Bhatta Narayana: Stavacintamani Based on the edition by Mukunda Rama Shastri: The StavaChintamani of Bhatta Narayana with commentary by Kshemaraja. Srinagar 1918 (Kashmir Series of Texts and Studies ; X) Input by Harunaga Isaacson (October 2002) Note that this etext has not been proofread! PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अकरिष्यत् सुधीस् तदा BhStc_40d अकृत्रिमफलोदया BhStc_108b अज्ञानतिमिरस्यैकम् BhStc_24a अणिमादिगुणावाप्तिः BhStc_55a अतिवाल्लभ्यतः साधु BhStc_4c अध्यासीयापि धूर्जटे BhStc_95d अनन्तानां विधायिने BhStc_63b अनन्यापेक्षसामर्थ्य- BhStc_18c अनादित्वे ऽपि विश्वस्य BhStc_63c अन्तर्भव भवद्गुहाम् BhStc_12d अपि पश्येम गम्भीरां BhStc_12a अपि मूर्तौ न नः स्थितिम् BhStc_78b अभित्ताव् एव तन्वते BhStc_9b अमी भव भवद्भक्ति- BhStc_55c अयं ब्रह्मा महेन्द्रो ऽयं BhStc_34a अर्चितो ऽयम् अयं ध्यात BhStc_22a अवतंसितसोमाय BhStc_51c अष्टमूर्ते किम् एकस्याम् BhStc_78a असत्त्वं सत्त्वम् एव वा BhStc_60b असीति ज्ञानशालिनाम् BhStc_31b अहो क्षेत्रज्ञता सेयं BhStc_43a अहो गम्भीरसुन्दरी BhStc_69d अहो तत्तरणोपायः BhStc_90c अहो निसर्गगम्भीरो BhStc_90a अहो ब्रह्मादयो धन्या BhStc_62a अहो महद् इदं कर्म BhStc_48a अहो स्वादुतमः शर्व- BhStc_111a आनन्दः कश्चिद् ईक्ष्यते BhStc_61b -आन्यान्यां स्थितिम् ऊहितुम् BhStc_80b आब्रह्मक्रिमि यस्मिन् नो BhStc_48c आरम्भः सर्वकार्याणां BhStc_49a आरम्भे भव सर्वत्र BhStc_45a इच्छाया एव यस्येयत् BhStc_32a इति दोलायते जनः BhStc_117d इति नाथ नुमः किं त्वां BhStc_97c इति भक्तिरसाध्माता BhStc_68c इति लब्धो ऽपि कर्हि त्वं BhStc_56c इति शक्तिलता यस्य BhStc_34c इत्य् आशंसेह शोभेत BhStc_102c उद्धर्तुं भवतो ऽन्यस्य BhStc_46c उद्धृत्य विमलीकृतम् BhStc_10b उन्मृष्टतमसं रम्याम् BhStc_12c उपभोक्तुं य उद्यताः BhStc_20d उपरि त्वयि या स्थितिः BhStc_110b उपर्य् उपरि धावन्ति BhStc_33c उपसंहृतकामाय BhStc_51a एकवीरा स्मृतिर् यस्य BhStc_81c एकैवेश भवच्छक्तिः BhStc_106c एष तोषित इत्य् अयम् BhStc_22b एष मुष्ट्या गृहीतो ऽसि BhStc_68a ऐश्वर्यज्ञानवैराग्य- BhStc_92a औषधं संस्मृतिस् तव BhStc_24b कच्चित् स्यामापि कर्हिचित् BhStc_17d कदा नु स्याम् उपस्थितः BhStc_113d कया वा प्रज्ञया प्रभो BhStc_41b कर्तव्यम् इदम् अस्तु नः BhStc_15b कर्ता तत्रैकको भवान् BhStc_45d कर्म वा करणादि वा BhStc_45b कर्मसोपानमालया BhStc_33b कलाकलितशेखरम् BhStc_13b कलामात्रं कथं तव BhStc_39b कलाश्लाघ्याय शूलिने BhStc_9d