Bhatta Narayana: Stavacintamani
Based on the edition by Mukunda Rama Shastri:
The StavaChintamani of Bhatta Narayana
with commentary by Kshemaraja.
Srinagar 1918 (Kashmir Series of Texts and Studies ; X)


Input by Harunaga Isaacson
(October 2002)


Note that this etext has not been proofread!



PADA INDEX





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






akariṣyat sudhīs tadā BhStc_40d
akṛtrimaphalodayā BhStc_108b
ajñānatimirasyaikam BhStc_24a
aṇimādiguṇāvāptiḥ BhStc_55a
ativāllabhyataḥ sādhu BhStc_4c
adhyāsīyāpi dhūrjaṭe BhStc_95d
anantānāṃ vidhāyine BhStc_63b
ananyāpekṣasāmarthya- BhStc_18c
anāditve 'pi viśvasya BhStc_63c
antarbhava bhavadguhām BhStc_12d
api paśyema gambhīrāṃ BhStc_12a
api mūrtau na naḥ sthitim BhStc_78b
abhittāv eva tanvate BhStc_9b
amī bhava bhavadbhakti- BhStc_55c
ayaṃ brahmā mahendro 'yaṃ BhStc_34a
arcito 'yam ayaṃ dhyāta BhStc_22a
avataṃsitasomāya BhStc_51c
aṣṭamūrte kim ekasyām BhStc_78a
asattvaṃ sattvam eva vā BhStc_60b
asīti jñānaśālinām BhStc_31b
aho kṣetrajñatā seyaṃ BhStc_43a
aho gambhīrasundarī BhStc_69d
aho tattaraṇopāyaḥ BhStc_90c
aho nisargagambhīro BhStc_90a
aho brahmādayo dhanyā BhStc_62a
aho mahad idaṃ karma BhStc_48a
aho svādutamaḥ śarva- BhStc_111a
ānandaḥ kaścid īkṣyate BhStc_61b
-ānyānyāṃ sthitim ūhitum BhStc_80b
ābrahmakrimi yasmin no BhStc_48c
ārambhaḥ sarvakāryāṇāṃ BhStc_49a
ārambhe bhava sarvatra BhStc_45a
icchāyā eva yasyeyat BhStc_32a
iti dolāyate janaḥ BhStc_117d
iti nātha numaḥ kiṃ tvāṃ BhStc_97c
iti bhaktirasādhmātā BhStc_68c
iti labdho 'pi karhi tvaṃ BhStc_56c
iti śaktilatā yasya BhStc_34c
ity āśaṃseha śobheta BhStc_102c
uddhartuṃ bhavato 'nyasya BhStc_46c
uddhṛtya vimalīkṛtam BhStc_10b
unmṛṣṭatamasaṃ ramyām BhStc_12c
upabhoktuṃ ya udyatāḥ BhStc_20d
upari tvayi yā sthitiḥ BhStc_110b
upary upari dhāvanti BhStc_33c
upasaṃhṛtakāmāya BhStc_51a
ekavīrā smṛtir yasya BhStc_81c
ekaiveśa bhavacchaktiḥ BhStc_106c
eṣa toṣita ity ayam BhStc_22b
eṣa muṣṭyā gṛhīto 'si BhStc_68a
aiśvaryajñānavairāgya- BhStc_92a
auṣadhaṃ saṃsmṛtis tava BhStc_24b
kaccit syāmāpi karhicit BhStc_17d
kadā nu syām upasthitaḥ BhStc_113d
kayā vā prajñayā prabho BhStc_41b
kartavyam idam astu naḥ BhStc_15b
kartā tatraikako bhavān BhStc_45d
karma vā karaṇādi vā BhStc_45b
karmasopānamālayā BhStc_33b
kalākalitaśekharam BhStc_13b
kalāmātraṃ kathaṃ tava BhStc_39b
kalāślāghyāya śūline BhStc_9d
