Bhatta Narayana: Stavacintamani Based on the edition by Mukunda Rama Shastri: The Stava-Chintamani of Bhatta Narayana with commentary by Kshemaraja. Srinagar 1918 (Kashmir Series of Texts and Studies ; X) E-text prepared by Harunaga Isaacson, October 2002. Note that this e-text has not been proof-read! TEXT IN PAUSA (Sandhis resolved) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ सुगिरा चित्तहारिण्या पश्यन्त्या दृश्यमानया । जयति+उल्लासितानन्दमहिमा परमेश्वरः ॥ 1 यस्+स्फीतस्+श्रीदयाबोधपरमानन्दसम्पदा । विद्योद्द्योतितमाहात्म्यस्+स जयति+अपराजितः ॥ 2 प्रसरद्बिन्दुनादाय शुद्धामृतमयात्मने । नमस्+अनन्तप्रकाशाय शंकरक्षीरसिन्धवे ॥ 3 द्विष्मस्+त्वाम्+त्वाम्+स्तुमस्+तुभ्यम्+मन्त्रयामस्+अम्बिकापते । अतिवाल्लभ्यतस्+साधु विश्वक्+नो धृतवान्+असि ॥ 4 संहृतस्पर्शयोगाय सम्पूर्णामृतसूतये । वियन्मायास्वरूपाय विभवे शम्भवे नमः ॥ 5 भिन्नेषु+अपि न भिन्नम्+यत्+छिन्नेषु+अछिन्नम्+एव च । नमामस्+सर्वसामान्यम्+रूपम्+तत्+पारमेश्वरम् ॥ 6 प्रणवोर्ध्वार्धमात्रातस्+अपि+अणवे महते पुनः । ब्रह्माण्डात्+अपि नैर्गुण्यगुणाय स्थाणवे नमः ॥ 7 ब्रह्माण्डगर्भिणीम्+व्योमव्यापिनस्+सर्वतोगतेः । परमेश्वरहंसस्य शक्तिम्+हंसीम्+इव स्तुमः ॥ 8 निरुपादानसम्भारम्+अभित्तौ+एव तन्वते । जगच्चित्रम्+नमस्+तस्मै कलाश्लाघ्याय शूलिने ॥ 9 मायाजलोदरात्+सम्यक्+उद्धृत्य विमलीकृतम् । शिवज्ञानम्+स्वतस्+दुग्धम्+देहि+एहि हरहंस नः ॥ 10 षट्प्रमाणीपरिच्छेदभेदयोगे+अपि+अभेदिने । परमार्थैकभावाय बलिम्+यामस्+भवाय ते ॥ 11 अपि पश्येम गम्भीराम्+परेण ज्योतिषा+अभितः । उन्मृष्टतमसम्+रम्याम्+अन्तर्भव भवद्गुहाम् ॥ 12 नमस्+तेभ्यस्+अपि ये सोमकलाकलितशेखरम् । नाथम्+स्वप्ने+अपि पश्यन्ति परमानन्ददायिनम् ॥ 13 भगवन्+भव भावत्कम्+भावम्+भावयितुम्+रुचिः । पुनर्भवभयोच्छेददक्षा कस्मै न रोचते ॥ 14 यावज्जीवम्+जगन्नाथ कर्तव्यम्+इदम्+अस्तु नः । त्वत्प्रसादात्+त्वदेकाग्रमनस्कत्वेन या स्थितिः ॥ 15 शाखासहस्रविस्तीर्णवेदागममयात्मने । नमस्+अनन्तफलोत्पादकल्पवृक्षाय शम्भवे ॥ 16 वाङ्मनःकायकर्माणि विनियोज्य त्वयि प्रभो । त्वन्मयीभूय निर्द्वन्द्वास्+कच्चित्+स्याम+अपि कर्हिचित् ॥ 17 जगताम्+सर्गसंहारतत्तद्धितनियुक्तिषु । अनन्यापेक्षसामर्थ्यशालिनि शूलिने नमः ॥ 