कल्पपादपपल्लवाः BhStc_55d कल्पयन्न् अपि को ऽप्य् एको BhStc_112c कल्पवृक्षाय शम्भवे BhStc_16d कस् त्वां न शरणं गतः BhStc_101d कस्य नेशस् त्वम् ईशितुः BhStc_74b कस्य शक्तिः कृपाथवा BhStc_46d कः क्लेशं देव वाग्जालेष्व् BhStc_40c कः पन्था येन न प्राप्यः BhStc_21a का च वाङ् नोच्यसे यया BhStc_21b कामनानां परं फलम् BhStc_28d कामायतिम् अतन्वते BhStc_51b कार्याय महते सताम् BhStc_43b कां दातुं सम्पदं न वा BhStc_87b किम् अन्यालम्बनैः फलम् BhStc_19d किम् अन्यैर् बन्धुभिः किं च BhStc_75a किम् अशक्तः करोमीति BhStc_52a किम् उ दातुं जगत्पते BhStc_98d कियत् त्वम् इति वेत्ति कः BhStc_74d किं त्वं निविशसे किम् उ BhStc_117b किं ध्यानं येन न ध्येयः BhStc_21c किं न सम्पादयिष्यसि BhStc_114d किं निन्दामो न मन्महे BhStc_97d किंफलेति त्वयोच्यताम् BhStc_108d किं वा किं नासि यत् प्रभो BhStc_21d किं स्मयेनेति मत्वापि BhStc_37a कीर्तने ऽप्य् अमृतौघस्य BhStc_98a कीर्यन्ते पुलकाङ्कुरैः BhStc_82d कुकर्मापि यम् उद्दिश्य BhStc_67a कुत्र कालकलामात्रे BhStc_111c कृताम् ऐश्वर्यम् ईश यत् BhStc_86d कृत्रिमापि भवद्भक्तिर् BhStc_108a को गुणैर् अधिकस् त्वत्तस् BhStc_97a कोटीश् चित्तस्य चापलात् BhStc_38b को मनस्वी न विस्मितः BhStc_80d को वेत्ति कियती गतिः BhStc_32d क्रमेण कर्मणा केन BhStc_41a क्लिष्टं यत्र न कैः सुरैः BhStc_29b क्षमः कां नापदं हन्तुं BhStc_87a क्षीणदोषे करिष्यसि BhStc_114b क्षेम्ये मोक्षस्य वर्त्मनि BhStc_105b गर्भं त्रैलोक्यनाटकम् BhStc_59b गायत्र्या गीयते यस्य BhStc_77a गुणातीतस्य निर्दिष्ट- BhStc_53a गुणाय स्थाणवे नमः BhStc_7d गुणो ऽपि च गुणः को नु BhStc_47c घोरः संसारसागरः BhStc_90b चित्तस्येश तमःस्पर्शो BhStc_104c चित्तानन्दे रमे भृशम् BhStc_38d चित्रं यच् चित्रदृष्टो ऽपि BhStc_96a चिन्तयित्वापि कर्तव्य- BhStc_38a चोदयेद् अपि कच्चिन् नः BhStc_77c छिन्नेष्व् अछिन्नम् एव च BhStc_6b जगच्चित्रं नमस् तस्मै BhStc_9c जगतां सर्गसंहार- BhStc_18a जगत्कल्याणकल्याणं BhStc_74c जपन्त्य् आह्लादविह्वलाः BhStc_62d जयत्य् उल्लासितानन्द- BhStc_1c जयन्ति गीतयो यासां BhStc_82a जयन्ति मोहमायादि- BhStc_76a ज्ञानदीपेन देव त्वां BhStc_113c ज्ञानस्य परमां श्रियम् BhStc_73b ज्ञानानन्दं च निर्द्वन्द्वं BhStc_71c ज्ञेय एको जयत्य् अजः BhStc_28b ज्ञेयो ऽसि किल के ऽप्य् एते BhStc_27c ज्योतिषाम् अपि यज् ज्योतिस् BhStc_104a तच् चक्षुर् ईक्ष्यसे येन BhStc_109a ततः प्राप्य न किं जितम् BhStc_26d तत् क्षीरोददम् ऐश्वर्यं BhStc_29c तत्तद्धितनियुक्तिषु