Bhatta Narayana: Stavacintamani Based on the edition by Mukunda Rama Shastri: The StavaChintamani of Bhatta Narayana with commentary by Kshemaraja. Srinagar 1918 (Kashmir Series of Texts and Studies ; X) Input by Harunaga Isaacson (October 2002) Note that this etext has not been proofread! PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अकरिष्यत् सुधीस् तदा BhStc_40d अकृत्रिमफलोदया BhStc_108b अज्ञानतिमिरस्यैकम् BhStc_24a अणिमादिगुणावाप्तिः BhStc_55a अतिवाल्लभ्यतः साधु BhStc_4c अध्यासीयापि धूर्जटे BhStc_95d अनन्तानां विधायिने BhStc_63b अनन्यापेक्षसामर्थ्य- BhStc_18c अनादित्वे ऽपि विश्वस्य BhStc_63c अन्तर्भव भवद्गुहाम् BhStc_12d अपि पश्येम गम्भीरां BhStc_12a अपि मूर्तौ न नः स्थितिम् BhStc_78b अभित्ताव् एव तन्वते BhStc_9b अमी भव भवद्भक्ति- BhStc_55c अयं ब्रह्मा महेन्द्रो ऽयं BhStc_34a अर्चितो ऽयम् अयं ध्यात BhStc_22a अवतंसितसोमाय BhStc_51c अष्टमूर्ते किम् एकस्याम् BhStc_78a असत्त्वं सत्त्वम् एव वा BhStc_60b असीति ज्ञानशालिनाम् BhStc_31b अहो क्षेत्रज्ञता सेयं BhStc_43a अहो गम्भीरसुन्दरी BhStc_69d अहो तत्तरणोपायः BhStc_90c अहो निसर्गगम्भीरो BhStc_90a अहो ब्रह्मादयो धन्या BhStc_62a अहो महद् इदं कर्म BhStc_48a अहो स्वादुतमः शर्व- BhStc_111a आनन्दः कश्चिद् ईक्ष्यते BhStc_61b -आन्यान्यां स्थितिम् ऊहितुम् BhStc_80b आब्रह्मक्रिमि यस्मिन् नो BhStc_48c आरम्भः सर्वकार्याणां BhStc_49a आरम्भे भव सर्वत्र BhStc_45a इच्छाया एव यस्येयत् BhStc_32a इति दोलायते जनः BhStc_117d इति नाथ नुमः किं त्वां BhStc_97c इति भक्तिरसाध्माता BhStc_68c इति लब्धो ऽपि कर्हि त्वं BhStc_56c इति शक्तिलता यस्य BhStc_34c इत्य् आशंसेह शोभेत BhStc_102c उद्धर्तुं भवतो ऽन्यस्य BhStc_46c उद्धृत्य विमलीकृतम् BhStc_10b उन्मृष्टतमसं रम्याम् BhStc_12c उपभोक्तुं य उद्यताः BhStc_20d उपरि त्वयि या स्थितिः BhStc_110b उपर्य् उपरि धावन्ति BhStc_33c उपसंहृतकामाय BhStc_51a एकवीरा स्मृतिर् यस्य BhStc_81c एकैवेश भवच्छक्तिः BhStc_106c एष तोषित इत्य् अयम् BhStc_22b एष मुष्ट्या गृहीतो ऽसि BhStc_68a ऐश्वर्यज्ञानवैराग्य- BhStc_92a औषधं संस्मृतिस् तव BhStc_24b कच्चित् स्यामापि कर्हिचित् BhStc_17d कदा नु स्याम् उपस्थितः BhStc_113d कया वा प्रज्ञया प्रभो BhStc_41b कर्तव्यम् इदम् अस्तु नः BhStc_15b कर्ता तत्रैकको भवान् BhStc_45d कर्म वा करणादि वा BhStc_45b कर्मसोपानमालया BhStc_33b कलाकलितशेखरम् BhStc_13b कलामात्रं कथं तव BhStc_39b कलाश्लाघ्याय शूलिने BhStc_9d