Haribhadrasuri: Sastravartasamuccaya, Based on the ed. by K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) Input by Yasunori Harada PADA INDEX The text has a number of metrical irregularities. Pada boundaries frequently cut through compounds, and sometimes through words. REFERENCE SYSTEM: The reference includes the stabaka and section nos. of K.K. Dixit's Vi«ayasĆcĹ [bracketed]: HSvs_[n.n]nnn = [stabaka.section]verse ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a Ă 195 long A ů 249 long i Ĺ 197 long I ý 253 long u Ć 198 long U ô 244 vocalic r ­ 173 vocalic R ă 227 long vocalic r Ě 204 vocalic l Ę 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N Ą 165 retroflex t  194 retroflex T č 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ď 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S ĺ 229 anusvara ć 230 capital anusvara ő 245 visarga ÷ 247 capital visarga ę 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ akarmakać tathĂ caitat HSvs_[5.1]393c akalaÇkać sanĂtanam HSvs_[1.1]16b akli«Âasya viparyayĂt HSvs_[2.1]121d ak«atanmĂtravargasya HSvs_[3.2]212c ak«ayo 'pratipĂtitvĂt HSvs_[9.1]576c ak«ĂdĂv iti cen na tat HSvs_[5.1]399d agandhajananavyĂv­tty- HSvs_[4.4]320a agamyagamanĂdinĂ HSvs_[2.1]144b agamyagamanĂdi«u HSvs_[2.1]145b agamyagamanĂdĹnĂć HSvs_[2.1]142a agorasavrato nobhe HSvs_[7.1]479c agnij¤Ănajam etena HSvs_[4.6]342a agnyĂdij¤Ănam eveha HSvs_[4.6]348a acintyacic chaktiyukto HSvs_[3.1]194c acetanĂni bhĆtĂni HSvs_[1.2]31a aj¤o jantur anĹÓo 'yam HSvs_[3.1]196a ata eva na yuktimat HSvs_[11.1]657d ata evĂgamaj¤asya HSvs_[11.2]686a ata evĂnyasadbhĂvĂd HSvs_[1.2]67c ata eveti cet tasya HSvs_[3.2]216c ata evedamicchantu HSvs_[4.3]279c atatsvabhĂvĂt tadbhĂve- HSvs_[2.2]172a atadgrahaďabhĂvaiÓ ca HSvs_[5.1]383a ataÓ ca kĂle tulye 'pi HSvs_[2.2]190a ataÓ caitad apĂrthakam HSvs_[5.1]401d atas tatraiva yuktĂsthĂ HSvs_[1.1]27a atas tadĂnuguďyena HSvs_[3.1]206c atas tad itthać no yuktam HSvs_[5.1]396c atas tadbheda evĂtra HSvs_[7.1]525c atas tadbheda eveti HSvs_[7.1]527a atas tadvad asau mukhya÷ HSvs_[1.3]82c atas tadvedane tasya HSvs_[5.1]384c ata÷ katham abĂdhakam HSvs_[4.6]334d ata÷ kathaćcid ekena HSvs_[4.6]343a ata÷ kathać nu tadbhĂva÷ HSvs_[7.1]534c ata÷ kĂlĂdaya÷ sarve HSvs_[2.2]191a ata÷ kimucyate mĂnam HSvs_[5.1]385c ata÷ pratyak«asaćsiddha÷ HSvs_[1.3]87a ata÷ svabhĂvaniyamĂn HSvs_[4.6]330c atiprasaćgataÓ caiva HSvs_[4.3]290c atiprasaćga÷ syĂd evać HSvs_[4.5]328c atiprasaćgĂd aikyĂc ca HSvs_[7.1]508c atĹtĂjĂtayor vĂpi HSvs_[11.1]648a atĹndriyĂrthadra«ÂĂ tan HSvs_[10.1]590c atĹndriyĂrthadra«ÂĂ tu HSvs_[10.1]619a atĹndriyĂrthasaćvĂdo HSvs_[10.2]641a atĹndriye«u bhĂve«u HSvs_[2.1]135a atucchatvĂt kathać nanu ? HSvs_[4.2]253d ato 'tra vada kić yuktĂ HSvs_[1.1]15c ato na tat p­thivyĂdi- HSvs_[3.2]218c ato 'nyac cĂpy ato 'nyata÷ HSvs_[2.1]133d ato 'nyatve dhruvo 'nvaya÷ HSvs_[6.3]446d ato 'nyad du«karać nyĂyĂd HSvs_[9.1]569c ato 'pi jĂtimĂtrać tad HSvs_[7.1]517c ato 'pi Óuklać yad v­ttać HSvs_[10.1]589a ato 'sya÷ sa kathać bhavet HSvs_[3.2]229b ato hetvantarĂpek«ać HSvs_[2.2]190c atyantĂsati sarvasmin HSvs_[4.3]278a atra coktać na cĂpy e«Ăć HSvs_[4.4]312a atrĂpi na pramĂďać vaÓ HSvs_[1.2]70c atrĂpi puru«asyĂnye HSvs_[3.2]232a atrĂpi prĂj¤a ity anya HSvs_[10.2]627a atrĂpi bruvate kecit HSvs_[2.1]131a atrĂpi bruvate kecid HSvs_[10.1]591a atrĂpi bruvate v­ddhĂ÷ HSvs_[10.2]629a atrĂpi varďayanty anye HSvs_[9.1]556a atrĂpi varďayantyeke HSvs_[1.4]88a atrĂpy abhidadhaty anye HSvs_[4.1]241a atrĂpy abhidadhaty anye HSvs_[6.6]470a atrĂpy abhidadhaty anye HSvs_[7.1]480a atrĂpy abhidadhaty anye HSvs_[10.1]580a atrĂpy evać vadanty anye HSvs_[8.1]546a atha bhinnasvabhĂvĂni HSvs_[1.2]53a athĂnityać tataÓ cedać HSvs_[1.4]89c athĂnyatrĂpi sĂmarthyać HSvs_[4.4]313a athĂnyena balĂd rĆpać HSvs_[4.4]317c athĂbhinnĂ na saćkrĂntis HSvs_[4.5]327a ad­«Âam avagantavyać HSvs_[1.4]106c ad­«Âać karmasaćj¤itam HSvs_[1.4]91d ad­«Âać karma saćskĂrĂ÷ HSvs_[1.4]107a ad­«ÂĂkĂÓakĂlĂdi- HSvs_[1.2]63a ad­«Âe nopajĂyate HSvs_[10.2]636b ado 'pi yuktiÓĆnyać yan HSvs_[1.5]111c advaitadeÓanĂ ÓĂstre HSvs_[8.1]550c adhikĂry api cĂsyeha HSvs_[10.2]642a adhyak«eďaiva saćgate÷ HSvs_[1.2]66d anantadharmakać vastu HSvs_[11.1]665a anantaracirĂtĹtać HSvs_[4.6]341c anantarać ca tadbhĂvas HSvs_[4.3]284a anabhivyaktir apy asyĂ HSvs_[1.2]35a anabhyupagamĂc ceha HSvs_[11.1]658a anayos tattvadarÓibhi÷ HSvs_[1.2]76d analĂdigati÷ katham HSvs_[4.6]335d anavasthĂdikalpanam HSvs_[7.1]517d anĂdikarmayuktatvĂt HSvs_[2.1]163a anĂdibhavyabhĂvasya HSvs_[9.1]558a anĂdimattvĂt karmĂdi- HSvs_[9.1]554c anityam api cotpĂda- HSvs_[6.6]468c anityać jĹvitać ceha HSvs_[1.1]13c anityać yauvanać cĂpi HSvs_[1.1]12c anitya÷ priyasaćyoga HSvs_[1.1]12a anityĂ÷ sampadas tĹvra- HSvs_[1.1]13a ani«Âać samprasajyate HSvs_[8.1]552d ani«ÂĂ saćprasajyate HSvs_[5.2]407d ani«ÂĂ saćprasajyate HSvs_[6.6]474d anubhĆtĂrthavi«ayać HSvs_[4.1]242a anubhĆtĂrthasaćsm­ti÷ HSvs_[1.2]41d anu«ÂupchandasĂć k­tam HSvs_[11.4]699b anu«ÂhĂnać karoty asau HSvs_[9.1]567b anekagrahaďĂtmakam HSvs_[6.4]457b anekać copajĂyate HSvs_[4.4]305b anekĂntata evĂta÷ HSvs_[7.1]500a antareďa nivartate HSvs_[10.1]616d antareďopajĂyate HSvs_[1.2]75b antareďopajĂyate HSvs_[2.2]183d antareďopapadyate HSvs_[7.1]503d antarvedyĂć tu yad dattam HSvs_[10.1]587c ante k«ayek«aďać cĂdya- HSvs_[6.4]451a ante k«ayek«aďĂd Ădau HSvs_[6.4]453a ante 'pi darÓanać nĂsya HSvs_[4.2]265a annapradĂnam ity etat HSvs_[10.1]588c anyac chabdasya gocara÷ HSvs_[11.1]666b anyatas tatsamudbhavĂt HSvs_[6.2]438d anyatas tulyakĂlĂder HSvs_[11.1]655c anyatrĂto virodhas tad- HSvs_[7.1]513c anyatrĂpi samĂnatvĂt HSvs_[4.6]359c anyatreti na saćgatam HSvs_[6.2]440b anyatve 