Haribhadrasuri: Sastravartasamuccaya,
Based on the ed. by K. K. Dixit,
Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969
(L. D. Series, 22)


Input by Yasunori Harada



PLAIN TEXT VERSION



The text has a number of metrical irregularities.
Pada boundaries frequently cut through compounds, and sometimes through words.



REFERENCE SYSTEM:
The reference includes the stabaka and section nos.
of K.K. Dixit's Viṣayasūcī [bracketed]:

HSvs_[n.n]nnn = [stabaka.section]verse




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Viṣayasūcī by K.K. Dixit (verse numbers bracketed)

===pahalā stabaka===
graṃtha prastāvanā
1.1 mokṣasādhanarūpa se dharma kī upādeyatā (1-29)
1.2 bhūtacaitanyavādakhaṃḍana (30-78)
1.3 maiṃ viṣayaka pratyakṣa anubhava se ātmā kī siddhi (79-87)
1.4 ātmā tathā karma ke saṃbaṃdha meṃ matamatāntara (88-109)
1.5 bhūtacaitanyavādakhaṃḍana kā upasaṃhāra (110-112)

===dūsarā stabaka===
2.1 puṇya, pāpa tathā mokṣa se saṃbaṃdhita kuccha praśna (113-163)
2.2 kālavāda, svabhāvavāda, niyativāda, karmavāda, kālādisāmagrīvāda (164-193)

===tīsarā stabaka===
3.1 īśvaravādakhaṃḍana (194-210)
3.2 prakṛtipuruṣavādakhaṃḍana (211-237)

===chauthā stabaka===
4.1 kṣaṇikavādakhaṃḍana kī prastāvanā (238-247)
4.2 bhāva abhāva bana jātā hai isa mata kā khaṃḍana (248-275)
4.3 abhāva bhāva bana jātā hai isa mata kā khaṃḍana (276-302)
4.4 kṣaṇikavāda meṃ sāmagrīkāraṇatāvāda kī anupapatti (303-323)
4.5 kṣaṇikavāda meṃ vāsyavāsakabhāva kī anupapatti (324-329)
4.6 kṣaṇikavāda meṃ kāryakāraṇajñāna kī anupapatti (330-359)
4.7 buddhavacanoṃ kī sahāyatā se kṣaṇikavāda kā khaṃḍana (360-374)

===pāṃcavāṃ stabaka===
5.1 bāhyārthakhaṃḍana (375-402)
5.2 vijñānadvaitavāda meṃ mokṣa kī anupapatti (403-413)

===chaṭṭhā stabaka===
6.1 nirhetuka vināśa se kṣaṇikavāda kī siddhi nahīṃ (414-436)
6.2 arthakriyākāritva se kṣaṇikavāda kī siddhi nahīṃ (437-443)
6.3 rūparūpāntaraṇa se kṣaṇikavāda kī siddhi nārthīṃ (444-450)
6.4 antatogāmī nāśa se kṣaṇikavāda kī siddhi nahīṃ (451-463)
6.5 kṣaṇikavāda tathā vijñānadvaitavāda ke pratipādana kā eka āśayaviśeṣa (464-466)
6.6 śūnyavādakhaṃḍana (467-476)

===sātavāṃ stabaka===
7.1 jainasammata nityānityatvavāda kā samarthana (477-542)

===āṭhavāṃ stabaka
8.1 brahmadvaitavādakhaṃḍana (543-552)

===navāṃ stabaka===
9.1 mokṣa kī saṃbhāvanā tathā mokṣa ke sādhana (553-579)

===daśavāṃ stabaka===
10.1 mīmāṃsaka ke sarvajñatākhaṃḍana kā khaṃḍana (580-626)
10.2 bauddha ke sarvajñatākhaṃḍana kā khaṃḍana (627-643)

===gyārahavāṃ stabaka===
11.1 śabdārthasaṃbaṃdhakhaṃḍana kā khaṃḍana (644-672)
11.2 jñāna tathā kiryā ke bīca prādhānya-aprādhānya kā praśna (673-691)
11.3 mokṣa kā svarūpa (692-697)
11.4 graṃtha-upasaṃhāra (698-701)



========================


granthaprastāvanā: mokṣa-sādhanarūpa se dharma kī upādeyatā


praṇamya paramātmānaṃ vakṣyāmi hitakāmyayā /
sattvānām alpabuddhīnāṃ śāstravārttāsamuccayam // HSvs_[1.1]1 //
yaṃ śrutvā sarvaśāstreṣu prāyas tattvaviniścayaḥ /
jāyate dveṣaśamanaḥ svargasiddhisukhāvahaḥ // HSvs_[1.1]2 //
duḥkhaṃ pāpāt sukhaṃ dharmāt sarvaśāstreṣu saṃsthitiḥ /
na kartavyam ataḥ pāpaṃ kartavyo dharmasaṃcayaḥ // HSvs_[1.1]3 //
hiṃsānṛtādayaḥ pañca tattvāśraddhānam eva ca /
krodhādayaś ca catvāra iti pāpasya hetavaḥ // HSvs_[1.1]4 //
viparītāstu dharmasya eta evoditā buddhaiḥ /
eteṣu satataṃ yatnaḥ samyak kāryaḥ sukhaiṣiṇā // HSvs_[1.1]5 //
sādhusevā sadā bhaktyā maitrī sattveṣu bhāvataḥ /
ātmīyagrahamokṣaś ca dharmahetuprasādhanam // HSvs_[1.1]6 //
upadeśaḥ śubho nityaṃ darśanaṃ dharmacāriṇām /
sthāne vinaya ityetat sādhusevāphalaṃ mahat // HSvs_[1.1]7 //
maitrīṃ bhāvayato nityaṃ śubho bhāvaḥ prajāyate /
tato bhāvodayājjantor dveṣāgnir upaśāmyati // HSvs_[1.1]8 //
aśeṣadoṣajananī niḥśeṣaguṇaghātinī /
ātmīyagrahamokṣeṇa tṛṣṇāpi vinivarttate // HSvs_[1.1]9 //
evaṃ guṇagaṇopeto viśuddhātmā sthirāśayaḥ /
tattvaviddhiḥ samākhyātaḥ samyag dharmasya sādhakaḥ // HSvs_[1.1]10 //
upādeyaś ca saṃsāre dharma eva buddhaiḥ sadā /
viśuddho muktaye sarvaṃ yato 'nyad duḥkhakāraṇam // HSvs_[1.1]11 //
anityaḥ priyasaṃyoga iherṣyāśokavatsalaḥ /
anityaṃ yauvanaṃ cāpi kutsitācaraṇāspadam // HSvs_[1.1]12 //
anityāḥ sampadas tīvra-kleśavargasamudbhavāḥ /
anityaṃ jīvitaṃ ceha sarvabhāvanibandhanam // HSvs_[1.1]13 //
punarjanma punarmṛtyur hīnādisthānasaṃśrayaḥ /
punaḥ punaś ca yad ataḥ sukham atra na vidyate // HSvs_[1.1]14 //
prakṛtyasundaraṃ hy evaṃ saṃsāre sarvam eva yat /
ato 'tra vada kiṃ yuktā kvacidāsthā vivekinām // HSvs_[1.1]15 //
muktvā dharmaṃ jagad vandyam akalaṅkaṃ sanātanam /
parārthasādhakaṃ dhīraiḥ sevitaṃ śīlaśālibhiḥ // HSvs_[1.1]16 //
āha tatrāpi no yuktā yadi samyag nirūpyate /
dharmasyāpi śubho yasmād bandha eva phalaṃ matam // HSvs_[1.1]17 //
na cāyasasya bandhasya tadā hemamayasya ca /
phale kaścid viśeṣo 'sti pāratantryāviśeṣataḥ // HSvs_[1.1]18 //
tasmād adharmavat tvājyo dharmo 'py evaṃ mumukṣubhiḥ /
dharmādharmakṣayānm uktir munibhir varṇitā yataḥ // HSvs_[1.1]19 //
ucyate evam evaitat kintu dharmo dvidhā mataḥ /
saṃjñānayoga evaikas tathānyaḥ puṇyalakṣaṇaḥ // HSvs_[1.1]20 //
jñānayogas tapaḥ śuddham āśaṃsādoṣavarjitam /
abhyāsātiśayād uktaṃ tad vimukteḥ prasādhanam // HSvs_[1.1]21 //
dharmas tadapi cet satyaṃ kiṃ na bandhaphalaḥ sa yat /
āśaṃsā varjito 'nyo 'pi kiṃ naivaṃ ced na yat tathā // HSvs_[1.1]22 //
bhogamuktiphalo dharmaḥ sa pravṛttītarātmakaḥ /
samyagmithyādirūpaś ca gatis tantrāntareṣv api // HSvs_[1.1]23 //
tam antareṇa tu tayoḥ kṣayaḥ kena prasādhyate /
sadā syān na kadācid vā yady ahetuka eva saḥ // HSvs_[1.1]24 //
tasmād avaśyam eṣṭavyaḥ kaścid hetus tayoḥ kṣayeṃ /
sa eva dharmo vijñeyaḥ śuddho muktiphalapradaḥ // HSvs_[1.1]25 //
dharmādharmakṣayān muktir yac coktaṃ puṇyalakṣaṇam /
heyaṃ dharmaṃ tadāśritya na tu saṃjñānayogakam // HSvs_[1.1]26 //
atas tatraiva yuktāsthā yadi samyag nirūpyate /
saṃsāre sarvam evānyat darśitaṃ duḥkhakāraṇam // HSvs_[1.1]27 //
tasmāc ca jāyate muktir yathā mṛtyādivarjitā /
tathopariṣṭād vakṣyāmaḥ samyakśāstrānusārataḥ // HSvs_[1.1]28 //
idānīṃ tu samāsena śāstrasamyaktvam ucyate /
kuvādiyuktyapavyākhyā-nirāsenāvirodhataḥ // HSvs_[1.1]29 //


(2) bhūtacaitanyavāda-khaṇḍana

pṛthivyādimahābhūta-kāryamātram idaṃ jagat /
na cātmadṛṣṭasadbhāvaṃ manyante bhūtavādinaḥ // HSvs_[1.2]30 //
acetanāni bhūtāni na taddharmo na tatphalam /
cetanāsti ca yasyeyaṃ sa evātmeti cāpare // HSvs_[1.2]31 //
yadīyaṃ bhūtadharmaḥ syāt pratyekaṃ teṣu sarvadā /
upalambhyeta sattvādi-kāṭhinatvādayo yathā // HSvs_[1.2]32 //
śaktirūpeṇā sā teṣu sadāto nopalabhyate /
na ca tenāpi rūpeṇa satyasaty eva cen na tat // HSvs_[1.2]33 //
śaktivetanayoraivyaṃ nānātvaṃ vātha sarvathā /
aikye sā cetaneveti nānātve 'nyasya sā yataḥ // HSvs_[1.2]34 //
anabhivyaktir apy asyā nyāyato nopapadyate /
āvṛtir na yad anyena tattvasaṃkhyāvirodhataḥ // HSvs_[1.2]35 //
na cāsau tatsvarūpeṇa teṣām anyatareṇa vā /
vyañjakatvapratijñānāt nāvṛtir vyañjakaṃ yataḥ // HSvs_[1.2]36 //
viśiṣṭapariṇāmabhā- -ve 'pi hy atrāvṛtir na vai /
bhāvatāptestathā nāma-vyañjakatvaprasaṅgataḥ // HSvs_[1.2]37 //
na cāsau bhūtabhinno yat tato vyaktiḥ sadā bhavet /
bhede tvadhikabhāvena tattvasaṃkhyā na yujyate // HSvs_[1.2]38 //
svakāle 'bhinna ity evaṃ kālābhāve na saṅgatam /
lokasiddhāśraye tv ātmā hanta ! nāśrīyate katham // HSvs_[1.2]39 //
nātmāpi loke no siddho jātismaraṇasaṃśrayāt /
sarveṣāṃ tadabhāvaś ca citrakarmavipākataḥ // HSvs_[1.2]40 //
loke 'pi naikataḥ sthānād āgatānāṃ tathekṣyate /
aviśeṣeṇa sarveṣām anubhūtārthasaṃsmṛtiḥ // HSvs_[1.2]41 //
divyadarśanataś caiva tacchiṣṭāvyabhicārataḥ /
pitṛkarmādisiddheś ca hanta ! nātmāpy alaukikaḥ // HSvs_[1.2]42 //
kāṭhinyābodharūpāṇi bhūtāny adhyakṣasiddhitaḥ /
cetanā tu na tadrūpā sā kathaṃ tatphalaṃ bhavet ? // HSvs_[1.2]43 //
pratyekam asatī teṣu na ca syād reṇutailavat /
satī ced upalabhyeta bhinnarūpeṣu sarvadā // HSvs_[1.2]44 //
asat sthūlatvam aṇvādau ghaṭādau dṛśyate yathā /
tathāsatyeva bhūteṣu cetanāpīti cen matiḥ // HSvs_[1.2]45 //
nāsat sthūlatvam aṇvādau tebhya eva tadudbhavāt /
asatastatsamutpādo na yukto 'tiprasaṅgataḥ // HSvs_[1.2]46 //
pañcamasyāpi bhūtasya tebhyo 'sattvāviśeṣataḥ /
bhaved utpattir evaṃ ca tattvasaṃkhyā na yujyate // HSvs_[1.2]47 //
na tajjananasvabhāvāś cet te 'tra mānaṃ na vidyate /
sthūlatvotpāda iṣṭaś cet tatsadbhāve 'py asau samaḥ // HSvs_[1.2]48 //
na ca mūrttāṇusaṅghāta-bhinnaṃ sthūlatvam ity adaḥ /
teṣām eva tathābhāvo nyāyyaṃ mānāvirodhataḥ // HSvs_[1.2]49 //
bhede tadadalaṃ yasmāt kathaṃ sadbhāvam aśnute /
tadabhāve 'pi tadbhāve sadā sarvatra vā bhavet // HSvs_[1.2]50 //
na caivaṃ bhūtasaṅghāta-mātraṃ caitanyam iṣyate /
aviśeṣeṇa sarvatra tadvat tadbhāvasaṅgateḥ // HSvs_[1.2]51 //
evaṃ sati ghaṭādīnāṃ vyaktacaitanyabhāvataḥ /
puruṣān na viśeṣaḥ syāt sa ca pratyakṣabādhitaḥ // HSvs_[1.2]52 //
atha bhinnasvabhāvāni bhūtāny eva yatastataḥ /
tatsaṃghāteṣu caitanyaṃ na sarveṣv etad apy asat // HSvs_[1.2]53 //
svabhāvo bhūtamātratve sati nyāyān na bhidyate /
viśeṣaṇaṃ vinā yasmān na tulyānāṃ viśiṣṭatā // HSvs_[1.2]54 //
svarūpamātrabhede ca bhedo bhūtetarātmakaḥ /
anyabhedakabhāve tu sa evātmā prasajyate // HSvs_[1.2]55 //
havir guḍakaṇikkādi-dravyasaṅghātajāny api /
yathā bhinnasvabhāvāni khādyakāni tatheti cet // HSvs_[1.2]56 //
vyaktimātrata evaiṣāṃ nanu bhinnasvabhāvatā /
rasavīryavipākādi-kāryabhedo na vidyate // HSvs_[1.2]57 //
tadātmakatvamātratve saṃsthānādivilakṣaṇā /
yatheyam asti bhūtānāṃ tathā sāpi kathaṃ na cet // HSvs_[1.2]58 //
kartrabhāvāt tathā deśa-kālabhedādyayogataḥ /
na cāsiddhamado bhūta-mātratve tadasaṃbhavāt // HSvs_[1.2]59 //
tathā ca bhūtamātratve na tatsaṅghātabhedayoḥ /
bhedakābhāvato bhedo yuktaḥ samyag vicintyatām // HSvs_[1.2]60 //
ekas tathāparo neti tanmātratve tathāvidhaḥ /
yatas tad api no bhinnaṃ tatas tulyaṃ ca tat tayoḥ // HSvs_[1.2]61 //
syādetad bhūtajatve 'pi grāvādīnāṃ vicitratā /
lokasiddheti siddhaiva na sā tanmātrajā nanu // HSvs_[1.2]62 //
adṛṣṭākāśakālādi-sāmagrītaḥ samudbhavāt /
tathaiva lokasaṃvitter anyathā tadabhāvataḥ // HSvs_[1.2]63 //
na ceha laukiko mārgaḥ sthito 'smābhir vicāryate /
kiṃ tv ayaṃ yujyate kveti tvannītau coktavan na saḥ // HSvs_[1.2]64 //
mṛtadehe ca caitanyam upalabhyeta sarvathā /
dehadharmādibhāvena tat taddharmādi nānyathā // HSvs_[1.2]65 //
na ca lāvaṇyakārkaśya-śyāmatvair vyabhicāritā /
mṛtadehe 'pi sadbhāvād adhyakṣeṇaiva saṃgateḥ // HSvs_[1.2]66 //
na cel lāvaṇyasadbhāvo na sa tanmātrahetukaḥ /
ata evānyasadbhāvād asty ātmeti vyavasthitam // HSvs_[1.2]67 //
na prāṇādir asau mānaṃ kiṃ tadbhāve 'pi tulyatā /
tadabhāvād abhāvaś ced ātmābhāve na kā pramā // HSvs_[1.2]68 //
tena tadbhāvabhāvitvaṃ na bhūyo nalikādinā /
saṃpādite 'py etat siddheḥ so 'nya eveti ced na tat // HSvs_[1.2]69 //
vāyusāmānyasaṃsiddhes tatsvabhāvaḥ sa neti cet /
atrāpi na pramāṇaṃ vaś caitanyotpattir eva cet // HSvs_[1.2]70 //
na tasyām eva saṃdehāt tavāyaṃ kena neti cet /
tattatsvarūpabhāvena tadabhāvaḥ kathaṃ nu cet // HSvs_[1.2]71 //
tadvailakṣaṇyasaṃvitteḥ mātṛcaitanyaje hy ayam /
sute tasmin na doṣaḥ syān na na bhāve 'sya mātari // HSvs_[1.2]72 //
na ca saṃsvedajādyeṣu mātrabhāvena tad bhavet /
pradīpajñātam apy atra nimittatvān na bādhakam // HSvs_[1.2]73 //
itthaṃ na tadupādānaṃ yujyate tat kathaṃcana /
anyopādānabhāve ca tad evātmā prasajyate // HSvs_[1.2]74 //
na tathābhāvinaṃ hetum antareṇopajāyate /
kiñcin naśyati naikāntād yathāha vyāsamaharṣiḥ // HSvs_[1.2]75 //
nāsato vidyate bhāvo nābhāvo vidyate sataḥ /
abhayor api dṛṣṭo 'ntas tv anayos tattvadarśibhiḥ // HSvs_[1.2]76 //
nābhāvo bhāvam āpnoti śaśaśṛṅge tathāgateḥ /
bhāvo nābhāvam etīha dīpaś cen na sa sarvathā // HSvs_[1.2]77 //
evaṃ caitanyavān ātmā siddhaḥ satatabhāvataḥ /
paraloky api vijñeyo yuktimārgānusāribhiḥ // HSvs_[1.2]78 //


