Haribhadrasuri: Sastravartasamuccaya, Based on the ed. by K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) Input by Yasunori Harada PLAIN TEXT VERSION The text has a number of metrical irregularities. Pada boundaries frequently cut through compounds, and sometimes through words. REFERENCE SYSTEM: The reference includes the stabaka and section nos. of K.K. Dixit's Vi«ayasĆcĹ [bracketed]: HSvs_[n.n]nnn = [stabaka.section]verse ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a Ă 195 long A ů 249 long i Ĺ 197 long I ý 253 long u Ć 198 long U ô 244 vocalic r ­ 173 vocalic R ă 227 long vocalic r Ě 204 vocalic l Ę 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N Ą 165 retroflex t  194 retroflex T č 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ď 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S ĺ 229 anusvara ć 230 capital anusvara ő 245 visarga ÷ 247 capital visarga ę 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ Vi«ayasĆcĹ by K.K. Dixit (verse numbers bracketed) ===pahalĂ stabaka=== graćtha prastĂvanĂ 1.1 mok«asĂdhanarĆpa se dharma kĹ upĂdeyatĂ (1-29) 1.2 bhĆtacaitanyavĂdakhać¬ana (30-78) 1.3 maić vi«ayaka pratyak«a anubhava se ĂtmĂ kĹ siddhi (79-87) 1.4 ĂtmĂ tathĂ karma ke saćbaćdha meć matamatĂntara (88-109) 1.5 bhĆtacaitanyavĂdakhać¬ana kĂ upasaćhĂra (110-112) ===dĆsarĂ stabaka=== 2.1 puďya, pĂpa tathĂ mok«a se saćbaćdhita kuccha praÓna (113-163) 2.2 kĂlavĂda, svabhĂvavĂda, niyativĂda, karmavĂda, kĂlĂdisĂmagrĹvĂda (164-193) ===tĹsarĂ stabaka=== 3.1 ĹÓvaravĂdakhać¬ana (194-210) 3.2 prak­tipuru«avĂdakhać¬ana (211-237) ===chauthĂ stabaka=== 4.1 k«aďikavĂdakhać¬ana kĹ prastĂvanĂ (238-247) 4.2 bhĂva abhĂva bana jĂtĂ hai isa mata kĂ khać¬ana (248-275) 4.3 abhĂva bhĂva bana jĂtĂ hai isa mata kĂ khać¬ana (276-302) 4.4 k«aďikavĂda meć sĂmagrĹkĂraďatĂvĂda kĹ anupapatti (303-323) 4.5 k«aďikavĂda meć vĂsyavĂsakabhĂva kĹ anupapatti (324-329) 4.6 k«aďikavĂda meć kĂryakĂraďaj¤Ăna kĹ anupapatti (330-359) 4.7 buddhavacanoć kĹ sahĂyatĂ se k«aďikavĂda kĂ khać¬ana (360-374) ===pĂćcavĂć stabaka=== 5.1 bĂhyĂrthakhać¬ana (375-402) 5.2 vij¤ĂnadvaitavĂda meć mok«a kĹ anupapatti (403-413) ===chaÂÂhĂ stabaka=== 6.1 nirhetuka vinĂÓa se k«aďikavĂda kĹ siddhi nahĹć (414-436) 6.2 arthakriyĂkĂritva se k«aďikavĂda kĹ siddhi nahĹć (437-443) 6.3 rĆparĆpĂntaraďa se k«aďikavĂda kĹ siddhi nĂrthĹć (444-450) 6.4 antatogĂmĹ nĂÓa se k«aďikavĂda kĹ siddhi nahĹć (451-463) 6.5 k«aďikavĂda tathĂ vij¤ĂnadvaitavĂda ke pratipĂdana kĂ eka ĂÓayaviÓe«a (464-466) 6.6 ÓĆnyavĂdakhać¬ana (467-476) ===sĂtavĂć stabaka=== 7.1 jainasammata nityĂnityatvavĂda kĂ samarthana (477-542) ===ĂÂhavĂć stabaka 8.1 brahmadvaitavĂdakhać¬ana (543-552) ===navĂć stabaka=== 9.1 mok«a kĹ saćbhĂvanĂ tathĂ mok«a ke sĂdhana (553-579) ===daÓavĂć stabaka=== 10.1 mĹmĂćsaka ke sarvaj¤atĂkhać¬ana kĂ khać¬ana (580-626) 10.2 bauddha ke sarvaj¤atĂkhać¬ana kĂ khać¬ana (627-643) ===gyĂrahavĂć stabaka=== 11.1 ÓabdĂrthasaćbaćdhakhać¬ana kĂ khać¬ana (644-672) 11.2 j¤Ăna tathĂ kiryĂ ke bĹca prĂdhĂnya-aprĂdhĂnya kĂ praÓna (673-691) 11.3 mok«a kĂ svarĆpa (692-697) 11.4 graćtha-upasaćhĂra (698-701) ======================== granthaprastĂvanĂ: mok«a-sĂdhanarĆpa se dharma kĹ upĂdeyatĂ praďamya paramĂtmĂnać vak«yĂmi hitakĂmyayĂ / sattvĂnĂm alpabuddhĹnĂć ÓĂstravĂrttĂsamuccayam // HSvs_[1.1]1 // yać ÓrutvĂ sarvaÓĂstre«u prĂyas tattvaviniÓcaya÷ / jĂyate dve«aÓamana÷ svargasiddhisukhĂvaha÷ // HSvs_[1.1]2 // du÷khać pĂpĂt sukhać dharmĂt sarvaÓĂstre«u saćsthiti÷ / na kartavyam ata÷ pĂpać kartavyo dharmasaćcaya÷ // HSvs_[1.1]3 // hićsĂn­tĂdaya÷ pa¤ca tattvĂÓraddhĂnam eva ca / krodhĂdayaÓ ca catvĂra iti pĂpasya hetava÷ // HSvs_[1.1]4 // viparĹtĂstu dharmasya eta evoditĂ buddhai÷ / ete«u satatać yatna÷ samyak kĂrya÷ sukhai«iďĂ // HSvs_[1.1]5 // sĂdhusevĂ sadĂ bhaktyĂ maitrĹ sattve«u bhĂvata÷ / ĂtmĹyagrahamok«aÓ ca dharmahetuprasĂdhanam // HSvs_[1.1]6 // upadeÓa÷ Óubho nityać darÓanać dharmacĂriďĂm / sthĂne vinaya ityetat sĂdhusevĂphalać mahat // HSvs_[1.1]7 // maitrĹć bhĂvayato nityać Óubho bhĂva÷ prajĂyate / tato bhĂvodayĂjjantor dve«Ăgnir upaÓĂmyati // HSvs_[1.1]8 // aÓe«ado«ajananĹ ni÷Óe«aguďaghĂtinĹ / ĂtmĹyagrahamok«eďa t­«ďĂpi vinivarttate // HSvs_[1.1]9 // evać guďagaďopeto viÓuddhĂtmĂ sthirĂÓaya÷ / tattvaviddhi÷ samĂkhyĂta÷ samyag dharmasya sĂdhaka÷ // HSvs_[1.1]10 // upĂdeyaÓ ca saćsĂre dharma eva buddhai÷ sadĂ / viÓuddho muktaye sarvać yato 'nyad du÷khakĂraďam // HSvs_[1.1]11 // anitya÷ priyasaćyoga iher«yĂÓokavatsala÷ / anityać yauvanać cĂpi kutsitĂcaraďĂspadam // HSvs_[1.1]12 // anityĂ÷ sampadas tĹvra-kleÓavargasamudbhavĂ÷ / anityać jĹvitać ceha sarvabhĂvanibandhanam // HSvs_[1.1]13 // punarjanma punarm­tyur hĹnĂdisthĂnasaćÓraya÷ / puna÷ punaÓ ca yad ata÷ sukham atra na vidyate // HSvs_[1.1]14 // prak­tyasundarać hy evać saćsĂre sarvam eva yat / ato 'tra vada kić yuktĂ kvacidĂsthĂ vivekinĂm // HSvs_[1.1]15 // muktvĂ dharmać jagad vandyam akalaÇkać sanĂtanam / parĂrthasĂdhakać dhĹrai÷ sevitać ÓĹlaÓĂlibhi÷ // HSvs_[1.1]16 // Ăha tatrĂpi no yuktĂ yadi samyag nirĆpyate / dharmasyĂpi Óubho yasmĂd bandha eva phalać matam // HSvs_[1.1]17 // na cĂyasasya bandhasya tadĂ hemamayasya ca / phale kaÓcid viÓe«o 'sti pĂratantryĂviÓe«ata÷ // HSvs_[1.1]18 // tasmĂd adharmavat tvĂjyo dharmo 'py evać mumuk«ubhi÷ / dharmĂdharmak«ayĂnm uktir munibhir varďitĂ yata÷ // HSvs_[1.1]19 // ucyate evam evaitat kintu dharmo dvidhĂ mata÷ / saćj¤Ănayoga evaikas tathĂnya÷ puďyalak«aďa÷ // HSvs_[1.1]20 // j¤Ănayogas tapa÷ Óuddham ĂÓaćsĂdo«avarjitam / abhyĂsĂtiÓayĂd uktać tad vimukte÷ prasĂdhanam // HSvs_[1.1]21 // dharmas tadapi cet satyać kić na bandhaphala÷ sa yat / ĂÓaćsĂ varjito 'nyo 'pi kić naivać ced na yat tathĂ // HSvs_[1.1]22 // bhogamuktiphalo dharma÷ sa prav­ttĹtarĂtmaka÷ / samyagmithyĂdirĆpaÓ ca gatis tantrĂntare«v api // HSvs_[1.1]23 // tam antareďa tu tayo÷ k«aya÷ kena prasĂdhyate / sadĂ syĂn na kadĂcid vĂ yady ahetuka eva sa÷ // HSvs_[1.1]24 // tasmĂd avaÓyam e«Âavya÷ kaÓcid hetus tayo÷ k«ayeć / sa eva dharmo vij¤eya÷ Óuddho muktiphalaprada÷ // HSvs_[1.1]25 // dharmĂdharmak«ayĂn muktir yac coktać puďyalak«aďam / heyać dharmać tadĂÓritya na tu saćj¤Ănayogakam // HSvs_[1.1]26 // atas tatraiva yuktĂsthĂ yadi samyag nirĆpyate / saćsĂre sarvam evĂnyat darÓitać du÷khakĂraďam // HSvs_[1.1]27 // tasmĂc ca jĂyate muktir yathĂ m­tyĂdivarjitĂ / tathopari«ÂĂd vak«yĂma÷ samyakÓĂstrĂnusĂrata÷ // HSvs_[1.1]28 // idĂnĹć tu samĂsena ÓĂstrasamyaktvam ucyate / kuvĂdiyuktyapavyĂkhyĂ-nirĂsenĂvirodhata÷ // HSvs_[1.1]29 // (2) bhĆtacaitanyavĂda-khaď¬ana p­thivyĂdimahĂbhĆta-kĂryamĂtram idać jagat / na cĂtmad­«ÂasadbhĂvać manyante bhĆtavĂdina÷ // HSvs_[1.2]30 // acetanĂni bhĆtĂni na taddharmo na tatphalam / cetanĂsti ca yasyeyać sa evĂtmeti cĂpare // HSvs_[1.2]31 // yadĹyać bhĆtadharma÷ syĂt pratyekać te«u sarvadĂ / upalambhyeta sattvĂdi-kĂÂhinatvĂdayo yathĂ // HSvs_[1.2]32 // ÓaktirĆpeďĂ sĂ te«u sadĂto nopalabhyate / na ca tenĂpi rĆpeďa satyasaty eva cen na tat // HSvs_[1.2]33 // Óaktivetanayoraivyać nĂnĂtvać vĂtha sarvathĂ / aikye sĂ cetaneveti nĂnĂtve 'nyasya sĂ yata÷ // HSvs_[1.2]34 // anabhivyaktir apy asyĂ nyĂyato nopapadyate / Ăv­tir na yad anyena tattvasaćkhyĂvirodhata÷ // HSvs_[1.2]35 // na cĂsau tatsvarĆpeďa te«Ăm anyatareďa vĂ / vya¤jakatvapratij¤ĂnĂt nĂv­tir vya¤jakać yata÷ // HSvs_[1.2]36 // viÓi«ÂapariďĂmabhĂ- -ve 'pi hy atrĂv­tir na vai / bhĂvatĂptestathĂ nĂma-vya¤jakatvaprasaÇgata÷ // HSvs_[1.2]37 // na cĂsau bhĆtabhinno yat tato vyakti÷ sadĂ bhavet / bhede tvadhikabhĂvena tattvasaćkhyĂ na yujyate // HSvs_[1.2]38 // svakĂle 'bhinna ity evać kĂlĂbhĂve na saÇgatam / lokasiddhĂÓraye tv ĂtmĂ hanta ! nĂÓrĹyate katham // HSvs_[1.2]39 // nĂtmĂpi loke no siddho jĂtismaraďasaćÓrayĂt / sarve«Ăć tadabhĂvaÓ ca citrakarmavipĂkata÷ // HSvs_[1.2]40 // loke 'pi naikata÷ sthĂnĂd ĂgatĂnĂć tathek«yate / aviÓe«eďa sarve«Ăm anubhĆtĂrthasaćsm­ti÷ // HSvs_[1.2]41 // divyadarÓanataÓ caiva tacchi«ÂĂvyabhicĂrata÷ / pit­karmĂdisiddheÓ ca hanta ! nĂtmĂpy alaukika÷ // HSvs_[1.2]42 // kĂÂhinyĂbodharĆpĂďi bhĆtĂny adhyak«asiddhita÷ / cetanĂ tu na tadrĆpĂ sĂ kathać tatphalać bhavet ? // HSvs_[1.2]43 // pratyekam asatĹ te«u na ca syĂd reďutailavat / satĹ ced upalabhyeta bhinnarĆpe«u sarvadĂ // HSvs_[1.2]44 // asat sthĆlatvam aďvĂdau ghaÂĂdau d­Óyate yathĂ / tathĂsatyeva bhĆte«u cetanĂpĹti cen mati÷ // HSvs_[1.2]45 // nĂsat sthĆlatvam aďvĂdau tebhya eva tadudbhavĂt / asatastatsamutpĂdo na yukto 'tiprasaÇgata÷ // HSvs_[1.2]46 // pa¤camasyĂpi bhĆtasya tebhyo 'sattvĂviÓe«ata÷ / bhaved utpattir evać ca tattvasaćkhyĂ na yujyate // HSvs_[1.2]47 // na tajjananasvabhĂvĂÓ cet te 'tra mĂnać na vidyate / sthĆlatvotpĂda i«ÂaÓ cet tatsadbhĂve 'py asau sama÷ // HSvs_[1.2]48 // na ca mĆrttĂďusaÇghĂta-bhinnać sthĆlatvam ity ada÷ / te«Ăm eva tathĂbhĂvo nyĂyyać mĂnĂvirodhata÷ // HSvs_[1.2]49 // bhede tadadalać yasmĂt kathać sadbhĂvam aÓnute / tadabhĂve 'pi tadbhĂve sadĂ sarvatra vĂ bhavet // HSvs_[1.2]50 // na caivać bhĆtasaÇghĂta-mĂtrać caitanyam i«yate / aviÓe«eďa sarvatra tadvat tadbhĂvasaÇgate÷ // HSvs_[1.2]51 // evać sati ghaÂĂdĹnĂć vyaktacaitanyabhĂvata÷ / puru«Ăn na viÓe«a÷ syĂt sa ca pratyak«abĂdhita÷ // HSvs_[1.2]52 // atha bhinnasvabhĂvĂni bhĆtĂny eva yatastata÷ / tatsaćghĂte«u caitanyać na sarve«v etad apy asat // HSvs_[1.2]53 // svabhĂvo bhĆtamĂtratve sati nyĂyĂn na bhidyate / viÓe«aďać vinĂ yasmĂn na tulyĂnĂć viÓi«ÂatĂ // HSvs_[1.2]54 // svarĆpamĂtrabhede ca bhedo bhĆtetarĂtmaka÷ / anyabhedakabhĂve tu sa evĂtmĂ prasajyate // HSvs_[1.2]55 // havir gu¬akaďikkĂdi-dravyasaÇghĂtajĂny api / yathĂ bhinnasvabhĂvĂni khĂdyakĂni tatheti cet // HSvs_[1.2]56 // vyaktimĂtrata evai«Ăć nanu bhinnasvabhĂvatĂ / rasavĹryavipĂkĂdi-kĂryabhedo na vidyate // HSvs_[1.2]57 // tadĂtmakatvamĂtratve saćsthĂnĂdivilak«aďĂ / yatheyam asti bhĆtĂnĂć tathĂ sĂpi kathać na cet // HSvs_[1.2]58 // kartrabhĂvĂt tathĂ deÓa-kĂlabhedĂdyayogata÷ / na cĂsiddhamado bhĆta-mĂtratve tadasaćbhavĂt // HSvs_[1.2]59 // tathĂ ca bhĆtamĂtratve na tatsaÇghĂtabhedayo÷ / bhedakĂbhĂvato bhedo yukta÷ samyag vicintyatĂm // HSvs_[1.2]60 // ekas tathĂparo neti tanmĂtratve tathĂvidha÷ / yatas tad api no bhinnać tatas tulyać ca tat tayo÷ // HSvs_[1.2]61 // syĂdetad bhĆtajatve 'pi grĂvĂdĹnĂć vicitratĂ / lokasiddheti siddhaiva na sĂ tanmĂtrajĂ nanu // HSvs_[1.2]62 // ad­«ÂĂkĂÓakĂlĂdi-sĂmagrĹta÷ samudbhavĂt / tathaiva lokasaćvitter anyathĂ tadabhĂvata÷ // HSvs_[1.2]63 // na ceha laukiko mĂrga÷ sthito 'smĂbhir vicĂryate / kić tv ayać yujyate kveti tvannĹtau coktavan na sa÷ // HSvs_[1.2]64 // m­tadehe ca caitanyam upalabhyeta sarvathĂ / dehadharmĂdibhĂvena tat taddharmĂdi nĂnyathĂ // HSvs_[1.2]65 // na ca lĂvaďyakĂrkaÓya-ÓyĂmatvair vyabhicĂritĂ / m­tadehe 'pi