Haribhadrasuri: Sastravartasamuccaya,
Based on the ed. by K. K. Dixit,
Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969
(L. D. Series, 22)


Input by Yasunori Harada



PADA INDEX



The text has a number of metrical irregularities.
Pada boundaries frequently cut through compounds, and sometimes through words.



REFERENCE SYSTEM:
The reference includes the stabaka and section nos.
of K.K. Dixit's Viṣayasūcī [bracketed]:

HSvs_[n.n]nnn = [stabaka.section]verse




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









akarmakaṃ tathā caitat HSvs_[5.1]393c
akalaṅkaṃ sanātanam HSvs_[1.1]16b
akliṣṭasya viparyayāt HSvs_[2.1]121d
akṣatanmātravargasya HSvs_[3.2]212c
akṣayo 'pratipātitvāt HSvs_[9.1]576c
akṣādāv iti cen na tat HSvs_[5.1]399d
agandhajananavyāvṛtty- HSvs_[4.4]320a
agamyagamanādinā HSvs_[2.1]144b
agamyagamanādiṣu HSvs_[2.1]145b
agamyagamanādīnāṃ HSvs_[2.1]142a
agorasavrato nobhe HSvs_[7.1]479c
agnijñānajam etena HSvs_[4.6]342a
agnyādijñānam eveha HSvs_[4.6]348a
acintyacic chaktiyukto HSvs_[3.1]194c
acetanāni bhūtāni HSvs_[1.2]31a
ajño jantur anīśo 'yam HSvs_[3.1]196a
ata eva na yuktimat HSvs_[11.1]657d
ata evāgamajñasya HSvs_[11.2]686a
ata evānyasadbhāvād HSvs_[1.2]67c
ata eveti cet tasya HSvs_[3.2]216c
ata evedamicchantu HSvs_[4.3]279c
atatsvabhāvāt tadbhāve- HSvs_[2.2]172a
atadgrahaṇabhāvaiś ca HSvs_[5.1]383a
ataś ca kāle tulye 'pi HSvs_[2.2]190a
ataś caitad apārthakam HSvs_[5.1]401d
atas tatraiva yuktāsthā HSvs_[1.1]27a
atas tadānuguṇyena HSvs_[3.1]206c
atas tad itthaṃ no yuktam HSvs_[5.1]396c
atas tadbheda evātra HSvs_[7.1]525c
atas tadbheda eveti HSvs_[7.1]527a
atas tadvad asau mukhyaḥ HSvs_[1.3]82c
atas tadvedane tasya HSvs_[5.1]384c
ataḥ katham abādhakam HSvs_[4.6]334d
ataḥ kathaṃcid ekena HSvs_[4.6]343a
ataḥ kathaṃ nu tadbhāvaḥ HSvs_[7.1]534c
ataḥ kālādayaḥ sarve HSvs_[2.2]191a
ataḥ kimucyate mānam HSvs_[5.1]385c
ataḥ pratyakṣasaṃsiddhaḥ HSvs_[1.3]87a
ataḥ svabhāvaniyamān HSvs_[4.6]330c
atiprasaṃgataś caiva HSvs_[4.3]290c
atiprasaṃgaḥ syād evaṃ HSvs_[4.5]328c
atiprasaṃgād aikyāc ca HSvs_[7.1]508c
atītājātayor vāpi HSvs_[11.1]648a
atīndriyārthadraṣṭā tan HSvs_[10.1]590c
atīndriyārthadraṣṭā tu HSvs_[10.1]619a
atīndriyārthasaṃvādo HSvs_[10.2]641a
atīndriyeṣu bhāveṣu HSvs_[2.1]135a
atucchatvāt kathaṃ nanu ? HSvs_[4.2]253d
ato 'tra vada kiṃ yuktā HSvs_[1.1]15c
ato na tat pṛthivyādi- HSvs_[3.2]218c
ato 'nyac cāpy ato 'nyataḥ HSvs_[2.1]133d
ato 'nyatve dhruvo 'nvayaḥ HSvs_[6.3]446d
ato 'nyad duṣkaraṃ nyāyād HSvs_[9.1]569c
ato 'pi jātimātraṃ tad HSvs_[7.1]517c
ato 'pi śuklaṃ yad vṛttaṃ HSvs_[10.1]589a
ato 'syaḥ sa kathaṃ bhavet HSvs_[3.2]229b
ato hetvantarāpekṣaṃ HSvs_[2.2]190c
atyantāsati sarvasmin HSvs_[4.3]278a
atra coktaṃ na cāpy eṣāṃ HSvs_[4.4]312a
atrāpi na pramāṇaṃ vaś HSvs_[1.2]70c
atrāpi puruṣasyānye HSvs_[3.2]232a
atrāpi prājña ity anya HSvs_[10.2]627a
atrāpi bruvate kecit HSvs_[2.1]131a
atrāpi bruvate kecid HSvs_[10.1]591a
atrāpi bruvate vṛddhāḥ HSvs_[10.2]629a
atrāpi varṇayanty anye HSvs_[9.1]556a
atrāpi varṇayantyeke HSvs_[1.4]88a
atrāpy abhidadhaty anye HSvs_[4.1]241a
atrāpy abhidadhaty anye HSvs_[6.6]470a
atrāpy abhidadhaty anye HSvs_[7.1]480a
atrāpy abhidadhaty anye HSvs_[10.1]580a
atrāpy evaṃ vadanty anye HSvs_[8.1]546a
atha bhinnasvabhāvāni HSvs_[1.2]53a
athānityaṃ tataś cedaṃ HSvs_[1.4]89c
athānyatrāpi sāmarthyaṃ HSvs_[4.4]313a
athānyena balād rūpaṃ HSvs_[4.4]317c
athābhinnā na saṃkrāntis HSvs_[4.5]327a
adṛṣṭam avagantavyaṃ HSvs_[1.4]106c
adṛṣṭaṃ karmasaṃjñitam HSvs_[1.4]91d
adṛṣṭaṃ karma saṃskārāḥ HSvs_[1.4]107a
adṛṣṭākāśakālādi- HSvs_[1.2]63a
adṛṣṭe nopajāyate HSvs_[10.2]636b
ado 'pi yuktiśūnyaṃ yan HSvs_[1.5]111c
advaitadeśanā śāstre HSvs_[8.1]550c
adhikāry api cāsyeha HSvs_[10.2]642a
adhyakṣeṇaiva saṃgateḥ HSvs_[1.2]66d
anantadharmakaṃ vastu HSvs_[11.1]665a
anantaracirātītaṃ HSvs_[4.6]341c
anantaraṃ ca tadbhāvas HSvs_[4.3]284a
anabhivyaktir apy asyā HSvs_[1.2]35a
anabhyupagamāc ceha HSvs_[11.1]658a
anayos tattvadarśibhiḥ HSvs_[1.2]76d
analādigatiḥ katham HSvs_[4.6]335d
anavasthādikalpanam HSvs_[7.1]517d
anādikarmayuktatvāt HSvs_[2.1]163a
anādibhavyabhāvasya HSvs_[9.1]558a
anādimattvāt karmādi- HSvs_[9.1]554c
anityam api cotpāda- HSvs_[6.6]468c
anityaṃ jīvitaṃ ceha HSvs_[1.1]13c
anityaṃ yauvanaṃ cāpi HSvs_[1.1]12c
anityaḥ priyasaṃyoga HSvs_[1.1]12a
anityāḥ sampadas tīvra- HSvs_[1.1]13a
aniṣṭaṃ samprasajyate HSvs_[8.1]552d
aniṣṭā saṃprasajyate HSvs_[5.2]407d
aniṣṭā saṃprasajyate HSvs_[6.6]474d
anubhūtārthaviṣayaṃ HSvs_[4.1]242a
anubhūtārthasaṃsmṛtiḥ HSvs_[1.2]41d
anuṣṭupchandasāṃ kṛtam HSvs_[11.4]699b
anuṣṭhānaṃ karoty asau HSvs_[9.1]567b
anekagrahaṇātmakam HSvs_[6.4]457b
anekaṃ copajāyate HSvs_[4.4]305b
anekāntata evātaḥ HSvs_[7.1]500a
antareṇa nivartate HSvs_[10.1]616d
antareṇopajāyate HSvs_[1.2]75b
antareṇopajāyate HSvs_[2.2]183d
antareṇopapadyate HSvs_[7.1]503d
antarvedyāṃ tu yad dattam HSvs_[10.1]587c
ante kṣayekṣaṇaṃ cādya- HSvs_[6.4]451a
ante kṣayekṣaṇād ādau HSvs_[6.4]453a
ante 'pi darśanaṃ nāsya HSvs_[4.2]265a
annapradānam ity etat HSvs_[10.1]588c
anyac chabdasya gocaraḥ HSvs_[11.1]666b
anyatas tatsamudbhavāt HSvs_[6.2]438d
anyatas tulyakālāder HSvs_[11.1]655c
anyatrāto virodhas tad- HSvs_[7.1]513c
anyatrāpi samānatvāt HSvs_[4.6]359c
anyatreti na saṃgatam HSvs_[6.2]440b
anyatve 'nyasya sāmarthyam HSvs_[6.2]440a
anyathā kalpanaṃ cāsya HSvs_[4.6]357c
anyathāgamyasaṃsthitiḥ HSvs_[2.1]148d
anyathā tattvato 'dvaite HSvs_[8.1]552a
anyathā tatra nāśvāsaś HSvs_[10.1]596c
anyathātatsvabhāvatā HSvs_[5.1]379d
anyathā tadabhāvataḥ HSvs_[1.2]63d
anyathā tad asad bhavet HSvs_[5.1]392b
anyathā tan na yuktimat HSvs_[10.2]630b
anyathā tritayābhāva HSvs_[7.1]489c
anyathā dāhaśabdena HSvs_[11.1]667c
anyathā dāhasambandhād HSvs_[11.1]667a
anyathā na vyavasthitiḥ HSvs_[5.1]396d
anyathāniyatatvena HSvs_[2.2]176a
anyathā neti suvyaktam HSvs_[6.6]472c
anyathāpy uktisaṃbhavāt HSvs_[4.4]312d
anyathā yogyatā teṣāṃ HSvs_[5.1]381a
anyathā vastutattvasya HSvs_[2.1]118a
anyathaitad virudhyate HSvs_[11.1]670b
anyad evendriyagrāhyam HSvs_[11.1]666a
anyadoṣopavarṇanam HSvs_[11.1]660b
anyadoṣo yad anyasya HSvs_[11.1]661a
anyabhedakabhāve tu HSvs_[1.2]55c
anyasattvasthitāv api HSvs_[6.2]441b
anyastvāheha siddhe 'pi HSvs_[2.1]130a
anyahetur ahetur vā HSvs_[2.1]152c
anyaḥ svayaṃ bravīmīti HSvs_[10.1]613c
anyādṛśapadārthebhyaḥ HSvs_[4.6]354a
anyābhāvaniyogāc ca HSvs_[11.1]646c
anye kriyāta eveti HSvs_[11.2]673c
anye tu janyam āśritya HSvs_[6.1]432a
anye tu bruvate hy etat HSvs_[3.2]214a
anye tu vāsanārūpaṃ HSvs_[1.4]96c
anye tv advaitam icchanti HSvs_[8.1]543a
anye tv abhidadhaty atra HSvs_[1.4]97a
anye tv abhidadhaty atra HSvs_[3.1]197a
anye tv abhidadhaty atra HSvs_[11.1]644a
anye tv abhidadhaty evam HSvs_[6.5]464a
anye tv abhidadhaty evaṃ HSvs_[11.1]652a
anye tv āhur anādy eva HSvs_[7.1]477a
anye punar idaṃ śrāddhā HSvs_[2.1]134a
anye punar vadanty evaṃ HSvs_[9.1]553a
anye vyākhyānayanty evaṃ HSvs_[8.1]550a
anye śāstrakṛtaśramāḥ HSvs_[1.4]93d
anyeṣām api buddhyaivaṃ HSvs_[2.1]161a
anyonyam iti yad bhedaṃ HSvs_[7.1]509a
anyonyavyāptijā ceyam HSvs_[3.2]235c
anyonyavyāptito bhedā- HSvs_[7.1]507c
anyonyavyāptisaṃbhavaḥ HSvs_[7.1]509d
anyonyātmakatāpatteḥ HSvs_[2.2]176c
anyopādānabhāve ca HSvs_[1.2]74c
anvayavyatirekavat HSvs_[7.1]530b
anvayādimayaṃ vastu HSvs_[7.1]506c
anvayi jñānam eṣṭavyaṃ HSvs_[6.4]457c
anvayo vyatirekaś ca HSvs_[7.1]507a
aparīkṣāpi no yuktā HSvs_[2.1]119a
apareṇāpi yuktimat HSvs_[4.2]267d
api kartāvigānataḥ HSvs_[10.1]621b
api hanta prakāśayet HSvs_[5.1]396b
apekṣāyāṃ niyuṅkte yat HSvs_[6.1]422c
apaity utpattyanantaram HSvs_[6.4]459b
apohasyāpi vācyatvam HSvs_[11.1]669a
apoho yan na saṃskāro HSvs_[11.1]670c
apauruṣeyatāpy asya HSvs_[10.1]620a
apauruṣeyam iṣṭaṃ vo HSvs_[10.1]615c
apauruṣeyo 'sau yasmād HSvs_[10.1]584c
apratyakṣatvato naivo- HSvs_[10.1]582c
apramāṇam atheha kim HSvs_[10.2]638b
apravṛttyaiva sarvatra HSvs_[2.1]146a
aphale pūrvadoṣaḥ syāt HSvs_[3.1]200c
abuddhijanakavyāvṛt- HSvs_[4.4]318a
abhayor api dṛṣṭo 'ntas tv HSvs_[1.2]76c
abhāvabhavanaṃ tu yat HSvs_[4.2]273b
abhāvaḥ katham etasya HSvs_[10.1]592c
abhāvāpattilakṣaṇaḥ HSvs_[7.1]513d
abhāve 'nyatam asyāpi HSvs_[7.1]491c
abhāvo bhavatīty api HSvs_[4.2]270d
abhāvo hetvabhāvataḥ HSvs_[11.3]694b
abhinnadeśatādīnām HSvs_[4.3]294a
abhinnadeśas tasyeti HSvs_[7.1]526c
abhinnā vā bhaved yadi HSvs_[4.5]326b
abhinno dravyato 'bhede- HSvs_[7.1]522c
abhiprāyata ity ukto HSvs_[6.6]476c
abhiprāyas tatas teṣāṃ HSvs_[3.1]209a
abhūtvā nāśabhāvataḥ HSvs_[4.2]271b
abhede 'nyatarasthāna- HSvs_[7.1]520c
abhyāsaḥ karmaṇāṃ satyam HSvs_[10.1]622a
abhyāsātiśayād uktaṃ HSvs_[1.1]21c
abhrāntajātivāde tu HSvs_[11.1]651a
amūrtāḥ sarvabhāvajñās HSvs_[11.3]697a
ayam ity apy anuttaram HSvs_[1.4]94b
ayam eva na yujyate HSvs_[6.1]429d
ayam evaṃ na vety anya- HSvs_[10.2]628a
arthakriyā nanu nyāyāt HSvs_[6.4]463c
arthakriyā yato 'sau vā HSvs_[6.2]438a
arthakriyāsamarthatvaṃ HSvs_[6.2]437a
arthakriyāsamarthatvāt HSvs_[4.1]239c
arthagrahaṇarūpaṃ yat HSvs_[5.1]386a
arthāpattyāpi gamyate HSvs_[10.1]596b
arthābhāve na vidyate HSvs_[5.1]375d
arthābhāve na vidyate HSvs_[5.1]385d
arthāsaṃnidhibhāvena HSvs_[11.1]646a
avagantuṃ na śakyate HSvs_[8.1]547d
-avasāyapravartakaḥ HSvs_[4.6]349d
avigānena tadgateḥ HSvs_[7.1]487b
avicāryaiva tad yuktyā HSvs_[3.2]214c
avidyā na sataḥ pṛthak HSvs_[8.1]546b
aviśeṣeṇa sarvatra HSvs_[1.2]51c
aviśeṣeṇa sarveṣām HSvs_[1.2]41c
avisaṃvādi dṛśyate HSvs_[10.2]634d
aśubhād apy anuṣṭhānāt HSvs_[2.1]138a
aśeṣadoṣajananī HSvs_[1.1]9a
asatastatsamutpādo HSvs_[1.2]46c
asataḥ sattvayoge tu HSvs_[4.3]276a
asato bhāvakartṛtvaṃ HSvs_[4.3]299c
asattvāt kevalasyeha HSvs_[7.1]516c
asattvād vastubhedena HSvs_[11.1]669c
asaty api ca yā bāhye HSvs_[5.2]409a
asatyām api saṃkrāntau HSvs_[4.5]328a
asat sthūlatvam aṇvādau HSvs_[1.2]45a
asadutpattir apy asya HSvs_[4.3]298a
asadutpattir apy eva HSvs_[4.3]301a
asadutpadyate taddhi HSvs_[4.3]277a
asaṃbhavaḥ kathaṃ nv asya HSvs_[4.5]325c
asākṣāddarśinas tatra HSvs_[10.1]625c
asādhyārambhiṇas tena HSvs_[11.2]685a
asiddhatvād ananvayāt HSvs_[4.3]294b
asiddhes tatra nītyā tad HSvs_[6.1]435c
asti cec chūnyatā katham HSvs_[6.6]471b
asti śabdārthayor yogas HSvs_[11.1]652c
astu cet ko vivādo no HSvs_[2.1]129c
asty ātmeti vyavasthitam HSvs_[1.2]67d
asty eva darśanaṃ spaṣṭam HSvs_[1.3]79c
asty eva sā sadā kantu HSvs_[1.4]99a
astv etat kintu taddhetu- HSvs_[5.2]410a
asthānapakṣapātaś ca HSvs_[6.1]422a
asya ca bhrāntatāyāṃ yat HSvs_[4.6]351c
asyāś ca bhrāntatāyāṃ na HSvs_[7.1]487c
ahaṃkāraḥ prakalpyate HSvs_[1.3]85b
ahaṃpratyayapakṣe 'pi HSvs_[1.3]82a
ahaṃpratyayavedanāt HSvs_[1.3]79d
ahite 'py ātmanaḥ prāyo HSvs_[2.1]163c
ahiṃsādi ca taddhetur HSvs_[2.1]156c
ahiṃsādiprasādhanaḥ HSvs_[2.1]154d
ahetutve sadā bhāvo HSvs_[2.1]155c
aho bhīmo mahodadhiḥ HSvs_[9.1]563d
āgatānāṃ tathekṣyate HSvs_[1.2]41b
āgamakhyāt pramāṇataḥ HSvs_[2.1]120b
āgamajño 'pi yas tasyāṃ HSvs_[11.2]686c
āgamatvaṃ na yujyate HSvs_[2.1]140d
āgamākhyāt tadanye tu HSvs_[2.1]114a
āgamāt tu na bhidyate HSvs_[2.1]137d
āgamād api tatsiddhir HSvs_[10.1]594a
āgamād eva gamyate HSvs_[2.1]139d
āgamaikatvatas tac ca HSvs_[2.1]117a
ācāryaharibhadreṇa HSvs_[11.4]699c
ātmatvenāviśiṣṭasya HSvs_[1.4]91a
ātmanaḥ sukhaduḥkhayoḥ HSvs_[3.1]196b
ātmanātmagrahe tasya HSvs_[1.3]86a
ātmanātmagraho 'py asya HSvs_[1.3]84a
ātmano bandhanatvāc ca HSvs_[3.2]233c
ātmano yujyate katham ? HSvs_[3.2]219d
ātmano vyatiriktaṃ tat HSvs_[1.4]95c
ātmano 'saṃgataṃ tayā HSvs_[3.2]234d
ātmamātrasthitāyā na HSvs_[1.4]99c
ātmā na badhyate nāpi HSvs_[3.2]227a
ātmā nāmī pṛthak karma HSvs_[10.2]640a
ātmābhāve na kā pramā HSvs_[1.2]68d
ātmīyagrahamokṣaś ca HSvs_[1.1]6c
ātmīyagrahamokṣeṇa HSvs_[1.1]9c
ādimat tat prasajyate HSvs_[6.3]447d
ādisarge 'pi na hetuḥ HSvs_[3.1]201a
ādau kṣayasvabhāvatve HSvs_[6.4]452a
āmantrya svayam eva tu HSvs_[4.7]366d
-āyaṃ kasmān na gandhakṛt HSvs_[4.4]320b
ārṣaṃ ca dharmaśāstraṃ ca HSvs_[3.1]210a
ārṣo 'rtho 'pi virudhyate HSvs_[4.7]360b
āvṛtir na yad anyena HSvs_[1.2]35c
āśaṅkā sarvagā yasmāt HSvs_[2.1]118c
āśaṅke nyāyavādinaḥ HSvs_[2.1]119d
āśaṃsādoṣavarjitam HSvs_[1.1]21b
āśaṃsā varjito 'nyo 'pi HSvs_[1.1]22c
āha cālokavad vede HSvs_[10.1]585a
āha tatrāpi no yuktā HSvs_[1.1]17a
āhitā karmavāsanā HSvs_[4.1]246b
āhosvicchūnyam eva hi HSvs_[6.6]470d
āhvānāpratipattyādi HSvs_[11.1]672c
ita ekanavate kalpe HSvs_[4.7]361a
itaratrāpy adaḥ samam HSvs_[4.2]255d
itaratraikam evetthaṃ HSvs_[4.6]340c
iti cet kiṃ na sarvadā HSvs_[3.2]216b
iti caitan na sāṃpratam HSvs_[10.2]637d
iti tattvavyavasthiteḥ HSvs_[4.2]261d
iti tadbhāvasaṃsthitiḥ HSvs_[10.2]643d
iti tadbhedasaṃsthitiḥ HSvs_[1.4]100d
iti tantre cirantanaiḥ HSvs_[3.2]231b
iti tuccham idaṃ vacaḥ HSvs_[4.3]290b
iti dhyāndhyavijṛmbhitam HSvs_[10.1]597d
iti nyāyaḥ satāṃ mataḥ HSvs_[2.1]156d
iti nyāyānusāriṇaḥ HSvs_[10.1]580d
iti pāpasya hetavaḥ HSvs_[1.1]4d
iti pratyuktam iṣyatām HSvs_[4.6]342d
iti bandhādi saṃgatam HSvs_[3.2]235d
iti muktir na yujyate HSvs_[5.2]411d
iti yuktyā kathaṃ samam ? HSvs_[4.2]256d
iti vaktīha kaścana HSvs_[10.1]613b
iti samyag vicāryatām HSvs_[4.3]301d
iti samyag vicintyatām HSvs_[6.6]471d
iti samyag vicintyatām HSvs_[11.1]660d
iti samyag vyavasthitam HSvs_[9.1]579b
iti sarvamayuktimat HSvs_[3.2]231d
ittham ālocanaṃ cedam HSvs_[7.1]530a
ittham āha subhāṣitam HSvs_[10.2]627b
itthaṃ tattvavilomaṃ yat HSvs_[1.5]110c
itthaṃ trayam api sthitam HSvs_[7.1]490b
itthaṃ na ghaṭate ceyam HSvs_[3.2]231c
itthaṃ na tadupādānaṃ HSvs_[1.2]74a
itthaṃ prakalpane nyāyād HSvs_[11.1]657c
itthaṃ prayojanābhāvāt HSvs_[3.1]197c
