Bhatta Narayana: Stavacintamani

Based on the edition by Mukunda Rama Shastri:
The Stava-Chintamani of Bhatta Narayana
with commentary by Kshemaraja.
Srinagar 1918 (Kashmir Series of Texts and Studies ; X)

E-text prepared by Harunaga Isaacson, October 2002.

Note that this e-text has not been proof-read!


TEXT IN PAUSA (Sandhis resolved)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








sugirā cittahāriṇyā paśyantyā dṛśyamānayā |
jayati+ullāsitānandamahimā parameśvaraḥ || 1

yas+sphītas+śrīdayābodhaparamānandasampadā |
vidyoddyotitamāhātmyas+sa jayati+aparājitaḥ || 2

prasaradbindunādāya śuddhāmṛtamayātmane |
namas+anantaprakāśāya śaṃkarakṣīrasindhave || 3

dviṣmas+tvām+tvām+stumas+tubhyam+mantrayāmas+ambikāpate |
ativāllabhyatas+sādhu viśvak+no dhṛtavān+asi || 4

saṃhṛtasparśayogāya sampūrṇāmṛtasūtaye |
viyanmāyāsvarūpāya vibhave śambhave namaḥ || 5

bhinneṣu+api na bhinnam+yat+chinneṣu+achinnam+eva ca |
namāmas+sarvasāmānyam+rūpam+tat+pārameśvaram || 6

praṇavordhvārdhamātrātas+api+aṇave mahate punaḥ |
brahmāṇḍāt+api nairguṇyaguṇāya sthāṇave namaḥ || 7

brahmāṇḍagarbhiṇīm+vyomavyāpinas+sarvatogateḥ |
parameśvarahaṃsasya śaktim+haṃsīm+iva stumaḥ || 8

nirupādānasambhāram+abhittau+eva tanvate |
jagaccitram+namas+tasmai kalāślāghyāya śūline || 9

māyājalodarāt+samyak+uddhṛtya vimalīkṛtam |
śivajñānam+svatas+dugdham+dehi+ehi harahaṃsa naḥ || 10

ṣaṭpramāṇīparicchedabhedayoge+api+abhedine |
paramārthaikabhāvāya balim+yāmas+bhavāya te || 11

api paśyema gambhīrām+pareṇa jyotiṣā+abhitaḥ |
unmṛṣṭatamasam+ramyām+antarbhava bhavadguhām || 12

namas+tebhyas+api ye somakalākalitaśekharam |
nātham+svapne+api paśyanti paramānandadāyinam || 13

bhagavan+bhava bhāvatkam+bhāvam+bhāvayitum+ruciḥ |
punarbhavabhayocchedadakṣā kasmai na rocate || 14

yāvajjīvam+jagannātha kartavyam+idam+astu naḥ |
tvatprasādāt+tvadekāgramanaskatvena yā sthitiḥ || 15

śākhāsahasravistīrṇavedāgamamayātmane |
namas+anantaphalotpādakalpavṛkṣāya śambhave || 16

vāṅmanaḥkāyakarmāṇi viniyojya tvayi prabho |
tvanmayībhūya nirdvandvās+kaccit+syāma+api karhicit || 17

jagatām+sargasaṃhāratattaddhitaniyuktiṣu |
ananyāpekṣasāmarthyaśālini śūline namaḥ || 18

vyatītaguṇayogasya mukhyadhyeyasya dhūrjaṭeḥ |
nāma+api dhyāyatām+dhyānais+kim+anyālambanais+phalam || 19

namas+namas+śivāya+iti mantrasāmarthyam+āśritāḥ |
ślāghyās+te śāmbhavīm+bhūtim+upabhoktum+ye+udyatāḥ || 20

kas+panthās+yena na prāpyas+kā ca vāk+na+ucyase yayā |
kim+dhyānam+yena na dhyeyas+kim+vā kim+na+asi yat+prabho || 21

arcitas+ayam+ayam+dhyātas+eṣa toṣitas+iti+ayam |
rasas+srotaḥsahasreṇa tvayi me bhava vardhatām || 22

namas+niḥśeṣadhīpatrimālālayamayātmane |
nāthāya sthāṇave tubhyam+nāgayajñopavītine || 23