sadbhĂvĂd adhyak«eďaiva saćgate÷ // HSvs_[1.2]66 // na cel lĂvaďyasadbhĂvo na sa tanmĂtrahetuka÷ / ata evĂnyasadbhĂvĂd asty Ătmeti vyavasthitam // HSvs_[1.2]67 // na prĂďĂdir asau mĂnać kić tadbhĂve 'pi tulyatĂ / tadabhĂvĂd abhĂvaÓ ced ĂtmĂbhĂve na kĂ pramĂ // HSvs_[1.2]68 // tena tadbhĂvabhĂvitvać na bhĆyo nalikĂdinĂ / saćpĂdite 'py etat siddhe÷ so 'nya eveti ced na tat // HSvs_[1.2]69 // vĂyusĂmĂnyasaćsiddhes tatsvabhĂva÷ sa neti cet / atrĂpi na pramĂďać vaÓ caitanyotpattir eva cet // HSvs_[1.2]70 // na tasyĂm eva saćdehĂt tavĂyać kena neti cet / tattatsvarĆpabhĂvena tadabhĂva÷ kathać nu cet // HSvs_[1.2]71 // tadvailak«aďyasaćvitte÷ mĂt­caitanyaje hy ayam / sute tasmin na do«a÷ syĂn na na bhĂve 'sya mĂtari // HSvs_[1.2]72 // na ca saćsvedajĂdye«u mĂtrabhĂvena tad bhavet / pradĹpaj¤Ătam apy atra nimittatvĂn na bĂdhakam // HSvs_[1.2]73 // itthać na tadupĂdĂnać yujyate tat kathaćcana / anyopĂdĂnabhĂve ca tad evĂtmĂ prasajyate // HSvs_[1.2]74 // na tathĂbhĂvinać hetum antareďopajĂyate / ki¤cin naÓyati naikĂntĂd yathĂha vyĂsamahar«i÷ // HSvs_[1.2]75 // nĂsato vidyate bhĂvo nĂbhĂvo vidyate sata÷ / abhayor api d­«Âo 'ntas tv anayos tattvadarÓibhi÷ // HSvs_[1.2]76 // nĂbhĂvo bhĂvam Ăpnoti ÓaÓaÓ­Çge tathĂgate÷ / bhĂvo nĂbhĂvam etĹha dĹpaÓ cen na sa sarvathĂ // HSvs_[1.2]77 // evać caitanyavĂn ĂtmĂ siddha÷ satatabhĂvata÷ / paraloky api vij¤eyo yuktimĂrgĂnusĂribhi÷ // HSvs_[1.2]78 // (3)maić vi«ayaka pratyak«a anubhava se ĂtmĂ kĹ siddhi sato 'sya kić ghaÂasyeva pratyak«eďa na darÓanam / asty eva darÓanać spa«Âam ahaćpratyayavedanĂt // HSvs_[1.3]79 // bhrĂnto 'hać gurur ity e«a÷ satyam anyas tv asau mata÷ / vyabhicĂritvato nĂsya gamakatvam athocyate // HSvs_[1.3]80 // pratyak«asyĂpi tat tyĂjyać tatsadbhĂvĂviÓe«ata÷ / pratyak«ĂbhĂsam anyac ced vyabhicĂri na sĂdhu tat // HSvs_[1.3]81 // ahaćpratyayapak«e 'pi nanu sarvam idać samam / atas tadvad asau mukhya÷ samyak pratyak«am i«yatĂm // HSvs_[1.3]82 // gurvĹ me tanur ity Ădau bhedapratyayadarÓanĂt / bhrĂntatĂbhimatasyaiva sĂ yuktĂ netarasya tu // HSvs_[1.3]83 // ĂtmanĂtmagraho 'py asya tathĂnubhavasiddhita÷ / tasyaiva tatsvabhĂvatvĂt na tu yuktyĂ na yujyate // HSvs_[1.3]84 // na ca buddhiviÓe«o 'yam ahaćkĂra÷ prakalpyate / dĂnĂdibuddhikĂle 'pi tathĂhaćkĂravedanĂt // HSvs_[1.3]85 // ĂtmanĂtmagrahe tasya tatsvabhĂvatvayogata÷ / sadaivĂgrahaďać hy evać vij¤eyać karmado«ata÷ // HSvs_[1.3]86 // ata÷ pratyak«asaćsiddha÷ sarvaprĂďabh­tĂm ayam / svayaćjyoti÷ sadaivĂtmĂ tathĂ vede 'pi paÂhyate // HSvs_[1.3]87 // (4) ĂtmĂ tathĂ karma ke sambandha meć matamatĂntara atrĂpi varďayantyeke saugatĂ÷ k­tabuddhaya÷ / kli«Âać mano 'sti yan nityać tad yathoktĂtmalak«aďam // HSvs_[1.4]88 // yadi nityać tadĂtmaiva saćj¤Ăbhedo 'tra kevalam / athĂnityać tataÓ cedać na yathoktĂtmalak«aďam // HSvs_[1.4]89 // ya÷ kartĂ karmabhedĂnĂć bhoktĂ karmaphalasya ca / saćsarttĂ parinirvĂtĂ sa hy ĂtmĂ nĂnyalak«aďa÷ // HSvs_[1.4]90 // ĂtmatvenĂviÓi«Âasya vaicitryać tasya yadvaÓĂt / narĂdirĆpać taccitram ad­«Âać karmasaćj¤itam // HSvs_[1.4]91 // tathĂ tulye 'pi cĂrambhe sadupĂye 'pi yo n­ďĂm / phalabheda÷ sa no yukto yuktyĂ hetvantarać vinĂ // HSvs_[1.4]92 // tasmĂdavaÓyame«Âavyać tatra hetvantarać parai÷ / tadevĂd­«ÂamityĂhur anye ÓĂstrak­taÓramĂ÷ // HSvs_[1.4]93 // bhĆtĂnĂć tatsvabhĂvatvĂd ayam ity apy anuttaram / na bhĆtĂtmaka evĂtmety etad atra nidarÓitam // HSvs_[1.4]94 // karmaďo bhautikatvena yad vaitad api sĂmpratam / Ătmano vyatiriktać tat citrabhĂvać yato matam // HSvs_[1.4]95 // ÓaktirĆpać tad anye tu sĆraya÷ saćpracak«ate / anye tu vĂsanĂrĆpać vicitraphaladać matam // HSvs_[1.4]96 // anye tv abhidadhaty atra svarĆpaniyatasya vai / kartur vinĂnyasaćbandhać Óaktir ĂkasmikĹ kuta÷ // HSvs_[1.4]97 // tatkriyĂyogata÷ sĂ cet tadapu«Âau na yujyate / tadanyayogĂbhĂve ca pu«Âir asya kathać bhavet // HSvs_[1.4]98 // asty eva sĂ sadĂ kantu kriyayĂ vyajyate param / ĂtmamĂtrasthitĂyĂ na tasyĂ vyakti÷ kadĂcana // HSvs_[1.4]99 // tadanyĂvaraďĂbhĂvĂd bhĂve vĂsyaiva karmatĂ / tannirĂkaraďĂd vyaktir iti tadbhedasaćsthiti÷ // HSvs_[1.4]100 // pĂpać tadbhinnam evĂstu kriyĂntaranibandhanam / evam i«ÂakriyĂjanyać puďyać kim iti nek«yate // HSvs_[1.4]101 // vĂsanĂpy anyasaćbandhać vinĂ naivopapadyate / pu«pĂdigandhavaikalye tilĂdau nek«yate yata÷ // HSvs_[1.4]102 // bodhamĂtrĂtiriktać tad vĂsakać ki¤cid i«yatĂm / mukhyać tad eva va÷ karma na yuktĂ vĂsanĂnyathĂ // HSvs_[1.4]103 // bodhamĂtrasya tadbhĂve nĂsti j¤Ănam avĂsitam / tato 'mukti÷ sadaiva syĂd vaiÓi«Âyać kevalasya na // HSvs_[1.4]104 // evać ÓaktyĂdipak«o 'yać ghaÂate nĂpapattita÷ / bandhĂn nyĆnĂtiriktatve tadbhĂvĂn upapattita÷ // HSvs_[1.4]105 // tasmĂt tadĂtmano bhinnać saccitrać cĂtmayogi ca / ad­«Âam avagantavyać tasya ÓaktyĂdisĂdhakam // HSvs_[1.4]106 // ad­«Âać karma saćskĂrĂ÷ puďyĂpuďye ÓubhĂÓubhe / dharmĂdharmau tathĂ pĂÓa÷ paryĂyĂs tasya kĹrttitĂ÷ // HSvs_[1.4]107 // hetavo 'sya samĂkhyĂtĂ÷ pĆrvać hićsĂn­tĂdaya÷ / tadvĂn saćyujyate tena vicitraphaladĂyinĂ // HSvs_[1.4]108 // naivać d­«Âe«ÂabĂdhĂ yat siddhiÓ cĂsyĂnivĂritĂ / tad enam eva vidvĂćsas tattvavĂdać pracak«ate // HSvs_[1.4]109 // (5) bhĆtacaitanyavĂdakhać¬ana kĂ upasaćhĂra lokĂyatamatać prĂj¤air j¤eyać pĂpaughakĂraďam / itthać tattvavilomać yat tan na j¤Ănavivardhanam // HSvs_[1.5]110 // indrapratĂraďĂyedać cakre kila b­haspati÷ / ado 'pi yuktiÓĆnyać yan nettham indra÷ pratĂryate // HSvs_[1.5]111 // tasmĂd du«ÂĂÓayakarać kli«Âasattvavicintitam / pĂpaÓrutać sadĂ dhĹrair varjyać nĂstikadarÓanam // HSvs_[1.5]112 // dĆsarĂ stabaka (2)puďya, pĂpa tathĂ mok«a se saćbaćdhita kuccha praÓna hićsĂdibhyo 'Óubhać karma tadanyebhyaÓ ca tacchubham / jĂyate niyamo mĂnĂt kuto 'yam iti nĂpare // HSvs_[2.1]113 // ĂgamĂkhyĂt tadanye tu tac ca d­«ÂĂdyabĂdhitam / sarvĂrthavi«ayać nityać vyaktĂrthać paramĂtmanĂ // HSvs_[2.1]114 // candrasĆryoparĂgĂdes tata÷ saćvĂdadarÓanĂt / tasyĂpratyak«e 'pi pĂpĂdau na prĂmĂďyać na yujyate // HSvs_[2.1]115 // yadi nĂma kvacid d­«Âa÷ saćvĂdo 'nyatra vastuni / tadbhĂvas tasya tattvać vĂ kathać samavasĹyate ? // HSvs_[2.1]116 // Ăgamaikatvatas tac ca vĂkyĂdes tulyatĂdinĂ / suv­ddhasaćpradĂyena tathĂ pĂpak«ayeďa ca // HSvs_[2.1]117 // anyathĂ vastutattvasya parĹk«aiva na yujyate / ĂÓaÇkĂ sarvagĂ yasmĂt chadmasthasyopajĂyate // HSvs_[2.1]118 // aparĹk«Ăpi no yuktĂ guďado«Ăvivekata÷ / mahat saćkaÂamĂyĂtam ĂÓaÇke nyĂyavĂdina÷ // HSvs_[2.1]119 // tasmĂd yathoditĂt samyag ĂgamakhyĂt pramĂďata÷ / hićsĂdibhyo 'ÓubhĂdĹni niyamo 'yać vyavasthita÷ // HSvs_[2.1]120 // kli«ÂĂd hićsĂdyanu«ÂhĂnĂt prĂpti÷ kli«Âasya karmaďa÷ / yathĂpathyabhujo vyĂdher akli«Âasya viparyayĂt // HSvs_[2.1]121 // svabhĂva e«a jĹvasya yat tathĂpariďĂmabhĂk / badhyate puďyapĂpĂbhyĂć mĂdhyasthyĂt tu vimucyate // HSvs_[2.1]122 // sudĆram api gatveha vihitĂsĆpapatti«u / ka÷ svabhĂvĂgamĂvante Óaraďać na prapadyate // HSvs_[2.1]123 // pratipak«asvabhĂvena pratipak«Ăgamena ca / bĂdhitvĂt kathać hy etau Óaraďać yuktivĂdinĂm // HSvs_[2.1]124 // pratĹtyĂ bĂdhyate yo yat svabhĂvo na sa yujyate / vastuna÷ kalpyamĂno 'pi vahnyĂde÷ ÓĹtatĂdivat // HSvs_[2.1]125 // vahne÷ ÓĹtatvam asty eva tatkĂryać kić na d­Óyate / d­Óyate hi himĂsanne katham itthać svabhĂvata÷ // HSvs_[2.1]126 // himasyĂpi svabhĂvo 'yać niyamĂd vahnisaćnidhau / karoti dĂham ity evać vahnyĂde÷ ÓĹtatĂ na kim // HSvs_[2.1]127 // vyavasthĂbhĂvato hy evać yĂ tvadbuddhir ihed­ÓĹ / sĂ lo«ÂĂd asya yat kĂryać tat tvattas tatsvabhĂvata÷ // HSvs_[2.1]128 // evać subuddhiÓĆnyatvać bhavato 'pi prasajyate / astu cet ko vivĂdo no buddhiÓĆnyena sarvathĂ // HSvs_[2.1]129 // anyastvĂheha siddhe 'pi hićsĂdibhyo 'ÓubhĂdike / ÓubhĂder eva saukhyĂdi kena mĂnena gamyate // HSvs_[2.1]130 // atrĂpi bruvate kecit sarvathĂ yuktivĂdina÷ / pratĹtigarbhayĂ yuktyĂ kilaitad avasĹyate // HSvs_[2.1]131 // tayĂhur nĂÓubhĂt saukhyać tadbĂhulyaprasaćgata÷ / bahava÷ pĂpakarmĂďo viralĂ÷ ÓubhakĂriďa÷ // HSvs_[2.1]132 // na caitad d­Óyate loke du÷khabĂhulyadarÓanĂt / ÓubhĂt saukhyać tata÷ siddham ato 'nyac cĂpy ato 'nyata÷ // HSvs_[2.1]133 // anye punar idać ÓrĂddhĂ bruvate Ăgamena vai / ÓubhĂder eva saukhyĂdi gamyate nĂnyata÷ kvacit // HSvs_[2.1]134 // atĹndriye«u bhĂve«u prĂya÷ evaćvidhe«u yat / chadmasthasyĂvisaćvĂdi mĂnam atra na vidyate // HSvs_[2.1]135 // yac coktać du÷khabĂhulya-darÓanać tan na sĂdhakam / kvacit tathopalambhe 'pi sarvatrĂdarÓanĂd iti // HSvs_[2.1]136 // sarvatra darÓanać yasya tadvĂkyĂt kić na sĂdhanam / sĂdhanać tad bhavaty evam ĂgamĂt tu na bhidyate // HSvs_[2.1]137 // aÓubhĂd apy anu«ÂhĂnĂt saukhyaprĂptiÓ ca yĂ kvacit / phalać vipĂkavirasĂ sĂ tathĂvidhakarmaďa÷ // HSvs_[2.1]138 // brahmahatyĂnideÓĂnu«ÂhĂnĂd grĂmĂdilĂbhavat / na punas tata evaitad ĂgamĂd eva gamyate // HSvs_[2.1]139 // pratipak«ĂgamĂnĂć ca d­«Âe«ÂĂbhyĂć virodhata÷ / tathĂnĂptapraďĹtatvĂd Ăgamatvać na yujyate // HSvs_[2.1]140 // d­«Âe«ÂĂbhyĂć virodhĂc ca te«Ăć nĂptapraďĹtatĂ / niyamĂd gamyate yasmĂt tad asĂv eva darÓyate // HSvs_[2.1]141 // agamyagamanĂdĹnĂć dharmasĂdhanatĂ kvacit / uktĂ lokaprasiddhena pratyak«eďa viruddhyate // HSvs_[2.1]142 // svadharmotkar«Ăd eva tathĂ muktir apĹ«yate / hetvabhĂvena tadbhĂvo nitya i«Âena bĂdhyate // HSvs_[2.1]143 // mĂdhyasthyam eva taddhetur agamyagamanĂdinĂ / sĂdhyate tat parać yena tena do«o na kaÓcana // HSvs_[2.1]144 // etad apy uktimĂtrać yad agamyagamanĂdi«u / tathĂprav­ttito yuktyĂ mĂdhyasthyać nopapadyate // HSvs_[2.1]145 // aprav­ttyaiva sarvatra yathĂsĂmarthyabhĂvata÷ / viÓuddhabhĂvanĂbhyĂsĂt tanmĂdhyasthyać parać yata÷ // HSvs_[2.1]146 // yĂvad evaćvidhać naivać prav­ttis tĂvad eva yĂ / sĂviÓe«eďa sĂdhvĹti tasyotkar«aprasĂdhanĂt // HSvs_[2.1]147 // nĂprav­tter iyać hetu÷ kutaÓcid anivarttanĂt / sarvatra bhĂvĂvicchedĂd anyathĂgamyasaćsthiti÷ // HSvs_[2.1]148 // tac cĂstu lokaÓĂstroktać tatraudĂsĹnyayogata÷ / saćbhĂvyate parać hy etad bhĂvaÓuddher mahĂtmanĂm // HSvs_[2.1]149 // saćsĂramocakasyĂpi hićsĂ yad dharmasĂdhanam / muktiÓ cĂsti tatas tasyĂpy e«a do«o 'nivĂrita÷ // HSvs_[2.1]150 // muktikarmak«ayĂd eva jĂyate nĂnyata÷ kvacit / janmĂdirahitĂ yat tat sa evĂtra nirĆpyate // HSvs_[2.1]151 // hićsĂdyutkar«asĂdhyo vĂ tadviparyayajo 'pi vĂ / anyahetur ahetur vĂ sa vai karmak«ayo nanu // HSvs_[2.1]152 // hićsĂdyutkar«asĂdhyatve tadabhĂve na tatsthiti÷ / karmak«ayĂsthitau ca syĂn muktĂnĂć muktatĂk«iti÷ // HSvs_[2.1]153 // tadviparyayasĂdhyatve parasiddhĂntasaćsthiti÷ / karmak«aya÷ satĂć yasmĂd ahićsĂdiprasĂdhana÷ // HSvs_[2.1]154 // tadanyahetusĂdhyatve tatsvarĆpam asaćsthitam / ahetutve sadĂ bhĂvo 'bhĂvo vĂ syĂt sadaiva hi // HSvs_[2.1]155 // mukti÷ karmak«ayĂd i«ÂĂ j¤Ănayogaphalać ca sa÷ / ahićsĂdi ca taddhetur iti nyĂya÷ satĂć mata÷ // HSvs_[2.1]156 // evać vedavihitĂpi hićsĂpĂyĂya tattvata÷ / ÓĂstracoditabhĂve 'pi vacanĂntarabĂdhanĂt // HSvs_[2.1]157 // na hićsyĂd iha bhĆtĂni hićsanać do«ak­n matam / dĂhavad vaidyake spa«Âam utsargaprati«edhata÷ // HSvs_[2.1]158 // tato vyĂdhiniv­ttyarthać dĂha÷ kĂryas tu codite / na tato 'pi na do«a÷ syĂt phaloddeÓena codanĂt // HSvs_[2.1]159 // evać tatphalabhĂve 'pi codanĂto 'pi sarvathĂ / dhruvam autsargiko do«o jĂyate phalacodanĂt // HSvs_[2.1]160 // anye«Ăm api buddhyaivać d­«Âe«ÂĂbhyĂć viruddhatĂ / darÓanĹyĂ kuÓĂstrĂďĂć tataÓ ca sthitamityada÷ // HSvs_[2.1]161 // kli«Âać hićsĂdyanu«ÂhĂnać na yat tasyĂnyato bhavet / tata÷ kartĂ sa eva syĂt sarvasyaiva hi karmaďa÷ // HSvs_[2.1]162 // anĂdikarmayuktatvĂt tanmohĂt saćpravartate / ahite 'py Ătmana÷ prĂyo vyĂdhipŬitacittavat // HSvs_[2.1]163 // (1)kĂlavĂda, svabhĂvavĂda, niyativĂda, karmavĂda, kĂlĂdisĂmagrĹvĂda kĂlĂdĹnĂć ca kart­tvać manyante 'nye pravĂdina÷ / kevalĂnĂć tadanye tu mitha÷ sĂmagryapek«ayĂ // HSvs_[2.2]164 // na kĂlavyatirekeďa garbhabĂlaÓubhĂdikam / yat ki¤cij jĂyate loke tad asau kĂraďać kila // HSvs_[2.2]165 // kĂla÷ pacati bhĆtĂni kĂla÷ saćharati prajĂ÷ / kĂla÷ supte«u jĂgartti kĂlo hi duratikrama÷ // HSvs_[2.2]166 // ki¤ca kĂlĂd­te naiva mudgapaktir apĹ«yate / sthĂlyĂdisaćnidhĂne 'pi tata÷ kĂlĂd asau matĂ // HSvs_[2.2]167 // kĂlĂbhĂve ca garbhĂdi sarvać syĂd avyavasthayĂ / pare«ÂahetusadbhĂva-mĂtrĂd eva tadudbhavĂt // HSvs_[2.2]168 // na svabhĂvĂtirekeďa garbhabĂlaÓubhĂdikam / yat ki¤cij jĂyate loke tad asau kĂraďać kila // HSvs_[2.2]169 // sarvabhĂvĂ÷ svabhĂvena svasvabhĂve tathĂ tathĂ / varttante 'tha nivarttante kĂmacĂraparĂÇmukhĂ÷ // HSvs_[2.2]170 // na vineha svabhĂvena mudgapaktir apĹ«yate / tathĂkĂlĂdibhĂve 'pi nĂÓvamĂ«asya sĂ yata÷ // HSvs_[2.2]171 // atatsvabhĂvĂt tadbhĂve-'tiprasaćgo 'nivĂrita÷ / tulye tatra m­da÷ kumbho na paÂĂdĹtyayuktimat // HSvs_[2.2]172 // niyatenaiva rĆpeďa sarve bhĂvĂ bhavanti yat / tato niyatijĂ hy ete tatsvarĆpĂnuvedhata÷ // HSvs_[2.2]173 // yad yadaiva yato yĂvat tat tadaiva tatas tathĂ / niyatać jĂyate nyĂyĂt ka etĂć bĂdhituć k«ama÷ // HSvs_[2.2]174 // na carte niyatić loke mudgapaktir apĹk«yate / tatsvabhĂvĂdibhĂve 'pi nĂsĂvaniyatĂ yata÷ // HSvs_[2.2]175 // anyathĂniyatatvena sarvabhĂva÷ prasajyate / anyonyĂtmakatĂpatte÷ kriyĂvaiphalyam eva ca // HSvs_[2.2]176 // na bhokt­vyatirekeďa bhogyać jagati vidyate / na cĂk­tasya bhoga÷ syĂn muktĂnĂć bhogabhĂvata÷ // HSvs_[2.2]177 // bhogyać ca viÓvać sattvĂnĂć vidhinĂ tena tena yat / d­Óyate 'dhyak«am evedać tasmĂt tat karmajać hi tat // HSvs_[2.2]178 // na ca tat karmavaidhurye mudgapaktir apĹk«yate / sthĂlyĂdibhaÇgabhĂvena yat kvacin nopapadyate // HSvs_[2.2]179 // citrać bhogyać tathĂ citrĂt karmaďo 'hetutĂnyathĂ / tasya yasmĂd vicitratvać niyatyĂder na yujyate // HSvs_[2.2]180 // niyater niyatĂtmatvĂn niyatĂnĂć samĂnatĂ / tathĂniyatabhĂve ca balĂt syĂt tadvicitratĂ // HSvs_[2.2]181 // na ca tanmĂtrabhĂvĂder yujyate 'syĂ vicitratĂ / tadanyabhedakać muktvĂ samyag nyĂyĂvirodhata÷ // HSvs_[2.2]182 // na jalasyaikarĆpasya viyatpĂtĂd vicitratĂ / Ć«arĂdidharĂbhedam antareďopajĂyate // HSvs_[2.2]183 // tadbhinnabhedakatve ca tatra tasyĂ na kart­tĂ / tatkart­tve ca citratvać tadvat tasyĂpyasaćgatam // HSvs_[2.2]184 // tasyĂ eva tathĂbhĆta÷ svabhĂvo yadi ce«yate / tyakta÷ niyativĂda÷ syĂt svabhĂvĂÓrayaďĂn nanu // HSvs_[2.2]185 // svo bhĂvaÓ ca svabhĂvo 'pi svasattaiva hi bhĂvata÷ / tasyĂpi bhedakĂbhĂve vaicitryać nopapadyate // HSvs_[2.2]186 // tatas tasyĂviÓi«ÂatvĂd yugapad viÓvasaćbhava÷ / na cĂsĂv iti sadyuktyĂ tadvĂdo 'ip na saćgata÷ // HSvs_[2.2]187 // tattatkĂlĂdisĂpek«o viÓvahetu÷ sa cen nanu / mukta÷ svabhĂvavĂda÷ syĂt kĂlavĂdaparigrahĂt // HSvs_[2.2]188 // kĂlo 'pi samayĂdir yat kevalać so 'pi kĂraďam / tata eva hy asaćbhĆte÷ kasyacin nopapadyate // HSvs_[2.2]189 // ataÓ ca kĂle tulye 'pi sarvatraiva na tatphalam / ato hetvantarĂpek«ać vij¤eyać tad vicak«aďai÷ // HSvs_[2.2]190 // ata÷ kĂlĂdaya÷ sarve samudĂyena kĂraďam / garbhĂde÷ kĂryajĂtasya vij¤eyĂ nyĂyavĂdibhi÷ // HSvs_[2.2]191 // na caikaikata eveha kvacit ki¤cid apĹk«yate / tasmĂt sarvasya kĂryasya sĂmagrĹ janikĂ matĂ // HSvs_[2.2]192 // svabhĂvo niyatiÓ caiva karmaďo 'nye pracak«ate / dharmĂvanye tu sarvasya sĂmĂnyenaiva vastuna÷ // HSvs_[2.2]193 // tĹsarĂ stabaka (1) ĹÓvaravĂdakhać¬ana ĹÓvara÷ prerakatvena kartĂ kaiÓcid ihe«yate / acintyacic chaktiyukto 'nĂdiÓuddhaÓ ca sĆribhi÷ // HSvs_[3.1]194 // j¤Ănam apratighać yasya vairĂgyać ca jagatpate÷ / aiÓvaryać caiva dharmaÓ ca sahasiddhać catu«Âayam // HSvs_[3.1]195 // aj¤o jantur anĹÓo 'yam Ătmana÷ sukhadu÷khayo÷ / ĹÓvaraprerito gacchet svargać vĂ Óvabhram eva vĂ // HSvs_[3.1]196 // anye tv abhidadhaty atra vĹtarĂgasya bhĂvata÷ / itthać prayojanĂbhĂvĂt kart­tvać yujyate katham ? // HSvs_[3.1]197 // narakĂdiphale kĂćÓcit kĂćÓcit svargĂdisĂdhane / karmaďi prerayaty ĂÓu sa jantĆn kena hetunĂ ? // HSvs_[3.1]198 // svayam eva pravartante sattvĂÓ cet citrakarmaďi / nirarthakam iheÓasya kart­tvać gĹyate katham ? // HSvs_[3.1]199 // phalać dadĂti cet sarvać tat teneha pracoditam / aphale pĆrvado«a÷ syĂt saphale bhaktimĂtratĂ // HSvs_[3.1]200 // Ădisarge 'pi na hetu÷ k­tak­tyasya vidyate / pratij¤ĂtavirodhitvĂt svabhĂvo 'py apramĂďaka÷ // HSvs_[3.1]201 // karmĂdes tatsvabhĂvatve na ki¤cid bĂdhyate vibho÷ / vibhos tu tatsvabhĂvatve k­tak­tyatvabĂdhanam // HSvs_[3.1]202 // tataÓ ceÓvarakart­tva-vĂdo 'yać yujyate param / samyag nyĂyĂvirodhena yathĂhu÷ Óuddhabuddhaya÷ // HSvs_[3.1]203 // ĹÓvara÷ paramĂtmaiva taduktavratasevanĂt / yato muktis tatas tasyĂ÷ kartĂ syĂd guďabhĂvata÷ // HSvs_[3.1]204 // tadanĂsevanĂd eva yat saćsĂro 'pi tattvata÷ / tena tasyĂpi kart­tvać kalpyamĂnać na du«yati // HSvs_[3.1]205 // kartĂyam iti tadvĂkye yata÷ ke«Ăćcid Ădara÷ / atas tadĂnuguďyena tasya kart­tvadeÓanĂ // HSvs_[3.1]206 // paramaiÓvaryayuktatvĂn mata Ătmaiva ceÓvara÷ / sa ca karteti nirdo«a÷ kart­vĂdo vyavasthita÷ // HSvs_[3.1]207 // ÓĂstrakĂrĂ mahĂtmĂna÷ prĂyo vĹtasp­hĂ bhave / sattvĂrthasaćprav­ttĂÓ ca kathać te 'yuktabhĂ«iďa÷ // HSvs_[3.1]208 // abhiprĂyas tatas te«Ăć samyag m­gyo hitai«iďĂ / nyĂyaÓĂstrĂvirodhena yathĂha manur apyada÷ // HSvs_[3.1]209 // Ăr«ać ca dharmaÓĂstrać ca vedaÓĂstrĂvirodhinĂ / yas tarkeďĂnusaćdhatte sa dharmać veda netara÷ // HSvs_[3.1]210 // (2) prak­tipuru«avĂda khaď¬ana pradhĂnodbhavam anye tu manyante sarvam eva hi / mahad Ădikrameďeha kĂryajĂtać vipaÓcita÷ // HSvs_[3.2]211 // pradhĂnĂd mahato bhĂvo 'haćkĂrasya tato 'pi ca / ak«atanmĂtravargasya tanmĂtrĂd bhĆtasaćhate÷ // HSvs_[3.2]212 // ghaÂĂdy api p­thivyĂdi-pariďĂmasamudbhavam / nĂtmavyĂpĂrajać ki¤cit te«Ăć loke 'pi vidyate // HSvs_[3.2]213 // anye tu bruvate hy etat prakriyĂmĂtravarďanam / avicĂryaiva tad yuktyĂ ÓraddhayĂ gamyate param // HSvs_[3.2]214 // yuktyĂ tu bĂdhyate yasmĂt pradhĂnać nityam i«yate / tathĂtvĂpracyutau cĂsya mahadĂdi kathać bhavet ? // HSvs_[3.2]215 // tasyaiva tatsvabhĂvatvĂd iti cet kić na sarvadĂ / ata eveti cet tasya tathĂtve nanu tat kuta÷ ? // HSvs_[3.2]216 // nĂnupĂdĂnam anyasya bhĂve 'nyaj jĂtucid bhavet / tadupĂdĂnatĂyĂć ca na tasyaikĂntanityatĂ // HSvs_[3.2]217 // ghaÂĂdyapi kulĂlĂdi-sĂpek«ać d­Óyate bhavat / ato na tat p­thivyĂdi-pariďĂmasamudbhavam // HSvs_[3.2]218 // tatrĂpi deha÷ kartĂ cen naivĂsĂv Ătmana÷ p­thak / p­thag eveti ced bhoga Ătmano yujyate katham ? // HSvs_[3.2]219 // dehabhogena naivĂsya bhĂvato bhoga i«yate / pratibimbodayĂt kintu yathoktać pĆrvasĆribhi÷ // HSvs_[3.2]220 // "puru«o 'vik­tĂtmaiva svanirbhĂsam acetanam / mana÷ karoti sĂnnidhyĂd upĂdhi÷ sphaÂikać yathĂ // HSvs_[3.2]221 // vibhakted­kpariďatau buddhau bhogo 'sya kathyate / pratibimbodaya÷ svacche yathĂ candramaso 'mbhasi" // HSvs_[3.2]222 // pratibimbodayo 'py asya nĂmĆrtatvena yujyate / muktair atiprasaćgĂc ca na vai bhoga÷ kadĂcana // HSvs_[3.2]223 // na ca pĆrvasvabhĂvatvĂt sa muktĂnĂm asaćgata÷ / svabhĂvĂntarabhĂve ca pariďĂmo 'nivĂrita÷ // HSvs_[3.2]224 // dehĂt p­thaktva evĂsya na ca hićsĂdaya÷ kvacit / tadabhĂve 'nimittatvĂt kathać bandha÷ ÓubhĂÓubha÷ // HSvs_[3.2]225 // bandhĂd­te na saćsĂro muktir vĂsyopapadyate / yamĂdi tadabhĂve ca sarvam eva hy apĂrthakam // HSvs_[3.2]226 // ĂtmĂ na badhyate nĂpi mucyate 'sau kadĂcana / badhyate mucyate cĂpi prak­ti÷ svĂtmaneti cet // HSvs_[3.2]227 // ekĂntenaikarĆpĂyĂ nityĂyĂÓ ca na sarvathĂ / tasyĂ÷ kriyĂntarĂbhĂvĂd bandhamok«au tu yujtita÷ // HSvs_[3.2]228 // mok«a÷ prak­tyayogo yad ato 'sya÷ sa kathać bhavet / svarĆpavigamĂpattes tathĂ tantravirodhata÷ // HSvs_[3.2]229 // pa¤cavićÓatitattvaj¤o yatra tatrĂÓrame rata÷ / jaÂĹ muď¬Ĺ ÓikhĹ vĂpi mucyate nĂtra saćÓaya÷ // HSvs_[3.2]230 // puru«asyoditĂ muktir iti tantre cirantanai÷ / itthać na ghaÂate ceyam iti sarvamayuktimat // HSvs_[3.2]231 // atrĂpi puru«asyĂnye muktim icchanti vĂdina÷ / prak­tić cĂpi sannyĂyĂt karmaprak­tim eva ca // HSvs_[3.2]232 // tasyĂÓ cĂnekarĆpatvĂt pariďĂmitvayogata÷ / Ătmano bandhanatvĂc ca noktado«asamudbhava÷ // HSvs_[3.2]233 // nĂmĆrtać mĆrtatĂć yĂti mĆrtać na yĂty amĆrtatĂm / yato bandhĂd yato nyĂyĂd Ătmano 'saćgatać tayĂ // HSvs_[3.2]234 // dehasparÓĂdisaćvittyĂ na yĂty evety atyuktimat / anyonyavyĂptijĂ ceyam iti bandhĂdi saćgatam // HSvs_[3.2]235 // mĆrtayĂpyĂtmano yogo ghaÂate nabhaso yathĂ / upaghĂtĂdibhĂvaÓ ca j¤Ănasyeva surĂdinĂ // HSvs_[3.2]236 // evać prak­tivĂdo 'pi vij¤eya÷ satya eva hi / kapiloktatvataÓ caiva divyo hi sa mahĂmuni÷ // HSvs_[3.2]237 // caithĂ stabaka (1) k«aďikavĂda khać¬ana kĹ prastĂvanĂ manyante 'nye jagat sarvać kleÓakarmanibandhanam / k«aďak«ayi mahĂpraj¤Ă j¤ĂnamĂtrać tathĂpare // HSvs_[4.1]238 // ta Ăhu÷ k«aďikać sarvać nĂÓahetor ayogata÷ / arthakriyĂsamarthatvĂt pariďĂmĂt k«ayek«aďĂt // HSvs_[4.1]239 // j¤ĂnamĂtrać ca yal loke j¤Ănam evĂnubhĆyate / nĂrthas tadvyatirekeďa tato 'sau naiva vidyate // HSvs_[4.1]240 // atrĂpy abhidadhaty anye smaraďĂder asaćbhavĂt / bĂhyĂrthavedanĂc caiva sarvam etad apĂrthakam // HSvs_[4.1]241 // anubhĆtĂrthavi«ayać smaraďać laukikać yata÷ / kĂlĂntare tathĂnitye mukhyam etan na yujyate // HSvs_[4.1]242 // so 'ntevĂsĹ guru÷ so 'yać pratyabhij¤ĂpyasaćgatĂ / d­«Âakautukam udvega÷ prav­tti÷ prĂptir eva ca // HSvs_[4.1]243 // svak­tasyopabhogas tu dĆrotsĂrita eva hi / ÓĹlĂnu«ÂhĂnahetur ya÷ sa naÓyati tadaiva yat // HSvs_[4.1]244 // saćtĂnĂpek«ayĂsmĂkać vyavahĂro 'khilo mata÷ / sa caika eva tasmićÓ ca sati kasmĂn na yujyate // HSvs_[4.1]245 // yasminn eva tu saćtĂne ĂhitĂ karmavĂsanĂ / phalać tatraiva saćdhatte karpĂse raktatĂ yathĂ // HSvs_[4.1]246 // etad apy uktimĂtrać yan na hetuphalabhĂvata÷ / santĂno 'nya÷ sa cĂyukta evĂsatkĂryavĂdina÷ // HSvs_[4.1]247 // (2) bhĂva abhĂva bana jĂtĂ hai isa mata kĂ khać¬ana nĂbhĂvo bhĂvatĂć yĂti ÓaÓaÓ­Çge tathĂgate÷ / bhĂvo nĂbhĂvam etĹha tadutpattyĂdido«ata÷ // HSvs_[4.2]248 // sato 'sattve tadutpĂdas