kalpapādapapallavāḥ BhStc_55d
kalpayann api ko 'py eko BhStc_112c
kalpavṛkṣāya śambhave BhStc_16d
kas tvāṃ na śaraṇaṃ gataḥ BhStc_101d
kasya neśas tvam īśituḥ BhStc_74b
kasya śaktiḥ kṛpāthavā BhStc_46d
kaḥ kleśaṃ deva vāgjāleṣv BhStc_40c
kaḥ panthā yena na prāpyaḥ BhStc_21a
kā ca vāṅ nocyase yayā BhStc_21b
kāmanānāṃ paraṃ phalam BhStc_28d
kāmāyatim atanvate BhStc_51b
kāryāya mahate satām BhStc_43b
kāṃ dātuṃ sampadaṃ na vā BhStc_87b
kim anyālambanaiḥ phalam BhStc_19d
kim anyair bandhubhiḥ kiṃ ca BhStc_75a
kim aśaktaḥ karomīti BhStc_52a
kim u dātuṃ jagatpate BhStc_98d
kiyat tvam iti vetti kaḥ BhStc_74d
kiṃ tvaṃ niviśase kim u BhStc_117b
kiṃ dhyānaṃ yena na dhyeyaḥ BhStc_21c
kiṃ na sampādayiṣyasi BhStc_114d
kiṃ nindāmo na manmahe BhStc_97d
kiṃphaleti tvayocyatām BhStc_108d
kiṃ vā kiṃ nāsi yat prabho BhStc_21d
kiṃ smayeneti matvāpi BhStc_37a
kīrtane 'py amṛtaughasya BhStc_98a
kīryante pulakāṅkuraiḥ BhStc_82d
kukarmāpi yam uddiśya BhStc_67a
kutra kālakalāmātre BhStc_111c
kṛtām aiśvaryam īśa yat BhStc_86d
kṛtrimāpi bhavadbhaktir BhStc_108a
ko guṇair adhikas tvattas BhStc_97a
koṭīś cittasya cāpalāt BhStc_38b
ko manasvī na vismitaḥ BhStc_80d
ko vetti kiyatī gatiḥ BhStc_32d
krameṇa karmaṇā kena BhStc_41a
kliṣṭaṃ yatra na kaiḥ suraiḥ BhStc_29b
kṣamaḥ kāṃ nāpadaṃ hantuṃ BhStc_87a
kṣīṇadoṣe kariṣyasi BhStc_114b
kṣemye mokṣasya vartmani BhStc_105b
garbhaṃ trailokyanāṭakam BhStc_59b
gāyatryā gīyate yasya BhStc_77a
guṇātītasya nirdiṣṭa- BhStc_53a
guṇāya sthāṇave namaḥ BhStc_7d
guṇo 'pi ca guṇaḥ ko nu BhStc_47c
ghoraḥ saṃsārasāgaraḥ BhStc_90b
cittasyeśa tamaḥsparśo BhStc_104c
cittānande rame bhṛśam BhStc_38d
citraṃ yac citradṛṣṭo 'pi BhStc_96a
cintayitvāpi kartavya- BhStc_38a
codayed api kaccin naḥ BhStc_77c
chinneṣv achinnam eva ca BhStc_6b
jagaccitraṃ namas tasmai BhStc_9c
jagatāṃ sargasaṃhāra- BhStc_18a
jagatkalyāṇakalyāṇaṃ BhStc_74c
japanty āhlādavihvalāḥ BhStc_62d
jayaty ullāsitānanda- BhStc_1c
jayanti gītayo yāsāṃ BhStc_82a
jayanti mohamāyādi- BhStc_76a
jñānadīpena deva tvāṃ BhStc_113c
jñānasya paramāṃ śriyam BhStc_73b
jñānānandaṃ ca nirdvandvaṃ BhStc_71c
jñeya eko jayaty ajaḥ BhStc_28b
jñeyo 'si kila ke 'py ete BhStc_27c
jyotiṣām api yaj jyotis BhStc_104a
tac cakṣur īkṣyase yena BhStc_109a
tataḥ prāpya na kiṃ jitam BhStc_26d
tat kṣīrodadam aiśvaryaṃ BhStc_29c
tattaddhitaniyuktiṣu BhStc_18b
tat pātum api ko 'nyo 'laṃ BhStc_98c