ajñānatimirasya+ekam+auṣadham+saṃsmṛtis+tava |
bhava tattatpradānena prasādas+kriyatām+mayi || 24

namas+īśāya niḥśeṣapuruṣārthaprasādhakaḥ |
praṇantavyas+praṇāmas+api yadīyas+iha dhīmatām || 25

magnais+bhīme bhavāmbhodhau nilaye duḥkhayādasām |
bhakticintāmaṇim+śārvam+tatas+prāpya na kim+jitam || 26

nirāvaraṇanirdvandvaniścalajñānasampadām |
jñeyas+asi kila ke+api+ete ye tvām+jānanti dhūrjaṭe || 27

nirguṇas+api guṇajñānām+jñeyas+ekas+jayati+ajaḥ |
niṣkāmas+api prakṛtyā yas+kāmanānām+param+phalam || 28

śrīratnāmṛtalābhāya kliṣṭam+yatra na kais+suraiḥ |
tat+kṣīrodadam+aiśvaryam+tava+eva sahajam+vibho || 29

namas+bhaktyā nṛṇām+muktyai bhavate bhava te+avate |
smṛtyā nutyā ca dadate śambhave śam+bhave+abhave || 30

sarvajñas+sarvakṛt+sarvam+asi+iti jñānaśālinām |
vedyam+kim+karma vā nātha na+ānantyāya tvayā+arpyate || 31

icchāyās+eva yasya+iyat+phalam+lokatrayātmakam |
tasya te nātha kāryāṇām+kas+vetti kiyatī gatiḥ || 32

brahmādayas+api tat+yasya karmasopānamālayā |
upari+upari dhāvanti labdhum+dhāma namāmi tam || 33

ayam+brahmā mahendras+ayam+sūryācandramasau+imau |
iti śaktilatā yasya puṣpitā pātu+asau bhavaḥ || 34

bhramas+na labhyate yasya bhrāntāntaḥkaraṇais+api |
dūragais+api yasya+antas+durgam+astam+stumas+mṛḍam || 35

namas+stutau smṛtau dhyāne darśane sparśane tathā |
prāptau ca+ānandavṛndāya dayitāya kapardine || 36

kim+smayena+iti matvā+api manasā parameśvara |
smayena tvanmayas+asmi+iti māmi na+ātmani kim+mudā || 37

cintayitvā+api kartavyakoṭīs+cittasya cāpalāt |
viśrāmyan+bhava bhāvatkacittānande rame bhṛśam || 38

sūkṣmas+api cet+trilokī+iyam+kalāmātram+katham+tava |
sthūlas+atha kim+sudarśas+na brahmādibhis+api prabho || 39

vācyas+eṣām+tvam+eva+iti na+abhaviṣyat+idam+yadi |
kas+kleśam+deva vāgjāleṣu+akariṣyat+sudhīs+tadā || 40

krameṇa karmaṇā kena kayā vā prajñayā prabho |
dṛśyas+asi+iti+upadeśena prasādas+kriyatām+mama || 41

namas+nirupakāryāya trailokyaikopakāriṇe |
sarvasya spṛhaṇīyāya niḥspṛhāya kapardine || 42

aho kṣetrajñatā sā+iyam+kāryāya mahate satām |
yayā+anantaphalām+bhaktim+vapanti tvayi+amī prabho || 43

mahatī+iyam+aho māyā tava māyin+yayā+āvṛtaḥ |
tvaddhyānanidhilābhe+api mugdhas+lokas+ślathāyate || 44

ārambhe bhava sarvatra karma vā karaṇādi vā |
viśvam+astu svatantras+tu kartā tatra+ekakas+bhavān || 45

triguṇatriparispandadvandvagrastam+jagattrayam |
uddhartum+bhavatas+anyasya kasya śaktis+kṛpā+athavā || 46

doṣas+apideva kas+doṣas+tvām+āptum+yas+samāsthitaḥ |
guṇas+api ca guṇas+kas+nu tvām+na+āptum+yas+samāsthitaḥ || 47

rāgas+api+astu jagannātha mama tvayi+eva yas+sthitaḥ |
lobhāya+api namas+tasmai tvallābhālambanāya me || 47

aho mahat+idam+karma deva tvadbhāvanātmakam |
ābrahmakrimi yasmin+no muktaye+adhikriyeta kaḥ || 48