(3)maiṃ viṣayaka pratyakṣa anubhava se ātmā kī siddhi

sato 'sya kiṃ ghaṭasyeva pratyakṣeṇa na darśanam /
asty eva darśanaṃ spaṣṭam ahaṃpratyayavedanāt // HSvs_[1.3]79 //
bhrānto 'haṃ gurur ity eṣaḥ satyam anyas tv asau mataḥ /
vyabhicāritvato nāsya gamakatvam athocyate // HSvs_[1.3]80 //
pratyakṣasyāpi tat tyājyaṃ tatsadbhāvāviśeṣataḥ /
pratyakṣābhāsam anyac ced vyabhicāri na sādhu tat // HSvs_[1.3]81 //
ahaṃpratyayapakṣe 'pi nanu sarvam idaṃ samam /
atas tadvad asau mukhyaḥ samyak pratyakṣam iṣyatām // HSvs_[1.3]82 //
gurvī me tanur ity ādau bhedapratyayadarśanāt /
bhrāntatābhimatasyaiva sā yuktā netarasya tu // HSvs_[1.3]83 //
ātmanātmagraho 'py asya tathānubhavasiddhitaḥ /
tasyaiva tatsvabhāvatvāt na tu yuktyā na yujyate // HSvs_[1.3]84 //
na ca buddhiviśeṣo 'yam ahaṃkāraḥ prakalpyate /
dānādibuddhikāle 'pi tathāhaṃkāravedanāt // HSvs_[1.3]85 //
ātmanātmagrahe tasya tatsvabhāvatvayogataḥ /
sadaivāgrahaṇaṃ hy evaṃ vijñeyaṃ karmadoṣataḥ // HSvs_[1.3]86 //
ataḥ pratyakṣasaṃsiddhaḥ sarvaprāṇabhṛtām ayam /
svayaṃjyotiḥ sadaivātmā tathā vede 'pi paṭhyate // HSvs_[1.3]87 //


(4) ātmā tathā karma ke sambandha meṃ matamatāntara

atrāpi varṇayantyeke saugatāḥ kṛtabuddhayaḥ /
kliṣṭaṃ mano 'sti yan nityaṃ tad yathoktātmalakṣaṇam // HSvs_[1.4]88 //
yadi nityaṃ tadātmaiva saṃjñābhedo 'tra kevalam /
athānityaṃ tataś cedaṃ na yathoktātmalakṣaṇam // HSvs_[1.4]89 //
yaḥ kartā karmabhedānāṃ bhoktā karmaphalasya ca /
saṃsarttā parinirvātā sa hy ātmā nānyalakṣaṇaḥ // HSvs_[1.4]90 //
ātmatvenāviśiṣṭasya vaicitryaṃ tasya yadvaśāt /
narādirūpaṃ taccitram adṛṣṭaṃ karmasaṃjñitam // HSvs_[1.4]91 //
tathā tulye 'pi cārambhe sadupāye 'pi yo nṛṇām /
phalabhedaḥ sa no yukto yuktyā hetvantaraṃ vinā // HSvs_[1.4]92 //
tasmādavaśyameṣṭavyaṃ tatra hetvantaraṃ paraiḥ /
tadevādṛṣṭamityāhur anye śāstrakṛtaśramāḥ // HSvs_[1.4]93 //
bhūtānāṃ tatsvabhāvatvād ayam ity apy anuttaram /
na bhūtātmaka evātmety etad atra nidarśitam // HSvs_[1.4]94 //
karmaṇo bhautikatvena yad vaitad api sāmpratam /
ātmano vyatiriktaṃ tat citrabhāvaṃ yato matam // HSvs_[1.4]95 //
śaktirūpaṃ tad anye tu sūrayaḥ saṃpracakṣate /
anye tu vāsanārūpaṃ vicitraphaladaṃ matam // HSvs_[1.4]96 //
anye tv abhidadhaty atra svarūpaniyatasya vai /
kartur vinānyasaṃbandhaṃ śaktir ākasmikī kutaḥ // HSvs_[1.4]97 //
tatkriyāyogataḥ sā cet tadapuṣṭau na yujyate /
tadanyayogābhāve ca puṣṭir asya kathaṃ bhavet // HSvs_[1.4]98 //
asty eva sā sadā kantu kriyayā vyajyate param /
ātmamātrasthitāyā na tasyā vyaktiḥ kadācana // HSvs_[1.4]99 //
tadanyāvaraṇābhāvād bhāve vāsyaiva karmatā /
tannirākaraṇād vyaktir iti tadbhedasaṃsthitiḥ // HSvs_[1.4]100 //
pāpaṃ tadbhinnam evāstu kriyāntaranibandhanam /
evam iṣṭakriyājanyaṃ puṇyaṃ kim iti nekṣyate // HSvs_[1.4]101 //
vāsanāpy anyasaṃbandhaṃ vinā naivopapadyate /
puṣpādigandhavaikalye tilādau nekṣyate yataḥ // HSvs_[1.4]102 //
bodhamātrātiriktaṃ tad vāsakaṃ kiñcid iṣyatām /
mukhyaṃ tad eva vaḥ karma na yuktā vāsanānyathā // HSvs_[1.4]103 //
bodhamātrasya tadbhāve nāsti jñānam avāsitam /
tato 'muktiḥ sadaiva syād vaiśiṣṭyaṃ kevalasya na // HSvs_[1.4]104 //
evaṃ śaktyādipakṣo 'yaṃ ghaṭate nāpapattitaḥ /
bandhān nyūnātiriktatve tadbhāvān upapattitaḥ // HSvs_[1.4]105 //
tasmāt tadātmano bhinnaṃ saccitraṃ cātmayogi ca /
adṛṣṭam avagantavyaṃ tasya śaktyādisādhakam // HSvs_[1.4]106 //
adṛṣṭaṃ karma saṃskārāḥ puṇyāpuṇye śubhāśubhe /
dharmādharmau tathā pāśaḥ paryāyās tasya kīrttitāḥ // HSvs_[1.4]107 //
hetavo 'sya samākhyātāḥ pūrvaṃ hiṃsānṛtādayaḥ /
tadvān saṃyujyate tena vicitraphaladāyinā // HSvs_[1.4]108 //
naivaṃ dṛṣṭeṣṭabādhā yat siddhiś cāsyānivāritā /
tad enam eva vidvāṃsas tattvavādaṃ pracakṣate // HSvs_[1.4]109 //


(5) bhūtacaitanyavādakhaṃḍana kā upasaṃhāra

lokāyatamataṃ prājñair jñeyaṃ pāpaughakāraṇam /
itthaṃ tattvavilomaṃ yat tan na jñānavivardhanam // HSvs_[1.5]110 //
indrapratāraṇāyedaṃ cakre kila bṛhaspatiḥ /
ado 'pi yuktiśūnyaṃ yan nettham indraḥ pratāryate // HSvs_[1.5]111 //
tasmād duṣṭāśayakaraṃ kliṣṭasattvavicintitam /
pāpaśrutaṃ sadā dhīrair varjyaṃ nāstikadarśanam // HSvs_[1.5]112 //


dūsarā stabaka
(2)puṇya, pāpa tathā mokṣa se saṃbaṃdhita kuccha praśna

hiṃsādibhyo 'śubhaṃ karma tadanyebhyaś ca tacchubham /
jāyate niyamo mānāt kuto 'yam iti nāpare // HSvs_[2.1]113 //
āgamākhyāt tadanye tu tac ca dṛṣṭādyabādhitam /
sarvārthaviṣayaṃ nityaṃ vyaktārthaṃ paramātmanā // HSvs_[2.1]114 //
candrasūryoparāgādes tataḥ saṃvādadarśanāt /
tasyāpratyakṣe 'pi pāpādau na prāmāṇyaṃ na yujyate // HSvs_[2.1]115 //
yadi nāma kvacid dṛṣṭaḥ saṃvādo 'nyatra vastuni /
tadbhāvas tasya tattvaṃ vā kathaṃ samavasīyate ? // HSvs_[2.1]116 //
āgamaikatvatas tac ca vākyādes tulyatādinā /
suvṛddhasaṃpradāyena tathā pāpakṣayeṇa ca // HSvs_[2.1]117 //
anyathā vastutattvasya parīkṣaiva na yujyate /
āśaṅkā sarvagā yasmāt chadmasthasyopajāyate // HSvs_[2.1]118 //
aparīkṣāpi no yuktā guṇadoṣāvivekataḥ /
mahat saṃkaṭamāyātam āśaṅke nyāyavādinaḥ // HSvs_[2.1]119 //
tasmād yathoditāt samyag āgamakhyāt pramāṇataḥ /
hiṃsādibhyo 'śubhādīni niyamo 'yaṃ vyavasthitaḥ // HSvs_[2.1]120 //
kliṣṭād hiṃsādyanuṣṭhānāt prāptiḥ kliṣṭasya karmaṇaḥ /
yathāpathyabhujo vyādher akliṣṭasya viparyayāt // HSvs_[2.1]121 //
svabhāva eṣa jīvasya yat tathāpariṇāmabhāk /
badhyate puṇyapāpābhyāṃ mādhyasthyāt tu vimucyate // HSvs_[2.1]122 //
sudūram api gatveha vihitāsūpapattiṣu /
kaḥ svabhāvāgamāvante śaraṇaṃ na prapadyate // HSvs_[2.1]123 //
pratipakṣasvabhāvena pratipakṣāgamena ca /
bādhitvāt kathaṃ hy etau śaraṇaṃ yuktivādinām // HSvs_[2.1]124 //
pratītyā bādhyate yo yat svabhāvo na sa yujyate /
vastunaḥ kalpyamāno 'pi vahnyādeḥ śītatādivat // HSvs_[2.1]125 //
vahneḥ śītatvam asty eva tatkāryaṃ kiṃ na dṛśyate /
dṛśyate hi himāsanne katham itthaṃ svabhāvataḥ // HSvs_[2.1]126 //
himasyāpi svabhāvo 'yaṃ niyamād vahnisaṃnidhau /
karoti dāham ity evaṃ vahnyādeḥ śītatā na kim // HSvs_[2.1]127 //
vyavasthābhāvato hy evaṃ yā tvadbuddhir ihedṛśī /
sā loṣṭād asya yat kāryaṃ tat tvattas tatsvabhāvataḥ // HSvs_[2.1]128 //
evaṃ subuddhiśūnyatvaṃ bhavato 'pi prasajyate /
astu cet ko vivādo no buddhiśūnyena sarvathā // HSvs_[2.1]129 //
anyastvāheha siddhe 'pi hiṃsādibhyo 'śubhādike /
śubhāder eva saukhyādi kena mānena gamyate // HSvs_[2.1]130 //
atrāpi bruvate kecit sarvathā yuktivādinaḥ /
pratītigarbhayā yuktyā kilaitad avasīyate // HSvs_[2.1]131 //
tayāhur nāśubhāt saukhyaṃ tadbāhulyaprasaṃgataḥ /
bahavaḥ pāpakarmāṇo viralāḥ śubhakāriṇaḥ // HSvs_[2.1]132 //
na caitad dṛśyate loke duḥkhabāhulyadarśanāt /
śubhāt saukhyaṃ tataḥ siddham ato 'nyac cāpy ato 'nyataḥ // HSvs_[2.1]133 //
anye punar idaṃ śrāddhā bruvate āgamena vai /
śubhāder eva saukhyādi gamyate nānyataḥ kvacit // HSvs_[2.1]134 //
atīndriyeṣu bhāveṣu prāyaḥ evaṃvidheṣu yat /
chadmasthasyāvisaṃvādi mānam atra na vidyate // HSvs_[2.1]135 //
yac coktaṃ duḥkhabāhulya-darśanaṃ tan na sādhakam /
kvacit tathopalambhe 'pi sarvatrādarśanād iti // HSvs_[2.1]136 //
sarvatra darśanaṃ yasya tadvākyāt kiṃ na sādhanam /
sādhanaṃ tad bhavaty evam āgamāt tu na bhidyate // HSvs_[2.1]137 //
aśubhād apy anuṣṭhānāt saukhyaprāptiś ca yā kvacit /
phalaṃ vipākavirasā sā tathāvidhakarmaṇaḥ // HSvs_[2.1]138 //
brahmahatyānideśānuṣṭhānād grāmādilābhavat /
na punas tata evaitad āgamād eva gamyate // HSvs_[2.1]139 //
pratipakṣāgamānāṃ ca dṛṣṭeṣṭābhyāṃ virodhataḥ /
tathānāptapraṇītatvād āgamatvaṃ na yujyate // HSvs_[2.1]140 //
dṛṣṭeṣṭābhyāṃ virodhāc ca teṣāṃ nāptapraṇītatā /
niyamād gamyate yasmāt tad asāv eva darśyate // HSvs_[2.1]141 //
agamyagamanādīnāṃ dharmasādhanatā kvacit /
uktā lokaprasiddhena pratyakṣeṇa viruddhyate // HSvs_[2.1]142 //
svadharmotkarṣād eva tathā muktir apīṣyate /
hetvabhāvena tadbhāvo nitya iṣṭena bādhyate // HSvs_[2.1]143 //
mādhyasthyam eva taddhetur agamyagamanādinā /
sādhyate tat paraṃ yena tena doṣo na kaścana // HSvs_[2.1]144 //
etad apy uktimātraṃ yad agamyagamanādiṣu /
tathāpravṛttito yuktyā mādhyasthyaṃ nopapadyate // HSvs_[2.1]145 //
apravṛttyaiva sarvatra yathāsāmarthyabhāvataḥ /
viśuddhabhāvanābhyāsāt tanmādhyasthyaṃ paraṃ yataḥ // HSvs_[2.1]146 //
yāvad evaṃvidhaṃ naivaṃ pravṛttis tāvad eva yā /
sāviśeṣeṇa sādhvīti tasyotkarṣaprasādhanāt // HSvs_[2.1]147 //
nāpravṛtter iyaṃ hetuḥ kutaścid anivarttanāt /
sarvatra bhāvāvicchedād anyathāgamyasaṃsthitiḥ // HSvs_[2.1]148 //
tac cāstu lokaśāstroktaṃ tatraudāsīnyayogataḥ /
saṃbhāvyate paraṃ hy etad bhāvaśuddher mahātmanām // HSvs_[2.1]149 //
saṃsāramocakasyāpi hiṃsā yad dharmasādhanam /
muktiś cāsti tatas tasyāpy eṣa doṣo 'nivāritaḥ // HSvs_[2.1]150 //
muktikarmakṣayād eva jāyate nānyataḥ kvacit /
janmādirahitā yat tat sa evātra nirūpyate // HSvs_[2.1]151 //
hiṃsādyutkarṣasādhyo vā tadviparyayajo 'pi vā /
anyahetur ahetur vā sa vai karmakṣayo nanu // HSvs_[2.1]152 //
hiṃsādyutkarṣasādhyatve tadabhāve na tatsthitiḥ /
karmakṣayāsthitau ca syān muktānāṃ muktatākṣitiḥ // HSvs_[2.1]153 //
tadviparyayasādhyatve parasiddhāntasaṃsthitiḥ /
karmakṣayaḥ satāṃ yasmād ahiṃsādiprasādhanaḥ // HSvs_[2.1]154 //
tadanyahetusādhyatve tatsvarūpam asaṃsthitam /
ahetutve sadā bhāvo 'bhāvo vā syāt sadaiva hi // HSvs_[2.1]155 //
muktiḥ karmakṣayād iṣṭā jñānayogaphalaṃ ca saḥ /
ahiṃsādi ca taddhetur iti nyāyaḥ satāṃ mataḥ // HSvs_[2.1]156 //
evaṃ vedavihitāpi hiṃsāpāyāya tattvataḥ /
śāstracoditabhāve 'pi vacanāntarabādhanāt // HSvs_[2.1]157 //
na hiṃsyād iha bhūtāni hiṃsanaṃ doṣakṛn matam /
dāhavad vaidyake spaṣṭam utsargapratiṣedhataḥ // HSvs_[2.1]158 //
tato vyādhinivṛttyarthaṃ dāhaḥ kāryas tu codite /
na tato 'pi na doṣaḥ syāt phaloddeśena codanāt // HSvs_[2.1]159 //
evaṃ tatphalabhāve 'pi codanāto 'pi sarvathā /
dhruvam autsargiko doṣo jāyate phalacodanāt // HSvs_[2.1]160 //
anyeṣām api buddhyaivaṃ dṛṣṭeṣṭābhyāṃ viruddhatā /
darśanīyā kuśāstrāṇāṃ tataś ca sthitamityadaḥ // HSvs_[2.1]161 //
kliṣṭaṃ hiṃsādyanuṣṭhānaṃ na yat tasyānyato bhavet /
tataḥ kartā sa eva syāt sarvasyaiva hi karmaṇaḥ // HSvs_[2.1]162 //
anādikarmayuktatvāt tanmohāt saṃpravartate /
ahite 'py ātmanaḥ prāyo vyādhipīḍitacittavat // HSvs_[2.1]163 //