tatra tvaddhāmni dhāvataḥ BhStc_104b
tadantarāyahṛtaye BhStc_110c
tadantarvṛttayaś citrās BhStc_49c
tad abhaṅgi tad agrāmyaṃ BhStc_86a
tad ekam upapattimat BhStc_86b
tannirvāṇāmṛtahradaḥ BhStc_107d
tava māyin yayāvṛtaḥ BhStc_44b
tavaiva sahajaṃ vibho BhStc_29d
tavaiveśo dhiyaḥ pathi BhStc_49d
tasmai namo 'stu te yas tvaṃ BhStc_107c
tasya te nātha kāryāṇāṃ BhStc_32c
taṃ smarāmaḥ smaradviṣam BhStc_81d
tubhyaṃ bhava bhavajjuṣām BhStc_100b
tubhyaṃ madanamardine BhStc_91b
tuṣṭaḥ sarvaṃ kariṣyasi BhStc_78d
tūrṇaṃ tat kiṃ pratīkṣase BhStc_89d
trayasyopakriyāsv iha BhStc_106b
triguṇatriparispanda- BhStc_46a
tritāpyā nopatāpitaḥ BhStc_107b
trilokīnāthatādāna- BhStc_100c
trilokyām iha kas trātas BhStc_107a
trailokyasya layodayau BhStc_66d
trailokyaṃ kalpanāśataiḥ BhStc_112b
trailokyārambhasaṃhṛtiḥ BhStc_83d
trailokye 'py atra yo yāvān BhStc_61a
trailokyaikopakāriṇe BhStc_42b
tvatkathākalpapādapāt BhStc_109d
tvattas tvadbhaktim evāptuṃ BhStc_99c
tvattaḥ ko nirguṇo 'dhikaḥ BhStc_97b
tvattaḥ ko 'nyaḥ kaviḥ kṣamaḥ BhStc_59d
tvatto na sa kuto bhavet BhStc_70d
tvatpraveśāt prasīdet tad BhStc_117c
tvatprasādāt tvadekāgra- BhStc_15c
tvatprasādena tad bhūyād BhStc_119c
tvadadhiṣṭhānam eva hi BhStc_118b
tvadadhīnatvadarpeṇa BhStc_103c
tvadicchānugṛhītas tu BhStc_93c
tvad ṛte kā parā gatiḥ BhStc_92d
tvaddhyānanidhilābhe 'pi BhStc_44c
tvadbodhadīpikā me 'stu BhStc_58c
tvadbhaktirasapīyūṣān BhStc_50c
tvadbhaktiḥ paramāñjanam BhStc_88d
tvanmantraḥ syāṃ yathā prabho BhStc_84d
tvanmayībhūya nirdvandvāḥ BhStc_17c
tvam ātmā yasya so 'py aham BhStc_85b
tvam īśa śaraṇaṃ mama BhStc_110d
tvayi karmaphalanyāsa- BhStc_86c
tvayi me bhava vardhatām BhStc_22d
tvayy anicchati kaḥ śambho BhStc_93a
tvayy ātmani sati prabho BhStc_54b
tvallābhālambanāya me BhStc_47d
tvām āptuṃ yaḥ samāsthitaḥ BhStc_47b
tvāṃ nāptuṃ yaḥ samāsthitaḥ BhStc_47d
dakṣā kasmai na rocate BhStc_14d
dayitāya kapardine BhStc_36d
darśane sparśane tathā BhStc_36b
divyapīyūṣavipruṣaḥ BhStc_76d
divyasya jñānacakṣuṣaḥ BhStc_88b
durgam astaṃ stumo mṛḍam BhStc_35d
duṣkaraṃ sukarīkartuṃ BhStc_81a
duḥkhaṃ sukhayituṃ tathā BhStc_81b
dūragair api yasyānto BhStc_35c
dṛśyo 'sīty upadeśena BhStc_41c
dṛṣṭa eṣa kva yāsi naḥ BhStc_68b
deva tvadbhāvanātmakam BhStc_48b
devadevo vṛṣadhvajaḥ BhStc_87d
devam ānandasāgaram BhStc_61d
deva vṛtvā vivṛṇvate BhStc_71d
devaṃ syāt sukṛtaṃ param BhStc_67b