ārambhas+sarvakāryāṇām+paryantas+sarvakarmaṇām |
tadantarvṛttayas+citrās+tava+eva+īśas+dhiyas+pathi || 49

yāvat+uttaram+āsvādasahasraguṇavistaraḥ |
tvadbhaktirasapīyūṣāt+nātha na+anyatra dṛśyate || 50

upasaṃhṛtakāmāya kāmāyatim+atanvate |
avataṃsitasomāya somāya svāmine namaḥ || 51

kim+aśaktas+karomi+iti sarvatra+anadhyavasyataḥ |
sarvānugrāhikā śaktis+śāṃkarī śaraṇam+mama || 52

guṇātītasya nirdiṣṭaniḥśeṣātiśayātmanaḥ |
labhyate bhava kutra+aṃśe paras+pratinidhis+tava || 53

nirdvandve nirupādhau ca tvayi+ātmani sati prabho |
vayam+vañcyāmahe+adya+api māyayā+ameyayā tava || 54

aṇimādiguṇāvāptis+sadā+aiśvaryam+bhavakṣayaḥ |
amī bhava bhavadbhaktikalpapādapapallavāḥ || 55

yā yā dik+tatra na kva+asi sarvas+kālas+bhavanmayaḥ |
iti labdhas+api karhi tvam+lapsyase nātha kathyatām || 56

namas+prasannasadvṛttamānasaikanivāsine |
bhūribhūtisitāṅgāya mahāhaṃsāya śambhave || 57

hṛtoddhatatamastāntis+pluṣṭāśeṣabhavendhanā |
tvadbodhadīpikā me+astu nātha tvadbhaktidīpikā || 58

visṛṣṭānekasadbījagarbham+trailokyanāṭakam |
prastāvya hara saṃhartum+tvattas+kas+anyas+kavis+kṣamaḥ || 59

namas+sadasatām+kartum+asattvam+sattvam+eva vā |
svatantrāya+asvatantrāya vyayaiśvaryaikaśāline || 60

trailokye+api+atra yas+yāvān+ānandas+kaścit+īkṣyate |
sa bindus+yasya tam+vande devam+ānandasāgaram || 61

aho brahmādayas+dhanyās+ye vimuktānyasaṃkatham |
namas+namas+śivāya+iti japanti+āhlādavihvalāḥ || 62

niṣkāmāya+api kāmānām+anantānām+vidhāyine |
anāditve+api viśvasya bhoktre bhava namas+astu te || 63

stumas+tribhuvanārambhamūlaprakṛtim+īśvaram |
lipseran+na+upakāram+ke yatas+sampūrṇadharmaṇaḥ || 64

mahatsu+api+arthakṛcchreṣu mohaughamalinīkṛtāḥ |
smṛte yasmin+prasīdanti matayas+tam+śivam+stumaḥ || 65

prabho bhavatas+eva+iha prabhuśaktis+abhaṅgurā |
yadicchayā pratāyete trailokyasya layodayau || 66

kukarmā+api yam+uddiśya devam+syāt+sukṛtam+param |
sukṛtasya+api saukṛtyam+yatas+anyatra na sas+asi bhoḥ || 67

eṣa muṣṭyā gṛhītas+asi dṛṣṭas+eṣa kva yāsi naḥ |
iti bhaktirasādhmātās+dhanyās+dhāvanti dhūrjaṭim || 68

stumas+tvām+ṛgyajuḥsāmnām+śukratas+paratas+param |
yasya vedātmikājñeyam+aho gambhīrasundarī || 69

vidhis+ādis+tathā+antas+asi viśvasya parameśvara |
dharmagrāmas+pravṛttas+yas+tvattas+na sa kutas+bhavet || 70

namas+te bhavasambhrāntabhrāntim+udbhāvya bhindate |
jñānānandam+ca nirdvandvam+deva vṛtvā vivṛṇvate || 71

yasyās+prāpyeta paryantaviśeṣas+kais+manorathaiḥ |
māyām+ekanimeṣeṇa muṣṇan+tām+pātu nas+śivaḥ || 72