(1)kālavāda, svabhāvavāda, niyativāda, karmavāda, kālādisāmagrīvāda

kālādīnāṃ ca kartṛtvaṃ manyante 'nye pravādinaḥ /
kevalānāṃ tadanye tu mithaḥ sāmagryapekṣayā // HSvs_[2.2]164 //
na kālavyatirekeṇa garbhabālaśubhādikam /
yat kiñcij jāyate loke tad asau kāraṇaṃ kila // HSvs_[2.2]165 //
kālaḥ pacati bhūtāni kālaḥ saṃharati prajāḥ /
kālaḥ supteṣu jāgartti kālo hi duratikramaḥ // HSvs_[2.2]166 //
kiñca kālādṛte naiva mudgapaktir apīṣyate /
sthālyādisaṃnidhāne 'pi tataḥ kālād asau matā // HSvs_[2.2]167 //
kālābhāve ca garbhādi sarvaṃ syād avyavasthayā /
pareṣṭahetusadbhāva-mātrād eva tadudbhavāt // HSvs_[2.2]168 //
na svabhāvātirekeṇa garbhabālaśubhādikam /
yat kiñcij jāyate loke tad asau kāraṇaṃ kila // HSvs_[2.2]169 //
sarvabhāvāḥ svabhāvena svasvabhāve tathā tathā /
varttante 'tha nivarttante kāmacāraparāṅmukhāḥ // HSvs_[2.2]170 //
na vineha svabhāvena mudgapaktir apīṣyate /
tathākālādibhāve 'pi nāśvamāṣasya sā yataḥ // HSvs_[2.2]171 //
atatsvabhāvāt tadbhāve-'tiprasaṃgo 'nivāritaḥ /
tulye tatra mṛdaḥ kumbho na paṭādītyayuktimat // HSvs_[2.2]172 //
niyatenaiva rūpeṇa sarve bhāvā bhavanti yat /
tato niyatijā hy ete tatsvarūpānuvedhataḥ // HSvs_[2.2]173 //
yad yadaiva yato yāvat tat tadaiva tatas tathā /
niyataṃ jāyate nyāyāt ka etāṃ bādhituṃ kṣamaḥ // HSvs_[2.2]174 //
na carte niyatiṃ loke mudgapaktir apīkṣyate /
tatsvabhāvādibhāve 'pi nāsāvaniyatā yataḥ // HSvs_[2.2]175 //
anyathāniyatatvena sarvabhāvaḥ prasajyate /
anyonyātmakatāpatteḥ kriyāvaiphalyam eva ca // HSvs_[2.2]176 //
na bhoktṛvyatirekeṇa bhogyaṃ jagati vidyate /
na cākṛtasya bhogaḥ syān muktānāṃ bhogabhāvataḥ // HSvs_[2.2]177 //
bhogyaṃ ca viśvaṃ sattvānāṃ vidhinā tena tena yat /
dṛśyate 'dhyakṣam evedaṃ tasmāt tat karmajaṃ hi tat // HSvs_[2.2]178 //
na ca tat karmavaidhurye mudgapaktir apīkṣyate /
sthālyādibhaṅgabhāvena yat kvacin nopapadyate // HSvs_[2.2]179 //
citraṃ bhogyaṃ tathā citrāt karmaṇo 'hetutānyathā /
tasya yasmād vicitratvaṃ niyatyāder na yujyate // HSvs_[2.2]180 //
niyater niyatātmatvān niyatānāṃ samānatā /
tathāniyatabhāve ca balāt syāt tadvicitratā // HSvs_[2.2]181 //
na ca tanmātrabhāvāder yujyate 'syā vicitratā /
tadanyabhedakaṃ muktvā samyag nyāyāvirodhataḥ // HSvs_[2.2]182 //
na jalasyaikarūpasya viyatpātād vicitratā /
ūṣarādidharābhedam antareṇopajāyate // HSvs_[2.2]183 //
tadbhinnabhedakatve ca tatra tasyā na kartṛtā /
tatkartṛtve ca citratvaṃ tadvat tasyāpyasaṃgatam // HSvs_[2.2]184 //
tasyā eva tathābhūtaḥ svabhāvo yadi ceṣyate /
tyaktaḥ niyativādaḥ syāt svabhāvāśrayaṇān nanu // HSvs_[2.2]185 //
svo bhāvaś ca svabhāvo 'pi svasattaiva hi bhāvataḥ /
tasyāpi bhedakābhāve vaicitryaṃ nopapadyate // HSvs_[2.2]186 //
tatas tasyāviśiṣṭatvād yugapad viśvasaṃbhavaḥ /
na cāsāv iti sadyuktyā tadvādo 'ip na saṃgataḥ // HSvs_[2.2]187 //
tattatkālādisāpekṣo viśvahetuḥ sa cen nanu /
muktaḥ svabhāvavādaḥ syāt kālavādaparigrahāt // HSvs_[2.2]188 //
kālo 'pi samayādir yat kevalaṃ so 'pi kāraṇam /
tata eva hy asaṃbhūteḥ kasyacin nopapadyate // HSvs_[2.2]189 //
ataś ca kāle tulye 'pi sarvatraiva na tatphalam /
ato hetvantarāpekṣaṃ vijñeyaṃ tad vicakṣaṇaiḥ // HSvs_[2.2]190 //
ataḥ kālādayaḥ sarve samudāyena kāraṇam /
garbhādeḥ kāryajātasya vijñeyā nyāyavādibhiḥ // HSvs_[2.2]191 //
na caikaikata eveha kvacit kiñcid apīkṣyate /
tasmāt sarvasya kāryasya sāmagrī janikā matā // HSvs_[2.2]192 //
svabhāvo niyatiś caiva karmaṇo 'nye pracakṣate /
dharmāvanye tu sarvasya sāmānyenaiva vastunaḥ // HSvs_[2.2]193 //


tīsarā stabaka
(1) īśvaravādakhaṃḍana

īśvaraḥ prerakatvena kartā kaiścid iheṣyate /
acintyacic chaktiyukto 'nādiśuddhaś ca sūribhiḥ // HSvs_[3.1]194 //
jñānam apratighaṃ yasya vairāgyaṃ ca jagatpateḥ /
aiśvaryaṃ caiva dharmaś ca sahasiddhaṃ catuṣṭayam // HSvs_[3.1]195 //
ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ /
īśvaraprerito gacchet svargaṃ vā śvabhram eva vā // HSvs_[3.1]196 //
anye tv abhidadhaty atra vītarāgasya bhāvataḥ /
itthaṃ prayojanābhāvāt kartṛtvaṃ yujyate katham ? // HSvs_[3.1]197 //
narakādiphale kāṃścit kāṃścit svargādisādhane /
karmaṇi prerayaty āśu sa jantūn kena hetunā ? // HSvs_[3.1]198 //
svayam eva pravartante sattvāś cet citrakarmaṇi /
nirarthakam iheśasya kartṛtvaṃ gīyate katham ? // HSvs_[3.1]199 //
phalaṃ dadāti cet sarvaṃ tat teneha pracoditam /
aphale pūrvadoṣaḥ syāt saphale bhaktimātratā // HSvs_[3.1]200 //
ādisarge 'pi na hetuḥ kṛtakṛtyasya vidyate /
pratijñātavirodhitvāt svabhāvo 'py apramāṇakaḥ // HSvs_[3.1]201 //
karmādes tatsvabhāvatve na kiñcid bādhyate vibhoḥ /
vibhos tu tatsvabhāvatve kṛtakṛtyatvabādhanam // HSvs_[3.1]202 //
tataś ceśvarakartṛtva-vādo 'yaṃ yujyate param /
samyag nyāyāvirodhena yathāhuḥ śuddhabuddhayaḥ // HSvs_[3.1]203 //
īśvaraḥ paramātmaiva taduktavratasevanāt /
yato muktis tatas tasyāḥ kartā syād guṇabhāvataḥ // HSvs_[3.1]204 //
tadanāsevanād eva yat saṃsāro 'pi tattvataḥ /
tena tasyāpi kartṛtvaṃ kalpyamānaṃ na duṣyati // HSvs_[3.1]205 //
kartāyam iti tadvākye yataḥ keṣāṃcid ādaraḥ /
atas tadānuguṇyena tasya kartṛtvadeśanā // HSvs_[3.1]206 //
paramaiśvaryayuktatvān mata ātmaiva ceśvaraḥ /
sa ca karteti nirdoṣaḥ kartṛvādo vyavasthitaḥ // HSvs_[3.1]207 //
śāstrakārā mahātmānaḥ prāyo vītaspṛhā bhave /
sattvārthasaṃpravṛttāś ca kathaṃ te 'yuktabhāṣiṇaḥ // HSvs_[3.1]208 //
abhiprāyas tatas teṣāṃ samyag mṛgyo hitaiṣiṇā /
nyāyaśāstrāvirodhena yathāha manur apyadaḥ // HSvs_[3.1]209 //
ārṣaṃ ca dharmaśāstraṃ ca vedaśāstrāvirodhinā /
yas tarkeṇānusaṃdhatte sa dharmaṃ veda netaraḥ // HSvs_[3.1]210 //


(2) prakṛtipuruṣavāda khaṇḍana

pradhānodbhavam anye tu manyante sarvam eva hi /
mahad ādikrameṇeha kāryajātaṃ vipaścitaḥ // HSvs_[3.2]211 //
pradhānād mahato bhāvo 'haṃkārasya tato 'pi ca /
akṣatanmātravargasya tanmātrād bhūtasaṃhateḥ // HSvs_[3.2]212 //
ghaṭādy api pṛthivyādi-pariṇāmasamudbhavam /
nātmavyāpārajaṃ kiñcit teṣāṃ loke 'pi vidyate // HSvs_[3.2]213 //
anye tu bruvate hy etat prakriyāmātravarṇanam /
avicāryaiva tad yuktyā śraddhayā gamyate param // HSvs_[3.2]214 //
yuktyā tu bādhyate yasmāt pradhānaṃ nityam iṣyate /
tathātvāpracyutau cāsya mahadādi kathaṃ bhavet ? // HSvs_[3.2]215 //
tasyaiva tatsvabhāvatvād iti cet kiṃ na sarvadā /
ata eveti cet tasya tathātve nanu tat kutaḥ ? // HSvs_[3.2]216 //
nānupādānam anyasya bhāve 'nyaj jātucid bhavet /
tadupādānatāyāṃ ca na tasyaikāntanityatā // HSvs_[3.2]217 //
ghaṭādyapi kulālādi-sāpekṣaṃ dṛśyate bhavat /
ato na tat pṛthivyādi-pariṇāmasamudbhavam // HSvs_[3.2]218 //
tatrāpi dehaḥ kartā cen naivāsāv ātmanaḥ pṛthak /
pṛthag eveti ced bhoga ātmano yujyate katham ? // HSvs_[3.2]219 //
dehabhogena naivāsya bhāvato bhoga iṣyate /
pratibimbodayāt kintu yathoktaṃ pūrvasūribhiḥ // HSvs_[3.2]220 //
"puruṣo 'vikṛtātmaiva svanirbhāsam acetanam /
manaḥ karoti sānnidhyād upādhiḥ sphaṭikaṃ yathā // HSvs_[3.2]221 //
vibhaktedṛkpariṇatau buddhau bhogo 'sya kathyate /
pratibimbodayaḥ svacche yathā candramaso 'mbhasi" // HSvs_[3.2]222 //
pratibimbodayo 'py asya nāmūrtatvena yujyate /
muktair atiprasaṃgāc ca na vai bhogaḥ kadācana // HSvs_[3.2]223 //
na ca pūrvasvabhāvatvāt sa muktānām asaṃgataḥ /
svabhāvāntarabhāve ca pariṇāmo 'nivāritaḥ // HSvs_[3.2]224 //
dehāt pṛthaktva evāsya na ca hiṃsādayaḥ kvacit /
tadabhāve 'nimittatvāt kathaṃ bandhaḥ śubhāśubhaḥ // HSvs_[3.2]225 //
bandhādṛte na saṃsāro muktir vāsyopapadyate /
yamādi tadabhāve ca sarvam eva hy apārthakam // HSvs_[3.2]226 //
ātmā na badhyate nāpi mucyate 'sau kadācana /
badhyate mucyate cāpi prakṛtiḥ svātmaneti cet // HSvs_[3.2]227 //
ekāntenaikarūpāyā nityāyāś ca na sarvathā /
tasyāḥ kriyāntarābhāvād bandhamokṣau tu yujtitaḥ // HSvs_[3.2]228 //
mokṣaḥ prakṛtyayogo yad ato 'syaḥ sa kathaṃ bhavet /
svarūpavigamāpattes tathā tantravirodhataḥ // HSvs_[3.2]229 //
pañcaviṃśatitattvajño yatra tatrāśrame rataḥ /
jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ // HSvs_[3.2]230 //
puruṣasyoditā muktir iti tantre cirantanaiḥ /
itthaṃ na ghaṭate ceyam iti sarvamayuktimat // HSvs_[3.2]231 //
atrāpi puruṣasyānye muktim icchanti vādinaḥ /
prakṛtiṃ cāpi sannyāyāt karmaprakṛtim eva ca // HSvs_[3.2]232 //
tasyāś cānekarūpatvāt pariṇāmitvayogataḥ /
ātmano bandhanatvāc ca noktadoṣasamudbhavaḥ // HSvs_[3.2]233 //
nāmūrtaṃ mūrtatāṃ yāti mūrtaṃ na yāty amūrtatām /
yato bandhād yato nyāyād ātmano 'saṃgataṃ tayā // HSvs_[3.2]234 //
dehasparśādisaṃvittyā na yāty evety atyuktimat /
anyonyavyāptijā ceyam iti bandhādi saṃgatam // HSvs_[3.2]235 //
mūrtayāpyātmano yogo ghaṭate nabhaso yathā /
upaghātādibhāvaś ca jñānasyeva surādinā // HSvs_[3.2]236 //
evaṃ prakṛtivādo 'pi vijñeyaḥ satya eva hi /
kapiloktatvataś caiva divyo hi sa mahāmuniḥ // HSvs_[3.2]237 //


caithā stabaka
(1) kṣaṇikavāda khaṃḍana kī prastāvanā

manyante 'nye jagat sarvaṃ kleśakarmanibandhanam /
kṣaṇakṣayi mahāprajñā jñānamātraṃ tathāpare // HSvs_[4.1]238 //
ta āhuḥ kṣaṇikaṃ sarvaṃ nāśahetor ayogataḥ /
arthakriyāsamarthatvāt pariṇāmāt kṣayekṣaṇāt // HSvs_[4.1]239 //
jñānamātraṃ ca yal loke jñānam evānubhūyate /
nārthas tadvyatirekeṇa tato 'sau naiva vidyate // HSvs_[4.1]240 //
atrāpy abhidadhaty anye smaraṇāder asaṃbhavāt /
bāhyārthavedanāc caiva sarvam etad apārthakam // HSvs_[4.1]241 //
anubhūtārthaviṣayaṃ smaraṇaṃ laukikaṃ yataḥ /
kālāntare tathānitye mukhyam etan na yujyate // HSvs_[4.1]242 //
so 'ntevāsī guruḥ so 'yaṃ pratyabhijñāpyasaṃgatā /
dṛṣṭakautukam udvegaḥ pravṛttiḥ prāptir eva ca // HSvs_[4.1]243 //
svakṛtasyopabhogas tu dūrotsārita eva hi /
śīlānuṣṭhānahetur yaḥ sa naśyati tadaiva yat // HSvs_[4.1]244 //
saṃtānāpekṣayāsmākaṃ vyavahāro 'khilo mataḥ /
sa caika eva tasmiṃś ca sati kasmān na yujyate // HSvs_[4.1]245 //
yasminn eva tu saṃtāne āhitā karmavāsanā /
phalaṃ tatraiva saṃdhatte karpāse raktatā yathā // HSvs_[4.1]246 //
etad apy uktimātraṃ yan na hetuphalabhāvataḥ /
santāno 'nyaḥ sa cāyukta evāsatkāryavādinaḥ // HSvs_[4.1]247 //


