Bhatta Narayana: Stavacintamani

Based on the edition by Mukunda Rama Shastri:
The Stava-Chintamani of Bhatta Narayana
with commentary by Kshemaraja.
Srinagar 1918 (Kashmir Series of Texts and Studies ; X)

E-text prepared by Harunaga Isaacson, October 2002.

Note that this e-text has not been proof-read!


ANALYTIC TEXT (BHELA conventions)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






ANALYTIC VERSION according to BHELA conventions:

Sandhi markers:
(. =short vowel, - =long vowel)

in word-sandhi:
1: . . e.g.: veda+anta = vedā1nta
2: - .
3: . -
4: - -

in sentence-sandhi:
7: . . e.g.: ca+api = cā7pi
8: . -
9: - .
0: - -




sugirā cittahāriṇyā paśyantyā dṛśyamānayā |
jayaty ullāsitānandamahimā parameśvaraḥ || 1

yaḥ sphītaḥ śrīdayābodhaparamānandasampadā |
vidyoddyotitamāhātmyaḥ sa jayaty aparājitaḥ || 2

prasaradbindunādāya śuddhāmṛtamayātmane |
namo 'nantaprakāśāya śaṃkarakṣīrasindhave || 3

dviṣmas tvāṃ tvāṃ stumas tubhyaṃ mantrayāmo 'mbikāpate |
ativāllabhyataḥ sādhu viśvaṅ no dhṛtavān asi || 4

saṃhṛtasparśayogāya sampūrṇāmṛtasūtaye |
viyanmāyāsvarūpāya vibhave śambhave namaḥ || 5

bhinneṣv api na bhinnaṃ yac chinneṣv achinnam eva ca |
namāmaḥ sarvasāmānyaṃ rūpaṃ tat pārameśvaram || 6

praṇavordhvārdhamātrāto 'py aṇave mahate punaḥ |
brahmāṇḍād api nairguṇyaguṇāya sthāṇave namaḥ || 7

brahmāṇḍagarbhiṇīṃ vyomavyāpinaḥ sarvatogateḥ |
parameśvarahaṃsasya śaktiṃ haṃsīm iva stumaḥ || 8

nirupādānasambhāram abhittāv eva tanvate |
jagaccitraṃ namas tasmai kalāślāghyāya śūline || 9

māyājalodarāt samyag uddhṛtya vimalīkṛtam |
śivajñānaṃ svato dugdhaṃ dehy ehi harahaṃsa naḥ || 10

ṣaṭpramāṇīparicchedabhedayoge 'py abhedine |
paramārthaikabhāvāya baliṃ yāmo bhavāya te || 11

api paśyema gambhīrāṃ pareṇa jyotiṣā9bhitaḥ |
unmṛṣṭatamasaṃ ramyām antarbhava bhavadguhām || 12

namas tebhyo 'pi ye somakalākalitaśekharam |
nāthaṃ svapne 'pi paśyanti paramānandadāyinam || 13

bhagavan bhava bhāvatkaṃ bhāvaṃ bhāvayituṃ ruciḥ |
punarbhavabhayocchedadakṣā kasmai na rocate || 14

yāvajjīvaṃ jagannātha kartavyam idam astu naḥ |
tvatprasādāt tvadekāgramanaskatvena yā sthitiḥ || 15

śākhāsahasravistīrṇavedāgamamayātmane |
namo 'nantaphalotpādakalpavṛkṣāya śambhave || 16

vāṅmanaḥkāyakarmāṇi viniyojya tvayi prabho |
tvanmayībhūya nirdvandvāḥ kaccit syāmā7pi karhicit || 17

jagatāṃ sargasaṃhāratattaddhitaniyuktiṣu |
ananyāpekṣasāmarthyaśālini śūline namaḥ || 18

vyatītaguṇayogasya mukhyadhyeyasya dhūrjaṭeḥ |
nāmā7pi dhyāyatāṃ dhyānaiḥ kim anyālambanaiḥ phalam || 19

namo namaḥ śivāye7ti mantrasāmarthyam āśritāḥ |
ślāghyās te śāmbhavīṃ bhūtim upabhoktuṃ ya udyatāḥ || 20

kaḥ panthā yena na prāpyaḥ kā ca vāṅ no7cyase yayā |
kiṃ dhyānaṃ yena na dhyeyaḥ kiṃ vā kiṃ nā7si yat prabho || 21