18 व्यतीतगुणयोगस्य मुख्यध्येयस्य धूर्जटेः । नाम+अपि ध्यायताम्+ध्यानैस्+किम्+अन्यालम्बनैस्+फलम् ॥ 19 नमस्+नमस्+शिवाय+इति मन्त्रसामर्थ्यम्+आश्रिताः । श्लाघ्यास्+ते शाम्भवीम्+भूतिम्+उपभोक्तुम्+ये+उद्यताः ॥ 20 कस्+पन्थास्+येन न प्राप्यस्+का च वाक्+न+उच्यसे यया । किम्+ध्यानम्+येन न ध्येयस्+किम्+वा किम्+न+असि यत्+प्रभो ॥ 21 अर्चितस्+अयम्+अयम्+ध्यातस्+एष तोषितस्+इति+अयम् । रसस्+स्रोतःसहस्रेण त्वयि मे भव वर्धताम् ॥ 22 नमस्+निःशेषधीपत्रिमालालयमयात्मने । नाथाय स्थाणवे तुभ्यम्+नागयज्ञोपवीतिने ॥ 23 अज्ञानतिमिरस्य+एकम्+औषधम्+संस्मृतिस्+तव । भव तत्तत्प्रदानेन प्रसादस्+क्रियताम्+मयि ॥ 24 नमस्+ईशाय निःशेषपुरुषार्थप्रसाधकः । प्रणन्तव्यस्+प्रणामस्+अपि यदीयस्+इह धीमताम् ॥ 25 मग्नैस्+भीमे भवाम्भोधौ निलये दुःखयादसाम् । भक्तिचिन्तामणिम्+शार्वम्+ततस्+प्राप्य न किम्+जितम् ॥ 26 निरावरणनिर्द्वन्द्वनिश्चलज्ञानसम्पदाम् । ज्ञेयस्+असि किल के+अपि+एते ये त्वाम्+जानन्ति धूर्जटे ॥ 27 निर्गुणस्+अपि गुणज्ञानाम्+ज्ञेयस्+एकस्+जयति+अजः । निष्कामस्+अपि प्रकृत्या यस्+कामनानाम्+परम्+फलम् ॥ 28 श्रीरत्नामृतलाभाय क्लिष्टम्+यत्र न कैस्+सुरैः । तत्+क्षीरोददम्+ऐश्वर्यम्+तव+एव सहजम्+विभो ॥ 29 नमस्+भक्त्या नृणाम्+मुक्त्यै भवते भव ते+अवते । स्मृत्या नुत्या च ददते शम्भवे शम्+भवे+अभवे ॥ 30 सर्वज्ञस्+सर्वकृत्+सर्वम्+असि+इति ज्ञानशालिनाम् । वेद्यम्+किम्+कर्म वा नाथ न+आनन्त्याय त्वया+अर्प्यते ॥ 31 इच्छायास्+एव यस्य+इयत्+फलम्+लोकत्रयात्मकम् । तस्य ते नाथ कार्याणाम्+कस्+वेत्ति कियती गतिः ॥ 32 ब्रह्मादयस्+अपि तत्+यस्य कर्मसोपानमालया । उपरि+उपरि धावन्ति लब्धुम्+धाम नमामि तम् ॥ 33 अयम्+ब्रह्मा महेन्द्रस्+अयम्+सूर्याचन्द्रमसौ+इमौ । इति शक्तिलता यस्य पुष्पिता पातु+असौ भवः ॥ 34 भ्रमस्+न लभ्यते यस्य भ्रान्तान्तःकरणैस्+अपि । दूरगैस्+अपि यस्य+अन्तस्+दुर्गम्+अस्तम्+स्तुमस्+मृडम् ॥ 35 नमस्+स्तुतौ स्मृतौ ध्याने दर्शने स्पर्शने तथा । प्राप्तौ च+आनन्दवृन्दाय दयिताय कपर्दिने ॥ 36 किम्+स्मयेन+इति मत्वा+अपि मनसा परमेश्वर । स्मयेन त्वन्मयस्+अस्मि+इति मामि न+आत्मनि किम्+मुदा ॥ 37 चिन्तयित्वा+अपि कर्तव्यकोटीस्+चित्तस्य चापलात् । विश्राम्यन्+भव भावत्कचित्तानन्दे रमे भृशम् ॥ 38 सूक्ष्मस्+अपि चेत्+त्रिलोकी+इयम्+कलामात्रम्+कथम्+तव । स्थूलस्+अथ किम्+सुदर्शस्+न ब्रह्मादिभिस्+अपि प्रभो ॥ 