री च कालभैरवी ॥ 28 इकारे गर्जिनी चण्डा विज्ञेया रुद्रभैरवी । ईकारे शूलिनी ख्याता चण्डोग्रा धूम्रभैरवी ॥ 29 उकारे कालकूटाख्या प्रचण्डा चण्डवल्लभा । विदार्य् ऊकारके प्रोक्ता तालजङ्घा कपालिनी ॥ 30 ऋकारे स्यान् महारौद्री ज्वालिनी योगिनीत्य् अपि । ॠकारे कालिका प्रोक्ता पितृकाली भयंकरी ॥ 31 संहारिणी ऌकारे स्यान् meghanÃdograbhëiïÅ / रुद्रचण्डा कालरात्रिः ॡकारे च करालिनी ॥ 32 ऊर्ध्वकेशी च चामुण्डा नादिन्य् एकारके स्मृता । ऐकारे कोटराक्षी च मालिन्य् उन्मत्तभैरवी ॥ 33 ज्वालिन्य् ओकारगा ज्ञेया भीमाक्षी चण्डमालिनी । औकारे डाकिनी सिंहनादिनी चण्डभैरवी ॥ 34 अक्रूराख्या विदारी च अंकारे रुद्रराकिणी । शेषे कपालिनी याम्या चण्डिका कुण्डलद्वयम् ॥ 35 विसर्गो नादः सकलाः षड्दशोक्ताः स्वरा मताः ॥ 36 क्रोधीशो वारणश् चण्डः शङ्का तून्मत्तभैरवः । ज्वालामुखो रक्तदंष्ट्रो ऽसिताङ्गो बलयामुखः ॥ 37 विद्युन्मुखो महाज्वलि कपाली भीषणो गुरुः । प्रहारी रौरवो दण्डी बलितो ऽत्युग्रशूलधृक् ॥ 38 सिंहनादी कपर्दी च प्रलयाग्निर् भयंकरः । बहुरूपी महाकालः स्थिरात्मा क्षतजोक्षितः ॥ 39 बलभेदी रक्तपटश् चण्डिशो ज्वलनध्वजः । धूमध्वजो व्योमवक्त्रस् त्रैलोक्यग्रसनात्मकः ॥ 40 नयनश्रोत्रास्यनासाहृत्सु न्यासे दश स्वराः ॥ 41 ध्वजिनीधूम्रभैरव्यावभावे च दृशोः स्मृते । मूलार्णमुरमादिष्टं हृदयं स्वरशक्तयः ॥ 42 आदिमध्यावसानेषु पूर्वाभावे यथोत्तरम् । कण्ठास्यः कालवक्त्रेण महाकालेन भूषितः । तदादिः पञ्चरश्मिश् च सृष्टिस्थितिलयं विषम् ॥ 43 शूलिन्या सहितो ऽग्निस्थश् चण्डीश इन्दुबिन्दुमान् । एतद् विष्णुप्रियाबीजं यन् मान्यं जगतः प्रियम् ॥ 44 क्षतजस्थो व्योमवक्त्रश् चण्डोग्राबिन्दुभूषितः । अद्रिजा रौद्री भूतेशी बीजम् प्राथमिकं प्रियम् ॥ 45 क्रोधीशो रक्तसंस्थश् च धूम्रभैरव्यलंकृतः । बिन्द्विन्दुसंयुतो बीजम् द्रावणं क्लेदनं स्मृतम् ॥ 46 व्योमास्यो बिन्दुसंयुक्तस् तालजङ्घाविभूषितः । कूर्चकालो महाकालः क्रोधबीजम् निरञ्जनम् ॥ 47 उन्मत्तभैरवी रुद्रडाकिन्या च विभूषिता । नादेनालंकृता बीजम् वाग्भवं बुद्धिवर्धनम् ॥ 48 फड् इत्य् अस्त्रं प्रसिद्धं स्याज् फ ॥ 49 ज्वालाग्निर् व्यापकाङ्कुशः क्रोर् ॥ 50 शिरः स्वाहा द्विठो वह्निजाया ज्वलनवल्लभा ॥ 51 दक्षजानुद्वयं सेन्दुः देवास्यं वह्निसुन्दरी स्वाहा ॥ 52 इन्द्रासनगतो ब्रह्मा त्रिमूर्तीन्दुश् च मन्मथः क्लीं ॥ 53 गर्जिनीधूम्रभैरव्यौ दक्षवामपयोधरौ । व्योमास्यः kÃlavaktrìhyo वर्मबिन्दीन्दुसंयुतः हुं ॥ 54 शून्यं k«atajamÃrƬhaæ चण्डभैरव्यलंकृतम् । नादबिन्दुयुतं मूर्ध्नि ज्योतिर्मन्त्र उदाहृतो ह्रौं ॥ 55 आदिदेवेन निर्दिष्टं मन्त्रकोशम् अनुत्तमम् । यद् अर्थिभ्यः पुरा गुप्तं तन् मयाद्य प्रकाशितम् ॥ 