itthaṃ samavasīyate HSvs_[7.1]532b
itthaṃ sarvajñavādinaḥ HSvs_[10.1]591b
ity anyad api cārṣakam HSvs_[4.7]367b
ity apūrvam idaṃ tamaḥ HSvs_[4.2]262d
ity ādi yad udīritam HSvs_[9.1]574b
ity evam anvayāpattiḥ HSvs_[4.6]357a
idam īśvaraceṣṭitam HSvs_[6.6]472d
idaṃ pūrvoktam ārṣakam HSvs_[4.7]365d
idānīm apy atīndriye HSvs_[10.2]634b
idānīṃ tu samāsena HSvs_[1.1]29a
indrapratāraṇāyedaṃ HSvs_[1.5]111a
indriyagrāhyato 'nyo 'pi HSvs_[11.1]668a
indriyeṇa paricchinne HSvs_[4.7]370a
iyaṃ ca lokasiddhaiva HSvs_[7.1]532c
iyaṃ naḥ kliṣṭateti cet HSvs_[5.2]409d
iyaṃ saṃlakṣyate sāpi HSvs_[7.1]540c
iyaṃ syāt timirābhāve HSvs_[5.2]410c
iṣṭaś ca khalu paṇḍitaiḥ HSvs_[6.3]445d
iṣṭaṃ tad abhidhīyate HSvs_[10.1]587d
iṣṭo 'yam arthaḥ śakyeta HSvs_[10.2]627c
iṣyate ca parair mohāt HSvs_[7.1]491a
iṣyate paṇḍitair janaiḥ HSvs_[10.2]639d
iherṣyāśokavatsalaḥ HSvs_[1.1]12b
ihopanyastaśāstrāṇāṃ HSvs_[11.4]698c
-īndriyārtho 'vasīyate HSvs_[10.1]599d
īśvaraprerito gacchet HSvs_[3.1]196c
īśvaraḥ paramātmaiva HSvs_[3.1]204a
īśvaraḥ prerakatvena HSvs_[3.1]194a
īṣṭāpūrtādibhedo 'smāt HSvs_[10.1]586a
uktavannyāyayogataḥ HSvs_[4.6]353b
uktaṃ bhagavatā nanu HSvs_[4.7]363b
uktaṃ yac cātra sādhanam HSvs_[7.1]482b
uktaṃ vihāya mānaṃ cec HSvs_[6.6]473a
uktā bhagavatā bhikṣūn HSvs_[4.7]366c
uktā lokaprasiddhena HSvs_[2.1]142c
ukto na yujyate so 'pi HSvs_[7.1]496c
ucyate evam evaitat HSvs_[1.1]20a
ucyate tadabhāvāc ced HSvs_[4.4]320c
ucyate tan na yuktimat HSvs_[6.1]415d
ucyate vyavahārārtham HSvs_[4.4]319c
ucyate sāṃpratam adaḥ HSvs_[5.1]395a
utkṛṣṭādyāsvatītāsu HSvs_[9.1]558c
utkṛṣṭā yā sthitis tasya HSvs_[9.1]555c
uttaraḥ phalam ucyate HSvs_[4.3]288d
utpattyanantaraṃ nāśād HSvs_[6.2]437c
utpādayati kauśalam HSvs_[10.1]622b
utpādavyayabuddhiś ca HSvs_[6.6]469a
utpādo 'bhūtabhavanaṃ HSvs_[7.1]481a
utpādo 'bhūtabhavanaṃ HSvs_[7.1]488a
utpādyasya tad dhruvam HSvs_[4.2]253b
utsargapratiṣedhataḥ HSvs_[2.1]158d
udagraphalabhāvataḥ HSvs_[11.2]680b
upakārī virodhī ca HSvs_[6.1]419a
upaghātādibhāvaś ca HSvs_[3.2]236c
upadeśaḥ śubho nityaṃ HSvs_[1.1]7a
upapattyā na yujyate HSvs_[11.1]669b
upamānyagrahe tatra HSvs_[10.1]595c
upalabdhilakṣaṇaprāp- HSvs_[5.1]377a
upalabdhilakṣaṇaprāp- HSvs_[5.1]378a
upalabdhilakṣaṇaprāp- HSvs_[5.1]382c
upalabhyeta sarvathā HSvs_[1.2]65b
upalambhyeta sattvādi- HSvs_[1.2]32c
upādānādibhāvena HSvs_[4.4]315a
upādānāviśeṣeṇa HSvs_[11.1]656c
upādeyaviśeṣasya HSvs_[9.1]568a
upādeyaś ca saṃsāre HSvs_[1.1]11a
upādhiḥ sphaṭikaṃ yathā HSvs_[3.2]221d
upāyābhāvataḥ kiṃ vā HSvs_[9.1]553c
upāyo mokṣatattvasya HSvs_[9.1]556c
ubhayor grahaṇābhāve HSvs_[4.6]331a
ūṣarādidharābhedam HSvs_[2.2]183c
ṛte tatpariṇāmitām HSvs_[7.1]533b
ṛtvigbhir mantrasaṃskārair HSvs_[10.1]587a
ekakālagrahe tu syāt HSvs_[4.7]369a
ekatra niścayo 'nyatra HSvs_[4.2]262a
ekatraivaikadā naitad HSvs_[7.1]480c
ekatraivaikadaivaitad HSvs_[7.1]490a
ekadaikatra kiṃ na tat HSvs_[7.1]489d
ekadaikatra tat katham HSvs_[7.1]481d
ekapramātrabhāvāc ca HSvs_[11.1]653c
ekabhāvāc ca vastunaḥ HSvs_[7.1]495b
ekam arthadvayaṃ tathā HSvs_[4.6]332d
ekam arthaṃ vijānāti HSvs_[4.6]332a
ekarūpo 'pi tattvataḥ HSvs_[4.4]319d
ekas tathāparo neti HSvs_[1.2]61a
ekasyāḥ so 'pi bādhyate HSvs_[4.4]314d
ekasvabhāvam ekaṃ yat HSvs_[4.4]307c
ekaṃ cobhayasiddhitaḥ HSvs_[7.1]513b
ekāntenaikarūpāyā HSvs_[3.2]228a
ekāntaikasvabhāve ca HSvs_[5.2]405c
ekāntaikye na nānā yan HSvs_[7.1]534a
ekenāpi tathāgrahāt HSvs_[4.6]333b
ekaikenaiva vedanāt HSvs_[4.7]372b
eta evoditā buddhaiḥ HSvs_[1.1]5b
etac ca noktavad yuktyā HSvs_[4.3]302a
etat tad eva na bhavaty HSvs_[6.3]446c
etad atra nidarśitam HSvs_[1.4]94d
etad anyair apīṣyate HSvs_[11.2]690b
etad apy asad eveti HSvs_[6.4]454a
etad apy asamañjasam HSvs_[4.7]371d
etad apy uktimātraṃ yad HSvs_[2.1]145a
etad apy uktimātraṃ yan HSvs_[4.1]247a
etad āsthānivṛttaye HSvs_[6.5]464b
etad dvayāgrahe yuktaṃ HSvs_[7.1]537c
etad balāt tataḥ siddhaṃ HSvs_[7.1]542c
etā vārtā upaśrutya HSvs_[11.4]698a
etena sarvam eveti HSvs_[7.1]501a
etenāhetukatve 'pi hy HSvs_[4.2]271a
etenaitat pratikṣiptaṃ HSvs_[4.2]269a
etenaitat pratikṣiptaṃ HSvs_[4.3]296a
etenaitat pratikṣiptaṃ HSvs_[7.1]519a
eteṣu satataṃ yatnaḥ HSvs_[1.1]5c
evam āhur ahetutvaṃ HSvs_[6.1]432c
evam iṣṭakriyājanyaṃ HSvs_[1.4]101c
evaṃ guṇagaṇopeto HSvs_[1.1]10a
evaṃ ca kṛtvā sādhv etat HSvs_[10.1]603c
evaṃ ca na virodho 'sti HSvs_[4.7]371a
evaṃ ca vastunas tattvaṃ HSvs_[11.1]671a
evaṃ ca vyartham eveha HSvs_[6.1]424a
evaṃ ca śūnyavādo 'pi HSvs_[6.6]476a
evaṃ cāgrahaṇād eva HSvs_[5.1]385a
evaṃ ced ucyate na yat HSvs_[5.1]382b
evaṃ caitanyavān ātmā HSvs_[1.2]78a
evaṃ tajjanyabhāvatve 'py HSvs_[4.6]356a
evaṃ tatphalabhāve 'pi HSvs_[2.1]160a
evaṃ tatra na yujyate HSvs_[10.1]597b
evaṃ tatrāpi tadbhāve HSvs_[10.2]635a
evaṃ na yat tadātmānam HSvs_[5.1]396a
evaṃ nyāyāviruddhe 'smin HSvs_[7.1]510a
evaṃ prakṛtivādo 'pi HSvs_[3.2]237a
evaṃbhūtārthakalpanā HSvs_[10.1]619d
evaṃ yuktyā na gamyate HSvs_[6.4]462b
evaṃ vedavihitāpi HSvs_[2.1]157a
evaṃ vyāvṛttibhede 'pi HSvs_[4.4]321a
evaṃ śaktyādipakṣo 'yaṃ HSvs_[1.4]105a
evaṃ sati ghaṭādīnāṃ HSvs_[1.2]52a
evaṃ subuddhiśūnyatvaṃ HSvs_[2.1]129a
evaṃ hy ubhayadoṣādi- HSvs_[7.1]518a
evāsatkāryavādinaḥ HSvs_[4.1]247d
eṣa doṣo 'nivāritaḥ HSvs_[2.1]150d
eṣa sthāṇur ayaṃ mārga HSvs_[10.1]613a
eṣā bhāvyā vicakṣaṇaiḥ HSvs_[4.6]356b
eṣāṃ ca tatsvabhāvatve HSvs_[5.1]378c
aikye sā cetaneveti HSvs_[1.2]34c
aidamparyeṇa bhāvārthas HSvs_[9.1]574c
aiśvaryaṃ caiva dharmaś ca HSvs_[3.1]195c
aughāt taddhetuviṣayaṃ HSvs_[4.6]337c
ka etāṃ bādhituṃ kṣamaḥ HSvs_[2.2]174d
-katvam asya kathaṃ bhavet HSvs_[5.1]397d
kathañcid bhedayogataḥ HSvs_[7.1]535b
katham ittham idaṃ nanu HSvs_[10.1]618d
katham itthaṃ svabhāvataḥ HSvs_[2.1]126d
kathaṃ tatropapadyate HSvs_[10.1]591d
kathaṃ te 'yuktabhāṣiṇaḥ HSvs_[3.1]208d
kathaṃ bandhaḥ śubhāśubhaḥ HSvs_[3.2]225d
kathaṃ muktasya saṃbhavaḥ HSvs_[7.1]502b
kathaṃ yuktyopapadyate HSvs_[5.1]381b
kathaṃ rūpasya sādhakaḥ HSvs_[4.4]318d
kathaṃ sadbhāvam aśnute HSvs_[1.2]50b
kathaṃ samavasīyate ? HSvs_[2.1]116d
kathitajñaḥ punar dhīmāṃs HSvs_[10.2]642c
kadācit kaścid eva hi HSvs_[9.1]559d
kadācid api tattvataḥ HSvs_[6.4]458d
kadācid api yukto yad HSvs_[4.6]334c
kadācid upalabdhitaḥ HSvs_[5.1]380d
kapālādigateḥ kvacit HSvs_[4.2]265b
kapiloktatvataś caiva HSvs_[3.2]237c
karoti dāham ity evaṃ HSvs_[2.1]127c
kartavyo dharmasaṃcayaḥ HSvs_[1.1]3d
kartā kaiścid iheṣyate HSvs_[3.1]194b
kartāyam iti tadvākye HSvs_[3.1]206a
kartā syād guṇabhāvataḥ HSvs_[3.1]204d
kartur asmaraṇādīnāṃ HSvs_[10.1]620c
kartur vinānyasaṃbandhaṃ HSvs_[1.4]97c
kartṛtvaṃ gīyate katham ? HSvs_[3.1]199d
kartṛtvaṃ yujyate katham ? HSvs_[3.1]197d
kartṛbhoktṛsvabhāvatva- HSvs_[6.2]442c
kartṛvādo vyavasthitaḥ HSvs_[3.1]207d
kartrabhāvāt tathā deśa- HSvs_[1.2]59a
karpāse raktatā yathā HSvs_[4.1]246d
karmakṣayaḥ satāṃ yasmād HSvs_[2.1]154c
karmakṣayāsthitau ca syān HSvs_[2.1]153c
karmagranthiṃ sudāruṇam HSvs_[9.1]559b
karmaṇi prerayaty āśu HSvs_[3.1]198c
karmaṇo 'nye pracakṣate HSvs_[2.2]193b
karmaṇo bhautikatvena HSvs_[1.4]95a
karmaṇo 'hetutānyathā HSvs_[2.2]180b
karmaprakṛtim eva ca HSvs_[3.2]232d
karmabīje tathā dagdhe HSvs_[11.3]693c
karmādipariṇatyādi- HSvs_[9.1]554a
karmādes tatsvabhāvatve HSvs_[3.1]202a
kaluṣatvam ivāpannaṃ HSvs_[8.1]545c
kalpanā yujyate yuktyā HSvs_[4.6]350c
kalpanāsampad apy alam HSvs_[4.3]292b
kalpitaś ced ayaṃ dharma- HSvs_[4.3]287a
kalpyate sāpy anarthikā HSvs_[4.4]303d
kalpyamānaṃ na duṣyati HSvs_[3.1]205d
kalpyamānaṃ virājate HSvs_[4.3]278d
kaścid apy upapadyate HSvs_[7.1]529d
kaścid hetus tayoḥ kṣayeṃ HSvs_[1.1]25b
kaṣṭe 'py upakrame dhīraḥ HSvs_[9.1]570c
kasyacit sarva eveti HSvs_[10.1]593c
kasyacid yā niyogataḥ HSvs_[4.3]297b
kasyacin nopapadyate HSvs_[2.2]189d
kaḥ svabhāvāgamāvante HSvs_[2.1]123c
kāṭhinatvādayo yathā HSvs_[1.2]32d
kāṭhinyābodharūpāṇi HSvs_[1.2]43a
kādācitkamado yasmād HSvs_[4.2]253a
kāmacāraparāṅmukhāḥ HSvs_[2.2]170d
kāmīva vinitāntare HSvs_[9.1]567d
kāraṇatvāt sa santāna- HSvs_[6.1]426a
kāraṇasya na yuktitaḥ HSvs_[4.3]278b
kāraṇāt kāryabhāvataḥ HSvs_[4.3]298d
kāraṇānantaraṃ kāryaṃ HSvs_[4.3]291c
kāraṇāśrayaṇo 'py evaṃ HSvs_[4.3]282c
kāryakāraṇatā tasmāt HSvs_[4.6]344c
kāryajātaṃ vipaścitaḥ HSvs_[3.2]211d
kāryabhedaḥ pragīyate HSvs_[4.4]314b
kāryabhedo na vidyate HSvs_[1.2]57d
kāryamātram idaṃ jagat HSvs_[1.2]30b
kāryametad vṛthoditam HSvs_[6.1]422d
kāryaṃ kāryāntaraṃ yathā HSvs_[4.6]358b
kāryābhāvādito 'pare HSvs_[6.1]434d
kālabhedādyayogataḥ HSvs_[1.2]59b
kālavādaparigrahāt HSvs_[2.2]188d
kālaḥ pacati bhūtāni HSvs_[2.2]166a
kālaḥ saṃharati prajāḥ HSvs_[2.2]166b
kālaḥ supteṣu jāgartti HSvs_[2.2]166c
kālādibhedato vastva- HSvs_[7.1]533c
kālādīnāṃ ca kartṛtvaṃ HSvs_[2.2]164a
kālāntare tathānitye HSvs_[4.1]242c
kālābhāve ca garbhādi HSvs_[2.2]168a
kālābhāve na saṅgatam HSvs_[1.2]39b
kālo 'pi samayādir yat HSvs_[2.2]189a
kālo hi duratikramaḥ HSvs_[2.2]166d
kāṃścit svargādisādhane HSvs_[3.1]198b
kiñca kālādṛte naiva HSvs_[2.2]167a
kiñca tat kāraṇaṃ kārya- HSvs_[4.3]283a
kiñca nirhetuke nāśe HSvs_[6.1]425a
kiñcanyāt kṣaṇikatve va HSvs_[4.7]360a
kiñca syādvādino naiva HSvs_[7.1]483a
kiñcit tatrāpi vakṣyate HSvs_[4.7]374d
kiñcid atrāpi vidyate HSvs_[10.1]606d
kiñcin naśyati naikāntād HSvs_[1.2]75c
kiñcin nivartate 'vaśyaṃ HSvs_[7.1]525a
kintu dharmo dvidhā mataḥ HSvs_[1.1]20b
kintu sarvaṃ yathāśrutam HSvs_[10.2]639b
kim arthaṃ kalpyate naraḥ HSvs_[10.1]585d
kim itthaṃ tattvasādhanam HSvs_[6.6]470b
kilaitad avasīyate HSvs_[2.1]131d
kiṃ ca vijñānāmātratve HSvs_[5.2]403a
kiṃ tadbhāve 'pi tulyatā HSvs_[1.2]68b
kiṃ tv ayaṃ yujyate kveti HSvs_[1.2]64c
kiṃ tv asat sad bhavaty evam HSvs_[4.3]301c
kiṃ na bandhaphalaḥ sa yat HSvs_[1.1]22b
kiṃ naivaṃ ced na yat tathā HSvs_[1.1]22d
-kīkaraṇena bhedataḥ HSvs_[11.1]653b
kīrtitaṃ dharmakīrtinā HSvs_[10.1]603d
kuta etad vicintyatām HSvs_[10.1]598d
kutaścid anivarttanāt HSvs_[2.1]148b
kutas tatra vikalpanam HSvs_[7.1]515d
kutas tasyaikarūpatā HSvs_[4.4]308d
kutaḥ svakṛtavedanam HSvs_[4.5]324b
kuto bodhānvayas tataḥ HSvs_[4.6]348d
kuto 'yam iti nāpare HSvs_[2.1]113d
kutsitācaraṇāspadam HSvs_[1.1]12d
kumāryāḥ svapnavajjñeyā HSvs_[6.6]469c
kuvādiyuktyapavyākhyā- HSvs_[1.1]29c
kṛtakṛtyatvabādhanam HSvs_[3.1]202d
kṛtakṛtyasya vidyate HSvs_[3.1]201b
kṛtvā prakaraṇam etad yad avāptaṃ kiñcid iha mayā kuśalam HSvs_[11.4]700/a
kṛpāyatanam anyeṣāṃ HSvs_[11.2]679c
kena mānena gamyate HSvs_[2.1]130d
kena muktir vicintyatām HSvs_[5.2]408d
kevalajñānabhāve ca HSvs_[11.2]677a
kevalaṃ gamyate kvacit HSvs_[7.1]512d
kevalaṃ dhyāndhyasūcakam HSvs_[4.6]359d
kevalaṃ labhate kramāt HSvs_[9.1]572d
kevalaṃ so 'pi kāraṇam HSvs_[2.2]189b
kevalānāṃ tadanye tu HSvs_[2.2]164c
kevalo 'sti yatas tena HSvs_[7.1]515c
ko 'yaṃ kṣaṇikatāgrahaḥ HSvs_[4.7]362d
kramākramavibhāvinī HSvs_[6.4]463d
kramākramavirodhataḥ HSvs_[6.6]468b
kriyate yad vicakṣaṇaiḥ HSvs_[6.1]424d
kriyayāvato 'pi yatnena HSvs_[11.2]677c
kriyayā vyajyate param HSvs_[1.4]99b
kriyātiśayajaiva hi HSvs_[11.2]689b
kriyātiśayayogāc ca HSvs_[11.2]681a
kriyāntaranibandhanam HSvs_[1.4]101b
kriyāvaiphalyam eva ca HSvs_[2.2]176d
kriyāhīnāś ca yal loke HSvs_[11.2]679a
kriyaiva phaladā puṃsāṃ HSvs_[11.2]678a
kriyopetāś ca tadyogād HSvs_[11.2]680a
krodhādayaś ca catvāra HSvs_[1.1]4c
kliṣṭatā tasya yadvaśāt HSvs_[5.2]406b
kliṣṭasattvavicintitam HSvs_[1.5]112b
kliṣṭaṃ mano 'sti yan nityaṃ HSvs_[1.4]88c
kliṣṭaṃ vijñānam evāsau HSvs_[5.2]406a
kliṣṭaṃ hiṃsādyanuṣṭhānaṃ HSvs_[2.1]162a
kliṣṭād hiṃsādyanuṣṭhānāt HSvs_[2.1]121a
kleśakarmanibandhanam HSvs_[4.1]238b
kleśavargasamudbhavāḥ HSvs_[1.1]13b
kleśāya kevalaṃ puṃsām HSvs_[9.1]563c
kleśāyāsaparāyaṇāḥ HSvs_[11.2]675d
kvacit kiñcid apīkṣyate HSvs_[2.2]192b
kvacit tathopalambhe 'pi HSvs_[2.1]136c
kvacidāsthā vivekinām HSvs_[1.1]15d
kṣaṇakṣayaprasādhanam HSvs_[6.4]451b
kṣaṇakṣayi mahāprajñā HSvs_[4.1]238c
kṣaṇabhede na tattvataḥ HSvs_[4.7]373d
kṣaṇasthitisvabhāvatvaṃ HSvs_[7.1]492c
kṣaṇasthitau tadaivāsya HSvs_[4.2]251a
kṣaṇikatvaprasādhakam HSvs_[6.1]414b
kṣaṇikatvaprasādhanam HSvs_[4.7]374b
kṣaṇikatvaprasādhane HSvs_[6.3]444b
kṣaṇikatvaṃ kathaṃ nanu HSvs_[6.4]459d
kṣaṇikatvāc ca sarvathā HSvs_[4.6]346d
kṣaṇikatve yato 'mīṣāṃ HSvs_[4.7]368a
kṣaṇikaṃ sarvam eveti HSvs_[6.5]464c
kṣaṇikāḥ sarvasaṃskārā HSvs_[11.1]670a
kṣaṇike yac ca gīyate HSvs_[6.2]437b
kṣayaḥ kena prasādhyate HSvs_[1.1]24b
kṣayo 'dṛṣṭo 'numīyate HSvs_[6.4]453b
kṣīṇasaṅgā mahātmānas HSvs_[11.3]697c
kṣīranāśaś ca dadhy eva HSvs_[6.3]448a
khādet śvamāṃsam ity eṣa HSvs_[10.1]605c
khādyakāni tatheti cet HSvs_[1.2]56d
gatis tantrāntareṣv api HSvs_[1.1]23d
gatyupāyābhidhānataḥ HSvs_[10.2]643b
gamakatvam athocyate HSvs_[1.3]80d
gamyate nānyataḥ kvacit HSvs_[2.1]134d
gamyate hy ubhayātmakam HSvs_[7.1]517b
garbhabālaśubhādikam HSvs_[2.2]165b
garbhabālaśubhādikam HSvs_[2.2]169b
garbhādeḥ kāryajātasya HSvs_[2.2]191c
gītaṃ cetthaṃ na doṣakṛt HSvs_[9.1]579d
gīyate jātivādataḥ HSvs_[5.1]390b
guṇadoṣāvivekataḥ HSvs_[2.1]119b
guṇyenāpi pravṛttitaḥ HSvs_[7.1]539d
gurvī me tanur ity ādau HSvs_[1.3]83a
gṛhītagrahaṇād evaṃ HSvs_[4.7]369c
gṛhītaṃ tattvatas tu tat HSvs_[4.2]260b
gṛhītaṃ sarvam etena HSvs_[4.2]261a
gṛhyate 'ta idaṃ nāto HSvs_[4.6]345c
gṛhyate tadgatis tena HSvs_[4.2]259c
gauravāpādanārthaṃ ca HSvs_[10.1]622e
grahaṇaṃ nopapadyate HSvs_[5.1]384d
grahaṇe 'pi yadā jñānam HSvs_[6.4]459a
grāvādīnāṃ vicitratā HSvs_[1.2]62b
grāhakaṃ sadbhir iṣyate HSvs_[4.2]264d
grāhakābhāvato bhuvi HSvs_[5.1]391b
grāhakaikāntabhāvaṃ tu HSvs_[5.1]391c
grāhyagrāhakalakṣaṇā HSvs_[5.2]409b
grāhyādibhāvadvāreṇa HSvs_[5.1]390c
grāhyābhāvād asaṃgatam HSvs_[5.1]391d
ghaṭate tadviniścayaḥ HSvs_[4.6]347b