कल्पपादपपल्लवाः BhStc_55d कल्पयन्न् अपि को ऽप्य् एको BhStc_112c कल्पवृक्षाय शम्भवे BhStc_16d कस् त्वां न शरणं गतः BhStc_101d कस्य नेशस् त्वम् ईशितुः BhStc_74b कस्य शक्तिः कृपाथवा BhStc_46d कः क्लेशं देव वाग्जालेष्व् BhStc_40c कः पन्था येन न प्राप्यः BhStc_21a का च वाङ् नोच्यसे यया BhStc_21b कामनानां परं फलम् BhStc_28d कामायतिम् अतन्वते BhStc_51b कार्याय महते सताम् BhStc_43b कां दातुं सम्पदं न वा BhStc_87b किम् अन्यालम्बनैः फलम् BhStc_19d किम् अन्यैर् बन्धुभिः किं च BhStc_75a किम् अशक्तः करोमीति BhStc_52a किम् उ दातुं जगत्पते BhStc_98d कियत् त्वम् इति वेत्ति कः BhStc_74d किं त्वं निविशसे किम् उ BhStc_117b किं ध्यानं येन न ध्येयः BhStc_21c किं न सम्पादयिष्यसि BhStc_114d किं निन्दामो न मन्महे BhStc_97d किंफलेति त्वयोच्यताम् BhStc_108d किं वा किं नासि यत् प्रभो BhStc_21d किं स्मयेनेति मत्वापि BhStc_37a कीर्तने ऽप्य् अमृतौघस्य BhStc_98a कीर्यन्ते पुलकाङ्कुरैः BhStc_82d कुकर्मापि यम् उद्दिश्य BhStc_67a कुत्र कालकलामात्रे BhStc_111c कृताम् ऐश्वर्यम् ईश यत् BhStc_86d कृत्रिमापि भवद्भक्तिर् BhStc_108a को गुणैर् अधिकस् त्वत्तस् BhStc_97a कोटीश् चित्तस्य चापलात् BhStc_38b को मनस्वी न विस्मितः BhStc_80d को वेत्ति कियती गतिः BhStc_32d क्रमेण कर्मणा केन BhStc_41a क्लिष्टं यत्र न कैः सुरैः BhStc_29b क्षमः कां नापदं हन्तुं BhStc_87a क्षीणदोषे करिष्यसि BhStc_114b क्षेम्ये मोक्षस्य वर्त्मनि BhStc_105b गर्भं त्रैलोक्यनाटकम् BhStc_59b गायत्र्या गीयते यस्य BhStc_77a गुणातीतस्य निर्दिष्ट- BhStc_53a गुणाय स्थाणवे नमः BhStc_7d गुणो ऽपि च गुणः को नु BhStc_47c घोरः संसारसागरः BhStc_90b चित्तस्येश तमःस्पर्शो BhStc_104c चित्तानन्दे रमे भृशम् BhStc_38d चित्रं यच् चित्रदृष्टो ऽपि BhStc_96a चिन्तयित्वापि कर्तव्य- BhStc_38a चोदयेद् अपि कच्चिन् नः BhStc_77c छिन्नेष्व् अछिन्नम् एव च BhStc_6b जगच्चित्रं नमस् तस्मै BhStc_9c जगतां सर्गसंहार- BhStc_18a जगत्कल्याणकल्याणं BhStc_74c जपन्त्य् आह्लादविह्वलाः BhStc_62d जयत्य् उल्लासितानन्द- BhStc_1c जयन्ति गीतयो यासां BhStc_82a जयन्ति मोहमायादि- BhStc_76a ज्ञानदीपेन देव त्वां BhStc_113c ज्ञानस्य परमां श्रियम् BhStc_73b ज्ञानानन्दं च निर्द्वन्द्वं BhStc_71c ज्ञेय एको जयत्य् अजः BhStc_28b ज्ञेयो ऽसि किल के ऽप्य् एते BhStc_27c ज्योतिषाम् अपि यज् ज्योतिस् BhStc_104a तच् चक्षुर् ईक्ष्यसे येन BhStc_109a ततः प्राप्य न किं जितम् BhStc_26d तत् क्षीरोददम् ऐश्वर्यं BhStc_29c तत्तद्धितनियुक्तिषु