(2) bhāva abhāva bana jātā hai isa mata kā khaṃḍana

nābhāvo bhāvatāṃ yāti śaśaśṛṅge tathāgateḥ /
bhāvo nābhāvam etīha tadutpattyādidoṣataḥ // HSvs_[4.2]248 //
sato 'sattve tadutpādas tato nāśo 'pi tasya yat /
tannaṣṭasya punarbhāvaḥ sadā nāśo na tatsthitiḥ // HSvs_[4.2]249 //
sa kṣaṇasthitidharmā ced dvitīyādikṣaṇasthitau /
yujyate hy etad apy asya tathā coktānatikramaḥ // HSvs_[4.2]250 //
kṣaṇasthitau tadaivāsya nāsthitir yuktyasaṃgateḥ /
na paścād api sā neti sato 'sattvaṃ vyavasthitam // HSvs_[4.2]251 //
na tad bhavati cet kiṃ na sadā sattva tad eva yat /
na bhavaty etad evāsya bhavanaṃ sūrayo viduḥ // HSvs_[4.2]252 //
kādācitkamado yasmād utpādyasya tad dhruvam /
tucchatvān nety atucchasyāpy atucchatvāt kathaṃ nanu ? // HSvs_[4.2]253 //
tadā bhūter iyaṃ tulyā tannivṛtter na tasya kim /
tucchatāpterna bhāvo 'stu nāsat sat sadasat katham ? // HSvs_[4.2]254 //
svahetor eva tajjātaṃ tatsvabhāvaṃ yato nanu /
tadanantarabhāvitvād itaratrāpy adaḥ samam // HSvs_[4.2]255 //
nāhetorasya bhavanaṃ na tucche tatsvabhāvatā /
tataḥ kathaṃ nu tadbhāva iti yuktyā kathaṃ samam ? // HSvs_[4.2]256 //
sa eva bhāvas taddhetus tasyaiva tathāsthiteḥ /
svanivṛttiḥ svabhāvo 'sya bhāvasyeva tato na kim ? // HSvs_[4.2]257 //
jñeyatvavat svabhāvo 'pi na cāyukto 'sya tadvidhaḥ /
tadabhāve na tajjñānaṃ tannivṛtter gatiḥ katham ? // HSvs_[4.2]258 //
tat tadvidhasvabhāvaṃ yat pratyakṣeṇa tathaiva hi /
gṛhyate tadgatis tena naitat kvacid aniścayāt // HSvs_[4.2]259 //
samāropādasau neti gṛhītaṃ tattvatas tu tat /
yathābhāvagrahāt tasyā-tiprasaṃgādado 'pyasat // HSvs_[4.2]260 //
gṛhītaṃ sarvam etena tattvato niścayaḥ punaḥ /
mitagrahasamāropād iti tattvavyavasthiteḥ // HSvs_[4.2]261 //
ekatra niścayo 'nyatra niraṃśānubhavād api /
na tathā pāṭavābhāvād ity apūrvam idaṃ tamaḥ // HSvs_[4.2]262 //
svabhāvakṣaṇato hy ūrdhvaṃ tucchatā tannivṛttitaḥ /
nāsāv ekakṣaṇagrāhi-jñānāt samyag vibhāvyate // HSvs_[4.2]263 //
tasyāṃ ca nāgṛhītāyāṃ tat tatheti viniścayaḥ /
na hīndriyam atītādi-grāhakaṃ sadbhir iṣyate // HSvs_[4.2]264 //
ante 'pi darśanaṃ nāsya kapālādigateḥ kvacit /
na tad eva ghaṭābhāvo bhāvatvena pratītitaḥ // HSvs_[4.2]265 //
na tadgater gatis tasya pratibandhavivekataḥ /
tasyaivābhavanatve tu bhāvāvicchedato 'nvayaḥ // HSvs_[4.2]266 //
tasmād avaśyam eṣṭavyaṃ tad ūrdhvaṃ tuccham eva tat /
jñeyaṃ sad jñāyate hy etad apareṇāpi yuktimat // HSvs_[4.2]267 //
notpattyādes tayor aikyaṃ tucchetaraviśeṣataḥ /
nivṛttibhedataś caiva buddhibhedāc ca bhāvyatām // HSvs_[4.2]268 //
etenaitat pratikṣiptaṃ yad uktaṃ nyāyamāninā /
na tatra kiñcid bhavati na bhavaty eva kevalam // HSvs_[4.2]269 //
bhāve hy eṣa vikalpaḥ syād vidher vastvanurodhataḥ /
na bhāvo bhavatīty uktam abhāvo bhavatīty api // HSvs_[4.2]270 //
etenāhetukatve 'pi hy abhūtvā nāśabhāvataḥ /
sattānāśitvadoṣasya pratyākhyātaṃ prasañjanam // HSvs_[4.2]271 //
pratikṣiptaṃ ca yat sattā-'nāśitvāgo 'nivāritam /
tuccharūpā tadāsattā bhāvāpternāśitoditā // HSvs_[4.2]272 //
bhāvasyābhavanaṃ yat tad abhāvabhavanaṃ tu yat /
tattathādharmake hy ukta-vikalpo na virudhyate // HSvs_[4.2]273 //
tad eva na bhavatyetad viruddhamiva lakṣyate /
tad eva vastusaṃsparśād bhavanapratiṣedhataḥ // HSvs_[4.2]274 //
sato 'sattvaṃ yataś caivaṃ sarvathā nopapadyate /
bhāvo nābhāvametīha tataś caitad vyavasthitam // HSvs_[4.2]275 //


(3) abhāva bhāva bana jātā hai
isa mata kā khaṃḍana

asataḥ sattvayoge tu tattathāśaktiyogataḥ /
nāsattvaṃ tadabhāve tu na tatsattvaṃ tadanyavat // HSvs_[4.3]276 //
asadutpadyate taddhi vidyate yasya kāraṇam /
viśiṣṭaśaktimat tac ca tatastatsattvasaṃsthitiḥ // HSvs_[4.3]277 //
atyantāsati sarvasmin kāraṇasya na yuktitaḥ /
viśiṣṭaśaktimattvaṃ hi kalpyamānaṃ virājate // HSvs_[4.3]278 //
tatsattvasādhakaṃ tan na tad eva hi tadā na yat /
ata evedamicchantu na vai tasyetyayogataḥ // HSvs_[4.3]279 //
vastusthityā tathā tadyat tadanantarabhāvi tat /
nānyat tataś ca nāmneha na tathāsti prayojanam // HSvs_[4.3]280 //
nāmnā vināpi tattvena viśiṣṭāvidhinā vinā /
cintyatāṃ yadi sannyāyād vastusthityāpi tattathā // HSvs_[4.3]281 //
sādhakatve tu sarvasya tato bhāvaḥ prasajyate /
kāraṇāśrayaṇo 'py evaṃ na tatsattvaṃ tadanyavat // HSvs_[4.3]282 //
kiñca tat kāraṇaṃ kārya-bhūtikāle na vidyate /
tato na janakaṃ tasya tadāsattvāt paraṃ yathā // HSvs_[4.3]283 //
anantaraṃ ca tadbhāvas tattvād eva nirarthakaḥ /
samaṃ ca hetuphalayor nāśotpādavasaṅgatau // HSvs_[4.3]284 //
stastau bhinnāvabhinnau vā tābhyāṃ bede tayoḥ kutaḥ /
nāśotpādāvabhede tu tayorvai tulyakālatā // HSvs_[4.3]285 //
na hetuphalabhāvaś ca tasyāṃ satyāṃ hi yujyate /
tannibandhanabhāvasya dvayor api viyogataḥ // HSvs_[4.3]286 //
kalpitaś ced ayaṃ dharma-dharmibhāvo hi bhāvataḥ /
na hetuphalabhāvaḥ syāt sarvathā tadabhāvataḥ // HSvs_[4.3]287 //
na dharmī kalpito dharma-dharmibhāvas tu kalpitaḥ /
pūrvo hetur niraṃśaḥ sa uttaraḥ phalam ucyate // HSvs_[4.3]288 //
pūrvasyaiva tathābhāvā-bhāve hantottaraṃ kutaḥ /
tasyaiva tu tathābhāve 'sataḥ sattvamado na sat // HSvs_[4.3]289 //
taṃ pratītya tadutpāda iti tuccham idaṃ vacaḥ /
atiprasaṃgataś caiva tathā cāha mahāmatiḥ // HSvs_[4.3]290 //
sarvathaiva tathābhāvi-vastubhāvādṛte na yat /
kāraṇānantaraṃ kāryaṃ drāg nabhastas tato na tat // HSvs_[4.3]291 //
tasyaiva tatsvabhāvatva-kalpanāsampad apy alam /
na yuktā yuktivaikalya-rāhuṇā janmapīḍanāt // HSvs_[4.3]292 //
tadanantarabhāvitva-mātratas tadvyavasthiteḥ /
viśvasya viśvakāryatvaṃ syāt tadbhāvāviśeṣataḥ // HSvs_[4.3]293 //
abhinnadeśatādīnām asiddhatvād ananvayāt /
sarveṣām aviśiṣṭatvān na tanniyamahetutā // HSvs_[4.3]294 //
yo 'py ekasyānyato bhāvaḥ santāne dṛśyate 'nyadā /
tata eva videśasthāt so 'pi yat tan na bādhakam // HSvs_[4.3]295 //
etenaitat pratikṣiptaṃ yad uktaṃ sūkṣmabuddhinā /
nāsato bhāvakartṛtvaṃ tadavasthāntaraṃ na saḥ // HSvs_[4.3]296 //
vastuno 'nantaraṃ sattā kasyacid yā niyogataḥ /
sā tatphalaṃ matā saiva bhāvotpattis tadātmikā // HSvs_[4.3]297 //
asadutpattir apy asya prāgasattvāt prakīrtitā /
nāsataḥ sattvayogena kāraṇāt kāryabhāvataḥ // HSvs_[4.3]298 //
pratikṣiptaṃ ca tad hetoḥ prāpnoti phalatāṃ vinā /
asato bhāvakartṛtvaṃ tadavasthāntaraṃ ca saḥ // HSvs_[4.3]299 //
vastuno 'nantaraṃ sattā tattathātāṃ vinā bhavet /
nabhaḥpātād asatsattva-yogād veti na tatphalam // HSvs_[4.3]300 //
asadutpattir apy eva nāsyaiva prāg asattvataḥ /
kiṃ tv asat sad bhavaty evam iti samyag vicāryatām // HSvs_[4.3]301 //
etac ca noktavad yuktyā sarvathā yujyate yataḥ /
nābhāvo bhāvatāṃ yāti vyavasthitam idaṃ tataḥ // HSvs_[4.3]302 //


(4) kṣaṇikavāda meṃ sāmagrīkāraṇatāvāda kī anupapatti

yāpi rūpādisāmagrī viśiṣṭapratyayodbhavā /
janakatvena buddhyādeḥ kalpyate sāpy anarthikā // HSvs_[4.4]303 //
sarveṣāṃ buddhijanane yadi sāmarthyam iṣyate /
rūpādīnāṃ tataḥ kārya-bhedas tebhyo na yujyate // HSvs_[4.4]304 //
rūpālokādikaṃ kāryam anekaṃ copajāyate /
tebhyas tāvadbhya eveti tad etac cintyatāṃ katham // HSvs_[4.4]305 //
prabhūtānāṃ ca naikatra sādhvī sāmarthyakalpanā /
teṣāṃ prabhūtabhāvena tadekatvavirodhataḥ // HSvs_[4.4]306 //
tān aśeṣān pratītyeha bhavad ekaṃ kathaṃ bhavet /
ekasvabhāvam ekaṃ yat tat tu nānekabhāvataḥ // HSvs_[4.4]307 //
yato bhinnasvabhāvatve sati teṣām anekatā /
tāvat sāmarthyajatve ca kutas tasyaikarūpatā // HSvs_[4.4]308 //
yaj jāyate pratītyaika-sāmarthyaṃ nānyato hi tat /
tayor abhinnatāpatter bhede bhedas tayor api // HSvs_[4.4]309 //
na pratītyaikasāmarthyaṃ jāyate tatra kiñcana /
sarvasāmarthyabhūtisva-bhāvatvāt tasya cen na tat // HSvs_[4.4]310 //
pratyekaṃ tasya tadbhāve yuktā hy uktasvabhāvatā /
na hi tatsarvasāmarthyaṃ tatpratyekatvavarjitam // HSvs_[4.4]311 //
atra coktaṃ na cāpy eṣāṃ tatsvabhāvatvakalpanā /
sādhvīty atiprasaṃgāder anyathāpy uktisaṃbhavāt // HSvs_[4.4]312 //
athānyatrāpi sāmarthyaṃ rūpādīnāṃ prakalpyate /
na tad eva tad ity evaṃ nānā caikatra tat kutaḥ // HSvs_[4.4]313 //
sāmagrībhedato yaś ca kāryabhedaḥ pragīyate /
nānākāryasamutpādād ekasyāḥ so 'pi bādhyate // HSvs_[4.4]314 //
upādānādibhāvena na caikasyāstu saṃgatā /
yuktyā vicāryamāṇeha tadenakatvakalpanā // HSvs_[4.4]315 //
rūpaṃ yena svabhāvena rūpopādānakāraṇam /
nimittakāraṇaṃ jñāne tat tenānyena vā bhavet // HSvs_[4.4]316 //
yadi tenaiva vijñānaṃ bodharūpaṃ na yujyate /
athānyena balād rūpaṃ dvisvabhāvaṃ prasajyate // HSvs_[4.4]317 //
abuddhijanakavyāvṛttyā ced buddhiprasādhakaḥ /
rūpakṣaṇo hy abuddhitvāt kathaṃ rūpasya sādhakaḥ // HSvs_[4.4]318 //
sa hi vyāvṛttibhedena rūpādijanako nanu /
ucyate vyavahārārtham ekarūpo 'pi tattvataḥ // HSvs_[4.4]319 //
agandhajananavyāvṛttyāyaṃ kasmān na gandhakṛt /
ucyate tadabhāvāc ced bhāvo 'nyasyāḥ prasajyate // HSvs_[4.4]320 //
evaṃ vyāvṛttibhede 'pi tasyānekasvabhāvatā /
balād āpadyate sā cāyuktābhyupagamakṣateḥ // HSvs_[4.4]321 //
vibhinnakāryajananasvabhāvāś cakṣur ādayaḥ /
yadi jñāne 'pi bhedaḥ syāt na ced bhedo na yujyate // HSvs_[4.4]322 //
sāmagryapekṣayāpy evaṃ sarvathā nopapadyate /
yad hetuhetumadbhāvas tad eṣāpy uktimātrakam // HSvs_[4.4]323 //


(5) kṣaṇikavāda meṃ vāsyavāsakabhāva kī anupapatti

nānātvābādhānācceha kutaḥ svakṛtavedanam /
saty apy asmin mitho 'tyantaṃ tadbhedād iti cintyatām // HSvs_[4.5]324 //
vāsyavāsakabhāvāc cen naitat tasyāpy asaṃbhavāt /
asaṃbhavaḥ kathaṃ nv asya vikalpānupapattitaḥ // HSvs_[4.5]325 //
vāsakād vāsanā bhinnā abhinnā vā bhaved yadi /
bhinnā svayaṃ tayā śūnyo naivānyaṃ vāsayaty asau // HSvs_[4.5]326 //
athābhinnā na saṃkrāntis tasyā vāsakarūpavat /
vāsye satyāṃ ca saṃsiddhir dravyāṃśasya prajāyate // HSvs_[4.5]327 //
asatyām api saṃkrāntau vāsayaty eva ced asau /
atiprasaṃgaḥ syād evaṃ sa ca nyāyabahiṣkṛtaḥ // HSvs_[4.5]328 //
vāsyavāsakabhāvaś ca na hetuphalabhāvataḥ /
tattvato 'nya iti nyāyāt sa cāyukto nidarśitaḥ // HSvs_[4.5]329 //


