Bhatta Narayana: Stavacintamani Based on the edition by Mukunda Rama Shastri: The Stava-Chintamani of Bhatta Narayana with commentary by Kshemaraja. Srinagar 1918 (Kashmir Series of Texts and Studies ; X) E-text prepared by Harunaga Isaacson, October 2002. Note that this e-text has not been proof-read! ANALYTIC TEXT (BHELA conventions) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ANALYTIC VERSION according to BHELA conventions: Sandhi markers: (. =short vowel, - =long vowel) in word-sandhi: 1: . . e.g.: veda+anta = vedà1nta 2: - . 3: . - 4: - - in sentence-sandhi: 7: . . e.g.: ca+api = cà7pi 8: . - 9: - . 0: - - सुगिरा चित्तहारिण्या पश्यन्त्या दृश्यमानया । जयत्य् उल्लासितानन्दमहिमा परमेश्वरः ॥ 1 यः स्फीतः श्रीदयाबोधपरमानन्दसम्पदा । विद्योद्द्योतितमाहात्म्यः स जयत्य् अपराजितः ॥ 2 प्रसरद्बिन्दुनादाय शुद्धामृतमयात्मने । नमो ऽनन्तप्रकाशाय शंकरक्षीरसिन्धवे ॥ 3 द्विष्मस् त्वां त्वां स्तुमस् तुभ्यं मन्त्रयामो ऽम्बिकापते । अतिवाल्लभ्यतः साधु विश्वङ् नो धृतवान् असि ॥ 4 संहृतस्पर्शयोगाय सम्पूर्णामृतसूतये । वियन्मायास्वरूपाय विभवे शम्भवे नमः ॥ 5 भिन्नेष्व् अपि न भिन्नं यच् छिन्नेष्व् अछिन्नम् एव च । नमामः सर्वसामान्यं रूपं तत् पारमेश्वरम् ॥ 6 प्रणवोर्ध्वार्धमात्रातो ऽप्य् अणवे महते पुनः । ब्रह्माण्डाद् अपि नैर्गुण्यगुणाय स्थाणवे नमः ॥ 7 ब्रह्माण्डगर्भिणीं व्योमव्यापिनः सर्वतोगतेः । परमेश्वरहंसस्य शक्तिं हंसीम् इव स्तुमः ॥ 8 निरुपादानसम्भारम् अभित्ताव् एव तन्वते । जगच्चित्रं नमस् तस्मै कलाश्लाघ्याय शूलिने ॥ 9 मायाजलोदरात् सम्यग् उद्धृत्य विमलीकृतम् । शिवज्ञानं स्वतो दुग्धं देह्य् एहि हरहंस नः ॥ 10 षट्प्रमाणीपरिच्छेदभेदयोगे ऽप्य् अभेदिने । परमार्थैकभावाय बलिं यामो भवाय ते ॥ 11 अपि पश्येम गम्भीरां परेण ज्योतिषा9भितः । उन्मृष्टतमसं रम्याम् अन्तर्भव भवद्गुहाम् ॥ 12 नमस् तेभ्यो ऽपि ये सोमकलाकलितशेखरम् । नाथं स्वप्ने ऽपि पश्यन्ति परमानन्ददायिनम् ॥ 13 भगवन् भव भावत्कं भावं भावयितुं रुचिः । पुनर्भवभयोच्छेददक्षा कस्मै न रोचते ॥ 14 यावज्जीवं जगन्नाथ कर्तव्यम् इदम् अस्तु नः । त्वत्प्रसादात् त्वदेकाग्रमनस्कत्वेन या स्थितिः ॥ 