BhStc_18b तत् पातुम् अपि को ऽन्यो ऽलं BhStc_98c तत्र त्वद्धाम्नि धावतः BhStc_104b तदन्तरायहृतये BhStc_110c तदन्तर्वृत्तयश् चित्रास् BhStc_49c तद् अभङ्गि तद् अग्राम्यं BhStc_86a तद् एकम् उपपत्तिमत् BhStc_86b तन्निर्वाणामृतह्रदः BhStc_107d तव मायिन् ययावृतः BhStc_44b तवैव सहजं विभो BhStc_29d तवैवेशो धियः पथि BhStc_49d तस्मै नमो ऽस्तु ते यस् त्वं BhStc_107c तस्य ते नाथ कार्याणां BhStc_32c तं स्मरामः स्मरद्विषम् BhStc_81d तुभ्यं भव भवज्जुषाम् BhStc_100b तुभ्यं मदनमर्दिने BhStc_91b तुष्टः सर्वं करिष्यसि BhStc_78d तूर्णं तत् किं प्रतीक्षसे BhStc_89d त्रयस्योपक्रियास्व् इह BhStc_106b त्रिगुणत्रिपरिस्पन्द- BhStc_46a त्रिताप्या नोपतापितः BhStc_107b त्रिलोकीनाथतादान- BhStc_100c त्रिलोक्याम् इह कस् त्रातस् BhStc_107a त्रैलोक्यस्य लयोदयौ BhStc_66d त्रैलोक्यं कल्पनाशतैः BhStc_112b त्रैलोक्यारम्भसंहृतिः BhStc_83d त्रैलोक्ये ऽप्य् अत्र यो यावान् BhStc_61a त्रैलोक्यैकोपकारिणे BhStc_42b त्वत्कथाकल्पपादपात् BhStc_109d त्वत्तस् त्वद्भक्तिम् एवाप्तुं BhStc_99c त्वत्तः को निर्गुणो ऽधिकः BhStc_97b त्वत्तः को ऽन्यः कविः क्षमः BhStc_59d त्वत्तो न स कुतो भवेत् BhStc_70d त्वत्प्रवेशात् प्रसीदेत् तद् BhStc_117c त्वत्प्रसादात् त्वदेकाग्र- BhStc_15c त्वत्प्रसादेन तद् भूयाद् BhStc_119c त्वदधिष्ठानम् एव हि BhStc_118b त्वदधीनत्वदर्पेण BhStc_103c त्वदिच्छानुगृहीतस् तु BhStc_93c त्वद् ऋते का परा गतिः BhStc_92d त्वद्ध्याननिधिलाभे ऽपि BhStc_44c त्वद्बोधदीपिका मे ऽस्तु BhStc_58c त्वद्भक्तिरसपीयूषान् BhStc_50c त्वद्भक्तिः परमाञ्जनम् BhStc_88d त्वन्मन्त्रः स्यां यथा प्रभो BhStc_84d त्वन्मयीभूय निर्द्वन्द्वाः BhStc_17c त्वम् आत्मा यस्य सो ऽप्य् अहम् BhStc_85b त्वम् ईश शरणं मम BhStc_110d त्वयि कर्मफलन्यास- BhStc_86c त्वयि मे भव वर्धताम् BhStc_22d त्वय्य् अनिच्छति कः शम्भो BhStc_93a त्वय्य् आत्मनि सति प्रभो BhStc_54b त्वल्लाभालम्बनाय मे BhStc_47d त्वाम् आप्तुं यः समास्थितः BhStc_47b त्वां नाप्तुं यः समास्थितः BhStc_47d दक्षा कस्मै न रोचते BhStc_14d दयिताय कपर्दिने BhStc_36d दर्शने स्पर्शने तथा BhStc_36b दिव्यपीयूषविप्रुषः BhStc_76d दिव्यस्य ज्ञानचक्षुषः BhStc_88b दुर्गम् अस्तं स्तुमो मृडम् BhStc_35d दुष्करं सुकरीकर्तुं BhStc_81a दुःखं सुखयितुं तथा BhStc_81b दूरगैर् अपि यस्यान्तो BhStc_35c दृश्यो ऽसीत्य् उपदेशेन BhStc_41c दृष्ट एष क्व यासि नः BhStc_68b देव त्वद्भावनात्मकम् BhStc_48b देवदेवो वृषध्वजः BhStc_87d देवम् आनन्दसागरम् BhStc_61d