dehy ehi harahaṃsa naḥ BhStc_10d
doṣo 'pideva ko doṣas BhStc_47a
dvandvagrastaṃ jagattrayam BhStc_46b
dviṣmas tvāṃ tvāṃ stumas tubhyaṃ BhStc_4a
dhanyā dhāvanti dhūrjaṭim BhStc_68d
dhanyo 'smi kṛtakṛtyo 'smi BhStc_115a
dharmagrāmaḥ pravṛtto yas BhStc_70c
dharmebhyo 'py upari sthitim BhStc_92b
dhiyāṃ tejaḥ pracodakam BhStc_77b
nama īśāya niḥśeṣa- BhStc_25a
namayeyur na dhīdhanāḥ BhStc_94d
namas te bhavasambhrānta- BhStc_71a
namas tebhyo 'pi ye soma- BhStc_13a
namas trailokyanāthāya BhStc_100a
namaḥ kṛtakṛtāntānta BhStc_91a
namaḥ prasannasadvṛtta- BhStc_57a
namaḥ sadasatāṃ kartum BhStc_60a
namaḥ stutau smṛtau dhyāne BhStc_36a
namāmaḥ sarvasāmānyaṃ BhStc_6c
nameyuḥ kaṃ paraṃ kaṃ vā BhStc_94c
namo 'nantaprakāśāya BhStc_3c
namo 'nantaphalotpāda- BhStc_16c
namo namaḥ śivāyeti BhStc_20a
namo namaḥ śivāyeti BhStc_62c
namo nirupakāryāya BhStc_42a
namo niḥśeṣadhīpatri- BhStc_23a
namo bhaktyā nṛṇāṃ muktyai BhStc_30a
na yo navanavāyate BhStc_111d
nāgayajñopavītine BhStc_23d
nātha tvadbhaktidīpikā BhStc_58d
nātha nānyatra dṛśyate BhStc_50d
nātha prārthayamānānāṃ BhStc_92c
nātha svapne 'pi yat kuryāṃ BhStc_103a
nāthaṃ svapne 'pi paśyanti BhStc_13c
nāthāya sthāṇave tubhyaṃ BhStc_23c
nānantyāya tvayārpyate BhStc_31d
nābhaviṣyad idaṃ yadi BhStc_40b
nāmāpi dhyāyatāṃ dhyānaiḥ BhStc_19c
nimeṣam api yady ekaṃ BhStc_114a
nirāvaraṇanirdvandva- BhStc_27a
nirupādānasambhāram BhStc_9a
nirguṇo 'pi guṇajñānāṃ BhStc_28a
nirdvandve nirupādhau ca BhStc_54a
nirbhayaṃ yad yad ānanda- BhStc_89a
nirmalīkaraṇe nātha BhStc_88c
nirvikalpo jayaty ajaḥ BhStc_112d
nirvināyakaśaktaye BhStc_100d
nilaye duḥkhayādasām BhStc_26b
niścayaḥ punar eṣo 'tra BhStc_118a
niścalajñānasampadām BhStc_27b
niśchadmā ced bhaved eṣā BhStc_108c
niṣkampam amṛtahradam BhStc_95b
niṣkāmāyāpi kāmānām BhStc_63a
niṣkāmo 'pi prakṛtyā yaḥ BhStc_28c
niḥśeṣakleśahānasya BhStc_101a
niḥśeṣaprārthanīyārtha- BhStc_99a
niḥśeṣātiśayātmanaḥ BhStc_53b
niḥspṛhāya kapardine BhStc_42d
naiḥspṛhyasya parāṃ koṭiṃ BhStc_73c
padaṃ citte tadā śambho BhStc_114c
padaṃ dehy ehi me deva BhStc_89c
paramānandadāyinam BhStc_13d
paramānandasampadā BhStc_2b
paramārthaphalaṃ nātha BhStc_96c
paramārthaikabhāvāya BhStc_11c
parameśvarahaṃsasya BhStc_8c
paraḥ ko 'pi maheśvaraḥ BhStc_90d
paraḥ pratinidhis tava BhStc_53d
paripūrṇaṃ prayacchasi BhStc_96d
pareṇa jyotiṣābhitaḥ BhStc_12b
paryantaḥ sarvakarmaṇām BhStc_49b