15 शाखासहस्रविस्तीर्णवेदागममयात्मने । नमो ऽनन्तफलोत्पादकल्पवृक्षाय शम्भवे ॥ 16 वाङ्मनःकायकर्माणि विनियोज्य त्वयि प्रभो । त्वन्मयीभूय निर्द्वन्द्वाः कच्चित् स्यामा7पि कर्हिचित् ॥ 17 जगतां सर्गसंहारतत्तद्धितनियुक्तिषु । अनन्यापेक्षसामर्थ्यशालिनि शूलिने नमः ॥ 18 व्यतीतगुणयोगस्य मुख्यध्येयस्य धूर्जटेः । नामा7पि ध्यायतां ध्यानैः किम् अन्यालम्बनैः फलम् ॥ 19 नमो नमः शिवाये7ति मन्त्रसामर्थ्यम् आश्रिताः । श्लाघ्यास् ते शाम्भवीं भूतिम् उपभोक्तुं य उद्यताः ॥ 20 कः पन्था येन न प्राप्यः का च वाङ् no7च्यसे यया । किं ध्यानं येन न ध्येयः किं वा किं nà7सि यत् प्रभो ॥ 21 अर्चितो ऽयम् अयं ध्यात एष तोषित इत्य् अयम् । रसः स्रोतःसहस्रेण त्वयि मे भव वर्धताम् ॥ 22 नमो निःशेषधीपत्रिमालालयमयात्मने । नाथाय स्थाणवे तुभ्यं नागयज्ञोपवीतिने ॥ 23 अज्ञानतिमिरस्यै7कम् औषधं संस्मृतिस् तव । भव तत्तत्प्रदानेन प्रसादः क्रियतां मयि ॥ 24 नम ईशाय निःशेषपुरुषार्थप्रसाधकः । प्रणन्तव्यः प्रणामो ऽपि यदीय इह धीमताम् ॥ 25 मग्नैर् भीमे भवाम्भोधौ निलये दुःखयादसाम् । भक्तिचिन्तामणिं शार्वं ततः प्राप्य न किं जितम् ॥ 26 निरावरणनिर्द्वन्द्वनिश्चलज्ञानसम्पदाम् । ज्ञेयो ऽसि किल के ऽप्य् एते ये त्वां जानन्ति धूर्जटे ॥ 27 निर्गुणो ऽपि गुणज्ञानां ज्ञेय एको जयत्य् अजः । निष्कामो ऽपि प्रकृत्या यः कामनानां परं फलम् ॥ 28 श्रीरत्नामृतलाभाय क्लिष्टं यत्र न कैः सुरैः । तत् क्षीरोददम् ऐश्वर्यं तवै7व सहजं विभो ॥ 29 नमो भक्त्या नृणां मुक्त्यै भवते भव ते ऽवते । स्मृत्या नुत्या च ददते शम्भवे शं भवे ऽभवे ॥ 30 सर्वज्ञः सर्वकृत् सर्वम् asã7ति ज्ञानशालिनाम् । वेद्यं किं कर्म वा नाथ nà8नन्त्याय त्वया9र्प्यते ॥ 31 इच्छाया एव यस्ये7यत् फलं लोकत्रयात्मकम् । तस्य ते नाथ कार्याणां को वेत्ति कियती गतिः ॥ 32 ब्रह्मादयो ऽपि तद् यस्य कर्मसोपानमालया । उपर्य् उपरि धावन्ति लब्धुं धाम नमामि तम् ॥ 33 अयं ब्रह्मा महेन्द्रो ऽयं सूर्याचन्द्रमसाव् इमौ । इति शक्तिलता यस्य पुष्पिता पात्व् असौ भवः ॥ 34 भ्रमो न लभ्यते यस्य भ्रान्तान्तःकरणैर् अपि । दूरगैर् अपि यस्या7न्तो दुर्गम् अस्तं स्तुमो मृडम् ॥ 35 नमः स्तुतौ स्मृतौ ध्याने दर्शने स्पर्शने तथा । प्राप्तौ cà8नन्दवृन्दाय दयिताय कपर्दिने ॥ 36 किं स्मयेने7ति मत्वा9पि मनसा परमेश्वर । स्मयेन त्वन्मयो ऽस्मी7ति मामि nà8त्मनि किं मुदा ॥ 