देव वृत्वा विवृण्वते BhStc_71d देवं स्यात् सुकृतं परम् BhStc_67b देह्य् एहि हरहंस नः BhStc_10d दोषो ऽपिदेव को दोषस् BhStc_47a द्वन्द्वग्रस्तं जगत्त्रयम् BhStc_46b द्विष्मस् त्वां त्वां स्तुमस् तुभ्यं BhStc_4a धन्या धावन्ति धूर्जटिम् BhStc_68d धन्यो ऽस्मि कृतकृत्यो ऽस्मि BhStc_115a धर्मग्रामः प्रवृत्तो यस् BhStc_70c धर्मेभ्यो ऽप्य् उपरि स्थितिम् BhStc_92b धियां तेजः प्रचोदकम् BhStc_77b नम ईशाय निःशेष- BhStc_25a नमयेयुर् न धीधनाः BhStc_94d नमस् ते भवसम्भ्रान्त- BhStc_71a नमस् तेभ्यो ऽपि ये सोम- BhStc_13a नमस् त्रैलोक्यनाथाय BhStc_100a नमः कृतकृतान्तान्त BhStc_91a नमः प्रसन्नसद्वृत्त- BhStc_57a नमः सदसतां कर्तुम् BhStc_60a नमः स्तुतौ स्मृतौ ध्याने BhStc_36a नमामः सर्वसामान्यं BhStc_6c नमेयुः कं परं कं वा BhStc_94c नमो ऽनन्तप्रकाशाय BhStc_3c नमो ऽनन्तफलोत्पाद- BhStc_16c नमो नमः शिवायेति BhStc_20a नमो नमः शिवायेति BhStc_62c नमो निरुपकार्याय BhStc_42a नमो निःशेषधीपत्रि- BhStc_23a नमो भक्त्या नृणां मुक्त्यै BhStc_30a न यो नवनवायते BhStc_111d नागयज्ञोपवीतिने BhStc_23d नाथ त्वद्भक्तिदीपिका BhStc_58d नाथ नान्यत्र दृश्यते BhStc_50d नाथ प्रार्थयमानानां BhStc_92c नाथ स्वप्ने ऽपि यत् कुर्यां BhStc_103a नाथं स्वप्ने ऽपि पश्यन्ति BhStc_13c नाथाय स्थाणवे तुभ्यं BhStc_23c नानन्त्याय त्वयार्प्यते BhStc_31d नाभविष्यद् इदं यदि BhStc_40b नामापि ध्यायतां ध्यानैः BhStc_19c निमेषम् अपि यद्य् एकं BhStc_114a निरावरणनिर्द्वन्द्व- BhStc_27a निरुपादानसम्भारम् BhStc_9a निर्गुणो ऽपि गुणज्ञानां BhStc_28a निर्द्वन्द्वे निरुपाधौ च BhStc_54a निर्भयं यद् यद् आनन्द- BhStc_89a निर्मलीकरणे नाथ BhStc_88c निर्विकल्पो जयत्य् अजः BhStc_112d निर्विनायकशक्तये BhStc_100d निलये दुःखयादसाम् BhStc_26b निश्चयः पुनर् एषो ऽत्र BhStc_118a निश्चलज्ञानसम्पदाम् BhStc_27b निश्छद्मा चेद् भवेद् एषा BhStc_108c निष्कम्पम् अमृतह्रदम् BhStc_95b निष्कामायापि कामानाम् BhStc_63a निष्कामो ऽपि प्रकृत्या यः BhStc_28c निःशेषक्लेशहानस्य BhStc_101a निःशेषप्रार्थनीयार्थ- BhStc_99a निःशेषातिशयात्मनः BhStc_53b निःस्पृहाय कपर्दिने BhStc_42d नैःस्पृह्यस्य परां कोटिं BhStc_73c पदं चित्ते तदा शम्भो BhStc_114c पदं देह्य् एहि मे देव BhStc_89c परमानन्ददायिनम् BhStc_13d परमानन्दसम्पदा BhStc_2b परमार्थफलं नाथ BhStc_96c परमार्थैकभावाय BhStc_11c परमेश्वरहंसस्य BhStc_8c परः को ऽपि महेश्वरः BhStc_90d परः प्रतिनिधिस् तव BhStc_53d परिपूर्णं प्रयच्छसि BhStc_96d परेण ज्योतिषाभितः