'nyasya sĂmarthyam HSvs_[6.2]440a anyathĂ kalpanać cĂsya HSvs_[4.6]357c anyathĂgamyasaćsthiti÷ HSvs_[2.1]148d anyathĂ tattvato 'dvaite HSvs_[8.1]552a anyathĂ tatra nĂÓvĂsaÓ HSvs_[10.1]596c anyathĂtatsvabhĂvatĂ HSvs_[5.1]379d anyathĂ tadabhĂvata÷ HSvs_[1.2]63d anyathĂ tad asad bhavet HSvs_[5.1]392b anyathĂ tan na yuktimat HSvs_[10.2]630b anyathĂ tritayĂbhĂva HSvs_[7.1]489c anyathĂ dĂhaÓabdena HSvs_[11.1]667c anyathĂ dĂhasambandhĂd HSvs_[11.1]667a anyathĂ na vyavasthiti÷ HSvs_[5.1]396d anyathĂniyatatvena HSvs_[2.2]176a anyathĂ neti suvyaktam HSvs_[6.6]472c anyathĂpy uktisaćbhavĂt HSvs_[4.4]312d anyathĂ yogyatĂ te«Ăć HSvs_[5.1]381a anyathĂ vastutattvasya HSvs_[2.1]118a anyathaitad virudhyate HSvs_[11.1]670b anyad evendriyagrĂhyam HSvs_[11.1]666a anyado«opavarďanam HSvs_[11.1]660b anyado«o yad anyasya HSvs_[11.1]661a anyabhedakabhĂve tu HSvs_[1.2]55c anyasattvasthitĂv api HSvs_[6.2]441b anyastvĂheha siddhe 'pi HSvs_[2.1]130a anyahetur ahetur vĂ HSvs_[2.1]152c anya÷ svayać bravĹmĹti HSvs_[10.1]613c anyĂd­ÓapadĂrthebhya÷ HSvs_[4.6]354a anyĂbhĂvaniyogĂc ca HSvs_[11.1]646c anye kriyĂta eveti HSvs_[11.2]673c anye tu janyam ĂÓritya HSvs_[6.1]432a anye tu bruvate hy etat HSvs_[3.2]214a anye tu vĂsanĂrĆpać HSvs_[1.4]96c anye tv advaitam icchanti HSvs_[8.1]543a anye tv abhidadhaty atra HSvs_[1.4]97a anye tv abhidadhaty atra HSvs_[3.1]197a anye tv abhidadhaty atra HSvs_[11.1]644a anye tv abhidadhaty evam HSvs_[6.5]464a anye tv abhidadhaty evać HSvs_[11.1]652a anye tv Ăhur anĂdy eva HSvs_[7.1]477a anye punar idać ÓrĂddhĂ HSvs_[2.1]134a anye punar vadanty evać HSvs_[9.1]553a anye vyĂkhyĂnayanty evać HSvs_[8.1]550a anye ÓĂstrak­taÓramĂ÷ HSvs_[1.4]93d anye«Ăm api buddhyaivać HSvs_[2.1]161a anyonyam iti yad bhedać HSvs_[7.1]509a anyonyavyĂptijĂ ceyam HSvs_[3.2]235c anyonyavyĂptito bhedĂ- HSvs_[7.1]507c anyonyavyĂptisaćbhava÷ HSvs_[7.1]509d anyonyĂtmakatĂpatte÷ HSvs_[2.2]176c anyopĂdĂnabhĂve ca HSvs_[1.2]74c anvayavyatirekavat HSvs_[7.1]530b anvayĂdimayać vastu HSvs_[7.1]506c anvayi j¤Ănam e«Âavyać HSvs_[6.4]457c anvayo vyatirekaÓ ca HSvs_[7.1]507a aparĹk«Ăpi no yuktĂ HSvs_[2.1]119a apareďĂpi yuktimat HSvs_[4.2]267d api kartĂvigĂnata÷ HSvs_[10.1]621b api hanta prakĂÓayet HSvs_[5.1]396b apek«ĂyĂć niyuÇkte yat HSvs_[6.1]422c apaity utpattyanantaram HSvs_[6.4]459b apohasyĂpi vĂcyatvam HSvs_[11.1]669a apoho yan na saćskĂro HSvs_[11.1]670c apauru«eyatĂpy asya HSvs_[10.1]620a apauru«eyam i«Âać vo HSvs_[10.1]615c apauru«eyo 'sau yasmĂd HSvs_[10.1]584c apratyak«atvato naivo- HSvs_[10.1]582c apramĂďam atheha kim HSvs_[10.2]638b aprav­ttyaiva sarvatra HSvs_[2.1]146a aphale pĆrvado«a÷ syĂt HSvs_[3.1]200c abuddhijanakavyĂv­t- HSvs_[4.4]318a abhayor api d­«Âo 'ntas tv HSvs_[1.2]76c abhĂvabhavanać tu yat HSvs_[4.2]273b abhĂva÷ katham etasya HSvs_[10.1]592c abhĂvĂpattilak«aďa÷ HSvs_[7.1]513d abhĂve 'nyatam asyĂpi HSvs_[7.1]491c abhĂvo bhavatĹty api HSvs_[4.2]270d abhĂvo hetvabhĂvata÷ HSvs_[11.3]694b abhinnadeÓatĂdĹnĂm HSvs_[4.3]294a abhinnadeÓas tasyeti HSvs_[7.1]526c abhinnĂ vĂ bhaved yadi HSvs_[4.5]326b abhinno dravyato 'bhede- HSvs_[7.1]522c abhiprĂyata ity ukto HSvs_[6.6]476c abhiprĂyas tatas te«Ăć HSvs_[3.1]209a abhĆtvĂ nĂÓabhĂvata÷ HSvs_[4.2]271b abhede 'nyatarasthĂna- HSvs_[7.1]520c abhyĂsa÷ karmaďĂć satyam HSvs_[10.1]622a abhyĂsĂtiÓayĂd uktać HSvs_[1.1]21c abhrĂntajĂtivĂde tu HSvs_[11.1]651a amĆrtĂ÷ sarvabhĂvaj¤Ăs HSvs_[11.3]697a ayam ity apy anuttaram HSvs_[1.4]94b ayam eva na yujyate HSvs_[6.1]429d ayam evać na vety anya- HSvs_[10.2]628a arthakriyĂ nanu nyĂyĂt HSvs_[6.4]463c arthakriyĂ yato 'sau vĂ HSvs_[6.2]438a arthakriyĂsamarthatvać HSvs_[6.2]437a arthakriyĂsamarthatvĂt HSvs_[4.1]239c arthagrahaďarĆpać yat HSvs_[5.1]386a arthĂpattyĂpi gamyate HSvs_[10.1]596b arthĂbhĂve na vidyate HSvs_[5.1]375d arthĂbhĂve na vidyate HSvs_[5.1]385d arthĂsaćnidhibhĂvena HSvs_[11.1]646a avagantuć na Óakyate HSvs_[8.1]547d -avasĂyapravartaka÷ HSvs_[4.6]349d avigĂnena tadgate÷ HSvs_[7.1]487b avicĂryaiva tad yuktyĂ HSvs_[3.2]214c avidyĂ na sata÷ p­thak HSvs_[8.1]546b aviÓe«eďa sarvatra HSvs_[1.2]51c aviÓe«eďa sarve«Ăm HSvs_[1.2]41c avisaćvĂdi d­Óyate HSvs_[10.2]634d aÓubhĂd apy anu«ÂhĂnĂt HSvs_[2.1]138a aÓe«ado«ajananĹ HSvs_[1.1]9a asatastatsamutpĂdo HSvs_[1.2]46c asata÷ sattvayoge tu HSvs_[4.3]276a asato bhĂvakart­tvać HSvs_[4.3]299c asattvĂt kevalasyeha HSvs_[7.1]516c asattvĂd vastubhedena HSvs_[11.1]669c asaty api ca yĂ bĂhye HSvs_[5.2]409a asatyĂm api saćkrĂntau HSvs_[4.5]328a asat sthĆlatvam aďvĂdau HSvs_[1.2]45a asadutpattir apy asya HSvs_[4.3]298a asadutpattir apy eva HSvs_[4.3]301a asadutpadyate taddhi HSvs_[4.3]277a asaćbhava÷ kathać nv asya HSvs_[4.5]325c asĂk«ĂddarÓinas tatra HSvs_[10.1]625c asĂdhyĂrambhiďas tena HSvs_[11.2]685a asiddhatvĂd ananvayĂt HSvs_[4.3]294b asiddhes tatra nĹtyĂ tad HSvs_[6.1]435c asti cec chĆnyatĂ katham HSvs_[6.6]471b asti ÓabdĂrthayor yogas HSvs_[11.1]652c astu cet ko vivĂdo no HSvs_[2.1]129c asty Ătmeti vyavasthitam HSvs_[1.2]67d asty eva darÓanać spa«Âam HSvs_[1.3]79c asty eva sĂ sadĂ kantu HSvs_[1.4]99a astv etat kintu taddhetu- HSvs_[5.2]410a asthĂnapak«apĂtaÓ ca HSvs_[6.1]422a asya ca bhrĂntatĂyĂć yat HSvs_[4.6]351c asyĂÓ ca bhrĂntatĂyĂć na HSvs_[7.1]487c ahaćkĂra÷ prakalpyate HSvs_[1.3]85b ahaćpratyayapak«e 'pi HSvs_[1.3]82a ahaćpratyayavedanĂt HSvs_[1.3]79d ahite 'py Ătmana÷ prĂyo HSvs_[2.1]163c ahićsĂdi ca taddhetur HSvs_[2.1]156c ahićsĂdiprasĂdhana÷ HSvs_[2.1]154d ahetutve sadĂ bhĂvo HSvs_[2.1]155c aho bhĹmo mahodadhi÷ HSvs_[9.1]563d ĂgatĂnĂć tathek«yate HSvs_[1.2]41b ĂgamakhyĂt pramĂďata÷ HSvs_[2.1]120b Ăgamaj¤o 'pi yas tasyĂć HSvs_[11.2]686c Ăgamatvać na yujyate HSvs_[2.1]140d ĂgamĂkhyĂt tadanye tu HSvs_[2.1]114a ĂgamĂt tu na