37 चिन्तयित्वा9पि कर्तव्यकोटीश् चित्तस्य चापलात् । विश्राम्यन् भव भावत्कचित्तानन्दे रमे भृशम् ॥ 38 सूक्ष्मो ऽपि चेत् त्रिलोकी9यं कलामात्रं कथं तव । स्थूलो ऽथ किं सुदर्शो न ब्रह्मादिभिर् अपि प्रभो ॥ 39 वाच्य एषां त्वम् eve7ति nà7भविष्यद् इदं यदि । कः क्लेशं देव वाग्जालेष्व् अकरिष्यत् सुधीस् तदा ॥ 40 क्रमेण कर्मणा केन कया वा प्रज्ञया प्रभो । दृश्यो 'sã7त्य् उपदेशेन प्रसादः क्रियतां मम ॥ 41 नमो निरुपकार्याय त्रैलोक्यैकोपकारिणे । सर्वस्य स्पृहणीयाय निःस्पृहाय कपर्दिने ॥ 42 अहो क्षेत्रज्ञता se9यं कार्याय महते सताम् । यया9नन्तफलां भक्तिं वपन्ति त्वय्य् अमी प्रभो ॥ 43 महती9यम् अहो माया तव मायिन् यया0वृतः । त्वद्ध्याननिधिलाभे ऽपि मुग्धो लोकः श्लथायते ॥ 44 आरम्भे भव सर्वत्र कर्म वा करणादि वा । विश्वम् अस्तु स्वतन्त्रस् तु कर्ता तत्रै7कको भवान् ॥ 45 त्रिगुणत्रिपरिस्पन्दद्वन्द्वग्रस्तं जगत्त्रयम् । उद्धर्तुं भवतो ऽन्यस्य कस्य शक्तिः कृपा9थवा ॥ 46 दोषो ऽपिदेव को दोषस् त्वाम् आप्तुं यः समास्थितः । गुणो ऽपि च गुणः को नु त्वां nà8प्तुं यः समास्थितः ॥ 47 रागो ऽप्य् अस्तु जगन्नाथ मम त्वय्य् एव यः स्थितः । लोभाया7पि नमस् तस्मै त्वल्लाभालम्बनाय मे ॥ 47 अहो महद् इदं कर्म देव त्वद्भावनात्मकम् । आब्रह्मक्रिमि यस्मिन् नो मुक्तये ऽधिक्रियेत कः ॥ 48 आरम्भः सर्वकार्याणां पर्यन्तः सर्वकर्मणाम् । तदन्तर्वृत्तयश् चित्रास् तवै7ve8शो धियः पथि ॥ 49 यावद् उत्तरम् आस्वादसहस्रगुणविस्तरः । त्वद्भक्तिरसपीयूषान् नाथ nà7न्यत्र दृश्यते ॥ 50 उपसंहृतकामाय कामायतिम् अतन्वते । अवतंसितसोमाय सोमाय स्वामिने नमः ॥ 51 किम् अशक्तः करोमी7ति सर्वत्रा7नध्यवस्यतः । सर्वानुग्राहिका शक्तिः शांकरी शरणं मम ॥ 52 गुणातीतस्य निर्दिष्टनिःशेषातिशयात्मनः । लभ्यते भव कुत्रा7ंशे परः प्रतिनिधिस् तव ॥ 53 निर्द्वन्द्वे निरुपाधौ च त्वय्य् आत्मनि सति प्रभो । वयं वञ्च्यामहे ऽद्या7पि मायया9मेयया तव ॥ 54 अणिमादिगुणावाप्तिः सदै0श्वर्यं भवक्षयः । अमी भव भवद्भक्तिकल्पपादपपल्लवाः ॥ 55 या या दिक् तत्र न kvà7सि सर्वः कालो भवन्मयः । इति लब्धो ऽपि कर्हि त्वं लप्स्यसे नाथ कथ्यताम् ॥ 56 नमः प्रसन्नसद्वृत्तमानसैकनिवासिने । भूरिभूतिसिताङ्गाय महाहंसाय शम्भवे ॥ 57 हृतोद्धततमस्तान्तिः प्लुष्टाशेषभवेन्धना । त्वद्बोधदीपिका मे ऽस्तु नाथ त्वद्भक्तिदीपिका ॥ 