ghaṭate nabhaso yathā HSvs_[3.2]236b
ghaṭate nāpapattitaḥ HSvs_[1.4]105b
ghaṭate sūpapattitaḥ HSvs_[10.1]614b
ghaṭamaulisuvarṇārthī HSvs_[7.1]478a
ghaṭādijñānam ity ādi- HSvs_[5.1]387a
ghaṭādau dṛśyate yathā HSvs_[1.2]45b
ghaṭādyapi kulālādi- HSvs_[3.2]218a
ghaṭādy api pṛthivyādi- HSvs_[3.2]213a
ghaṭāṃ prāñcati jātucid HSvs_[7.1]480d
cakre kila bṛhaspatiḥ HSvs_[1.5]111b
candrasūryoparāgādes HSvs_[2.1]115a
cāritrapariṇāmasya HSvs_[9.1]577a
cittam eva hi saṃsāro HSvs_[5.2]404a
citrakarmavipākataḥ HSvs_[1.2]40d
citrabhāvaṃ yato matam HSvs_[1.4]95d
citraṃ bhogyaṃ tathā citrāt HSvs_[2.2]180a
cintāmaṇisvarūpajño HSvs_[11.2]687a
cintyatāṃ yadi sannyāyād HSvs_[4.3]281c
cintyatāṃ svayam eva tu HSvs_[4.6]347d
cetanā tu na tadrūpā HSvs_[1.2]43c
cetanāpīti cen matiḥ HSvs_[1.2]45d
cetanāsti ca yasyeyaṃ HSvs_[1.2]31c
caitanyotpattir eva cet HSvs_[1.2]70d
codanāto 'pi sarvathā HSvs_[2.1]160b
chadmasthasyāvisaṃvādi HSvs_[2.1]135c
chadmasthasyopajāyate HSvs_[2.1]118d
chadmasthasyopajāyate HSvs_[10.1]596d
chabdānāṃ citraśaktitaḥ HSvs_[11.1]664b
chabdārtho 'tretyayuktimat HSvs_[6.2]443d
chinnamūlatvayogataḥ HSvs_[10.1]599b
chūnyatāny asya vastunaḥ HSvs_[6.6]473b
jagaty abhrāntatāgatiḥ HSvs_[7.1]487d
jaṭī muṇḍī śikhī vāpi HSvs_[3.2]230c
janakatvasya mānataḥ HSvs_[6.1]435b
janakatvāviśeṣataḥ HSvs_[6.1]428d
janakatvena buddhyādeḥ HSvs_[4.4]303c
janakasyāpi sarvathā HSvs_[6.1]432d
janako hiṃsako na tat HSvs_[6.1]428b
janayaty eva saty evam HSvs_[5.1]379c
jano yāti sahetukam HSvs_[7.1]478d
janmamṛtyujarāvyādhi- HSvs_[9.1]563a
janmādikleśavarjitaḥ HSvs_[9.1]564b
janmādirahitā yat tat HSvs_[2.1]151c
janmānantaranāśataḥ HSvs_[6.2]439b
janmābhāve jarāmṛtyor HSvs_[11.3]694a
janmāyogādidoṣāc ca HSvs_[6.1]433c
janyabhāvaṃ tathāparam HSvs_[4.6]330b
janyāc ca jananaṃ tathā HSvs_[4.6]355d
jātibhinne vyavasthitāḥ HSvs_[7.1]524d
jātiyuktyanusāribhiḥ HSvs_[7.1]519d
jātismaraṇasaṃśrayāt HSvs_[1.2]40b
jātyantarātmakaṃ cainaṃ HSvs_[7.1]524a
jātyantarātmakaṃ vastu HSvs_[7.1]531c
jātyantarātmake cāsmin HSvs_[7.1]514a
jāyate tatra kiñcana HSvs_[4.4]310b
jāyate dveṣaśamanaḥ HSvs_[1.1]2c
jāyate nānyataḥ kvacit HSvs_[2.1]151b
jāyate niyamo mānāt HSvs_[2.1]113c
jāyate phalacodanāt HSvs_[2.1]160d
jīvājīvātmakaṃ jagat HSvs_[7.1]477b
jaiminyāder na tulyaṃ kiṃ HSvs_[10.1]612c
jñātur visaṃvādāśaṅkā HSvs_[10.2]636c
jñātuṃ so 'tiśayo yadi HSvs_[10.2]627d
jñānakāraṇakāraṇaḥ HSvs_[4.6]338b
jñānabhāvāc ca sāmpratam HSvs_[10.2]635d
jñānam apratighaṃ yasya HSvs_[3.1]195a
jñānamātraṃ ca yal loke HSvs_[4.1]240a
jñānamātraṃ tathāpare HSvs_[4.1]238d
jñānamātre tu vijñānaṃ HSvs_[5.1]388a
jñānam evānubhūyate HSvs_[4.1]240b
jñānam evety ado bhavet HSvs_[5.1]388b
jñānayogaphalaṃ ca saḥ HSvs_[2.1]156b
jñānayogas tapaḥ śuddham HSvs_[1.1]21a
jñānayogas tapaḥ śuddham HSvs_[9.1]574a
jñānayogasya yogīndraiḥ HSvs_[9.1]575a
jñānayogāt kṣayaṃ kṛtvā HSvs_[9.1]573c
jñānayogād ato muktir HSvs_[9.1]579a
jñānavantaś ca tadvīryāt HSvs_[11.2]676a
jñānavāde 'py asau samaḥ HSvs_[5.1]390d
jñānasya samanantaraḥ HSvs_[4.6]339b
jñānasyeva surādinā HSvs_[3.2]236d
jñānahīnāś ca yal loke HSvs_[11.2]675a
jñānaṃ tadgrāhi bhāvyatām HSvs_[4.6]340d
jñānaṃ yatrodapādi pratihatabhuvanālokavandhyatvahetu HSvs_[11.4]701b
jñānaṃ hi phaladaṃ puṃsāṃ HSvs_[11.2]674a
jñānāt samyag vibhāvyate HSvs_[4.2]263d
jñānād eva niyogena HSvs_[11.2]673a
jñānāntare 'pi sadṛśaṃ HSvs_[5.1]389c
jñānena gṛhyate cārtho HSvs_[6.4]458a
jñāyate tadviśeṣas tu HSvs_[11.1]662a
jñeyatvavat svabhāvo 'pi HSvs_[4.2]258a
jñeyabhāvād ghaṭādivat HSvs_[10.1]593b
jñeyaṃ pāpaughakāraṇam HSvs_[1.5]110b
jñeyaṃ sad jñāyate hy etad HSvs_[4.2]267c
jyāyo viṣayakalpanam HSvs_[10.1]625b
ta āhur mukuṭotpādo HSvs_[7.1]485a
ta āhuḥ kṣaṇikaṃ sarvaṃ HSvs_[4.1]239a
tac ca tanmātram eva hi HSvs_[8.1]543d
tac ca tanmātram eveti HSvs_[8.1]546c
tac ca dṛṣṭādyabādhitam HSvs_[2.1]114b
tac ca na bhavatīti ca HSvs_[6.3]447b
tac cāstu lokaśāstroktaṃ HSvs_[2.1]149a
tacchabdānupalabdhitaḥ HSvs_[10.1]614d
tacchabdārthopapattitaḥ HSvs_[4.7]368d
tacchabdo 'rthaprakāśakaḥ HSvs_[10.1]606b
tacchiṣṭāvyabhicārataḥ HSvs_[1.2]42b
tajjñānaṃ yan na vai dhūma- HSvs_[4.6]339a
tajjñānād api tadgatiḥ HSvs_[4.6]338d
tajjñānād api tadgatiḥ HSvs_[4.6]339d
tata etāvatāsattvaṃ HSvs_[5.1]383c
tata eva videśasthāt HSvs_[4.3]295c
tata eva hy asaṃbhūteḥ HSvs_[2.2]189c
tataś ca duṣkaraṃ tan na HSvs_[9.1]569a
tataś ca sthitamityadaḥ HSvs_[2.1]161d
tataś cānupalabdhyaiva HSvs_[5.1]377c
tataś ceśvarakartṛtva- HSvs_[3.1]203a
tataś caitad vyavasthitam HSvs_[4.2]275d
tataś caitan na bādhakam HSvs_[11.1]665d
tatastatsattvasaṃsthitiḥ HSvs_[4.3]277d
tatas tat sādhayatv eva HSvs_[11.2]683c
tatas tasyāviśiṣṭatvād HSvs_[2.2]187a
tatas tulyaṃ ca tat tayoḥ HSvs_[1.2]61d
tataḥ ka iha doṣaś cen HSvs_[7.1]499c
tataḥ kathaṃ nu tadbhāva HSvs_[4.2]256c
tataḥ kartā sa eva syāt HSvs_[2.1]162c
tataḥ kālād asau matā HSvs_[2.2]167d
tataḥ kiṃ nopapadyate HSvs_[5.1]386d
tataḥ sa iti cen nanu HSvs_[6.1]431b
tataḥ sa sarvavid bhūtvā HSvs_[9.1]573a
tataḥ saṃvādadarśanāt HSvs_[2.1]115b
tato na janakaṃ tasya HSvs_[4.3]283c
tato nāśo 'pi tasya yat HSvs_[4.2]249b
tato niyatijā hy ete HSvs_[2.2]173c
tato 'nyabhāva evaitan HSvs_[6.2]440c
tato bāhyārthatāsiddhir HSvs_[5.2]407c
tato bhāvaḥ prasajyate HSvs_[4.3]282b
tato bhāvodayājjantor HSvs_[1.1]8c
tato muktir asaṃśayam HSvs_[9.1]575d
tato 'muktiḥ sadaiva syād HSvs_[1.4]104c
tato vyaktiḥ sadā bhavet HSvs_[1.2]38b
tato vyādhinivṛttyarthaṃ HSvs_[2.1]159a
tato 'sat tat tathā nyāyād HSvs_[7.1]513a
tato 'sau naiva vidyate HSvs_[4.1]240d
tatkartṛtve ca citratvaṃ HSvs_[2.2]184c
tatkartṛtvena saphalaṃ HSvs_[11.1]663c
tatkāryaṃ kiṃ na dṛśyate HSvs_[2.1]126b
tatkṛtātiśayāptitaḥ HSvs_[6.1]420d
tatkriyāyogataḥ sā cet HSvs_[1.4]98a
tat kṣaṇasthitidharmiṇi HSvs_[7.1]491b
tatkṣayopaśamaṃ vinā HSvs_[11.1]663b
tat tac cen mānam eveti HSvs_[7.1]497c
tattajjananabhāvatve HSvs_[4.6]355a
tat tajjananasvabhāvaṃ HSvs_[4.6]330a
tattatkālādisāpekṣo HSvs_[2.2]188a
tattatsvarūpabhāvena HSvs_[1.2]71c
tattathātāṃ vinā bhavet HSvs_[4.3]300b
tattathādharmake hy ukta- HSvs_[4.2]273c
tattathābhāvato yadi HSvs_[4.6]340b
tat tathābhāvato hi tat HSvs_[6.3]450b
tattathāśaktiyogataḥ HSvs_[4.3]276b
tat tatheti na yuktimat HSvs_[4.6]351d
tat tatheti na yujyate HSvs_[9.1]555b
tat tatheti viniścayaḥ HSvs_[4.2]264b
tat tadaiva tatas tathā HSvs_[2.2]174b
tat taddharmādi nānyathā HSvs_[1.2]65d
tattadbhāvavirodhataḥ HSvs_[10.1]611d
tat tadvidhasvabhāvaṃ yat HSvs_[4.2]259a
tat tu nānekabhāvataḥ HSvs_[4.4]307d
tat tenānyena vā bhavet HSvs_[4.4]316d
tat teneha pracoditam HSvs_[3.1]200b
tattvato niścayaḥ punaḥ HSvs_[4.2]261b
tattvato 'nya iti nyāyāt HSvs_[4.5]329c
tattvato 'stīti na pramā HSvs_[7.1]486d
tat tvattas tatsvabhāvataḥ HSvs_[2.1]128d
tattvavādaṃ pracakṣate HSvs_[1.4]109d
tattvaviddhiḥ samākhyātaḥ HSvs_[1.1]10c
tattvaśraddhānapūtātmā HSvs_[9.1]560c
tattvasaṃkhyā na yujyate HSvs_[1.2]38d
tattvasaṃkhyā na yujyate HSvs_[1.2]47d
tattvasaṃkhyāvirodhataḥ HSvs_[1.2]35d
tattvād eva nirarthakaḥ HSvs_[4.3]284b
tattvāśraddhānam eva ca HSvs_[1.1]4b
tattve na tatra sāmarthyam HSvs_[6.2]438c
tatpadārthasya tulyatā HSvs_[10.1]601b
tat punarvastutaḥ samam HSvs_[4.6]341d
tatpratītyāditas tataḥ HSvs_[11.1]652d
tatpratyekatvavarjitam HSvs_[4.4]311d
tatprāptyupāyavaicitrye HSvs_[11.2]687c
tatra tattvaṃ na yad bhavet HSvs_[7.1]491d
tatra tatra svakarmaṇi HSvs_[11.2]676b
tatra tasyā na kartṛtā HSvs_[2.2]184b
tatra hetvantaraṃ paraiḥ HSvs_[1.4]93b
tatrānte darśanaṃ katham HSvs_[6.4]452b
tatrānyatrāpy ataḥ śaṅkā HSvs_[10.1]602c
tatrāpi kiṃ pramāṇaṃ ced HSvs_[4.7]365c
tatrāpi dehaḥ kartā cen HSvs_[3.2]219a
tatrābhāvapramāṇatā HSvs_[10.1]583d
tatrāsaṃdigdhaniścayaḥ HSvs_[4.6]354d
tatrety anupapattikam HSvs_[4.6]336b
tatraudāsīnyayogataḥ HSvs_[2.1]149b
tatsattvasādhakaṃ tan na HSvs_[4.3]279a
tatsadbhāvāviśeṣataḥ HSvs_[1.3]81b
tatsadbhāve 'py asau samaḥ HSvs_[1.2]48d
tatsarvakṣayasaṃbhavāt HSvs_[10.2]631b
tatsaṃghāteṣu caitanyaṃ HSvs_[1.2]53c
tatsaṃyogād bhavo 'nyathā HSvs_[10.2]640b
tatsaṃśayādiyogāc ca HSvs_[8.1]549c
tatsaṃskāraprasūtatvāt HSvs_[4.6]346c
tatsādhutvaviniścayaḥ HSvs_[10.1]611b
tatsādhutvādyaniściteḥ HSvs_[10.1]610d
tatsiddhau jñāyate prājñais HSvs_[10.2]631c
tatsvabhāvatvakalpanam HSvs_[4.6]359b
tatsvabhāvatvakalpanā HSvs_[4.4]312b
tatsvabhāvatvakalpanā HSvs_[5.1]380b
tatsvabhāvatvato grahaḥ HSvs_[6.4]454d
tatsvabhāvatvayogataḥ HSvs_[1.3]86b
tatsvabhāvatvayogataḥ HSvs_[9.1]558b
tatsvabhāvaṃ tu tatkutaḥ HSvs_[11.1]656d
tatsvabhāvaṃ yato nanu HSvs_[4.2]255b
tatsvabhāvaḥ sa neti cet HSvs_[1.2]70b
tatsvabhāvādibhāve 'pi HSvs_[2.2]175c
tatsvabhāvādyayogataḥ HSvs_[6.4]461d
tatsvarūpam asaṃsthitam HSvs_[2.1]155b
tatsvarūpānuvedhataḥ HSvs_[2.2]173d
tat svasaṃvedyam iṣyate HSvs_[5.1]386b
tathā karmasthitiṣv alam HSvs_[9.1]558d
tathākālādibhāve 'pi HSvs_[2.2]171c
tathāgater abhāve ca HSvs_[6.4]456a
tathāgrahas tayor neta- HSvs_[4.6]334a
tathāgrahe ca sarvatrā- HSvs_[4.6]335a
tathā ca bhūtamātratve HSvs_[1.2]60a
tathā cāha bṛhaspatiḥ HSvs_[11.2]683d
tathā cāha mahāmatiḥ HSvs_[4.3]290d
tathā citrasvabhāvatvān HSvs_[6.4]463a
tathā caitad vṛthoditam HSvs_[5.2]403d
tathā coktam idaṃ tava HSvs_[6.1]418d
tathā coktānatikramaḥ HSvs_[4.2]250d
tathā jñānam apīṣyatām HSvs_[5.1]394d
tathā tantravirodhataḥ HSvs_[3.2]229d
tathā tulye 'pi cārambhe HSvs_[1.4]92a
tathātrāpi nirūpyatām HSvs_[10.1]600d
tathātvāpracyutau cāsya HSvs_[3.2]215c
tathātve nanu tat kutaḥ ? HSvs_[3.2]216d
tathā darśanato bhuvi HSvs_[11.1]662d
tathā naśvara iṣyate HSvs_[6.1]416b
tathānāptapraṇītatvād HSvs_[2.1]140c
tathāniyatabhāve ca HSvs_[2.2]181c
tathānubhavasiddhitaḥ HSvs_[1.3]84b
tathānyad api yat kalpa- HSvs_[4.7]366a
tathānyaḥ puṇyalakṣaṇaḥ HSvs_[1.1]20d
tathā pāpakṣayeṇa ca HSvs_[2.1]117d
tathāpi tu tayor eva HSvs_[4.6]359a
tathāpy aparam ucyate HSvs_[7.1]501d
tathāpy abhāvaprāmāṇyam HSvs_[10.1]597c
tathāpy ūrdhvaṃ viśeṣeṇa HSvs_[4.7]374c
tathāpratītito nyāyyaṃ HSvs_[4.6]343c
tathāpratītito bhedā- HSvs_[11.1]668c
tathāpratītiyogena HSvs_[7.1]488c
tathāpravṛttito yuktyā HSvs_[2.1]145c
tathābhāvaprakāśakam HSvs_[5.1]397b
tathābhāvaprasādhakam HSvs_[7.1]530d
tathābhāvopalabdhitaḥ HSvs_[6.3]444d
tathābhūd ity ato neha HSvs_[4.6]339c
tathā muktir apīṣyate HSvs_[2.1]143b
tathā vikalpakṛn nānyad HSvs_[4.6]342c
tathāvidhatadanyavat HSvs_[6.1]421d
tathā vede 'pi paṭhyate HSvs_[1.3]87d
tathāsatyeva bhūteṣu HSvs_[1.2]45c
tathā sāpi kathaṃ na cet HSvs_[1.2]58d
tathā syād anivedanam HSvs_[10.1]622f
tathāsvabhāva evāsau HSvs_[6.1]417a
tathāhaṃkāravedanāt HSvs_[1.3]85d
tathā hīndīvare dīpaḥ HSvs_[10.1]607c
tatheti hanta ko nv arthaḥ HSvs_[4.6]340a
tathety abhrāntam atrāpi HSvs_[5.1]398c
tathedam amalaṃ brahma HSvs_[8.1]545a
tathaitad ubhayādhāra- HSvs_[7.1]489a
tathaiva lokasaṃvitter HSvs_[1.2]63c
tathocyate jagaty asmiṃs HSvs_[5.1]394c
tathopariṣṭād vakṣyāmaḥ HSvs_[1.1]28c
tadatadrūpabhāvena HSvs_[7.1]484c
tadatyantavidharmiṇaḥ HSvs_[5.1]402b
tadanantarabhāvi tat HSvs_[4.3]280b
tadanantarabhāvitva- HSvs_[4.3]293a
tadanantarabhāvitvād HSvs_[4.2]255c
tadanāsevanād eva HSvs_[3.1]205a
tadanyagrahaṇe cāsya HSvs_[5.1]389a
tadanyabhedakaṃ muktvā HSvs_[2.2]182c
tadanyabhrāntivadyataḥ HSvs_[5.1]400b
tadanyayogābhāve ca HSvs_[1.4]98c
tadanyahetusādhyatve HSvs_[2.1]155a
tadanyāgrahaṇād dhruvam HSvs_[4.6]345b
tadanyāvaraṇābhāvād HSvs_[1.4]100a
tadanyā vā dvayī gatiḥ HSvs_[6.2]438b
tadanyūnātiriktatve HSvs_[5.2]408c
tadanyebhyaś ca tacchubham HSvs_[2.1]113b
tadanyebhyas tathāsthiteḥ HSvs_[11.1]649d
tadapuṣṭau na yujyate HSvs_[1.4]98b
tadapy asāmprataṃ yat tad HSvs_[7.1]482c
tadaprāptāv upāyatvaṃ HSvs_[11.2]684c
tadabhāvaḥ kathaṃ nu cet HSvs_[1.2]71d
tadabhāvād abhāvaś ced HSvs_[1.2]68c
tadabhāve ca niḥśeṣa- HSvs_[11.3]694c
tadabhāve ca suvyaktaṃ HSvs_[11.1]671c
tadabhāve tu tadbhāvāt HSvs_[6.4]458c
tadabhāve na tajjñānaṃ HSvs_[4.2]258c
tadabhāve na tatsthitiḥ HSvs_[2.1]153b
tadabhāve na tadvattvaṃ HSvs_[11.1]650c
tadabhāve 'nimittatvāt HSvs_[3.2]225c
tadabhāve 'nyathā bhāvas HSvs_[4.6]341a
tadabhāve 'pi tadbhāve HSvs_[1.2]50c
tadabhāve 'py abhāvataḥ HSvs_[11.2]689d
tadabhāve 'pramāṇakam HSvs_[8.1]548d
tadabhāve hi śāśvataḥ HSvs_[11.3]695b
tadabhāvo 'nyathā bhavet HSvs_[7.1]506d
tadabhāvo 'vasīyate HSvs_[5.1]377d
tadabhāvo 'vasīyate HSvs_[5.1]385b
tadabhede na yujyate HSvs_[7.1]490d
tadayuktaṃ yataś citrā HSvs_[7.1]494c
tadayogād vinā bhedaṃ HSvs_[11.1]649c
tadarthaniyato 'sau yad HSvs_[6.4]455a
tad arthaṃ ceṣṭate nityaṃ HSvs_[9.1]566c
tadarthaṃ yatnasiddhitaḥ HSvs_[8.1]551d
tadavasthāntaraṃ ca saḥ HSvs_[4.3]299d
tadavasthāntaraṃ na saḥ HSvs_[4.3]296d
tadasaṃvedanādi yat HSvs_[5.1]389d
tad asāv eva darśyate HSvs_[2.1]141d
tad asau kāraṇaṃ kila HSvs_[2.2]165d
tad asau kāraṇaṃ kila HSvs_[2.2]169d
tad asau tannibandhanā HSvs_[11.2]681d
tadākāraparityāgāt HSvs_[4.6]349a
tadā tat tasya jānāti HSvs_[6.4]459c
tadātmakatvamātratve HSvs_[1.2]58a
tadātve vartamāne tu HSvs_[10.2]632c
tadābhāsā na saiva hi HSvs_[7.1]540d
tadā bhūter iyaṃ tulyā HSvs_[4.2]254a
tadāsattvāt paraṃ yathā HSvs_[4.3]283d
tadā hemamayasya ca HSvs_[1.1]18b
tad ittham ucyate 'smābhir HSvs_[11.1]654c
tad itthaṃ nirviśeṣaṇam HSvs_[7.1]492b
taditthaṃ bhūtam eveti HSvs_[7.1]493a
tad idānīṃ parīkṣyate HSvs_[6.1]414d
tad iheti prasaṃgena HSvs_[7.1]536c
taduktavratasevanāt HSvs_[3.1]204b
tadutpattyādidoṣataḥ HSvs_[4.2]248d
tadupādānatāyāṃ ca HSvs_[3.2]217c
tad ūrdhvaṃ tuccham eva tat HSvs_[4.2]267b
tadekatvavirodhataḥ HSvs_[4.4]306d
tad etac cintyatāṃ katham HSvs_[4.4]305d
tad etat tuṣakhaṇḍanam HSvs_[11.1]671d
tadetadubhayātmakam HSvs_[7.1]534d
tadenakatvakalpanā HSvs_[4.4]315d