(6) kṣaṇikavāda meṃ kāryakāraṇa jñāna kī anupapatti

tat tajjananasvabhāvaṃ janyabhāvaṃ tathāparam /
ataḥ svabhāvaniyamān nāyuktaḥ sa kadācana // HSvs_[4.6]330 //
ubhayor grahaṇābhāve na tathābhāvakalpanam /
tayor nyāyyaṃ na caikena dvayor gahaṇam asti vaḥ // HSvs_[4.6]331 //
ekam arthaṃ vijānāti na vijñānadvayaṃ yathā /
vijānāti na vijñānam ekam arthadvayaṃ tathā // HSvs_[4.6]332 //
vastusthityā tayos tattve ekenāpi tathāgrahāt /
no bādhakaṃ na caikena dvayor gahaṇam asty adaḥ // HSvs_[4.6]333 //
tathāgrahas tayor netaretaragrahaṇātmakaḥ /
kadācid api yukto yad ataḥ katham abādhakam // HSvs_[4.6]334 //
tathāgrahe ca sarvatrā-vinābhāvagrahaṃ vinā /
na dhūmādigrahād eva hy analādigatiḥ katham // HSvs_[4.6]335 //
samanantaravaikalyaṃ tatrety anupapattikam /
tulyayor api tadbhāve hanta kvacid adarśanāt // HSvs_[4.6]336 //
na tayos tulyataikasya yasmāt kāraṇakāraṇam /
aughāt taddhetuviṣayaṃ na tv evam itarasya ca // HSvs_[4.6]337 //
yaḥ kevalānalagrāhi-jñānakāraṇakāraṇaḥ /
so 'py evaṃ na ca taddhetos tajjñānād api tadgatiḥ // HSvs_[4.6]338 //
tajjñānaṃ yan na vai dhūma-jñānasya samanantaraḥ /
tathābhūd ity ato neha tajjñānād api tadgatiḥ // HSvs_[4.6]339 //
tatheti hanta ko nv arthaḥ tattathābhāvato yadi /
itaratraikam evetthaṃ jñānaṃ tadgrāhi bhāvyatām // HSvs_[4.6]340 //
tadabhāve 'nyathā bhāvas tasya so 'syāpi vidyate /
anantaracirātītaṃ tat punarvastutaḥ samam // HSvs_[4.6]341 //
agnijñānajam etena dhūmajñānaṃ svabhāvataḥ /
tathā vikalpakṛn nānyad iti pratyuktam iṣyatām // HSvs_[4.6]342 //
ataḥ kathaṃcid ekena tayor agrahaṇe sati /
tathāpratītito nyāyyaṃ na tathābhāvakalpanam // HSvs_[4.6]343 //
pratyakṣānupalambhābhyāṃ hantaivaṃ sādhyate katham /
kāryakāraṇatā tasmāt tadbhāvāder aniścayāt // HSvs_[4.6]344 //
na pūrvam uttaraṃ ceha tadanyāgrahaṇād dhruvam /
gṛhyate 'ta idaṃ nāto na tv atīndriyadarśanam // HSvs_[4.6]345 //
vikalpo 'pi tathā nyāyād yujyate na hy anīdṛśaḥ /
tatsaṃskāraprasūtatvāt kṣaṇikatvāc ca sarvathā // HSvs_[4.6]346 //
netthaṃ bodhānvayābhāve ghaṭate tadviniścayaḥ /
mādhyasthyam avalambyaitat cintyatāṃ svayam eva tu // HSvs_[4.6]347 //
agnyādijñānam eveha na dhūmajñānatāṃ yataḥ /
vrajaty ākārabhedena kuto bodhānvayas tataḥ // HSvs_[4.6]348 //
tadākāraparityāgāt tasyākārāntarasthitiḥ /
bodhānvayaḥ pradīrghaikādhyavasāyapravartakaḥ // HSvs_[4.6]349 //
svasaṃvedanasiddhatvāt na ca bhrānto 'yam ity api /
kalpanā yujyate yuktyā sarvabhrāntiprasaṃgataḥ // HSvs_[4.6]350 //
pradīrghādhyavasāyena naśvarādiviniścayaḥ /
asya ca bhrāntatāyāṃ yat tat tatheti na yuktimat // HSvs_[4.6]351 //
tasmād avaśyam eṣṭavyaṃ vikalpasyāpi kasyacit /
yena kena prakāreṇa sarvathābhrāntarūpatā // HSvs_[4.6]352 //
satyām asyāṃ sthito 'smākam uktavannyāyayogataḥ /
bodhānvayo 'dalotpattya-bhāvāc cātiprasaṃgataḥ // HSvs_[4.6]353 //
anyādṛśapadārthebhyaḥ svayam anyādṛśo 'py ayam /
yataś ceṣṭas tato nāsmāt tatrāsaṃdigdhaniścayaḥ // HSvs_[4.6]354 //
tattajjananabhāvatve dhruvaṃ tadbhāvasaṃgatiḥ /
tasyaiva bhāvo nānyo yaj janyāc ca jananaṃ tathā // HSvs_[4.6]355 //
evaṃ tajjanyabhāvatve 'py eṣā bhāvyā vicakṣaṇaiḥ /
tad eva hi yato bhāvaḥ sa cetarasamāśrayaḥ // HSvs_[4.6]356 //
ity evam anvayāpattiḥ śabdārthād eva jāyate /
anyathā kalpanaṃ cāsya sarvathā nyāyabādhitam // HSvs_[4.6]357 //
tadrūpaśaktiśūnyaṃ tat kāryaṃ kāryāntaraṃ yathā /
vyāpāro 'pi na tasyāpi nāpekṣāsattvataḥ kvacit // HSvs_[4.6]358 //
tathāpi tu tayor eva tatsvabhāvatvakalpanam /
anyatrāpi samānatvāt kevalaṃ dhyāndhyasūcakam // HSvs_[4.6]359 //


(7) buddhavacanoṃ kī sahāyatā se kṣaṇikavāda kā khaṃḍana

kiñcanyāt kṣaṇikatve va ārṣo 'rtho 'pi virudhyate /
virodhāpādanaṃ cāsya nālpasya tamasaḥ phalam // HSvs_[4.7]360 //
ita ekanavate kalpe śaktyā me puruṣo hataḥ /
tena karmavipākena pāde viddho 'smi bhikṣavaḥ // HSvs_[4.7]361 //
me mayety ātmanirdeśas tadgatoktā vadhakriyā /
svayam āptena yat tad vaḥ ko 'yaṃ kṣaṇikatāgrahaḥ // HSvs_[4.7]362 //
santānāpekṣayaitac ced uktaṃ bhagavatā nanu /
sa hetuphalabhāvo yat tan me iti na saṃgatam // HSvs_[4.7]363 //
mameti hetuśaktyā cet tasyārtho 'yaṃ vivakṣitaḥ /
nātra pramāṇam atyakṣā tadvivakṣā yato matā // HSvs_[4.7]364 //
taddeśanā pramāṇaṃ cet na sānyārthā bhaviṣyati /
tatrāpi kiṃ pramāṇaṃ ced idaṃ pūrvoktam ārṣakam // HSvs_[4.7]365 //
tathānyad api yat kalpa-sthāyinī pṛthivī kvacit /
uktā bhagavatā bhikṣūn āmantrya svayam eva tu // HSvs_[4.7]366 //
pañca bāhyā dvivijñeyā ity anyad api cārṣakam /
pramāṇam avagantavyaṃ prakrāntārthaprasādhakam // HSvs_[4.7]367 //
kṣaṇikatve yato 'mīṣāṃ na dvivijñeyatā bhavet /
bhinnakālagrahe hy ābhyāṃ tacchabdārthopapattitaḥ // HSvs_[4.7]368 //
ekakālagrahe tu syāt tasyaikasyāpramāṇatā /
gṛhītagrahaṇād evaṃ mithyā tathāgataṃ vacaḥ // HSvs_[4.7]369 //
indriyeṇa paricchinne rūpādau tadanantaram /
yadrūpādi tatas tatra manojñānaṃ pravartate // HSvs_[4.7]370 //
evaṃ ca na virodho 'sti dvivijñeyatvabhāvataḥ /
pañcānām api cen nyāyād etad apy asamañjasam // HSvs_[4.7]371 //
naiko 'pi yad dvivijñeya ekaikenaiva vedanāt /
sāmānyāpekṣayaitac cen na tatsattvaprasaṃgataḥ // HSvs_[4.7]372 //
sattve 'pi nendriyajñānaṃ hanta tad gocaraṃ matam /
dvivijñeyatvam ity evaṃ kṣaṇabhede na tattvataḥ // HSvs_[4.7]373 //
sarvam etena vikṣiptaṃ kṣaṇikatvaprasādhanam /
tathāpy ūrdhvaṃ viśeṣeṇa kiñcit tatrāpi vakṣyate // HSvs_[4.7]374 //


pāṃcavāṃ stabaka
(1)bāhyārthakhaṃḍana khaṃḍana

vijñānamātravādo 'pi na samyagupapadyate /
mānaṃ yat tattvataḥ kiñcid arthābhāve na vidyate // HSvs_[5.1]375 //
na pratyakṣaṃ yato 'bhāvā-lambanaṃ na tad iṣyate /
nānumānaṃ tathābhūta-salliṅgānupapattitaḥ // HSvs_[5.1]376 //
upalabdhilakṣaṇaprāpto 'rtho yan nopalabhyate /
tataś cānupalabdhyaiva tadabhāvo 'vasīyate // HSvs_[5.1]377 //
upalabdhilakṣaṇaprāptis taddhatvantarasaṃhatiḥ /
eṣāṃ ca tatsvabhāvatve tasyāsiddhiḥ kathaṃ bhavet // HSvs_[5.1]378 //
sahārthena tajjanana-svabhāvānīti cen nanu /
janayaty eva saty evam anyathātatsvabhāvatā // HSvs_[5.1]379 //
yogyatām adhikṛtyātha tatsvabhāvatvakalpanā /
hantaivam api siddho vaḥ kadācid upalabdhitaḥ // HSvs_[5.1]380 //
anyathā yogyatā teṣāṃ kathaṃ yuktyopapadyate /
na hi loke 'śvam āṣādeḥ siddhā paktyādiyogyatā // HSvs_[5.1]381 //
parābhiprāyato hy etad evaṃ ced ucyate na yat /
upalabdhilakṣaṇaprāpto 'rthas tasyopalabhyate // HSvs_[5.1]382 //
atadgrahaṇabhāvaiś ca yadi nāma na gṛhyate /
tata etāvatāsattvaṃ na tasyātiprasaṃgataḥ // HSvs_[5.1]383 //
vijñānaṃ yat svasaṃvedyaṃ na tvartho yuktyayogataḥ /
atas tadvedane tasya grahaṇaṃ nopapadyate // HSvs_[5.1]384 //
evaṃ cāgrahaṇād eva tadabhāvo 'vasīyate /
ataḥ kimucyate mānam arthābhāve na vidyate // HSvs_[5.1]385 //
arthagrahaṇarūpaṃ yat tat svasaṃvedyam iṣyate /
tadvedane grahas tasya tataḥ kiṃ nopapadyate // HSvs_[5.1]386 //
ghaṭādijñānam ity ādi-saṃvittes tatpravṛttitaḥ /
prāpter arthakriyāyogāt smṛteḥ kautukabhāvataḥ // HSvs_[5.1]387 //
jñānamātre tu vijñānaṃ jñānam evety ado bhavet /
pravṛttyādi tato na syāt prasiddhaṃ lokaśāstrayoḥ // HSvs_[5.1]388 //
tadanyagrahaṇe cāsya pradveṣo 'rthe 'nibandhanaḥ /
jñānāntare 'pi sadṛśaṃ tadasaṃvedanādi yat // HSvs_[5.1]389 //
yuktyayogāś ca yo 'rthasya gīyate jātivādataḥ /
grāhyādibhāvadvāreṇa jñānavāde 'py asau samaḥ // HSvs_[5.1]390 //
naikāntagrāhyabhāvaṃ tad grāhakābhāvato bhuvi /
grāhakaikāntabhāvaṃ tu grāhyābhāvād asaṃgatam // HSvs_[5.1]391 //
virodhān nobhayākāram anyathā tad asad bhavet /
niḥsvabhāvatvatas tasya sattaivaṃ yujyate katham // HSvs_[5.1]392 //
prakāśaikasvabhāvaṃ hi vijñānaṃ tattvato matam /
akarmakaṃ tathā caitat svayam eva prakāśate // HSvs_[5.1]393 //
yathāste śeta ity ādau vinā karma sa eva hi /
tathocyate jagaty asmiṃs tathā jñānam apīṣyatām // HSvs_[5.1]394 //
ucyate sāṃpratam adaḥ svayam eva vicintyatām /
pramāṇābhāvatas tatra yady etad upapadyate // HSvs_[5.1]395 //
evaṃ na yat tadātmānam api hanta prakāśayet /
atas tad itthaṃ no yuktam anyathā na vyavasthitiḥ // HSvs_[5.1]396 //
vyavasthitau ca tattvasya tathābhāvaprakāśakam /
dhruvaṃ yatas tato 'karmakatvam asya kathaṃ bhavet // HSvs_[5.1]397 //
vyavasthāpakam asyaivaṃ bhrāntaṃ caitat tu bhāvataḥ /
tathety abhrāntam atrāpi nanu mānaṃ na vidyate // HSvs_[5.1]398 //
bhrāntāc cābhrāntarūpā na yuktiyuktā vyavasthitiḥ /
dṛṣṭā taimirikādīnām akṣādāv iti cen na tat // HSvs_[5.1]399 //
nākṣādidoṣavijñānaṃ tadanyabhrāntivadyataḥ /
bhrāntaṃ tasya tathābhāve bhrāntasyābhrāntatā bhavet // HSvs_[5.1]400 //
na ca prakāśamātraṃ tu loke kvacid akarmakam /
dīpādau yujyate nyāyād ataś caitad apārthakam // HSvs_[5.1]401 //
dṛṣṭāntamātrataḥ siddhis tadatyantavidharmiṇaḥ /
na ca sādhyasya yat tena śabdamātram asāv api // HSvs_[5.1]402 //

(2) vijñānādvaitavāda meṃ mokṣa kī anupapatti

kiṃ ca vijñānāmātratve na saṃsārāpavargayoḥ /
viśeṣo vidyate kaścit tathā caitad vṛthoditam // HSvs_[5.2]403 //
cittam eva hi saṃsāro rāgādikleśavāsitam /
tad eva tair vinirmuktaṃ bhavānta iti kathyate // HSvs_[5.2]404 //
rāgādikleśavargo yan na vijñānāt pṛthag mataḥ /
ekāntaikasvabhāve ca tasmin kiṃ kena vāsitam // HSvs_[5.2]405 //
kliṣṭaṃ vijñānam evāsau kliṣṭatā tasya yadvaśāt /
nīlyādivad asau vastu tadvad eva prasajyate // HSvs_[5.2]406 //
muktau ca tasya bhedena bhāvaḥ syāt paṭaśuddhivat /
tato bāhyārthatāsiddhir aniṣṭā saṃprasajyate // HSvs_[5.2]407 //
prakṛtyaiva tathābhūtaṃ tad eva kliṣṭateti cet /
tadanyūnātiriktatve kena muktir vicintyatām // HSvs_[5.2]408 //
asaty api ca yā bāhye grāhyagrāhakalakṣaṇā /
dvicandrabhrāntivad bhrāntir iyaṃ naḥ kliṣṭateti cet // HSvs_[5.2]409 //
astv etat kintu taddhetu-bhinnahetvantarodbhavā /
iyaṃ syāt timirābhāve na hīndudvayadarśanam // HSvs_[5.2]410 //
na cāsad eva taddhetur bodhamātraṃ na cāpi tat /
sadaiva kliṣṭatāpatter iti muktir na yujyate // HSvs_[5.2]411 //
muktyabhāve ca sarvaiva nanu cintā nirarthikā /
bhāve 'pi sarvadā tasyāḥ samyag etat vicintyatām // HSvs_[5.2]412 //
vijñānamātravādo yat netthaṃ yuktyopapadyate /
prājñasyābhineveśo na tasmād atrāpi yujyate // HSvs_[5.2]413 //


chaṭhā stabaka
(1) nirhetuka vināśa se kṣaṇikavāda kī siddhi nahīṃ

yaccoktaṃ pūrvam atraiva kṣaṇikatvaprasādhakam /
nāśahetor ayogādi tad idānīṃ parīkṣyate // HSvs_[6.1]414 //
hetoḥ syān naśvaro bhāvo 'naśvaro vā vikalpya yat /
nāśahetor ayogitvam ucyate tan na yuktimat // HSvs_[6.1]415 //
hetuṃ pratītya yad asau tathā naśvara iṣyate /
yathaiva bhavato hetur viśiṣṭaphalasādhakaḥ // HSvs_[6.1]416 //
tathāsvabhāva evāsau svahetor eva jāyate /
sahakāriṇam āsādya yas tathāvidhakāryakṛt // HSvs_[6.1]417 //
na punaḥ kriyate kiñcit tenāsya sahakāriṇā /
samānakālabhāvitvāt tathā coktam idaṃ tava // HSvs_[6.1]418 //
upakārī virodhī ca sahakārī ca yo mataḥ /
prabandhāpekṣayā sarvo naikakāle kadācana // HSvs_[6.1]419 //
sahakārikṛto hetor viśeṣo nāsti yady api /
phalasya tu viśeṣo 'sti tatkṛtātiśayāptitaḥ // HSvs_[6.1]420 //
na cāsyātatsvabhāvatve sa phalasyāpi yujyate /
sabhāgakṣaṇajanmāptes tathāvidhatadanyavat // HSvs_[6.1]421 //
asthānapakṣapātaś ca hetor anupakāriṇī /
apekṣāyāṃ niyuṅkte yat kāryametad vṛthoditam // HSvs_[6.1]422 //
yasmāt tasyāpy adas tulyaṃ viśiṣṭaphalasādhakam /
bhāvahetuṃ samāśritya nanu nyāyān nidarśitam // HSvs_[6.1]423 //
evaṃ ca vyartham eveha vyatiriktādicintanam /
nāśyamāśritya nāśasya kriyate yad vicakṣaṇaiḥ // HSvs_[6.1]424 //
kiñca nirhetuke nāśe hiṃsakatvaṃ na yujyate /
vyāpādyate sadā yasmān na kaścit kenacit kvacit // HSvs_[6.1]425 //
kāraṇatvāt sa santāna-viśeṣaprabhavasya cet /
hiṃsakas tan na santāna-samutpatter asaṃbhavāt // HSvs_[6.1]426 //
sāṃvṛtatvāt vyayotpādau santānasya khapuṣpavat /
na stastadadharmatvāc ca hetus tatprabhave kutaḥ // HSvs_[6.1]427 //
visabhāgakṣaṇasyātha janako hiṃsako na tat /
svato 'pi tasya tatprāpter janakatvāviśeṣataḥ // HSvs_[6.1]428 //
hanmyenam iti saṃkleśād hiṃsakaś cet prakalpyate /
naivaṃ tvannītito yasmād ayam eva na yujyate // HSvs_[6.1]429 //
saṃkleśo yad guṇotpādaḥ sa cākliṣṭān na kevalāt /
na cānyasacivasyāpi tasyānatiśayāt tataḥ // HSvs_[6.1]430 //
taṃ prāpya tatsvabhāvatvāt tataḥ sa iti cen nanu /
nāśahetum avāpyaivaṃ nāśapakṣe 'pi na kṣatiḥ // HSvs_[6.1]431 //
anye tu janyam āśritya satsvahbāvādyapekṣayā /
evam āhur ahetutvaṃ janakasyāpi sarvathā // HSvs_[6.1]432 //
na satsvabhāvajanakas tadvaiphalyaprasaṃgataḥ /
janmāyogādidoṣāc ca netarasyāpi yujyate // HSvs_[6.1]433 //
na cobhayādibhāvasya virodhāsaṃbhavāditaḥ /
svanivṛttyādibhāvādau kāryābhāvādito 'pare // HSvs_[6.1]434 //
na cādhyakṣaviruddhatvaṃ janakatvasya mānataḥ /
asiddhes tatra nītyā tad vyavahāraniṣedhataḥ // HSvs_[6.1]435 //
mānābhāve pareṇāpi vyavahāro niṣidhyate /
sajjñānaśabdaviṣayas tadvad atrāpi dṛśyatām // HSvs_[6.1]436 //