arcito 'yam ayaṃ dhyāta eṣa toṣita ity ayam |
rasaḥ srotaḥsahasreṇa tvayi me bhava vardhatām || 22

namo niḥśeṣadhīpatrimālālayamayātmane |
nāthāya sthāṇave tubhyaṃ nāgayajñopavītine || 23

ajñānatimirasyai7kam auṣadhaṃ saṃsmṛtis tava |
bhava tattatpradānena prasādaḥ kriyatāṃ mayi || 24

nama īśāya niḥśeṣapuruṣārthaprasādhakaḥ |
praṇantavyaḥ praṇāmo 'pi yadīya iha dhīmatām || 25

magnair bhīme bhavāmbhodhau nilaye duḥkhayādasām |
bhakticintāmaṇiṃ śārvaṃ tataḥ prāpya na kiṃ jitam || 26

nirāvaraṇanirdvandvaniścalajñānasampadām |
jñeyo 'si kila ke 'py ete ye tvāṃ jānanti dhūrjaṭe || 27

nirguṇo 'pi guṇajñānāṃ jñeya eko jayaty ajaḥ |
niṣkāmo 'pi prakṛtyā yaḥ kāmanānāṃ paraṃ phalam || 28

śrīratnāmṛtalābhāya kliṣṭaṃ yatra na kaiḥ suraiḥ |
tat kṣīrodadam aiśvaryaṃ tavai7va sahajaṃ vibho || 29

namo bhaktyā nṛṇāṃ muktyai bhavate bhava te 'vate |
smṛtyā nutyā ca dadate śambhave śaṃ bhave 'bhave || 30

sarvajñaḥ sarvakṛt sarvam asī7ti jñānaśālinām |
vedyaṃ kiṃ karma vā nātha nā8nantyāya tvayā9rpyate || 31

icchāyā eva yasye7yat phalaṃ lokatrayātmakam |
tasya te nātha kāryāṇāṃ ko vetti kiyatī gatiḥ || 32

brahmādayo 'pi tad yasya karmasopānamālayā |
upary upari dhāvanti labdhuṃ dhāma namāmi tam || 33

ayaṃ brahmā mahendro 'yaṃ sūryācandramasāv imau |
iti śaktilatā yasya puṣpitā pātv asau bhavaḥ || 34

bhramo na labhyate yasya bhrāntāntaḥkaraṇair api |
dūragair api yasyā7nto durgam astaṃ stumo mṛḍam || 35

namaḥ stutau smṛtau dhyāne darśane sparśane tathā |
prāptau cā8nandavṛndāya dayitāya kapardine || 36

kiṃ smayene7ti matvā9pi manasā parameśvara |
smayena tvanmayo 'smī7ti māmi nā8tmani kiṃ mudā || 37

cintayitvā9pi kartavyakoṭīś cittasya cāpalāt |
viśrāmyan bhava bhāvatkacittānande rame bhṛśam || 38

sūkṣmo 'pi cet trilokī9yaṃ kalāmātraṃ kathaṃ tava |
sthūlo 'tha kiṃ sudarśo na brahmādibhir api prabho || 39

vācya eṣāṃ tvam eve7ti nā7bhaviṣyad idaṃ yadi |
kaḥ kleśaṃ deva vāgjāleṣv akariṣyat sudhīs tadā || 40

krameṇa karmaṇā kena kayā vā prajñayā prabho |
dṛśyo 'sī7ty upadeśena prasādaḥ kriyatāṃ mama || 41

namo nirupakāryāya trailokyaikopakāriṇe |
sarvasya spṛhaṇīyāya niḥspṛhāya kapardine || 42

aho kṣetrajñatā se9yaṃ kāryāya mahate satām |
yayā9nantaphalāṃ bhaktiṃ vapanti tvayy amī prabho || 43

mahatī9yam aho māyā tava māyin yayā0vṛtaḥ |
tvaddhyānanidhilābhe 'pi mugdho lokaḥ ślathāyate || 44

ārambhe bhava sarvatra karma vā karaṇādi vā |
viśvam astu svatantras tu kartā tatrai7kako bhavān || 45

triguṇatriparispandadvandvagrastaṃ jagattrayam |
uddhartuṃ bhavato 'nyasya kasya śaktiḥ kṛpā9thavā || 46

doṣo 'pideva ko doṣas tvām āptuṃ yaḥ samāsthitaḥ |
guṇo 'pi ca guṇaḥ ko nu tvāṃ nā8ptuṃ yaḥ samāsthitaḥ || 47

rāgo 'py astu jagannātha mama tvayy eva yaḥ sthitaḥ |
lobhāyā7pi namas tasmai tvallābhālambanāya me || 47

aho mahad idaṃ karma deva tvadbhāvanātmakam |
ābrahmakrimi yasmin no muktaye 'dhikriyeta kaḥ || 48