BhStc_12b पर्यन्तः सर्वकर्मणाम् BhStc_49b पश्यन्त्या दृश्यमानया BhStc_1b पुनर्भवभयोच्छेद- BhStc_14c पुरुषार्थप्रसाधकः BhStc_25b पुष्पिता पात्व् असौ भवः BhStc_34d 'प्य् अणवे महते पुनः BhStc_7b प्रणन्तव्यः प्रणामो ऽपि BhStc_25c प्रणवोर्ध्वार्धमात्रातो BhStc_7a प्रभुशक्तिर् अभङ्गुरा BhStc_66b प्रभो भवत एवेह BhStc_66a प्रसन्ने मनसि स्वामिन् BhStc_117a प्रसरद्बिन्दुनादाय BhStc_3a प्रसादः क्रियतां मम BhStc_41d प्रसादः क्रियतां मयि BhStc_24d प्रसादो मनसः स्वामिन् BhStc_118c प्रस्ताव्य हर संहर्तुं BhStc_59c प्राप्तौ चानन्दवृन्दाय BhStc_36c प्रायेणार्थक्रियाकरम् BhStc_79b प्रार्थये नाथ सर्वथा BhStc_99d प्लुष्टाशेषभवेन्धना BhStc_58b फलं तद् अज जातं यत् BhStc_109c फलं लोकत्रयात्मकम् BhStc_32b बलिं यामो भवाय ते BhStc_11d बिभ्रतां त्वं प्रभो प्रभुः BhStc_73d ब्रह्मणो ऽपि भवान् ब्रह्म BhStc_74a ब्रह्माण्डगर्भिणीं व्योम- BhStc_8a ब्रह्माण्डाद् अपि नैर्गुण्य- BhStc_7c ब्रह्मादयो ऽपि तद् यस्य BhStc_33a ब्रह्मादिभिर् अपि प्रभो BhStc_39d ब्रूयां वा साध्व् असाधु वा BhStc_103b भक्तिचिन्तामणिं शार्वं BhStc_26c भक्तिलक्ष्म्यालयं शम्भो BhStc_120c भगवन् भव भावत्कं BhStc_14a भट्टनारायणो व्यधात् BhStc_120d भवज्ज्ञानाम्बुधेर् मध्यम् BhStc_95c भव तत्तत्प्रदानेन BhStc_24c भवतस् त्व् ईश नामापि BhStc_79c भवते भव ते ऽवते BhStc_30b भवद्भक्तिस् तु जननी BhStc_116c भवद्भावैकभूषणम् BhStc_119d भवान् इव भवान् एव BhStc_83a भवेत् सालम्बना तस्य BhStc_115c भवेद् यदि परं भव BhStc_83b भारूपः सत्यसंकल्पस् BhStc_85a भावं भावयितुं रुचिः BhStc_14b भिन्नेष्व् अपि न भिन्नं यच् BhStc_6a भुक्त्वा भोगान् भवभ्रान्तिं BhStc_102a भूरिभूतिसिताङ्गाय BhStc_57c भेदयोगे ऽप्य् अभेदिने BhStc_11b भोक्त्रे भव नमो ऽस्तु ते BhStc_63d भ्रमो न लभ्यते यस्य BhStc_35a भ्रान्तान्तःकरणैर् अपि BhStc_35b भ्रान्तिम् उद्भाव्य भिन्दते BhStc_71b मग्नैर् भीमे भवाम्भोधौ BhStc_26a मतयस् तं शिवं स्तुमः BhStc_65d मनसा परमेश्वर BhStc_37b मनस्कत्वेन या स्थितिः BhStc_15d मनोरथगतो ऽपि वा BhStc_96b मनोरथफलप्रदम् BhStc_120b मनोरथः स्थितो यस्य BhStc_105c मन्त्रयामो ऽम्बिकापते BhStc_4b मन्त्रसामर्थ्यम् आश्रिताः BhStc_20b मन्त्री त्वत्तः कुतो ऽपरः BhStc_84b मन्त्रो ऽसि मन्त्रणीयो ऽसि BhStc_84a मन्ये न्यस्तपदः सो ऽपि BhStc_105a मन्ये वन्ध्यात्मजानुजः BhStc_104d मम त्वय्य् एव यः स्थितः BhStc_47b मयम् एकं यद् अव्ययम् BhStc_89b मलतैलाक्तसंसार- BhStc_113a मलसंक्षालनक्षमाः BhStc_76b