(2) arthakriyākāritva se kṣaṇikavāda kī siddhi nahīṃ

arthakriyāsamarthatvaṃ kṣaṇike yac ca gīyate /
utpattyanantaraṃ nāśād vijñeyaṃ tadayuktimat // HSvs_[6.2]437 //
arthakriyā yato 'sau vā tadanyā vā dvayī gatiḥ /
tattve na tatra sāmarthyam anyatas tatsamudbhavāt // HSvs_[6.2]438 //
na svasaṃdhāraṇe nyāyāt janmānantaranāśataḥ /
na ca nāśe 'pi sadyuktyā taddhetos tatsamudbhavāt // HSvs_[6.2]439 //
anyatve 'nyasya sāmarthyam anyatreti na saṃgatam /
tato 'nyabhāva evaitan nāsau nyāyyo dalaṃ vinā // HSvs_[6.2]440 //
nāsat sat jāyate yasmād anyasattvasthitāv api /
tasyaiva tu tathābhāve nanv asiddho 'nvayaḥ katham // HSvs_[6.2]441 //
bhūtir yaiṣāṃ kriyā soktā na cāsau yujyate kvacit /
kartṛbhoktṛsvabhāvatva-virodhād iti cintyatām // HSvs_[6.2]442 //
na cātītasya sāmarthyaṃ tasyām iti nidarśitam /
na cānyo laukikaḥ kaścic chabdārtho 'tretyayuktimat // HSvs_[6.2]443 //


(3) rūparūpāntaraṇa se kṣaṇikavāda kī siddhi nahīṃ

pariṇāmo 'pi no hetuḥ kṣaṇikatvaprasādhane /
sarvadaivānyathātve 'pi tathābhāvopalabdhitaḥ // HSvs_[6.3]444 //
nārthāntaragamo yasmāt sarvathaiva na cāgamaḥ /
pariṇāmaḥ pramāsiddhaḥ iṣṭaś ca khalu paṇḍitaiḥ // HSvs_[6.3]445 //
yac cedam ucyate brūmo-'tādavasthyamanityatām /
etat tad eva na bhavaty ato 'nyatve dhruvo 'nvayaḥ // HSvs_[6.3]446 //
tad eva na bhavaty etat tac ca na bhavatīti ca /
viruddhaṃ hanta kiṃcānyad ādimat tat prasajyate // HSvs_[6.3]447 //
kṣīranāśaś ca dadhy eva yad dṛṣṭaṃ gorasānvitam /
na tu tailādyataḥ siddha pariṇamo 'nvayāvahaḥ // HSvs_[6.3]448 //
nāsat sajjāyate jātu sac cāsat sarvathaiva hi /
śaktyabhāvād ativyāpteḥ satsvabhāvatvahānitaḥ // HSvs_[6.3]449 //
nityetaradato nyāyāt tat tathābhāvato hi tat /
pratītisacivāt samyak pariṇāmena gamyate // HSvs_[6.3]450 //


(4)antatogāmī nāśa se kṣaṇikavāda kī siddhi nahīṃ

ante kṣayekṣaṇaṃ cādya-kṣaṇakṣayaprasādhanam /
tasyaiva tatsvabhāvatvāt yujyate na kadācana // HSvs_[6.4]451 //
ādau kṣayasvabhāvatve tatrānte darśanaṃ katham /
tulyāparāparotpatti-vipralambhād yathoditam // HSvs_[6.4]452 //
ante kṣayekṣaṇād ādau kṣayo 'dṛṣṭo 'numīyate /
sadṛśenāvaruddhatvāt tadgrahād hi tadagrahaḥ // HSvs_[6.4]453 //
etad apy asad eveti sadṛśo bhinna eva yat /
bhedāgrahe kathaṃ tasya tatsvabhāvatvato grahaḥ // HSvs_[6.4]454 //
tadarthaniyato 'sau yad bhedam anyāgrahād hi tat /
na gṛhṇātīti cet tulyaḥ so 'pareṇa kuto gatiḥ // HSvs_[6.4]455 //
tathāgater abhāve ca vacas tuccham idaṃ nanu /
sadṛśenāvaruddhatvāt tadgrahād hi tadagrahaḥ // HSvs_[6.4]456 //
bhāve cāsyā balād ekam anekagrahaṇātmakam /
anvayi jñānam eṣṭavyaṃ sarvaṃ tat kṣaṇikaṃ kutaḥ // HSvs_[6.4]457 //
jñānena gṛhyate cārtho na cāpi paradarśane /
tadabhāve tu tadbhāvāt kadācid api tattvataḥ // HSvs_[6.4]458 //
grahaṇe 'pi yadā jñānam apaity utpattyanantaram /
tadā tat tasya jānāti kṣaṇikatvaṃ kathaṃ nanu // HSvs_[6.4]459 //
tasyaiva tatsvabhāvatvāt svātmanaiva tadudbhavāt /
yathā nīlādi tādrūpyān naitan mithyātvasaṃśayāt // HSvs_[6.4]460 //
na cāpi svānumānena dharmabhedasya saṃbhavāt /
liṅgadharmātipātāc ca tatsvabhāvādyayogataḥ // HSvs_[6.4]461 //
nityasyārthakriyāyogo 'py evaṃ yuktyā na gamyate /
sarvam evāviśeṣeṇa vijñānaṃ kṣaṇikaṃ yataḥ // HSvs_[6.4]462 //
tathā citrasvabhāvatvān na cārthasya na yujyate /
arthakriyā nanu nyāyāt kramākramavibhāvinī // HSvs_[6.4]463 //


(5) kṣaṇikavāda tathā vijñānavāda ke pratipādana kā eka saṃbhava āśayaviśeṣa

anye tv abhidadhaty evam etad āsthānivṛttaye /
kṣaṇikaṃ sarvam eveti buddhenoktaṃ na tattvataḥ // HSvs_[6.5]464 //
vijñānamātram apy evaṃ bāhyāsaṃganivṛttaye /
vineyān kāṃścid āśritya yad vā tad deśanārhataḥ // HSvs_[6.5]465 //
na caitad api na nyāyyaṃ yato buddho mahāmuniḥ /
suvaidyavad vinā kāryaṃ dravyāsatyaṃ na bhāṣate // HSvs_[6.5]466 //


(6) śūnyavāda khaṃḍana

bruvate śūnyam anye tu sarvam eva vicakṣaṇāḥ /
na nityaṃ nāpy anityaṃ yad vastu yuktyopapadyate // HSvs_[6.6]467 //
nityam arthakriyābhāvāt kramākramavirodhataḥ /
anityam api cotpāda-vyayābhāvān na jātucit // HSvs_[6.6]468 //
utpādavyayabuddhiś ca bhrāntānandādikāraṇam /
kumāryāḥ svapnavajjñeyā putrajanmādibuddhivat // HSvs_[6.6]469 //
atrāpy abhidadhaty anye kim itthaṃ tattvasādhanam /
pramāṇaṃ vidyate kiñcid āhosvicchūnyam eva hi // HSvs_[6.6]470 //
śūnyaṃ cet susthitaṃ tattvam asti cec chūnyatā katham /
tasyaiva nanu sadbhāvād iti samyag vicintyatām // HSvs_[6.6]471 //
pramāṇam antareṇāpi syād evaṃ tattvasaṃsthitiḥ /
anyathā neti suvyaktam idam īśvaraceṣṭitam // HSvs_[6.6]472 //
uktaṃ vihāya mānaṃ cec chūnyatāny asya vastunaḥ /
śūnyatve pratipādyasya nanu vyarthaḥ pariśramaḥ // HSvs_[6.6]473 //
tasyāpy aśūnyatāyāṃ ca prāśnikānāṃ bahutvataḥ /
prabhūtāśūnyatāpattir aniṣṭā saṃprasajyate // HSvs_[6.6]474 //
yāvatām asti tanmānaṃ pratipādyās tathā ca ye /
santi te sarva eveti prabhūtānām aśūnyatā // HSvs_[6.6]475 //
evaṃ ca śūnyavādo 'pi tadvineyānuguṇyataḥ /
abhiprāyata ity ukto lakṣyate tattvavedinā // HSvs_[6.6]476 //


sātavāṃ stabaka
(1) jainasammata nityānityatvavāda kā samarthana

anye tv āhur anādy eva jīvājīvātmakaṃ jagat /
sadutpādavyayadhrauvya-yuktaṃ śāstrakṛtaśramāḥ // HSvs_[7.1]477 //
ghaṭamaulisuvarṇārthī nāśotpādasthitiṣv ayam /
śokapramodamādhyasthyaṃ jano yāti sahetukam // HSvs_[7.1]478 //
payovato na dadhyatti na payo 'tti dadhivrataḥ /
agorasavrato nobhe tasmāt tattvaṃ trayātmakam // HSvs_[7.1]479 //
atrāpy abhidadhaty anye viruddhaṃ hi mithastrayam /
ekatraivaikadā naitad ghaṭāṃ prāñcati jātucid // HSvs_[7.1]480 //
utpādo 'bhūtabhavanaṃ vināśas tadviparyayaḥ /
dhrauvyaṃ cobhayaśūnyaṃ yad ekadaikatra tat katham // HSvs_[7.1]481 //
śokapramodamādhyasthyam uktaṃ yac cātra sādhanam /
tadapy asāmprataṃ yat tad vāsanāhetukaṃ matam // HSvs_[7.1]482 //
kiñca syādvādino naiva yujyate niścayaḥ kvacit /
svatantrāpekṣayā tasya na mānaṃ mānam eva yat // HSvs_[7.1]483 //
saṃsāry api na saṃsārī mukto 'pi na sa eva hi /
tadatadrūpabhāvena sarvam evāvyavasthitam // HSvs_[7.1]484 //
ta āhur mukuṭotpādo na ghaṭānāśadharmakaḥ /
svarṇān na vānya eveti na viruddhaṃ mithastrayam // HSvs_[7.1]485 //
na cotpādavyayau na sto dhrauvyavat taddhiyā gateḥ /
nāstitve tu tayor dhrauvyaṃ tattvato 'stīti na pramā // HSvs_[7.1]486 //
na nāsti dhrauvyam apy evam avigānena tadgateḥ /
asyāś ca bhrāntatāyāṃ na jagaty abhrāntatāgatiḥ // HSvs_[7.1]487 //
utpādo 'bhūtabhavanaṃ svahetvantaradharmakam /
tathāpratītiyogena vināśas tadviparyayaḥ // HSvs_[7.1]488 //
tathaitad ubhayādhāra-svabhāvaṃ dhrauvyam ity api /
anyathā tritayābhāva ekadaikatra kiṃ na tat // HSvs_[7.1]489 //
ekatraivaikadaivaitad itthaṃ trayam api sthitam /
nyāyyaṃ bhinnanimittatvāt tadabhede na yujyate // HSvs_[7.1]490 //
iṣyate ca parair mohāt tat kṣaṇasthitidharmiṇi /
abhāve 'nyatam asyāpi tatra tattvaṃ na yad bhavet // HSvs_[7.1]491 //
bhāvamātraṃ tad iṣṭaṃ cet tad itthaṃ nirviśeṣaṇam /
kṣaṇasthitisvabhāvatvaṃ na hy utpādavyayau vinā // HSvs_[7.1]492 //
taditthaṃ bhūtam eveti drāgnabhasto na jātucit /
bhūtvābhāvaś ca nāśo 'pi tad eveti na laukikam // HSvs_[7.1]493 //
vāsanāhetukaṃ yac ca śokādi parikīrtitam /
tadayuktaṃ yataś citrā sā na jātvanibandhanā // HSvs_[7.1]494 //
sadābhāvetarāpatter ekabhāvāc ca vastunaḥ /
tadbhāve 'tiprasaṃgādi niyamāt saṃprasajyate // HSvs_[7.1]495 //
na mānaṃ mānam eveti sarvathāniścayaś ca yaḥ /
ukto na yujyate so 'pi yad ekāntanibandhanaḥ // HSvs_[7.1]496 //
mānaṃ tanmānam eveti pratyakṣaṃ laiṅgikaṃ na tu /
tat tac cen mānam eveti syāt tadbhāvādṛte katham // HSvs_[7.1]497 //
na svasattvaṃ parāsattvaṃ sadasattvavirodhataḥ /
svasattvāsattvavannyāyān na ca nāsty eva tatra tat // HSvs_[7.1]498 //
parikalpitam etac cen na tv itthaṃ tattvato na tat /
tataḥ ka iha doṣaś cen na tu tadbhāvasaṃgatiḥ // HSvs_[7.1]499 //
anekāntata evātaḥ samyag mānavyavasthiteḥ /
syādvādino niyogena yujyate niścayaḥ paraḥ // HSvs_[7.1]500 //
etena sarvam eveti yad uktaṃ tan nirākṛtam /
śiṣyavyutpattaye kiñcit tathāpy aparam ucyate // HSvs_[7.1]501 //
saṃsārī cet sa eveti kathaṃ muktasya saṃbhavaḥ /
mukto 'pi cet sa eveti vyapadeśo 'nibandhanaḥ // HSvs_[7.1]502 //
saṃsārād vipramukto yan mukta ity abhidhīyate /
naitat tasyaiva tadbhāvam antareṇopapadyate // HSvs_[7.1]503 //
tasyaiva ca tathābhāve tannivṛttītarātmakam /
dravyaparyāyavad vastu balād eva prasiddhyati // HSvs_[7.1]504 //
lajjate bālyacaritair bāla eva na cāpi yat /
yuvā na lajjate cānyas tair āyatyaiva ceṣṭate // HSvs_[7.1]505 //
yuvaiva na ca vṛddho 'pi nānyārthaṃ ceṣṭanaṃ ca tat /
anvayādimayaṃ vastu tadabhāvo 'nyathā bhavet // HSvs_[7.1]506 //
anvayo vyatirekaś ca dravyaparyāyasaṃjñitau /
anyonyavyāptito bhedā-bhedavṛttyaiva vastu tau // HSvs_[7.1]507 //
nānyonyavyāptir ekānta-bhede 'bhede ca yujyate /
atiprasaṃgād aikyāc ca śabdārthānupapattitaḥ // HSvs_[7.1]508 //
anyonyam iti yad bhedaṃ vyāptiś cāha viparyayam /
bhedābhede dvayos tasmād anyonyavyāptisaṃbhavaḥ // HSvs_[7.1]509 //
evaṃ nyāyāviruddhe 'smin virodhodbhāvanaṃ nṛṇām /
vyasanaṃ dhījaḍatvaṃ vā prakāśayati kevalam // HSvs_[7.1]510 //
nyāyāt khalu virodho yaḥ sa virodha ihocyate /
yadvadekāntabhedādau tayor evāprasiddhitaḥ // HSvs_[7.1]511 //
mṛddravyaṃ yan na piṇḍādi-dharmāntaravivarjitam /
tad vā tena vinirmuktaṃ kevalaṃ gamyate kvacit // HSvs_[7.1]512 //
tato 'sat tat tathā nyāyād ekaṃ cobhayasiddhitaḥ /
anyatrāto virodhas tad-abhāvāpattilakṣaṇaḥ // HSvs_[7.1]513 //
jātyantarātmake cāsmin nānavasthādidūṣaṇam /
niyatatvād viviktasya bhedādeś cāpy asaṃbhavāt // HSvs_[7.1]514 //
nābhedo bhedarahito bhedo vābhedavarjitaḥ /
kevalo 'sti yatas tena kutas tatra vikalpanam // HSvs_[7.1]515 //
yenākāreṇa bhedaḥ kiṃ tenāsāv eva vā dvayam /
asattvāt kevalasyeha sataś ca kathitatvataḥ // HSvs_[7.1]516 //
yataś ca tat pramāṇena gamyate hy ubhayātmakam /
ato 'pi jātimātraṃ tad anavasthādikalpanam // HSvs_[7.1]517 //
evaṃ hy ubhayadoṣādi-doṣā api na dūṣaṇam /
samyag jātyantaratvena bhedābhedaprasiddhitaḥ // HSvs_[7.1]518 //
etenaitat pratikṣiptaṃ yad uktaṃ pūrvasūribhiḥ /
vihāyānubhavaṃ mohāj jātiyuktyanusāribhiḥ // HSvs_[7.1]519 //
dravyaparyāyayor bhede naikasyobhayarūpatā /
abhede 'nyatarasthāna-nivṛttī cintyatāṃ katham // HSvs_[7.1]520 //
yannivṛttau na yasyeha nivṛttis tat tato yataḥ /
bhinnaṃ niyamato dṛṣṭaṃ yathā karkaḥ kramelakāt // HSvs_[7.1]521 //
nivartate ca paryāyo na tu dravyaṃ tato na saḥ /
abhinno dravyato 'bhede-'nivṛttis tatsvarūpavat // HSvs_[7.1]522 //
pratikṣiptaṃ ca yad bhedā-bhedapakṣo 'nya eva hi /
bhedābhedavikalpābhyāṃ hanta jātyantarātmakaḥ // HSvs_[7.1]523 //
jātyantarātmakaṃ cainaṃ doṣās te samiyuḥ katham /
bhedābhede ca ye 'tyantaṃ jātibhinne vyavasthitāḥ // HSvs_[7.1]524 //
kiñcin nivartate 'vaśyaṃ tasyāpy anyat tathā na yat /
atas tadbheda evātra nivṛttyādyanyathā katham // HSvs_[7.1]525 //
tasyeti yogasāmarthyād bheda eveti bādhitam /
abhinnadeśas tasyeti yat tadvyāptyā tathocyate // HSvs_[7.1]526 //
atas tadbheda eveti pratītivimukhaṃ vacaḥ /
tasyaiva ca tathābhāvāt tannivṛttītarātmakam // HSvs_[7.1]527 //
nānuvṛttinivṛttibhyāṃ vinā yad upapadyate /
tasyaiva hi tathābhāvaḥ sūkṣmabuddhyā vicintyatām // HSvs_[7.1]528 //
tasyaiva tu tathābhāve tad eva hi yatas tathā /
bhavatyato na doṣo naḥ kaścid apy upapadyate // HSvs_[7.1]529 //
ittham ālocanaṃ cedam anvayavyatirekavat /
vastunas tatsvabhāvatvāt tathābhāvaprasādhakam // HSvs_[7.1]530 //
na ca bhedo 'pi bādhāyai tasyānekāntavādinaḥ /
jātyantarātmakaṃ vastu nityānityaṃ yato matam // HSvs_[7.1]531 //
pratyabhijñābalāc caitad itthaṃ samavasīyate /
iyaṃ ca lokasiddhaiva tad evedam iti kṣitau // HSvs_[7.1]532 //
na yujyate ca sannyāyād ṛte tatpariṇāmitām /
kālādibhedato vastva-bhedataś ca tathāgateḥ // HSvs_[7.1]533 //
ekāntaikye na nānā yan nānātve caikam apy adaḥ /
ataḥ kathaṃ nu tadbhāvaḥ tadetadubhayātmakam // HSvs_[7.1]534 //
tasyaiva tu tathābhāve kathañcid bhedayogataḥ /
pramātur api tadbhāvāt yujyate mukhyavṛttitaḥ // HSvs_[7.1]535 //
nityaikayogato vyakti-bhede 'py eṣā na saṃgatā /
tad iheti prasaṃgena tad evedam ayogataḥ // HSvs_[7.1]536 //
sādṛśyājñānato nyāyyā na vibhramabalād api /
etad dvayāgrahe yuktaṃ na ca sādṛśyakalpanam // HSvs_[7.1]537 //
na ca bhrāntāpi sadbādhā-'bhāvād eva kadācana /
yogipratyayatadbhāve pramāṇaṃ nāsti kiñcana // HSvs_[7.1]538 //
nānā yogī vijānātya-nānā nety atra na pramā /
deśanāyā vineyānu-guṇyenāpi pravṛttitaḥ // HSvs_[7.1]539 //
yā ca lūnapunarjāta-nakhakeśatṛṇādiṣu /
iyaṃ saṃlakṣyate sāpi tadābhāsā na saiva hi // HSvs_[7.1]540 //
pratyakṣābhāsabhāve 'pi nāpramāṇaṃ yathaiva hi /
pratyakṣaṃ tadvad eveyaṃ pramāṇam avagamyatām // HSvs_[7.1]541 //
matijñānavikalpatvān na cāniṣṭir iyaṃ yataḥ /
etad balāt tataḥ siddhaṃ nityānityādi vastunaḥ // HSvs_[7.1]542 //