tato nĂÓo 'pi tasya yat / tanna«Âasya punarbhĂva÷ sadĂ nĂÓo na tatsthiti÷ // HSvs_[4.2]249 // sa k«aďasthitidharmĂ ced dvitĹyĂdik«aďasthitau / yujyate hy etad apy asya tathĂ coktĂnatikrama÷ // HSvs_[4.2]250 // k«aďasthitau tadaivĂsya nĂsthitir yuktyasaćgate÷ / na paÓcĂd api sĂ neti sato 'sattvać vyavasthitam // HSvs_[4.2]251 // na tad bhavati cet kić na sadĂ sattva tad eva yat / na bhavaty etad evĂsya bhavanać sĆrayo vidu÷ // HSvs_[4.2]252 // kĂdĂcitkamado yasmĂd utpĂdyasya tad dhruvam / tucchatvĂn nety atucchasyĂpy atucchatvĂt kathać nanu ? // HSvs_[4.2]253 // tadĂ bhĆter iyać tulyĂ tanniv­tter na tasya kim / tucchatĂpterna bhĂvo 'stu nĂsat sat sadasat katham ? // HSvs_[4.2]254 // svahetor eva tajjĂtać tatsvabhĂvać yato nanu / tadanantarabhĂvitvĂd itaratrĂpy ada÷ samam // HSvs_[4.2]255 // nĂhetorasya bhavanać na tucche tatsvabhĂvatĂ / tata÷ kathać nu tadbhĂva iti yuktyĂ kathać samam ? // HSvs_[4.2]256 // sa eva bhĂvas taddhetus tasyaiva tathĂsthite÷ / svaniv­tti÷ svabhĂvo 'sya bhĂvasyeva tato na kim ? // HSvs_[4.2]257 // j¤eyatvavat svabhĂvo 'pi na cĂyukto 'sya tadvidha÷ / tadabhĂve na tajj¤Ănać tanniv­tter gati÷ katham ? // HSvs_[4.2]258 // tat tadvidhasvabhĂvać yat pratyak«eďa tathaiva hi / g­hyate tadgatis tena naitat kvacid aniÓcayĂt // HSvs_[4.2]259 // samĂropĂdasau neti g­hĹtać tattvatas tu tat / yathĂbhĂvagrahĂt tasyĂ-tiprasaćgĂdado 'pyasat // HSvs_[4.2]260 // g­hĹtać sarvam etena tattvato niÓcaya÷ puna÷ / mitagrahasamĂropĂd iti tattvavyavasthite÷ // HSvs_[4.2]261 // ekatra niÓcayo 'nyatra niraćÓĂnubhavĂd api / na tathĂ pĂÂavĂbhĂvĂd ity apĆrvam idać tama÷ // HSvs_[4.2]262 // svabhĂvak«aďato hy Ćrdhvać tucchatĂ tanniv­ttita÷ / nĂsĂv ekak«aďagrĂhi-j¤ĂnĂt samyag vibhĂvyate // HSvs_[4.2]263 // tasyĂć ca nĂg­hĹtĂyĂć tat tatheti viniÓcaya÷ / na hĹndriyam atĹtĂdi-grĂhakać sadbhir i«yate // HSvs_[4.2]264 // ante 'pi darÓanać nĂsya kapĂlĂdigate÷ kvacit / na tad eva ghaÂĂbhĂvo bhĂvatvena pratĹtita÷ // HSvs_[4.2]265 // na tadgater gatis tasya pratibandhavivekata÷ / tasyaivĂbhavanatve tu bhĂvĂvicchedato 'nvaya÷ // HSvs_[4.2]266 // tasmĂd avaÓyam e«Âavyać tad Ćrdhvać tuccham eva tat / j¤eyać sad j¤Ăyate hy etad apareďĂpi yuktimat // HSvs_[4.2]267 // notpattyĂdes tayor aikyać tucchetaraviÓe«ata÷ / niv­ttibhedataÓ caiva buddhibhedĂc ca bhĂvyatĂm // HSvs_[4.2]268 // etenaitat pratik«iptać yad uktać nyĂyamĂninĂ / na tatra ki¤cid bhavati na bhavaty eva kevalam // HSvs_[4.2]269 // bhĂve hy e«a vikalpa÷ syĂd vidher vastvanurodhata÷ / na bhĂvo bhavatĹty uktam abhĂvo bhavatĹty api // HSvs_[4.2]270 // etenĂhetukatve 'pi hy abhĆtvĂ nĂÓabhĂvata÷ / sattĂnĂÓitvado«asya pratyĂkhyĂtać prasa¤janam // HSvs_[4.2]271 // pratik«iptać ca yat sattĂ-'nĂÓitvĂgo 'nivĂritam / tuccharĆpĂ tadĂsattĂ bhĂvĂpternĂÓitoditĂ // HSvs_[4.2]272 // bhĂvasyĂbhavanać yat tad abhĂvabhavanać tu yat / tattathĂdharmake hy ukta-vikalpo na virudhyate // HSvs_[4.2]273 // tad eva na bhavatyetad viruddhamiva lak«yate / tad eva vastusaćsparÓĂd bhavanaprati«edhata÷ // HSvs_[4.2]274 // sato 'sattvać yataÓ caivać sarvathĂ nopapadyate / bhĂvo nĂbhĂvametĹha tataÓ caitad vyavasthitam // HSvs_[4.2]275 // (3) abhĂva bhĂva bana jĂtĂ hai isa mata kĂ khać¬ana asata÷ sattvayoge tu tattathĂÓaktiyogata÷ / nĂsattvać tadabhĂve tu na tatsattvać tadanyavat // HSvs_[4.3]276 // asadutpadyate taddhi vidyate yasya kĂraďam / viÓi«ÂaÓaktimat tac ca tatastatsattvasaćsthiti÷ // HSvs_[4.3]277 // atyantĂsati sarvasmin kĂraďasya na yuktita÷ / viÓi«ÂaÓaktimattvać hi kalpyamĂnać virĂjate // HSvs_[4.3]278 // tatsattvasĂdhakać tan na tad eva hi tadĂ na yat / ata evedamicchantu na vai tasyetyayogata÷ // HSvs_[4.3]279 // vastusthityĂ tathĂ tadyat tadanantarabhĂvi tat / nĂnyat tataÓ ca nĂmneha na tathĂsti prayojanam // HSvs_[4.3]280 // nĂmnĂ vinĂpi tattvena viÓi«ÂĂvidhinĂ vinĂ / cintyatĂć yadi sannyĂyĂd vastusthityĂpi tattathĂ // HSvs_[4.3]281 // sĂdhakatve tu sarvasya tato bhĂva÷ prasajyate / kĂraďĂÓrayaďo 'py evać na tatsattvać tadanyavat // HSvs_[4.3]282 // ki¤ca tat kĂraďać kĂrya-bhĆtikĂle na vidyate / tato na janakać tasya tadĂsattvĂt parać yathĂ // HSvs_[4.3]283 // anantarać ca tadbhĂvas tattvĂd eva nirarthaka÷ / samać ca hetuphalayor nĂÓotpĂdavasaÇgatau // HSvs_[4.3]284 // stastau bhinnĂvabhinnau vĂ tĂbhyĂć bede tayo÷ kuta÷ / nĂÓotpĂdĂvabhede tu tayorvai tulyakĂlatĂ // HSvs_[4.3]285 // na hetuphalabhĂvaÓ ca tasyĂć satyĂć hi yujyate / tannibandhanabhĂvasya dvayor api viyogata÷ // HSvs_[4.3]286 // kalpitaÓ ced ayać dharma-dharmibhĂvo hi bhĂvata÷ / na hetuphalabhĂva÷ syĂt sarvathĂ tadabhĂvata÷ // HSvs_[4.3]287 // na dharmĹ kalpito dharma-dharmibhĂvas tu kalpita÷ / pĆrvo hetur niraćÓa÷ sa uttara÷ phalam ucyate // HSvs_[4.3]288 // pĆrvasyaiva tathĂbhĂvĂ-bhĂve hantottarać kuta÷ / tasyaiva tu tathĂbhĂve 'sata÷ sattvamado na sat // HSvs_[4.3]289 // tać pratĹtya tadutpĂda iti tuccham idać vaca÷ / atiprasaćgataÓ caiva tathĂ cĂha mahĂmati÷ // HSvs_[4.3]290 // sarvathaiva tathĂbhĂvi-vastubhĂvĂd­te na yat / kĂraďĂnantarać kĂryać drĂg nabhastas tato na tat // HSvs_[4.3]291 // tasyaiva tatsvabhĂvatva-kalpanĂsampad apy alam / na yuktĂ yuktivaikalya-rĂhuďĂ janmapŬanĂt // HSvs_[4.3]292 // tadanantarabhĂvitva-mĂtratas tadvyavasthite÷ / viÓvasya viÓvakĂryatvać syĂt tadbhĂvĂviÓe«ata÷ // HSvs_[4.3]293 // abhinnadeÓatĂdĹnĂm asiddhatvĂd ananvayĂt / sarve«Ăm aviÓi«ÂatvĂn na tanniyamahetutĂ // HSvs_[4.3]294 // yo 'py ekasyĂnyato bhĂva÷ santĂne d­Óyate 'nyadĂ / tata eva videÓasthĂt so 'pi yat tan na bĂdhakam // HSvs_[4.3]295 // etenaitat pratik«iptać yad uktać sĆk«mabuddhinĂ / nĂsato bhĂvakart­tvać tadavasthĂntarać na sa÷ // HSvs_[4.3]296 // vastuno 'nantarać sattĂ kasyacid yĂ niyogata÷ / sĂ tatphalać matĂ saiva bhĂvotpattis tadĂtmikĂ // HSvs_[4.3]297 // asadutpattir apy asya prĂgasattvĂt prakĹrtitĂ / nĂsata÷ sattvayogena kĂraďĂt kĂryabhĂvata÷ // HSvs_[4.3]298 // pratik«iptać ca tad heto÷ prĂpnoti phalatĂć vinĂ / asato bhĂvakart­tvać tadavasthĂntarać ca sa÷ // HSvs_[4.3]299 // vastuno 'nantarać sattĂ tattathĂtĂć vinĂ bhavet / nabha÷pĂtĂd asatsattva-yogĂd veti na tatphalam // HSvs_[4.3]300 // asadutpattir apy eva nĂsyaiva prĂg asattvata÷ / kić tv asat sad bhavaty evam iti samyag vicĂryatĂm // HSvs_[4.3]301 // etac ca noktavad yuktyĂ sarvathĂ yujyate yata÷ / nĂbhĂvo bhĂvatĂć yĂti vyavasthitam idać tata÷ // HSvs_[4.3]302 // (4) k«aďikavĂda meć sĂmagrĹkĂraďatĂvĂda kĹ anupapatti yĂpi rĆpĂdisĂmagrĹ viÓi«ÂapratyayodbhavĂ / janakatvena buddhyĂde÷ kalpyate sĂpy anarthikĂ // HSvs_[4.4]303 // sarve«Ăć buddhijanane yadi sĂmarthyam i«yate / rĆpĂdĹnĂć tata÷ kĂrya-bhedas tebhyo na yujyate // HSvs_[4.4]304 // rĆpĂlokĂdikać kĂryam anekać copajĂyate / tebhyas tĂvadbhya eveti tad etac cintyatĂć katham // HSvs_[4.4]305 // prabhĆtĂnĂć ca naikatra sĂdhvĹ sĂmarthyakalpanĂ / te«Ăć prabhĆtabhĂvena tadekatvavirodhata÷ // HSvs_[4.4]306 // tĂn aÓe«Ăn pratĹtyeha bhavad ekać kathać bhavet / ekasvabhĂvam ekać yat tat tu nĂnekabhĂvata÷ // HSvs_[4.4]307 // yato bhinnasvabhĂvatve sati te«Ăm anekatĂ / tĂvat sĂmarthyajatve ca kutas tasyaikarĆpatĂ // HSvs_[4.4]308 // yaj jĂyate pratĹtyaika-sĂmarthyać nĂnyato hi tat / tayor abhinnatĂpatter bhede bhedas tayor api // HSvs_[4.4]309 // na pratĹtyaikasĂmarthyać jĂyate tatra ki¤cana / sarvasĂmarthyabhĆtisva-bhĂvatvĂt tasya cen na tat // HSvs_[4.4]310 // pratyekać tasya tadbhĂve yuktĂ hy uktasvabhĂvatĂ / na hi tatsarvasĂmarthyać tatpratyekatvavarjitam // HSvs_[4.4]311 // atra coktać na cĂpy e«Ăć tatsvabhĂvatvakalpanĂ / sĂdhvĹty atiprasaćgĂder anyathĂpy uktisaćbhavĂt // HSvs_[4.4]312 // athĂnyatrĂpi sĂmarthyać rĆpĂdĹnĂć prakalpyate / na tad eva tad ity evać nĂnĂ caikatra tat kuta÷ // HSvs_[4.4]313 // sĂmagrĹbhedato yaÓ ca kĂryabheda÷ pragĹyate / nĂnĂkĂryasamutpĂdĂd ekasyĂ÷ so 'pi bĂdhyate // HSvs_[4.4]314 // upĂdĂnĂdibhĂvena na caikasyĂstu saćgatĂ / yuktyĂ vicĂryamĂďeha tadenakatvakalpanĂ // HSvs_[4.4]315 // rĆpać yena svabhĂvena rĆpopĂdĂnakĂraďam / nimittakĂraďać j¤Ăne tat tenĂnyena vĂ bhavet // HSvs_[4.4]316 // yadi tenaiva vij¤Ănać bodharĆpać na yujyate / athĂnyena balĂd rĆpać dvisvabhĂvać prasajyate // HSvs_[4.4]317 // abuddhijanakavyĂv­ttyĂ ced buddhiprasĂdhaka÷ / rĆpak«aďo hy abuddhitvĂt kathać rĆpasya sĂdhaka÷ // HSvs_[4.4]318 // sa hi vyĂv­ttibhedena rĆpĂdijanako nanu / ucyate vyavahĂrĂrtham ekarĆpo 'pi tattvata÷ // HSvs_[4.4]319 // agandhajananavyĂv­ttyĂyać kasmĂn na gandhak­t / ucyate tadabhĂvĂc ced bhĂvo 'nyasyĂ÷ prasajyate // HSvs_[4.4]320 // evać vyĂv­ttibhede 'pi tasyĂnekasvabhĂvatĂ / balĂd Ăpadyate sĂ cĂyuktĂbhyupagamak«ate÷ // HSvs_[4.4]321 // vibhinnakĂryajananasvabhĂvĂÓ cak«ur Ădaya÷ / yadi j¤Ăne 'pi bheda÷ syĂt na ced bhedo na yujyate // HSvs_[4.4]322 // sĂmagryapek«ayĂpy evać sarvathĂ nopapadyate / yad hetuhetumadbhĂvas tad e«Ăpy uktimĂtrakam // HSvs_[4.4]323 // (5) k«aďikavĂda meć vĂsyavĂsakabhĂva kĹ anupapatti nĂnĂtvĂbĂdhĂnĂcceha kuta÷ svak­tavedanam / saty apy asmin mitho 'tyantać tadbhedĂd iti cintyatĂm // HSvs_[4.5]324 // vĂsyavĂsakabhĂvĂc cen naitat tasyĂpy asaćbhavĂt / asaćbhava÷ kathać nv asya vikalpĂnupapattita÷ // HSvs_[4.5]325 // vĂsakĂd vĂsanĂ bhinnĂ abhinnĂ vĂ bhaved yadi / bhinnĂ svayać tayĂ ÓĆnyo naivĂnyać vĂsayaty asau // HSvs_[4.5]326 // athĂbhinnĂ na saćkrĂntis tasyĂ vĂsakarĆpavat / vĂsye satyĂć ca saćsiddhir dravyĂćÓasya prajĂyate // HSvs_[4.5]327 // asatyĂm api saćkrĂntau vĂsayaty eva ced asau / atiprasaćga÷ syĂd evać sa ca nyĂyabahi«k­ta÷ // HSvs_[4.5]328 // vĂsyavĂsakabhĂvaÓ ca na hetuphalabhĂvata÷ / tattvato 'nya iti nyĂyĂt sa cĂyukto nidarÓita÷ // HSvs_[4.5]329 // (6) k«aďikavĂda meć kĂryakĂraďa j¤Ăna kĹ anupapatti tat tajjananasvabhĂvać janyabhĂvać tathĂparam / ata÷ svabhĂvaniyamĂn nĂyukta÷ sa kadĂcana // HSvs_[4.6]330 // ubhayor grahaďĂbhĂve na tathĂbhĂvakalpanam / tayor nyĂyyać na caikena dvayor gahaďam asti va÷ // HSvs_[4.6]331 // ekam arthać vijĂnĂti na vij¤Ănadvayać yathĂ / vijĂnĂti na vij¤Ănam ekam arthadvayać tathĂ // HSvs_[4.6]332 // vastusthityĂ tayos tattve ekenĂpi tathĂgrahĂt / no bĂdhakać na caikena dvayor gahaďam asty ada÷ // HSvs_[4.6]333 // tathĂgrahas tayor netaretaragrahaďĂtmaka÷ / kadĂcid api yukto yad ata÷ katham abĂdhakam // HSvs_[4.6]334 // tathĂgrahe ca sarvatrĂ-vinĂbhĂvagrahać vinĂ / na dhĆmĂdigrahĂd eva hy analĂdigati÷ katham // HSvs_[4.6]335 // samanantaravaikalyać tatrety anupapattikam / tulyayor api tadbhĂve hanta kvacid adarÓanĂt // HSvs_[4.6]336 // na tayos tulyataikasya yasmĂt kĂraďakĂraďam / aughĂt taddhetuvi«ayać na tv evam itarasya ca // HSvs_[4.6]337 // ya÷ kevalĂnalagrĂhi-j¤ĂnakĂraďakĂraďa÷ / so 'py evać na ca taddhetos tajj¤ĂnĂd api tadgati÷ // HSvs_[4.6]338 // tajj¤Ănać yan na vai dhĆma-j¤Ănasya samanantara÷ / tathĂbhĆd ity ato neha tajj¤ĂnĂd api tadgati÷ // HSvs_[4.6]339 // tatheti hanta