ārambhaḥ sarvakāryāṇāṃ paryantaḥ sarvakarmaṇām |
tadantarvṛttayaś citrās tavai7ve8śo dhiyaḥ pathi || 49

yāvad uttaram āsvādasahasraguṇavistaraḥ |
tvadbhaktirasapīyūṣān nātha nā7nyatra dṛśyate || 50

upasaṃhṛtakāmāya kāmāyatim atanvate |
avataṃsitasomāya somāya svāmine namaḥ || 51

kim aśaktaḥ karomī7ti sarvatrā7nadhyavasyataḥ |
sarvānugrāhikā śaktiḥ śāṃkarī śaraṇaṃ mama || 52

guṇātītasya nirdiṣṭaniḥśeṣātiśayātmanaḥ |
labhyate bhava kutrā7ṃśe paraḥ pratinidhis tava || 53

nirdvandve nirupādhau ca tvayy ātmani sati prabho |
vayaṃ vañcyāmahe 'dyā7pi māyayā9meyayā tava || 54

aṇimādiguṇāvāptiḥ sadai0śvaryaṃ bhavakṣayaḥ |
amī bhava bhavadbhaktikalpapādapapallavāḥ || 55

yā yā dik tatra na kvā7si sarvaḥ kālo bhavanmayaḥ |
iti labdho 'pi karhi tvaṃ lapsyase nātha kathyatām || 56

namaḥ prasannasadvṛttamānasaikanivāsine |
bhūribhūtisitāṅgāya mahāhaṃsāya śambhave || 57

hṛtoddhatatamastāntiḥ pluṣṭāśeṣabhavendhanā |
tvadbodhadīpikā me 'stu nātha tvadbhaktidīpikā || 58

visṛṣṭānekasadbījagarbhaṃ trailokyanāṭakam |
prastāvya hara saṃhartuṃ tvattaḥ ko 'nyaḥ kaviḥ kṣamaḥ || 59

namaḥ sadasatāṃ kartum asattvaṃ sattvam eva vā |
svatantrāyā7svatantrāya vyayaiśvaryaikaśāline || 60

trailokye 'py atra yo yāvān ānandaḥ kaścid īkṣyate |
sa bindur yasya taṃ vande devam ānandasāgaram || 61

aho brahmādayo dhanyā ye vimuktānyasaṃkatham |
namo namaḥ śivāye7ti japanty āhlādavihvalāḥ || 62

niṣkāmāyā7pi kāmānām anantānāṃ vidhāyine |
anāditve 'pi viśvasya bhoktre bhava namo 'stu te || 63

stumas tribhuvanārambhamūlaprakṛtim īśvaram |
lipseran no7pakāraṃ ke yataḥ sampūrṇadharmaṇaḥ || 64

mahatsv apy arthakṛcchreṣu mohaughamalinīkṛtāḥ |
smṛte yasmin prasīdanti matayas taṃ śivaṃ stumaḥ || 65

prabho bhavata eve7ha prabhuśaktir abhaṅgurā |
yadicchayā pratāyete trailokyasya layodayau || 66

kukarmā9pi yam uddiśya devaṃ syāt sukṛtaṃ param |
sukṛtasyā7pi saukṛtyaṃ yato 'nyatra na so 'si bhoḥ || 67

eṣa muṣṭyā gṛhīto 'si dṛṣṭa eṣa kva yāsi naḥ |
iti bhaktirasādhmātā dhanyā dhāvanti dhūrjaṭim || 68

stumas tvām ṛgyajuḥsāmnāṃ śukrataḥ parataḥ param |
yasya vedātmikājñeyam aho gambhīrasundarī || 69

vidhir ādis tathā9nto 'si viśvasya parameśvara |
dharmagrāmaḥ pravṛtto yas tvatto na sa kuto bhavet || 70

namas te bhavasambhrāntabhrāntim udbhāvya bhindate |
jñānānandaṃ ca nirdvandvaṃ deva vṛtvā vivṛṇvate || 71