āṭhavāṃ stabaka
(1) brahmādvaitavādakhaṃḍana

anye tv advaitam icchanti sadbrahmādivyapeṣayā /
sato yad bhedakaṃ nānyat tac ca tanmātram eva hi // HSvs_[8.1]543 //
yathā viśuddham ākāśaṃ timiropapluto janaḥ /
saṃkīrṇam iva mātrābhir bhinnābhir abhimanyate // HSvs_[8.1]544 //
tathedam amalaṃ brahma nirvikalpam avidyayā /
kaluṣatvam ivāpannaṃ bhedarūpaṃ prakāśate // HSvs_[8.1]545 //
atrāpy evaṃ vadanty anye avidyā na sataḥ pṛthak /
tac ca tanmātram eveti bhedābhāso 'nibandhanaḥ // HSvs_[8.1]546 //
saivāthābhedarūpāpi bhedābhāsanibandhanam /
pramāṇam antareṇaitad avagantuṃ na śakyate // HSvs_[8.1]547 //
bhāve 'pi ca pramāṇasya prameyavyatirekataḥ /
nanu nādvaitam eveti tadabhāve 'pramāṇakam // HSvs_[8.1]548 //
vidyāvidyādibhedāc ca svatantreṇaiva bādhyate /
tatsaṃśayādiyogāc ca pratītyā ca vicintyatām // HSvs_[8.1]549 //
anye vyākhyānayanty evaṃ samabhāvaprasiddhaye /
advaitadeśanā śāstre nirdiṣṭā na tu tattvataḥ // HSvs_[8.1]550 //
na caitat bādhyate yuktyā sacchāstrādivyavasthiteḥ /
saṃsāramokṣabhāvāc ca tadarthaṃ yatnasiddhitaḥ // HSvs_[8.1]551 //
anyathā tattvato 'dvaite hanta saṃsāramokṣayoḥ /
sarvānuṣṭhānavaiyarthyam aniṣṭaṃ samprasajyate // HSvs_[8.1]552 //


navāṃ stabaka
(1)mokṣa kī saṃbhāvanā tathā mokṣa ke sādhana

anye punar vadanty evaṃ mokṣa eva na vidyate /
upāyābhāvataḥ kiṃ vā na sadā sarvadehinām // HSvs_[9.1]553 //
karmādipariṇatyādi-sāpekṣo yady asau tataḥ /
anādimattvāt karmādi-pariṇatyādi kiṃ tathā // HSvs_[9.1]554 //
tasyaiva citrarūpatvāt tat tatheti na yujyate /
utkṛṣṭā yā sthitis tasya yaj jātānekaśaḥ kila // HSvs_[9.1]555 //
atrāpi varṇayanty anye vidyate darśanādikaḥ /
upāyo mokṣatattvasya paraḥ sarvajñabhāṣitaḥ // HSvs_[9.1]556 //
darśanaṃ muktibījaṃ ca samyaktvaṃ tattvavedanam /
duḥkhāntakṛt sukhārambhaḥ paryāyās tasya kīrtitāḥ // HSvs_[9.1]557 //
anādibhavyabhāvasya tatsvabhāvatvayogataḥ /
utkṛṣṭādyāsvatītāsu tathā karmasthitiṣv alam // HSvs_[9.1]558 //
tad darśanam avāpnoti karmagranthiṃ sudāruṇam /
nirbhidya śubhabhāvena kadācit kaścid eva hi // HSvs_[9.1]559 //
sati cāsminn asau dhanyaḥ samyagdarśanasaṃyutaḥ /
tattvaśraddhānapūtātmā ramate na bhavodadhau // HSvs_[9.1]560 //
sa paśyaty asya yad rūpaṃ bhāvato buddhicakṣuṣā /
samyakśāstrānusāreṇa rūpaṃ naṣṭākṣirogavat // HSvs_[9.1]561 //
tad dṛṣṭvā cintayaty evaṃ praśāntenāntarātmanā /
bhāvagarbhaṃ yathābhāvaṃ paraṃ saṃvegam āśritaḥ // HSvs_[9.1]562 //
janmamṛtyujarāvyādhi-rogaśokādyupadrutaḥ /
kleśāya kevalaṃ puṃsām aho bhīmo mahodadhiḥ // HSvs_[9.1]563 //
sukhāya tu paraṃ mokṣo janmādikleśavarjitaḥ /
bhayaśaktyā vinirmukto vyābādhāvarjitaḥ sadā // HSvs_[9.1]564 //
hetur bhavasya hiṃsādir duḥkhādyanvayadarśanāt /
mukteḥ punar ahiṃsādir vyābādhāvinivṛttitaḥ // HSvs_[9.1]565 //
buddhvaivaṃ bhavanairguṇyaṃ mukteś ca guṇarūpatām /
tad arthaṃ ceṣṭate nityaṃ viśuddhātmā yathāgamam // HSvs_[9.1]566 //
duṣkaraṃ kṣudrasattvānām anuṣṭhānaṃ karoty asau /
muktau dṛḍhānurāgatvāt kāmīva vinitāntare // HSvs_[9.1]567 //
upādeyaviśeṣasya na yat samyak prasādhanam /
dunoti ceto 'nuṣṭhānaṃ tadbhāvapratibandhataḥ // HSvs_[9.1]568 //
tataś ca duṣkaraṃ tan na samyag ālocyate yadā /
ato 'nyad duṣkaraṃ nyāyād heyavastuprasādhakam // HSvs_[9.1]569 //
vyādhigrasto yathārogya-leśam āsvādayan buddhaḥ /
kaṣṭe 'py upakrame dhīraḥ samyak prītyā pravartate // HSvs_[9.1]570 //
saṃsāravyādhinā grastas tadvaj jñeyo narottamaḥ /
śamārogyalavaṃ prāpya bhāvatas tadupakrame // HSvs_[9.1]571 //
pravartamāna evaṃ ca yathāśakti sthirāśayaḥ /
śuddhaṃ cāritram āsādya kevalaṃ labhate kramāt // HSvs_[9.1]572 //
tataḥ sa sarvavid bhūtvā bhavopagrāhikarmaṇaḥ /
jñānayogāt kṣayaṃ kṛtvā mokṣam āpnoti śāśvatam // HSvs_[9.1]573 //
jñānayogas tapaḥ śuddham ity ādi yad udīritam /
aidamparyeṇa bhāvārthas tasyāyam abhidhīyate // HSvs_[9.1]574 //
jñānayogasya yogīndraiḥ parā kāṣṭhā prakīrtitā /
śaileśīsaṃjñitaṃ sthairyaṃ tato muktir asaṃśayam // HSvs_[9.1]575 //
dharmas tac cātmadharmatvān muktidaḥ śuddhisādhanāt /
akṣayo 'pratipātitvāt sadā muktau tathā sthiteḥ // HSvs_[9.1]576 //
cāritrapariṇāmasya nivṛttir na ca sarvathā /
siddha ukto yataḥ śāstre na cāritrī na cetaraḥ // HSvs_[9.1]577 //
na cāvasthānivṛttyeha nivṛttis tasya yujyate /
samayātikrame yadvat siddhabhāvaś ca tatra vai // HSvs_[9.1]578 //
jñānayogād ato muktir iti samyag vyavasthitam /
tantrāntarānurodhena gītaṃ cetthaṃ na doṣakṛt // HSvs_[9.1]579 //


dasavāṃ stabaka
(1) mīmāṃsaka ke sarvajñatākhaṃḍana kā khaṃḍana

atrāpy abhidadhaty anye sarvajño naiva vidyate /
tadgrāhakapramābhāvād iti nyāyānusāriṇaḥ // HSvs_[10.1]580 //
pratyakṣeṇa pramāṇena sarvajño naiva gṛhyate /
liṅgam apy avinābhāvi tena kiñcin na vidyate // HSvs_[10.1]581 //
na cāgamena yad asau vidhyādipratipādakaḥ /
apratyakṣatvato naivo-pamānenāpi gamyate // HSvs_[10.1]582 //
nārthāpattyāpi sarvo 'rthas taṃ vināpy upapadyate /
pramāṇapañcakāvṛttes tatrābhāvapramāṇatā // HSvs_[10.1]583 //
dharmādharmavyavasthā tu vedākhyād āgamāt kila /
apauruṣeyo 'sau yasmād hetudoṣavivarjitaḥ // HSvs_[10.1]584 //
āha cālokavad vede sarvasādhāraṇe sati /
dharmādharmaparijñātā kim arthaṃ kalpyate naraḥ // HSvs_[10.1]585 //
īṣṭāpūrtādibhedo 'smāt sarvalokapratiṣṭhitaḥ /
vyavahāraprasiddhayaiva yathaiva divasādayaḥ // HSvs_[10.1]586 //
ṛtvigbhir mantrasaṃskārair brāhmaṇānāṃ samakṣataḥ /
antarvedyāṃ tu yad dattam iṣṭaṃ tad abhidhīyate // HSvs_[10.1]587 //
vāpīkūpataṅāgāni devatāyatanāni ca /
annapradānam ity etat pūrttam ity abhidhīyate // HSvs_[10.1]588 //
ato 'pi śuklaṃ yad vṛttaṃ nirīhasya mahātmanaḥ /
dhyānādi mokṣaphaladaṃ śreyas tad abhidhīyate // HSvs_[10.1]589 //
varṇāśramavyavasthāpi sarvā tatprabhavaiva hi /
atīndriyārthadraṣṭā tan nāsti kiñcit prayojanam // HSvs_[10.1]590 //
atrāpi bruvate kecid itthaṃ sarvajñavādinaḥ /
pramāṇapañcakāvṛttiḥ kathaṃ tatropapadyate // HSvs_[10.1]591 //
sarvārthaviṣayaṃ tac cet pratyakṣaṃ tan niṣedhakṛt /
abhāvaḥ katham etasya na ced atrāpy adaḥ samam // HSvs_[10.1]592 //
dharmādayo 'pi cādhyakṣāḥ jñeyabhāvād ghaṭādivat /
kasyacit sarva eveti nānumānaṃ na vidyate // HSvs_[10.1]593 //
āgamād api tatsiddhir yad asau codanāphalam /
prāmāṇyaṃ ca svatas tasya nityatvam ca śruter iva // HSvs_[10.1]594 //
hṛdgatāśeṣasaṃśīti-nirṇayāt tadgrahe punaḥ /
upamānyagrahe tatra na cānyatrāpi cānyathā // HSvs_[10.1]595 //
śāstrād atīndriyagater arthāpattyāpi gamyate /
anyathā tatra nāśvāsaś chadmasthasyopajāyate // HSvs_[10.1]596 //
pramāṇapañcakāvṛttir evaṃ tatra na yujyate /
tathāpy abhāvaprāmāṇyam iti dhyāndhyavijṛmbhitam // HSvs_[10.1]597 //
vedād dharmādisaṃsthāpi hantātīndriyadarśinam /
vihāya gamyate samyak kuta etad vicintyatām // HSvs_[10.1]598 //
na vṛddhasampradāyena chinnamūlatvayogataḥ /
na cārvāgdarśinā tasyātīndriyārtho 'vasīyate // HSvs_[10.1]599 //
prāmāṇyaṃ rūpaviṣaye saṃpradāye na yuktimat /
yathānādimadandhānāṃ tathātrāpi nirūpyatām // HSvs_[10.1]600 //
na laukikapadārthena tatpadārthasya tulyatā /
niścetuṃ pāryate 'nyatra tadviparyayadarśanāt // HSvs_[10.1]601 //
nityatvāpauruṣeyatvād yasti kiñcid alaukikam /
tatrānyatrāpy ataḥ śaṅkā viduṣo na nivartate // HSvs_[10.1]602 //
tannivṛttau ca nopāyo vinātīndriyavedinam /
evaṃ ca kṛtvā sādhv etat kīrtitaṃ dharmakīrtinā // HSvs_[10.1]603 //
svayaṃ rāgādimānnārthaṃ vetti vedasya nānyataḥ /
na vedayati vedo 'pi vedārthasya gatiḥ kutaḥ // HSvs_[10.1]604 //
tenāgnihotraṃ juhuyāt svargakāma iti śrutau /
khādet śvamāṃsam ity eṣa nārtha ity atra kā pramā // HSvs_[10.1]605 //
pradīpādivadiṣṭaś cet tacchabdo 'rthaprakāśakaḥ /
svata eva pramāṇaṃ na kiñcid atrāpi vidyate // HSvs_[10.1]606 //
viparītaprakāśaś ca dhruvam āpadyate kvacit /
tathā hīndīvare dīpaḥ prakāśayati raktatām // HSvs_[10.1]607 //
tasmān na cāviśeṣeṇa pratītir upajāyate /
saṅketasavyapekṣatve svata evetyayuktimat // HSvs_[10.1]608 //
sādhur na veti saṅketo na cāśaṅkā nivartate /
tadvaicitryopalabdheś ca svāśayābhiniveśataḥ // HSvs_[10.1]609 //
vyākhyāpy apauruṣeyyasya mānābhāvān na saṅgatā /
mitho viruddhabhāvāc ca tatsādhutvādyaniściteḥ // HSvs_[10.1]610 //
nānyapramāṇasaṃvādāt tatsādhutvaviniścayaḥ /
so 'tīndriye na yannyāyyas tattadbhāvavirodhataḥ // HSvs_[10.1]611 //
tasmād vyākhyānam asyedaṃ svābhiprāyanivedanam /
jaiminyāder na tulyaṃ kiṃ vacanenāpareṇa vaḥ // HSvs_[10.1]612 //
eṣa sthāṇur ayaṃ mārga iti vaktīha kaścana /
anyaḥ svayaṃ bravīmīti tayor bhedaḥ parīkṣyatām // HSvs_[10.1]613 //
na cāpy apauruṣeyo 'sau ghaṭate sūpapattitaḥ /
vaktṛvyāpāravaikalye tacchabdānupalabdhitaḥ // HSvs_[10.1]614 //
vaktṛvyāpārabhāveti tadbhāve laukikaṃ na kim /
apauruṣeyam iṣṭaṃ vo vaco dravyavyapekṣayā // HSvs_[10.1]615 //
dṛśyamāne 'pi cāśaṅkādṛśyakartṛsamudbhavā /
nātīndriyārthadraṣāram antareṇa nivartate // HSvs_[10.1]616 //
pāpād atredṛśī buddhir na puṇyād iti na pramā /
na loko hi vigānatvāt tadbahutvādyaniściteḥ // HSvs_[10.1]617 //
bahūnām api saṃmoha-bhāvān mithyāpravartanāt /
mānasaṃkhyāvirodhāc ca katham ittham idaṃ nanu // HSvs_[10.1]618 //
atīndriyārthadraṣṭā tu pumān kaścid yadīṣyate /
saṃbhavadviṣayāpi syād evaṃbhūtārthakalpanā // HSvs_[10.1]619 //
apauruṣeyatāpy asya nānyato hy avagamyate /
kartur asmaraṇādīnāṃ vyabhicārādidoṣataḥ // HSvs_[10.1]620 //
nābhyāsa evam ādīnām api kartāvigānataḥ /
smaryate ca vigānena hantehāpy aṣṭakādayaḥ // HSvs_[10.1]621 //
abhyāsaḥ karmaṇāṃ satyam utpādayati kauśalam /
svakṛtādhyayanasyāpi tadbhāvo na virudhyate /
gauravāpādanārthaṃ ca tathā syād anivedanam // HSvs_[10.1]622 //
mantrādīnāṃ ca sāmarthyaṃ śābarāṇām api sphuṭam /
pratītaṃ sarvaloke 'pi na cāpy avyabhicāri tat // HSvs_[10.1]623 //
vede 'pi paṭhyate hy eṣa mahātmā tatra tatra yat /
sa ca mānamato 'py asyāsattvaṃ vaktuṃ na yujyate // HSvs_[10.1]624 //
na cāpy atīndriyārthatvāj jyāyo viṣayakalpanam /
asākṣāddarśinas tatra rūpe 'ndhasy eva sarvathā // HSvs_[10.1]625 //
sarvajñena hy abhivyaktāt sarvārthādāgamāt parā /
dharmādharmavyavastheyaṃ yujyate nānyataḥ kvacit // HSvs_[10.1]626 //