bhidyate HSvs_[2.1]137d ĂgamĂd api tatsiddhir HSvs_[10.1]594a ĂgamĂd eva gamyate HSvs_[2.1]139d Ăgamaikatvatas tac ca HSvs_[2.1]117a ĂcĂryaharibhadreďa HSvs_[11.4]699c ĂtmatvenĂviÓi«Âasya HSvs_[1.4]91a Ătmana÷ sukhadu÷khayo÷ HSvs_[3.1]196b ĂtmanĂtmagrahe tasya HSvs_[1.3]86a ĂtmanĂtmagraho 'py asya HSvs_[1.3]84a Ătmano bandhanatvĂc ca HSvs_[3.2]233c Ătmano yujyate katham ? HSvs_[3.2]219d Ătmano vyatiriktać tat HSvs_[1.4]95c Ătmano 'saćgatać tayĂ HSvs_[3.2]234d ĂtmamĂtrasthitĂyĂ na HSvs_[1.4]99c ĂtmĂ na badhyate nĂpi HSvs_[3.2]227a ĂtmĂ nĂmĹ p­thak karma HSvs_[10.2]640a ĂtmĂbhĂve na kĂ pramĂ HSvs_[1.2]68d ĂtmĹyagrahamok«aÓ ca HSvs_[1.1]6c ĂtmĹyagrahamok«eďa HSvs_[1.1]9c Ădimat tat prasajyate HSvs_[6.3]447d Ădisarge 'pi na hetu÷ HSvs_[3.1]201a Ădau k«ayasvabhĂvatve HSvs_[6.4]452a Ămantrya svayam eva tu HSvs_[4.7]366d -Ăyać kasmĂn na gandhak­t HSvs_[4.4]320b Ăr«ać ca dharmaÓĂstrać ca HSvs_[3.1]210a Ăr«o 'rtho 'pi virudhyate HSvs_[4.7]360b Ăv­tir na yad anyena HSvs_[1.2]35c ĂÓaÇkĂ sarvagĂ yasmĂt HSvs_[2.1]118c ĂÓaÇke nyĂyavĂdina÷ HSvs_[2.1]119d ĂÓaćsĂdo«avarjitam HSvs_[1.1]21b ĂÓaćsĂ varjito 'nyo 'pi HSvs_[1.1]22c Ăha cĂlokavad vede HSvs_[10.1]585a Ăha tatrĂpi no yuktĂ HSvs_[1.1]17a ĂhitĂ karmavĂsanĂ HSvs_[4.1]246b ĂhosvicchĆnyam eva hi HSvs_[6.6]470d ĂhvĂnĂpratipattyĂdi HSvs_[11.1]672c ita ekanavate kalpe HSvs_[4.7]361a itaratrĂpy ada÷ samam HSvs_[4.2]255d itaratraikam evetthać HSvs_[4.6]340c iti cet kić na sarvadĂ HSvs_[3.2]216b iti caitan na sĂćpratam HSvs_[10.2]637d iti tattvavyavasthite÷ HSvs_[4.2]261d iti tadbhĂvasaćsthiti÷ HSvs_[10.2]643d iti tadbhedasaćsthiti÷ HSvs_[1.4]100d iti tantre cirantanai÷ HSvs_[3.2]231b iti tuccham idać vaca÷ HSvs_[4.3]290b iti dhyĂndhyavij­mbhitam HSvs_[10.1]597d iti nyĂya÷ satĂć mata÷ HSvs_[2.1]156d iti nyĂyĂnusĂriďa÷ HSvs_[10.1]580d iti pĂpasya hetava÷ HSvs_[1.1]4d iti pratyuktam i«yatĂm HSvs_[4.6]342d iti bandhĂdi saćgatam HSvs_[3.2]235d iti muktir na yujyate HSvs_[5.2]411d iti yuktyĂ kathać samam ? HSvs_[4.2]256d iti vaktĹha kaÓcana HSvs_[10.1]613b iti samyag vicĂryatĂm HSvs_[4.3]301d iti samyag vicintyatĂm HSvs_[6.6]471d iti samyag vicintyatĂm HSvs_[11.1]660d iti samyag vyavasthitam HSvs_[9.1]579b iti sarvamayuktimat HSvs_[3.2]231d ittham Ălocanać cedam HSvs_[7.1]530a ittham Ăha subhĂ«itam HSvs_[10.2]627b itthać tattvavilomać yat HSvs_[1.5]110c itthać trayam api sthitam HSvs_[7.1]490b itthać na ghaÂate ceyam HSvs_[3.2]231c itthać na tadupĂdĂnać HSvs_[1.2]74a itthać prakalpane nyĂyĂd HSvs_[11.1]657c itthać prayojanĂbhĂvĂt HSvs_[3.1]197c itthać samavasĹyate HSvs_[7.1]532b itthać sarvaj¤avĂdina÷ HSvs_[10.1]591b ity anyad api cĂr«akam HSvs_[4.7]367b ity apĆrvam idać tama÷ HSvs_[4.2]262d ity Ădi yad udĹritam HSvs_[9.1]574b ity evam anvayĂpatti÷ HSvs_[4.6]357a idam ĹÓvarace«Âitam HSvs_[6.6]472d idać pĆrvoktam Ăr«akam HSvs_[4.7]365d idĂnĹm apy atĹndriye HSvs_[10.2]634b idĂnĹć tu samĂsena HSvs_[1.1]29a indrapratĂraďĂyedać HSvs_[1.5]111a indriyagrĂhyato 'nyo 'pi HSvs_[11.1]668a indriyeďa paricchinne HSvs_[4.7]370a iyać ca lokasiddhaiva HSvs_[7.1]532c iyać na÷ kli«Âateti cet HSvs_[5.2]409d iyać saćlak«yate sĂpi HSvs_[7.1]540c iyać syĂt timirĂbhĂve HSvs_[5.2]410c i«ÂaÓ ca khalu paď¬itai÷ HSvs_[6.3]445d i«Âać tad abhidhĹyate HSvs_[10.1]587d i«Âo 'yam artha÷ Óakyeta HSvs_[10.2]627c i«yate ca parair mohĂt HSvs_[7.1]491a i«yate paď¬itair janai÷ HSvs_[10.2]639d iher«yĂÓokavatsala÷ HSvs_[1.1]12b ihopanyastaÓĂstrĂďĂć HSvs_[11.4]698c -ĹndriyĂrtho 'vasĹyate HSvs_[10.1]599d ĹÓvaraprerito gacchet HSvs_[3.1]196c ĹÓvara÷ paramĂtmaiva HSvs_[3.1]204a ĹÓvara÷ prerakatvena HSvs_[3.1]194a Ĺ«ÂĂpĆrtĂdibhedo 'smĂt HSvs_[10.1]586a uktavannyĂyayogata÷ HSvs_[4.6]353b uktać bhagavatĂ nanu HSvs_[4.7]363b uktać yac cĂtra sĂdhanam HSvs_[7.1]482b uktać vihĂya mĂnać cec HSvs_[6.6]473a uktĂ bhagavatĂ bhik«Ćn HSvs_[4.7]366c uktĂ lokaprasiddhena HSvs_[2.1]142c ukto na yujyate so 'pi HSvs_[7.1]496c ucyate evam evaitat HSvs_[1.1]20a ucyate tadabhĂvĂc ced HSvs_[4.4]320c ucyate tan na yuktimat HSvs_[6.1]415d ucyate vyavahĂrĂrtham HSvs_[4.4]319c ucyate sĂćpratam ada÷ HSvs_[5.1]395a utk­«ÂĂdyĂsvatĹtĂsu HSvs_[9.1]558c utk­«ÂĂ yĂ sthitis tasya HSvs_[9.1]555c uttara÷ phalam ucyate HSvs_[4.3]288d utpattyanantarać nĂÓĂd HSvs_[6.2]437c utpĂdayati kauÓalam HSvs_[10.1]622b utpĂdavyayabuddhiÓ ca HSvs_[6.6]469a utpĂdo 'bhĆtabhavanać HSvs_[7.1]481a utpĂdo 'bhĆtabhavanać HSvs_[7.1]488a utpĂdyasya tad dhruvam HSvs_[4.2]253b utsargaprati«edhata÷ HSvs_[2.1]158d udagraphalabhĂvata÷ HSvs_[11.2]680b upakĂrĹ virodhĹ ca HSvs_[6.1]419a upaghĂtĂdibhĂvaÓ ca HSvs_[3.2]236c upadeÓa÷ Óubho nityać HSvs_[1.1]7a upapattyĂ na yujyate HSvs_[11.1]669b upamĂnyagrahe tatra HSvs_[10.1]595c upalabdhilak«aďaprĂp- HSvs_[5.1]377a upalabdhilak«aďaprĂp- HSvs_[5.1]378a upalabdhilak«aďaprĂp- HSvs_[5.1]382c upalabhyeta sarvathĂ HSvs_[1.2]65b upalambhyeta sattvĂdi- HSvs_[1.2]32c upĂdĂnĂdibhĂvena HSvs_[4.4]315a upĂdĂnĂviÓe«eďa HSvs_[11.1]656c upĂdeyaviÓe«asya HSvs_[9.1]568a upĂdeyaÓ ca saćsĂre HSvs_[1.1]11a upĂdhi÷ sphaÂikać yathĂ HSvs_[3.2]221d upĂyĂbhĂvata÷ kić vĂ HSvs_[9.1]553c upĂyo mok«atattvasya HSvs_[9.1]556c ubhayor grahaďĂbhĂve HSvs_[4.6]331a Ć«arĂdidharĂbhedam HSvs_[2.2]183c ­te tatpariďĂmitĂm HSvs_[7.1]533b ­tvigbhir mantrasaćskĂrair HSvs_[10.1]587a ekakĂlagrahe tu syĂt HSvs_[4.7]369a ekatra niÓcayo 'nyatra HSvs_[4.2]262a ekatraivaikadĂ naitad HSvs_[7.1]480c ekatraivaikadaivaitad HSvs_[7.1]490a ekadaikatra kić na tat HSvs_[7.1]489d ekadaikatra tat katham HSvs_[7.1]481d ekapramĂtrabhĂvĂc ca HSvs_[11.1]653c ekabhĂvĂc ca vastuna÷ HSvs_[7.1]495b ekam arthadvayać tathĂ HSvs_[4.6]332d ekam arthać vijĂnĂti HSvs_[4.6]332a ekarĆpo 'pi tattvata÷ HSvs_[4.4]319d ekas tathĂparo neti HSvs_[1.2]61a