BhStc_18b तत् पातुम् अपि को ऽन्यो ऽलं BhStc_98c तत्र त्वद्धाम्नि धावतः BhStc_104b तदन्तरायहृतये BhStc_110c तदन्तर्वृत्तयश् चित्रास् BhStc_49c तद् अभङ्गि तद् अग्राम्यं BhStc_86a तद् एकम् उपपत्तिमत् BhStc_86b तन्निर्वाणामृतह्रदः BhStc_107d तव मायिन् ययावृतः BhStc_44b तवैव सहजं विभो BhStc_29d तवैवेशो धियः पथि BhStc_49d तस्मै नमो ऽस्तु ते यस् त्वं BhStc_107c तस्य ते नाथ कार्याणां BhStc_32c तं स्मरामः स्मरद्विषम् BhStc_81d तुभ्यं भव भवज्जुषाम् BhStc_100b तुभ्यं मदनमर्दिने BhStc_91b तुष्टः सर्वं करिष्यसि BhStc_78d तूर्णं तत् किं प्रतीक्षसे BhStc_89d त्रयस्योपक्रियास्व् इह BhStc_106b त्रिगुणत्रिपरिस्पन्द- BhStc_46a त्रिताप्या नोपतापितः BhStc_107b त्रिलोकीनाथतादान- BhStc_100c त्रिलोक्याम् इह कस् त्रातस् BhStc_107a त्रैलोक्यस्य लयोदयौ BhStc_66d त्रैलोक्यं कल्पनाशतैः BhStc_112b त्रैलोक्यारम्भसंहृतिः BhStc_83d त्रैलोक्ये ऽप्य् अत्र यो यावान् BhStc_61a त्रैलोक्यैकोपकारिणे BhStc_42b त्वत्कथाकल्पपादपात् BhStc_109d त्वत्तस् त्वद्भक्तिम् एवाप्तुं BhStc_99c त्वत्तः को निर्गुणो ऽधिकः BhStc_97b त्वत्तः को ऽन्यः कविः क्षमः BhStc_59d त्वत्तो न स कुतो भवेत् BhStc_70d त्वत्प्रवेशात् प्रसीदेत् तद् BhStc_117c त्वत्प्रसादात् त्वदेकाग्र- BhStc_15c त्वत्प्रसादेन तद् भूयाद् BhStc_119c त्वदधिष्ठानम् एव हि BhStc_118b त्वदधीनत्वदर्पेण BhStc_103c त्वदिच्छानुगृहीतस् तु BhStc_93c त्वद् ऋते का परा गतिः BhStc_92d त्वद्ध्याननिधिलाभे ऽपि BhStc_44c त्वद्बोधदीपिका मे ऽस्तु BhStc_58c त्वद्भक्तिरसपीयूषान् BhStc_50c त्वद्भक्तिः paramäjanam BhStc_88d त्वन्मन्त्रः स्यां यथा प्रभो BhStc_84d त्वन्मयीभूय निर्द्वन्द्वाः BhStc_17c त्वम् आत्मा यस्य सो ऽप्य् अहम् BhStc_85b त्वम् ईश शरणं मम BhStc_110d त्वयि कर्मफलन्यास- BhStc_86c त्वयि मे भव वर्धताम् BhStc_22d त्वय्य् अनिच्छति कः शम्भो BhStc_93a त्वय्य् आत्मनि सति प्रभो BhStc_54b त्वल्लाभालम्बनाय मे BhStc_47d त्वाम् आप्तुं यः समास्थितः BhStc_47b त्वां नाप्तुं यः समास्थितः BhStc_47d दक्षा कस्मै न रोचते BhStc_14d दयिताय कपर्दिने BhStc_36d दर्शने स्पर्शने तथा BhStc_36b दिव्यपीयूषविप्रुषः BhStc_76d दिव्यस्य ज्ञानचक्षुषः BhStc_88b दुर्गम् अस्तं स्तुमो मृडम् BhStc_35d दुष्करं सुकरीकर्तुं BhStc_81a दुःखं सुखयितुं तथा BhStc_81b दूरगैर् अपि यस्यान्तो BhStc_35c दृश्यो ऽसीत्य् उपदेशेन BhStc_41c दृष्ट एष क्व यासि नः BhStc_68b देव त्वद्भावनात्मकम् BhStc_48b देवदेवो वृषध्वजः BhStc_87d देवम् आनन्दसागरम् BhStc_61d