58 विसृष्टानेकसद्बीजगर्भं त्रैलोक्यनाटकम् । प्रस्ताव्य हर संहर्तुं त्वत्तः को ऽन्यः कविः क्षमः ॥ 59 नमः सदसतां कर्तुम् असत्त्वं सत्त्वम् एव वा । स्वतन्त्राया7स्वतन्त्राय व्ययैश्वर्यैकशालिने ॥ 60 त्रैलोक्ये ऽप्य् अत्र यो यावान् आनन्दः कश्चिद् ईक्ष्यते । स बिन्दुर् यस्य तं वन्दे देवम् आनन्दसागरम् ॥ 61 अहो ब्रह्मादयो धन्या ये विमुक्तान्यसंकथम् । नमो नमः शिवाये7ति जपन्त्य् आह्लादविह्वलाः ॥ 62 निष्कामाया7पि कामानाम् अनन्तानां विधायिने । अनादित्वे ऽपि विश्वस्य भोक्त्रे भव नमो ऽस्तु ते ॥ 63 स्तुमस् त्रिभुवनारम्भमूलप्रकृतिम् ईश्वरम् । लिप्सेरन् no7पकारं के यतः सम्पूर्णधर्मणः ॥ 64 महत्स्व् अप्य् अर्थकृच्छ्रेषु मोहौघमलिनीकृताः । स्मृते यस्मिन् प्रसीदन्ति मतयस् तं शिवं स्तुमः ॥ 65 प्रभो भवत eve7ह प्रभुशक्तिर् अभङ्गुरा । यदिच्छया प्रतायेते त्रैलोक्यस्य लयोदयौ ॥ 66 कुकर्मा9पि यम् उद्दिश्य देवं स्यात् सुकृतं परम् । सुकृतस्या7पि सौकृत्यं यतो ऽन्यत्र न सो ऽसि भोः ॥ 67 एष मुष्ट्या गृहीतो ऽसि दृष्ट एष क्व यासि नः । इति भक्तिरसाध्माता धन्या धावन्ति धूर्जटिम् ॥ 68 स्तुमस् त्वाम् ऋग्यजुःसाम्नां शुक्रतः परतः परम् । यस्य वेदात्मिकाज्ञेयम् अहो गम्भीरसुन्दरी ॥ 69 विधिर् आदिस् तथा9न्तो ऽसि विश्वस्य परमेश्वर । धर्मग्रामः प्रवृत्तो यस् त्वत्तो न स कुतो भवेत् ॥ 70 नमस् ते भवसम्भ्रान्तभ्रान्तिम् उद्भाव्य भिन्दते । ज्ञानानन्दं च निर्द्वन्द्वं देव वृत्वा विवृण्वते ॥ 71 यस्याः प्राप्येत पर्यन्तविशेषः कैर् मनोरथैः । मायाम् एकनिमेषेण मुष्णंस् तां पातु नः शिवः ॥ 72 वैराग्यस्य गतिं गुर्वीं ज्ञानस्य परमां श्रियम् । नैःस्पृह्यस्य परां कोटिं बिभ्रतां त्वं प्रभो प्रभुः ॥ 73 ब्रह्मणो ऽपि भवान् ब्रह्म कस्य ne8शस् त्वम् ईशितुः । जगत्कल्याणकल्याणं कियत् त्वम् इति वेत्ति कः ॥ 74 किम् अन्यैर् बन्धुभिः किं च सुहृद्भिः स्वामिभिस् तथा । सर्वस्थाने ममे8श त्वं य उद्धर्ता भवार्णवात् ॥ 75 जयन्ति मोहमायादिमलसंक्षालनक्षमाः । शैवयोगबलाकृष्टा दिव्यपीयूषविप्रुषः ॥ 76 गायत्र्या गीयते यस्य धियां तेजः प्रचोदकम् । चोदयेद् अपि कच्चिन् नः स धियः सत्पथे प्रभुः ॥ 77 अष्टमूर्ते किम् एकस्याम् अपि मूर्तौ न नः स्थितिम् । शाश्वतीं कुरुषे यद् वा तुष्टः सर्वं करिष्यसि ॥ 