39 वाच्यस्+एषाम्+त्वम्+एव+इति न+अभविष्यत्+इदम्+यदि । कस्+क्लेशम्+देव वाग्जालेषु+अकरिष्यत्+सुधीस्+तदा ॥ 40 क्रमेण कर्मणा केन कया वा प्रज्ञया प्रभो । दृश्यस्+असि+इति+उपदेशेन प्रसादस्+क्रियताम्+मम ॥ 41 नमस्+निरुपकार्याय त्रैलोक्यैकोपकारिणे । सर्वस्य स्पृहणीयाय निःस्पृहाय कपर्दिने ॥ 42 अहो क्षेत्रज्ञता सा+इयम्+कार्याय महते सताम् । यया+अनन्तफलाम्+भक्तिम्+वपन्ति त्वयि+अमी प्रभो ॥ 43 महती+इयम्+अहो माया तव मायिन्+यया+आवृतः । त्वद्ध्याननिधिलाभे+अपि मुग्धस्+लोकस्+श्लथायते ॥ 44 आरम्भे भव सर्वत्र कर्म वा करणादि वा । विश्वम्+अस्तु स्वतन्त्रस्+तु कर्ता तत्र+एककस्+भवान् ॥ 45 त्रिगुणत्रिपरिस्पन्दद्वन्द्वग्रस्तम्+जगत्त्रयम् । उद्धर्तुम्+भवतस्+अन्यस्य कस्य शक्तिस्+कृपा+अथवा ॥ 46 दोषस्+अपिदेव कस्+दोषस्+त्वाम्+आप्तुम्+यस्+समास्थितः । गुणस्+अपि च गुणस्+कस्+नु त्वाम्+न+आप्तुम्+यस्+समास्थितः ॥ 47 रागस्+अपि+अस्तु जगन्नाथ मम त्वयि+एव यस्+स्थितः । लोभाय+अपि नमस्+तस्मै त्वल्लाभालम्बनाय मे ॥ 47 अहो महत्+इदम्+कर्म देव त्वद्भावनात्मकम् । आब्रह्मक्रिमि यस्मिन्+नो मुक्तये+अधिक्रियेत कः ॥ 48 आरम्भस्+सर्वकार्याणाम्+पर्यन्तस्+सर्वकर्मणाम् । तदन्तर्वृत्तयस्+चित्रास्+तव+एव+ईशस्+धियस्+पथि ॥ 49 यावत्+उत्तरम्+आस्वादसहस्रगुणविस्तरः । त्वद्भक्तिरसपीयूषात्+नाथ न+अन्यत्र दृश्यते ॥ 50 उपसंहृतकामाय कामायतिम्+अतन्वते । अवतंसितसोमाय सोमाय स्वामिने नमः ॥ 51 किम्+अशक्तस्+करोमि+इति सर्वत्र+अनध्यवस्यतः । सर्वानुग्राहिका शक्तिस्+शांकरी शरणम्+मम ॥ 52 गुणातीतस्य निर्दिष्टनिःशेषातिशयात्मनः । लभ्यते भव कुत्र+अंशे परस्+प्रतिनिधिस्+तव ॥ 53 निर्द्वन्द्वे निरुपाधौ च त्वयि+आत्मनि सति प्रभो । वयम्+वञ्च्यामहे+अद्य+अपि मायया+अमेयया तव ॥ 54 अणिमादिगुणावाप्तिस्+सदा+ऐश्वर्यम्+भवक्षयः । अमी भव भवद्भक्तिकल्पपादपपल्लवाः ॥ 55 या या दिक्+तत्र न क्व+असि सर्वस्+कालस्+भवन्मयः । इति लब्धस्+अपि कर्हि त्वम्+लप्स्यसे नाथ कथ्यताम् ॥ 56 नमस्+प्रसन्नसद्वृत्तमानसैकनिवासिने । भूरिभूतिसिताङ्गाय महाहंसाय शम्भवे ॥ 57 हृतोद्धततमस्तान्तिस्+प्लुष्टाशेषभवेन्धना । त्वद्बोधदीपिका मे+अस्तु नाथ त्वद्भक्तिदीपिका ॥ 58 विसृष्टानेकसद्बीजगर्भम्+त्रैलोक्यनाटकम् । प्रस्ताव्य हर संहर्तुम्+tvattas+kas+anyas+kavis+क्षमः ॥ 