देव वृत्वा विवृण्वते BhStc_71d देवं स्यात् सुकृतं परम् BhStc_67b देह्य् एहि हरहंस नः BhStc_10d दोषो ऽपिदेव को दोषस् BhStc_47a द्वन्द्वग्रस्तं जगत्त्रयम् BhStc_46b द्विष्मस् त्वां त्वां स्तुमस् तुभ्यं BhStc_4a धन्या धावन्ति धूर्जटिम् BhStc_68d धन्यो ऽस्मि कृतकृत्यो ऽस्मि BhStc_115a धर्मग्रामः प्रवृत्तो यस् BhStc_70c धर्मेभ्यो ऽप्य् उपरि स्थितिम् BhStc_92b धियां तेजः प्रचोदकम् BhStc_77b नम ईशाय निःशेष- BhStc_25a नमयेयुर् न धीधनाः BhStc_94d नमस् ते भवसम्भ्रान्त- BhStc_71a नमस् तेभ्यो ऽपि ये सोम- BhStc_13a नमस् त्रैलोक्यनाथाय BhStc_100a नमः कृतकृतान्तान्त BhStc_91a नमः प्रसन्नसद्वृत्त- BhStc_57a नमः सदसतां कर्तुम् BhStc_60a नमः स्तुतौ स्मृतौ ध्याने BhStc_36a नमामः सर्वसामान्यं BhStc_6c नमेयुः कं परं कं वा BhStc_94c नमो ऽनन्तप्रकाशाय BhStc_3c नमो ऽनन्तफलोत्पाद- BhStc_16c नमो नमः शिवायेति BhStc_20a नमो नमः शिवायेति BhStc_62c नमो निरुपकार्याय BhStc_42a नमो निःशेषधीपत्रि- BhStc_23a नमो भक्त्या नृणां मुक्त्यै BhStc_30a न यो नवनवायते BhStc_111d नागयज्ञोपवीतिने BhStc_23d नाथ त्वद्भक्तिदीपिका BhStc_58d नाथ नान्यत्र दृश्यते BhStc_50d नाथ प्रार्थयमानानां BhStc_92c नाथ स्वप्ने ऽपि यत् कुर्यां BhStc_103a नाथं स्वप्ने ऽपि पश्यन्ति BhStc_13c नाथाय स्थाणवे तुभ्यं BhStc_23c नानन्त्याय त्वयार्प्यते BhStc_31d नाभविष्यद् इदं यदि BhStc_40b नामापि ध्यायतां ध्यानैः BhStc_19c निमेषम् अपि यद्य् एकं BhStc_114a निरावरणनिर्द्वन्द्व- BhStc_27a निरुपादानसम्भारम् BhStc_9a निर्गुणो ऽपि गुणज्ञानां BhStc_28a निर्द्वन्द्वे निरुपाधौ च BhStc_54a निर्भयं यद् यद् आनन्द- BhStc_89a निर्मलीकरणे नाथ BhStc_88c निर्विकल्पो जयत्य् अजः BhStc_112d निर्विनायकशक्तये BhStc_100d निलये दुःखयादसाम् BhStc_26b निश्चयः पुनर् एषो ऽत्र BhStc_118a निश्चलज्ञानसम्पदाम् BhStc_27b निश्छद्मा चेद् भवेद् एषा BhStc_108c निष्कम्पम् अमृतह्रदम् BhStc_95b निष्कामायापि कामानाम् BhStc_63a निष्कामो ऽपि प्रकृत्या यः BhStc_28c निःशेषक्लेशहानस्य BhStc_101a निःशेषप्रार्थनीयार्थ- BhStc_99a निःशेषातिशयात्मनः BhStc_53b निःस्पृहाय कपर्दिने BhStc_42d नैःस्पृह्यस्य परां कोटिं BhStc_73c पदं चित्ते तदा शम्भो BhStc_114c पदं देह्य् एहि मे देव BhStc_89c परमानन्ददायिनम् BhStc_13d परमानन्दसम्पदा BhStc_2b परमार्थफलं नाथ BhStc_96c परमार्थैकभावाय BhStc_11c परमेश्वरहंसस्य BhStc_8c परः को ऽपि महेश्वरः BhStc_90d परः प्रतिनिधिस् तव BhStc_53d परिपूर्णं प्रयच्छसि BhStc_96d परेण ज्योतिषाभितः