78 वस्तुतत्त्वं पदार्थानां प्रायेणा7र्थक्रियाकरम् । भवतस् त्व् ईश नामा7पि मोक्षपर्यन्तसिद्धिदम् ॥ 79 मुहुर् मुहुर् जगच्चित्रस्या7न्यान्यां स्थितिम् ऊहितुम् । शक्तिर् या ते तया नाथ को मनस्वी न विस्मितः ॥ 80 दुष्करं सुकरीकर्तुं दुःखं सुखयितुं तथा । एकवीरा स्मृतिर् यस्य तं स्मरामः स्मरद्विषम् ॥ 81 जयन्ति गीतयो यासां स गेयः परमेश्वरः । यन्नाम्ना9पि महात्मानः कीर्यन्ते पुलकाङ्कुरैः ॥ 82 भवान् इव भवान् एव भवेद् यदि परं भव । स्वशक्तिव्यूहसंव्यूढत्रैलोक्यारम्भसंहृतिः ॥ 83 मन्त्रो ऽसि मन्त्रणीयो ऽसि मन्त्री त्वत्तः कुतो ऽपरः । स मह्यं देहि तं मन्त्रं त्वन्मन्त्रः स्यां यथा प्रभो ॥ 84 भारूपः सत्यसंकल्पस् त्वम् आत्मा यस्य सो ऽप्य् अहम् । संसारी9ति किम् ईशै7ष स्वप्नः सो ऽपि कुतस् त्वयि ॥ 85 तद् अभङ्गि तद् अग्राम्यं तद् एकम् उपपत्तिमत् । त्वयि कर्मफलन्यासकृताम् ऐश्वर्यम् ईश यत् ॥ 86 क्षमः कां nà8पदं हन्तुं कां दातुं सम्पदं न वा । यो ऽसौ स दयितो ऽस्माकं देवदेवो वृषध्वजः ॥ 87 मायामयमलान्धस्य दिव्यस्य ज्ञानचक्षुषः । निर्मलीकरणे नाथ त्वद्भक्तिः परमाञ्जनम् ॥ 88 निर्भयं यद् यद् आनन्दमयम् एकं यद् अव्ययम् । पदं देह्य् एहि मे देव तूर्णं तत् किं प्रतीक्षसे ॥ 89 अहो निसर्गगम्भीरो घोरः संसारसागरः । अहो तत्तरणोपायः परः को ऽपि महेश्वरः ॥ 90 नमः कृतकृतान्तान्त तुभ्यं मदनमर्दिने । मस्तकन्यस्तगङ्गाय यथायुक्तार्थकारिणे ॥ 91 ऐश्वर्यज्ञानवैराग्यधर्मेभ्यो ऽप्य् उपरि स्थितिम् । नाथ प्रार्थयमानानां त्वद् ऋते का परा गतिः ॥ 92 त्वय्य् अनिच्छति कः शम्भो शक्तः कुब्जयितुं तृणम् । त्वदिच्छानुगृहीतस् तु वहेद् ब्राह्मीं धुरं न कः ॥ 93 हरप्रणतिमाणिक्यमुकुटोत्कटमस्तकाः । नमेयुः कं परं कं वा नमयेयुर् न धीधनाः ॥ 94 सर्वविभ्रमनिर्मोकनिष्कम्पम् अमृतह्रदम् । भवज्ज्ञानाम्बुधेर् मध्यम् अध्यासीया7पि धूर्जटे ॥ 95 चित्रं यच् चित्रदृष्टो ऽपि मनोरथगतो ऽपि वा । परमार्थफलं नाथ परिपूर्णं प्रयच्छसि ॥ 96 को गुणैर् अधिकस् त्वत्तस् त्वत्तः को निर्गुणो ऽधिकः । इति नाथ नुमः किं त्वां किं निन्दामो न मन्महे ॥ 97 कीर्तने ऽप्य् अमृतौघस्य यत्प्रसत्तेः फलं तव । तत् पातुम् अपि को ऽन्यो ऽलं किम् उ दातुं जगत्पते ॥ 98 निःशेषप्रार्थनीयार्थसार्थसिद्धिनिधानतः । त्वत्तस् त्वद्भक्तिम् evà8प्तुं प्रार्थये नाथ सर्वथा ॥ 