ekasyĂ÷ so 'pi bĂdhyate HSvs_[4.4]314d ekasvabhĂvam ekać yat HSvs_[4.4]307c ekać cobhayasiddhita÷ HSvs_[7.1]513b ekĂntenaikarĆpĂyĂ HSvs_[3.2]228a ekĂntaikasvabhĂve ca HSvs_[5.2]405c ekĂntaikye na nĂnĂ yan HSvs_[7.1]534a ekenĂpi tathĂgrahĂt HSvs_[4.6]333b ekaikenaiva vedanĂt HSvs_[4.7]372b eta evoditĂ buddhai÷ HSvs_[1.1]5b etac ca noktavad yuktyĂ HSvs_[4.3]302a etat tad eva na bhavaty HSvs_[6.3]446c etad atra nidarÓitam HSvs_[1.4]94d etad anyair apĹ«yate HSvs_[11.2]690b etad apy asad eveti HSvs_[6.4]454a etad apy asama¤jasam HSvs_[4.7]371d etad apy uktimĂtrać yad HSvs_[2.1]145a etad apy uktimĂtrać yan HSvs_[4.1]247a etad ĂsthĂniv­ttaye HSvs_[6.5]464b etad dvayĂgrahe yuktać HSvs_[7.1]537c etad balĂt tata÷ siddhać HSvs_[7.1]542c etĂ vĂrtĂ upaÓrutya HSvs_[11.4]698a etena sarvam eveti HSvs_[7.1]501a etenĂhetukatve 'pi hy HSvs_[4.2]271a etenaitat pratik«iptać HSvs_[4.2]269a etenaitat pratik«iptać HSvs_[4.3]296a etenaitat pratik«iptać HSvs_[7.1]519a ete«u satatać yatna÷ HSvs_[1.1]5c evam Ăhur ahetutvać HSvs_[6.1]432c evam i«ÂakriyĂjanyać HSvs_[1.4]101c evać guďagaďopeto HSvs_[1.1]10a evać ca k­tvĂ sĂdhv etat HSvs_[10.1]603c evać ca na virodho 'sti HSvs_[4.7]371a evać ca vastunas tattvać HSvs_[11.1]671a evać ca vyartham eveha HSvs_[6.1]424a evać ca ÓĆnyavĂdo 'pi HSvs_[6.6]476a evać cĂgrahaďĂd eva HSvs_[5.1]385a evać ced ucyate na yat HSvs_[5.1]382b evać caitanyavĂn ĂtmĂ HSvs_[1.2]78a evać tajjanyabhĂvatve 'py HSvs_[4.6]356a evać tatphalabhĂve 'pi HSvs_[2.1]160a evać tatra na yujyate HSvs_[10.1]597b evać tatrĂpi tadbhĂve HSvs_[10.2]635a evać na yat tadĂtmĂnam HSvs_[5.1]396a evać nyĂyĂviruddhe 'smin HSvs_[7.1]510a evać prak­tivĂdo 'pi HSvs_[3.2]237a evaćbhĆtĂrthakalpanĂ HSvs_[10.1]619d evać yuktyĂ na gamyate HSvs_[6.4]462b evać vedavihitĂpi HSvs_[2.1]157a evać vyĂv­ttibhede 'pi HSvs_[4.4]321a evać ÓaktyĂdipak«o 'yać HSvs_[1.4]105a evać sati ghaÂĂdĹnĂć HSvs_[1.2]52a evać subuddhiÓĆnyatvać HSvs_[2.1]129a evać hy ubhayado«Ădi- HSvs_[7.1]518a evĂsatkĂryavĂdina÷ HSvs_[4.1]247d e«a do«o 'nivĂrita÷ HSvs_[2.1]150d e«a sthĂďur ayać mĂrga HSvs_[10.1]613a e«Ă bhĂvyĂ vicak«aďai÷ HSvs_[4.6]356b e«Ăć ca tatsvabhĂvatve HSvs_[5.1]378c aikye sĂ cetaneveti HSvs_[1.2]34c aidamparyeďa bhĂvĂrthas HSvs_[9.1]574c aiÓvaryać caiva dharmaÓ ca HSvs_[3.1]195c aughĂt taddhetuvi«ayać HSvs_[4.6]337c ka etĂć bĂdhituć k«ama÷ HSvs_[2.2]174d -katvam asya kathać bhavet HSvs_[5.1]397d katha¤cid bhedayogata÷ HSvs_[7.1]535b katham ittham idać nanu HSvs_[10.1]618d katham itthać svabhĂvata÷ HSvs_[2.1]126d kathać tatropapadyate HSvs_[10.1]591d kathać te 'yuktabhĂ«iďa÷ HSvs_[3.1]208d kathać bandha÷ ÓubhĂÓubha÷ HSvs_[3.2]225d kathać muktasya saćbhava÷ HSvs_[7.1]502b kathać yuktyopapadyate HSvs_[5.1]381b kathać rĆpasya sĂdhaka÷ HSvs_[4.4]318d kathać sadbhĂvam aÓnute HSvs_[1.2]50b kathać samavasĹyate ? HSvs_[2.1]116d kathitaj¤a÷ punar dhĹmĂćs HSvs_[10.2]642c kadĂcit kaÓcid eva hi HSvs_[9.1]559d kadĂcid api tattvata÷ HSvs_[6.4]458d kadĂcid api yukto yad HSvs_[4.6]334c kadĂcid upalabdhita÷ HSvs_[5.1]380d kapĂlĂdigate÷ kvacit HSvs_[4.2]265b kapiloktatvataÓ caiva HSvs_[3.2]237c karoti dĂham ity evać HSvs_[2.1]127c kartavyo dharmasaćcaya÷ HSvs_[1.1]3d kartĂ kaiÓcid ihe«yate HSvs_[3.1]194b kartĂyam iti tadvĂkye HSvs_[3.1]206a kartĂ syĂd guďabhĂvata÷ HSvs_[3.1]204d kartur asmaraďĂdĹnĂć HSvs_[10.1]620c kartur vinĂnyasaćbandhać HSvs_[1.4]97c kart­tvać gĹyate katham ? HSvs_[3.1]199d kart­tvać yujyate katham ? HSvs_[3.1]197d kart­bhokt­svabhĂvatva- HSvs_[6.2]442c kart­vĂdo vyavasthita÷ HSvs_[3.1]207d kartrabhĂvĂt tathĂ deÓa- HSvs_[1.2]59a karpĂse raktatĂ yathĂ HSvs_[4.1]246d karmak«aya÷ satĂć yasmĂd HSvs_[2.1]154c karmak«ayĂsthitau ca syĂn HSvs_[2.1]153c karmagranthić sudĂruďam HSvs_[9.1]559b karmaďi prerayaty ĂÓu HSvs_[3.1]198c karmaďo 'nye pracak«ate HSvs_[2.2]193b karmaďo bhautikatvena HSvs_[1.4]95a karmaďo 'hetutĂnyathĂ HSvs_[2.2]180b karmaprak­tim eva ca HSvs_[3.2]232d karmabĹje tathĂ dagdhe HSvs_[11.3]693c karmĂdipariďatyĂdi- HSvs_[9.1]554a karmĂdes tatsvabhĂvatve HSvs_[3.1]202a kalu«atvam ivĂpannać HSvs_[8.1]545c kalpanĂ yujyate yuktyĂ HSvs_[4.6]350c kalpanĂsampad apy alam HSvs_[4.3]292b kalpitaÓ ced ayać dharma- HSvs_[4.3]287a kalpyate sĂpy anarthikĂ HSvs_[4.4]303d kalpyamĂnać na du«yati HSvs_[3.1]205d kalpyamĂnać virĂjate HSvs_[4.3]278d kaÓcid apy upapadyate HSvs_[7.1]529d kaÓcid hetus tayo÷ k«ayeć HSvs_[1.1]25b ka«Âe 'py upakrame dhĹra÷ HSvs_[9.1]570c kasyacit sarva eveti HSvs_[10.1]593c kasyacid yĂ niyogata÷ HSvs_[4.3]297b kasyacin nopapadyate HSvs_[2.2]189d ka÷ svabhĂvĂgamĂvante HSvs_[2.1]123c kĂÂhinatvĂdayo yathĂ HSvs_[1.2]32d kĂÂhinyĂbodharĆpĂďi HSvs_[1.2]43a kĂdĂcitkamado yasmĂd HSvs_[4.2]253a kĂmacĂraparĂÇmukhĂ÷ HSvs_[2.2]170d kĂmĹva vinitĂntare HSvs_[9.1]567d kĂraďatvĂt sa santĂna- HSvs_[6.1]426a kĂraďasya na yuktita÷ HSvs_[4.3]278b kĂraďĂt kĂryabhĂvata÷ HSvs_[4.3]298d kĂraďĂnantarać kĂryać HSvs_[4.3]291c kĂraďĂÓrayaďo 'py evać HSvs_[4.3]282c kĂryakĂraďatĂ tasmĂt HSvs_[4.6]344c kĂryajĂtać vipaÓcita÷ HSvs_[3.2]211d kĂryabheda÷ pragĹyate HSvs_[4.4]314b kĂryabhedo na vidyate HSvs_[1.2]57d kĂryamĂtram idać jagat HSvs_[1.2]30b kĂryametad v­thoditam HSvs_[6.1]422d kĂryać kĂryĂntarać yathĂ HSvs_[4.6]358b kĂryĂbhĂvĂdito 'pare HSvs_[6.1]434d kĂlabhedĂdyayogata÷ HSvs_[1.2]59b kĂlavĂdaparigrahĂt HSvs_[2.2]188d kĂla÷ pacati bhĆtĂni HSvs_[2.2]166a kĂla÷ saćharati prajĂ÷ HSvs_[2.2]166b kĂla÷ supte«u jĂgartti HSvs_[2.2]166c kĂlĂdibhedato vastva- HSvs_[7.1]533c kĂlĂdĹnĂć ca kart­tvać HSvs_[2.2]164a kĂlĂntare tathĂnitye HSvs_[4.1]242c kĂlĂbhĂve ca garbhĂdi HSvs_[2.2]168a kĂlĂbhĂve na saÇgatam HSvs_[1.2]39b kĂlo 'pi samayĂdir yat HSvs_[2.2]189a kĂlo hi duratikrama÷ HSvs_[2.2]166d kĂćÓcit svargĂdisĂdhane