tad enam eva vidvāṃsas HSvs_[1.4]109c
tad eva kliṣṭateti cet HSvs_[5.2]408b
tad eva tair vinirmuktaṃ HSvs_[5.2]404c
tad eva na bhavaty etat HSvs_[6.3]447a
tad eva na bhavatyetad HSvs_[4.2]274a
tad eva vastusaṃsparśād HSvs_[4.2]274c
tad eva hi tadā na yat HSvs_[4.3]279b
tad eva hi yatas tathā HSvs_[7.1]529b
tad eva hi yato bhāvaḥ HSvs_[4.6]356c
tad evātmā prasajyate HSvs_[1.2]74d
tadevādṛṣṭamityāhur HSvs_[1.4]93c
tad eveti na laukikam HSvs_[7.1]493d
tad evedam ayogataḥ HSvs_[7.1]536d
tad evedam iti kṣitau HSvs_[7.1]532d
tad eṣāpy uktimātrakam HSvs_[4.4]323d
tadgatoktā vadhakriyā HSvs_[4.7]362b
tadgrahād hi tadagrahaḥ HSvs_[6.4]453d
tadgrahād hi tadagrahaḥ HSvs_[6.4]456d
tadgrāhakapramābhāvād HSvs_[10.1]580c
tad darśanam avāpnoti HSvs_[9.1]559a
taddṛṣṭāvanyathoktitaḥ HSvs_[11.1]646b
tad dṛṣṭvā cintayaty evaṃ HSvs_[9.1]562a
taddeśanā pramāṇaṃ cet HSvs_[4.7]365a
taddharmaḥ kaścid eva ca HSvs_[11.1]665b
taddhetos tatsamudbhavāt HSvs_[6.2]439d
tadbahutvādyaniściteḥ HSvs_[10.1]617d
tadbāhulyaprasaṃgataḥ HSvs_[2.1]132b
tadbhāva eva tadbhāvāt HSvs_[11.2]689c
tadbhāvapratibandhataḥ HSvs_[9.1]568d
tadbhāvas tasya tattvaṃ vā HSvs_[2.1]116c
tadbhāvāder aniścayāt HSvs_[4.6]344d
tadbhāvān upapattitaḥ HSvs_[1.4]105d
tadbhāve 'tiprasaṃgādi HSvs_[7.1]495c
tadbhāve laukikaṃ na kim HSvs_[10.1]615b
tadbhāvo na virudhyate HSvs_[10.1]622d
tadbhinnabhedakatve ca HSvs_[2.2]184a
tadbhedād iti cintyatām HSvs_[4.5]324d
tadbhedād hetubhedataḥ HSvs_[11.1]658d
tadbhrāntatvāt tathā na kim HSvs_[11.1]650d
tad yathoktātmalakṣaṇam HSvs_[1.4]88d
tadrūpaśaktiśūnyaṃ tat HSvs_[4.6]358a
tadvaj jñeyo narottamaḥ HSvs_[9.1]571b
tadvat taddhetubhedataḥ HSvs_[11.1]659d
tadvat tadbhāvasaṅgateḥ HSvs_[1.2]51d
tadvat tasyāpyasaṃgatam HSvs_[2.2]184d
tadvaty ubhayasāṅkarye HSvs_[11.1]651c
tadvad atrāpi dṛśyatām HSvs_[6.1]436d
tadvad abhyāsato na kim HSvs_[10.2]630d
tadvad eva prasajyate HSvs_[5.2]406d
tadvākyāt kiṃ na sādhanam HSvs_[2.1]137b
tad vā tena vinirmuktaṃ HSvs_[7.1]512c
tadvādo 'ip na saṃgataḥ HSvs_[2.2]187d
tadvān saṃyujyate tena HSvs_[1.4]108c
tadvineyānuguṇyataḥ HSvs_[6.6]476b
tadviparyayajo 'pi vā HSvs_[2.1]152b
tadviparyayadarśanāt HSvs_[10.1]601d
tadviparyayasādhyatve HSvs_[2.1]154a
tad vimukteḥ prasādhanam HSvs_[1.1]21d
tadvivakṣā yato matā HSvs_[4.7]364d
tadvedane grahas tasya HSvs_[5.1]386c
tadvaicitryopalabdheś ca HSvs_[10.1]609c
tadvaiphalyaprasaṃgataḥ HSvs_[6.1]433b
tadvaiyarthyamato 'nyathā HSvs_[10.2]642d
tadvailakṣaṇyasaṃvitteḥ HSvs_[1.2]72a
tadvaiśiṣṭyopalabdhitaḥ HSvs_[10.2]636d
tadvyaktārthāvirodhataḥ HSvs_[10.2]632d
tadvyaktārthāvirodhādau HSvs_[10.2]635c
tantrāntarānurodhena HSvs_[9.1]579c
tan na jñānavivardhanam HSvs_[1.5]110d
tannaṣṭasya punarbhāvaḥ HSvs_[4.2]249c
tannibandhanabhāvasya HSvs_[4.3]286c
tannirākaraṇād vyaktir HSvs_[1.4]100c
tannivṛttiḥ sasādhanā HSvs_[10.2]640d
tannivṛttītarātmakam HSvs_[7.1]504b
tannivṛttītarātmakam HSvs_[7.1]527d
tannivṛtter gatiḥ katham ? HSvs_[4.2]258d
tannivṛtter na tasya kim HSvs_[4.2]254b
tannivṛttau ca nopāyo HSvs_[10.1]603a
tannītipratipattyāder HSvs_[10.2]630a
tanmātratve tathāvidhaḥ HSvs_[1.2]61b
tanmātrād bhūtasaṃhateḥ HSvs_[3.2]212d
tanmādhyasthyaṃ paraṃ yataḥ HSvs_[2.1]146d
tan me iti na saṃgatam HSvs_[4.7]363d
tanmohāt saṃpravartate HSvs_[2.1]163b
tam antareṇa tu tayoḥ HSvs_[1.1]24a
tayāhur nāśubhāt saukhyaṃ HSvs_[2.1]132a
tayor agrahaṇe sati HSvs_[4.6]343b
tayor api ca tadbhāvaḥ HSvs_[11.2]682c
tayor abhinnatāpatter HSvs_[4.4]309c
tayor evāprasiddhitaḥ HSvs_[7.1]511d
tayor nyāyyaṃ na caikena HSvs_[4.6]331c
tayor bhedaḥ parīkṣyatām HSvs_[10.1]613d
tayorvai tulyakālatā HSvs_[4.3]285d
tayos tattvāprasiddhitaḥ HSvs_[11.1]653d
tavāyaṃ kena neti cet HSvs_[1.2]71b
tasmāc ca jāyate muktir HSvs_[1.1]28a
tasmāt jñānād asau matā HSvs_[11.2]677d
tasmāt tat karmajaṃ hi tat HSvs_[2.2]178d
tasmāt tattvaṃ trayātmakam HSvs_[7.1]479d
tasmāt tadātmano bhinnaṃ HSvs_[1.4]106a
tasmāt sarvasya kāryasya HSvs_[2.2]192c
tasmād atrāpi yujyate HSvs_[5.2]413d
tasmād adharmavat tvājyo HSvs_[1.1]19a
tasmādavaśyameṣṭavyaṃ HSvs_[1.4]93a
tasmād avaśyam eṣṭavyaṃ HSvs_[4.2]267a
tasmād avaśyam eṣṭavyaṃ HSvs_[4.6]352a
tasmād avaśyam eṣṭavyaḥ HSvs_[1.1]25a
tasmād duṣṭāśayakaraṃ HSvs_[1.5]112a
tasmād yathoditāt samyag HSvs_[2.1]120a
tasmād vyākhyānam asyedaṃ HSvs_[10.1]612a
tasmān na cāviśeṣeṇa HSvs_[10.1]608a
tasmin kiṃ kena vāsitam HSvs_[5.2]405d
tasmin devādhideve bhagavati bhavatādhīyatāṃ bhaktirāgaḥ HSvs_[11.4]701d
tasya kartṛtvadeśanā HSvs_[3.1]206d
tasya yasmād vicitratvaṃ HSvs_[2.2]180c
tasya śaktyādisādhakam HSvs_[1.4]106d
tasya so 'syāpi vidyate HSvs_[4.6]341b
tasyā eva tathābhūtaḥ HSvs_[2.2]185a
tasyākārāntarasthitiḥ HSvs_[4.6]349b
tasyātiśaya ity api HSvs_[10.2]631d
tasyānatiśayāt tataḥ HSvs_[6.1]430d
tasyānekasvabhāvatā HSvs_[4.4]321b
tasyānekāntavādinaḥ HSvs_[7.1]531b
tasyāpi bhedakābhāve HSvs_[2.2]186c
tasyāpy anyat tathā na yat HSvs_[7.1]525b
tasyāpy aśūnyatāyāṃ ca HSvs_[6.6]474a
tasyāpratyakṣe 'pi pāpādau HSvs_[2.1]115c
tasyām iti nidarśitam HSvs_[6.2]443b
tasyāyam abhidhīyate HSvs_[9.1]574d
tasyārtho 'yaṃ vivakṣitaḥ HSvs_[4.7]364b
tasyā vāsakarūpavat HSvs_[4.5]327b
tasyā vyaktiḥ kadācana HSvs_[1.4]99d
tasyāś cānekarūpatvāt HSvs_[3.2]233a
tasyāsiddhiḥ kathaṃ bhavet HSvs_[5.1]378d
tasyāṃ ca nāgṛhītāyāṃ HSvs_[4.2]264a
tasyāṃ satyāṃ hi yujyate HSvs_[4.3]286b
tasyāḥ kriyāntarābhāvād HSvs_[3.2]228c
tasyeti yogasāmarthyād HSvs_[7.1]526a
tasyaikasyāpramāṇatā HSvs_[4.7]369b
tasyaiva ca tathābhāvāt HSvs_[7.1]527c
tasyaiva ca tathābhāve HSvs_[7.1]504a
tasyaiva citrarūpatvāt HSvs_[9.1]555a
tasyaiva tatsvabhāvatva- HSvs_[4.3]292a
tasyaiva tatsvabhāvatvāt HSvs_[1.3]84c
tasyaiva tatsvabhāvatvāt HSvs_[6.4]451c
tasyaiva tatsvabhāvatvāt HSvs_[6.4]460a
tasyaiva tatsvabhāvatvād HSvs_[3.2]216a
tasyaiva tathāsthiteḥ HSvs_[4.2]257b
tasyaiva tu tathābhāve HSvs_[4.3]289c
tasyaiva tu tathābhāve HSvs_[6.2]441c
tasyaiva tu tathābhāve HSvs_[7.1]529a
tasyaiva tu tathābhāve HSvs_[7.1]535a
tasyaiva nanu sadbhāvād HSvs_[6.6]471c
tasyaiva bhāvo nānyo yaj HSvs_[4.6]355c
tasyaiva hi tathābhāvaḥ HSvs_[7.1]528c
tasyaivābhavanatve tu HSvs_[4.2]266c
tasyotkarṣaprasādhanāt HSvs_[2.1]147d
taṃ pratītya tadutpāda HSvs_[4.3]290a
taṃ prāpya tatsvabhāvatvāt HSvs_[6.1]431a
taṃ vināpy upapadyate HSvs_[10.1]583b
'tādavasthyamanityatām HSvs_[6.3]446b
tādātmyādisamudbhavāḥ HSvs_[11.1]658b
tān aśeṣān pratītyeha HSvs_[4.4]307a
tābhyāṃ bede tayoḥ kutaḥ HSvs_[4.3]285b
tāmyante 'ticiraṃ kālaṃ HSvs_[11.2]675c
tāvat sāmarthyajatve ca HSvs_[4.4]308c
tiprasaṃgādado 'pyasat HSvs_[4.2]260d
'tiprasaṃgo 'nivāritaḥ HSvs_[2.2]172b
timiropapluto janaḥ HSvs_[8.1]544b
tilādau nekṣyate yataḥ HSvs_[1.4]102d
-tis taddhatvantarasaṃhatiḥ HSvs_[5.1]378b
tucchatā tannivṛttitaḥ HSvs_[4.2]263b
tucchatāpterna bhāvo 'stu HSvs_[4.2]254c
tucchatvān nety atucchasyāpy HSvs_[4.2]253c
tuccharūpā tadāsattā HSvs_[4.2]272c
tucchetaraviśeṣataḥ HSvs_[4.2]268b
tulyayor api tadbhāve HSvs_[4.6]336c
tulyāparāparotpatti- HSvs_[6.4]452c
tulye tatra mṛdaḥ kumbho HSvs_[2.2]172c
tṛṣṇāpi vinivarttate HSvs_[1.1]9d
te 'tra mānaṃ na vidyate HSvs_[1.2]48b
tena karmavipākena HSvs_[4.7]361c
tena kiñcin na vidyate HSvs_[10.1]581d
tena tadbhāvabhāvitvaṃ HSvs_[1.2]69a
tena tasyāpi kartṛtvaṃ HSvs_[3.1]205c
tena doṣo na kaścana HSvs_[2.1]144d
tenāgnihotraṃ juhuyāt HSvs_[10.1]605a
tenāsāv eva vā dvayam HSvs_[7.1]516b
tenāsya sahakāriṇā HSvs_[6.1]418b
tebhya eva tadudbhavāt HSvs_[1.2]46b
tebhyas tāvadbhya eveti HSvs_[4.4]305c
tebhyo 'sattvāviśeṣataḥ HSvs_[1.2]47b
teṣām anyatareṇa vā HSvs_[1.2]36b
teṣām eva tathābhāvo HSvs_[1.2]49c
teṣāṃ nāptapraṇītatā HSvs_[2.1]141b
teṣāṃ prabhūtabhāvena HSvs_[4.4]306c
teṣāṃ loke 'pi vidyate HSvs_[3.2]213d
te sadā sukhamāsate HSvs_[11.3]697d
tair āyatyaiva ceṣṭate HSvs_[7.1]505d
-to 'rthas tasyopalabhyate HSvs_[5.1]382d
-to 'rtho yan nopalabhyate HSvs_[5.1]377b
tyaktaḥ niyativādaḥ syāt HSvs_[2.2]185c
-tyā ced buddhiprasādhakaḥ HSvs_[4.4]318b
trailokyoparivartinaḥ HSvs_[11.3]697b
tvannītau coktavan na saḥ HSvs_[1.2]64d
dagdhe bīje yathātyantaṃ HSvs_[11.3]693a
darbhe na ramate hy aliḥ HSvs_[11.2]688d
darśanaṃ tan na sādhakam HSvs_[2.1]136b
darśanaṃ dharmacāriṇām HSvs_[1.1]7b
darśanaṃ muktibījaṃ ca HSvs_[9.1]557a
darśanāntarabhediṣu HSvs_[11.1]647d
darśanīyā kuśāstrāṇāṃ HSvs_[2.1]161c
darśitaṃ duḥkhakāraṇam HSvs_[1.1]27d
dānādibuddhikāle 'pi HSvs_[1.3]85c
dāhavad vaidyake spaṣṭam HSvs_[2.1]158c
dāhaṃ dagdho 'bhimanyate HSvs_[11.1]667b
dāhaḥ kāryas tu codite HSvs_[2.1]159b
dāhārthaḥ saṃpratīyate HSvs_[11.1]667d
divyadarśanataś caiva HSvs_[1.2]42a
divyo hi sa mahāmuniḥ HSvs_[3.2]237d
-disaṃgāt samayasthiteḥ HSvs_[11.1]645d
dīpaś cen na sa sarvathā HSvs_[1.2]77d
dīpādau yujyate nyāyād HSvs_[5.1]401c
dunoti ceto 'nuṣṭhānaṃ HSvs_[9.1]568c
durbodhety apare viduḥ HSvs_[10.2]628d
durlabhatvāt pramāṇānāṃ HSvs_[10.2]628c
duṣkaraṃ kṣudrasattvānām HSvs_[9.1]567a
duḥkhabāhulyadarśanāt HSvs_[2.1]133b
duḥkhaṃ pāpāt sukhaṃ dharmāt HSvs_[1.1]3a
duḥkhādyanvayadarśanāt HSvs_[9.1]565b
duḥkhāntakṛt sukhārambhaḥ HSvs_[9.1]557c
duḥkhābhāvaḥ sadaiva hi HSvs_[11.3]694d
dūrotsārita eva hi HSvs_[4.1]244b
-dṛśyakartṛsamudbhavā HSvs_[10.1]616b
dṛśyate 'dhyakṣam evedaṃ HSvs_[2.2]178c
dṛśyate hi himāsanne HSvs_[2.1]126c
dṛśyante jñānino 'pi hi HSvs_[11.2]679b
dṛśyante hi mahākriyāḥ HSvs_[11.2]675b
dṛśyamāne 'pi cāśaṅkā- HSvs_[10.1]616a
dṛṣṭakautukam udvegaḥ HSvs_[4.1]243c
dṛṣṭā taimirikādīnām HSvs_[5.1]399c
dṛṣṭāntamātrataḥ siddhis HSvs_[5.1]402a
dṛṣṭeṣṭābhyāṃ viruddhatā HSvs_[2.1]161b
dṛṣṭeṣṭābhyāṃ virodhataḥ HSvs_[2.1]140b
dṛṣṭeṣṭābhyāṃ virodhāc ca HSvs_[2.1]141a
devatāyatanāni ca HSvs_[10.1]588b
deśanāyā vineyānu- HSvs_[7.1]539c
dehadharmādibhāvena HSvs_[1.2]65c
dehabhogena naivāsya HSvs_[3.2]220a
dehasparśādisaṃvittyā HSvs_[3.2]235a
dehāt pṛthaktva evāsya HSvs_[3.2]225a
doṣā api na dūṣaṇam HSvs_[7.1]518b
doṣāṇāṃ hrāsadṛṣṭyeha HSvs_[10.2]631a
doṣās te samiyuḥ katham HSvs_[7.1]524b
doṣo nirdoṣatāpi vā HSvs_[10.2]628b
daurgatyopahato na hi HSvs_[11.2]687b
dravyaparyāyayor bhede HSvs_[7.1]520a
dravyaparyāyavad vastu HSvs_[7.1]504c
dravyaparyāyasaṃjñitau HSvs_[7.1]507b
dravyasaṅghātajāny api HSvs_[1.2]56b
dravyāsatyaṃ na bhāṣate HSvs_[6.5]466d
dravyāṃśasya prajāyate HSvs_[4.5]327d
drāg nabhastas tato na tat HSvs_[4.3]291d
drāgnabhasto na jātucit HSvs_[7.1]493b
dvayam anyo'nysaṃgatam HSvs_[11.2]685d
dvayor api viyogataḥ HSvs_[4.3]286d
dvayor gahaṇam asti vaḥ HSvs_[4.6]331d
dvayor gahaṇam asty adaḥ HSvs_[4.6]333d
dvābhyām anye vicakṣaṇāḥ HSvs_[11.2]673d
dvābhyām anyodayo na saḥ HSvs_[11.1]656b
dvicandrabhrāntivad bhrāntir HSvs_[5.2]409c
dvitīyādikṣaṇasthitau HSvs_[4.2]250b
dvivijñeyatvabhāvataḥ HSvs_[4.7]371b
dvivijñeyatvam ity evaṃ HSvs_[4.7]373c
dvisvabhāvaṃ prasajyate HSvs_[4.4]317d
dveṣāgnir upaśāmyati HSvs_[1.1]8d
dharma eva buddhaiḥ sadā HSvs_[1.1]11b
dharmabhedasya saṃbhavāt HSvs_[6.4]461b
dharmasādhanatā kvacit HSvs_[2.1]142b
dharmas tac cātmadharmatvān HSvs_[9.1]576a
dharmas tadapi cet satyaṃ HSvs_[1.1]22a
dharmasyāpi śubho yasmād HSvs_[1.1]17c
dharmahetuprasādhanam HSvs_[1.1]6d
dharmādayo 'pi cādhyakṣāḥ HSvs_[10.1]593a
dharmādharmakṣayānm uktir HSvs_[1.1]19c
dharmādharmakṣayān muktir HSvs_[1.1]26a
dharmādharmaparijñātā HSvs_[10.1]585c
dharmādharmavyavasthā tu HSvs_[10.1]584a
dharmādharmavyavastheyaṃ HSvs_[10.1]626c
dharmādharmau tathā pāśaḥ HSvs_[1.4]107c
dharmāntaravivarjitam HSvs_[7.1]512b
dharmāvanye tu sarvasya HSvs_[2.2]193c
dharmibhāvas tu kalpitaḥ HSvs_[4.3]288b
dharmibhāvo hi bhāvataḥ HSvs_[4.3]287b
dharmo 'py evaṃ mumukṣubhiḥ HSvs_[1.1]19b
dhūmajñānaṃ svabhāvataḥ HSvs_[4.6]342b
dhyānādi mokṣaphaladaṃ HSvs_[10.1]589c
dhruvam āpadyate kvacit HSvs_[10.1]607b
dhruvam autsargiko doṣo HSvs_[2.1]160c
dhruvaṃ tadbhāvasaṃgatiḥ HSvs_[4.6]355b
dhruvaṃ yatas tato 'karma- HSvs_[5.1]397c
dhrauvyavat taddhiyā gateḥ HSvs_[7.1]486b
dhrauvyaṃ cobhayaśūnyaṃ yad HSvs_[7.1]481c
na kartavyam ataḥ pāpaṃ HSvs_[1.1]3c
na kaścit kenacit kvacit HSvs_[6.1]425d
na kālavyatirekeṇa HSvs_[2.2]165a
na kiñcid bādhyate vibhoḥ HSvs_[3.1]202b
na kiryā phaladā matā HSvs_[11.2]674b
nakhakeśatṛṇādiṣu HSvs_[7.1]540b
na gṛhṇātīti cet tulyaḥ HSvs_[6.4]455c
na ghaṭānāśadharmakaḥ HSvs_[7.1]485b
na ca kṣaṇika iṣyate HSvs_[11.1]670d
na ca tat karmavaidhurye HSvs_[2.2]179a
na ca tanmātrabhāvāder HSvs_[2.2]182a
na ca tenāpi rūpeṇa HSvs_[1.2]33c
na ca nāśe 'pi sadyuktyā HSvs_[6.2]439c
na ca nāsty eva tatra tat HSvs_[7.1]498d
na ca pūrvasvabhāvatvāt HSvs_[3.2]224a
na ca prakāśamātraṃ tu HSvs_[5.1]401a
na ca buddhiviśeṣo 'yam HSvs_[1.3]85a
na ca bhedo 'pi bādhāyai HSvs_[7.1]531a
na ca bhrāntāpi sadbādhā- HSvs_[7.1]538a
na ca bhrānto 'yam ity api HSvs_[4.6]350b
na ca mūrttāṇusaṅghāta- HSvs_[1.2]49a
na carte niyatiṃ loke HSvs_[2.2]175a
na ca lāvaṇyakārkaśya- HSvs_[1.2]66a
na ca saṃsvedajādyeṣu HSvs_[1.2]73a
na ca sādṛśyakalpanam HSvs_[7.1]537d
na ca sādhyasya yat tena HSvs_[5.1]402c
na ca syād anṛtārthatā HSvs_[11.1]648b
na ca syād reṇutailavat HSvs_[1.2]44b
na ca hiṃsādayaḥ kvacit HSvs_[3.2]225b
na cākṛtasya bhogaḥ syān HSvs_[2.2]177c
na cāgamena yad asau HSvs_[10.1]582a
na cātītasya sāmarthyaṃ HSvs_[6.2]443a
na cātmadṛṣṭasadbhāvaṃ HSvs_[1.2]30c
na cādhyakṣaviruddhatvaṃ HSvs_[6.1]435a
na cāniṣṭir iyaṃ yataḥ HSvs_[7.1]542b
na cānyatrāpi cānyathā HSvs_[10.1]595d
na cānyasacivasyāpi HSvs_[6.1]430c
na cānyo laukikaḥ kaścic HSvs_[6.2]443c
na cāpi paradarśane HSvs_[6.4]458b
na cāpi svānumānena HSvs_[6.4]461a
na cāpy atīndriyārthatvāj HSvs_[10.1]625a
na cāpy apauruṣeyo 'sau HSvs_[10.1]614a
na cāpy avyabhicāri tat HSvs_[10.1]623d
na cāyasasya bandhasya HSvs_[1.1]18a