59 नमस्+सदसताम्+कर्तुम्+असत्त्वम्+सत्त्वम्+एव वा । स्वतन्त्राय+अस्वतन्त्राय व्ययैश्वर्यैकशालिने ॥ 60 त्रैलोक्ये+अपि+अत्र यस्+यावान्+आनन्दस्+कश्चित्+ईक्ष्यते । स बिन्दुस्+यस्य तम्+वन्दे देवम्+आनन्दसागरम् ॥ 61 अहो ब्रह्मादयस्+धन्यास्+ये विमुक्तान्यसंकथम् । नमस्+नमस्+शिवाय+इति जपन्ति+आह्लादविह्वलाः ॥ 62 निष्कामाय+अपि कामानाम्+अनन्तानाम्+विधायिने । अनादित्वे+अपि विश्वस्य भोक्त्रे भव नमस्+अस्तु ते ॥ 63 स्तुमस्+त्रिभुवनारम्भमूलप्रकृतिम्+ईश्वरम् । लिप्सेरन्+न+उपकारम्+के यतस्+सम्पूर्णधर्मणः ॥ 64 महत्सु+अपि+अर्थकृच्छ्रेषु मोहौघमलिनीकृताः । स्मृते यस्मिन्+प्रसीदन्ति मतयस्+तम्+शिवम्+स्तुमः ॥ 65 प्रभो भवतस्+एव+इह प्रभुशक्तिस्+अभङ्गुरा । यदिच्छया प्रतायेते त्रैलोक्यस्य लयोदयौ ॥ 66 कुकर्मा+अपि यम्+उद्दिश्य देवम्+स्यात्+सुकृतम्+परम् । सुकृतस्य+अपि सौकृत्यम्+यतस्+अन्यत्र न सस्+असि भोः ॥ 67 एष मुष्ट्या गृहीतस्+असि दृष्टस्+एष क्व यासि नः । इति भक्तिरसाध्मातास्+धन्यास्+धावन्ति धूर्जटिम् ॥ 68 स्तुमस्+त्वाम्+ऋग्यजुःसाम्नाम्+शुक्रतस्+परतस्+परम् । यस्य वेदात्मिकाज्ञेयम्+अहो गम्भीरसुन्दरी ॥ 69 विधिस्+आदिस्+तथा+अन्तस्+असि विश्वस्य परमेश्वर । धर्मग्रामस्+प्रवृत्तस्+यस्+त्वत्तस्+न स कुतस्+भवेत् ॥ 70 नमस्+ते भवसम्भ्रान्तभ्रान्तिम्+उद्भाव्य भिन्दते । ज्ञानानन्दम्+च निर्द्वन्द्वम्+देव वृत्वा विवृण्वते ॥ 71 यस्यास्+प्राप्येत पर्यन्तविशेषस्+कैस्+मनोरथैः । मायाम्+एकनिमेषेण मुष्णन्+ताम्+पातु नस्+शिवः ॥ 72 वैराग्यस्य गतिम्+गुर्वीम्+ज्ञानस्य परमाम्+श्रियम् । नैःस्पृह्यस्य पराम्+कोटिम्+बिभ्रताम्+त्वम्+प्रभो प्रभुः ॥ 73 ब्रह्मणस्+अपि भवान्+ब्रह्म कस्य न+ईशस्+त्वम्+ईशितुः । जगत्कल्याणकल्याणम्+कियत्+त्वम्+इति वेत्ति कः ॥ 74 किम्+अन्यैस्+बन्धुभिस्+किम्+च सुहृद्भिस्+स्वामिभिस्+तथा । सर्वस्थाने मम+ईश त्वम्+यस्+उद्धर्ता भवार्णवात् ॥ 75 जयन्ति मोहमायादिमलसंक्षालनक्षमाः । शैवयोगबलाकृष्टास्+दिव्यपीयूषविप्रुषः ॥ 76 गायत्र्या गीयते यस्य धियाम्+तेजस्+प्रचोदकम् । चोदयेत्+अपि कच्चित्+नस्+स धियस्+सत्पथे प्रभुः ॥ 77 अष्टमूर्ते किम्+एकस्याम्+अपि मूर्तौ न नस्+स्थितिम् । शाश्वतीम्+कुरुषे यत्+वा तुष्टस्+सर्वम्+करिष्यसि ॥ 78 वस्तुतत्त्वम्+पदार्थानाम्+प्रायेण+अर्थक्रियाकरम् । भवतस्+तु+ईश नाम+अपि मोक्षपर्यन्तसिद्धिदम् ॥ 