2. bauddha ke sarvajñatākhaṃḍana kā khaṃḍana

atrāpi prājña ity anya ittham āha subhāṣitam /
iṣṭo 'yam arthaḥ śakyeta jñātuṃ so 'tiśayo yadi // HSvs_[10.2]627 //
ayam evaṃ na vety anya-doṣo nirdoṣatāpi vā /
durlabhatvāt pramāṇānāṃ durbodhety apare viduḥ // HSvs_[10.2]628 //
atrāpi bruvate vṛddhāḥ siddham avyabhicāry api /
loke guṇādivijñānaṃ sāmānyena mahātmanām // HSvs_[10.2]629 //
tannītipratipattyāder anyathā tan na yuktimat /
viśeṣajñānam apy evaṃ tadvad abhyāsato na kim // HSvs_[10.2]630 //
doṣāṇāṃ hrāsadṛṣṭyeha tatsarvakṣayasaṃbhavāt /
tatsiddhau jñāyate prājñais tasyātiśaya ity api // HSvs_[10.2]631 //
hṛdgatāśeṣasaṃśīti-nirṇayādiprabhāvataḥ /
tadātve vartamāne tu tadvyaktārthāvirodhataḥ // HSvs_[10.2]632 //
na cāsyādarśane 'py adya sāmrājyasy eva nāstitā /
saṃbhavo nyāyayuktas tu pūrvam eva nidarśitaḥ // HSvs_[10.2]633 //
pratibhālocanaṃ tāvad idānīm apy atīndriye /
suvaidyasaṃyatādīnām avisaṃvādi dṛśyate // HSvs_[10.2]634 //
evaṃ tatrāpi tadbhāve na virodho 'sti kaścana /
tadvyaktārthāvirodhādau jñānabhāvāc ca sāmpratam // HSvs_[10.2]635 //
sarvatra dṛṣṭe saṃvādād adṛṣṭe nopajāyate /
jñātur visaṃvādāśaṅkā tadvaiśiṣṭyopalabdhitaḥ // HSvs_[10.2]636 //
vastusthityāpi tat tādṛg na visaṃvādakaṃ bhavet /
yathottaraṃ tathā dṛṣṭer iti caitan na sāṃpratam // HSvs_[10.2]637 //
siddhyet pramāṇaṃ yady evam apramāṇam atheha kim /
na hy ekaṃ nāsti satyārthaṃ puruṣe bahubhāṣiṇi // HSvs_[10.2]638 //
yata ekaṃ na satyārthaṃ kintu sarvaṃ yathāśrutam /
yatrāgame pramāṇaṃ sa iṣyate paṇḍitair janaiḥ // HSvs_[10.2]639 //
ātmā nāmī pṛthak karma tatsaṃyogād bhavo 'nyathā /
muktir hiṃsādayo mukhyās tannivṛttiḥ sasādhanā // HSvs_[10.2]640 //
atīndriyārthasaṃvādo viśuddho bhāvanāvidhiḥ /
yatredaṃ yujyate sarvaṃ yogivyaktaṃ sa āgamaḥ // HSvs_[10.2]641 //
adhikāry api cāsyeha svayam ajño 'pi yaḥ pumān /
kathitajñaḥ punar dhīmāṃs tadvaiyarthyamato 'nyathā // HSvs_[10.2]642 //
paricittādidharmāṇāṃ gatyupāyābhidhānataḥ /
sarvārthaviṣayo 'py eṣa iti tadbhāvasaṃsthitiḥ // HSvs_[10.2]643 //

gyārahavāṃ stabaka
1. śabdārthasaṃbaṃdhakhaṃḍana kā khaṃḍana

anye tv abhidadhaty atra yuktimārgakṛtaśramāḥ /
śabdārthayor na saṃbandho vastusthityeha vidyate // HSvs_[11.1]644 //
na tādātmyaṃ dvayābhāva-prasaṃgād buddhibhedataḥ /
śastrādyuktau mukhacchedādisaṃgāt samayasthiteḥ // HSvs_[11.1]645 //
arthāsaṃnidhibhāvena taddṛṣṭāvanyathoktitaḥ /
anyābhāvaniyogāc ca na tadutpattir apy alam // HSvs_[11.1]646 //
paramārthaikatānatve śabdānām anibandhanā /
na syāt pravṛttir artheṣu darśanāntarabhediṣu // HSvs_[11.1]647 //
atītājātayor vāpi na ca syād anṛtārthatā /
vācaḥ kasyāścid ity eṣā bauddhārthaviṣayā matā // HSvs_[11.1]648 //
vācya ittham apohas tu na jātiḥ pāramārthikī /
tadayogād vinā bhedaṃ tadanyebhyas tathāsthiteḥ // HSvs_[11.1]649 //
sati cāsmin kim anyena śabdāt tadvatpratītitaḥ /
tadabhāve na tadvattvaṃ tadbhrāntatvāt tathā na kim // HSvs_[11.1]650 //
abhrāntajātivāde tu na daṇḍād daṇḍivad gatiḥ /
tadvaty ubhayasāṅkarye na bhedād vo 'pi tādṛśam // HSvs_[11.1]651 //
anye tv abhidadhaty evaṃ vācyavācakalakṣaṇaḥ /
asti śabdārthayor yogas tatpratītyāditas tataḥ // HSvs_[11.1]652 //
naitad dṛśyavikalpyarthaikīkaraṇena bhedataḥ /
ekapramātrabhāvāc ca tayos tattvāprasiddhitaḥ // HSvs_[11.1]653 //
śabdāt tadvāsanābodho vikalpasya tato hi yat /
tad ittham ucyate 'smābhir na tatas tadasiddhitaḥ // HSvs_[11.1]654 //
viśiṣṭaṃ vāsanājanma bodhas tac ca na jātucit /
anyatas tulyakālāder viśeṣo 'nyasya no yataḥ // HSvs_[11.1]655 //
niṣpannatvād asattvāc ca dvābhyām anyodayo na saḥ /
upādānāviśeṣeṇa tatsvabhāvaṃ tu tatkutaḥ // HSvs_[11.1]656 //
na hy uktavat svahetos tu syāc ca nāśaḥ sahetukaḥ /
itthaṃ prakalpane nyāyād ata eva na yuktimat // HSvs_[11.1]657 //
anabhyupagamāc ceha tādātmyādisamudbhavāḥ /
na doṣā no na cānye 'pi tadbhedād hetubhedataḥ // HSvs_[11.1]658 //
vandhyetarādiko bhedo rāmādīnāṃ yathaiva hi /
mṛṣāsatyādiśabdānāṃ tadvat taddhetubhedataḥ // HSvs_[11.1]659 //
paramārthaikatānatve 'py anyadoṣopavarṇanam /
pratyākhyātaṃ hi śabdānām iti samyag vicintyatām // HSvs_[11.1]660 //
anyadoṣo yad anyasya yuktyā yukto na jātucit /
vaktyavarṇaṃ na buddhānāṃ bhikṣvādiḥ śabarādivat // HSvs_[11.1]661 //
jñāyate tadviśeṣas tu pramāṇetarayor iva /
svarūpālocanādibhyas tathā darśanato bhuvi // HSvs_[11.1]662 //
samayopekṣaṇaṃ ceha tatkṣayopaśamaṃ vinā /
tatkartṛtvena saphalaṃ yogināṃ tu na vidyate // HSvs_[11.1]663 //
sarvavācakabhāvatvāc chabdānāṃ citraśaktitaḥ /
vācyasya ca tathānyatra nāgo 'sya samaye 'pi hi // HSvs_[11.1]664 //
anantadharmakaṃ vastu taddharmaḥ kaścid eva ca /
vācyo na sarva eveti tataś caitan na bādhakam // HSvs_[11.1]665 //
anyad evendriyagrāhyam anyac chabdasya gocaraḥ /
śabdāt pratyeti bhinnākṣaḥ na tu pratyakṣam īkṣate // HSvs_[11.1]666 //
anyathā dāhasambandhād dāhaṃ dagdho 'bhimanyate /
anyathā dāhaśabdena dāhārthaḥ saṃpratīyate // HSvs_[11.1]667 //
indriyagrāhyato 'nyo 'pi vācyo 'sau na ca dāhakṛt /
tathāpratītito bhedābhedasiddhyaiva vastu naḥ // HSvs_[11.1]668 //
apohasyāpi vācyatvam upapattyā na yujyate /
asattvād vastubhedena buddhyā tasyāpi bodhataḥ // HSvs_[11.1]669 //
kṣaṇikāḥ sarvasaṃskārā anyathaitad virudhyate /
apoho yan na saṃskāro na ca kṣaṇika iṣyate // HSvs_[11.1]670 //
evaṃ ca vastunas tattvaṃ hanta śāstrād aniścitam /
tadabhāve ca suvyaktaṃ tad etat tuṣakhaṇḍanam // HSvs_[11.1]671 //
buddhāvarṇe 'pi cādoṣaḥ saṃstave 'py aguṇas tathā /
āhvānāpratipattyādi śabdārthāyogato dhruvam // HSvs_[11.1]672 //


(2) jñāna tathā kiryā ke bīca prādhānya-aprādhānya kā praśna

jñānād eva niyogena siddhim icchanti kecana /
anye kriyāta eveti dvābhyām anye vicakṣaṇāḥ // HSvs_[11.2]673 //
jñānaṃ hi phaladaṃ puṃsāṃ na kiryā phaladā matā /
mithyājñānāt pravṛttasya phalaprāpter asaṃbhavāt // HSvs_[11.2]674 //
jñānahīnāś ca yal loke dṛśyante hi mahākriyāḥ /
tāmyante 'ticiraṃ kālaṃ kleśāyāsaparāyaṇāḥ // HSvs_[11.2]675 //
jñānavantaś ca tadvīryāt tatra tatra svakarmaṇi /
viśiṣṭaphalayogena sukhino 'lpakriyā api // HSvs_[11.2]676 //
kevalajñānabhāve ca muktir apy anyathā na yat /
kriyayāvato 'pi yatnena tasmāt jñānād asau matā // HSvs_[11.2]677 //
kriyaiva phaladā puṃsāṃ na jñānaṃ phaladaṃ matam /
yataḥ strībhakṣyabhogajño na jñānāt sukhino bhavet // HSvs_[11.2]678 //
kriyāhīnāś ca yal loke dṛśyante jñānino 'pi hi /
kṛpāyatanam anyeṣāṃ sukhasampadvivarjitāḥ // HSvs_[11.2]679 //
kriyopetāś ca tadyogād udagraphalabhāvataḥ /
mūrkhā api hi bhūyāṃso vipaścitsvāmino 'naghāḥ // HSvs_[11.2]680 //
kriyātiśayayogāc ca muktiḥ kevalino 'pi hi /
nānyathā kevalitve 'pi tad asau tannibandhanā // HSvs_[11.2]681 //
phalaṃ jñānakriyāyoge sarvam evopapadyate /
tayor api ca tadbhāvaḥ paramārthena nānyathā // HSvs_[11.2]682 //
sādhyam arthaṃ parijñāya yadi samyak pravartate /
tatas tat sādhayatv eva tathā cāha bṛhaspatiḥ // HSvs_[11.2]683 //
samyak pravṛttiḥ sādhyasya prāptyupāyo 'bhidhīyate /
tadaprāptāv upāyatvaṃ na tasyā upapadyate // HSvs_[11.2]684 //
asādhyārambhiṇas tena samyag jñānaṃ na jātucit /
sādhyānārambhiṇaś ceti dvayam anyo'nysaṃgatam // HSvs_[11.2]685 //
ata evāgamajñasya yā kriyā sā kriyocyate /
āgamajño 'pi yas tasyāṃ yathāśakti pravartate // HSvs_[11.2]686 //
cintāmaṇisvarūpajño daurgatyopahato na hi /
tatprāptyupāyavaicitrye muktvānyatra pravartate // HSvs_[11.2]687 //
na cāsau tatsvarūpajño yo 'nyatrāpi pravartate /
mālatīgandhagaṇavid darbhe na ramate hy aliḥ // HSvs_[11.2]688 //
muktiś ca kevalajñāna-kriyātiśayajaiva hi /
tadbhāva eva tadbhāvāt tadabhāve 'py abhāvataḥ // HSvs_[11.2]689 //
na viviktaṃ dvayaṃ samyag etad anyair apīṣyate /
svakāryasādhanābhāvād yathāha vyāsamaharṣiḥ // HSvs_[11.2]690 //
baṭharaś ca tapasvī ca śūraś cāpy akṛtavraṇaḥ /
madyapā strī satītvaṃ ca rājan na śraddadhāmy aham // HSvs_[11.2]691 //


(3) mokṣa kā svarūpa

mṛtyādivarjitā ceha muktiḥ karmaparikṣayāt /
nākarmaṇaḥ kvacij janma yathoktaṃ pūrvasūribhiḥ // HSvs_[11.3]692 //
dagdhe bīje yathātyantaṃ prādurbhavati nāṅkuraḥ /
karmabīje tathā dagdhe na rohati bhavāṅkuraḥ // HSvs_[11.3]693 //
janmābhāve jarāmṛtyor abhāvo hetvabhāvataḥ /
tadabhāve ca niḥśeṣa-duḥkhābhāvaḥ sadaiva hi // HSvs_[11.3]694 //
paramānandabhāvaś ca tadabhāve hi śāśvataḥ /
vyābādhābhāvasaṃsiddhaḥ sidhānāṃ sukham iṣyate // HSvs_[11.3]695 //
sarvadvandvavinirmuktāḥ sarvābādhāvivarjitāḥ /
sarvasaṃsiddhasatkāryāḥ sukhaṃ teṣāṃ kimucyate // HSvs_[11.3]696 //
amūrtāḥ sarvabhāvajñās trailokyoparivartinaḥ /
kṣīṇasaṅgā mahātmānas te sadā sukham āsate // HSvs_[11.3]697 //

etā vārtā upaśrutya bhāvayan buddhimān naraḥ /
ihopanyastaśāstrāṇāṃ bhāvārtham adhigacchati // HSvs_[11.4]698 //
śatāni sapta ślokānām anuṣṭupchandasāṃ kṛtam /
ācāryaharibhadreṇa śāstravārtāsamuccayam // HSvs_[11.4]699 //
kṛtvā prakaraṇam etad yad avāptaṃ kiñcid iha mayā kuśalam /
bhavavirahabījam anaghaṃ labhatāṃ bhavyo janas tena // HSvs_[11.4]700 //
yaṃ buddhaṃ bodhayantaḥ śikhijalamarutas tuṣṭuvur lokavṛttyai jñānaṃ yatrodapādi pratihatabhuvanālokavandhyatvahetu /
sarvaprāṇisvabhāṣāpariṇatisubhagaṃ kauśalaṃ yasya vācāṃ tasmin devādhideve bhagavati bhavatādhīyatāṃ bhaktirāgaḥ // HSvs_[11.4]701 //