Bhatta Narayana: Stavacintamani Based on the edition by Mukunda Rama Shastri: The StavaChintamani of Bhatta Narayana with commentary by Kshemaraja. Srinagar 1918 (Kashmir Series of Texts and Studies ; X) Input by Harunaga Isaacson (October 2002) Note that this etext has not been proofread! PLAIN TEXT VERSION ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ सुगिरा चित्तहारिण्या पश्यन्त्या दृश्यमानया । जयत्य् उल्लासितानन्द- महिमा परमेश्वरः ॥ BhStc_1 ॥ यः स्फीतः श्रीदयाबोध- परमानन्दसम्पदा । विद्योद्द्योतितमाहात्म्यः स जयत्य् अपराजितः ॥ BhStc_2 ॥ प्रसरद्बिन्दुनादाय शुद्धामृतमयात्मने । नमो ऽनन्तप्रकाशाय शंकरक्षीरसिन्धवे ॥ BhStc_3 ॥ द्विष्मस् त्वां त्वां स्तुमस् तुभ्यं मन्त्रयामो ऽम्बिकापते । अतिवाल्लभ्यतः साधु विश्वङ् नो धृतवान् असि ॥ BhStc_4 ॥ संहृतस्पर्शयोगाय सम्पूर्णामृतसूतये । वियन्मायास्वरूपाय विभवे शम्भवे नमः ॥ BhStc_5 ॥ भिन्नेष्व् अपि न भिन्नं यच् छिन्नेष्व् अछिन्नम् एव च । नमामः सर्वसामान्यं रूपं तत् पारमेश्वरम् ॥ BhStc_6 ॥ प्रणवोर्ध्वार्धमात्रातो ऽप्य् अणवे महते पुनः । ब्रह्माण्डाद् अपि नैर्गुण्य- गुणाय स्थाणवे नमः ॥ BhStc_7 ॥ ब्रह्माण्डगर्भिणीं व्योम- व्यापिनः सर्वतोगतेः । परमेश्वरहंसस्य शक्तिं हंसीम् इव स्तुमः ॥ BhStc_8 ॥ निरुपादानसम्भारम् अभित्ताव् एव तन्वते । जगच्चित्रं नमस् तस्मै कलाश्लाघ्याय शूलिने ॥ BhStc_9 ॥ मायाजलोदरात् सम्यग् उद्धृत्य विमलीकृतम् । शिवज्ञानं स्वतो दुग्धं देह्य् एहि हरहंस नः ॥ BhStc_10 ॥ षट्प्रमाणीपरिच्छेद- भेदयोगे ऽप्य् अभेदिने । परमार्थैकभावाय बलिं यामो भवाय ते ॥ BhStc_11 ॥ अपि पश्येम गम्भीरां परेण ज्योतिषाभितः । उन्मृष्टतमसं रम्याम् अन्तर्भव भवद्गुहाम् ॥ BhStc_12 ॥ नमस् तेभ्यो ऽपि ये सोम- कलाकलितशेखरम् । नाथं स्वप्ने ऽपि पश्यन्ति परमानन्ददायिनम् ॥ BhStc_13 ॥ भगवन् भव भावत्कं भावं भावयितुं रुचिः । पुनर्भवभयोच्छेद- दक्षा कस्मै न रोचते ॥ BhStc_14 ॥ यावज्जीवं जगन्नाथ कर्तव्यम् इदम् अस्तु नः । त्वत्प्रसादात् त्वदेकाग्र- मनस्कत्वेन या स्थितिः ॥ BhStc_15 ॥ शाखासहस्रविस्तीर्ण- वेदागममयात्मने । नमो ऽनन्तफलोत्पाद- कल्पवृक्षाय शम्भवे ॥ BhStc_16 ॥ वाङ्मनःकायकर्माणि विनियोज्य त्वयि प्रभो । त्वन्मयीभूय निर्द्वन्द्वाः कच्चित् स्यामापि कर्हिचित् ॥ BhStc_17 ॥ जगतां सर्गसंहार- तत्तद्धितनियुक्तिषु । अनन्यापेक्षसामर्थ्य- शालिनि शूलिने नमः ॥ BhStc_18 ॥ व्यतीतगुणयोगस्य मुख्यध्येयस्य धूर्जटेः । नामापि ध्यायतां ध्यानैः किम् अन्यालम्बनैः फलम् ॥ BhStc_19 ॥ नमो नमः शिवायेति मन्त्रसामर्थ्यम् आश्रिताः । श्लाघ्यास् ते शाम्भवीं भूतिम् उपभोक्तुं य उद्यताः ॥ BhStc_20 ॥ कः पन्था येन न प्राप्यः का च वाङ् नोच्यसे यया । किं ध्यानं येन न ध्येयः किं वा किं नासि यत् प्रभो ॥ BhStc_21 ॥ अर्चितो ऽयम् अयं ध्यात एष तोषित इत्य् अयम् । रसः स्रोतःसहस्रेण त्वयि मे भव वर्धताम् ॥ BhStc_22 ॥ नमो निःशेषधीपत्रि- मालालयमयात्मने । नाथाय स्थाणवे तुभ्यं नागयज्ञोपवीतिने ॥ BhStc_23 ॥ अज्ञानतिमिरस्यैकम् औषधं संस्मृतिस् तव । भव तत्तत्प्रदानेन प्रसादः क्रियतां मयि ॥ BhStc_24 ॥ नम ईशाय निःशेष- पुरुषार्थप्रसाधकः । प्रणन्तव्यः प्रणामो ऽपि यदीय इह धीमताम् ॥ BhStc_25 ॥ मग्नैर् भीमे भवाम्भोधौ निलये दुःखयादसाम् । भक्तिचिन्तामणिं शार्वं ततः प्राप्य न किं जितम् ॥ BhStc_26 ॥ निरावरणनिर्द्वन्द्व- निश्चलज्ञानसम्पदाम् । ज्ञेयो ऽसि किल के ऽप्य् एते ये त्वां जानन्ति धूर्जटे ॥ BhStc_27 ॥ निर्गुणो ऽपि गुणज्ञानां ज्ञेय एको जयत्य् अजः । निष्कामो ऽपि प्रकृत्या यः कामनानां परं फलम् ॥ BhStc_28 ॥ श्रीरत्नामृतलाभाय क्लिष्टं यत्र न कैः सुरैः । तत् क्षीरोददम् ऐश्वर्यं तवैव सहजं विभो ॥ BhStc_29 ॥ नमो भक्त्या नृणां मुक्त्यै भवते भव ते ऽवते । स्मृत्या नुत्या च ददते शम्भवे शं भवे ऽभवे ॥ BhStc_30 ॥ सर्वज्ञः सर्वकृत् सर्वम् असीति ज्ञानशालिनाम् । वेद्यं किं कर्म वा नाथ नानन्त्याय त्वयार्प्यते ॥ BhStc_31 ॥ इच्छाया एव यस्येयत् फलं लोकत्रयात्मकम् । तस्य ते नाथ कार्याणां को वेत्ति कियती गतिः ॥ BhStc_32 ॥ ब्रह्मादयो ऽपि तद् यस्य कर्मसोपानमालया । उपर्य् उपरि धावन्ति लब्धुं धाम नमामि तम् ॥ BhStc_33 ॥ अयं ब्रह्मा महेन्द्रो ऽयं सूर्याचन्द्रमसाव् इमौ । इति शक्तिलता यस्य पुष्पिता पात्व् असौ भवः ॥ BhStc_34 ॥ भ्रमो न लभ्यते यस्य भ्रान्तान्तःकरणैर् अपि । दूरगैर् अपि यस्यान्तो दुर्गम् अस्तं स्तुमो मृडम् ॥ BhStc_35 ॥ नमः स्तुतौ स्मृतौ ध्याने दर्शने स्पर्शने तथा । प्राप्तौ चानन्दवृन्दाय दयिताय कपर्दिने ॥ BhStc_36 ॥ किं स्मयेनेति मत्वापि मनसा परमेश्वर । स्मयेन त्वन्मयो ऽस्मीति मामि नात्मनि किं मुदा ॥ BhStc_37 ॥ चिन्तयित्वापि कर्तव्य- कोटीश् चित्तस्य चापलात् । विश्राम्यन् भव भावत्क- चित्तानन्दे रमे भृशम् ॥ BhStc_38 ॥ सूक्ष्मो ऽपि चेत् त्रिलोकीयं कलामात्रं कथं तव । स्थूलो ऽथ किं सुदर्शो न ब्रह्मादिभिर् अपि प्रभो ॥ BhStc_39 ॥ वाच्य एषां त्वम् एवेति नाभविष्यद् इदं यदि । कः क्लेशं देव वाग्जालेष्व् अकरिष्यत् सुधीस् तदा ॥ BhStc_40 ॥ क्रमेण कर्मणा केन कया वा प्रज्ञया प्रभो । दृश्यो ऽसीत्य् उपदेशेन प्रसादः क्रियतां मम ॥ BhStc_41 ॥ नमो निरुपकार्याय त्रैलोक्यैकोपकारिणे । सर्वस्य स्पृहणीयाय निःस्पृहाय कपर्दिने ॥ BhStc_42 ॥ अहो क्षेत्रज्ञता सेयं कार्याय महते सताम् । ययानन्तफलां भक्तिं वपन्ति त्वय्य् अमी प्रभो ॥ BhStc_43 ॥ महतीयम् अहो माया तव मायिन् ययावृतः । त्वद्ध्याननिधिलाभे ऽपि मुग्धो लोकः श्लथायते ॥ BhStc_44 ॥ आरम्भे भव सर्वत्र कर्म वा करणादि वा । विश्वम् अस्तु स्वतन्त्रस् तु कर्ता तत्रैकको भवान् ॥ BhStc_45 ॥ त्रिगुणत्रिपरिस्पन्द- द्वन्द्वग्रस्तं जगत्त्रयम् । उद्धर्तुं भवतो ऽन्यस्य कस्य शक्तिः कृपाथवा ॥ BhStc_46 ॥ दोषो ऽपिदेव को दोषस् त्वाम् आप्तुं यः समास्थितः । गुणो ऽपि च गुणः को नु त्वां नाप्तुं यः समास्थितः ॥ BhStc_47 ॥ रागो ऽप्य् अस्तु जगन्नाथ मम त्वय्य् एव यः स्थितः । लोभायापि नमस् तस्मै त्वल्लाभालम्बनाय मे ॥ BhStc_47 ॥ अहो महद् इदं कर्म देव त्वद्भावनात्मकम् । आब्रह्मक्रिमि यस्मिन् नो मुक्तये ऽधिक्रियेत कः ॥ BhStc_48 ॥ आरम्भः सर्वकार्याणां पर्यन्तः सर्वकर्मणाम् । तदन्तर्वृत्तयश् चित्रास् तवैवेशो धियः पथि ॥ BhStc_49 ॥ यावद् उत्तरम् आस्वाद- सहस्रगुणविस्तरः । त्वद्भक्तिरसपीयूषान् नाथ नान्यत्र दृश्यते ॥ BhStc_50 ॥ उपसंहृतकामाय कामायतिम् अतन्वते । अवतंसितसोमाय सोमाय स्वामिने नमः ॥ BhStc_51 ॥ किम् अशक्तः करोमीति सर्वत्रानध्यवस्यतः । सर्वानुग्राहिका शक्तिः शांकरी शरणं मम ॥ BhStc_52 ॥ गुणातीतस्य निर्दिष्ट- निःशेषातिशयात्मनः । लभ्यते भव कुत्रांशे परः प्रतिनिधिस् तव ॥ BhStc_53 ॥ निर्द्वन्द्वे निरुपाधौ च त्वय्य् आत्मनि सति प्रभो । वयं वञ्च्यामहे ऽद्यापि माययामेयया तव ॥ BhStc_54 ॥ अणिमादिगुणावाप्तिः सदैश्वर्यं भवक्षयः । अमी भव भवद्भक्ति- कल्पपादपपल्लवाः ॥ BhStc_55 ॥ या या दिक् तत्र न क्वासि सर्वः कालो भवन्मयः । इति लब्धो ऽपि कर्हि त्वं लप्स्यसे नाथ कथ्यताम् ॥ BhStc_56 ॥ नमः प्रसन्नसद्वृत्त- मानसैकनिवासिने । भूरिभूतिसिताङ्गाय महाहंसाय शम्भवे ॥ BhStc_57 ॥ हृतोद्धततमस्तान्तिः प्लुष्टाशेषभवेन्धना । त्वद्बोधदीपिका मे ऽस्तु नाथ त्वद्भक्तिदीपिका ॥ BhStc_58 ॥ विसृष्टानेकसद्बीज- गर्भं त्रैलोक्यनाटकम् । प्रस्ताव्य हर संहर्तुं त्वत्तः को ऽन्यः कविः क्षमः ॥ BhStc_59 ॥ नमः सदसतां कर्तुम् असत्त्वं सत्त्वम् एव वा । स्वतन्त्रायास्वतन्त्राय व्ययैश्वर्यैकशालिने ॥ BhStc_60 ॥ त्रैलोक्ये ऽप्य् अत्र यो यावान् आनन्दः कश्चिद् ईक्ष्यते । स बिन्दुर् यस्य तं वन्दे देवम् आनन्दसागरम् ॥ BhStc_61 ॥ अहो ब्रह्मादयो धन्या ये विमुक्तान्यसंकथम् । नमो नमः शिवायेति जपन्त्य् आह्लादविह्वलाः ॥ BhStc_62 ॥ निष्कामायापि कामानाम् अनन्तानां विधायिने । अनादित्वे ऽपि विश्वस्य भोक्त्रे भव नमो ऽस्तु ते ॥ BhStc_63 ॥ स्तुमस् त्रिभुवनारम्भ- मूलप्रकृतिम् ईश्वरम् । लिप्सेरन् नोपकारं के यतः सम्पूर्णधर्मणः ॥ BhStc_64 ॥ महत्स्व् अप्य् अर्थकृच्छ्रेषु मोहौघमलिनीकृताः । स्मृते यस्मिन् प्रसीदन्ति मतयस् तं शिवं स्तुमः ॥ BhStc_65 ॥ प्रभो भवत एवेह प्रभुशक्तिर् अभङ्गुरा । यदिच्छया प्रतायेते त्रैलोक्यस्य लयोदयौ ॥ BhStc_66 ॥ कुकर्मापि यम् उद्दिश्य देवं स्यात् सुकृतं परम् । सुकृतस्यापि सौकृत्यं यतो ऽन्यत्र न सो ऽसि भोः ॥ BhStc_67 ॥ एष मुष्ट्या गृहीतो ऽसि दृष्ट एष क्व यासि नः । इति भक्तिरसाध्माता धन्या धावन्ति धूर्जटिम् ॥ BhStc_68 ॥ स्तुमस् त्वाम् ऋग्यजुःसाम्नां शुक्रतः परतः परम् । यस्य वेदात्मिकाज्ञेयम् अहो गम्भीरसुन्दरी ॥ BhStc_69 ॥ विधिर् आदिस् तथान्तो ऽसि विश्वस्य परमेश्वर । धर्मग्रामः प्रवृत्तो यस् त्वत्तो न स कुतो भवेत् ॥ BhStc_70 ॥ नमस् ते भवसम्भ्रान्त- भ्रान्तिम् उद्भाव्य भिन्दते । ज्ञानानन्दं च निर्द्वन्द्वं देव वृत्वा विवृण्वते ॥ BhStc_71 ॥ यस्याः प्राप्येत पर्यन्त- विशेषः कैर् मनोरथैः । मायाम् एकनिमेषेण मुष्णंस् तां पातु नः शिवः ॥ BhStc_72 ॥ वैराग्यस्य गतिं गुर्वीं ज्ञानस्य परमां श्रियम् । नैःस्पृह्यस्य परां कोटिं बिभ्रतां त्वं प्रभो प्रभुः ॥ BhStc_73 ॥ ब्रह्मणो ऽपि भवान् ब्रह्म कस्य नेशस् त्वम् ईशितुः । जगत्कल्याणकल्याणं कियत् त्वम् इति वेत्ति कः ॥ BhStc_74 ॥ किम् अन्यैर् बन्धुभिः किं च सुहृद्भिः स्वामिभिस् तथा । सर्वस्थाने ममेश त्वं य उद्धर्ता भवार्णवात् ॥ BhStc_75 ॥ जयन्ति मोहमायादि- मलसंक्षालनक्षमाः । शैवयोगबलाकृष्टा दिव्यपीयूषविप्रुषः ॥ BhStc_76 ॥ गायत्र्या गीयते यस्य धियां तेजः प्रचोदकम् । चोदयेद् अपि कच्चिन् नः स धियः सत्पथे प्रभुः ॥ BhStc_77 ॥ अष्टमूर्ते किम् एकस्याम् अपि मूर्तौ न नः स्थितिम् । शाश्वतीं कुरुषे यद् वा तुष्टः सर्वं करिष्यसि ॥ BhStc_78 ॥ वस्तुतत्त्वं पदार्थानां प्रायेणार्थक्रियाकरम् । भवतस् त्व् ईश नामापि मोक्षपर्यन्तसिद्धिदम् ॥ BhStc_79 ॥ मुहुर् मुहुर् जगच्चित्रस्य्- -आन्यान्यां स्थितिम् ऊहितुम् । शक्तिर् या ते तया नाथ को मनस्वी न विस्मितः ॥ BhStc_80 ॥ दुष्करं सुकरीकर्तुं दुःखं सुखयितुं तथा । एकवीरा स्मृतिर् यस्य तं स्मरामः स्मरद्विषम् ॥ BhStc_81 ॥ जयन्ति गीतयो यासां स गेयः परमेश्वरः । यन्नाम्नापि महात्मानः कीर्यन्ते पुलकाङ्कुरैः ॥ BhStc_82 ॥ भवान् इव भवान् एव भवेद् यदि परं भव । svaÓaktivyÆhasaævyƬha- त्रैलोक्यारम्भसंहृतिः ॥ BhStc_83 ॥ मन्त्रो ऽसि मन्त्रणीयो ऽसि मन्त्री त्वत्तः कुतो ऽपरः । स मह्यं देहि तं मन्त्रं त्वन्मन्त्रः स्यां यथा प्रभो ॥ BhStc_84 ॥ भारूपः सत्यसंकल्पस् त्वम् आत्मा यस्य सो ऽप्य् अहम् । संसारीति किम् ईशैष स्वप्नः सो ऽपि कुतस् त्वयि ॥ BhStc_85 ॥ तद् अभङ्गि तद् अग्राम्यं तद् एकम् उपपत्तिमत् । त्वयि कर्मफलन्यास- कृताम् ऐश्वर्यम् ईश यत् ॥ BhStc_86 ॥ क्षमः कां नापदं हन्तुं कां दातुं सम्पदं न वा । यो ऽसौ स दयितो ऽस्माकं देवदेवो वृषध्वजः ॥ BhStc_87 ॥ मायामयमलान्धस्य दिव्यस्य ज्ञानचक्षुषः । निर्मलीकरणे नाथ त्वद्भक्तिः paramäjanam ॥ BhStc_88 // निर्भयं यद् यद् आनन्द- मयम् एकं यद् अव्ययम् । पदं देह्य् एहि मे देव तूर्णं तत् किं प्रतीक्षसे ॥ BhStc_89 ॥ अहो निसर्गगम्भीरो घोरः संसारसागरः । अहो तत्तरणोपायः परः को ऽपि महेश्वरः ॥ BhStc_90 ॥ नमः कृतकृतान्तान्त तुभ्यं मदनमर्दिने । मस्तकन्यस्तगङ्गाय यथायुक्तार्थकारिणे ॥ BhStc_91 ॥ ऐश्वर्यज्ञानवैराग्य- धर्मेभ्यो ऽप्य् उपरि स्थितिम् । नाथ प्रार्थयमानानां त्वद् ऋते का परा गतिः ॥ BhStc_92 ॥ त्वय्य् अनिच्छति कः शम्भो शक्तः कुब्जयितुं तृणम् । त्वदिच्छानुगृहीतस् तु वहेद् ब्राह्मीं धुरं न कः ॥ BhStc_93 ॥ हरप्रणतिमाणिक्य- मुकुटोत्कटमस्तकाः । नमेयुः कं परं कं वा नमयेयुर् न धीधनाः ॥ BhStc_94 ॥ सर्वविभ्रमनिर्मोक- निष्कम्पम् अमृतह्रदम् । भवज्ज्ञानाम्बुधेर् मध्यम् अध्यासीयापि धूर्जटे ॥ BhStc_95 ॥ चित्रं यच् चित्रदृष्टो ऽपि मनोरथगतो ऽपि वा । परमार्थफलं नाथ परिपूर्णं प्रयच्छसि ॥ BhStc_96 ॥ को गुणैर् अधिकस् त्वत्तस् त्वत्तः को निर्गुणो ऽधिकः । इति नाथ नुमः किं त्वां किं निन्दामो न मन्महे ॥ BhStc_97 ॥ कीर्तने ऽप्य् अमृतौघस्य यत्प्रसत्तेः फलं तव । तत् पातुम् अपि को ऽन्यो ऽलं किम् उ दातुं जगत्पते ॥ BhStc_98 ॥ निःशेषप्रार्थनीयार्थ- सार्थसिद्धिनिधानतः । त्वत्तस् त्वद्भक्तिम् एवाप्तुं प्रार्थये नाथ सर्वथा ॥ BhStc_99 ॥ नमस् त्रैलोक्यनाथाय तुभ्यं भव भवज्जुषाम् । त्रिलोकीनाथतादान- निर्विनायकशक्तये ॥ BhStc_100 ॥ निःशेषक्लेशहानस्य हेतुः क इति संशये । स्वामिन् सो ऽसीति निश्चित्य कस् त्वां न शरणं गतः ॥ BhStc_101 ॥ भुक्त्वा भोगान् भवभ्रान्तिं हित्वा लप्स्ये परं पदम् । इत्य् आशंसेह शोभेत शम्भौ भक्तिमतः परम् ॥ BhStc_102 ॥ नाथ स्वप्ने ऽपि यत् कुर्यां ब्रूयां वा साध्व् असाधु वा । त्वदधीनत्वदर्पेण सर्वत्रात्रास्मि निर्वृतः ॥ BhStc_103 ॥ ज्योतिषाम् अपि यज् ज्योतिस् तत्र त्वद्धाम्नि धावतः । चित्तस्येश तमःस्पर्शो मन्ये वन्ध्यात्मजानुजः ॥ BhStc_104 ॥ मन्ये न्यस्तपदः सो ऽपि क्षेम्ये मोक्षस्य वर्त्मनि । मनोरथः स्थितो यस्य सेविष्ये शिवम् इत्य् अयम् ॥ BhStc_105 ॥ स्थित्युत्पत्तिलयैर् लोक- त्रयस्योपक्रियास्व् इह । एकैवेश भवच्छक्तिः स्वतन्त्रं तन्त्रम् ईक्षसे ॥ BhStc_106 ॥ त्रिलोक्याम् इह कस् त्रातस् त्रिताप्या नोपतापितः । तस्मै नमो ऽस्तु ते यस् त्वं तन्निर्वाणामृतह्रदः ॥ BhStc_107 ॥ कृत्रिमापि भवद्भक्तिर् अकृत्रिमफलोदया । निश्छद्मा चेद् भवेद् एषा किंफलेति त्वयोच्यताम् ॥ BhStc_108 ॥ तच् चक्षुर् ईक्ष्यसे येन सा गतिर् गम्यसे यया । फलं तद् अज जातं यत् त्वत्कथाकल्पपादपात् ॥ BhStc_109 ॥ श्रेयसा श्रेय एवैतद् उपरि त्वयि या स्थितिः । तदन्तरायहृतये त्वम् ईश शरणं मम ॥ BhStc_110 ॥ अहो स्वादुतमः शर्व- सेवाशंसासुधारसः । कुत्र कालकलामात्रे न यो नवनवायते ॥ BhStc_111 ॥ मुहुर् मुहुर् अविश्रान्तस् त्रैलोक्यं कल्पनाशतैः । कल्पयन्न् अपि को ऽप्य् एको निर्विकल्पो जयत्य् अजः ॥ BhStc_112 ॥ मलतैलाक्तसंसार- वासनावर्तिदाहिना । ज्ञानदीपेन देव त्वां कदा नु स्याम् उपस्थितः ॥ BhStc_113 ॥ निमेषम् अपि यद्य् एकं क्षीणदोषे करिष्यसि । पदं चित्ते तदा शम्भो किं न सम्पादयिष्यसि ॥ BhStc_114 ॥ धन्यो ऽस्मि कृतकृत्यो ऽस्मि महान् अस्मीति भावना । भवेत् सालम्बना तस्य यस् त्वदालम्बनः प्रभो ॥ BhStc_115 ॥ शुभाशुभस्य सर्वस्य स्वयं कर्ता भवान् अपि । भवद्भक्तिस् तु जननी शुभस्यैवेश केवलम् ॥ BhStc_116 ॥ प्रसन्ने मनसि स्वामिन् किं त्वं निविशसे किम् उ । त्वत्प्रवेशात् प्रसीदेत् तद् इति दोलायते जनः ॥ BhStc_117 ॥ निश्चयः पुनर् एषो ऽत्र त्वदधिष्ठानम् एव हि । प्रसादो मनसः स्वामिन् सा सिद्धिस् तत् परं पदम् ॥ BhStc_118 ॥ वचश् चेतश् च कार्यं च शरीरं मम यत् प्रभो । त्वत्प्रसादेन तद् भूयाद् भवद्भावैकभूषणम् ॥ BhStc_119 ॥ स्तवचिन्तामणिं भूरि- मनोरथफलप्रदम् । भक्तिलक्ष्म्यालयं शम्भो भट्टनारायणो व्यधात् ॥ BhStc_120 ॥