HSvs_[3.1]198b ki¤ca kĂlĂd­te naiva HSvs_[2.2]167a ki¤ca tat kĂraďać kĂrya- HSvs_[4.3]283a ki¤ca nirhetuke nĂÓe HSvs_[6.1]425a ki¤canyĂt k«aďikatve va HSvs_[4.7]360a ki¤ca syĂdvĂdino naiva HSvs_[7.1]483a ki¤cit tatrĂpi vak«yate HSvs_[4.7]374d ki¤cid atrĂpi vidyate HSvs_[10.1]606d ki¤cin naÓyati naikĂntĂd HSvs_[1.2]75c ki¤cin nivartate 'vaÓyać HSvs_[7.1]525a kintu dharmo dvidhĂ mata÷ HSvs_[1.1]20b kintu sarvać yathĂÓrutam HSvs_[10.2]639b kim arthać kalpyate nara÷ HSvs_[10.1]585d kim itthać tattvasĂdhanam HSvs_[6.6]470b kilaitad avasĹyate HSvs_[2.1]131d kić ca vij¤ĂnĂmĂtratve HSvs_[5.2]403a kić tadbhĂve 'pi tulyatĂ HSvs_[1.2]68b kić tv ayać yujyate kveti HSvs_[1.2]64c kić tv asat sad bhavaty evam HSvs_[4.3]301c kić na bandhaphala÷ sa yat HSvs_[1.1]22b kić naivać ced na yat tathĂ HSvs_[1.1]22d -kĹkaraďena bhedata÷ HSvs_[11.1]653b kĹrtitać dharmakĹrtinĂ HSvs_[10.1]603d kuta etad vicintyatĂm HSvs_[10.1]598d kutaÓcid anivarttanĂt HSvs_[2.1]148b kutas tatra vikalpanam HSvs_[7.1]515d kutas tasyaikarĆpatĂ HSvs_[4.4]308d kuta÷ svak­tavedanam HSvs_[4.5]324b kuto bodhĂnvayas tata÷ HSvs_[4.6]348d kuto 'yam iti nĂpare HSvs_[2.1]113d kutsitĂcaraďĂspadam HSvs_[1.1]12d kumĂryĂ÷ svapnavajj¤eyĂ HSvs_[6.6]469c kuvĂdiyuktyapavyĂkhyĂ- HSvs_[1.1]29c k­tak­tyatvabĂdhanam HSvs_[3.1]202d k­tak­tyasya vidyate HSvs_[3.1]201b k­tvĂ prakaraďam etad yad avĂptać ki¤cid iha mayĂ kuÓalam HSvs_[11.4]700/a k­pĂyatanam anye«Ăć HSvs_[11.2]679c kena mĂnena gamyate HSvs_[2.1]130d kena muktir vicintyatĂm HSvs_[5.2]408d kevalaj¤ĂnabhĂve ca HSvs_[11.2]677a kevalać gamyate kvacit HSvs_[7.1]512d kevalać dhyĂndhyasĆcakam HSvs_[4.6]359d kevalać labhate kramĂt HSvs_[9.1]572d kevalać so 'pi kĂraďam HSvs_[2.2]189b kevalĂnĂć tadanye tu HSvs_[2.2]164c kevalo 'sti yatas tena HSvs_[7.1]515c ko 'yać k«aďikatĂgraha÷ HSvs_[4.7]362d kramĂkramavibhĂvinĹ HSvs_[6.4]463d kramĂkramavirodhata÷ HSvs_[6.6]468b kriyate yad vicak«aďai÷ HSvs_[6.1]424d kriyayĂvato 'pi yatnena HSvs_[11.2]677c kriyayĂ vyajyate param HSvs_[1.4]99b kriyĂtiÓayajaiva hi HSvs_[11.2]689b kriyĂtiÓayayogĂc ca HSvs_[11.2]681a kriyĂntaranibandhanam HSvs_[1.4]101b kriyĂvaiphalyam eva ca HSvs_[2.2]176d kriyĂhĹnĂÓ ca yal loke HSvs_[11.2]679a kriyaiva phaladĂ pućsĂć HSvs_[11.2]678a kriyopetĂÓ ca tadyogĂd HSvs_[11.2]680a krodhĂdayaÓ ca catvĂra HSvs_[1.1]4c kli«ÂatĂ tasya yadvaÓĂt HSvs_[5.2]406b kli«Âasattvavicintitam HSvs_[1.5]112b kli«Âać mano 'sti yan nityać HSvs_[1.4]88c kli«Âać vij¤Ănam evĂsau HSvs_[5.2]406a kli«Âać hićsĂdyanu«ÂhĂnać HSvs_[2.1]162a kli«ÂĂd hićsĂdyanu«ÂhĂnĂt HSvs_[2.1]121a kleÓakarmanibandhanam HSvs_[4.1]238b kleÓavargasamudbhavĂ÷ HSvs_[1.1]13b kleÓĂya kevalać pućsĂm HSvs_[9.1]563c kleÓĂyĂsaparĂyaďĂ÷ HSvs_[11.2]675d kvacit ki¤cid apĹk«yate HSvs_[2.2]192b kvacit tathopalambhe 'pi HSvs_[2.1]136c kvacidĂsthĂ vivekinĂm HSvs_[1.1]15d k«aďak«ayaprasĂdhanam HSvs_[6.4]451b k«aďak«ayi mahĂpraj¤Ă HSvs_[4.1]238c k«aďabhede na tattvata÷ HSvs_[4.7]373d k«aďasthitisvabhĂvatvać HSvs_[7.1]492c k«aďasthitau tadaivĂsya HSvs_[4.2]251a k«aďikatvaprasĂdhakam HSvs_[6.1]414b k«aďikatvaprasĂdhanam HSvs_[4.7]374b k«aďikatvaprasĂdhane HSvs_[6.3]444b k«aďikatvać kathać nanu HSvs_[6.4]459d k«aďikatvĂc ca sarvathĂ HSvs_[4.6]346d k«aďikatve yato 'mĹ«Ăć HSvs_[4.7]368a k«aďikać sarvam eveti HSvs_[6.5]464c k«aďikĂ÷ sarvasaćskĂrĂ HSvs_[11.1]670a k«aďike yac ca gĹyate HSvs_[6.2]437b k«aya÷ kena prasĂdhyate HSvs_[1.1]24b k«ayo 'd­«Âo 'numĹyate HSvs_[6.4]453b k«ĹďasaÇgĂ mahĂtmĂnas HSvs_[11.3]697c k«ĹranĂÓaÓ ca dadhy eva HSvs_[6.3]448a khĂdet ÓvamĂćsam ity e«a HSvs_[10.1]605c khĂdyakĂni tatheti cet HSvs_[1.2]56d gatis tantrĂntare«v api HSvs_[1.1]23d gatyupĂyĂbhidhĂnata÷ HSvs_[10.2]643b gamakatvam athocyate HSvs_[1.3]80d gamyate nĂnyata÷ kvacit HSvs_[2.1]134d gamyate hy ubhayĂtmakam HSvs_[7.1]517b garbhabĂlaÓubhĂdikam HSvs_[2.2]165b garbhabĂlaÓubhĂdikam HSvs_[2.2]169b garbhĂde÷ kĂryajĂtasya HSvs_[2.2]191c gĹtać cetthać na do«ak­t HSvs_[9.1]579d gĹyate jĂtivĂdata÷ HSvs_[5.1]390b guďado«Ăvivekata÷ HSvs_[2.1]119b guďyenĂpi prav­ttita÷ HSvs_[7.1]539d gurvĹ me tanur ity Ădau HSvs_[1.3]83a g­hĹtagrahaďĂd evać HSvs_[4.7]369c g­hĹtać tattvatas tu tat HSvs_[4.2]260b g­hĹtać sarvam etena HSvs_[4.2]261a g­hyate 'ta idać nĂto HSvs_[4.6]345c g­hyate tadgatis tena HSvs_[4.2]259c gauravĂpĂdanĂrthać ca HSvs_[10.1]622e grahaďać nopapadyate HSvs_[5.1]384d grahaďe 'pi yadĂ j¤Ănam HSvs_[6.4]459a grĂvĂdĹnĂć vicitratĂ HSvs_[1.2]62b grĂhakać sadbhir i«yate HSvs_[4.2]264d grĂhakĂbhĂvato bhuvi HSvs_[5.1]391b grĂhakaikĂntabhĂvać tu HSvs_[5.1]391c grĂhyagrĂhakalak«aďĂ HSvs_[5.2]409b grĂhyĂdibhĂvadvĂreďa HSvs_[5.1]390c grĂhyĂbhĂvĂd asaćgatam HSvs_[5.1]391d ghaÂate tadviniÓcaya÷ HSvs_[4.6]347b ghaÂate nabhaso yathĂ HSvs_[3.2]236b ghaÂate nĂpapattita÷ HSvs_[1.4]105b ghaÂate sĆpapattita÷ HSvs_[10.1]614b ghaÂamaulisuvarďĂrthĹ HSvs_[7.1]478a ghaÂĂdij¤Ănam ity Ădi- HSvs_[5.1]387a ghaÂĂdau d­Óyate yathĂ HSvs_[1.2]45b ghaÂĂdyapi kulĂlĂdi- HSvs_[3.2]218a ghaÂĂdy api p­thivyĂdi- HSvs_[3.2]213a ghaÂĂć präcati jĂtucid HSvs_[7.1]480d cakre kila b­haspati÷ HSvs_[1.5]111b candrasĆryoparĂgĂdes HSvs_[2.1]115a cĂritrapariďĂmasya HSvs_[9.1]577a cittam eva hi saćsĂro HSvs_[5.2]404a citrakarmavipĂkata÷ HSvs_[1.2]40d citrabhĂvać yato matam HSvs_[1.4]95d citrać bhogyać tathĂ citrĂt HSvs_[2.2]180a cintĂmaďisvarĆpaj¤o HSvs_[11.2]687a cintyatĂć yadi sannyĂyĂd HSvs_[4.3]281c cintyatĂć svayam eva tu HSvs_[4.6]347d cetanĂ tu na tadrĆpĂ HSvs_[1.2]43c cetanĂpĹti cen mati÷ HSvs_[1.2]45d cetanĂsti ca yasyeyać HSvs_[1.2]31c caitanyotpattir eva cet HSvs_[1.2]70d codanĂto 'pi sarvathĂ HSvs_[2.1]160b chadmasthasyĂvisaćvĂdi HSvs_[2.1]135c chadmasthasyopajĂyate HSvs_[2.1]118d chadmasthasyopajĂyate HSvs_[10.1]596d chabdĂnĂć