yasyāḥ prāpyeta paryantaviśeṣaḥ kair manorathaiḥ |
māyām ekanimeṣeṇa muṣṇaṃs tāṃ pātu naḥ śivaḥ || 72

vairāgyasya gatiṃ gurvīṃ jñānasya paramāṃ śriyam |
naiḥspṛhyasya parāṃ koṭiṃ bibhratāṃ tvaṃ prabho prabhuḥ || 73

brahmaṇo 'pi bhavān brahma kasya ne8śas tvam īśituḥ |
jagatkalyāṇakalyāṇaṃ kiyat tvam iti vetti kaḥ || 74

kim anyair bandhubhiḥ kiṃ ca suhṛdbhiḥ svāmibhis tathā |
sarvasthāne mame8śa tvaṃ ya uddhartā bhavārṇavāt || 75

jayanti mohamāyādimalasaṃkṣālanakṣamāḥ |
śaivayogabalākṛṣṭā divyapīyūṣavipruṣaḥ || 76

gāyatryā gīyate yasya dhiyāṃ tejaḥ pracodakam |
codayed api kaccin naḥ sa dhiyaḥ satpathe prabhuḥ || 77

aṣṭamūrte kim ekasyām api mūrtau na naḥ sthitim |
śāśvatīṃ kuruṣe yad vā tuṣṭaḥ sarvaṃ kariṣyasi || 78

vastutattvaṃ padārthānāṃ prāyeṇā7rthakriyākaram |
bhavatas tv īśa nāmā7pi mokṣaparyantasiddhidam || 79

muhur muhur jagaccitrasyā7nyānyāṃ sthitim ūhitum |
śaktir yā te tayā nātha ko manasvī na vismitaḥ || 80

duṣkaraṃ sukarīkartuṃ duḥkhaṃ sukhayituṃ tathā |
ekavīrā smṛtir yasya taṃ smarāmaḥ smaradviṣam || 81

jayanti gītayo yāsāṃ sa geyaḥ parameśvaraḥ |
yannāmnā9pi mahātmānaḥ kīryante pulakāṅkuraiḥ || 82

bhavān iva bhavān eva bhaved yadi paraṃ bhava |
svaśaktivyūhasaṃvyūḍhatrailokyārambhasaṃhṛtiḥ || 83

mantro 'si mantraṇīyo 'si mantrī tvattaḥ kuto 'paraḥ |
sa mahyaṃ dehi taṃ mantraṃ tvanmantraḥ syāṃ yathā prabho || 84

bhārūpaḥ satyasaṃkalpas tvam ātmā yasya so 'py aham |
saṃsārī9ti kim īśai7ṣa svapnaḥ so 'pi kutas tvayi || 85

tad abhaṅgi tad agrāmyaṃ tad ekam upapattimat |
tvayi karmaphalanyāsakṛtām aiśvaryam īśa yat || 86

kṣamaḥ kāṃ nā8padaṃ hantuṃ kāṃ dātuṃ sampadaṃ na vā |
yo 'sau sa dayito 'smākaṃ devadevo vṛṣadhvajaḥ || 87

māyāmayamalāndhasya divyasya jñānacakṣuṣaḥ |
nirmalīkaraṇe nātha tvadbhaktiḥ paramāñjanam || 88

nirbhayaṃ yad yad ānandamayam ekaṃ yad avyayam |
padaṃ dehy ehi me deva tūrṇaṃ tat kiṃ pratīkṣase || 89

aho nisargagambhīro ghoraḥ saṃsārasāgaraḥ |
aho tattaraṇopāyaḥ paraḥ ko 'pi maheśvaraḥ || 90

namaḥ kṛtakṛtāntānta tubhyaṃ madanamardine |
mastakanyastagaṅgāya yathāyuktārthakāriṇe || 91

aiśvaryajñānavairāgyadharmebhyo 'py upari sthitim |
nātha prārthayamānānāṃ tvad ṛte kā parā gatiḥ || 92

tvayy anicchati kaḥ śambho śaktaḥ kubjayituṃ tṛṇam |
tvadicchānugṛhītas tu vahed brāhmīṃ dhuraṃ na kaḥ || 93

harapraṇatimāṇikyamukuṭotkaṭamastakāḥ |
nameyuḥ kaṃ paraṃ kaṃ vā namayeyur na dhīdhanāḥ || 94