ko nv artha÷ tattathĂbhĂvato yadi / itaratraikam evetthać j¤Ănać tadgrĂhi bhĂvyatĂm // HSvs_[4.6]340 // tadabhĂve 'nyathĂ bhĂvas tasya so 'syĂpi vidyate / anantaracirĂtĹtać tat punarvastuta÷ samam // HSvs_[4.6]341 // agnij¤Ănajam etena dhĆmaj¤Ănać svabhĂvata÷ / tathĂ vikalpak­n nĂnyad iti pratyuktam i«yatĂm // HSvs_[4.6]342 // ata÷ kathaćcid ekena tayor agrahaďe sati / tathĂpratĹtito nyĂyyać na tathĂbhĂvakalpanam // HSvs_[4.6]343 // pratyak«ĂnupalambhĂbhyĂć hantaivać sĂdhyate katham / kĂryakĂraďatĂ tasmĂt tadbhĂvĂder aniÓcayĂt // HSvs_[4.6]344 // na pĆrvam uttarać ceha tadanyĂgrahaďĂd dhruvam / g­hyate 'ta idać nĂto na tv atĹndriyadarÓanam // HSvs_[4.6]345 // vikalpo 'pi tathĂ nyĂyĂd yujyate na hy anĹd­Óa÷ / tatsaćskĂraprasĆtatvĂt k«aďikatvĂc ca sarvathĂ // HSvs_[4.6]346 // netthać bodhĂnvayĂbhĂve ghaÂate tadviniÓcaya÷ / mĂdhyasthyam avalambyaitat cintyatĂć svayam eva tu // HSvs_[4.6]347 // agnyĂdij¤Ănam eveha na dhĆmaj¤ĂnatĂć yata÷ / vrajaty ĂkĂrabhedena kuto bodhĂnvayas tata÷ // HSvs_[4.6]348 // tadĂkĂraparityĂgĂt tasyĂkĂrĂntarasthiti÷ / bodhĂnvaya÷ pradĹrghaikĂdhyavasĂyapravartaka÷ // HSvs_[4.6]349 // svasaćvedanasiddhatvĂt na ca bhrĂnto 'yam ity api / kalpanĂ yujyate yuktyĂ sarvabhrĂntiprasaćgata÷ // HSvs_[4.6]350 // pradĹrghĂdhyavasĂyena naÓvarĂdiviniÓcaya÷ / asya ca bhrĂntatĂyĂć yat tat tatheti na yuktimat // HSvs_[4.6]351 // tasmĂd avaÓyam e«Âavyać vikalpasyĂpi kasyacit / yena kena prakĂreďa sarvathĂbhrĂntarĆpatĂ // HSvs_[4.6]352 // satyĂm asyĂć sthito 'smĂkam uktavannyĂyayogata÷ / bodhĂnvayo 'dalotpattya-bhĂvĂc cĂtiprasaćgata÷ // HSvs_[4.6]353 // anyĂd­ÓapadĂrthebhya÷ svayam anyĂd­Óo 'py ayam / yataÓ ce«Âas tato nĂsmĂt tatrĂsaćdigdhaniÓcaya÷ // HSvs_[4.6]354 // tattajjananabhĂvatve dhruvać tadbhĂvasaćgati÷ / tasyaiva bhĂvo nĂnyo yaj janyĂc ca jananać tathĂ // HSvs_[4.6]355 // evać tajjanyabhĂvatve 'py e«Ă bhĂvyĂ vicak«aďai÷ / tad eva hi yato bhĂva÷ sa cetarasamĂÓraya÷ // HSvs_[4.6]356 // ity evam anvayĂpatti÷ ÓabdĂrthĂd eva jĂyate / anyathĂ kalpanać cĂsya sarvathĂ nyĂyabĂdhitam // HSvs_[4.6]357 // tadrĆpaÓaktiÓĆnyać tat kĂryać kĂryĂntarać yathĂ / vyĂpĂro 'pi na tasyĂpi nĂpek«Ăsattvata÷ kvacit // HSvs_[4.6]358 // tathĂpi tu tayor eva tatsvabhĂvatvakalpanam / anyatrĂpi samĂnatvĂt kevalać dhyĂndhyasĆcakam // HSvs_[4.6]359 // (7) buddhavacanoć kĹ sahĂyatĂ se k«aďikavĂda kĂ khać¬ana ki¤canyĂt k«aďikatve va Ăr«o 'rtho 'pi virudhyate / virodhĂpĂdanać cĂsya nĂlpasya tamasa÷ phalam // HSvs_[4.7]360 // ita ekanavate kalpe ÓaktyĂ me puru«o hata÷ / tena karmavipĂkena pĂde viddho 'smi bhik«ava÷ // HSvs_[4.7]361 // me mayety ĂtmanirdeÓas tadgatoktĂ vadhakriyĂ / svayam Ăptena yat tad va÷ ko 'yać k«aďikatĂgraha÷ // HSvs_[4.7]362 // santĂnĂpek«ayaitac ced uktać bhagavatĂ nanu / sa hetuphalabhĂvo yat tan me iti na saćgatam // HSvs_[4.7]363 // mameti hetuÓaktyĂ cet tasyĂrtho 'yać vivak«ita÷ / nĂtra pramĂďam atyak«Ă tadvivak«Ă yato matĂ // HSvs_[4.7]364 // taddeÓanĂ pramĂďać cet na sĂnyĂrthĂ bhavi«yati / tatrĂpi kić pramĂďać ced idać pĆrvoktam Ăr«akam // HSvs_[4.7]365 // tathĂnyad api yat kalpa-sthĂyinĹ p­thivĹ kvacit / uktĂ bhagavatĂ bhik«Ćn Ămantrya svayam eva tu // HSvs_[4.7]366 // pa¤ca bĂhyĂ dvivij¤eyĂ ity anyad api cĂr«akam / pramĂďam avagantavyać prakrĂntĂrthaprasĂdhakam // HSvs_[4.7]367 // k«aďikatve yato 'mĹ«Ăć na dvivij¤eyatĂ bhavet / bhinnakĂlagrahe hy ĂbhyĂć tacchabdĂrthopapattita÷ // HSvs_[4.7]368 // ekakĂlagrahe tu syĂt tasyaikasyĂpramĂďatĂ / g­hĹtagrahaďĂd evać mithyĂ tathĂgatać vaca÷ // HSvs_[4.7]369 // indriyeďa paricchinne rĆpĂdau tadanantaram / yadrĆpĂdi tatas tatra manoj¤Ănać pravartate // HSvs_[4.7]370 // evać ca na virodho 'sti dvivij¤eyatvabhĂvata÷ / pa¤cĂnĂm api cen nyĂyĂd etad apy asama¤jasam // HSvs_[4.7]371 // naiko 'pi yad dvivij¤eya ekaikenaiva vedanĂt / sĂmĂnyĂpek«ayaitac cen na tatsattvaprasaćgata÷ // HSvs_[4.7]372 // sattve 'pi nendriyaj¤Ănać hanta tad gocarać matam / dvivij¤eyatvam ity evać k«aďabhede na tattvata÷ // HSvs_[4.7]373 // sarvam etena vik«iptać k«aďikatvaprasĂdhanam / tathĂpy Ćrdhvać viÓe«eďa ki¤cit tatrĂpi vak«yate // HSvs_[4.7]374 // pĂćcavĂć stabaka (1)bĂhyĂrthakhać¬ana khać¬ana vij¤ĂnamĂtravĂdo 'pi na samyagupapadyate / mĂnać yat tattvata÷ ki¤cid arthĂbhĂve na vidyate // HSvs_[5.1]375 // na pratyak«ać yato 'bhĂvĂ-lambanać na tad i«yate / nĂnumĂnać tathĂbhĆta-salliÇgĂnupapattita÷ // HSvs_[5.1]376 // upalabdhilak«aďaprĂpto 'rtho yan nopalabhyate / tataÓ cĂnupalabdhyaiva tadabhĂvo 'vasĹyate // HSvs_[5.1]377 // upalabdhilak«aďaprĂptis taddhatvantarasaćhati÷ / e«Ăć ca tatsvabhĂvatve tasyĂsiddhi÷ kathać bhavet // HSvs_[5.1]378 // sahĂrthena tajjanana-svabhĂvĂnĹti cen nanu / janayaty eva saty evam anyathĂtatsvabhĂvatĂ // HSvs_[5.1]379 // yogyatĂm adhik­tyĂtha tatsvabhĂvatvakalpanĂ / hantaivam api siddho va÷ kadĂcid upalabdhita÷ // HSvs_[5.1]380 // anyathĂ yogyatĂ te«Ăć kathać yuktyopapadyate / na hi loke 'Óvam Ă«Ăde÷ siddhĂ paktyĂdiyogyatĂ // HSvs_[5.1]381 // parĂbhiprĂyato hy etad evać ced ucyate na yat / upalabdhilak«aďaprĂpto 'rthas tasyopalabhyate // HSvs_[5.1]382 // atadgrahaďabhĂvaiÓ ca yadi nĂma na g­hyate / tata etĂvatĂsattvać na tasyĂtiprasaćgata÷ // HSvs_[5.1]383 // vij¤Ănać yat svasaćvedyać na tvartho yuktyayogata÷ / atas tadvedane tasya grahaďać nopapadyate // HSvs_[5.1]384 // evać cĂgrahaďĂd eva tadabhĂvo 'vasĹyate / ata÷ kimucyate mĂnam arthĂbhĂve na vidyate // HSvs_[5.1]385 // arthagrahaďarĆpać yat tat svasaćvedyam i«yate / tadvedane grahas tasya tata÷ kić nopapadyate // HSvs_[5.1]386 // ghaÂĂdij¤Ănam ity Ădi-saćvittes tatprav­ttita÷ / prĂpter arthakriyĂyogĂt sm­te÷ kautukabhĂvata÷ // HSvs_[5.1]387 // j¤ĂnamĂtre tu vij¤Ănać j¤Ănam evety ado bhavet / prav­ttyĂdi tato na syĂt prasiddhać lokaÓĂstrayo÷ // HSvs_[5.1]388 // tadanyagrahaďe cĂsya pradve«o 'rthe 'nibandhana÷ / j¤ĂnĂntare 'pi sad­Óać tadasaćvedanĂdi yat // HSvs_[5.1]389 // yuktyayogĂÓ ca yo 'rthasya gĹyate jĂtivĂdata÷ / grĂhyĂdibhĂvadvĂreďa j¤ĂnavĂde 'py asau sama÷ // HSvs_[5.1]390 // naikĂntagrĂhyabhĂvać tad grĂhakĂbhĂvato bhuvi / grĂhakaikĂntabhĂvać tu grĂhyĂbhĂvĂd asaćgatam // HSvs_[5.1]391 // virodhĂn nobhayĂkĂram anyathĂ tad asad bhavet / ni÷svabhĂvatvatas tasya sattaivać yujyate katham // HSvs_[5.1]392 // prakĂÓaikasvabhĂvać hi vij¤Ănać tattvato matam / akarmakać tathĂ caitat svayam eva prakĂÓate // HSvs_[5.1]393 // yathĂste Óeta ity Ădau vinĂ karma sa eva hi / tathocyate jagaty asmićs tathĂ j¤Ănam apĹ«yatĂm // HSvs_[5.1]394 // ucyate sĂćpratam ada÷ svayam eva vicintyatĂm / pramĂďĂbhĂvatas tatra yady etad upapadyate // HSvs_[5.1]395 // evać na yat tadĂtmĂnam api hanta prakĂÓayet / atas tad itthać no yuktam anyathĂ na vyavasthiti÷ // HSvs_[5.1]396 // vyavasthitau ca tattvasya tathĂbhĂvaprakĂÓakam / dhruvać yatas tato 'karmakatvam asya kathać bhavet // HSvs_[5.1]397 // vyavasthĂpakam asyaivać bhrĂntać caitat tu bhĂvata÷ / tathety abhrĂntam atrĂpi nanu mĂnać na vidyate // HSvs_[5.1]398 // bhrĂntĂc cĂbhrĂntarĆpĂ na yuktiyuktĂ vyavasthiti÷ / d­«ÂĂ taimirikĂdĹnĂm ak«ĂdĂv iti cen na tat // HSvs_[5.1]399 // nĂk«Ădido«avij¤Ănać tadanyabhrĂntivadyata÷ / bhrĂntać tasya tathĂbhĂve bhrĂntasyĂbhrĂntatĂ bhavet // HSvs_[5.1]400 // na ca prakĂÓamĂtrać tu loke kvacid akarmakam / dĹpĂdau yujyate nyĂyĂd ataÓ caitad apĂrthakam // HSvs_[5.1]401 // d­«ÂĂntamĂtrata÷ siddhis tadatyantavidharmiďa÷ / na ca sĂdhyasya yat tena ÓabdamĂtram asĂv api // HSvs_[5.1]402 // (2) vij¤ĂnĂdvaitavĂda meć mok«a kĹ anupapatti kić ca vij¤ĂnĂmĂtratve na saćsĂrĂpavargayo÷ / viÓe«o vidyate kaÓcit tathĂ caitad v­thoditam // HSvs_[5.2]403 // cittam eva hi saćsĂro rĂgĂdikleÓavĂsitam / tad eva tair vinirmuktać bhavĂnta iti kathyate // HSvs_[5.2]404 // rĂgĂdikleÓavargo yan na vij¤ĂnĂt p­thag mata÷ / ekĂntaikasvabhĂve ca tasmin kić kena vĂsitam // HSvs_[5.2]405 // kli«Âać vij¤Ănam evĂsau kli«ÂatĂ tasya yadvaÓĂt / nĹlyĂdivad asau vastu tadvad eva prasajyate // HSvs_[5.2]406 // muktau ca tasya bhedena bhĂva÷ syĂt paÂaÓuddhivat / tato bĂhyĂrthatĂsiddhir ani«ÂĂ saćprasajyate // HSvs_[5.2]407 // prak­tyaiva tathĂbhĆtać tad eva kli«Âateti cet / tadanyĆnĂtiriktatve kena muktir vicintyatĂm // HSvs_[5.2]408 // asaty api ca yĂ bĂhye grĂhyagrĂhakalak«aďĂ / dvicandrabhrĂntivad bhrĂntir iyać na÷ kli«Âateti cet // HSvs_[5.2]409 // astv etat kintu taddhetu-bhinnahetvantarodbhavĂ / iyać syĂt timirĂbhĂve na hĹndudvayadarÓanam // HSvs_[5.2]410 // na cĂsad eva taddhetur bodhamĂtrać na cĂpi tat / sadaiva kli«ÂatĂpatter iti muktir na yujyate // HSvs_[5.2]411 // muktyabhĂve ca sarvaiva nanu cintĂ nirarthikĂ / bhĂve 'pi sarvadĂ tasyĂ÷ samyag etat vicintyatĂm // HSvs_[5.2]412 // vij¤ĂnamĂtravĂdo yat netthać yuktyopapadyate / prĂj¤asyĂbhineveÓo na tasmĂd atrĂpi yujyate // HSvs_[5.2]413 // chaÂhĂ stabaka (1) nirhetuka vinĂÓa se k«aďikavĂda kĹ siddhi nahĹć yaccoktać pĆrvam atraiva k«aďikatvaprasĂdhakam / nĂÓahetor ayogĂdi tad idĂnĹć parĹk«yate // HSvs_[6.1]414 // heto÷ syĂn naÓvaro bhĂvo 'naÓvaro vĂ vikalpya yat / nĂÓahetor ayogitvam ucyate tan na yuktimat // HSvs_[6.1]415 // hetuć pratĹtya yad asau tathĂ naÓvara i«yate / yathaiva bhavato hetur viÓi«ÂaphalasĂdhaka÷ // HSvs_[6.1]416 // tathĂsvabhĂva evĂsau svahetor eva jĂyate / sahakĂriďam ĂsĂdya yas tathĂvidhakĂryak­t // HSvs_[6.1]417 // na puna÷ kriyate ki¤cit tenĂsya sahakĂriďĂ / samĂnakĂlabhĂvitvĂt tathĂ coktam idać tava // HSvs_[6.1]418 // upakĂrĹ virodhĹ ca sahakĂrĹ ca yo mata÷ / prabandhĂpek«ayĂ sarvo naikakĂle kadĂcana // HSvs_[6.1]419 // sahakĂrik­to hetor viÓe«o nĂsti yady api / phalasya tu viÓe«o 'sti tatk­tĂtiÓayĂptita÷ // HSvs_[6.1]420 // na cĂsyĂtatsvabhĂvatve sa phalasyĂpi yujyate / sabhĂgak«aďajanmĂptes tathĂvidhatadanyavat // HSvs_[6.1]421 // asthĂnapak«apĂtaÓ ca hetor anupakĂriďĹ / apek«ĂyĂć niyuÇkte yat kĂryametad v­thoditam // HSvs_[6.1]422 // yasmĂt tasyĂpy adas tulyać viÓi«ÂaphalasĂdhakam / bhĂvahetuć samĂÓritya nanu nyĂyĂn nidarÓitam // HSvs_[6.1]423 // evać ca vyartham eveha vyatiriktĂdicintanam / nĂÓyamĂÓritya nĂÓasya kriyate yad vicak«aďai÷ // HSvs_[6.1]424 // ki¤ca nirhetuke nĂÓe hićsakatvać na yujyate / vyĂpĂdyate sadĂ yasmĂn na kaÓcit kenacit kvacit // HSvs_[6.1]425 // kĂraďatvĂt sa santĂna-viÓe«aprabhavasya cet / hićsakas tan na santĂna-samutpatter asaćbhavĂt // HSvs_[6.1]426 // sĂćv­tatvĂt vyayotpĂdau santĂnasya khapu«pavat / na stastadadharmatvĂc ca hetus tatprabhave kuta÷ // HSvs_[6.1]427 // visabhĂgak«aďasyĂtha janako hićsako na tat / svato 'pi tasya tatprĂpter janakatvĂviÓe«ata÷ // HSvs_[6.1]428 // hanmyenam iti saćkleÓĂd hićsakaÓ cet prakalpyate / naivać tvannĹtito yasmĂd ayam eva na yujyate // HSvs_[6.1]429 // saćkleÓo yad guďotpĂda÷ sa cĂkli«ÂĂn na kevalĂt / na cĂnyasacivasyĂpi tasyĂnatiÓayĂt tata÷ // HSvs_[6.1]430 // tać prĂpya tatsvabhĂvatvĂt tata÷ sa iti cen nanu / nĂÓahetum avĂpyaivać nĂÓapak«e 'pi na k«ati÷ // HSvs_[6.1]431 // anye tu janyam ĂÓritya satsvahbĂvĂdyapek«ayĂ / evam Ăhur ahetutvać janakasyĂpi sarvathĂ // HSvs_[6.1]432 // na satsvabhĂvajanakas tadvaiphalyaprasaćgata÷ / janmĂyogĂdido«Ăc ca netarasyĂpi yujyate // HSvs_[6.1]433 // na cobhayĂdibhĂvasya virodhĂsaćbhavĂdita÷ / svaniv­ttyĂdibhĂvĂdau kĂryĂbhĂvĂdito 'pare // HSvs_[6.1]434 // na cĂdhyak«aviruddhatvać janakatvasya mĂnata÷ / asiddhes tatra nĹtyĂ tad vyavahĂrani«edhata÷ // HSvs_[6.1]435 // mĂnĂbhĂve pareďĂpi vyavahĂro ni«idhyate / sajj¤ĂnaÓabdavi«ayas tadvad atrĂpi d­ÓyatĂm // HSvs_[6.1]436 // (2) arthakriyĂkĂritva se k«aďikavĂda kĹ siddhi nahĹć arthakriyĂsamarthatvać k«aďike yac ca gĹyate / utpattyanantarać nĂÓĂd vij¤eyać tadayuktimat // HSvs_[6.2]437 // arthakriyĂ yato 'sau vĂ tadanyĂ vĂ dvayĹ gati÷ / tattve na tatra sĂmarthyam anyatas tatsamudbhavĂt // HSvs_[6.2]438 // na svasaćdhĂraďe nyĂyĂt janmĂnantaranĂÓata÷ / na ca nĂÓe 'pi sadyuktyĂ taddhetos tatsamudbhavĂt // HSvs_[6.2]439 // anyatve 'nyasya sĂmarthyam anyatreti na saćgatam / tato 'nyabhĂva evaitan nĂsau nyĂyyo dalać vinĂ // HSvs_[6.2]440 // nĂsat sat jĂyate yasmĂd anyasattvasthitĂv api / tasyaiva tu tathĂbhĂve nanv asiddho 'nvaya÷ katham // HSvs_[6.2]441 // bhĆtir yai«Ăć kriyĂ soktĂ na cĂsau yujyate kvacit / kart­bhokt­svabhĂvatva-virodhĂd iti cintyatĂm // HSvs_[6.2]442 // na cĂtĹtasya sĂmarthyać tasyĂm iti nidarÓitam / na cĂnyo laukika÷ kaÓcic chabdĂrtho 'tretyayuktimat // HSvs_[6.2]443 // (3) rĆparĆpĂntaraďa se k«aďikavĂda kĹ siddhi nahĹć pariďĂmo 'pi no hetu÷ k«aďikatvaprasĂdhane / sarvadaivĂnyathĂtve 'pi tathĂbhĂvopalabdhita÷ // HSvs_[6.3]444 // nĂrthĂntaragamo yasmĂt sarvathaiva na cĂgama÷ / pariďĂma÷ pramĂsiddha÷ i«ÂaÓ ca khalu paď¬itai÷ // HSvs_[6.3]445 // yac cedam ucyate brĆmo-'tĂdavasthyamanityatĂm / etat tad eva na bhavaty ato 'nyatve dhruvo 'nvaya÷ // HSvs_[6.3]446 // tad eva na bhavaty etat tac ca na bhavatĹti ca / viruddhać hanta kićcĂnyad Ădimat tat prasajyate // HSvs_[6.3]447 // k«ĹranĂÓaÓ ca dadhy eva yad d­«Âać gorasĂnvitam / na tu tailĂdyata÷ siddha pariďamo 'nvayĂvaha÷ // HSvs_[6.3]448 // nĂsat sajjĂyate jĂtu sac cĂsat sarvathaiva hi / ÓaktyabhĂvĂd ativyĂpte÷ satsvabhĂvatvahĂnita÷ // HSvs_[6.3]449 // nityetaradato nyĂyĂt tat tathĂbhĂvato hi tat / pratĹtisacivĂt samyak pariďĂmena gamyate // HSvs_[6.3]450 // (4)antatogĂmĹ nĂÓa se k«aďikavĂda kĹ siddhi nahĹć ante k«ayek«aďać cĂdya-k«aďak«ayaprasĂdhanam / tasyaiva tatsvabhĂvatvĂt yujyate na kadĂcana // HSvs_[6.4]451 // Ădau k«ayasvabhĂvatve tatrĂnte darÓanać katham / tulyĂparĂparotpatti-vipralambhĂd yathoditam // HSvs_[6.4]452 // ante k«ayek«aďĂd Ădau k«ayo 'd­«Âo 'numĹyate / sad­ÓenĂvaruddhatvĂt tadgrahĂd hi tadagraha÷ // HSvs_[6.4]453 // etad apy asad eveti sad­Óo bhinna eva yat / bhedĂgrahe kathać tasya tatsvabhĂvatvato graha÷ // HSvs_[6.4]454 // tadarthaniyato 'sau yad bhedam anyĂgrahĂd hi tat / na g­hďĂtĹti cet tulya÷ so 'pareďa kuto gati÷ // HSvs_[6.4]455 // tathĂgater abhĂve ca vacas tuccham idać nanu / sad­ÓenĂvaruddhatvĂt tadgrahĂd hi tadagraha÷ // HSvs_[6.4]456 // bhĂve cĂsyĂ balĂd ekam anekagrahaďĂtmakam / anvayi j¤Ănam e«Âavyać sarvać tat k«aďikać kuta÷ // HSvs_[6.4]457 // j¤Ănena g­hyate cĂrtho na cĂpi paradarÓane / tadabhĂve tu tadbhĂvĂt kadĂcid api tattvata÷ // HSvs_[6.4]458 // grahaďe 'pi yadĂ j¤Ănam apaity utpattyanantaram / tadĂ tat tasya jĂnĂti k«aďikatvać kathać nanu // HSvs_[6.4]459 // tasyaiva tatsvabhĂvatvĂt svĂtmanaiva tadudbhavĂt / yathĂ nĹlĂdi tĂdrĆpyĂn naitan mithyĂtvasaćÓayĂt // HSvs_[6.4]460 // na cĂpi svĂnumĂnena dharmabhedasya saćbhavĂt / liÇgadharmĂtipĂtĂc ca tatsvabhĂvĂdyayogata÷ // HSvs_[6.4]461 // nityasyĂrthakriyĂyogo 'py evać yuktyĂ na gamyate / sarvam evĂviÓe«eďa vij¤Ănać k«aďikać yata÷ // HSvs_[6.4]462 // tathĂ citrasvabhĂvatvĂn na cĂrthasya na yujyate / arthakriyĂ nanu nyĂyĂt kramĂkramavibhĂvinĹ // HSvs_[6.4]463 // (5) k«aďikavĂda tathĂ vij¤ĂnavĂda ke pratipĂdana kĂ eka saćbhava ĂÓayaviÓe«a anye tv abhidadhaty evam etad ĂsthĂniv­ttaye / k«aďikać sarvam eveti buddhenoktać na tattvata÷ // HSvs_[6.5]464 // vij¤ĂnamĂtram apy evać bĂhyĂsaćganiv­ttaye / vineyĂn kĂćÓcid ĂÓritya yad vĂ tad deÓanĂrhata÷ // HSvs_[6.5]465 // na caitad api na nyĂyyać yato buddho mahĂmuni÷ / suvaidyavad vinĂ kĂryać dravyĂsatyać na bhĂ«ate // HSvs_[6.5]466 // (6) ÓĆnyavĂda khać¬ana bruvate ÓĆnyam anye tu sarvam eva vicak«aďĂ÷ / na nityać nĂpy anityać yad vastu yuktyopapadyate // HSvs_[6.6]467 // nityam arthakriyĂbhĂvĂt kramĂkramavirodhata÷ / anityam api cotpĂda-vyayĂbhĂvĂn na jĂtucit // HSvs_[6.6]468 // utpĂdavyayabuddhiÓ ca bhrĂntĂnandĂdikĂraďam / kumĂryĂ÷ svapnavajj¤eyĂ putrajanmĂdibuddhivat // HSvs_[6.6]469 // atrĂpy abhidadhaty anye kim itthać tattvasĂdhanam / pramĂďać vidyate ki¤cid ĂhosvicchĆnyam eva hi // HSvs_[6.6]470 // ÓĆnyać cet susthitać tattvam asti cec chĆnyatĂ katham / tasyaiva nanu sadbhĂvĂd iti samyag vicintyatĂm // HSvs_[6.6]471 // pramĂďam antareďĂpi syĂd evać tattvasaćsthiti÷ / anyathĂ neti suvyaktam idam ĹÓvarace«Âitam // HSvs_[6.6]472 // uktać vihĂya mĂnać cec chĆnyatĂny asya vastuna÷ / ÓĆnyatve pratipĂdyasya nanu vyartha÷ pariÓrama÷ // HSvs_[6.6]473 // tasyĂpy aÓĆnyatĂyĂć ca prĂÓnikĂnĂć bahutvata÷ / prabhĆtĂÓĆnyatĂpattir ani«ÂĂ saćprasajyate // HSvs_[6.6]474 // yĂvatĂm asti tanmĂnać pratipĂdyĂs tathĂ ca ye / santi te sarva eveti prabhĆtĂnĂm aÓĆnyatĂ // HSvs_[6.6]475 // evać ca ÓĆnyavĂdo 'pi tadvineyĂnuguďyata÷ / abhiprĂyata ity ukto lak«yate tattvavedinĂ // HSvs_[6.6]476 // sĂtavĂć stabaka (1) jainasammata nityĂnityatvavĂda kĂ samarthana anye tv Ăhur anĂdy eva jĹvĂjĹvĂtmakać jagat / sadutpĂdavyayadhrauvya-yuktać ÓĂstrak­taÓramĂ÷ // HSvs_[7.1]477 // ghaÂamaulisuvarďĂrthĹ nĂÓotpĂdasthiti«v ayam / ÓokapramodamĂdhyasthyać jano yĂti sahetukam // HSvs_[7.1]478 // payovato na dadhyatti na payo 'tti dadhivrata÷ / agorasavrato nobhe tasmĂt tattvać trayĂtmakam // HSvs_[7.1]479 // atrĂpy abhidadhaty anye viruddhać hi mithastrayam / ekatraivaikadĂ naitad ghaÂĂć präcati jĂtucid // HSvs_[7.1]480 // utpĂdo 'bhĆtabhavanać vinĂÓas tadviparyaya÷ / dhrauvyać cobhayaÓĆnyać yad ekadaikatra tat katham // HSvs_[7.1]481 // ÓokapramodamĂdhyasthyam uktać yac cĂtra sĂdhanam / tadapy asĂmpratać yat tad vĂsanĂhetukać matam // HSvs_[7.1]482 // ki¤ca syĂdvĂdino naiva yujyate niÓcaya÷ kvacit / svatantrĂpek«ayĂ tasya na mĂnać mĂnam eva yat // HSvs_[7.1]483 // saćsĂry api na saćsĂrĹ mukto 'pi na sa eva hi / tadatadrĆpabhĂvena sarvam evĂvyavasthitam // HSvs_[7.1]484 // ta Ăhur mukuÂotpĂdo na ghaÂĂnĂÓadharmaka÷ / svarďĂn na vĂnya eveti na viruddhać mithastrayam // HSvs_[7.1]485 // na cotpĂdavyayau na sto dhrauvyavat taddhiyĂ gate÷ / nĂstitve tu tayor dhrauvyać tattvato 'stĹti na pramĂ // HSvs_[7.1]486 // na nĂsti dhrauvyam apy evam avigĂnena tadgate÷ / asyĂÓ ca bhrĂntatĂyĂć na jagaty abhrĂntatĂgati÷ // HSvs_[7.1]487 // utpĂdo 'bhĆtabhavanać svahetvantaradharmakam / tathĂpratĹtiyogena vinĂÓas tadviparyaya÷ // HSvs_[7.1]488 // tathaitad ubhayĂdhĂra-svabhĂvać dhrauvyam ity api / anyathĂ tritayĂbhĂva ekadaikatra kić na tat // HSvs_[7.1]489 // ekatraivaikadaivaitad itthać trayam api sthitam / nyĂyyać bhinnanimittatvĂt tadabhede na yujyate // HSvs_[7.1]490 // i«yate ca parair mohĂt tat k«aďasthitidharmiďi / abhĂve 'nyatam asyĂpi tatra tattvać na yad bhavet // HSvs_[7.1]491 // bhĂvamĂtrać tad i«Âać cet tad itthać nirviÓe«aďam / k«aďasthitisvabhĂvatvać na hy utpĂdavyayau vinĂ // HSvs_[7.1]492 // taditthać bhĆtam eveti drĂgnabhasto na jĂtucit / bhĆtvĂbhĂvaÓ ca nĂÓo 'pi tad eveti na laukikam // HSvs_[7.1]493 // vĂsanĂhetukać yac ca ÓokĂdi parikĹrtitam / tadayuktać yataÓ citrĂ sĂ na jĂtvanibandhanĂ // HSvs_[7.1]494 // sadĂbhĂvetarĂpatter ekabhĂvĂc ca vastuna÷ / tadbhĂve 'tiprasaćgĂdi niyamĂt saćprasajyate // HSvs_[7.1]495 // na mĂnać mĂnam eveti sarvathĂniÓcayaÓ ca ya÷ / ukto na yujyate so 'pi yad ekĂntanibandhana÷ // HSvs_[7.1]496 // mĂnać tanmĂnam eveti pratyak«ać laiÇgikać na tu / tat tac cen mĂnam eveti syĂt tadbhĂvĂd­te katham // HSvs_[7.1]497 // na svasattvać parĂsattvać sadasattvavirodhata÷ / svasattvĂsattvavannyĂyĂn na ca nĂsty eva tatra tat // HSvs_[7.1]498 // parikalpitam etac cen na tv itthać tattvato na tat / tata÷ ka iha do«aÓ cen na tu tadbhĂvasaćgati÷ // HSvs_[7.1]499 // anekĂntata evĂta÷ samyag mĂnavyavasthite÷ / syĂdvĂdino niyogena yujyate niÓcaya÷ para÷ // HSvs_[7.1]500 // etena sarvam eveti yad uktać tan nirĂk­tam / Ói«yavyutpattaye ki¤cit tathĂpy aparam ucyate // HSvs_[7.1]501 // saćsĂrĹ cet sa eveti kathać muktasya saćbhava÷ / mukto 'pi cet sa eveti vyapadeÓo 'nibandhana÷ // HSvs_[7.1]502 // saćsĂrĂd vipramukto yan mukta ity abhidhĹyate / naitat tasyaiva tadbhĂvam antareďopapadyate // HSvs_[7.1]503 // tasyaiva ca tathĂbhĂve tanniv­ttĹtarĂtmakam / dravyaparyĂyavad vastu balĂd eva prasiddhyati // HSvs_[7.1]504 // lajjate bĂlyacaritair bĂla eva na cĂpi yat / yuvĂ na lajjate cĂnyas tair Ăyatyaiva ce«Âate // HSvs_[7.1]505 // yuvaiva na ca v­ddho 'pi nĂnyĂrthać ce«Âanać ca tat / anvayĂdimayać vastu tadabhĂvo 'nyathĂ bhavet // HSvs_[7.1]506 // anvayo vyatirekaÓ ca dravyaparyĂyasaćj¤itau / anyonyavyĂptito bhedĂ-bhedav­ttyaiva vastu tau // HSvs_[7.1]507 // nĂnyonyavyĂptir ekĂnta-bhede 'bhede ca yujyate / atiprasaćgĂd aikyĂc ca ÓabdĂrthĂnupapattita÷ // HSvs_[7.1]508 // anyonyam iti yad bhedać vyĂptiÓ cĂha viparyayam / bhedĂbhede dvayos tasmĂd anyonyavyĂptisaćbhava÷ // HSvs_[7.1]509 // evać nyĂyĂviruddhe 'smin virodhodbhĂvanać n­ďĂm / vyasanać dhĹja¬atvać vĂ prakĂÓayati kevalam // HSvs_[7.1]510 // nyĂyĂt khalu virodho ya÷ sa virodha ihocyate / yadvadekĂntabhedĂdau tayor evĂprasiddhita÷ // HSvs_[7.1]511 // m­ddravyać yan na piď¬Ădi-dharmĂntaravivarjitam / tad vĂ tena vinirmuktać kevalać gamyate kvacit // HSvs_[7.1]512 // tato 'sat tat tathĂ nyĂyĂd ekać cobhayasiddhita÷ / anyatrĂto virodhas tad-abhĂvĂpattilak«aďa÷ // HSvs_[7.1]513 // jĂtyantarĂtmake cĂsmin nĂnavasthĂdidĆ«aďam / niyatatvĂd viviktasya bhedĂdeÓ cĂpy asaćbhavĂt // HSvs_[7.1]514 // nĂbhedo bhedarahito bhedo vĂbhedavarjita÷ / kevalo 'sti yatas tena kutas tatra vikalpanam // HSvs_[7.1]515 // yenĂkĂreďa bheda÷ kić tenĂsĂv eva vĂ dvayam / asattvĂt kevalasyeha sataÓ ca kathitatvata÷ // HSvs_[7.1]516 // yataÓ ca tat pramĂďena gamyate hy ubhayĂtmakam / ato 'pi jĂtimĂtrać tad anavasthĂdikalpanam // HSvs_[7.1]517 // evać hy ubhayado«Ădi-do«Ă api na dĆ«aďam / samyag jĂtyantaratvena bhedĂbhedaprasiddhita÷ // HSvs_[7.1]518 // etenaitat pratik«iptać yad uktać pĆrvasĆribhi÷ / vihĂyĂnubhavać mohĂj jĂtiyuktyanusĂribhi÷ // HSvs_[7.1]519 // dravyaparyĂyayor bhede naikasyobhayarĆpatĂ / abhede 'nyatarasthĂna-niv­ttĹ cintyatĂć katham // HSvs_[7.1]520 // yanniv­ttau na yasyeha