citraÓaktita÷ HSvs_[11.1]664b chabdĂrtho 'tretyayuktimat HSvs_[6.2]443d chinnamĆlatvayogata÷ HSvs_[10.1]599b chĆnyatĂny asya vastuna÷ HSvs_[6.6]473b jagaty abhrĂntatĂgati÷ HSvs_[7.1]487d jaÂĹ muď¬Ĺ ÓikhĹ vĂpi HSvs_[3.2]230c janakatvasya mĂnata÷ HSvs_[6.1]435b janakatvĂviÓe«ata÷ HSvs_[6.1]428d janakatvena buddhyĂde÷ HSvs_[4.4]303c janakasyĂpi sarvathĂ HSvs_[6.1]432d janako hićsako na tat HSvs_[6.1]428b janayaty eva saty evam HSvs_[5.1]379c jano yĂti sahetukam HSvs_[7.1]478d janmam­tyujarĂvyĂdhi- HSvs_[9.1]563a janmĂdikleÓavarjita÷ HSvs_[9.1]564b janmĂdirahitĂ yat tat HSvs_[2.1]151c janmĂnantaranĂÓata÷ HSvs_[6.2]439b janmĂbhĂve jarĂm­tyor HSvs_[11.3]694a janmĂyogĂdido«Ăc ca HSvs_[6.1]433c janyabhĂvać tathĂparam HSvs_[4.6]330b janyĂc ca jananać tathĂ HSvs_[4.6]355d jĂtibhinne vyavasthitĂ÷ HSvs_[7.1]524d jĂtiyuktyanusĂribhi÷ HSvs_[7.1]519d jĂtismaraďasaćÓrayĂt HSvs_[1.2]40b jĂtyantarĂtmakać cainać HSvs_[7.1]524a jĂtyantarĂtmakać vastu HSvs_[7.1]531c jĂtyantarĂtmake cĂsmin HSvs_[7.1]514a jĂyate tatra ki¤cana HSvs_[4.4]310b jĂyate dve«aÓamana÷ HSvs_[1.1]2c jĂyate nĂnyata÷ kvacit HSvs_[2.1]151b jĂyate niyamo mĂnĂt HSvs_[2.1]113c jĂyate phalacodanĂt HSvs_[2.1]160d jĹvĂjĹvĂtmakać jagat HSvs_[7.1]477b jaiminyĂder na tulyać kić HSvs_[10.1]612c j¤Ătur visaćvĂdĂÓaÇkĂ HSvs_[10.2]636c j¤Ătuć so 'tiÓayo yadi HSvs_[10.2]627d j¤ĂnakĂraďakĂraďa÷ HSvs_[4.6]338b j¤ĂnabhĂvĂc ca sĂmpratam HSvs_[10.2]635d j¤Ănam apratighać yasya HSvs_[3.1]195a j¤ĂnamĂtrać ca yal loke HSvs_[4.1]240a j¤ĂnamĂtrać tathĂpare HSvs_[4.1]238d j¤ĂnamĂtre tu vij¤Ănać HSvs_[5.1]388a j¤Ănam evĂnubhĆyate HSvs_[4.1]240b j¤Ănam evety ado bhavet HSvs_[5.1]388b j¤Ănayogaphalać ca sa÷ HSvs_[2.1]156b j¤Ănayogas tapa÷ Óuddham HSvs_[1.1]21a j¤Ănayogas tapa÷ Óuddham HSvs_[9.1]574a j¤Ănayogasya yogĹndrai÷ HSvs_[9.1]575a j¤ĂnayogĂt k«ayać k­tvĂ HSvs_[9.1]573c j¤ĂnayogĂd ato muktir HSvs_[9.1]579a j¤ĂnavantaÓ ca tadvĹryĂt HSvs_[11.2]676a j¤ĂnavĂde 'py asau sama÷ HSvs_[5.1]390d j¤Ănasya samanantara÷ HSvs_[4.6]339b j¤Ănasyeva surĂdinĂ HSvs_[3.2]236d j¤ĂnahĹnĂÓ ca yal loke HSvs_[11.2]675a j¤Ănać tadgrĂhi bhĂvyatĂm HSvs_[4.6]340d j¤Ănać yatrodapĂdi pratihatabhuvanĂlokavandhyatvahetu HSvs_[11.4]701b j¤Ănać hi phaladać pućsĂć HSvs_[11.2]674a j¤ĂnĂt samyag vibhĂvyate HSvs_[4.2]263d j¤ĂnĂd eva niyogena HSvs_[11.2]673a j¤ĂnĂntare 'pi sad­Óać HSvs_[5.1]389c j¤Ănena g­hyate cĂrtho HSvs_[6.4]458a j¤Ăyate tadviÓe«as tu HSvs_[11.1]662a j¤eyatvavat svabhĂvo 'pi HSvs_[4.2]258a j¤eyabhĂvĂd ghaÂĂdivat HSvs_[10.1]593b j¤eyać pĂpaughakĂraďam HSvs_[1.5]110b j¤eyać sad j¤Ăyate hy etad HSvs_[4.2]267c jyĂyo vi«ayakalpanam HSvs_[10.1]625b ta Ăhur mukuÂotpĂdo HSvs_[7.1]485a ta Ăhu÷ k«aďikać sarvać HSvs_[4.1]239a tac ca tanmĂtram eva hi HSvs_[8.1]543d tac ca tanmĂtram eveti HSvs_[8.1]546c tac ca d­«ÂĂdyabĂdhitam HSvs_[2.1]114b tac ca na bhavatĹti ca HSvs_[6.3]447b tac cĂstu lokaÓĂstroktać HSvs_[2.1]149a tacchabdĂnupalabdhita÷ HSvs_[10.1]614d tacchabdĂrthopapattita÷ HSvs_[4.7]368d tacchabdo 'rthaprakĂÓaka÷ HSvs_[10.1]606b tacchi«ÂĂvyabhicĂrata÷ HSvs_[1.2]42b tajj¤Ănać yan na vai dhĆma- HSvs_[4.6]339a tajj¤ĂnĂd api tadgati÷ HSvs_[4.6]338d tajj¤ĂnĂd api tadgati÷ HSvs_[4.6]339d tata etĂvatĂsattvać HSvs_[5.1]383c tata eva videÓasthĂt HSvs_[4.3]295c tata eva hy asaćbhĆte÷ HSvs_[2.2]189c tataÓ ca du«karać tan na HSvs_[9.1]569a tataÓ ca sthitamityada÷ HSvs_[2.1]161d tataÓ cĂnupalabdhyaiva HSvs_[5.1]377c tataÓ ceÓvarakart­tva- HSvs_[3.1]203a tataÓ caitad vyavasthitam HSvs_[4.2]275d tataÓ caitan na bĂdhakam HSvs_[11.1]665d tatastatsattvasaćsthiti÷ HSvs_[4.3]277d tatas tat sĂdhayatv eva HSvs_[11.2]683c tatas tasyĂviÓi«ÂatvĂd HSvs_[2.2]187a tatas tulyać ca tat tayo÷ HSvs_[1.2]61d tata÷ ka iha do«aÓ cen HSvs_[7.1]499c tata÷ kathać nu tadbhĂva HSvs_[4.2]256c tata÷ kartĂ sa eva syĂt HSvs_[2.1]162c tata÷ kĂlĂd asau matĂ HSvs_[2.2]167d tata÷ kić nopapadyate HSvs_[5.1]386d tata÷ sa iti cen nanu HSvs_[6.1]431b tata÷ sa sarvavid bhĆtvĂ HSvs_[9.1]573a tata÷ saćvĂdadarÓanĂt HSvs_[2.1]115b tato na janakać tasya HSvs_[4.3]283c tato nĂÓo 'pi tasya yat HSvs_[4.2]249b tato niyatijĂ hy ete HSvs_[2.2]173c tato 'nyabhĂva evaitan HSvs_[6.2]440c tato bĂhyĂrthatĂsiddhir HSvs_[5.2]407c tato bhĂva÷ prasajyate HSvs_[4.3]282b tato bhĂvodayĂjjantor HSvs_[1.1]8c tato muktir asaćÓayam HSvs_[9.1]575d tato 'mukti÷ sadaiva syĂd HSvs_[1.4]104c tato vyakti÷ sadĂ bhavet HSvs_[1.2]38b tato vyĂdhiniv­ttyarthać HSvs_[2.1]159a tato 'sat tat tathĂ nyĂyĂd HSvs_[7.1]513a tato 'sau naiva vidyate HSvs_[4.1]240d tatkart­tve ca citratvać HSvs_[2.2]184c tatkart­tvena saphalać HSvs_[11.1]663c tatkĂryać kić na d­Óyate HSvs_[2.1]126b tatk­tĂtiÓayĂptita÷ HSvs_[6.1]420d tatkriyĂyogata÷ sĂ cet HSvs_[1.4]98a tat k«aďasthitidharmiďi HSvs_[7.1]491b tatk«ayopaÓamać vinĂ HSvs_[11.1]663b tat tac cen mĂnam eveti HSvs_[7.1]497c tattajjananabhĂvatve HSvs_[4.6]355a tat tajjananasvabhĂvać HSvs_[4.6]330a tattatkĂlĂdisĂpek«o HSvs_[2.2]188a tattatsvarĆpabhĂvena HSvs_[1.2]71c tattathĂtĂć vinĂ bhavet HSvs_[4.3]300b tattathĂdharmake hy ukta- HSvs_[4.2]273c tattathĂbhĂvato yadi HSvs_[4.6]340b tat tathĂbhĂvato hi tat HSvs_[6.3]450b tattathĂÓaktiyogata÷ HSvs_[4.3]276b tat tatheti na yuktimat HSvs_[4.6]351d tat tatheti na yujyate HSvs_[9.1]555b tat tatheti viniÓcaya÷ HSvs_[4.2]264b tat tadaiva tatas tathĂ HSvs_[2.2]174b tat taddharmĂdi nĂnyathĂ HSvs_[1.2]65d tattadbhĂvavirodhata÷ HSvs_[10.1]611d tat tadvidhasvabhĂvać yat HSvs_[4.2]259a tat tu nĂnekabhĂvata÷ HSvs_[4.4]307d tat tenĂnyena vĂ bhavet HSvs_[4.4]316d tat teneha pracoditam HSvs_[3.1]200b tattvato niÓcaya÷ puna÷ HSvs_[4.2]261b tattvato 'nya iti nyĂyĂt HSvs_[4.5]329c tattvato 'stĹti na pramĂ HSvs_[7.1]486d tat tvattas tatsvabhĂvata÷ HSvs_[2.1]128d