79 मुहुस्+मुहुस्+जगच्चित्रस्य+अन्यान्याम्+स्थितिम्+ऊहितुम् । शक्तिस्+या ते तया नाथ कस्+मनस्वी न विस्मितः ॥ 80 दुष्करम्+सुकरीकर्तुम्+दुःखम्+सुखयितुम्+तथा । एकवीरा स्मृतिस्+यस्य तम्+स्मरामस्+स्मरद्विषम् ॥ 81 जयन्ति गीतयस्+यासाम्+स गेयस्+परमेश्वरः । यन्नाम्ना+अपि महात्मानस्+कीर्यन्ते पुलकाङ्कुरैः ॥ 82 भवान्+इव भवान्+एव भवेत्+यदि परम्+भव । स्वशक्तिव्यूहसंव्यूढत्रैलोक्यारम्भसंहृतिः ॥ 83 मन्त्रस्+असि मन्त्रणीयस्+असि मन्त्री त्वत्तस्+कुतस्+अपरः । स मह्यम्+देहि तम्+मन्त्रम्+त्वन्मन्त्रस्+स्याम्+यथा प्रभो ॥ 84 भारूपस्+सत्यसंकल्पस्+त्वम्+आत्मा यस्य सस्+अपि+अहम् । संसारी+इति किम्+ईश+एष स्वप्नस्+सस्+अपि कुतस्+त्वयि ॥ 85 तत्+अभङ्गि तत्+अग्राम्यम्+तत्+एकम्+उपपत्तिमत् । त्वयि कर्मफलन्यासकृताम्+ऐश्वर्यम्+ईश यत् ॥ 86 क्षमस्+काम्+न+आपदम्+हन्तुम्+काम्+दातुम्+सम्पदम्+न वा । यस्+असौ स दयितस्+अस्माकम्+देवदेवस्+वृषध्वजः ॥ 87 मायामयमलान्धस्य दिव्यस्य ज्ञानचक्षुषः । निर्मलीकरणे नाथ त्वद्भक्तिस्+परमाञ्जनम् ॥ 88 निर्भयम्+यत्+यत्+आनन्दमयम्+एकम्+यत्+अव्ययम् । पदम्+देहि+एहि मे देव तूर्णम्+तत्+किम्+प्रतीक्षसे ॥ 89 अहो निसर्गगम्भीरस्+घोरस्+संसारसागरः । अहो तत्तरणोपायस्+परस्+कस्+अपि महेश्वरः ॥ 90 नमस्+कृतकृतान्तान्त तुभ्यम्+मदनमर्दिने । मस्तकन्यस्तगङ्गाय यथायुक्तार्थकारिणे ॥ 91 ऐश्वर्यज्ञानवैराग्यधर्मेभ्यस्+अपि+उपरि स्थितिम् । नाथ प्रार्थयमानानाम्+त्वत्+ऋते का परा गतिः ॥ 92 त्वयि+अनिच्छति कस्+शम्भो शक्तस्+कुब्जयितुम्+तृणम् । त्वदिच्छानुगृहीतस्+तु वहेत्+ब्राह्मीम्+धुरम्+न कः ॥ 93 हरप्रणतिमाणिक्यमुकुटोत्कटमस्तकाः । नमेयुस्+कम्+परम्+कम्+वा नमयेयुस्+न धीधनाः ॥ 94 सर्वविभ्रमनिर्मोकनिष्कम्पम्+अमृतह्रदम् । भवज्ज्ञानाम्बुधेस्+मध्यम्+अध्यासीय+अपि धूर्जटे ॥ 95 चित्रम्+यत्+चित्रदृष्टस्+अपि मनोरथगतस्+अपि वा । परमार्थफलम्+नाथ परिपूर्णम्+प्रयच्छसि ॥ 96 कस्+गुणैस्+अधिकस्+त्वत्तस्+त्वत्तस्+कस्+निर्गुणस्+अधिकः । इति नाथ नुमस्+किम्+त्वाम्+किम्+निन्दामस्+न मन्महे ॥ 97 कीर्तने+अपि+अमृतौघस्य यत्प्रसत्तेस्+फलम्+तव । तत्+पातुम्+अपि कस्+अन्यस्+अलम्+किम्+u दातुम्+जगत्पते ॥ 98 निःशेषप्रार्थनीयार्थसार्थसिद्धिनिधानतः । त्वत्तस्+त्वद्भक्तिम्+एव+आप्तुम्+प्रार्थये नाथ सर्वथा ॥ 99 नमस्+त्रैलोक्यनाथाय तुभ्यम्+भव भवज्जुषाम् । त्रिलोकीनाथतादाननिर्विनायकशक्तये ॥ 