मस्तकन्यस्तगङ्गाय BhStc_91c महतीयम् अहो माया BhStc_44a महत्स्व् अप्य् अर्थकृच्छ्रेषु BhStc_65a महान् अस्मीति भावना BhStc_115b महाहंसाय शम्भवे BhStc_57d महिमा परमेश्वरः BhStc_1d मानसैकनिवासिने BhStc_57b मामि नात्मनि किं मुदा BhStc_37d माययामेयया तव BhStc_54d मायाजलोदरात् सम्यग् BhStc_10a मायामयमलान्धस्य BhStc_88a मायाम् एकनिमेषेण BhStc_72c मालालयमयात्मने BhStc_23b मुकुटोत्कटमस्तकाः BhStc_94b मुक्तये ऽधिक्रियेत कः BhStc_48d मुख्यध्येयस्य धूर्जटेः BhStc_19b मुग्धो लोकः श्लथायते BhStc_44d मुष्णंस् तां पातु नः शिवः BhStc_72d मुहुर् मुहुर् अविश्रान्तस् BhStc_112a मुहुर् मुहुर् जगच्चित्रस्य्- BhStc_80a मूलप्रकृतिम् ईश्वरम् BhStc_64b मोक्षपर्यन्तसिद्धिदम् BhStc_79d मोहौघमलिनीकृताः BhStc_65b य उद्धर्ता भवार्णवात् BhStc_75d यतः सम्पूर्णधर्मणः BhStc_64d यतो ऽन्यत्र न सो ऽसि भोः BhStc_67d यत्प्रसत्तेः फलं तव BhStc_98b यथायुक्तार्थकारिणे BhStc_91d यदिच्छया प्रतायेते BhStc_66c यदीय इह धीमताम् BhStc_25d यन्नाम्नापि महात्मानः BhStc_82c ययानन्तफलां भक्तिं BhStc_43c यस् त्वदालम्बनः प्रभो BhStc_115d यस्य वेदात्मिकाज्ञेयम् BhStc_69c यस्याः प्राप्येत पर्यन्त- BhStc_72a यः स्फीतः श्रीदयाबोध- BhStc_2a या या दिक् तत्र न क्वासि BhStc_56a यावज्जीवं जगन्नाथ BhStc_15a यावद् उत्तरम् आस्वाद- BhStc_50a ये त्वां जानन्ति धूर्जटे BhStc_27d ये विमुक्तान्यसंकथम् BhStc_62b यो ऽसौ स दयितो ऽस्माकं BhStc_87c रसः स्रोतःसहस्रेण BhStc_22c रागो ऽप्य् अस्तु जगन्नाथ BhStc_47a रूपं तत् पारमेश्वरम् BhStc_6d लप्स्यसे नाथ कथ्यताम् BhStc_56d लब्धुं धाम नमामि तम् BhStc_33d लभ्यते भव कुत्रांशे BhStc_53c लिप्सेरन् नोपकारं के BhStc_64c लोभायापि नमस् तस्मै BhStc_47c वचश् चेतश् च कार्यं च BhStc_119a वपन्ति त्वय्य् अमी प्रभो BhStc_43d वयं वञ्च्यामहे ऽद्यापि BhStc_54c वस्तुतत्त्वं पदार्थानां BhStc_79a वहेद् ब्राह्मीं धुरं न कः BhStc_93d वाङ्मनःकायकर्माणि BhStc_17a वाच्य एषां त्वम् एवेति BhStc_40a वासनावर्तिदाहिना BhStc_113b विद्योद्द्योतितमाहात्म्यः BhStc_2c विधिर् आदिस् तथान्तो ऽसि BhStc_70a विनियोज्य त्वयि प्रभो BhStc_17b विभवे शम्भवे नमः BhStc_5d वियन्मायास्वरूपाय BhStc_5c विशेषः कैर् मनोरथैः BhStc_72b विश्राम्यन् भव भावत्क- BhStc_38c विश्वङ् नो धृतवान् असि BhStc_4d विश्वम् अस्तु स्वतन्त्रस् तु BhStc_45c विश्वस्य परमेश्वर BhStc_70b विसृष्टानेकसद्बीज- BhStc_59a वेदागममयात्मने BhStc_16b वेद्यं किं कर्म वा नाथ BhStc_31c वैराग्यस्य गतिं गुर्वीं BhStc_73a