na cāyukto 'sya tadvidhaḥ HSvs_[4.2]258b
na cāritrī na cetaraḥ HSvs_[9.1]577d
na cārthasya na yujyate HSvs_[6.4]463b
na cārvāgdarśinā tasyāt- HSvs_[10.1]599c
na cāvasthānivṛttyeha HSvs_[9.1]578a
na cāśaṅkā nivartate HSvs_[10.1]609b
na cāsad eva taddhetur HSvs_[5.2]411a
na cāsāv iti sadyuktyā HSvs_[2.2]187c
na cāsiddhamado bhūta- HSvs_[1.2]59c
na cāsau tatsvarūpajño HSvs_[11.2]688a
na cāsau tatsvarūpeṇa HSvs_[1.2]36a
na cāsau bhūtabhinno yat HSvs_[1.2]38a
na cāsau yujyate kvacit HSvs_[6.2]442b
na cāsyātatsvabhāvatve HSvs_[6.1]421a
na cāsyādarśane 'py adya HSvs_[10.2]633a
na ced atrāpy adaḥ samam HSvs_[10.1]592d
na ced bhedo na yujyate HSvs_[4.4]322d
na cel lāvaṇyasadbhāvo HSvs_[1.2]67a
na ceha laukiko mārgaḥ HSvs_[1.2]64a
na caikasyāstu saṃgatā HSvs_[4.4]315b
na caikaikata eveha HSvs_[2.2]192a
na caitat bādhyate yuktyā HSvs_[8.1]551a
na caitad api na nyāyyaṃ HSvs_[6.5]466a
na caitad dṛśyate loke HSvs_[2.1]133a
na caivaṃ bhūtasaṅghāta- HSvs_[1.2]51a
na cotpādavyayau na sto HSvs_[7.1]486a
na cobhayādibhāvasya HSvs_[6.1]434a
na jalasyaikarūpasya HSvs_[2.2]183a
na jātiḥ pāramārthikī HSvs_[11.1]649b
na jñānaṃ phaladaṃ matam HSvs_[11.2]678b
na jñānāt sukhino bhavet HSvs_[11.2]678d
na tajjananasvabhāvāś cet HSvs_[1.2]48a
na tatas tadasiddhitaḥ HSvs_[11.1]654d
na tato 'pi na doṣaḥ syāt HSvs_[2.1]159c
na tatra kiñcid bhavati HSvs_[4.2]269c
na tatsaṅghātabhedayoḥ HSvs_[1.2]60b
na tatsattvaprasaṃgataḥ HSvs_[4.7]372d
na tatsattvaṃ tadanyavat HSvs_[4.3]276d
na tatsattvaṃ tadanyavat HSvs_[4.3]282d
na tathā pāṭavābhāvād HSvs_[4.2]262c
na tathābhāvakalpanam HSvs_[4.6]331b
na tathābhāvakalpanam HSvs_[4.6]343d
na tathābhāvinaṃ hetum HSvs_[1.2]75a
na tathāsti prayojanam HSvs_[4.3]280d
na tadutpattir apy alam HSvs_[11.1]646d
na tad eva ghaṭābhāvo HSvs_[4.2]265c
na tad eva tad ity evaṃ HSvs_[4.4]313c
na tadgater gatis tasya HSvs_[4.2]266a
na taddharmo na tatphalam HSvs_[1.2]31b
na tad bhavati cet kiṃ na HSvs_[4.2]252a
na tanniyamahetutā HSvs_[4.3]294d
na tayos tulyataikasya HSvs_[4.6]337a
na tasyā upapadyate HSvs_[11.2]684d
na tasyātiprasaṃgataḥ HSvs_[5.1]383d
na tasyām eva saṃdehāt HSvs_[1.2]71a
na tasyaikāntanityatā HSvs_[3.2]217d
na tādātmyaṃ dvayābhāva- HSvs_[11.1]645a
na tucche tatsvabhāvatā HSvs_[4.2]256b
na tu tadbhāvasaṃgatiḥ HSvs_[7.1]499d
na tu tailādyataḥ siddha HSvs_[6.3]448c
na tu dravyaṃ tato na saḥ HSvs_[7.1]522b
na tu pratyakṣam īkṣate HSvs_[11.1]666d
na tu yuktyā na yujyate HSvs_[1.3]84d
na tulyānāṃ viśiṣṭatā HSvs_[1.2]54d
na tu saṃjñānayogakam HSvs_[1.1]26d
na tv atīndriyadarśanam HSvs_[4.6]345d
na tvartho yuktyayogataḥ HSvs_[5.1]384b
na tv itthaṃ tattvato na tat HSvs_[7.1]499b
na tv evam itarasya ca HSvs_[4.6]337d
na daṇḍād daṇḍivad gatiḥ HSvs_[11.1]651b
na doṣā no na cānye 'pi HSvs_[11.1]658c
na dvivijñeyatā bhavet HSvs_[4.7]368b
na dharmī kalpito dharma- HSvs_[4.3]288a
na dhūmajñānatāṃ yataḥ HSvs_[4.6]348b
na dhūmādigrahād eva hy HSvs_[4.6]335c
na na bhāve 'sya mātari HSvs_[1.2]72d
na nāsti dhrauvyam apy evam HSvs_[7.1]487a
na nityaṃ nāpy anityaṃ yad HSvs_[6.6]467c
nanu cintā nirarthikā HSvs_[5.2]412b
nanu nādvaitam eveti HSvs_[8.1]548c
nanu nyāyān nidarśitam HSvs_[6.1]423d
nanu bhinnasvabhāvatā HSvs_[1.2]57b
nanu mānaṃ na vidyate HSvs_[5.1]398d
nanu vyarthaḥ pariśramaḥ HSvs_[6.6]473d
nanu sarvam idaṃ samam HSvs_[1.3]82b
nanv asiddho 'nvayaḥ katham HSvs_[6.2]441d
na paṭādītyayuktimat HSvs_[2.2]172d
na payo 'tti dadhivrataḥ HSvs_[7.1]479b
na paścād api sā neti HSvs_[4.2]251c
na puṇyād iti na pramā HSvs_[10.1]617b
na punas tata evaitad HSvs_[2.1]139c
na punaḥ kriyate kiñcit HSvs_[6.1]418a
na pūrvam uttaraṃ ceha HSvs_[4.6]345a
na pratītyaikasāmarthyaṃ HSvs_[4.4]310a
na pratyakṣaṃ yato 'bhāvā- HSvs_[5.1]376a
na prāṇādir asau mānaṃ HSvs_[1.2]68a
na prāmāṇyaṃ na yujyate HSvs_[2.1]115d
na bhavaty etad evāsya HSvs_[4.2]252c
na bhavaty eva kevalam HSvs_[4.2]269d
nabhaḥpātād asatsattva- HSvs_[4.3]300c
na bhāvo bhavatīty uktam HSvs_[4.2]270c
na bhūtātmaka evātmety HSvs_[1.4]94c
na bhūyo nalikādinā HSvs_[1.2]69b
na bhedād vo 'pi tādṛśam HSvs_[11.1]651d
na bhoktṛvyatirekeṇa HSvs_[2.2]177a
na mānaṃ mānam eva yat HSvs_[7.1]483d
na mānaṃ mānam eveti HSvs_[7.1]496a
na yat tasyānyato bhavet HSvs_[2.1]162b
na yat samyak prasādhanam HSvs_[9.1]568b
na yathoktātmalakṣaṇam HSvs_[1.4]89d
na yāty evety atyuktimat HSvs_[3.2]235b
na yuktā yuktivaikalya- HSvs_[4.3]292c
na yuktā vāsanānyathā HSvs_[1.4]103d
na yukto 'tiprasaṅgataḥ HSvs_[1.2]46d
na yujyate ca sannyāyād HSvs_[7.1]533a
narakādiphale kāṃścit HSvs_[3.1]198a
narādirūpaṃ taccitram HSvs_[1.4]91c
na rohati bhavāṅkuraḥ HSvs_[11.3]693d
na loko hi vigānatvāt HSvs_[10.1]617c
na laukikapadārthena HSvs_[10.1]601a
na vijñānadvayaṃ yathā HSvs_[4.6]332b
na vijñānāt pṛthag mataḥ HSvs_[5.2]405b
na vineha svabhāvena HSvs_[2.2]171a
na vibhramabalād api HSvs_[7.1]537b
na viruddhaṃ mithastrayam HSvs_[7.1]485d
na virodho 'sti kaścana HSvs_[10.2]635b
na viviktaṃ dvayaṃ samyag HSvs_[11.2]690a
na visaṃvādakaṃ bhavet HSvs_[10.2]637b
na vṛddhasampradāyena HSvs_[10.1]599a
na vedayati vedo 'pi HSvs_[10.1]604c
na vai tasyetyayogataḥ HSvs_[4.3]279d
na vai bhogaḥ kadācana HSvs_[3.2]223d
naśvarādiviniścayaḥ HSvs_[4.6]351b
'naśvaro vā vikalpya yat HSvs_[6.1]415b
na sa tanmātrahetukaḥ HSvs_[1.2]67b
na satsvabhāvajanakas HSvs_[6.1]433a
na sadā sarvadehinām HSvs_[9.1]553d
na samyagupapadyate HSvs_[5.1]375b
na sarveṣv etad apy asat HSvs_[1.2]53d
na saṃsārāpavargayoḥ HSvs_[5.2]403b
na sā tanmātrajā nanu HSvs_[1.2]62d
na sānyārthā bhaviṣyati HSvs_[4.7]365b
na stastadadharmatvāc ca HSvs_[6.1]427c
na syāt pravṛttir artheṣu HSvs_[11.1]647c
na svabhāvātirekeṇa HSvs_[2.2]169a
na svasattvaṃ parāsattvaṃ HSvs_[7.1]498a
na svasaṃdhāraṇe nyāyāt HSvs_[6.2]439a
na hi tatsarvasāmarthyaṃ HSvs_[4.4]311c
na hi loke 'śvam āṣādeḥ HSvs_[5.1]381c
na hiṃsyād iha bhūtāni HSvs_[2.1]158a
na hīndudvayadarśanam HSvs_[5.2]410d
na hīndriyam atītādi- HSvs_[4.2]264c
na hetuphalabhāvataḥ HSvs_[4.1]247b
na hetuphalabhāvataḥ HSvs_[4.5]329b
na hetuphalabhāvaś ca HSvs_[4.3]286a
na hetuphalabhāvaḥ syāt HSvs_[4.3]287c
na hy uktavat svahetos tu HSvs_[11.1]657a
na hy utpādavyayau vinā HSvs_[7.1]492d
na hy ekaṃ nāsti satyārthaṃ HSvs_[10.2]638c
nākarmaṇaḥ kvacij janma HSvs_[11.3]692c
nākṣādidoṣavijñānaṃ HSvs_[5.1]400a
nāgo 'sya samaye 'pi hi HSvs_[11.1]664d
nātīndriyārthadraṣāram HSvs_[10.1]616c
nātmavyāpārajaṃ kiñcit HSvs_[3.2]213c
nātmāpi loke no siddho HSvs_[1.2]40a
nātra pramāṇam atyakṣā HSvs_[4.7]364c
'nādiśuddhaś ca sūribhiḥ HSvs_[3.1]194d
nānavasthādidūṣaṇam HSvs_[7.1]514b
nānākāryasamutpādād HSvs_[4.4]314c
nānā caikatra tat kutaḥ HSvs_[4.4]313d
nānātvaṃ vātha sarvathā HSvs_[1.2]34b
nānātvābādhānācceha HSvs_[4.5]324a
nānātve caikam apy adaḥ HSvs_[7.1]534b
nānātve 'nyasya sā yataḥ HSvs_[1.2]34d
nānā nety atra na pramā HSvs_[7.1]539b
nānā yogī vijānātya- HSvs_[7.1]539a
nānupādānam anyasya HSvs_[3.2]217a
nānumānaṃ tathābhūta- HSvs_[5.1]376c
nānumānaṃ na vidyate HSvs_[10.1]593d
nānuvṛttinivṛttibhyāṃ HSvs_[7.1]528a
nānyato hy avagamyate HSvs_[10.1]620b
nānyat tataś ca nāmneha HSvs_[4.3]280c
nānyathā kevalitve 'pi HSvs_[11.2]681c
nānyapramāṇasaṃvādāt HSvs_[10.1]611a
nānyārthaṃ ceṣṭanaṃ ca tat HSvs_[7.1]506b
nānyonyavyāptir ekānta- HSvs_[7.1]508a
nāpekṣāsattvataḥ kvacit HSvs_[4.6]358d
nāpramāṇaṃ yathaiva hi HSvs_[7.1]541b
nāpravṛtter iyaṃ hetuḥ HSvs_[2.1]148a
nābhāvo bhāvatāṃ yāti HSvs_[4.2]248a
nābhāvo bhāvatāṃ yāti HSvs_[4.3]302c
nābhāvo bhāvam āpnoti HSvs_[1.2]77a
nābhāvo vidyate sataḥ HSvs_[1.2]76b
nābhedo bhedarahito HSvs_[7.1]515a
nābhyāsa evam ādīnām HSvs_[10.1]621a
nāmūrtatvena yujyate HSvs_[3.2]223b
nāmūrtaṃ mūrtatāṃ yāti HSvs_[3.2]234a
nāmnā vināpi tattvena HSvs_[4.3]281a
nāyuktaḥ sa kadācana HSvs_[4.6]330d
nārtha ity atra kā pramā HSvs_[10.1]605d
nārthas tadvyatirekeṇa HSvs_[4.1]240c
nārthāntaragamo yasmāt HSvs_[6.3]445a
nārthāpattyāpi sarvo 'rthas HSvs_[10.1]583a
nālpasya tamasaḥ phalam HSvs_[4.7]360d
nāvṛtir vyañjakaṃ yataḥ HSvs_[1.2]36d
nāśapakṣe 'pi na kṣatiḥ HSvs_[6.1]431d
nāśahetum avāpyaivaṃ HSvs_[6.1]431c
nāśahetor ayogataḥ HSvs_[4.1]239b
nāśahetor ayogādi HSvs_[6.1]414c
nāśahetor ayogitvam HSvs_[6.1]415c
'nāśitvāgo 'nivāritam HSvs_[4.2]272b
nāśotpādavasaṅgatau HSvs_[4.3]284d
nāśotpādasthitiṣv ayam HSvs_[7.1]478b
nāśotpādāvabhede tu HSvs_[4.3]285c
nāśyamāśritya nāśasya HSvs_[6.1]424c
nāśvamāṣasya sā yataḥ HSvs_[2.2]171d
nāsataḥ sattvayogena HSvs_[4.3]298c
nāsato bhāvakartṛtvaṃ HSvs_[4.3]296c
nāsato vidyate bhāvo HSvs_[1.2]76a
nāsattvaṃ tadabhāve tu HSvs_[4.3]276c
nāsat sajjāyate jātu HSvs_[6.3]449a
nāsat sat jāyate yasmād HSvs_[6.2]441a
nāsat sat sadasat katham ? HSvs_[4.2]254d
nāsat sthūlatvam aṇvādau HSvs_[1.2]46a
nāsāvaniyatā yataḥ HSvs_[2.2]175d
nāsāv ekakṣaṇagrāhi- HSvs_[4.2]263c
nāsau nyāyyo dalaṃ vinā HSvs_[6.2]440d
nāsti kiñcit prayojanam HSvs_[10.1]590d
nāsti jñānam avāsitam HSvs_[1.4]104b
nāstitve tu tayor dhrauvyaṃ HSvs_[7.1]486c
nāsthitir yuktyasaṃgateḥ HSvs_[4.2]251b
nāsyaiva prāg asattvataḥ HSvs_[4.3]301b
nāhetorasya bhavanaṃ HSvs_[4.2]256a
nitya iṣṭena bādhyate HSvs_[2.1]143d
nityatvam ca śruter iva HSvs_[10.1]594d
nityatvāpauruṣeyatvād HSvs_[10.1]602a
nityam arthakriyābhāvāt HSvs_[6.6]468a
nityasyārthakriyāyogo 'py HSvs_[6.4]462a
nityānityaṃ yato matam HSvs_[7.1]531d
nityānityādi vastunaḥ HSvs_[7.1]542d
nityāyāś ca na sarvathā HSvs_[3.2]228b
nityetaradato nyāyāt HSvs_[6.3]450a
nityaikayogato vyakti- HSvs_[7.1]536a
nimittakāraṇaṃ jñāne HSvs_[4.4]316c
nimittatvān na bādhakam HSvs_[1.2]73d
niyatatvād viviktasya HSvs_[7.1]514c
niyataṃ jāyate nyāyāt HSvs_[2.2]174c
niyatānāṃ samānatā HSvs_[2.2]181b
niyatenaiva rūpeṇa HSvs_[2.2]173a
niyater niyatātmatvān HSvs_[2.2]181a
niyatyāder na yujyate HSvs_[2.2]180d
niyamāt saṃprasajyate HSvs_[7.1]495d
niyamād gamyate yasmāt HSvs_[2.1]141c
niyamād vahnisaṃnidhau HSvs_[2.1]127b
niyamo 'yaṃ vyavasthitaḥ HSvs_[2.1]120d
nirarthakam iheśasya HSvs_[3.1]199c
niraṃśānubhavād api HSvs_[4.2]262b
nirāsenāvirodhataḥ HSvs_[1.1]29d
nirīhasya mahātmanaḥ HSvs_[10.1]589b
nirṇayāt tadgrahe punaḥ HSvs_[10.1]595b
nirṇayādiprabhāvataḥ HSvs_[10.2]632b
nirdiṣṭā na tu tattvataḥ HSvs_[8.1]550d
nirbhidya śubhabhāvena HSvs_[9.1]559c
nirvikalpam avidyayā HSvs_[8.1]545b
nivartate ca paryāyo HSvs_[7.1]522a
nivṛttibhedataś caiva HSvs_[4.2]268c
nivṛttir na ca sarvathā HSvs_[9.1]577b
nivṛttis tat tato yataḥ HSvs_[7.1]521b
'nivṛttis tatsvarūpavat HSvs_[7.1]522d
nivṛttis tasya yujyate HSvs_[9.1]578b
nivṛttī cintyatāṃ katham HSvs_[7.1]520d
nivṛttyādyanyathā katham HSvs_[7.1]525d
niścetuṃ pāryate 'nyatra HSvs_[10.1]601c
niṣpannatvād asattvāc ca HSvs_[11.1]656a
niḥśeṣaguṇaghātinī HSvs_[1.1]9b
niḥsvabhāvatvatas tasya HSvs_[5.1]392c
nīlyādivad asau vastu HSvs_[5.2]406c
netarasyāpi yujyate HSvs_[6.1]433d
nettham indraḥ pratāryate HSvs_[1.5]111d
netthaṃ bodhānvayābhāve HSvs_[4.6]347a
netthaṃ yuktyopapadyate HSvs_[5.2]413b
naikakāle kadācana HSvs_[6.1]419d
naikasyobhayarūpatā HSvs_[7.1]520b
naikāntagrāhyabhāvaṃ tad HSvs_[5.1]391a
naiko 'pi yad dvivijñeya HSvs_[4.7]372a
naitat kvacid aniścayāt HSvs_[4.2]259d
naitat tasyāpy asaṃbhavāt HSvs_[4.5]325b
naitat tasyaiva tadbhāvam HSvs_[7.1]503c
naitad dṛśyavikalpyarthai- HSvs_[11.1]653a
naitan mithyātvasaṃśayāt HSvs_[6.4]460d
naivaṃ tvannītito yasmād HSvs_[6.1]429c
naivaṃ dṛṣṭeṣṭabādhā yat HSvs_[1.4]109a
naivānyaṃ vāsayaty asau HSvs_[4.5]326d
naivāsāv ātmanaḥ pṛthak HSvs_[3.2]219b
noktadoṣasamudbhavaḥ HSvs_[3.2]233d
notpattyādes tayor aikyaṃ HSvs_[4.2]268a
no bādhakaṃ na caikena HSvs_[4.6]333c
nyāyato nopapadyate HSvs_[1.2]35b
nyāyaśāstrāvirodhena HSvs_[3.1]209c
nyāyāt khalu virodho yaḥ HSvs_[7.1]511a
nyāyyaṃ bhinnanimittatvāt HSvs_[7.1]490c
nyāyyaṃ mānāvirodhataḥ HSvs_[1.2]49d
pañca bāhyā dvivijñeyā HSvs_[4.7]367a
pañcamasyāpi bhūtasya HSvs_[1.2]47a
pañcaviṃśatitattvajño HSvs_[3.2]230a
pañcānām api cen nyāyād HSvs_[4.7]371c
pamānenāpi gamyate HSvs_[10.1]582d
payovato na dadhyatti HSvs_[7.1]479a
paramānandabhāvaś ca HSvs_[11.3]695a
paramārthena nānyathā HSvs_[11.2]682d
paramārthaikatānatve HSvs_[11.1]647a
paramārthaikatānatve 'py HSvs_[11.1]660a
paramaiśvaryayuktatvān HSvs_[3.1]207a
paraloky api vijñeyo HSvs_[1.2]78c
parasiddhāntasaṃsthitiḥ HSvs_[2.1]154b
paraṃ saṃvegam āśritaḥ HSvs_[9.1]562d
paraḥ sarvajñabhāṣitaḥ HSvs_[9.1]556d
parā kāṣṭhā prakīrtitā HSvs_[9.1]575b
parābhiprāyato hy etad HSvs_[5.1]382a
parārthasādhakaṃ dhīraiḥ HSvs_[1.1]16c
parikalpitam etac cen HSvs_[7.1]499a
paricittādidharmāṇāṃ HSvs_[10.2]643a
pariṇatyādi kiṃ tathā HSvs_[9.1]554d
pariṇamo 'nvayāvahaḥ HSvs_[6.3]448d
pariṇāmasamudbhavam HSvs_[3.2]213b
pariṇāmasamudbhavam HSvs_[3.2]218d
pariṇāmaḥ pramāsiddhaḥ HSvs_[6.3]445c
pariṇāmāt kṣayekṣaṇāt HSvs_[4.1]239d
pariṇāmitvayogataḥ HSvs_[3.2]233b
pariṇāmena gamyate HSvs_[6.3]450d
pariṇāmo 'nivāritaḥ HSvs_[3.2]224d
pariṇāmo 'pi no hetuḥ HSvs_[6.3]444a
parīkṣaiva na yujyate HSvs_[2.1]118b
pareṣṭahetusadbhāva- HSvs_[2.2]168c
paryāyās tasya kīrtitāḥ HSvs_[9.1]557d
paryāyās tasya kīrttitāḥ HSvs_[1.4]107d
pāde viddho 'smi bhikṣavaḥ HSvs_[4.7]361d
pāpaśrutaṃ sadā dhīrair HSvs_[1.5]112c
pāpaṃ tadbhinnam evāstu HSvs_[1.4]101a
pāpād atredṛśī buddhir HSvs_[10.1]617a
pāratantryāviśeṣataḥ HSvs_[1.1]18d
pitṛkarmādisiddheś ca HSvs_[1.2]42c
puṇyaṃ kim iti nekṣyate HSvs_[1.4]101d
puṇyāpuṇye śubhāśubhe HSvs_[1.4]107b
putrajanmādibuddhivat HSvs_[6.6]469d
punarjanma punarmṛtyur HSvs_[1.1]14a
punaḥ punaś ca yad ataḥ HSvs_[1.1]14c
pumān kaścid yadīṣyate HSvs_[10.1]619b
puruṣasyoditā muktir HSvs_[3.2]231a
puruṣān na viśeṣaḥ syāt HSvs_[1.2]52c
puruṣe bahubhāṣiṇi HSvs_[10.2]638d
puruṣo 'vikṛtātmaiva HSvs_[3.2]221a