vairāgyasya gatim+gurvīm+jñānasya paramām+śriyam |
naiḥspṛhyasya parām+koṭim+bibhratām+tvam+prabho prabhuḥ || 73

brahmaṇas+api bhavān+brahma kasya na+īśas+tvam+īśituḥ |
jagatkalyāṇakalyāṇam+kiyat+tvam+iti vetti kaḥ || 74

kim+anyais+bandhubhis+kim+ca suhṛdbhis+svāmibhis+tathā |
sarvasthāne mama+īśa tvam+yas+uddhartā bhavārṇavāt || 75

jayanti mohamāyādimalasaṃkṣālanakṣamāḥ |
śaivayogabalākṛṣṭās+divyapīyūṣavipruṣaḥ || 76

gāyatryā gīyate yasya dhiyām+tejas+pracodakam |
codayet+api kaccit+nas+sa dhiyas+satpathe prabhuḥ || 77

aṣṭamūrte kim+ekasyām+api mūrtau na nas+sthitim |
śāśvatīm+kuruṣe yat+vā tuṣṭas+sarvam+kariṣyasi || 78

vastutattvam+padārthānām+prāyeṇa+arthakriyākaram |
bhavatas+tu+īśa nāma+api mokṣaparyantasiddhidam || 79

muhus+muhus+jagaccitrasya+anyānyām+sthitim+ūhitum |
śaktis+yā te tayā nātha kas+manasvī na vismitaḥ || 80

duṣkaram+sukarīkartum+duḥkham+sukhayitum+tathā |
ekavīrā smṛtis+yasya tam+smarāmas+smaradviṣam || 81

jayanti gītayas+yāsām+sa geyas+parameśvaraḥ |
yannāmnā+api mahātmānas+kīryante pulakāṅkuraiḥ || 82

bhavān+iva bhavān+eva bhavet+yadi param+bhava |
svaśaktivyūhasaṃvyūḍhatrailokyārambhasaṃhṛtiḥ || 83

mantras+asi mantraṇīyas+asi mantrī tvattas+kutas+aparaḥ |
sa mahyam+dehi tam+mantram+tvanmantras+syām+yathā prabho || 84

bhārūpas+satyasaṃkalpas+tvam+ātmā yasya sas+api+aham |
saṃsārī+iti kim+īśa+eṣa svapnas+sas+api kutas+tvayi || 85

tat+abhaṅgi tat+agrāmyam+tat+ekam+upapattimat |
tvayi karmaphalanyāsakṛtām+aiśvaryam+īśa yat || 86

kṣamas+kām+na+āpadam+hantum+kām+dātum+sampadam+na vā |
yas+asau sa dayitas+asmākam+devadevas+vṛṣadhvajaḥ || 87

māyāmayamalāndhasya divyasya jñānacakṣuṣaḥ |
nirmalīkaraṇe nātha tvadbhaktis+paramāñjanam || 88

nirbhayam+yat+yat+ānandamayam+ekam+yat+avyayam |
padam+dehi+ehi me deva tūrṇam+tat+kim+pratīkṣase || 89

aho nisargagambhīras+ghoras+saṃsārasāgaraḥ |
aho tattaraṇopāyas+paras+kas+api maheśvaraḥ || 90

namas+kṛtakṛtāntānta tubhyam+madanamardine |
mastakanyastagaṅgāya yathāyuktārthakāriṇe || 91

aiśvaryajñānavairāgyadharmebhyas+api+upari sthitim |
nātha prārthayamānānām+tvat+ṛte kā parā gatiḥ || 92

tvayi+anicchati kas+śambho śaktas+kubjayitum+tṛṇam |
tvadicchānugṛhītas+tu vahet+brāhmīm+dhuram+na kaḥ || 93

harapraṇatimāṇikyamukuṭotkaṭamastakāḥ |
nameyus+kam+param+kam+vā namayeyus+na dhīdhanāḥ || 94

sarvavibhramanirmokaniṣkampam+amṛtahradam |
bhavajjñānāmbudhes+madhyam+adhyāsīya+api dhūrjaṭe || 95