BhStc_12b पर्यन्तः सर्वकर्मणाम् BhStc_49b पश्यन्त्या दृश्यमानया BhStc_1b पुनर्भवभयोच्छेद- BhStc_14c पुरुषार्थप्रसाधकः BhStc_25b पुष्पिता पात्व् असौ भवः BhStc_34d 'प्य् अणवे महते पुनः BhStc_7b प्रणन्तव्यः प्रणामो ऽपि BhStc_25c प्रणवोर्ध्वार्धमात्रातो BhStc_7a प्रभुशक्तिर् अभङ्गुरा BhStc_66b प्रभो भवत एवेह BhStc_66a प्रसन्ने मनसि स्वामिन् BhStc_117a प्रसरद्बिन्दुनादाय BhStc_3a प्रसादः क्रियतां मम BhStc_41d प्रसादः क्रियतां मयि BhStc_24d प्रसादो मनसः स्वामिन् BhStc_118c प्रस्ताव्य हर संहर्तुं BhStc_59c प्राप्तौ चानन्दवृन्दाय BhStc_36c प्रायेणार्थक्रियाकरम् BhStc_79b प्रार्थये नाथ सर्वथा BhStc_99d प्लुष्टाशेषभवेन्धना BhStc_58b फलं तद् अज जातं यत् BhStc_109c फलं लोकत्रयात्मकम् BhStc_32b बलिं यामो भवाय ते BhStc_11d बिभ्रतां त्वं प्रभो प्रभुः BhStc_73d ब्रह्मणो ऽपि भवान् ब्रह्म BhStc_74a ब्रह्माण्डगर्भिणीं व्योम- BhStc_8a ब्रह्माण्डाद् अपि नैर्गुण्य- BhStc_7c ब्रह्मादयो ऽपि तद् यस्य BhStc_33a ब्रह्मादिभिर् अपि प्रभो BhStc_39d ब्रूयां वा साध्व् असाधु वा BhStc_103b भक्तिचिन्तामणिं शार्वं BhStc_26c भक्तिलक्ष्म्यालयं शम्भो BhStc_120c भगवन् भव भावत्कं BhStc_14a भट्टनारायणो व्यधात् BhStc_120d भवज्ज्ञानाम्बुधेर् मध्यम् BhStc_95c भव तत्तत्प्रदानेन BhStc_24c भवतस् त्व् ईश नामापि BhStc_79c भवते भव ते ऽवते BhStc_30b भवद्भक्तिस् तु जननी BhStc_116c भवद्भावैकभूषणम् BhStc_119d भवान् इव भवान् एव BhStc_83a भवेत् सालम्बना तस्य BhStc_115c भवेद् यदि परं भव BhStc_83b भारूपः सत्यसंकल्पस् BhStc_85a भावं भावयितुं रुचिः BhStc_14b भिन्नेष्व् अपि न भिन्नं यच् BhStc_6a भुक्त्वा भोगान् भवभ्रान्तिं BhStc_102a भूरिभूतिसिताङ्गाय BhStc_57c भेदयोगे ऽप्य् अभेदिने BhStc_11b भोक्त्रे भव नमो ऽस्तु ते BhStc_63d भ्रमो न लभ्यते यस्य BhStc_35a भ्रान्तान्तःकरणैर् अपि BhStc_35b भ्रान्तिम् उद्भाव्य भिन्दते BhStc_71b मग्नैर् भीमे भवाम्भोधौ BhStc_26a मतयस् तं शिवं स्तुमः BhStc_65d मनसा परमेश्वर BhStc_37b मनस्कत्वेन या स्थितिः BhStc_15d मनोरथगतो ऽपि वा BhStc_96b मनोरथफलप्रदम् BhStc_120b मनोरथः स्थितो यस्य BhStc_105c मन्त्रयामो ऽम्बिकापते BhStc_4b मन्त्रसामर्थ्यम् आश्रिताः BhStc_20b मन्त्री त्वत्तः कुतो ऽपरः BhStc_84b मन्त्रो ऽसि मन्त्रणीयो ऽसि BhStc_84a मन्ये न्यस्तपदः सो ऽपि BhStc_105a मन्ये वन्ध्यात्मजानुजः BhStc_104d मम त्वय्य् एव यः स्थितः BhStc_47b मयम् एकं यद् अव्ययम् BhStc_89b मलतैलाक्तसंसार- BhStc_113a मलसंक्षालनक्षमाः BhStc_76b