puṣṭir asya kathaṃ bhavet HSvs_[1.4]98d
puṣpādigandhavaikalye HSvs_[1.4]102c
pūrttam ity abhidhīyate HSvs_[10.1]588d
pūrvam eva nidarśitaḥ HSvs_[10.2]633d
pūrvasyaiva tathābhāvā- HSvs_[4.3]289a
pūrvaṃ hiṃsānṛtādayaḥ HSvs_[1.4]108b
pūrvo hetur niraṃśaḥ sa HSvs_[4.3]288c
pṛthag eveti ced bhoga HSvs_[3.2]219c
pṛthivyādimahābhūta- HSvs_[1.2]30a
prakāśayati kevalam HSvs_[7.1]510d
prakāśayati raktatām HSvs_[10.1]607d
prakāśaikasvabhāvaṃ hi HSvs_[5.1]393a
prakṛtiṃ cāpi sannyāyāt HSvs_[3.2]232c
prakṛtiḥ svātmaneti cet HSvs_[3.2]227d
prakṛtyasundaraṃ hy evaṃ HSvs_[1.1]15a
prakṛtyaiva tathābhūtaṃ HSvs_[5.2]408a
prakrāntārthaprasādhakam HSvs_[4.7]367d
prakriyāmātravarṇanam HSvs_[3.2]214b
praṇamya paramātmānaṃ HSvs_[1.1]1a
pratikṣiptaṃ ca tad hetoḥ HSvs_[4.3]299a
pratikṣiptaṃ ca yat sattā- HSvs_[4.2]272a
pratikṣiptaṃ ca yad bhedā- HSvs_[7.1]523a
pratijñātavirodhitvāt HSvs_[3.1]201c
pratipakṣasvabhāvena HSvs_[2.1]124a
pratipakṣāgamānāṃ ca HSvs_[2.1]140a
pratipakṣāgamena ca HSvs_[2.1]124b
pratipādyās tathā ca ye HSvs_[6.6]475b
pratibandhavivekataḥ HSvs_[4.2]266b
pratibimbodayaḥ svacche HSvs_[3.2]222c
pratibimbodayāt kintu HSvs_[3.2]220c
pratibimbodayo 'py asya HSvs_[3.2]223a
pratibhālocanaṃ tāvad HSvs_[10.2]634a
pratītaṃ sarvaloke 'pi HSvs_[10.1]623c
pratītigarbhayā yuktyā HSvs_[2.1]131c
pratītir upajāyate HSvs_[10.1]608b
pratītivimukhaṃ vacaḥ HSvs_[7.1]527b
pratītisacivāt samyak HSvs_[6.3]450c
pratītyā ca vicintyatām HSvs_[8.1]549d
pratītyā bādhyate yo yat HSvs_[2.1]125a
pratyakṣasyāpi tat tyājyaṃ HSvs_[1.3]81a
pratyakṣaṃ tadvad eveyaṃ HSvs_[7.1]541c
pratyakṣaṃ tan niṣedhakṛt HSvs_[10.1]592b
pratyakṣaṃ laiṅgikaṃ na tu HSvs_[7.1]497b
pratyakṣānupalambhābhyāṃ HSvs_[4.6]344a
pratyakṣābhāsabhāve 'pi HSvs_[7.1]541a
pratyakṣābhāsam anyac ced HSvs_[1.3]81c
pratyakṣeṇa tathaiva hi HSvs_[4.2]259b
pratyakṣeṇa na darśanam HSvs_[1.3]79b
pratyakṣeṇa pramāṇena HSvs_[10.1]581a
pratyakṣeṇa viruddhyate HSvs_[2.1]142d
pratyabhijñāpyasaṃgatā HSvs_[4.1]243b
pratyabhijñābalāc caitad HSvs_[7.1]532a
pratyākhyātaṃ prasañjanam HSvs_[4.2]271d
pratyākhyātaṃ hi śabdānām HSvs_[11.1]660c
pratyekam asatī teṣu HSvs_[1.2]44a
pratyekaṃ tasya tadbhāve HSvs_[4.4]311a
pratyekaṃ teṣu sarvadā HSvs_[1.2]32b
pradīpajñātam apy atra HSvs_[1.2]73c
pradīpādivadiṣṭaś cet HSvs_[10.1]606a
pradīrghādhyavasāyena HSvs_[4.6]351a
pradveṣo 'rthe 'nibandhanaḥ HSvs_[5.1]389b
pradhānaṃ nityam iṣyate HSvs_[3.2]215b
pradhānād mahato bhāvo HSvs_[3.2]212a
pradhānodbhavam anye tu HSvs_[3.2]211a
prabandhāpekṣayā sarvo HSvs_[6.1]419c
prabhūtānām aśūnyatā HSvs_[6.6]475d
prabhūtānāṃ ca naikatra HSvs_[4.4]306a
prabhūtāśūnyatāpattir HSvs_[6.6]474c
pramāṇapañcakāvṛttir HSvs_[10.1]597a
pramāṇapañcakāvṛttiḥ HSvs_[10.1]591c
pramāṇapañcakāvṛttes HSvs_[10.1]583c
pramāṇam antareṇāpi HSvs_[6.6]472a
pramāṇam antareṇaitad HSvs_[8.1]547c
pramāṇam avagantavyaṃ HSvs_[4.7]367c
pramāṇam avagamyatām HSvs_[7.1]541d
pramāṇaṃ nāsti kiñcana HSvs_[7.1]538d
pramāṇaṃ vidyate kiñcid HSvs_[6.6]470c
pramāṇābhāvatas tatra HSvs_[5.1]395c
pramāṇetarayor iva HSvs_[11.1]662b
pramātur api tadbhāvāt HSvs_[7.1]535c
prameyavyatirekataḥ HSvs_[8.1]548b
pravartamāna evaṃ ca HSvs_[9.1]572a
pravṛttis tāvad eva yā HSvs_[2.1]147b
pravṛttiḥ prāptir eva ca HSvs_[4.1]243d
pravṛttyādi tato na syāt HSvs_[5.1]388c
praśāntenāntarātmanā HSvs_[9.1]562b
prasaṃgād buddhibhedataḥ HSvs_[11.1]645b
prasiddhaṃ lokaśāstrayoḥ HSvs_[5.1]388d
prāgasattvāt prakīrtitā HSvs_[4.3]298b
prājñasyābhineveśo na HSvs_[5.2]413c
prādurbhavati nāṅkuraḥ HSvs_[11.3]693b
prāptiḥ kliṣṭasya karmaṇaḥ HSvs_[2.1]121b
prāpter arthakriyāyogāt HSvs_[5.1]387c
prāptyupāyo 'bhidhīyate HSvs_[11.2]684b
prāpnoti phalatāṃ vinā HSvs_[4.3]299b
prāmāṇyaṃ ca svatas tasya HSvs_[10.1]594c
prāmāṇyaṃ rūpaviṣaye HSvs_[10.1]600a
prāyas tattvaviniścayaḥ HSvs_[1.1]2b
prāyaḥ evaṃvidheṣu yat HSvs_[2.1]135b
prāyo vītaspṛhā bhave HSvs_[3.1]208b
prāśnikānāṃ bahutvataḥ HSvs_[6.6]474b
phalaprāpter asaṃbhavāt HSvs_[11.2]674d
phalabhedaḥ sa no yukto HSvs_[1.4]92c
phalasya tu viśeṣo 'sti HSvs_[6.1]420c
phalaṃ jñānakriyāyoge HSvs_[11.2]682a
phalaṃ tatraiva saṃdhatte HSvs_[4.1]246c
phalaṃ dadāti cet sarvaṃ HSvs_[3.1]200a
phalaṃ vipākavirasā HSvs_[2.1]138c
phale kaścid viśeṣo 'sti HSvs_[1.1]18c
phaloddeśena codanāt HSvs_[2.1]159d
baṭharaś ca tapasvī ca HSvs_[11.2]691a
badhyate puṇyapāpābhyāṃ HSvs_[2.1]122c
badhyate mucyate cāpi HSvs_[3.2]227c
bandha eva phalaṃ matam HSvs_[1.1]17d
bandhamokṣau tu yujtitaḥ HSvs_[3.2]228d
bandhādṛte na saṃsāro HSvs_[3.2]226a
bandhān nyūnātiriktatve HSvs_[1.4]105c
balāt syāt tadvicitratā HSvs_[2.2]181d
balād āpadyate sā cā- HSvs_[4.4]321c
balād eva prasiddhyati HSvs_[7.1]504d
bahavaḥ pāpakarmāṇo HSvs_[2.1]132c
bahūnām api saṃmoha- HSvs_[10.1]618a
bādhitvāt kathaṃ hy etau HSvs_[2.1]124c
bāla eva na cāpi yat HSvs_[7.1]505b
bāhyārthavedanāc caiva HSvs_[4.1]241c
bāhyāsaṃganivṛttaye HSvs_[6.5]465b
buddhāvarṇe 'pi cādoṣaḥ HSvs_[11.1]672a
buddhibhedāc ca bhāvyatām HSvs_[4.2]268d
buddhiśūnyena sarvathā HSvs_[2.1]129d
buddhenoktaṃ na tattvataḥ HSvs_[6.5]464d
buddhau bhogo 'sya kathyate HSvs_[3.2]222b
buddhyā tasyāpi bodhataḥ HSvs_[11.1]669d
buddhvaivaṃ bhavanairguṇyaṃ HSvs_[9.1]566a
bodhamātrasya tadbhāve HSvs_[1.4]104a
bodhamātraṃ na cāpi tat HSvs_[5.2]411b
bodhamātrātiriktaṃ tad HSvs_[1.4]103a
bodharūpaṃ na yujyate HSvs_[4.4]317b
bodhas tac ca na jātucit HSvs_[11.1]655b
bodhānvayaḥ pradīrghaikādhy- HSvs_[4.6]349c
bodhānvayo 'dalotpattya- HSvs_[4.6]353c
bauddhārthaviṣayā matā HSvs_[11.1]648d
brahmahatyānideśānu- HSvs_[2.1]139a
brāhmaṇānāṃ samakṣataḥ HSvs_[10.1]587b
bruvate āgamena vai HSvs_[2.1]134b
bruvate śūnyam anye tu HSvs_[6.6]467a
bhayaśaktyā vinirmukto HSvs_[9.1]564c
bhavato 'pi prasajyate HSvs_[2.1]129b
bhavatyato na doṣo naḥ HSvs_[7.1]529c
bhavad ekaṃ kathaṃ bhavet HSvs_[4.4]307b
bhavanapratiṣedhataḥ HSvs_[4.2]274d
bhavanaṃ sūrayo viduḥ HSvs_[4.2]252d
bhavavirahabījam anaghaṃ labhatāṃ bhavyo janas tena HSvs_[11.4]700/b
bhavānta iti kathyate HSvs_[5.2]404d
bhaved utpattir evaṃ ca HSvs_[1.2]47c
bhavopagrāhikarmaṇaḥ HSvs_[9.1]573b
bhāvagarbhaṃ yathābhāvaṃ HSvs_[9.1]562c
bhāvatas tadupakrame HSvs_[9.1]571d
bhāvatāptestathā nāma- HSvs_[1.2]37c
bhāvato buddhicakṣuṣā HSvs_[9.1]561b
bhāvato bhoga iṣyate HSvs_[3.2]220b
bhāvatvāt tasya cen na tat HSvs_[4.4]310d
bhāvatvena pratītitaḥ HSvs_[4.2]265d
bhāvamātraṃ tad iṣṭaṃ cet HSvs_[7.1]492a
bhāvayan buddhimān naraḥ HSvs_[11.4]698b
bhāvaśuddher mahātmanām HSvs_[2.1]149d
bhāvasyābhavanaṃ yat tad HSvs_[4.2]273a
bhāvasyeva tato na kim ? HSvs_[4.2]257d
bhāvahetuṃ samāśritya HSvs_[6.1]423c
bhāvaḥ syāt paṭaśuddhivat HSvs_[5.2]407b
bhāvāc cātiprasaṃgataḥ HSvs_[4.6]353d
'bhāvād eva kadācana HSvs_[7.1]538b
bhāvān mithyāpravartanāt HSvs_[10.1]618b
bhāvāpternāśitoditā HSvs_[4.2]272d
bhāvārtham adhigacchati HSvs_[11.4]698d
bhāvāvicchedato 'nvayaḥ HSvs_[4.2]266d
bhāve cāsyā balād ekam HSvs_[6.4]457a
bhāve 'nyaj jātucid bhavet HSvs_[3.2]217b
bhāve 'pi ca pramāṇasya HSvs_[8.1]548a
bhāve 'pi sarvadā tasyāḥ HSvs_[5.2]412c
bhāve vāsyaiva karmatā HSvs_[1.4]100b
bhāve hantottaraṃ kutaḥ HSvs_[4.3]289b
bhāve hy eṣa vikalpaḥ syād HSvs_[4.2]270a
bhāvotpattis tadātmikā HSvs_[4.3]297d
bhāvo nābhāvam etīha HSvs_[1.2]77c
bhāvo nābhāvam etīha HSvs_[4.2]248c
bhāvo nābhāvametīha HSvs_[4.2]275c
bhāvo 'nyasyāḥ prasajyate HSvs_[4.4]320d
'bhāvo vā syāt sadaiva hi HSvs_[2.1]155d
bhikṣvādiḥ śabarādivat HSvs_[11.1]661d
bhinnakālagrahe hy ābhyāṃ HSvs_[4.7]368c
bhinnarūpeṣu sarvadā HSvs_[1.2]44d
bhinnahetvantarodbhavā HSvs_[5.2]410b
bhinnaṃ niyamato dṛṣṭaṃ HSvs_[7.1]521c
bhinnaṃ sthūlatvam ity adaḥ HSvs_[1.2]49b
bhinnābhir abhimanyate HSvs_[8.1]544d
bhinnā svayaṃ tayā śūnyo HSvs_[4.5]326c
bhūtānāṃ tatsvabhāvatvād HSvs_[1.4]94a
bhūtāny adhyakṣasiddhitaḥ HSvs_[1.2]43b
bhūtāny eva yatastataḥ HSvs_[1.2]53b
bhūtikāle na vidyate HSvs_[4.3]283b
bhūtir yaiṣāṃ kriyā soktā HSvs_[6.2]442a
bhūtvābhāvaś ca nāśo 'pi HSvs_[7.1]493c
bheda eveti bādhitam HSvs_[7.1]526b
bhedakābhāvato bhedo HSvs_[1.2]60c
bhedataś ca tathāgateḥ HSvs_[7.1]533d
bhedapakṣo 'nya eva hi HSvs_[7.1]523b
bhedapratyayadarśanāt HSvs_[1.3]83b
bhedam anyāgrahād hi tat HSvs_[6.4]455b
bhedarūpaṃ prakāśate HSvs_[8.1]545d
bhedavṛttyaiva vastu tau HSvs_[7.1]507d
-bhedasiddhyaiva vastu naḥ HSvs_[11.1]668d
bhedas tebhyo na yujyate HSvs_[4.4]304d
bhedāgrahe kathaṃ tasya HSvs_[6.4]454c
bhedādeś cāpy asaṃbhavāt HSvs_[7.1]514d
bhedābhāsanibandhanam HSvs_[8.1]547b
bhedābhāso 'nibandhanaḥ HSvs_[8.1]546d
bhedābhedaprasiddhitaḥ HSvs_[7.1]518d
bhedābhedavikalpābhyāṃ HSvs_[7.1]523c
bhedābhede ca ye 'tyantaṃ HSvs_[7.1]524c
bhedābhede dvayos tasmād HSvs_[7.1]509c
bhede tadadalaṃ yasmāt HSvs_[1.2]50a
bhede tvadhikabhāvena HSvs_[1.2]38c
bhede 'py eṣā na saṃgatā HSvs_[7.1]536b
bhede bhedas tayor api HSvs_[4.4]309d
bhede 'bhede ca yujyate HSvs_[7.1]508b
bhedo bhūtetarātmakaḥ HSvs_[1.2]55b
bhedo vābhedavarjitaḥ HSvs_[7.1]515b
bhoktā karmaphalasya ca HSvs_[1.4]90b
bhogamuktiphalo dharmaḥ HSvs_[1.1]23a
bhogyaṃ ca viśvaṃ sattvānāṃ HSvs_[2.2]178a
bhogyaṃ jagati vidyate HSvs_[2.2]177b
bhrāntatābhimatasyaiva HSvs_[1.3]83c
bhrāntasyābhrāntatā bhavet HSvs_[5.1]400d
bhrāntaṃ caitat tu bhāvataḥ HSvs_[5.1]398b
bhrāntaṃ tasya tathābhāve HSvs_[5.1]400c
bhrāntāc cābhrāntarūpā na HSvs_[5.1]399a
bhrāntānandādikāraṇam HSvs_[6.6]469b
bhrānto 'haṃ gurur ity eṣaḥ HSvs_[1.3]80a
mata ātmaiva ceśvaraḥ HSvs_[3.1]207b
matijñānavikalpatvān HSvs_[7.1]542a
madyapā strī satītvaṃ ca HSvs_[11.2]691c
manaḥ karoti sānnidhyād HSvs_[3.2]221c
manojñānaṃ pravartate HSvs_[4.7]370d
mantrādīnāṃ ca sāmarthyaṃ HSvs_[10.1]623a
manyante 'nye jagat sarvaṃ HSvs_[4.1]238a
manyante 'nye pravādinaḥ HSvs_[2.2]164b
manyante bhūtavādinaḥ HSvs_[1.2]30d
manyante sarvam eva hi HSvs_[3.2]211b
mameti hetuśaktyā cet HSvs_[4.7]364a
mahat saṃkaṭamāyātam HSvs_[2.1]119c
mahadādi kathaṃ bhavet ? HSvs_[3.2]215d
mahad ādikrameṇeha HSvs_[3.2]211c
mahātmā tatra tatra yat HSvs_[10.1]624b
mātṛcaitanyaje hy ayam HSvs_[1.2]72b
mātratas tadvyavasthiteḥ HSvs_[4.3]293b
mātratve tadasaṃbhavāt HSvs_[1.2]59d
mātrabhāvena tad bhavet HSvs_[1.2]73b
mātraṃ caitanyam iṣyate HSvs_[1.2]51b
mātrād eva tadudbhavāt HSvs_[2.2]168d
mādhyasthyam avalambyaitat HSvs_[4.6]347c
mādhyasthyam eva taddhetur HSvs_[2.1]144a
mādhyasthyaṃ nopapadyate HSvs_[2.1]145d
mādhyasthyāt tu vimucyate HSvs_[2.1]122d
mānam atra na vidyate HSvs_[2.1]135d
mānasaṃkhyāvirodhāc ca HSvs_[10.1]618c
mānaṃ tanmānam eveti HSvs_[7.1]497a
mānaṃ yat tattvataḥ kiñcid HSvs_[5.1]375c
mānābhāvān na saṅgatā HSvs_[10.1]610b
mānābhāve pareṇāpi HSvs_[6.1]436a
mālatīgandhagaṇavid HSvs_[11.2]688c
mitagrahasamāropād HSvs_[4.2]261c
mithaḥ sāmagryapekṣayā HSvs_[2.2]164d
mitho viruddhabhāvāc ca HSvs_[10.1]610c
mithyājñānāt pravṛttasya HSvs_[11.2]674c
mithyā tathāgataṃ vacaḥ HSvs_[4.7]369d
mukta ity abhidhīyate HSvs_[7.1]503b
muktaḥ svabhāvavādaḥ syāt HSvs_[2.2]188c
muktānāṃ bhogabhāvataḥ HSvs_[2.2]177d
muktānāṃ muktatākṣitiḥ HSvs_[2.1]153d
muktikarmakṣayād eva HSvs_[2.1]151a
muktidaḥ śuddhisādhanāt HSvs_[9.1]576b
muktim icchanti vādinaḥ HSvs_[3.2]232b
muktir apy anyathā na yat HSvs_[11.2]677b
muktir vāsyopapadyate HSvs_[3.2]226b
muktir hiṃsādayo mukhyās HSvs_[10.2]640c
muktiś ca kevalajñāna- HSvs_[11.2]689a
muktiś cāsti tatas tasyāpy HSvs_[2.1]150c
muktiḥ karmakṣayād iṣṭā HSvs_[2.1]156a
muktiḥ karmaparikṣayāt HSvs_[11.3]692b
muktiḥ kevalino 'pi hi HSvs_[11.2]681b
mukteś ca guṇarūpatām HSvs_[9.1]566b
mukteḥ punar ahiṃsādir HSvs_[9.1]565c
muktair atiprasaṃgāc ca HSvs_[3.2]223c
mukto 'pi cet sa eveti HSvs_[7.1]502c
mukto 'pi na sa eva hi HSvs_[7.1]484b
muktau ca tasya bhedena HSvs_[5.2]407a
muktau dṛḍhānurāgatvāt HSvs_[9.1]567c
muktyabhāve ca sarvaiva HSvs_[5.2]412a
muktvā dharmaṃ jagad vandyam HSvs_[1.1]16a
muktvānyatra pravartate HSvs_[11.2]687d
mukhyam etan na yujyate HSvs_[4.1]242d
mukhyaṃ tad eva vaḥ karma HSvs_[1.4]103c
mucyate nātra saṃśayaḥ HSvs_[3.2]230d
mucyate 'sau kadācana HSvs_[3.2]227b
mudgapaktir apīkṣyate HSvs_[2.2]175b
mudgapaktir apīkṣyate HSvs_[2.2]179b
mudgapaktir apīṣyate HSvs_[2.2]167b
mudgapaktir apīṣyate HSvs_[2.2]171b
munibhir varṇitā yataḥ HSvs_[1.1]19d
mūrkhā api hi bhūyāṃso HSvs_[11.2]680c
mūrtayāpyātmano yogo HSvs_[3.2]236a
mūrtaṃ na yāty amūrtatām HSvs_[3.2]234b
mṛtadehe ca caitanyam HSvs_[1.2]65a
mṛtadehe 'pi sadbhāvād HSvs_[1.2]66c
mṛtyādivarjitā ceha HSvs_[11.3]692a
mṛddravyaṃ yan na piṇḍādi- HSvs_[7.1]512a
mṛṣāsatyādiśabdānāṃ HSvs_[11.1]659c
me mayety ātmanirdeśas HSvs_[4.7]362a
maitrī sattveṣu bhāvataḥ HSvs_[1.1]6b
maitrīṃ bhāvayato nityaṃ HSvs_[1.1]8a
mokṣa eva na vidyate HSvs_[9.1]553b
mokṣam āpnoti śāśvatam HSvs_[9.1]573d
mokṣaḥ prakṛtyayogo yad HSvs_[3.2]229a
yac cedam ucyate brūmo- HSvs_[6.3]446a
yac coktaṃ duḥkhabāhulya- HSvs_[2.1]136a
yac coktaṃ puṇyalakṣaṇam HSvs_[1.1]26b
yaccoktaṃ pūrvam atraiva HSvs_[6.1]414a
yaj jātānekaśaḥ kila HSvs_[9.1]555d
yaj jāyate pratītyaika- HSvs_[4.4]309a
yata ekaṃ na satyārthaṃ HSvs_[10.2]639a
yataś ca tat pramāṇena HSvs_[7.1]517a
yataś ceṣṭas tato nāsmāt HSvs_[4.6]354c
yatas tad api no bhinnaṃ HSvs_[1.2]61c
yataḥ keṣāṃcid ādaraḥ HSvs_[3.1]206b
yataḥ strībhakṣyabhogajño HSvs_[11.2]678c
yato 'nyad duḥkhakāraṇam HSvs_[1.1]11d
yato bandhād yato nyāyād HSvs_[3.2]234c
yato buddho mahāmuniḥ HSvs_[6.5]466b
yato bhinnasvabhāvatve HSvs_[4.4]308a
yato muktis tatas tasyāḥ HSvs_[3.1]204c
yat kiñcij jāyate loke HSvs_[2.2]165c
yat kiñcij jāyate loke HSvs_[2.2]169c
yat kvacin nopapadyate HSvs_[2.2]179d
yat tathāpariṇāmabhāk HSvs_[2.1]122b
yat tadvyāptyā tathocyate HSvs_[7.1]526d
yatra tatrāśrame rataḥ HSvs_[3.2]230b
yatrāgame pramāṇaṃ sa HSvs_[10.2]639c