व्यतीतगुणयोगस्य BhStc_19a व्ययैश्वर्यैकशालिने BhStc_60d व्यापिनः सर्वतोगतेः BhStc_8b शक्तः कुब्जयितुं तृणम् BhStc_93b शक्तिर् या ते तया नाथ BhStc_80c शक्तिं हंसीम् इव स्तुमः BhStc_8d शम्भवे शं भवे ऽभवे BhStc_30d शम्भौ भक्तिमतः परम् BhStc_102d शरीरं मम यत् प्रभो BhStc_119b शंकरक्षीरसिन्धवे BhStc_3d शाखासहस्रविस्तीर्ण- BhStc_16a शालिनि शूलिने नमः BhStc_18d शाश्वतीं कुरुषे यद् वा BhStc_78c शांकरी शरणं मम BhStc_52d शिवज्ञानं स्वतो दुग्धं BhStc_10c शुक्रतः परतः परम् BhStc_69b शुद्धामृतमयात्मने BhStc_3b शुभस्यैवेश केवलम् BhStc_116d शुभाशुभस्य सर्वस्य BhStc_116a शैवयोगबलाकृष्टा BhStc_76c श्रीरत्नामृतलाभाय BhStc_29a श्रेयसा श्रेय एवैतद् BhStc_110a श्लाघ्यास् ते शाम्भवीं भूतिम् BhStc_20c षट्प्रमाणीपरिच्छेद- BhStc_11a स गेयः परमेश्वरः BhStc_82b स जयत्य् अपराजितः BhStc_2d सदैश्वर्यं भवक्षयः BhStc_55b स धियः सत्पथे प्रभुः BhStc_77d स बिन्दुर् यस्य तं वन्दे BhStc_61c स मह्यं देहि तं मन्त्रं BhStc_84c सम्पूर्णामृतसूतये BhStc_5b सर्वज्ञः सर्वकृत् सर्वम् BhStc_31a सर्वत्रात्रास्मि निर्वृतः BhStc_103d सर्वत्रानध्यवस्यतः BhStc_52b सर्वविभ्रमनिर्मोक- BhStc_95a सर्वस्थाने ममेश त्वं BhStc_75c सर्वस्य स्पृहणीयाय BhStc_42c सर्वः कालो भवन्मयः BhStc_56b सर्वानुग्राहिका शक्तिः BhStc_52c सहस्रगुणविस्तरः BhStc_50b संसारीति किम् ईशैष BhStc_85c संहृतस्पर्शयोगाय BhStc_5a सा गतिर् गम्यसे यया BhStc_109b सार्थसिद्धिनिधानतः BhStc_99b सा सिद्धिस् तत् परं पदम् BhStc_118d सुकृतस्यापि सौकृत्यं BhStc_67c सुगिरा चित्तहारिण्या BhStc_1a सुहृद्भिः स्वामिभिस् तथा BhStc_75b सूक्ष्मो ऽपि चेत् त्रिलोकीयं BhStc_39a सूर्याचन्द्रमसाव् इमौ BhStc_34b सेवाशंसासुधारसः BhStc_111b सेविष्ये शिवम् इत्य् अयम् BhStc_105d सोमाय स्वामिने नमः BhStc_51d स्तवचिन्तामणिं भूरि- BhStc_120a स्तुमस् त्रिभुवनारम्भ- BhStc_64a स्तुमस् त्वाम् ऋग्यजुःसाम्नां BhStc_69a स्थित्युत्पत्तिलयैर् लोक- BhStc_106a स्थूलो ऽथ किं सुदर्शो न BhStc_39c स्मयेन त्वन्मयो ऽस्मीति BhStc_37c स्मृते यस्मिन् प्रसीदन्ति BhStc_65c स्मृत्या नुत्या च ददते BhStc_30c स्वतन्त्रं तन्त्रम् ईक्षसे BhStc_106d स्वतन्त्रायास्वतन्त्राय BhStc_60c स्वप्नः सो ऽपि कुतस् त्वयि BhStc_85d स्वयं कर्ता भवान् अपि BhStc_116b स्वशक्तिव्यूहसंव्यूढ- BhStc_83c स्वामिन् सो ऽसीति निश्चित्य BhStc_101c हरप्रणतिमाणिक्य- BhStc_94a हित्वा लप्स्ये परं पदम् BhStc_102b हृतोद्धततमस्तान्तिः BhStc_58a हेतुः क इति संशये BhStc_101b