मस्तकन्यस्तगङ्गाय BhStc_91c महतीयम् अहो माया BhStc_44a महत्स्व् अप्य् अर्थकृच्छ्रेषु BhStc_65a महान् अस्मीति भावना BhStc_115b महाहंसाय शम्भवे BhStc_57d महिमा परमेश्वरः BhStc_1d मानसैकनिवासिने BhStc_57b मामि नात्मनि किं मुदा BhStc_37d माययामेयया तव BhStc_54d मायाजलोदरात् सम्यग् BhStc_10a मायामयमलान्धस्य BhStc_88a मायाम् एकनिमेषेण BhStc_72c मालालयमयात्मने BhStc_23b मुकुटोत्कटमस्तकाः BhStc_94b मुक्तये ऽधिक्रियेत कः BhStc_48d मुख्यध्येयस्य धूर्जटेः BhStc_19b मुग्धो लोकः श्लथायते BhStc_44d मुष्णंस् तां पातु नः शिवः BhStc_72d मुहुर् मुहुर् अविश्रान्तस् BhStc_112a मुहुर् मुहुर् जगच्चित्रस्य्- BhStc_80a मूलप्रकृतिम् ईश्वरम् BhStc_64b मोक्षपर्यन्तसिद्धिदम् BhStc_79d मोहौघमलिनीकृताः BhStc_65b य उद्धर्ता भवार्णवात् BhStc_75d यतः सम्पूर्णधर्मणः BhStc_64d यतो ऽन्यत्र न सो ऽसि भोः BhStc_67d यत्प्रसत्तेः फलं तव BhStc_98b यथायुक्तार्थकारिणे BhStc_91d यदिच्छया प्रतायेते BhStc_66c यदीय इह धीमताम् BhStc_25d यन्नाम्नापि महात्मानः BhStc_82c ययानन्तफलां भक्तिं BhStc_43c यस् त्वदालम्बनः प्रभो BhStc_115d यस्य वेदात्मिकाज्ञेयम् BhStc_69c यस्याः प्राप्येत पर्यन्त- BhStc_72a यः स्फीतः श्रीदयाबोध- BhStc_2a या या दिक् तत्र न क्वासि BhStc_56a यावज्जीवं जगन्नाथ BhStc_15a यावद् उत्तरम् आस्वाद- BhStc_50a ये त्वां जानन्ति धूर्जटे BhStc_27d ये विमुक्तान्यसंकथम् BhStc_62b यो ऽसौ स दयितो ऽस्माकं BhStc_87c रसः स्रोतःसहस्रेण BhStc_22c रागो ऽप्य् अस्तु जगन्नाथ BhStc_47a रूपं तत् पारमेश्वरम् BhStc_6d लप्स्यसे नाथ कथ्यताम् BhStc_56d लब्धुं धाम नमामि तम् BhStc_33d लभ्यते भव कुत्रांशे BhStc_53c लिप्सेरन् नोपकारं के BhStc_64c लोभायापि नमस् तस्मै BhStc_47c वचश् चेतश् च कार्यं च BhStc_119a वपन्ति त्वय्य् अमी प्रभो BhStc_43d वयं वञ्च्यामहे ऽद्यापि BhStc_54c वस्तुतत्त्वं पदार्थानां BhStc_79a वहेद् ब्राह्मीं धुरं न कः BhStc_93d वाङ्मनःकायकर्माणि BhStc_17a वाच्य एषां त्वम् एवेति BhStc_40a वासनावर्तिदाहिना BhStc_113b विद्योद्द्योतितमाहात्म्यः BhStc_2c विधिर् आदिस् तथान्तो ऽसि BhStc_70a विनियोज्य त्वयि प्रभो BhStc_17b विभवे शम्भवे नमः BhStc_5d वियन्मायास्वरूपाय BhStc_5c विशेषः कैर् मनोरथैः BhStc_72b विश्राम्यन् भव भावत्क- BhStc_38c विश्वङ् नो धृतवान् असि BhStc_4d विश्वम् अस्तु स्वतन्त्रस् तु BhStc_45c विश्वस्य परमेश्वर BhStc_70b विसृष्टानेकसद्बीज- BhStc_59a वेदागममयात्मने BhStc_16b वेद्यं किं कर्म वा नाथ BhStc_31c वैराग्यस्य गतिं गुर्वीं BhStc_73a