tattvavĂdać pracak«ate HSvs_[1.4]109d tattvaviddhi÷ samĂkhyĂta÷ HSvs_[1.1]10c tattvaÓraddhĂnapĆtĂtmĂ HSvs_[9.1]560c tattvasaćkhyĂ na yujyate HSvs_[1.2]38d tattvasaćkhyĂ na yujyate HSvs_[1.2]47d tattvasaćkhyĂvirodhata÷ HSvs_[1.2]35d tattvĂd eva nirarthaka÷ HSvs_[4.3]284b tattvĂÓraddhĂnam eva ca HSvs_[1.1]4b tattve na tatra sĂmarthyam HSvs_[6.2]438c tatpadĂrthasya tulyatĂ HSvs_[10.1]601b tat punarvastuta÷ samam HSvs_[4.6]341d tatpratĹtyĂditas tata÷ HSvs_[11.1]652d tatpratyekatvavarjitam HSvs_[4.4]311d tatprĂptyupĂyavaicitrye HSvs_[11.2]687c tatra tattvać na yad bhavet HSvs_[7.1]491d tatra tatra svakarmaďi HSvs_[11.2]676b tatra tasyĂ na kart­tĂ HSvs_[2.2]184b tatra hetvantarać parai÷ HSvs_[1.4]93b tatrĂnte darÓanać katham HSvs_[6.4]452b tatrĂnyatrĂpy ata÷ ÓaÇkĂ HSvs_[10.1]602c tatrĂpi kić pramĂďać ced HSvs_[4.7]365c tatrĂpi deha÷ kartĂ cen HSvs_[3.2]219a tatrĂbhĂvapramĂďatĂ HSvs_[10.1]583d tatrĂsaćdigdhaniÓcaya÷ HSvs_[4.6]354d tatrety anupapattikam HSvs_[4.6]336b tatraudĂsĹnyayogata÷ HSvs_[2.1]149b tatsattvasĂdhakać tan na HSvs_[4.3]279a tatsadbhĂvĂviÓe«ata÷ HSvs_[1.3]81b tatsadbhĂve 'py asau sama÷ HSvs_[1.2]48d tatsarvak«ayasaćbhavĂt HSvs_[10.2]631b tatsaćghĂte«u caitanyać HSvs_[1.2]53c tatsaćyogĂd bhavo 'nyathĂ HSvs_[10.2]640b tatsaćÓayĂdiyogĂc ca HSvs_[8.1]549c tatsaćskĂraprasĆtatvĂt HSvs_[4.6]346c tatsĂdhutvaviniÓcaya÷ HSvs_[10.1]611b tatsĂdhutvĂdyaniÓcite÷ HSvs_[10.1]610d tatsiddhau j¤Ăyate prĂj¤ais HSvs_[10.2]631c tatsvabhĂvatvakalpanam HSvs_[4.6]359b tatsvabhĂvatvakalpanĂ HSvs_[4.4]312b tatsvabhĂvatvakalpanĂ HSvs_[5.1]380b tatsvabhĂvatvato graha÷ HSvs_[6.4]454d tatsvabhĂvatvayogata÷ HSvs_[1.3]86b tatsvabhĂvatvayogata÷ HSvs_[9.1]558b tatsvabhĂvać tu tatkuta÷ HSvs_[11.1]656d tatsvabhĂvać yato nanu HSvs_[4.2]255b tatsvabhĂva÷ sa neti cet HSvs_[1.2]70b tatsvabhĂvĂdibhĂve 'pi HSvs_[2.2]175c tatsvabhĂvĂdyayogata÷ HSvs_[6.4]461d tatsvarĆpam asaćsthitam HSvs_[2.1]155b tatsvarĆpĂnuvedhata÷ HSvs_[2.2]173d tat svasaćvedyam i«yate HSvs_[5.1]386b tathĂ karmasthiti«v alam HSvs_[9.1]558d tathĂkĂlĂdibhĂve 'pi HSvs_[2.2]171c tathĂgater abhĂve ca HSvs_[6.4]456a tathĂgrahas tayor neta- HSvs_[4.6]334a tathĂgrahe ca sarvatrĂ- HSvs_[4.6]335a tathĂ ca bhĆtamĂtratve HSvs_[1.2]60a tathĂ cĂha b­haspati÷ HSvs_[11.2]683d tathĂ cĂha mahĂmati÷ HSvs_[4.3]290d tathĂ citrasvabhĂvatvĂn HSvs_[6.4]463a tathĂ caitad v­thoditam HSvs_[5.2]403d tathĂ coktam idać tava HSvs_[6.1]418d tathĂ coktĂnatikrama÷ HSvs_[4.2]250d tathĂ j¤Ănam apĹ«yatĂm HSvs_[5.1]394d tathĂ tantravirodhata÷ HSvs_[3.2]229d tathĂ tulye 'pi cĂrambhe HSvs_[1.4]92a tathĂtrĂpi nirĆpyatĂm HSvs_[10.1]600d tathĂtvĂpracyutau cĂsya HSvs_[3.2]215c tathĂtve nanu tat kuta÷ ? HSvs_[3.2]216d tathĂ darÓanato bhuvi HSvs_[11.1]662d tathĂ naÓvara i«yate HSvs_[6.1]416b tathĂnĂptapraďĹtatvĂd HSvs_[2.1]140c tathĂniyatabhĂve ca HSvs_[2.2]181c tathĂnubhavasiddhita÷ HSvs_[1.3]84b tathĂnyad api yat kalpa- HSvs_[4.7]366a tathĂnya÷ puďyalak«aďa÷ HSvs_[1.1]20d tathĂ pĂpak«ayeďa ca HSvs_[2.1]117d tathĂpi tu tayor eva HSvs_[4.6]359a tathĂpy aparam ucyate HSvs_[7.1]501d tathĂpy abhĂvaprĂmĂďyam HSvs_[10.1]597c tathĂpy Ćrdhvać viÓe«eďa HSvs_[4.7]374c tathĂpratĹtito nyĂyyać HSvs_[4.6]343c tathĂpratĹtito bhedĂ- HSvs_[11.1]668c tathĂpratĹtiyogena HSvs_[7.1]488c tathĂprav­ttito yuktyĂ HSvs_[2.1]145c tathĂbhĂvaprakĂÓakam HSvs_[5.1]397b tathĂbhĂvaprasĂdhakam HSvs_[7.1]530d tathĂbhĂvopalabdhita÷ HSvs_[6.3]444d tathĂbhĆd ity ato neha HSvs_[4.6]339c tathĂ muktir apĹ«yate HSvs_[2.1]143b tathĂ vikalpak­n nĂnyad HSvs_[4.6]342c tathĂvidhatadanyavat HSvs_[6.1]421d tathĂ vede 'pi paÂhyate HSvs_[1.3]87d tathĂsatyeva bhĆte«u HSvs_[1.2]45c tathĂ sĂpi kathać na cet HSvs_[1.2]58d tathĂ syĂd anivedanam HSvs_[10.1]622f tathĂsvabhĂva evĂsau HSvs_[6.1]417a tathĂhaćkĂravedanĂt HSvs_[1.3]85d tathĂ hĹndĹvare dĹpa÷ HSvs_[10.1]607c tatheti hanta ko nv artha÷ HSvs_[4.6]340a tathety abhrĂntam atrĂpi HSvs_[5.1]398c tathedam amalać brahma HSvs_[8.1]545a tathaitad ubhayĂdhĂra- HSvs_[7.1]489a tathaiva lokasaćvitter HSvs_[1.2]63c tathocyate jagaty asmićs HSvs_[5.1]394c tathopari«ÂĂd vak«yĂma÷ HSvs_[1.1]28c tadatadrĆpabhĂvena HSvs_[7.1]484c tadatyantavidharmiďa÷ HSvs_[5.1]402b tadanantarabhĂvi tat HSvs_[4.3]280b tadanantarabhĂvitva- HSvs_[4.3]293a tadanantarabhĂvitvĂd HSvs_[4.2]255c tadanĂsevanĂd eva HSvs_[3.1]205a tadanyagrahaďe cĂsya HSvs_[5.1]389a tadanyabhedakać muktvĂ HSvs_[2.2]182c tadanyabhrĂntivadyata÷ HSvs_[5.1]400b tadanyayogĂbhĂve ca HSvs_[1.4]98c tadanyahetusĂdhyatve HSvs_[2.1]155a tadanyĂgrahaďĂd dhruvam HSvs_[4.6]345b tadanyĂvaraďĂbhĂvĂd HSvs_[1.4]100a tadanyĂ vĂ dvayĹ gati÷ HSvs_[6.2]438b tadanyĆnĂtiriktatve HSvs_[5.2]408c tadanyebhyaÓ ca tacchubham HSvs_[2.1]113b tadanyebhyas tathĂsthite÷ HSvs_[11.1]649d tadapu«Âau na yujyate HSvs_[1.4]98b tadapy asĂmpratać yat tad HSvs_[7.1]482c tadaprĂptĂv upĂyatvać HSvs_[11.2]684c tadabhĂva÷ kathać nu cet HSvs_[1.2]71d tadabhĂvĂd abhĂvaÓ ced HSvs_[1.2]68c tadabhĂve ca ni÷Óe«a- HSvs_[11.3]694c tadabhĂve ca suvyaktać HSvs_[11.1]671c tadabhĂve tu tadbhĂvĂt HSvs_[6.4]458c tadabhĂve na tajj¤Ănać HSvs_[4.2]258c tadabhĂve na tatsthiti÷ HSvs_[2.1]153b tadabhĂve na tadvattvać HSvs_[11.1]650c tadabhĂve 'nimittatvĂt HSvs_[3.2]225c tadabhĂve 'nyathĂ bhĂvas HSvs_[4.6]341a tadabhĂve 'pi tadbhĂve HSvs_[1.2]50c tadabhĂve 'py abhĂvata÷ HSvs_[11.2]689d tadabhĂve 'pramĂďakam HSvs_[8.1]548d tadabhĂve hi ÓĂÓvata÷ HSvs_[11.3]695b tadabhĂvo 'nyathĂ bhavet HSvs_[7.1]506d tadabhĂvo 'vasĹyate HSvs_[5.1]377d tadabhĂvo 'vasĹyate HSvs_[5.1]385b tadabhede na yujyate HSvs_[7.1]490d tadayuktać yataÓ citrĂ HSvs_[7.1]494c tadayogĂd vinĂ bhedać HSvs_[11.1]649c tadarthaniyato 'sau yad HSvs_[6.4]455a tad arthać ce«Âate nityać HSvs_[9.1]566c tadarthać