paśyantyā dṛśyamānayā BhStc_1b
punarbhavabhayoccheda- BhStc_14c
puruṣārthaprasādhakaḥ BhStc_25b
puṣpitā pātv asau bhavaḥ BhStc_34d
'py aṇave mahate punaḥ BhStc_7b
praṇantavyaḥ praṇāmo 'pi BhStc_25c
praṇavordhvārdhamātrāto BhStc_7a
prabhuśaktir abhaṅgurā BhStc_66b
prabho bhavata eveha BhStc_66a
prasanne manasi svāmin BhStc_117a
prasaradbindunādāya BhStc_3a
prasādaḥ kriyatāṃ mama BhStc_41d
prasādaḥ kriyatāṃ mayi BhStc_24d
prasādo manasaḥ svāmin BhStc_118c
prastāvya hara saṃhartuṃ BhStc_59c
prāptau cānandavṛndāya BhStc_36c
prāyeṇārthakriyākaram BhStc_79b
prārthaye nātha sarvathā BhStc_99d
pluṣṭāśeṣabhavendhanā BhStc_58b
phalaṃ tad aja jātaṃ yat BhStc_109c
phalaṃ lokatrayātmakam BhStc_32b
baliṃ yāmo bhavāya te BhStc_11d
bibhratāṃ tvaṃ prabho prabhuḥ BhStc_73d
brahmaṇo 'pi bhavān brahma BhStc_74a
brahmāṇḍagarbhiṇīṃ vyoma- BhStc_8a
brahmāṇḍād api nairguṇya- BhStc_7c
brahmādayo 'pi tad yasya BhStc_33a
brahmādibhir api prabho BhStc_39d
brūyāṃ vā sādhv asādhu vā BhStc_103b
bhakticintāmaṇiṃ śārvaṃ BhStc_26c
bhaktilakṣmyālayaṃ śambho BhStc_120c
bhagavan bhava bhāvatkaṃ BhStc_14a
bhaṭṭanārāyaṇo vyadhāt BhStc_120d
bhavajjñānāmbudher madhyam BhStc_95c
bhava tattatpradānena BhStc_24c
bhavatas tv īśa nāmāpi BhStc_79c
bhavate bhava te 'vate BhStc_30b
bhavadbhaktis tu jananī BhStc_116c
bhavadbhāvaikabhūṣaṇam BhStc_119d
bhavān iva bhavān eva BhStc_83a
bhavet sālambanā tasya BhStc_115c
bhaved yadi paraṃ bhava BhStc_83b
bhārūpaḥ satyasaṃkalpas BhStc_85a
bhāvaṃ bhāvayituṃ ruciḥ BhStc_14b
bhinneṣv api na bhinnaṃ yac BhStc_6a
bhuktvā bhogān bhavabhrāntiṃ BhStc_102a
bhūribhūtisitāṅgāya BhStc_57c
bhedayoge 'py abhedine BhStc_11b
bhoktre bhava namo 'stu te BhStc_63d
bhramo na labhyate yasya BhStc_35a
bhrāntāntaḥkaraṇair api BhStc_35b
bhrāntim udbhāvya bhindate BhStc_71b
magnair bhīme bhavāmbhodhau BhStc_26a
matayas taṃ śivaṃ stumaḥ BhStc_65d
manasā parameśvara BhStc_37b
manaskatvena yā sthitiḥ BhStc_15d
manorathagato 'pi vā BhStc_96b
manorathaphalapradam BhStc_120b
manorathaḥ sthito yasya BhStc_105c
mantrayāmo 'mbikāpate BhStc_4b
mantrasāmarthyam āśritāḥ BhStc_20b
mantrī tvattaḥ kuto 'paraḥ BhStc_84b
mantro 'si mantraṇīyo 'si BhStc_84a
manye nyastapadaḥ so 'pi BhStc_105a
manye vandhyātmajānujaḥ BhStc_104d
mama tvayy eva yaḥ sthitaḥ BhStc_47b
mayam ekaṃ yad avyayam BhStc_89b
malatailāktasaṃsāra- BhStc_113a
malasaṃkṣālanakṣamāḥ BhStc_76b
mastakanyastagaṅgāya BhStc_91c