व्यतीतगुणयोगस्य BhStc_19a व्ययैश्वर्यैकशालिने BhStc_60d व्यापिनः सर्वतोगतेः BhStc_8b शक्तः कुब्जयितुं तृणम् BhStc_93b शक्तिर् या ते तया नाथ BhStc_80c शक्तिं हंसीम् इव स्तुमः BhStc_8d शम्भवे शं भवे ऽभवे BhStc_30d शम्भौ भक्तिमतः परम् BhStc_102d शरीरं मम यत् प्रभो BhStc_119b शंकरक्षीरसिन्धवे BhStc_3d शाखासहस्रविस्तीर्ण- BhStc_16a शालिनि शूलिने नमः BhStc_18d शाश्वतीं कुरुषे यद् वा BhStc_78c शांकरी शरणं मम BhStc_52d शिवज्ञानं स्वतो दुग्धं BhStc_10c शुक्रतः परतः परम् BhStc_69b शुद्धामृतमयात्मने BhStc_3b शुभस्यैवेश केवलम् BhStc_116d शुभाशुभस्य सर्वस्य BhStc_116a शैवयोगबलाकृष्टा BhStc_76c श्रीरत्नामृतलाभाय BhStc_29a श्रेयसा श्रेय एवैतद् BhStc_110a श्लाघ्यास् ते शाम्भवीं भूतिम् BhStc_20c षट्प्रमाणीपरिच्छेद- BhStc_11a स गेयः परमेश्वरः BhStc_82b स जयत्य् अपराजितः BhStc_2d सदैश्वर्यं भवक्षयः BhStc_55b स धियः सत्पथे प्रभुः BhStc_77d स बिन्दुर् यस्य तं वन्दे BhStc_61c स मह्यं देहि तं मन्त्रं BhStc_84c सम्पूर्णामृतसूतये BhStc_5b सर्वज्ञः सर्वकृत् सर्वम् BhStc_31a सर्वत्रात्रास्मि निर्वृतः BhStc_103d सर्वत्रानध्यवस्यतः BhStc_52b सर्वविभ्रमनिर्मोक- BhStc_95a सर्वस्थाने ममेश त्वं BhStc_75c सर्वस्य स्पृहणीयाय BhStc_42c सर्वः कालो भवन्मयः BhStc_56b सर्वानुग्राहिका शक्तिः BhStc_52c सहस्रगुणविस्तरः BhStc_50b संसारीति किम् ईशैष BhStc_85c संहृतस्पर्शयोगाय BhStc_5a सा गतिर् गम्यसे यया BhStc_109b सार्थसिद्धिनिधानतः BhStc_99b सा सिद्धिस् तत् परं पदम् BhStc_118d सुकृतस्यापि सौकृत्यं BhStc_67c सुगिरा चित्तहारिण्या BhStc_1a सुहृद्भिः स्वामिभिस् तथा BhStc_75b सूक्ष्मो ऽपि चेत् त्रिलोकीयं BhStc_39a सूर्याचन्द्रमसाव् इमौ BhStc_34b सेवाशंसासुधारसः BhStc_111b सेविष्ये शिवम् इत्य् अयम् BhStc_105d सोमाय स्वामिने नमः BhStc_51d स्तवचिन्तामणिं भूरि- BhStc_120a स्तुमस् त्रिभुवनारम्भ- BhStc_64a स्तुमस् त्वाम् ऋग्यजुःसाम्नां BhStc_69a स्थित्युत्पत्तिलयैर् लोक- BhStc_106a स्थूलो ऽथ किं सुदर्शो न BhStc_39c स्मयेन त्वन्मयो ऽस्मीति BhStc_37c स्मृते यस्मिन् प्रसीदन्ति BhStc_65c स्मृत्या नुत्या च ददते BhStc_30c स्वतन्त्रं तन्त्रम् ईक्षसे BhStc_106d स्वतन्त्रायास्वतन्त्राय BhStc_60c स्वप्नः सो ऽपि कुतस् त्वयि BhStc_85d स्वयं कर्ता भवान् अपि BhStc_116b svaÓaktivyÆhasaævyƬha- BhStc_83c स्वामिन् सो ऽसीति निश्चित्य BhStc_101c हरप्रणतिमाणिक्य- BhStc_94a हित्वा लप्स्ये परं पदम् BhStc_102b हृतोद्धततमस्तान्तिः BhStc_58a हेतुः क इति संशये BhStc_101b