yatredaṃ yujyate sarvaṃ HSvs_[10.2]641c
yat saṃsāro 'pi tattvataḥ HSvs_[3.1]205b
yathā karkaḥ kramelakāt HSvs_[7.1]521d
yathā candramaso 'mbhasi HSvs_[3.2]222d
yathānādimadandhānāṃ HSvs_[10.1]600c
yathā nīlādi tādrūpyān HSvs_[6.4]460c
yathāpathyabhujo vyādher HSvs_[2.1]121c
yathābhāvagrahāt tasyā- HSvs_[4.2]260c
yathā bhinnasvabhāvāni HSvs_[1.2]56c
yathā mṛtyādivarjitā HSvs_[1.1]28b
yathā viśuddham ākāśaṃ HSvs_[8.1]544a
yathāśakti pravartate HSvs_[11.2]686d
yathāśakti sthirāśayaḥ HSvs_[9.1]572b
yathāsāmarthyabhāvataḥ HSvs_[2.1]146b
yathāste śeta ity ādau HSvs_[5.1]394a
yathāha manur apyadaḥ HSvs_[3.1]209d
yathāha vyāsamaharṣiḥ HSvs_[1.2]75d
yathāha vyāsamaharṣiḥ HSvs_[11.2]690d
yathāhuḥ śuddhabuddhayaḥ HSvs_[3.1]203d
yatheyam asti bhūtānāṃ HSvs_[1.2]58c
yathaiva divasādayaḥ HSvs_[10.1]586d
yathaiva bhavato hetur HSvs_[6.1]416c
yathoktaṃ pūrvasūribhiḥ HSvs_[3.2]220d
yathoktaṃ pūrvasūribhiḥ HSvs_[11.3]692d
yathottaraṃ tathā dṛṣṭer HSvs_[10.2]637c
yad asau codanāphalam HSvs_[10.1]594b
yadi jñāne 'pi bhedaḥ syāt HSvs_[4.4]322c
yadi tenaiva vijñānaṃ HSvs_[4.4]317a
yadi nāma kvacid dṛṣṭaḥ HSvs_[2.1]116a
yadi nāma na gṛhyate HSvs_[5.1]383b
yadi nityaṃ tadātmaiva HSvs_[1.4]89a
yadi samyak pravartate HSvs_[11.2]683b
yadi samyag nirūpyate HSvs_[1.1]17b
yadi samyag nirūpyate HSvs_[1.1]27b
yadi sāmarthyam iṣyate HSvs_[4.4]304b
yadīyaṃ bhūtadharmaḥ syāt HSvs_[1.2]32a
yad uktaṃ tan nirākṛtam HSvs_[7.1]501b
yad uktaṃ nyāyamāninā HSvs_[4.2]269b
yad uktaṃ pūrvasūribhiḥ HSvs_[7.1]519b
yad uktaṃ sūkṣmabuddhinā HSvs_[4.3]296b
yad ekāntanibandhanaḥ HSvs_[7.1]496d
yad dṛṣṭaṃ gorasānvitam HSvs_[6.3]448b
yad yadaiva yato yāvat HSvs_[2.2]174a
yady ahetuka eva saḥ HSvs_[1.1]24d
yady etad upapadyate HSvs_[5.1]395d
yadrūpādi tatas tatra HSvs_[4.7]370c
yadvadekāntabhedādau HSvs_[7.1]511c
yad vā tad deśanārhataḥ HSvs_[6.5]465d
yad vaitad api sāmpratam HSvs_[1.4]95b
yad hetuhetumadbhāvas HSvs_[4.4]323c
yannivṛttau na yasyeha HSvs_[7.1]521a
yamādi tadabhāve ca HSvs_[3.2]226c
yas tathāvidhakāryakṛt HSvs_[6.1]417d
yas tarkeṇānusaṃdhatte HSvs_[3.1]210c
yasti kiñcid alaukikam HSvs_[10.1]602b
yasmāt kāraṇakāraṇam HSvs_[4.6]337b
yasmāt tasyāpy adas tulyaṃ HSvs_[6.1]423a
yasminn eva tu saṃtāne HSvs_[4.1]246a
yaṃ buddhaṃ bodhayantaḥ śikhijalamarutas tuṣṭuvur lokavṛttyai HSvs_[11.4]701a
yaṃ śrutvā sarvaśāstreṣu HSvs_[1.1]2a
yaḥ kartā karmabhedānāṃ HSvs_[1.4]90a
yaḥ kevalānalagrāhi- HSvs_[4.6]338a
yā kriyā sā kriyocyate HSvs_[11.2]686b
yā ca lūnapunarjāta- HSvs_[7.1]540a
yā tvadbuddhir ihedṛśī HSvs_[2.1]128b
yāpi rūpādisāmagrī HSvs_[4.4]303a
yāvatām asti tanmānaṃ HSvs_[6.6]475a
yāvad evaṃvidhaṃ naivaṃ HSvs_[2.1]147a
yuktaṃ śāstrakṛtaśramāḥ HSvs_[7.1]477d
yuktaḥ samyag vicintyatām HSvs_[1.2]60d
-yuktābhyupagamakṣateḥ HSvs_[4.4]321d
yuktā hy uktasvabhāvatā HSvs_[4.4]311b
yuktimārgakṛtaśramāḥ HSvs_[11.1]644b
yuktimārgānusāribhiḥ HSvs_[1.2]78d
yuktiyuktā vyavasthitiḥ HSvs_[5.1]399b
yuktyayogāś ca yo 'rthasya HSvs_[5.1]390a
yuktyā tu bādhyate yasmāt HSvs_[3.2]215a
yuktyā yukto na jātucit HSvs_[11.1]661b
yuktyā vicāryamāṇeha HSvs_[4.4]315c
yuktyā hetvantaraṃ vinā HSvs_[1.4]92d
yugapad viśvasaṃbhavaḥ HSvs_[2.2]187b
yujyate tat kathaṃcana HSvs_[1.2]74b
yujyate na kadācana HSvs_[6.4]451d
yujyate na hy anīdṛśaḥ HSvs_[4.6]346b
yujyate nānyataḥ kvacit HSvs_[10.1]626d
yujyate niścayaḥ kvacit HSvs_[7.1]483b
yujyate niścayaḥ paraḥ HSvs_[7.1]500d
yujyate mukhyavṛttitaḥ HSvs_[7.1]535d
yujyate 'syā vicitratā HSvs_[2.2]182b
yujyate hy etad apy asya HSvs_[4.2]250c
yuvā na lajjate cānyas HSvs_[7.1]505c
yuvaiva na ca vṛddho 'pi HSvs_[7.1]506a
yena kena prakāreṇa HSvs_[4.6]352c
yenākāreṇa bhedaḥ kiṃ HSvs_[7.1]516a
yogād veti na tatphalam HSvs_[4.3]300d
yogināṃ tu na vidyate HSvs_[11.1]663d
yogipratyayatadbhāve HSvs_[7.1]538c
yogivyaktaṃ sa āgamaḥ HSvs_[10.2]641d
yogyatām adhikṛtyātha HSvs_[5.1]380a
yo 'nyatrāpi pravartate HSvs_[11.2]688b
yo 'py ekasyānyato bhāvaḥ HSvs_[4.3]295a
ramate na bhavodadhau HSvs_[9.1]560d
rasavīryavipākādi- HSvs_[1.2]57c
rāgādikleśavargo yan HSvs_[5.2]405a
rāgādikleśavāsitam HSvs_[5.2]404b
rājan na śraddadhāmy aham HSvs_[11.2]691d
rāmādīnāṃ yathaiva hi HSvs_[11.1]659b
rāhuṇā janmapīḍanāt HSvs_[4.3]292d
rūpakṣaṇo hy abuddhitvāt HSvs_[4.4]318c
rūpaṃ naṣṭākṣirogavat HSvs_[9.1]561d
rūpaṃ yena svabhāvena HSvs_[4.4]316a
rūpādijanako nanu HSvs_[4.4]319b
rūpādīnāṃ tataḥ kārya- HSvs_[4.4]304c
rūpādīnāṃ prakalpyate HSvs_[4.4]313b
rūpādau tadanantaram HSvs_[4.7]370b
rūpālokādikaṃ kāryam HSvs_[4.4]305a
rūpe 'ndhasy eva sarvathā HSvs_[10.1]625d
rūpopādānakāraṇam HSvs_[4.4]316b
-retaragrahaṇātmakaḥ HSvs_[4.6]334b
rogaśokādyupadrutaḥ HSvs_[9.1]563b
lakṣyate tattvavedinā HSvs_[6.6]476d
lajjate bālyacaritair HSvs_[7.1]505a
lambanaṃ na tad iṣyate HSvs_[5.1]376b
liṅgadharmātipātāc ca HSvs_[6.4]461c
liṅgam apy avinābhāvi HSvs_[10.1]581c
leśam āsvādayan buddhaḥ HSvs_[9.1]570b
lokasiddhāśraye tv ātmā HSvs_[1.2]39c
lokasiddheti siddhaiva HSvs_[1.2]62c
lokāyatamataṃ prājñair HSvs_[1.5]110a
loke kvacid akarmakam HSvs_[5.1]401b
loke guṇādivijñānaṃ HSvs_[10.2]629c
loke 'pi naikataḥ sthānād HSvs_[1.2]41a
vaktṛvyāpārabhāveti HSvs_[10.1]615a
vaktṛvyāpāravaikalye HSvs_[10.1]614c
vaktyavarṇaṃ na buddhānāṃ HSvs_[11.1]661c
vakṣyāmi hitakāmyayā HSvs_[1.1]1b
vacanāntarabādhanāt HSvs_[2.1]157d
vacanenāpareṇa vaḥ HSvs_[10.1]612d
vacas tuccham idaṃ nanu HSvs_[6.4]456b
vaco dravyavyapekṣayā HSvs_[10.1]615d
vandhyetarādiko bhedo HSvs_[11.1]659a
varjyaṃ nāstikadarśanam HSvs_[1.5]112d
varṇāśramavyavasthāpi HSvs_[10.1]590a
varttante 'tha nivarttante HSvs_[2.2]170c
vastunas tatsvabhāvatvāt HSvs_[7.1]530c
vastunaḥ kalpyamāno 'pi HSvs_[2.1]125c
vastuno 'nantaraṃ sattā HSvs_[4.3]297a
vastuno 'nantaraṃ sattā HSvs_[4.3]300a
vastubhāvādṛte na yat HSvs_[4.3]291b
vastu yuktyopapadyate HSvs_[6.6]467d
vastusthityā tathā tadyat HSvs_[4.3]280a
vastusthityā tayos tattve HSvs_[4.6]333a
vastusthityāpi tattathā HSvs_[4.3]281d
vastusthityāpi tat tādṛg HSvs_[10.2]637a
vastusthityeha vidyate HSvs_[11.1]644d
vahneḥ śītatvam asty eva HSvs_[2.1]126a
vahnyādeḥ śītatādivat HSvs_[2.1]125d
vahnyādeḥ śītatā na kim HSvs_[2.1]127d
vākyādes tulyatādinā HSvs_[2.1]117b
vācaḥ kasyāścid ity eṣā HSvs_[11.1]648c
vācya ittham apohas tu HSvs_[11.1]649a
vācyavācakalakṣaṇaḥ HSvs_[11.1]652b
vācyasya ca tathānyatra HSvs_[11.1]664c
vācyo na sarva eveti HSvs_[11.1]665c
vācyo 'sau na ca dāhakṛt HSvs_[11.1]668b
vādo 'yaṃ yujyate param HSvs_[3.1]203b
vāpīkūpataṅāgāni HSvs_[10.1]588a
vāyusāmānyasaṃsiddhes HSvs_[1.2]70a
vāsakaṃ kiñcid iṣyatām HSvs_[1.4]103b
vāsakād vāsanā bhinnā HSvs_[4.5]326a
vāsanāpy anyasaṃbandhaṃ HSvs_[1.4]102a
vāsanāhetukaṃ matam HSvs_[7.1]482d
vāsanāhetukaṃ yac ca HSvs_[7.1]494a
vāsayaty eva ced asau HSvs_[4.5]328b
vāsyavāsakabhāvaś ca HSvs_[4.5]329a
vāsyavāsakabhāvāc cen HSvs_[4.5]325a
vāsye satyāṃ ca saṃsiddhir HSvs_[4.5]327c
vikalpasya tato hi yat HSvs_[11.1]654b
vikalpasyāpi kasyacit HSvs_[4.6]352b
vikalpānupapattitaḥ HSvs_[4.5]325d
vikalpo na virudhyate HSvs_[4.2]273d
vikalpo 'pi tathā nyāyād HSvs_[4.6]346a
vicitraphaladaṃ matam HSvs_[1.4]96d
vicitraphaladāyinā HSvs_[1.4]108d
vijānāti na vijñānam HSvs_[4.6]332c
vijñānamātram apy evaṃ HSvs_[6.5]465a
vijñānamātravādo 'pi HSvs_[5.1]375a
vijñānamātravādo yat HSvs_[5.2]413a
vijñānaṃ kṣaṇikaṃ yataḥ HSvs_[6.4]462d
vijñānaṃ tattvato matam HSvs_[5.1]393b
vijñānaṃ yat svasaṃvedyaṃ HSvs_[5.1]384a
vijñeyaṃ karmadoṣataḥ HSvs_[1.3]86d
vijñeyaṃ tadayuktimat HSvs_[6.2]437d
vijñeyaṃ tad vicakṣaṇaiḥ HSvs_[2.2]190d
vijñeyaḥ satya eva hi HSvs_[3.2]237b
vijñeyā nyāyavādibhiḥ HSvs_[2.2]191d
viduṣo na nivartate HSvs_[10.1]602d
vidyate darśanādikaḥ HSvs_[9.1]556b
vidyate yasya kāraṇam HSvs_[4.3]277b
vidyāvidyādibhedāc ca HSvs_[8.1]549a
vidhinā tena tena yat HSvs_[2.2]178b
vidher vastvanurodhataḥ HSvs_[4.2]270b
vidhyādipratipādakaḥ HSvs_[10.1]582b
vinā karma sa eva hi HSvs_[5.1]394b
vinātīndriyavedinam HSvs_[10.1]603b
vinā naivopapadyate HSvs_[1.4]102b
vinābhāvagrahaṃ vinā HSvs_[4.6]335b
vinā yad upapadyate HSvs_[7.1]528b
vināśas tadviparyayaḥ HSvs_[7.1]481b
vināśas tadviparyayaḥ HSvs_[7.1]488d
vineyān kāṃścid āśritya HSvs_[6.5]465c
viparītaprakāśaś ca HSvs_[10.1]607a
viparītāstu dharmasya HSvs_[1.1]5a
vipaścitsvāmino 'naghāḥ HSvs_[11.2]680d
vipralambhād yathoditam HSvs_[6.4]452d
vibhaktedṛkpariṇatau HSvs_[3.2]222a
vibhinnakāryajanana- HSvs_[4.4]322a
vibhos tu tatsvabhāvatve HSvs_[3.1]202c
viyatpātād vicitratā HSvs_[2.2]183b
viralāḥ śubhakāriṇaḥ HSvs_[2.1]132d
viruddhamiva lakṣyate HSvs_[4.2]274b
viruddhaṃ hanta kiṃcānyad HSvs_[6.3]447c
viruddhaṃ hi mithastrayam HSvs_[7.1]480b
virodhād iti cintyatām HSvs_[6.2]442d
virodhān nobhayākāram HSvs_[5.1]392a
virodhāpādanaṃ cāsya HSvs_[4.7]360c
virodhāsaṃbhavāditaḥ HSvs_[6.1]434b
virodhodbhāvanaṃ nṛṇām HSvs_[7.1]510b
viśiṣṭapariṇāmabhā- HSvs_[1.2]37a
viśiṣṭapratyayodbhavā HSvs_[4.4]303b
viśiṣṭaphalayogena HSvs_[11.2]676c
viśiṣṭaphalasādhakam HSvs_[6.1]423b
viśiṣṭaphalasādhakaḥ HSvs_[6.1]416d
viśiṣṭaśaktimat tac ca HSvs_[4.3]277c
viśiṣṭaśaktimattvaṃ hi HSvs_[4.3]278c
viśiṣṭaṃ vāsanājanma HSvs_[11.1]655a
viśiṣṭāvidhinā vinā HSvs_[4.3]281b
viśuddhabhāvanābhyāsāt HSvs_[2.1]146c
viśuddhātmā yathāgamam HSvs_[9.1]566d
viśuddhātmā sthirāśayaḥ HSvs_[1.1]10b
viśuddho bhāvanāvidhiḥ HSvs_[10.2]641b
viśuddho muktaye sarvaṃ HSvs_[1.1]11c
viśeṣajñānam apy evaṃ HSvs_[10.2]630c
viśeṣaṇaṃ vinā yasmān HSvs_[1.2]54c
viśeṣaprabhavasya cet HSvs_[6.1]426b
viśeṣo nāsti yady api HSvs_[6.1]420b
viśeṣo 'nyasya no yataḥ HSvs_[11.1]655d
viśeṣo vidyate kaścit HSvs_[5.2]403c
viśvasya viśvakāryatvaṃ HSvs_[4.3]293c
viśvahetuḥ sa cen nanu HSvs_[2.2]188b
visabhāgakṣaṇasyātha HSvs_[6.1]428a
vihāya gamyate samyak HSvs_[10.1]598c
vihāyānubhavaṃ mohāj HSvs_[7.1]519c
vihitāsūpapattiṣu HSvs_[2.1]123b
vītarāgasya bhāvataḥ HSvs_[3.1]197b
vetti vedasya nānyataḥ HSvs_[10.1]604b
vedaśāstrāvirodhinā HSvs_[3.1]210b
vedākhyād āgamāt kila HSvs_[10.1]584b
vedād dharmādisaṃsthāpi HSvs_[10.1]598a
vedārthasya gatiḥ kutaḥ HSvs_[10.1]604d
vede 'pi paṭhyate hy eṣa HSvs_[10.1]624a
ve 'pi hy atrāvṛtir na vai HSvs_[1.2]37b
vaicitryaṃ tasya yadvaśāt HSvs_[1.4]91b
vaicitryaṃ nopapadyate HSvs_[2.2]186d
vairāgyaṃ ca jagatpateḥ HSvs_[3.1]195b
vaiśiṣṭyaṃ kevalasya na HSvs_[1.4]104d
vyaktacaitanyabhāvataḥ HSvs_[1.2]52b
vyaktārthaṃ paramātmanā HSvs_[2.1]114d
vyaktimātrata evaiṣāṃ HSvs_[1.2]57a
vyañjakatvapratijñānāt HSvs_[1.2]36c
vyañjakatvaprasaṅgataḥ HSvs_[1.2]37d
vyatiriktādicintanam HSvs_[6.1]424b
vyapadeśo 'nibandhanaḥ HSvs_[7.1]502d
vyabhicārādidoṣataḥ HSvs_[10.1]620d
vyabhicāritvato nāsya HSvs_[1.3]80c
vyabhicāri na sādhu tat HSvs_[1.3]81d
vyayābhāvān na jātucit HSvs_[6.6]468d
vyavasthāpakam asyaivaṃ HSvs_[5.1]398a
vyavasthābhāvato hy evaṃ HSvs_[2.1]128a
vyavasthitam idaṃ tataḥ HSvs_[4.3]302d
vyavasthitau ca tattvasya HSvs_[5.1]397a
vyavahāraniṣedhataḥ HSvs_[6.1]435d
vyavahāraprasiddhayaiva HSvs_[10.1]586c
vyavahāro 'khilo mataḥ HSvs_[4.1]245b
vyavahāro niṣidhyate HSvs_[6.1]436b
vyasanaṃ dhījaḍatvaṃ vā HSvs_[7.1]510c
vyākhyāpy apauruṣeyyasya HSvs_[10.1]610a
vyādhigrasto yathārogya- HSvs_[9.1]570a
vyādhipīḍitacittavat HSvs_[2.1]163d
vyāpādyate sadā yasmān HSvs_[6.1]425c
vyāpāro 'pi na tasyāpi HSvs_[4.6]358c
vyāptiś cāha viparyayam HSvs_[7.1]509b
vyābādhābhāvasaṃsiddhaḥ HSvs_[11.3]695c
vyābādhāvarjitaḥ sadā HSvs_[9.1]564d
vyābādhāvinivṛttitaḥ HSvs_[9.1]565d
vrajaty ākārabhedena HSvs_[4.6]348c
śaktir ākasmikī kutaḥ HSvs_[1.4]97d
śaktirūpaṃ tad anye tu HSvs_[1.4]96a
śaktirūpeṇā sā teṣu HSvs_[1.2]33a
śaktivetanayoraivyaṃ HSvs_[1.2]34a
śaktyabhāvād ativyāpteḥ HSvs_[6.3]449c
śaktyā me puruṣo hataḥ HSvs_[4.7]361b
śatāni sapta ślokānām HSvs_[11.4]699a
śabdamātram asāv api HSvs_[5.1]402d
śabdāt tadvatpratītitaḥ HSvs_[11.1]650b
śabdāt tadvāsanābodho HSvs_[11.1]654a
śabdāt pratyeti bhinnākṣaḥ HSvs_[11.1]666c
śabdānām anibandhanā HSvs_[11.1]647b
śabdārthayor na saṃbandho HSvs_[11.1]644c
śabdārthād eva jāyate HSvs_[4.6]357b
śabdārthānupapattitaḥ HSvs_[7.1]508d
śabdārthāyogato dhruvam HSvs_[11.1]672d
śamārogyalavaṃ prāpya HSvs_[9.1]571c
śaraṇaṃ na prapadyate HSvs_[2.1]123d
śaraṇaṃ yuktivādinām HSvs_[2.1]124d
śaśaśṛṅge tathāgateḥ HSvs_[1.2]77b
śaśaśṛṅge tathāgateḥ HSvs_[4.2]248b
śastrādyuktau mukhacchedā- HSvs_[11.1]645c
śābarāṇām api sphuṭam HSvs_[10.1]623b
śāstrakārā mahātmānaḥ HSvs_[3.1]208a
śāstracoditabhāve 'pi HSvs_[2.1]157c
śāstravārtāsamuccayam HSvs_[11.4]699d
śāstravārttāsamuccayam HSvs_[1.1]1d
śāstrasamyaktvam ucyate HSvs_[1.1]29b
śāstrād atīndriyagater HSvs_[10.1]596a
śiṣyavyutpattaye kiñcit HSvs_[7.1]501c
śīlānuṣṭhānahetur yaḥ HSvs_[4.1]244c
śuddhaṃ cāritram āsādya HSvs_[9.1]572c
śuddho muktiphalapradaḥ HSvs_[1.1]25d
śubhāt saukhyaṃ tataḥ siddham HSvs_[2.1]133c
śubhāder eva saukhyādi HSvs_[2.1]130c
śubhāder eva saukhyādi HSvs_[2.1]134c
śubho bhāvaḥ prajāyate HSvs_[1.1]8b
śūnyatve pratipādyasya HSvs_[6.6]473c
śūnyaṃ cet susthitaṃ tattvam HSvs_[6.6]471a
śūraś cāpy akṛtavraṇaḥ HSvs_[11.2]691b
śaileśīsaṃjñitaṃ sthairyaṃ HSvs_[9.1]575c
śokapramodamādhyasthyam HSvs_[7.1]482a
śokapramodamādhyasthyaṃ HSvs_[7.1]478c
śokādi parikīrtitam HSvs_[7.1]494b
śyāmatvair vyabhicāritā HSvs_[1.2]66b
śraddhayā gamyate param HSvs_[3.2]214d
śreyas tad abhidhīyate HSvs_[10.1]589d
-ṣṭhānād grāmādilābhavat HSvs_[2.1]139b
sa eva dharmo vijñeyaḥ HSvs_[1.1]25c
sa eva bhāvas taddhetus HSvs_[4.2]257a
sa evātmā prasajyate HSvs_[1.2]55d
sa evātmeti cāpare HSvs_[1.2]31d
sa evātra nirūpyate HSvs_[2.1]151d
sa kṣaṇasthitidharmā ced HSvs_[4.2]250a
saṅketasavyapekṣatve HSvs_[10.1]608c
sa ca karteti nirdoṣaḥ HSvs_[3.1]207c
sa ca nyāyabahiṣkṛtaḥ HSvs_[4.5]328d
sa ca pratyakṣabādhitaḥ HSvs_[1.2]52d