mahatīyam aho māyā BhStc_44a
mahatsv apy arthakṛcchreṣu BhStc_65a
mahān asmīti bhāvanā BhStc_115b
mahāhaṃsāya śambhave BhStc_57d
mahimā parameśvaraḥ BhStc_1d
mānasaikanivāsine BhStc_57b
māmi nātmani kiṃ mudā BhStc_37d
māyayāmeyayā tava BhStc_54d
māyājalodarāt samyag BhStc_10a
māyāmayamalāndhasya BhStc_88a
māyām ekanimeṣeṇa BhStc_72c
mālālayamayātmane BhStc_23b
mukuṭotkaṭamastakāḥ BhStc_94b
muktaye 'dhikriyeta kaḥ BhStc_48d
mukhyadhyeyasya dhūrjaṭeḥ BhStc_19b
mugdho lokaḥ ślathāyate BhStc_44d
muṣṇaṃs tāṃ pātu naḥ śivaḥ BhStc_72d
muhur muhur aviśrāntas BhStc_112a
muhur muhur jagaccitrasy- BhStc_80a
mūlaprakṛtim īśvaram BhStc_64b
mokṣaparyantasiddhidam BhStc_79d
mohaughamalinīkṛtāḥ BhStc_65b
ya uddhartā bhavārṇavāt BhStc_75d
yataḥ sampūrṇadharmaṇaḥ BhStc_64d
yato 'nyatra na so 'si bhoḥ BhStc_67d
yatprasatteḥ phalaṃ tava BhStc_98b
yathāyuktārthakāriṇe BhStc_91d
yadicchayā pratāyete BhStc_66c
yadīya iha dhīmatām BhStc_25d
yannāmnāpi mahātmānaḥ BhStc_82c
yayānantaphalāṃ bhaktiṃ BhStc_43c
yas tvadālambanaḥ prabho BhStc_115d
yasya vedātmikājñeyam BhStc_69c
yasyāḥ prāpyeta paryanta- BhStc_72a
yaḥ sphītaḥ śrīdayābodha- BhStc_2a
yā yā dik tatra na kvāsi BhStc_56a
yāvajjīvaṃ jagannātha BhStc_15a
yāvad uttaram āsvāda- BhStc_50a
ye tvāṃ jānanti dhūrjaṭe BhStc_27d
ye vimuktānyasaṃkatham BhStc_62b
yo 'sau sa dayito 'smākaṃ BhStc_87c
rasaḥ srotaḥsahasreṇa BhStc_22c
rāgo 'py astu jagannātha BhStc_47a
rūpaṃ tat pārameśvaram BhStc_6d
lapsyase nātha kathyatām BhStc_56d
labdhuṃ dhāma namāmi tam BhStc_33d
labhyate bhava kutrāṃśe BhStc_53c
lipseran nopakāraṃ ke BhStc_64c
lobhāyāpi namas tasmai BhStc_47c
vacaś cetaś ca kāryaṃ ca BhStc_119a
vapanti tvayy amī prabho BhStc_43d
vayaṃ vañcyāmahe 'dyāpi BhStc_54c
vastutattvaṃ padārthānāṃ BhStc_79a
vahed brāhmīṃ dhuraṃ na kaḥ BhStc_93d
vāṅmanaḥkāyakarmāṇi BhStc_17a
vācya eṣāṃ tvam eveti BhStc_40a
vāsanāvartidāhinā BhStc_113b
vidyoddyotitamāhātmyaḥ BhStc_2c
vidhir ādis tathānto 'si BhStc_70a
viniyojya tvayi prabho BhStc_17b
vibhave śambhave namaḥ BhStc_5d
viyanmāyāsvarūpāya BhStc_5c
viśeṣaḥ kair manorathaiḥ BhStc_72b
viśrāmyan bhava bhāvatka- BhStc_38c
viśvaṅ no dhṛtavān asi BhStc_4d
viśvam astu svatantras tu BhStc_45c
viśvasya parameśvara BhStc_70b
visṛṣṭānekasadbīja- BhStc_59a
vedāgamamayātmane BhStc_16b
vedyaṃ kiṃ karma vā nātha BhStc_31c
vairāgyasya gatiṃ gurvīṃ BhStc_73a