sarvavibhramanirmokaniṣkampam amṛtahradam |
bhavajjñānāmbudher madhyam adhyāsīyā7pi dhūrjaṭe || 95

citraṃ yac citradṛṣṭo 'pi manorathagato 'pi vā |
paramārthaphalaṃ nātha paripūrṇaṃ prayacchasi || 96

ko guṇair adhikas tvattas tvattaḥ ko nirguṇo 'dhikaḥ |
iti nātha numaḥ kiṃ tvāṃ kiṃ nindāmo na manmahe || 97

kīrtane 'py amṛtaughasya yatprasatteḥ phalaṃ tava |
tat pātum api ko 'nyo 'laṃ kim u dātuṃ jagatpate || 98

niḥśeṣaprārthanīyārthasārthasiddhinidhānataḥ |
tvattas tvadbhaktim evā8ptuṃ prārthaye nātha sarvathā || 99

namas trailokyanāthāya tubhyaṃ bhava bhavajjuṣām |
trilokīnāthatādānanirvināyakaśaktaye || 100

niḥśeṣakleśahānasya hetuḥ ka iti saṃśaye |
svāmin so 'sī7ti niścitya kas tvāṃ na śaraṇaṃ gataḥ || 101

bhuktvā bhogān bhavabhrāntiṃ hitvā lapsye paraṃ padam |
ity āśaṃse9ha śobheta śambhau bhaktimataḥ param || 102

nātha svapne 'pi yat kuryāṃ brūyāṃ vā sādhv asādhu vā |
tvadadhīnatvadarpeṇa sarvatrā7trā7smi nirvṛtaḥ || 103

jyotiṣām api yaj jyotis tatra tvaddhāmni dhāvataḥ |
cittasye8śa tamaḥsparśo manye vandhyātmajānujaḥ || 104

manye nyastapadaḥ so 'pi kṣemye mokṣasya vartmani |
manorathaḥ sthito yasya seviṣye śivam ity ayam || 105

sthityutpattilayair lokatrayasyo7pakriyāsv iha |
ekai9ve8śa bhavacchaktiḥ svatantraṃ tantram īkṣase || 106

trilokyām iha kas trātas tritāpyā no7patāpitaḥ |
tasmai namo 'stu te yas tvaṃ tannirvāṇāmṛtahradaḥ || 107

kṛtrimā9pi bhavadbhaktir akṛtrimaphalodayā |
niśchadmā ced bhaved eṣā kiṃphale9ti tvayo9cyatām || 108

tac cakṣur īkṣyase yena sā gatir gamyase yayā |
phalaṃ tad aja jātaṃ yat tvatkathākalpapādapāt || 109

śreyasā śreya evai7tad upari tvayi yā sthitiḥ |
tadantarāyahṛtaye tvam īśa śaraṇaṃ mama || 110

aho svādutamaḥ śarvasevāśaṃsāsudhārasaḥ |
kutra kālakalāmātre na yo navanavāyate || 111
muhur muhur aviśrāntas trailokyaṃ kalpanāśataiḥ |
kalpayann api ko 'py eko nirvikalpo jayaty ajaḥ || 112

malatailāktasaṃsāravāsanāvartidāhinā |
jñānadīpena deva tvāṃ kadā nu syām upasthitaḥ || 113

nimeṣam api yady ekaṃ kṣīṇadoṣe kariṣyasi |
padaṃ citte tadā śambho kiṃ na sampādayiṣyasi || 114

dhanyo 'smi kṛtakṛtyo 'smi mahān asmī7ti bhāvanā |
bhavet sālambanā tasya yas tvadālambanaḥ prabho || 115

śubhāśubhasya sarvasya svayaṃ kartā bhavān api |
bhavadbhaktis tu jananī śubhasyai7ve8śa kevalam || 116

prasanne manasi svāmin kiṃ tvaṃ niviśase kim u |
tvatpraveśāt prasīdet tad iti dolāyate janaḥ || 117

niścayaḥ punar eṣo 'tra tvadadhiṣṭhānam eva hi |
prasādo manasaḥ svāmin sā siddhis tat paraṃ padam || 118

vacaś cetaś ca kāryaṃ ca śarīraṃ mama yat prabho |
tvatprasādena tad bhūyād bhavadbhāvaikabhūṣaṇam || 119

stavacintāmaṇiṃ bhūrimanorathaphalapradam |
bhaktilakṣmyālayaṃ śambho bhaṭṭanārāyaṇo vyadhāt || 120