56 यक्षडामरतन्त्रस्य मन्त्रकोशविवेचनम् । क्रोधीशेन तु यत् प्रोक्तं भैरवाय महात्मने ॥ 57 विद्युच्चण्डाशिनी गौरी क्रोशिनी नागिनी जया । किंनरी योगिनी यक्षी भूतिनी प्रेतिनी नरी ॥ 58 ग्रासिनी त्रासिनी चण्डी कलेत्य् एवं प्रकीर्तिता । कालभैरवे ऽमरसर्वासु भूतलाङ्गलवरासु च ॥ 59 सुभगा सुमुखी चण्डी पार्वती सुरतप्रिया । उर्वशी चैन्द्रिणी लीला कङ्काली मेखला शची ॥ 60 मानिनी हंसिनी चौला कलना भूमिनीति च । आदिदेवेन निर्दिष्टाः प्रथमाधिपशक्तयः ॥ 61 विभ्रमो बाहुलो दण्डी भैरवो नटकः शुकः । वृकोदरो जटो भीष्मः क्षोभकः खेचरो नटः ॥ 62 निशाचरा ध्वजी भीमो विचित्रः कौशिको यमः । लिङ्गी वत्साधिको भृङ्गी मणिभद्रो घटोत्कचः ॥ 63 महानन्दी शुको दण्डी सुग्रीवः कलहो भवः । दण्डी bhëÃntako ऽजेशो गर्गो हंसः पक्षैश्चरो हली ॥ 64 चण्डीबीजम् इति ख्यातं विद्युन्नागाङ्गनांशुकैः । औरसाधिके ऽंशुकाद्या च धूमिन्य् असौ किंनरः स्मृतः ॥ 65 उर्वश्यालंकृतो हंसो हंसेन्दुमस्तकोद्धृतः हूं ॥ 66 विद्युच्चण्डा च हंसी च केतुर् नागिन्यलंकृता ह ॥ 67 डिण्डिभेन सरक्तेन कामिनी बिन्दुभिः शशी श्रीं ॥ 68 हंसग्रीवपार्वत्या कपर्दीन्द्वाद्यलंकृता ह्रीं ॥ 69 विग्रहकलहकामिनीन्द्वादिप्राणहारिणी क्रीं ॥ 70 विभ्रमो रक्तपार्वत्यै स्वाहा उल्कामुखी स्मृता ॥ 71 ज्वालंधरीति विख्याता सबिन्द्विन्दुकला नटी ॥ 72 हंसः सुग्रीवः चण्डाद्यैः खद्योतैः परिकीर्तिता ह्रं ॥ 73 श्यामालिङ्गितदेहो ऽसौ खद्योतो ज्योतिर् ईरितः ह्रौं ॥ 74 यमः सुग्रीवः कामिनीन्द्रेन्द्वाद्यैः किंनरीति च ह्रुं ॥ 75 सुग्रीवो ऽपि यमश् चण्डो नीलाद्यैर् वाण ईरितः द्रां ॥ 76 यमः सुग्रीवबिन्द्विन्दुजपाद्यः पिशिताशनः द्रुं ॥ 77 त्यागिनं मणिभद्रस्थं प्रेतिनीन्द्वाद्यलंकृतम् । युगान्तकारकं बीजम् भैरवेण प्रकाशितम् स्फ्रें ॥ 78 भृङ्गिणं मेखलायुक्तं प्रेतिनीन्द्वाद्यलंकृतम् । बीजं वैतालिकं प्रोक्तं द्विठेनोक्ता मनोहरी प्लें स्वाहा ॥ 79 विभ्रमो धूमिनी विद्युच्चण्डिकाद्यस् तु काकिनी । ध्वाङ्क्षबीजम् इति ख्यातं सर्वतन्त्रेषु गोपितं प्रीं ॥ 80 नटद्वयेन धूमिन्या ऊर्ध्वकेश्या ह्य् अलंकृतं फ्रें ॥ 81 नटो धवानसंयुक्तो नटीतीक्ष्णपयोधरैः टंठं ॥ 82 पार्वत्यालिङ्गितं मणिभद्रस्थं योगिनीप्रिये । फेत्कारिणीति विख्याता विद्युच्चण्डविभूषिता स्फीं ॥ 83 सुग्रीवास्थिलयः श्रोत्रे हृद्यत्वाविकलादृशः । विकलायाः स्वभावे च स्याद् गौरीति च पार्वती ॥ 84 मूलार्णमासम् आख्यातं हृदयं स्वरशक्तयः । भवस्थित्यवसानेषु विज्ञातव्यं यथोत्तरम् ॥ 85 आदिदेवेन निर्दिष्टं जम्बुद्वीपे कलौ युगे । मन्त्रकोशम् इदं भूतयक्षडामरतन्त्रयोः ॥ 86 मर्त्यानाम् उपकाराय त्रिषु लोकेषु दुर्लभम् ॥ 87