99 नमस् त्रैलोक्यनाथाय तुभ्यं भव भवज्जुषाम् । त्रिलोकीनाथतादाननिर्विनायकशक्तये ॥ 100 निःशेषक्लेशहानस्य हेतुः क इति संशये । स्वामिन् सो 'sã7ति निश्चित्य कस् त्वां न शरणं गतः ॥ 101 भुक्त्वा भोगान् भवभ्रान्तिं हित्वा लप्स्ये परं पदम् । इत्य् आशंसे9ह शोभेत शम्भौ भक्तिमतः परम् ॥ 102 नाथ स्वप्ने ऽपि यत् कुर्यां ब्रूयां वा साध्व् असाधु वा । त्वदधीनत्वदर्पेण सर्वत्रा7trà7स्मि निर्वृतः ॥ 103 ज्योतिषाम् अपि यज् ज्योतिस् तत्र त्वद्धाम्नि धावतः । चित्तस्ये8श तमःस्पर्शो मन्ये वन्ध्यात्मजानुजः ॥ 104 मन्ये न्यस्तपदः सो ऽपि क्षेम्ये मोक्षस्य वर्त्मनि । मनोरथः स्थितो यस्य सेविष्ये शिवम् इत्य् अयम् ॥ 105 स्थित्युत्पत्तिलयैर् लोकत्रयस्यो7पक्रियास्व् इह । एकै9ve8श भवच्छक्तिः स्वतन्त्रं तन्त्रम् ईक्षसे ॥ 106 त्रिलोक्याम् इह कस् त्रातस् त्रिताप्या no7पतापितः । तस्मै नमो ऽस्तु ते यस् त्वं तन्निर्वाणामृतह्रदः ॥ 107 कृत्रिमा9पि भवद्भक्तिर् अकृत्रिमफलोदया । निश्छद्मा चेद् भवेद् एषा किंफले9ति त्वयो9च्यताम् ॥ 108 तच् चक्षुर् ईक्ष्यसे येन सा गतिर् गम्यसे यया । फलं तद् अज जातं यत् त्वत्कथाकल्पपादपात् ॥ 109 श्रेयसा श्रेय एवै7तद् उपरि त्वयि या स्थितिः । तदन्तरायहृतये त्वम् ईश शरणं मम ॥ 110 अहो स्वादुतमः शर्वसेवाशंसासुधारसः । कुत्र कालकलामात्रे न यो नवनवायते ॥ 111 मुहुर् मुहुर् अविश्रान्तस् त्रैलोक्यं कल्पनाशतैः । कल्पयन्न् अपि को ऽप्य् एको निर्विकल्पो जयत्य् अजः ॥ 112 मलतैलाक्तसंसारवासनावर्तिदाहिना । ज्ञानदीपेन देव त्वां कदा नु स्याम् उपस्थितः ॥ 113 निमेषम् अपि यद्य् एकं क्षीणदोषे करिष्यसि । पदं चित्ते तदा शम्भो किं न सम्पादयिष्यसि ॥ 114 धन्यो ऽस्मि कृतकृत्यो ऽस्मि महान् अस्मी7ति भावना । भवेत् सालम्बना तस्य यस् त्वदालम्बनः प्रभो ॥ 115 शुभाशुभस्य सर्वस्य स्वयं कर्ता भवान् अपि । भवद्भक्तिस् तु जननी शुभस्यै7ve8श केवलम् ॥ 116 प्रसन्ने मनसि स्वामिन् किं त्वं निविशसे किम् उ । त्वत्प्रवेशात् प्रसीदेत् तद् इति दोलायते जनः ॥ 117 निश्चयः पुनर् एषो ऽत्र त्वदधिष्ठानम् एव हि । प्रसादो मनसः स्वामिन् सा सिद्धिस् तत् परं पदम् ॥ 118 वचश् चेतश् च कार्यं च शरीरं मम यत् प्रभो । त्वत्प्रसादेन तद् भूयाद् भवद्भावैकभूषणम् ॥ 119 स्तवचिन्तामणिं भूरिमनोरथफलप्रदम् । भक्तिलक्ष्म्यालयं शम्भो भट्टनारायणो व्यधात् ॥ 120