niv­ttis tat tato yata÷ / bhinnać niyamato d­«Âać yathĂ karka÷ kramelakĂt // HSvs_[7.1]521 // nivartate ca paryĂyo na tu dravyać tato na sa÷ / abhinno dravyato 'bhede-'niv­ttis tatsvarĆpavat // HSvs_[7.1]522 // pratik«iptać ca yad bhedĂ-bhedapak«o 'nya eva hi / bhedĂbhedavikalpĂbhyĂć hanta jĂtyantarĂtmaka÷ // HSvs_[7.1]523 // jĂtyantarĂtmakać cainać do«Ăs te samiyu÷ katham / bhedĂbhede ca ye 'tyantać jĂtibhinne vyavasthitĂ÷ // HSvs_[7.1]524 // ki¤cin nivartate 'vaÓyać tasyĂpy anyat tathĂ na yat / atas tadbheda evĂtra niv­ttyĂdyanyathĂ katham // HSvs_[7.1]525 // tasyeti yogasĂmarthyĂd bheda eveti bĂdhitam / abhinnadeÓas tasyeti yat tadvyĂptyĂ tathocyate // HSvs_[7.1]526 // atas tadbheda eveti pratĹtivimukhać vaca÷ / tasyaiva ca tathĂbhĂvĂt tanniv­ttĹtarĂtmakam // HSvs_[7.1]527 // nĂnuv­ttiniv­ttibhyĂć vinĂ yad upapadyate / tasyaiva hi tathĂbhĂva÷ sĆk«mabuddhyĂ vicintyatĂm // HSvs_[7.1]528 // tasyaiva tu tathĂbhĂve tad eva hi yatas tathĂ / bhavatyato na do«o na÷ kaÓcid apy upapadyate // HSvs_[7.1]529 // ittham Ălocanać cedam anvayavyatirekavat / vastunas tatsvabhĂvatvĂt tathĂbhĂvaprasĂdhakam // HSvs_[7.1]530 // na ca bhedo 'pi bĂdhĂyai tasyĂnekĂntavĂdina÷ / jĂtyantarĂtmakać vastu nityĂnityać yato matam // HSvs_[7.1]531 // pratyabhij¤ĂbalĂc caitad itthać samavasĹyate / iyać ca lokasiddhaiva tad evedam iti k«itau // HSvs_[7.1]532 // na yujyate ca sannyĂyĂd ­te tatpariďĂmitĂm / kĂlĂdibhedato vastva-bhedataÓ ca tathĂgate÷ // HSvs_[7.1]533 // ekĂntaikye na nĂnĂ yan nĂnĂtve caikam apy ada÷ / ata÷ kathać nu tadbhĂva÷ tadetadubhayĂtmakam // HSvs_[7.1]534 // tasyaiva tu tathĂbhĂve katha¤cid bhedayogata÷ / pramĂtur api tadbhĂvĂt yujyate mukhyav­ttita÷ // HSvs_[7.1]535 // nityaikayogato vyakti-bhede 'py e«Ă na saćgatĂ / tad iheti prasaćgena tad evedam ayogata÷ // HSvs_[7.1]536 // sĂd­ÓyĂj¤Ănato nyĂyyĂ na vibhramabalĂd api / etad dvayĂgrahe yuktać na ca sĂd­Óyakalpanam // HSvs_[7.1]537 // na ca bhrĂntĂpi sadbĂdhĂ-'bhĂvĂd eva kadĂcana / yogipratyayatadbhĂve pramĂďać nĂsti ki¤cana // HSvs_[7.1]538 // nĂnĂ yogĹ vijĂnĂtya-nĂnĂ nety atra na pramĂ / deÓanĂyĂ vineyĂnu-guďyenĂpi prav­ttita÷ // HSvs_[7.1]539 // yĂ ca lĆnapunarjĂta-nakhakeÓat­ďĂdi«u / iyać saćlak«yate sĂpi tadĂbhĂsĂ na saiva hi // HSvs_[7.1]540 // pratyak«ĂbhĂsabhĂve 'pi nĂpramĂďać yathaiva hi / pratyak«ać tadvad eveyać pramĂďam avagamyatĂm // HSvs_[7.1]541 // matij¤ĂnavikalpatvĂn na cĂni«Âir iyać yata÷ / etad balĂt tata÷ siddhać nityĂnityĂdi vastuna÷ // HSvs_[7.1]542 // ĂÂhavĂć stabaka (1) brahmĂdvaitavĂdakhać¬ana anye tv advaitam icchanti sadbrahmĂdivyape«ayĂ / sato yad bhedakać nĂnyat tac ca tanmĂtram eva hi // HSvs_[8.1]543 // yathĂ viÓuddham ĂkĂÓać timiropapluto jana÷ / saćkĹrďam iva mĂtrĂbhir bhinnĂbhir abhimanyate // HSvs_[8.1]544 // tathedam amalać brahma nirvikalpam avidyayĂ / kalu«atvam ivĂpannać bhedarĆpać prakĂÓate // HSvs_[8.1]545 // atrĂpy evać vadanty anye avidyĂ na sata÷ p­thak / tac ca tanmĂtram eveti bhedĂbhĂso 'nibandhana÷ // HSvs_[8.1]546 // saivĂthĂbhedarĆpĂpi bhedĂbhĂsanibandhanam / pramĂďam antareďaitad avagantuć na Óakyate // HSvs_[8.1]547 // bhĂve 'pi ca pramĂďasya prameyavyatirekata÷ / nanu nĂdvaitam eveti tadabhĂve 'pramĂďakam // HSvs_[8.1]548 // vidyĂvidyĂdibhedĂc ca svatantreďaiva bĂdhyate / tatsaćÓayĂdiyogĂc ca pratĹtyĂ ca vicintyatĂm // HSvs_[8.1]549 // anye vyĂkhyĂnayanty evać samabhĂvaprasiddhaye / advaitadeÓanĂ ÓĂstre nirdi«ÂĂ na tu tattvata÷ // HSvs_[8.1]550 // na caitat bĂdhyate yuktyĂ sacchĂstrĂdivyavasthite÷ / saćsĂramok«abhĂvĂc ca tadarthać yatnasiddhita÷ // HSvs_[8.1]551 // anyathĂ tattvato 'dvaite hanta saćsĂramok«ayo÷ / sarvĂnu«ÂhĂnavaiyarthyam ani«Âać samprasajyate // HSvs_[8.1]552 // navĂć stabaka (1)mok«a kĹ saćbhĂvanĂ tathĂ mok«a ke sĂdhana anye punar vadanty evać mok«a eva na vidyate / upĂyĂbhĂvata÷ kić vĂ na sadĂ sarvadehinĂm // HSvs_[9.1]553 // karmĂdipariďatyĂdi-sĂpek«o yady asau tata÷ / anĂdimattvĂt karmĂdi-pariďatyĂdi kić tathĂ // HSvs_[9.1]554 // tasyaiva citrarĆpatvĂt tat tatheti na yujyate / utk­«ÂĂ yĂ sthitis tasya yaj jĂtĂnekaÓa÷ kila // HSvs_[9.1]555 // atrĂpi varďayanty anye vidyate darÓanĂdika÷ / upĂyo mok«atattvasya para÷ sarvaj¤abhĂ«ita÷ // HSvs_[9.1]556 // darÓanać muktibĹjać ca samyaktvać tattvavedanam / du÷khĂntak­t sukhĂrambha÷ paryĂyĂs tasya kĹrtitĂ÷ // HSvs_[9.1]557 // anĂdibhavyabhĂvasya tatsvabhĂvatvayogata÷ / utk­«ÂĂdyĂsvatĹtĂsu tathĂ karmasthiti«v alam // HSvs_[9.1]558 // tad darÓanam avĂpnoti karmagranthić sudĂruďam / nirbhidya ÓubhabhĂvena kadĂcit kaÓcid eva hi // HSvs_[9.1]559 // sati cĂsminn asau dhanya÷ samyagdarÓanasaćyuta÷ / tattvaÓraddhĂnapĆtĂtmĂ ramate na bhavodadhau // HSvs_[9.1]560 // sa paÓyaty asya yad rĆpać bhĂvato buddhicak«u«Ă / samyakÓĂstrĂnusĂreďa rĆpać na«ÂĂk«irogavat // HSvs_[9.1]561 // tad d­«ÂvĂ cintayaty evać praÓĂntenĂntarĂtmanĂ / bhĂvagarbhać yathĂbhĂvać parać saćvegam ĂÓrita÷ // HSvs_[9.1]562 // janmam­tyujarĂvyĂdhi-rogaÓokĂdyupadruta÷ / kleÓĂya kevalać pućsĂm aho bhĹmo mahodadhi÷ // HSvs_[9.1]563 // sukhĂya tu parać mok«o janmĂdikleÓavarjita÷ / bhayaÓaktyĂ vinirmukto vyĂbĂdhĂvarjita÷ sadĂ // HSvs_[9.1]564 // hetur bhavasya hićsĂdir du÷khĂdyanvayadarÓanĂt / mukte÷ punar ahićsĂdir vyĂbĂdhĂviniv­ttita÷ // HSvs_[9.1]565 // buddhvaivać bhavanairguďyać mukteÓ ca guďarĆpatĂm / tad arthać ce«Âate nityać viÓuddhĂtmĂ yathĂgamam // HSvs_[9.1]566 // du«karać k«udrasattvĂnĂm anu«ÂhĂnać karoty asau / muktau d­¬hĂnurĂgatvĂt kĂmĹva vinitĂntare // HSvs_[9.1]567 // upĂdeyaviÓe«asya na yat samyak prasĂdhanam / dunoti ceto 'nu«ÂhĂnać tadbhĂvapratibandhata÷ // HSvs_[9.1]568 // tataÓ ca du«karać tan na samyag Ălocyate yadĂ / ato 'nyad du«karać nyĂyĂd heyavastuprasĂdhakam // HSvs_[9.1]569 // vyĂdhigrasto yathĂrogya-leÓam ĂsvĂdayan buddha÷ / ka«Âe 'py upakrame dhĹra÷ samyak prĹtyĂ pravartate // HSvs_[9.1]570 // saćsĂravyĂdhinĂ grastas tadvaj j¤eyo narottama÷ / ÓamĂrogyalavać prĂpya bhĂvatas tadupakrame // HSvs_[9.1]571 // pravartamĂna evać ca yathĂÓakti sthirĂÓaya÷ / Óuddhać cĂritram ĂsĂdya kevalać labhate kramĂt // HSvs_[9.1]572 // tata÷ sa sarvavid bhĆtvĂ bhavopagrĂhikarmaďa÷ / j¤ĂnayogĂt k«ayać k­tvĂ mok«am Ăpnoti ÓĂÓvatam // HSvs_[9.1]573 // j¤Ănayogas tapa÷ Óuddham ity Ădi yad udĹritam / aidamparyeďa bhĂvĂrthas tasyĂyam abhidhĹyate // HSvs_[9.1]574 // j¤Ănayogasya yogĹndrai÷ parĂ kĂ«ÂhĂ prakĹrtitĂ / ÓaileÓĹsaćj¤itać sthairyać tato muktir asaćÓayam // HSvs_[9.1]575 // dharmas tac cĂtmadharmatvĂn muktida÷ ÓuddhisĂdhanĂt / ak«ayo 'pratipĂtitvĂt sadĂ muktau tathĂ sthite÷ // HSvs_[9.1]576 // cĂritrapariďĂmasya niv­ttir na ca sarvathĂ / siddha ukto yata÷ ÓĂstre na cĂritrĹ na cetara÷ // HSvs_[9.1]577 // na cĂvasthĂniv­ttyeha niv­ttis tasya yujyate / samayĂtikrame yadvat siddhabhĂvaÓ ca tatra vai // HSvs_[9.1]578 // j¤ĂnayogĂd ato muktir iti samyag vyavasthitam / tantrĂntarĂnurodhena gĹtać cetthać na do«ak­t // HSvs_[9.1]579 // dasavĂć stabaka (1) mĹmĂćsaka ke sarvaj¤atĂkhać¬ana kĂ khać¬ana atrĂpy abhidadhaty anye sarvaj¤o naiva vidyate / tadgrĂhakapramĂbhĂvĂd iti nyĂyĂnusĂriďa÷ // HSvs_[10.1]580 // pratyak«eďa pramĂďena sarvaj¤o naiva g­hyate / liÇgam apy avinĂbhĂvi tena ki¤cin na vidyate // HSvs_[10.1]581 // na cĂgamena yad asau vidhyĂdipratipĂdaka÷ / apratyak«atvato naivo-pamĂnenĂpi gamyate // HSvs_[10.1]582 // nĂrthĂpattyĂpi sarvo 'rthas tać vinĂpy upapadyate / pramĂďapa¤cakĂv­ttes tatrĂbhĂvapramĂďatĂ // HSvs_[10.1]583 // dharmĂdharmavyavasthĂ tu vedĂkhyĂd ĂgamĂt kila / apauru«eyo 'sau yasmĂd hetudo«avivarjita÷ // HSvs_[10.1]584 // Ăha cĂlokavad vede sarvasĂdhĂraďe sati / dharmĂdharmaparij¤ĂtĂ kim arthać kalpyate nara÷ // HSvs_[10.1]585 // Ĺ«ÂĂpĆrtĂdibhedo 'smĂt sarvalokaprati«Âhita÷ / vyavahĂraprasiddhayaiva yathaiva divasĂdaya÷ // HSvs_[10.1]586 // ­tvigbhir mantrasaćskĂrair brĂhmaďĂnĂć samak«ata÷ / antarvedyĂć tu yad dattam i«Âać tad abhidhĹyate // HSvs_[10.1]587 // vĂpĹkĆpataÇĂgĂni devatĂyatanĂni ca / annapradĂnam ity etat pĆrttam ity abhidhĹyate // HSvs_[10.1]588 // ato 'pi Óuklać yad v­ttać nirĹhasya mahĂtmana÷ / dhyĂnĂdi mok«aphaladać Óreyas tad abhidhĹyate // HSvs_[10.1]589 // varďĂÓramavyavasthĂpi sarvĂ tatprabhavaiva hi / atĹndriyĂrthadra«ÂĂ tan nĂsti ki¤cit prayojanam // HSvs_[10.1]590 // atrĂpi bruvate kecid itthać sarvaj¤avĂdina÷ / pramĂďapa¤cakĂv­tti÷ kathać tatropapadyate // HSvs_[10.1]591 // sarvĂrthavi«ayać tac cet pratyak«ać tan ni«edhak­t / abhĂva÷ katham etasya na ced atrĂpy ada÷ samam // HSvs_[10.1]592 // dharmĂdayo 'pi cĂdhyak«Ă÷ j¤eyabhĂvĂd ghaÂĂdivat / kasyacit sarva eveti nĂnumĂnać na vidyate // HSvs_[10.1]593 // ĂgamĂd api tatsiddhir yad asau codanĂphalam / prĂmĂďyać ca svatas tasya nityatvam ca Óruter iva // HSvs_[10.1]594 // h­dgatĂÓe«asaćÓĹti-nirďayĂt tadgrahe puna÷ / upamĂnyagrahe tatra na cĂnyatrĂpi cĂnyathĂ // HSvs_[10.1]595 // ÓĂstrĂd atĹndriyagater arthĂpattyĂpi gamyate / anyathĂ tatra nĂÓvĂsaÓ chadmasthasyopajĂyate // HSvs_[10.1]596 // pramĂďapa¤cakĂv­ttir evać tatra na yujyate / tathĂpy abhĂvaprĂmĂďyam iti dhyĂndhyavij­mbhitam // HSvs_[10.1]597 // vedĂd dharmĂdisaćsthĂpi hantĂtĹndriyadarÓinam / vihĂya gamyate samyak kuta etad vicintyatĂm // HSvs_[10.1]598 // na v­ddhasampradĂyena chinnamĆlatvayogata÷ / na cĂrvĂgdarÓinĂ tasyĂtĹndriyĂrtho 'vasĹyate // HSvs_[10.1]599 // prĂmĂďyać rĆpavi«aye saćpradĂye na yuktimat / yathĂnĂdimadandhĂnĂć tathĂtrĂpi nirĆpyatĂm // HSvs_[10.1]600 // na laukikapadĂrthena tatpadĂrthasya tulyatĂ / niÓcetuć pĂryate 'nyatra tadviparyayadarÓanĂt // HSvs_[10.1]601 // nityatvĂpauru«eyatvĂd yasti ki¤cid alaukikam / tatrĂnyatrĂpy ata÷ ÓaÇkĂ vidu«o na nivartate // HSvs_[10.1]602 // tanniv­ttau ca nopĂyo vinĂtĹndriyavedinam / evać ca k­tvĂ sĂdhv etat kĹrtitać dharmakĹrtinĂ // HSvs_[10.1]603 // svayać rĂgĂdimĂnnĂrthać vetti vedasya nĂnyata÷ / na vedayati vedo 'pi vedĂrthasya gati÷ kuta÷ // HSvs_[10.1]604 // tenĂgnihotrać juhuyĂt svargakĂma iti Órutau / khĂdet ÓvamĂćsam ity e«a nĂrtha ity atra kĂ pramĂ // HSvs_[10.1]605 // pradĹpĂdivadi«ÂaÓ cet tacchabdo 'rthaprakĂÓaka÷ / svata eva pramĂďać na ki¤cid atrĂpi vidyate // HSvs_[10.1]606 // viparĹtaprakĂÓaÓ ca dhruvam Ăpadyate kvacit / tathĂ hĹndĹvare dĹpa÷ prakĂÓayati raktatĂm // HSvs_[10.1]607 // tasmĂn na cĂviÓe«eďa pratĹtir upajĂyate / saÇketasavyapek«atve svata evetyayuktimat // HSvs_[10.1]608 // sĂdhur na veti saÇketo na cĂÓaÇkĂ nivartate / tadvaicitryopalabdheÓ ca svĂÓayĂbhiniveÓata÷ // HSvs_[10.1]609 // vyĂkhyĂpy apauru«eyyasya mĂnĂbhĂvĂn na saÇgatĂ / mitho viruddhabhĂvĂc ca tatsĂdhutvĂdyaniÓcite÷ // HSvs_[10.1]610 // nĂnyapramĂďasaćvĂdĂt tatsĂdhutvaviniÓcaya÷ / so 'tĹndriye na yannyĂyyas tattadbhĂvavirodhata÷ // HSvs_[10.1]611 // tasmĂd vyĂkhyĂnam asyedać svĂbhiprĂyanivedanam / jaiminyĂder na tulyać kić vacanenĂpareďa va÷ // HSvs_[10.1]612 // e«a