sa ca mānamato 'py asyā- HSvs_[10.1]624c
sa cākliṣṭān na kevalāt HSvs_[6.1]430b
sa cāyukto nidarśitaḥ HSvs_[4.5]329d
sa cetarasamāśrayaḥ HSvs_[4.6]356d
sa caika eva tasmiṃś ca HSvs_[4.1]245c
sac cāsat sarvathaiva hi HSvs_[6.3]449b
saccitraṃ cātmayogi ca HSvs_[1.4]106b
sacchāstrādivyavasthiteḥ HSvs_[8.1]551b
sa jantūn kena hetunā ? HSvs_[3.1]198d
sajjñānaśabdaviṣayas HSvs_[6.1]436c
sataś ca kathitatvataḥ HSvs_[7.1]516d
'sataḥ sattvamado na sat HSvs_[4.3]289d
sati kasmān na yujyate HSvs_[4.1]245d
sati cāsmin kim anyena HSvs_[11.1]650a
sati cāsminn asau dhanyaḥ HSvs_[9.1]560a
sati teṣām anekatā HSvs_[4.4]308b
sati nyāyān na bhidyate HSvs_[1.2]54b
satī ced upalabhyeta HSvs_[1.2]44c
sato yad bhedakaṃ nānyat HSvs_[8.1]543c
sato 'sattvaṃ yataś caivaṃ HSvs_[4.2]275a
sato 'sattvaṃ vyavasthitam HSvs_[4.2]251d
sato 'sattve tadutpādas HSvs_[4.2]249a
sato 'sya kiṃ ghaṭasyeva HSvs_[1.3]79a
sattānāśitvadoṣasya HSvs_[4.2]271c
sattaivaṃ yujyate katham HSvs_[5.1]392d
-sattvaṃ vaktuṃ na yujyate HSvs_[10.1]624d
sattvānām alpabuddhīnāṃ HSvs_[1.1]1c
sattvārthasaṃpravṛttāś ca HSvs_[3.1]208c
sattvāś cet citrakarmaṇi HSvs_[3.1]199b
sattve 'pi nendriyajñānaṃ HSvs_[4.7]373a
saty apy asmin mitho 'tyantaṃ HSvs_[4.5]324c
satyam anyas tv asau mataḥ HSvs_[1.3]80b
satyasaty eva cen na tat HSvs_[1.2]33d
satyām asyāṃ sthito 'smākam HSvs_[4.6]353a
satsvabhāvatvahānitaḥ HSvs_[6.3]449d
satsvahbāvādyapekṣayā HSvs_[6.1]432b
sadasattvavirodhataḥ HSvs_[7.1]498b
sadāto nopalabhyate HSvs_[1.2]33b
sadā nāśo na tatsthitiḥ HSvs_[4.2]249d
sadābhāvetarāpatter HSvs_[7.1]495a
sadā muktau tathā sthiteḥ HSvs_[9.1]576d
sadā sattva tad eva yat HSvs_[4.2]252b
sadā sarvatra vā bhavet HSvs_[1.2]50d
sadā syān na kadācid vā HSvs_[1.1]24c
sadutpādavyayadhrauvya- HSvs_[7.1]477c
sadupāye 'pi yo nṛṇām HSvs_[1.4]92b
sadṛśenāvaruddhatvāt HSvs_[6.4]453c
sadṛśenāvaruddhatvāt HSvs_[6.4]456c
sadṛśo bhinna eva yat HSvs_[6.4]454b
sadaiva kliṣṭatāpatter HSvs_[5.2]411c
sadaivāgrahaṇaṃ hy evaṃ HSvs_[1.3]86c
sadbrahmādivyapeṣayā HSvs_[8.1]543b
sa dharmaṃ veda netaraḥ HSvs_[3.1]210d
sa naśyati tadaiva yat HSvs_[4.1]244d
santānasya khapuṣpavat HSvs_[6.1]427b
santānāpekṣayaitac ced HSvs_[4.7]363a
santāne dṛśyate 'nyadā HSvs_[4.3]295b
santāno 'nyaḥ sa cāyukta HSvs_[4.1]247c
santi te sarva eveti HSvs_[6.6]475c
sa paśyaty asya yad rūpaṃ HSvs_[9.1]561a
sa pravṛttītarātmakaḥ HSvs_[1.1]23b
sa phalasyāpi yujyate HSvs_[6.1]421b
saphale bhaktimātratā HSvs_[3.1]200d
sabhāgakṣaṇajanmāptes HSvs_[6.1]421c
samanantaravaikalyaṃ HSvs_[4.6]336a
samabhāvaprasiddhaye HSvs_[8.1]550b
samayātikrame yadvat HSvs_[9.1]578c
samayopekṣaṇaṃ ceha HSvs_[11.1]663a
samaṃ ca hetuphalayor HSvs_[4.3]284c
samānakālabhāvitvāt HSvs_[6.1]418c
samāropādasau neti HSvs_[4.2]260a
sa muktānām asaṃgataḥ HSvs_[3.2]224b
samutpatter asaṃbhavāt HSvs_[6.1]426d
samudāyena kāraṇam HSvs_[2.2]191b
samyak kāryaḥ sukhaiṣiṇā HSvs_[1.1]5d
samyaktvaṃ tattvavedanam HSvs_[9.1]557b
samyak pratyakṣam iṣyatām HSvs_[1.3]82d
samyak pravṛttiḥ sādhyasya HSvs_[11.2]684a
samyak prītyā pravartate HSvs_[9.1]570d
samyakśāstrānusārataḥ HSvs_[1.1]28d
samyakśāstrānusāreṇa HSvs_[9.1]561c
samyag ālocyate yadā HSvs_[9.1]569b
samyag etat vicintyatām HSvs_[5.2]412d
samyag jātyantaratvena HSvs_[7.1]518c
samyag jñānaṃ na jātucit HSvs_[11.2]685b
samyagdarśanasaṃyutaḥ HSvs_[9.1]560b
samyag dharmasya sādhakaḥ HSvs_[1.1]10d
samyag nyāyāvirodhataḥ HSvs_[2.2]182d
samyag nyāyāvirodhena HSvs_[3.1]203c
samyag mānavyavasthiteḥ HSvs_[7.1]500b
samyagmithyādirūpaś ca HSvs_[1.1]23c
samyag mṛgyo hitaiṣiṇā HSvs_[3.1]209b
sarvajñena hy abhivyaktāt HSvs_[10.1]626a
sarvajño naiva gṛhyate HSvs_[10.1]581b
sarvajño naiva vidyate HSvs_[10.1]580b
sarvatra darśanaṃ yasya HSvs_[2.1]137a
sarvatra dṛṣṭe saṃvādād HSvs_[10.2]636a
sarvatra bhāvāvicchedād HSvs_[2.1]148c
sarvatrādarśanād iti HSvs_[2.1]136d
sarvatraiva na tatphalam HSvs_[2.2]190b
sarvathā tadabhāvataḥ HSvs_[4.3]287d
sarvathāniścayaś ca yaḥ HSvs_[7.1]496b
sarvathā nopapadyate HSvs_[4.2]275b
sarvathā nopapadyate HSvs_[4.4]323b
sarvathā nyāyabādhitam HSvs_[4.6]357d
sarvathābhrāntarūpatā HSvs_[4.6]352d
sarvathā yuktivādinaḥ HSvs_[2.1]131b
sarvathā yujyate yataḥ HSvs_[4.3]302b
sarvathaiva tathābhāvi- HSvs_[4.3]291a
sarvathaiva na cāgamaḥ HSvs_[6.3]445b
sarvadaivānyathātve 'pi HSvs_[6.3]444c
sarvadvandvavinirmuktāḥ HSvs_[11.3]696a
sarvaprāṇabhṛtām ayam HSvs_[1.3]87b
sarvaprāṇisvabhāṣāpariṇatisubhagaṃ kauśalaṃ yasya vācāṃ HSvs_[11.4]701c
sarvabhāvanibandhanam HSvs_[1.1]13d
sarvabhāvaḥ prasajyate HSvs_[2.2]176b
sarvabhāvāḥ svabhāvena HSvs_[2.2]170a
sarvabhrāntiprasaṃgataḥ HSvs_[4.6]350d
sarvam etad apārthakam HSvs_[4.1]241d
sarvam etena vikṣiptaṃ HSvs_[4.7]374a
sarvam eva vicakṣaṇāḥ HSvs_[6.6]467b
sarvam eva hy apārthakam HSvs_[3.2]226d
sarvam evāviśeṣeṇa HSvs_[6.4]462c
sarvam evāvyavasthitam HSvs_[7.1]484d
sarvam evopapadyate HSvs_[11.2]682b
sarvalokapratiṣṭhitaḥ HSvs_[10.1]586b
sarvavācakabhāvatvāc HSvs_[11.1]664a
sarvaśāstreṣu saṃsthitiḥ HSvs_[1.1]3b
sarvasaṃsiddhasatkāryāḥ HSvs_[11.3]696c
sarvasādhāraṇe sati HSvs_[10.1]585b
sarvasāmarthyabhūtisva- HSvs_[4.4]310c
sarvasyaiva hi karmaṇaḥ HSvs_[2.1]162d
sarvaṃ tat kṣaṇikaṃ kutaḥ HSvs_[6.4]457d
sarvaṃ syād avyavasthayā HSvs_[2.2]168b
sarvā tatprabhavaiva hi HSvs_[10.1]590b
sarvānuṣṭhānavaiyarthyam HSvs_[8.1]552c
sarvābādhāvivarjitāḥ HSvs_[11.3]696b
sarvārthaviṣayaṃ tac cet HSvs_[10.1]592a
sarvārthaviṣayaṃ nityaṃ HSvs_[2.1]114c
sarvārthaviṣayo 'py eṣa HSvs_[10.2]643c
sarvārthādāgamāt parā HSvs_[10.1]626b
sarve bhāvā bhavanti yat HSvs_[2.2]173b
sarveṣām aviśiṣṭatvān HSvs_[4.3]294c
sarveṣāṃ tadabhāvaś ca HSvs_[1.2]40c
sarveṣāṃ buddhijanane HSvs_[4.4]304a
salliṅgānupapattitaḥ HSvs_[5.1]376d
sa virodha ihocyate HSvs_[7.1]511b
sa vai karmakṣayo nanu HSvs_[2.1]152d
sahakārikṛto hetor HSvs_[6.1]420a
sahakāriṇam āsādya HSvs_[6.1]417c
sahakārī ca yo mataḥ HSvs_[6.1]419b
sahasiddhaṃ catuṣṭayam HSvs_[3.1]195d
sahārthena tajjanana- HSvs_[5.1]379a
sa hi vyāvṛttibhedena HSvs_[4.4]319a
sa hetuphalabhāvo yat HSvs_[4.7]363c
sa hy ātmā nānyalakṣaṇaḥ HSvs_[1.4]90d
saṃkīrṇam iva mātrābhir HSvs_[8.1]544c
saṃkleśo yad guṇotpādaḥ HSvs_[6.1]430a
saṃjñānayoga evaikas HSvs_[1.1]20c
saṃjñābhedo 'tra kevalam HSvs_[1.4]89b
saṃtānāpekṣayāsmākaṃ HSvs_[4.1]245a
saṃpādite 'py etat siddheḥ HSvs_[1.2]69c
saṃpradāye na yuktimat HSvs_[10.1]600b
saṃbhavadviṣayāpi syād HSvs_[10.1]619c
saṃbhavo nyāyayuktas tu HSvs_[10.2]633c
saṃbhāvyate paraṃ hy etad HSvs_[2.1]149c
saṃvādo 'nyatra vastuni HSvs_[2.1]116b
saṃvittes tatpravṛttitaḥ HSvs_[5.1]387b
saṃsarttā parinirvātā HSvs_[1.4]90c
saṃsāramokṣabhāvāc ca HSvs_[8.1]551c
saṃsāramocakasyāpi HSvs_[2.1]150a
saṃsāravyādhinā grastas HSvs_[9.1]571a
saṃsārād vipramukto yan HSvs_[7.1]503a
saṃsārī cet sa eveti HSvs_[7.1]502a
saṃsāre sarvam eva yat HSvs_[1.1]15b
saṃsāre sarvam evānyat HSvs_[1.1]27c
saṃsāry api na saṃsārī HSvs_[7.1]484a
saṃstave 'py aguṇas tathā HSvs_[11.1]672b
saṃsthānādivilakṣaṇā HSvs_[1.2]58b
sā kathaṃ tatphalaṃ bhavet ? HSvs_[1.2]43d
sā tatphalaṃ matā saiva HSvs_[4.3]297c
sā tathāvidhakarmaṇaḥ HSvs_[2.1]138d
sādṛśyājñānato nyāyyā HSvs_[7.1]537a
sādhakatve tu sarvasya HSvs_[4.3]282a
sādhanaṃ tad bhavaty evam HSvs_[2.1]137c
sādhur na veti saṅketo HSvs_[10.1]609a
sādhusevāphalaṃ mahat HSvs_[1.1]7d
sādhusevā sadā bhaktyā HSvs_[1.1]6a
sādhyate tat paraṃ yena HSvs_[2.1]144c
sādhyam arthaṃ parijñāya HSvs_[11.2]683a
sādhyānārambhiṇaś ceti HSvs_[11.2]685c
sādhvīty atiprasaṃgāder HSvs_[4.4]312c
sādhvī sāmarthyakalpanā HSvs_[4.4]306b
sā na jātvanibandhanā HSvs_[7.1]494d
sāpekṣaṃ dṛśyate bhavat HSvs_[3.2]218b
sāpekṣo yady asau tataḥ HSvs_[9.1]554b
sāmagrī janikā matā HSvs_[2.2]192d
sāmagrītaḥ samudbhavāt HSvs_[1.2]63b
sāmagrībhedato yaś ca HSvs_[4.4]314a
sāmagryapekṣayāpy evaṃ HSvs_[4.4]323a
sāmarthyaṃ nānyato hi tat HSvs_[4.4]309b
sāmānyāpekṣayaitac cen HSvs_[4.7]372c
sāmānyena mahātmanām HSvs_[10.2]629d
sāmānyenaiva vastunaḥ HSvs_[2.2]193d
sāmrājyasy eva nāstitā HSvs_[10.2]633b
sā yuktā netarasya tu HSvs_[1.3]83d
sā loṣṭād asya yat kāryaṃ HSvs_[2.1]128c
sāviśeṣeṇa sādhvīti HSvs_[2.1]147c
sāṃvṛtatvāt vyayotpādau HSvs_[6.1]427a
siddha ukto yataḥ śāstre HSvs_[9.1]577c
siddhabhāvaś ca tatra vai HSvs_[9.1]578d
siddham avyabhicāry api HSvs_[10.2]629b
siddhaḥ satatabhāvataḥ HSvs_[1.2]78b
siddhā paktyādiyogyatā HSvs_[5.1]381d
siddhim icchanti kecana HSvs_[11.2]673b
siddhiś cāsyānivāritā HSvs_[1.4]109b
siddhyet pramāṇaṃ yady evam HSvs_[10.2]638a
sidhānāṃ sukham iṣyate HSvs_[11.3]695d
sukham atra na vidyate HSvs_[1.1]14d
sukhasampadvivarjitāḥ HSvs_[11.2]679d
sukhaṃ teṣāṃ kimucyate HSvs_[11.3]696d
sukhāya tu paraṃ mokṣo HSvs_[9.1]564a
sukhino 'lpakriyā api HSvs_[11.2]676d
sute tasmin na doṣaḥ syān HSvs_[1.2]72c
sudūram api gatveha HSvs_[2.1]123a
suvṛddhasaṃpradāyena HSvs_[2.1]117c
suvaidyavad vinā kāryaṃ HSvs_[6.5]466c
suvaidyasaṃyatādīnām HSvs_[10.2]634c
sūkṣmabuddhyā vicintyatām HSvs_[7.1]528d
sūrayaḥ saṃpracakṣate HSvs_[1.4]96b
sevitaṃ śīlaśālibhiḥ HSvs_[1.1]16d
saivāthābhedarūpāpi HSvs_[8.1]547a
so 'tīndriye na yannyāyyas HSvs_[10.1]611c
so 'ntevāsī guruḥ so 'yaṃ HSvs_[4.1]243a
so 'nya eveti ced na tat HSvs_[1.2]69d
so 'pareṇa kuto gatiḥ HSvs_[6.4]455d
so 'pi yat tan na bādhakam HSvs_[4.3]295d
so 'py evaṃ na ca taddhetos HSvs_[4.6]338c
saukhyaprāptiś ca yā kvacit HSvs_[2.1]138b
saugatāḥ kṛtabuddhayaḥ HSvs_[1.4]88b
stastau bhinnāvabhinnau vā HSvs_[4.3]285a
sthāne vinaya ityetat HSvs_[1.1]7c
sthāyinī pṛthivī kvacit HSvs_[4.7]366b
sthālyādibhaṅgabhāvena HSvs_[2.2]179c
sthālyādisaṃnidhāne 'pi HSvs_[2.2]167c
sthito 'smābhir vicāryate HSvs_[1.2]64b
sthūlatvotpāda iṣṭaś cet HSvs_[1.2]48c
smaraṇaṃ laukikaṃ yataḥ HSvs_[4.1]242b
smaraṇāder asaṃbhavāt HSvs_[4.1]241b
smaryate ca vigānena HSvs_[10.1]621c
smṛteḥ kautukabhāvataḥ HSvs_[5.1]387d
syāc ca nāśaḥ sahetukaḥ HSvs_[11.1]657b
syāt tadbhāvādṛte katham HSvs_[7.1]497d
syāt tadbhāvāviśeṣataḥ HSvs_[4.3]293d
syādetad bhūtajatve 'pi HSvs_[1.2]62a
syād evaṃ tattvasaṃsthitiḥ HSvs_[6.6]472b
syādvādino niyogena HSvs_[7.1]500c
svakāryasādhanābhāvād HSvs_[11.2]690c
svakāle 'bhinna ity evaṃ HSvs_[1.2]39a
svakṛtasyopabhogas tu HSvs_[4.1]244a
svakṛtādhyayanasyāpi HSvs_[10.1]622c
svata eva pramāṇaṃ na HSvs_[10.1]606c
svata evetyayuktimat HSvs_[10.1]608d
svatantrāpekṣayā tasya HSvs_[7.1]483c
svatantreṇaiva bādhyate HSvs_[8.1]549b
svato 'pi tasya tatprāpter HSvs_[6.1]428c
svadharmotkarṣād eva HSvs_[2.1]143a
svanirbhāsam acetanam HSvs_[3.2]221b
svanivṛttiḥ svabhāvo 'sya HSvs_[4.2]257c
svanivṛttyādibhāvādau HSvs_[6.1]434c
svabhāva eṣa jīvasya HSvs_[2.1]122a
svabhāvakṣaṇato hy ūrdhvaṃ HSvs_[4.2]263a
svabhāvaṃ dhrauvyam ity api HSvs_[7.1]489b
svabhāvānīti cen nanu HSvs_[5.1]379b
svabhāvāntarabhāve ca HSvs_[3.2]224c
-svabhāvāś cakṣur ādayaḥ HSvs_[4.4]322b
svabhāvāśrayaṇān nanu HSvs_[2.2]185d
svabhāvo na sa yujyate HSvs_[2.1]125b
svabhāvo niyatiś caiva HSvs_[2.2]193a
svabhāvo 'py apramāṇakaḥ HSvs_[3.1]201d
svabhāvo bhūtamātratve HSvs_[1.2]54a
svabhāvo yadi ceṣyate HSvs_[2.2]185b
svayam ajño 'pi yaḥ pumān HSvs_[10.2]642b
svayam anyādṛśo 'py ayam HSvs_[4.6]354b
svayam āptena yat tad vaḥ HSvs_[4.7]362c
svayam eva prakāśate HSvs_[5.1]393d
svayam eva pravartante HSvs_[3.1]199a
svayam eva vicintyatām HSvs_[5.1]395b
svayaṃjyotiḥ sadaivātmā HSvs_[1.3]87c
svayaṃ rāgādimānnārthaṃ HSvs_[10.1]604a
svarūpaniyatasya vai HSvs_[1.4]97b
svarūpamātrabhede ca HSvs_[1.2]55a
svarūpavigamāpattes HSvs_[3.2]229c
svarūpālocanādibhyas HSvs_[11.1]662c
svargakāma iti śrutau HSvs_[10.1]605b
svargasiddhisukhāvahaḥ HSvs_[1.1]2d
svargaṃ vā śvabhram eva vā HSvs_[3.1]196d
svarṇān na vānya eveti HSvs_[7.1]485c
svasattaiva hi bhāvataḥ HSvs_[2.2]186b
svasattvāsattvavannyāyān HSvs_[7.1]498c
svasaṃvedanasiddhatvāt HSvs_[4.6]350a
svasvabhāve tathā tathā HSvs_[2.2]170b
svahetor eva jāyate HSvs_[6.1]417b
svahetor eva tajjātaṃ HSvs_[4.2]255a
svahetvantaradharmakam HSvs_[7.1]488b
svātmanaiva tadudbhavāt HSvs_[6.4]460b
svābhiprāyanivedanam HSvs_[10.1]612b
svāśayābhiniveśataḥ HSvs_[10.1]609d
svo bhāvaś ca svabhāvo 'pi HSvs_[2.2]186a
hanta ! nātmāpy alaukikaḥ HSvs_[1.2]42d
hanta ! nāśrīyate katham HSvs_[1.2]39d
hanta kvacid adarśanāt HSvs_[4.6]336d
hanta jātyantarātmakaḥ HSvs_[7.1]523d
hanta tad gocaraṃ matam HSvs_[4.7]373b
hanta śāstrād aniścitam HSvs_[11.1]671b
hanta saṃsāramokṣayoḥ HSvs_[8.1]552b
hantātīndriyadarśinam HSvs_[10.1]598b
hantehāpy aṣṭakādayaḥ HSvs_[10.1]621d
hantaivam api siddho vaḥ HSvs_[5.1]380c
hantaivaṃ sādhyate katham HSvs_[4.6]344b
hanmyenam iti saṃkleśād HSvs_[6.1]429a
havir guḍakaṇikkādi- HSvs_[1.2]56a
'haṃkārasya tato 'pi ca HSvs_[3.2]212b
himasyāpi svabhāvo 'yaṃ HSvs_[2.1]127a
hiṃsakatvaṃ na yujyate HSvs_[6.1]425b
hiṃsakaś cet prakalpyate HSvs_[6.1]429b
hiṃsakas tan na santāna- HSvs_[6.1]426c
hiṃsanaṃ doṣakṛn matam HSvs_[2.1]158b
hiṃsādibhyo 'śubhaṃ karma HSvs_[2.1]113a
hiṃsādibhyo 'śubhādike HSvs_[2.1]130b
hiṃsādibhyo 'śubhādīni HSvs_[2.1]120c
hiṃsādyutkarṣasādhyatve HSvs_[2.1]153a
hiṃsādyutkarṣasādhyo vā HSvs_[2.1]152a
hiṃsānṛtādayaḥ pañca HSvs_[1.1]4a
hiṃsāpāyāya tattvataḥ HSvs_[2.1]157b
hiṃsā yad dharmasādhanam HSvs_[2.1]150b
hīnādisthānasaṃśrayaḥ HSvs_[1.1]14b
hṛdgatāśeṣasaṃśīti- HSvs_[10.1]595a
hṛdgatāśeṣasaṃśīti- HSvs_[10.2]632a
hetavo 'sya samākhyātāḥ HSvs_[1.4]108a
hetudoṣavivarjitaḥ HSvs_[10.1]584d
hetur bhavasya hiṃsādir HSvs_[9.1]565a
hetus tatprabhave kutaḥ HSvs_[6.1]427d
hetuṃ pratītya yad asau HSvs_[6.1]416a
hetor anupakāriṇī HSvs_[6.1]422b
hetoḥ syān naśvaro bhāvo HSvs_[6.1]415a
hetvabhāvena tadbhāvo HSvs_[2.1]143c
heyavastuprasādhakam HSvs_[9.1]569d
heyaṃ dharmaṃ tadāśritya HSvs_[1.1]26c