100 निःशेषक्लेशहानस्य हेतुस्+कस्+इति संशये । स्वामिन्+सस्+असि+इति निश्चित्य कस्+त्वाम्+न शरणम्+गतः ॥ 101 भुक्त्वा भोगान्+भवभ्रान्तिम्+हित्वा लप्स्ये परम्+पदम् । इति+आशंसा+इह शोभेत शम्भौ भक्तिमतस्+परम् ॥ 102 नाथ स्वप्ने+अपि यत्+कुर्याम्+ब्रूयाम्+वा साधु+असाधु वा । त्वदधीनत्वदर्पेण सर्वत्र+अत्र+अस्मि निर्वृतः ॥ 103 ज्योतिषाम्+अपि यत्+ज्योतिस्+तत्र त्वद्धाम्नि धावतः । चित्तस्य+ईश तमःस्पर्शस्+मन्ये वन्ध्यात्मजानुजः ॥ 104 मन्ये न्यस्तपदस्+सस्+अपि क्षेम्ये मोक्षस्य वर्त्मनि । मनोरथस्+स्थितस्+यस्य सेविष्ये शिवम्+इति+अयम् ॥ 105 स्थित्युत्पत्तिलयैस्+लोकत्रयस्य+उपक्रियासु+इह । एका+एव+ईश भवच्छक्तिस्+स्वतन्त्रम्+तन्त्रम्+ईक्षसे ॥ 106 त्रिलोक्याम्+इह कस्+त्रातस्+त्रिताप्या न+उपतापितः । तस्मै नमस्+अस्तु ते यस्+त्वम्+तन्निर्वाणामृतह्रदः ॥ 107 कृत्रिमा+अपि भवद्भक्तिस्+अकृत्रिमफलोदया । निश्छद्मा चेत्+भवेत्+एषा किंफला+इति त्वया+उच्यताम् ॥ 108 तत्+चक्षुस्+ईक्ष्यसे येन सा गतिस्+गम्यसे यया । फलम्+तत्+अज जातम्+यत्+त्वत्कथाकल्पपादपात् ॥ 109 श्रेयसा श्रेयस्+एव+एतत्+उपरि त्वयि या स्थितिः । तदन्तरायहृतये त्वम्+ईश शरणम्+मम ॥ 110 अहो स्वादुतमस्+शर्वसेवाशंसासुधारसः । कुत्र कालकलामात्रे न यस्+नवनवायते ॥ 111 मुहुस्+मुहुस्+अविश्रान्तस्+त्रैलोक्यम्+कल्पनाशतैः । कल्पयन्+अपि कस्+अपि+एकस्+निर्विकल्पस्+जयति+अजः ॥ 112 मलतैलाक्तसंसारवासनावर्तिदाहिना । ज्ञानदीपेन देव त्वाम्+कदा नु स्याम्+उपस्थितः ॥ 113 निमेषम्+अपि यदि+एकम्+क्षीणदोषे करिष्यसि । पदम्+चित्ते तदा शम्भो किम्+न सम्पादयिष्यसि ॥ 114 धन्यस्+अस्मि कृतकृत्यस्+अस्मि महान्+अस्मि+इति भावना । भवेत्+सालम्बना तस्य यस्+त्वदालम्बनस्+प्रभो ॥ 115 शुभाशुभस्य सर्वस्य स्वयम्+कर्ता भवान्+अपि । भवद्भक्तिस्+तु जननी शुभस्य+एव+ईश केवलम् ॥ 116 प्रसन्ने मनसि स्वामिन्+किम्+त्वम्+निविशसे किम्+u । त्वत्प्रवेशात्+प्रसीदेत्+तत्+इति दोलायते जनः ॥ 117 निश्चयस्+पुनर्+एषस्+अत्र त्वदधिष्ठानम्+एव हि । प्रसादस्+मनसस्+स्वामिन्+सा सिद्धिस्+तत्+परम्+पदम् ॥ 118 वचस्+चेतस्+च कार्यम्+च शरीरम्+मम यत्+प्रभो । त्वत्प्रसादेन तत्+भूयात्+भवद्भावैकभूषणम् ॥ 119 स्तवचिन्तामणिम्+भूरिमनोरथफलप्रदम् । भक्तिलक्ष्म्यालयम्+शम्भोस्+भट्टनारायणस्+व्यधात् ॥ 120