vyatītaguṇayogasya BhStc_19a
vyayaiśvaryaikaśāline BhStc_60d
vyāpinaḥ sarvatogateḥ BhStc_8b
śaktaḥ kubjayituṃ tṛṇam BhStc_93b
śaktir yā te tayā nātha BhStc_80c
śaktiṃ haṃsīm iva stumaḥ BhStc_8d
śambhave śaṃ bhave 'bhave BhStc_30d
śambhau bhaktimataḥ param BhStc_102d
śarīraṃ mama yat prabho BhStc_119b
śaṃkarakṣīrasindhave BhStc_3d
śākhāsahasravistīrṇa- BhStc_16a
śālini śūline namaḥ BhStc_18d
śāśvatīṃ kuruṣe yad vā BhStc_78c
śāṃkarī śaraṇaṃ mama BhStc_52d
śivajñānaṃ svato dugdhaṃ BhStc_10c
śukrataḥ parataḥ param BhStc_69b
śuddhāmṛtamayātmane BhStc_3b
śubhasyaiveśa kevalam BhStc_116d
śubhāśubhasya sarvasya BhStc_116a
śaivayogabalākṛṣṭā BhStc_76c
śrīratnāmṛtalābhāya BhStc_29a
śreyasā śreya evaitad BhStc_110a
ślāghyās te śāmbhavīṃ bhūtim BhStc_20c
ṣaṭpramāṇīpariccheda- BhStc_11a
sa geyaḥ parameśvaraḥ BhStc_82b
sa jayaty aparājitaḥ BhStc_2d
sadaiśvaryaṃ bhavakṣayaḥ BhStc_55b
sa dhiyaḥ satpathe prabhuḥ BhStc_77d
sa bindur yasya taṃ vande BhStc_61c
sa mahyaṃ dehi taṃ mantraṃ BhStc_84c
sampūrṇāmṛtasūtaye BhStc_5b
sarvajñaḥ sarvakṛt sarvam BhStc_31a
sarvatrātrāsmi nirvṛtaḥ BhStc_103d
sarvatrānadhyavasyataḥ BhStc_52b
sarvavibhramanirmoka- BhStc_95a
sarvasthāne mameśa tvaṃ BhStc_75c
sarvasya spṛhaṇīyāya BhStc_42c
sarvaḥ kālo bhavanmayaḥ BhStc_56b
sarvānugrāhikā śaktiḥ BhStc_52c
sahasraguṇavistaraḥ BhStc_50b
saṃsārīti kim īśaiṣa BhStc_85c
saṃhṛtasparśayogāya BhStc_5a
sā gatir gamyase yayā BhStc_109b
sārthasiddhinidhānataḥ BhStc_99b
sā siddhis tat paraṃ padam BhStc_118d
sukṛtasyāpi saukṛtyaṃ BhStc_67c
sugirā cittahāriṇyā BhStc_1a
suhṛdbhiḥ svāmibhis tathā BhStc_75b
sūkṣmo 'pi cet trilokīyaṃ BhStc_39a
sūryācandramasāv imau BhStc_34b
sevāśaṃsāsudhārasaḥ BhStc_111b
seviṣye śivam ity ayam BhStc_105d
somāya svāmine namaḥ BhStc_51d
stavacintāmaṇiṃ bhūri- BhStc_120a
stumas tribhuvanārambha- BhStc_64a
stumas tvām ṛgyajuḥsāmnāṃ BhStc_69a
sthityutpattilayair loka- BhStc_106a
sthūlo 'tha kiṃ sudarśo na BhStc_39c
smayena tvanmayo 'smīti BhStc_37c
smṛte yasmin prasīdanti BhStc_65c
smṛtyā nutyā ca dadate BhStc_30c
svatantraṃ tantram īkṣase BhStc_106d
svatantrāyāsvatantrāya BhStc_60c
svapnaḥ so 'pi kutas tvayi BhStc_85d
svayaṃ kartā bhavān api BhStc_116b
svaśaktivyūhasaṃvyūḍha- BhStc_83c
svāmin so 'sīti niścitya BhStc_101c
harapraṇatimāṇikya- BhStc_94a
hitvā lapsye paraṃ padam BhStc_102b
hṛtoddhatatamastāntiḥ BhStc_58a
hetuḥ ka iti saṃśaye BhStc_101b