sthĂďur ayać mĂrga iti vaktĹha kaÓcana / anya÷ svayać bravĹmĹti tayor bheda÷ parĹk«yatĂm // HSvs_[10.1]613 // na cĂpy apauru«eyo 'sau ghaÂate sĆpapattita÷ / vakt­vyĂpĂravaikalye tacchabdĂnupalabdhita÷ // HSvs_[10.1]614 // vakt­vyĂpĂrabhĂveti tadbhĂve laukikać na kim / apauru«eyam i«Âać vo vaco dravyavyapek«ayĂ // HSvs_[10.1]615 // d­ÓyamĂne 'pi cĂÓaÇkĂd­Óyakart­samudbhavĂ / nĂtĹndriyĂrthadra«Ăram antareďa nivartate // HSvs_[10.1]616 // pĂpĂd atred­ÓĹ buddhir na puďyĂd iti na pramĂ / na loko hi vigĂnatvĂt tadbahutvĂdyaniÓcite÷ // HSvs_[10.1]617 // bahĆnĂm api saćmoha-bhĂvĂn mithyĂpravartanĂt / mĂnasaćkhyĂvirodhĂc ca katham ittham idać nanu // HSvs_[10.1]618 // atĹndriyĂrthadra«ÂĂ tu pumĂn kaÓcid yadĹ«yate / saćbhavadvi«ayĂpi syĂd evaćbhĆtĂrthakalpanĂ // HSvs_[10.1]619 // apauru«eyatĂpy asya nĂnyato hy avagamyate / kartur asmaraďĂdĹnĂć vyabhicĂrĂdido«ata÷ // HSvs_[10.1]620 // nĂbhyĂsa evam ĂdĹnĂm api kartĂvigĂnata÷ / smaryate ca vigĂnena hantehĂpy a«ÂakĂdaya÷ // HSvs_[10.1]621 // abhyĂsa÷ karmaďĂć satyam utpĂdayati kauÓalam / svak­tĂdhyayanasyĂpi tadbhĂvo na virudhyate / gauravĂpĂdanĂrthać ca tathĂ syĂd anivedanam // HSvs_[10.1]622 // mantrĂdĹnĂć ca sĂmarthyać ÓĂbarĂďĂm api sphuÂam / pratĹtać sarvaloke 'pi na cĂpy avyabhicĂri tat // HSvs_[10.1]623 // vede 'pi paÂhyate hy e«a mahĂtmĂ tatra tatra yat / sa ca mĂnamato 'py asyĂsattvać vaktuć na yujyate // HSvs_[10.1]624 // na cĂpy atĹndriyĂrthatvĂj jyĂyo vi«ayakalpanam / asĂk«ĂddarÓinas tatra rĆpe 'ndhasy eva sarvathĂ // HSvs_[10.1]625 // sarvaj¤ena hy abhivyaktĂt sarvĂrthĂdĂgamĂt parĂ / dharmĂdharmavyavastheyać yujyate nĂnyata÷ kvacit // HSvs_[10.1]626 // 2. bauddha ke sarvaj¤atĂkhać¬ana kĂ khać¬ana atrĂpi prĂj¤a ity anya ittham Ăha subhĂ«itam / i«Âo 'yam artha÷ Óakyeta j¤Ătuć so 'tiÓayo yadi // HSvs_[10.2]627 // ayam evać na vety anya-do«o nirdo«atĂpi vĂ / durlabhatvĂt pramĂďĂnĂć durbodhety apare vidu÷ // HSvs_[10.2]628 // atrĂpi bruvate v­ddhĂ÷ siddham avyabhicĂry api / loke guďĂdivij¤Ănać sĂmĂnyena mahĂtmanĂm // HSvs_[10.2]629 // tannĹtipratipattyĂder anyathĂ tan na yuktimat / viÓe«aj¤Ănam apy evać tadvad abhyĂsato na kim // HSvs_[10.2]630 // do«ĂďĂć hrĂsad­«Âyeha tatsarvak«ayasaćbhavĂt / tatsiddhau j¤Ăyate prĂj¤ais tasyĂtiÓaya ity api // HSvs_[10.2]631 // h­dgatĂÓe«asaćÓĹti-nirďayĂdiprabhĂvata÷ / tadĂtve vartamĂne tu tadvyaktĂrthĂvirodhata÷ // HSvs_[10.2]632 // na cĂsyĂdarÓane 'py adya sĂmrĂjyasy eva nĂstitĂ / saćbhavo nyĂyayuktas tu pĆrvam eva nidarÓita÷ // HSvs_[10.2]633 // pratibhĂlocanać tĂvad idĂnĹm apy atĹndriye / suvaidyasaćyatĂdĹnĂm avisaćvĂdi d­Óyate // HSvs_[10.2]634 // evać tatrĂpi tadbhĂve na virodho 'sti kaÓcana / tadvyaktĂrthĂvirodhĂdau j¤ĂnabhĂvĂc ca sĂmpratam // HSvs_[10.2]635 // sarvatra d­«Âe saćvĂdĂd ad­«Âe nopajĂyate / j¤Ătur visaćvĂdĂÓaÇkĂ tadvaiÓi«Âyopalabdhita÷ // HSvs_[10.2]636 // vastusthityĂpi tat tĂd­g na visaćvĂdakać bhavet / yathottarać tathĂ d­«Âer iti caitan na sĂćpratam // HSvs_[10.2]637 // siddhyet pramĂďać yady evam apramĂďam atheha kim / na hy ekać nĂsti satyĂrthać puru«e bahubhĂ«iďi // HSvs_[10.2]638 // yata ekać na satyĂrthać kintu sarvać yathĂÓrutam / yatrĂgame pramĂďać sa i«yate paď¬itair janai÷ // HSvs_[10.2]639 // ĂtmĂ nĂmĹ p­thak karma tatsaćyogĂd bhavo 'nyathĂ / muktir hićsĂdayo mukhyĂs tanniv­tti÷ sasĂdhanĂ // HSvs_[10.2]640 // atĹndriyĂrthasaćvĂdo viÓuddho bhĂvanĂvidhi÷ / yatredać yujyate sarvać yogivyaktać sa Ăgama÷ // HSvs_[10.2]641 // adhikĂry api cĂsyeha svayam aj¤o 'pi ya÷ pumĂn / kathitaj¤a÷ punar dhĹmĂćs tadvaiyarthyamato 'nyathĂ // HSvs_[10.2]642 // paricittĂdidharmĂďĂć gatyupĂyĂbhidhĂnata÷ / sarvĂrthavi«ayo 'py e«a iti tadbhĂvasaćsthiti÷ // HSvs_[10.2]643 // gyĂrahavĂć stabaka 1. ÓabdĂrthasaćbaćdhakhać¬ana kĂ khać¬ana anye tv abhidadhaty atra yuktimĂrgak­taÓramĂ÷ / ÓabdĂrthayor na saćbandho vastusthityeha vidyate // HSvs_[11.1]644 // na tĂdĂtmyać dvayĂbhĂva-prasaćgĂd buddhibhedata÷ / ÓastrĂdyuktau mukhacchedĂdisaćgĂt samayasthite÷ // HSvs_[11.1]645 // arthĂsaćnidhibhĂvena tadd­«ÂĂvanyathoktita÷ / anyĂbhĂvaniyogĂc ca na tadutpattir apy alam // HSvs_[11.1]646 // paramĂrthaikatĂnatve ÓabdĂnĂm anibandhanĂ / na syĂt prav­ttir arthe«u darÓanĂntarabhedi«u // HSvs_[11.1]647 // atĹtĂjĂtayor vĂpi na ca syĂd an­tĂrthatĂ / vĂca÷ kasyĂÓcid ity e«Ă bauddhĂrthavi«ayĂ matĂ // HSvs_[11.1]648 // vĂcya ittham apohas tu na jĂti÷ pĂramĂrthikĹ / tadayogĂd vinĂ bhedać tadanyebhyas tathĂsthite÷ // HSvs_[11.1]649 // sati cĂsmin kim anyena ÓabdĂt tadvatpratĹtita÷ / tadabhĂve na tadvattvać tadbhrĂntatvĂt tathĂ na kim // HSvs_[11.1]650 // abhrĂntajĂtivĂde tu na daď¬Ăd daď¬ivad gati÷ / tadvaty ubhayasĂÇkarye na bhedĂd vo 'pi tĂd­Óam // HSvs_[11.1]651 // anye tv abhidadhaty evać vĂcyavĂcakalak«aďa÷ / asti ÓabdĂrthayor yogas tatpratĹtyĂditas tata÷ // HSvs_[11.1]652 // naitad d­ÓyavikalpyarthaikĹkaraďena bhedata÷ / ekapramĂtrabhĂvĂc ca tayos tattvĂprasiddhita÷ // HSvs_[11.1]653 // ÓabdĂt tadvĂsanĂbodho vikalpasya tato hi yat / tad ittham ucyate 'smĂbhir na tatas tadasiddhita÷ // HSvs_[11.1]654 // viÓi«Âać vĂsanĂjanma bodhas tac ca na jĂtucit / anyatas tulyakĂlĂder viÓe«o 'nyasya no yata÷ // HSvs_[11.1]655 // ni«pannatvĂd asattvĂc ca dvĂbhyĂm anyodayo na sa÷ / upĂdĂnĂviÓe«eďa tatsvabhĂvać tu tatkuta÷ // HSvs_[11.1]656 // na hy uktavat svahetos tu syĂc ca nĂÓa÷ sahetuka÷ / itthać prakalpane nyĂyĂd ata eva na yuktimat // HSvs_[11.1]657 // anabhyupagamĂc ceha tĂdĂtmyĂdisamudbhavĂ÷ / na do«Ă no na cĂnye 'pi tadbhedĂd hetubhedata÷ // HSvs_[11.1]658 // vandhyetarĂdiko bhedo rĂmĂdĹnĂć yathaiva hi / m­«ĂsatyĂdiÓabdĂnĂć tadvat taddhetubhedata÷ // HSvs_[11.1]659 // paramĂrthaikatĂnatve 'py anyado«opavarďanam / pratyĂkhyĂtać hi ÓabdĂnĂm iti samyag vicintyatĂm // HSvs_[11.1]660 // anyado«o yad anyasya yuktyĂ yukto na jĂtucit / vaktyavarďać na buddhĂnĂć bhik«vĂdi÷ ÓabarĂdivat // HSvs_[11.1]661 // j¤Ăyate tadviÓe«as tu pramĂďetarayor iva / svarĆpĂlocanĂdibhyas tathĂ darÓanato bhuvi // HSvs_[11.1]662 // samayopek«aďać ceha tatk«ayopaÓamać vinĂ / tatkart­tvena saphalać yoginĂć tu na vidyate // HSvs_[11.1]663 // sarvavĂcakabhĂvatvĂc chabdĂnĂć citraÓaktita÷ / vĂcyasya ca tathĂnyatra nĂgo 'sya samaye 'pi hi // HSvs_[11.1]664 // anantadharmakać vastu taddharma÷ kaÓcid eva ca / vĂcyo na sarva eveti tataÓ caitan na bĂdhakam // HSvs_[11.1]665 // anyad evendriyagrĂhyam anyac chabdasya gocara÷ / ÓabdĂt pratyeti bhinnĂk«a÷ na tu pratyak«am Ĺk«ate // HSvs_[11.1]666 // anyathĂ dĂhasambandhĂd dĂhać dagdho 'bhimanyate / anyathĂ dĂhaÓabdena dĂhĂrtha÷ saćpratĹyate // HSvs_[11.1]667 // indriyagrĂhyato 'nyo 'pi vĂcyo 'sau na ca dĂhak­t / tathĂpratĹtito bhedĂbhedasiddhyaiva vastu na÷ // HSvs_[11.1]668 // apohasyĂpi vĂcyatvam upapattyĂ na yujyate / asattvĂd vastubhedena buddhyĂ tasyĂpi bodhata÷ // HSvs_[11.1]669 // k«aďikĂ÷ sarvasaćskĂrĂ anyathaitad virudhyate / apoho yan na saćskĂro na ca k«aďika i«yate // HSvs_[11.1]670 // evać ca vastunas tattvać hanta ÓĂstrĂd aniÓcitam / tadabhĂve ca suvyaktać tad etat tu«akhaď¬anam // HSvs_[11.1]671 // buddhĂvarďe 'pi cĂdo«a÷ saćstave 'py aguďas tathĂ / ĂhvĂnĂpratipattyĂdi ÓabdĂrthĂyogato dhruvam // HSvs_[11.1]672 // (2) j¤Ăna tathĂ kiryĂ ke bĹca prĂdhĂnya-aprĂdhĂnya kĂ praÓna j¤ĂnĂd eva niyogena siddhim icchanti kecana / anye kriyĂta eveti dvĂbhyĂm anye vicak«aďĂ÷ // HSvs_[11.2]673 // j¤Ănać hi phaladać pućsĂć na kiryĂ phaladĂ matĂ / mithyĂj¤ĂnĂt prav­ttasya phalaprĂpter asaćbhavĂt // HSvs_[11.2]674 // j¤ĂnahĹnĂÓ ca yal loke d­Óyante hi mahĂkriyĂ÷ / tĂmyante 'ticirać kĂlać kleÓĂyĂsaparĂyaďĂ÷ // HSvs_[11.2]675 // j¤ĂnavantaÓ ca tadvĹryĂt tatra tatra svakarmaďi / viÓi«Âaphalayogena sukhino 'lpakriyĂ api // HSvs_[11.2]676 // kevalaj¤ĂnabhĂve ca muktir apy anyathĂ na yat / kriyayĂvato 'pi yatnena tasmĂt j¤ĂnĂd asau matĂ // HSvs_[11.2]677 // kriyaiva phaladĂ pućsĂć na j¤Ănać phaladać matam / yata÷ strĹbhak«yabhogaj¤o na j¤ĂnĂt sukhino bhavet // HSvs_[11.2]678 // kriyĂhĹnĂÓ ca yal loke d­Óyante j¤Ănino 'pi hi / k­pĂyatanam anye«Ăć sukhasampadvivarjitĂ÷ // HSvs_[11.2]679 // kriyopetĂÓ ca tadyogĂd udagraphalabhĂvata÷ / mĆrkhĂ api hi bhĆyĂćso vipaÓcitsvĂmino 'naghĂ÷ // HSvs_[11.2]680 // kriyĂtiÓayayogĂc ca mukti÷ kevalino 'pi hi / nĂnyathĂ kevalitve 'pi tad asau tannibandhanĂ // HSvs_[11.2]681 // phalać j¤ĂnakriyĂyoge sarvam evopapadyate / tayor api ca tadbhĂva÷ paramĂrthena nĂnyathĂ // HSvs_[11.2]682 // sĂdhyam arthać parij¤Ăya yadi samyak pravartate / tatas tat sĂdhayatv eva tathĂ cĂha b­haspati÷ // HSvs_[11.2]683 // samyak prav­tti÷ sĂdhyasya prĂptyupĂyo 'bhidhĹyate / tadaprĂptĂv upĂyatvać na tasyĂ upapadyate // HSvs_[11.2]684 // asĂdhyĂrambhiďas tena samyag j¤Ănać na jĂtucit / sĂdhyĂnĂrambhiďaÓ ceti dvayam anyo'nysaćgatam // HSvs_[11.2]685 // ata evĂgamaj¤asya yĂ kriyĂ sĂ kriyocyate / Ăgamaj¤o 'pi yas tasyĂć yathĂÓakti pravartate // HSvs_[11.2]686 // cintĂmaďisvarĆpaj¤o daurgatyopahato na hi / tatprĂptyupĂyavaicitrye muktvĂnyatra pravartate // HSvs_[11.2]687 // na cĂsau tatsvarĆpaj¤o yo 'nyatrĂpi pravartate / mĂlatĹgandhagaďavid darbhe na ramate hy ali÷ // HSvs_[11.2]688 // muktiÓ ca kevalaj¤Ăna-kriyĂtiÓayajaiva hi / tadbhĂva eva tadbhĂvĂt tadabhĂve 'py abhĂvata÷ // HSvs_[11.2]689 // na viviktać dvayać samyag etad anyair apĹ«yate / svakĂryasĂdhanĂbhĂvĂd yathĂha vyĂsamahar«i÷ // HSvs_[11.2]690 // baÂharaÓ ca tapasvĹ ca ÓĆraÓ cĂpy ak­tavraďa÷ / madyapĂ strĹ satĹtvać ca rĂjan na ÓraddadhĂmy aham // HSvs_[11.2]691 // (3) mok«a kĂ svarĆpa m­tyĂdivarjitĂ ceha mukti÷ karmaparik«ayĂt / nĂkarmaďa÷ kvacij janma yathoktać pĆrvasĆribhi÷ // HSvs_[11.3]692 // dagdhe bĹje yathĂtyantać prĂdurbhavati nĂÇkura÷ / karmabĹje tathĂ dagdhe na rohati bhavĂÇkura÷ // HSvs_[11.3]693 // janmĂbhĂve jarĂm­tyor abhĂvo hetvabhĂvata÷ / tadabhĂve ca ni÷Óe«a-du÷khĂbhĂva÷ sadaiva hi // HSvs_[11.3]694 // paramĂnandabhĂvaÓ ca tadabhĂve hi ÓĂÓvata÷ / vyĂbĂdhĂbhĂvasaćsiddha÷ sidhĂnĂć sukham i«yate // HSvs_[11.3]695 // sarvadvandvavinirmuktĂ÷ sarvĂbĂdhĂvivarjitĂ÷ / sarvasaćsiddhasatkĂryĂ÷ sukhać te«Ăć kimucyate // HSvs_[11.3]696 // amĆrtĂ÷ sarvabhĂvaj¤Ăs trailokyoparivartina÷ / k«ĹďasaÇgĂ mahĂtmĂnas te sadĂ sukham Ăsate // HSvs_[11.3]697 // etĂ vĂrtĂ upaÓrutya bhĂvayan buddhimĂn nara÷ / ihopanyastaÓĂstrĂďĂć bhĂvĂrtham adhigacchati // HSvs_[11.4]698 // ÓatĂni sapta ÓlokĂnĂm anu«ÂupchandasĂć k­tam / ĂcĂryaharibhadreďa ÓĂstravĂrtĂsamuccayam // HSvs_[11.4]699 // k­tvĂ prakaraďam etad yad avĂptać ki¤cid iha mayĂ kuÓalam / bhavavirahabĹjam anaghać labhatĂć bhavyo janas tena // HSvs_[11.4]700 // yać buddhać bodhayanta÷ Óikhijalamarutas tu«Âuvur lokav­ttyai j¤Ănać yatrodapĂdi pratihatabhuvanĂlokavandhyatvahetu / sarvaprĂďisvabhĂ«Ăpariďatisubhagać kauÓalać yasya vĂcĂć tasmin devĂdhideve bhagavati bhavatĂdhĹyatĂć bhaktirĂga÷ // HSvs_[11.4]701 //