citram+yat+citradṛṣṭas+api manorathagatas+api vā |
paramārthaphalam+nātha paripūrṇam+prayacchasi || 96

kas+guṇais+adhikas+tvattas+tvattas+kas+nirguṇas+adhikaḥ |
iti nātha numas+kim+tvām+kim+nindāmas+na manmahe || 97

kīrtane+api+amṛtaughasya yatprasattes+phalam+tava |
tat+pātum+api kas+anyas+alam+kim+u dātum+jagatpate || 98

niḥśeṣaprārthanīyārthasārthasiddhinidhānataḥ |
tvattas+tvadbhaktim+eva+āptum+prārthaye nātha sarvathā || 99

namas+trailokyanāthāya tubhyam+bhava bhavajjuṣām |
trilokīnāthatādānanirvināyakaśaktaye || 100

niḥśeṣakleśahānasya hetus+kas+iti saṃśaye |
svāmin+sas+asi+iti niścitya kas+tvām+na śaraṇam+gataḥ || 101

bhuktvā bhogān+bhavabhrāntim+hitvā lapsye param+padam |
iti+āśaṃsā+iha śobheta śambhau bhaktimatas+param || 102

nātha svapne+api yat+kuryām+brūyām+vā sādhu+asādhu vā |
tvadadhīnatvadarpeṇa sarvatra+atra+asmi nirvṛtaḥ || 103

jyotiṣām+api yat+jyotis+tatra tvaddhāmni dhāvataḥ |
cittasya+īśa tamaḥsparśas+manye vandhyātmajānujaḥ || 104

manye nyastapadas+sas+api kṣemye mokṣasya vartmani |
manorathas+sthitas+yasya seviṣye śivam+iti+ayam || 105

sthityutpattilayais+lokatrayasya+upakriyāsu+iha |
ekā+eva+īśa bhavacchaktis+svatantram+tantram+īkṣase || 106

trilokyām+iha kas+trātas+tritāpyā na+upatāpitaḥ |
tasmai namas+astu te yas+tvam+tannirvāṇāmṛtahradaḥ || 107

kṛtrimā+api bhavadbhaktis+akṛtrimaphalodayā |
niśchadmā cet+bhavet+eṣā kiṃphalā+iti tvayā+ucyatām || 108

tat+cakṣus+īkṣyase yena sā gatis+gamyase yayā |
phalam+tat+aja jātam+yat+tvatkathākalpapādapāt || 109

śreyasā śreyas+eva+etat+upari tvayi yā sthitiḥ |
tadantarāyahṛtaye tvam+īśa śaraṇam+mama || 110

aho svādutamas+śarvasevāśaṃsāsudhārasaḥ |
kutra kālakalāmātre na yas+navanavāyate || 111
muhus+muhus+aviśrāntas+trailokyam+kalpanāśataiḥ |
kalpayan+api kas+api+ekas+nirvikalpas+jayati+ajaḥ || 112

malatailāktasaṃsāravāsanāvartidāhinā |
jñānadīpena deva tvām+kadā nu syām+upasthitaḥ || 113

nimeṣam+api yadi+ekam+kṣīṇadoṣe kariṣyasi |
padam+citte tadā śambho kim+na sampādayiṣyasi || 114

dhanyas+asmi kṛtakṛtyas+asmi mahān+asmi+iti bhāvanā |
bhavet+sālambanā tasya yas+tvadālambanas+prabho || 115

śubhāśubhasya sarvasya svayam+kartā bhavān+api |
bhavadbhaktis+tu jananī śubhasya+eva+īśa kevalam || 116

prasanne manasi svāmin+kim+tvam+niviśase kim+u |
tvatpraveśāt+prasīdet+tat+iti dolāyate janaḥ || 117

niścayas+punar+eṣas+atra tvadadhiṣṭhānam+eva hi |
prasādas+manasas+svāmin+sā siddhis+tat+param+padam || 118

vacas+cetas+ca kāryam+ca śarīram+mama yat+prabho |
tvatprasādena tat+bhūyāt+bhavadbhāvaikabhūṣaṇam || 119

stavacintāmaṇim+bhūrimanorathaphalapradam |
bhaktilakṣmyālayam+śambhos+bhaṭṭanārāyaṇas+vyadhāt || 120