yatnasiddhita÷ HSvs_[8.1]551d tadavasthĂntarać ca sa÷ HSvs_[4.3]299d tadavasthĂntarać na sa÷ HSvs_[4.3]296d tadasaćvedanĂdi yat HSvs_[5.1]389d tad asĂv eva darÓyate HSvs_[2.1]141d tad asau kĂraďać kila HSvs_[2.2]165d tad asau kĂraďać kila HSvs_[2.2]169d tad asau tannibandhanĂ HSvs_[11.2]681d tadĂkĂraparityĂgĂt HSvs_[4.6]349a tadĂ tat tasya jĂnĂti HSvs_[6.4]459c tadĂtmakatvamĂtratve HSvs_[1.2]58a tadĂtve vartamĂne tu HSvs_[10.2]632c tadĂbhĂsĂ na saiva hi HSvs_[7.1]540d tadĂ bhĆter iyać tulyĂ HSvs_[4.2]254a tadĂsattvĂt parać yathĂ HSvs_[4.3]283d tadĂ hemamayasya ca HSvs_[1.1]18b tad ittham ucyate 'smĂbhir HSvs_[11.1]654c tad itthać nirviÓe«aďam HSvs_[7.1]492b taditthać bhĆtam eveti HSvs_[7.1]493a tad idĂnĹć parĹk«yate HSvs_[6.1]414d tad iheti prasaćgena HSvs_[7.1]536c taduktavratasevanĂt HSvs_[3.1]204b tadutpattyĂdido«ata÷ HSvs_[4.2]248d tadupĂdĂnatĂyĂć ca HSvs_[3.2]217c tad Ćrdhvać tuccham eva tat HSvs_[4.2]267b tadekatvavirodhata÷ HSvs_[4.4]306d tad etac cintyatĂć katham HSvs_[4.4]305d tad etat tu«akhaď¬anam HSvs_[11.1]671d tadetadubhayĂtmakam HSvs_[7.1]534d tadenakatvakalpanĂ HSvs_[4.4]315d tad enam eva vidvĂćsas HSvs_[1.4]109c tad eva kli«Âateti cet HSvs_[5.2]408b tad eva tair vinirmuktać HSvs_[5.2]404c tad eva na bhavaty etat HSvs_[6.3]447a tad eva na bhavatyetad HSvs_[4.2]274a tad eva vastusaćsparÓĂd HSvs_[4.2]274c tad eva hi tadĂ na yat HSvs_[4.3]279b tad eva hi yatas tathĂ HSvs_[7.1]529b tad eva hi yato bhĂva÷ HSvs_[4.6]356c tad evĂtmĂ prasajyate HSvs_[1.2]74d tadevĂd­«ÂamityĂhur HSvs_[1.4]93c tad eveti na laukikam HSvs_[7.1]493d tad evedam ayogata÷ HSvs_[7.1]536d tad evedam iti k«itau HSvs_[7.1]532d tad e«Ăpy uktimĂtrakam HSvs_[4.4]323d tadgatoktĂ vadhakriyĂ HSvs_[4.7]362b tadgrahĂd hi tadagraha÷ HSvs_[6.4]453d tadgrahĂd hi tadagraha÷ HSvs_[6.4]456d tadgrĂhakapramĂbhĂvĂd HSvs_[10.1]580c tad darÓanam avĂpnoti HSvs_[9.1]559a tadd­«ÂĂvanyathoktita÷ HSvs_[11.1]646b tad d­«ÂvĂ cintayaty evać HSvs_[9.1]562a taddeÓanĂ pramĂďać cet HSvs_[4.7]365a taddharma÷ kaÓcid eva ca HSvs_[11.1]665b taddhetos tatsamudbhavĂt HSvs_[6.2]439d tadbahutvĂdyaniÓcite÷ HSvs_[10.1]617d tadbĂhulyaprasaćgata÷ HSvs_[2.1]132b tadbhĂva eva tadbhĂvĂt HSvs_[11.2]689c tadbhĂvapratibandhata÷ HSvs_[9.1]568d tadbhĂvas tasya tattvać vĂ HSvs_[2.1]116c tadbhĂvĂder aniÓcayĂt HSvs_[4.6]344d tadbhĂvĂn upapattita÷ HSvs_[1.4]105d tadbhĂve 'tiprasaćgĂdi HSvs_[7.1]495c tadbhĂve laukikać na kim HSvs_[10.1]615b tadbhĂvo na virudhyate HSvs_[10.1]622d tadbhinnabhedakatve ca HSvs_[2.2]184a tadbhedĂd iti cintyatĂm HSvs_[4.5]324d tadbhedĂd hetubhedata÷ HSvs_[11.1]658d tadbhrĂntatvĂt tathĂ na kim HSvs_[11.1]650d tad yathoktĂtmalak«aďam HSvs_[1.4]88d tadrĆpaÓaktiÓĆnyać tat HSvs_[4.6]358a tadvaj j¤eyo narottama÷ HSvs_[9.1]571b tadvat taddhetubhedata÷ HSvs_[11.1]659d tadvat tadbhĂvasaÇgate÷ HSvs_[1.2]51d tadvat tasyĂpyasaćgatam HSvs_[2.2]184d tadvaty ubhayasĂÇkarye HSvs_[11.1]651c tadvad atrĂpi d­ÓyatĂm HSvs_[6.1]436d tadvad abhyĂsato na kim HSvs_[10.2]630d tadvad eva prasajyate HSvs_[5.2]406d tadvĂkyĂt kić na sĂdhanam HSvs_[2.1]137b tad vĂ tena vinirmuktać HSvs_[7.1]512c tadvĂdo 'ip na saćgata÷ HSvs_[2.2]187d tadvĂn saćyujyate tena HSvs_[1.4]108c tadvineyĂnuguďyata÷ HSvs_[6.6]476b tadviparyayajo 'pi vĂ HSvs_[2.1]152b tadviparyayadarÓanĂt HSvs_[10.1]601d tadviparyayasĂdhyatve HSvs_[2.1]154a tad vimukte÷ prasĂdhanam HSvs_[1.1]21d tadvivak«Ă yato matĂ HSvs_[4.7]364d tadvedane grahas tasya HSvs_[5.1]386c tadvaicitryopalabdheÓ ca HSvs_[10.1]609c tadvaiphalyaprasaćgata÷ HSvs_[6.1]433b tadvaiyarthyamato 'nyathĂ HSvs_[10.2]642d tadvailak«aďyasaćvitte÷ HSvs_[1.2]72a tadvaiÓi«Âyopalabdhita÷ HSvs_[10.2]636d tadvyaktĂrthĂvirodhata÷ HSvs_[10.2]632d tadvyaktĂrthĂvirodhĂdau HSvs_[10.2]635c tantrĂntarĂnurodhena HSvs_[9.1]579c tan na j¤Ănavivardhanam HSvs_[1.5]110d tanna«Âasya punarbhĂva÷ HSvs_[4.2]249c tannibandhanabhĂvasya HSvs_[4.3]286c tannirĂkaraďĂd vyaktir HSvs_[1.4]100c tanniv­tti÷ sasĂdhanĂ HSvs_[10.2]640d tanniv­ttĹtarĂtmakam HSvs_[7.1]504b tanniv­ttĹtarĂtmakam HSvs_[7.1]527d tanniv­tter gati÷ katham ? HSvs_[4.2]258d tanniv­tter na tasya kim HSvs_[4.2]254b tanniv­ttau ca nopĂyo HSvs_[10.1]603a tannĹtipratipattyĂder HSvs_[10.2]630a tanmĂtratve tathĂvidha÷ HSvs_[1.2]61b tanmĂtrĂd bhĆtasaćhate÷ HSvs_[3.2]212d tanmĂdhyasthyać parać yata÷ HSvs_[2.1]146d tan me iti na saćgatam HSvs_[4.7]363d tanmohĂt saćpravartate HSvs_[2.1]163b tam antareďa tu tayo÷ HSvs_[1.1]24a tayĂhur nĂÓubhĂt saukhyać HSvs_[2.1]132a tayor agrahaďe sati HSvs_[4.6]343b tayor api ca tadbhĂva÷ HSvs_[11.2]682c tayor abhinnatĂpatter HSvs_[4.4]309c tayor evĂprasiddhita÷ HSvs_[7.1]511d tayor nyĂyyać na caikena HSvs_[4.6]331c tayor bheda÷ parĹk«yatĂm HSvs_[10.1]613d tayorvai tulyakĂlatĂ HSvs_[4.3]285d tayos tattvĂprasiddhita÷ HSvs_[11.1]653d tavĂyać kena neti cet HSvs_[1.2]71b tasmĂc ca jĂyate muktir HSvs_[1.1]28a tasmĂt j¤ĂnĂd asau matĂ HSvs_[11.2]677d tasmĂt tat karmajać hi tat HSvs_[2.2]178d tasmĂt tattvać trayĂtmakam HSvs_[7.1]479d tasmĂt tadĂtmano bhinnać HSvs_[1.4]106a tasmĂt sarvasya kĂryasya HSvs_[2.2]192c tasmĂd atrĂpi yujyate HSvs_[5.2]413d tasmĂd adharmavat tvĂjyo HSvs_[1.1]19a tasmĂdavaÓyame«Âavyać HSvs_[1.4]93a tasmĂd avaÓyam e«Âavyać HSvs_[4.2]267a tasmĂd avaÓyam e«Âavyać HSvs_[4.6]352a tasmĂd avaÓyam e«Âavya÷ HSvs_[1.1]25a tasmĂd du«ÂĂÓayakarać HSvs_[1.5]112a tasmĂd yathoditĂt samyag HSvs_[2.1]120a tasmĂd vyĂkhyĂnam asyedać HSvs_[10.1]612a tasmĂn na cĂviÓe«eďa HSvs_[10.1]608a tasmin kić kena vĂsitam HSvs_[5.2]405d tasmin devĂdhideve bhagavati bhavatĂdhĹyatĂć bhaktirĂga÷ HSvs_[11.4]701d tasya kart­tvadeÓanĂ HSvs_[3.1]206d tasya yasmĂd vicitratvać HSvs_[2.2]180c tasya ÓaktyĂdisĂdhakam HSvs_[1.4]106d tasya so 'syĂpi vidyate HSvs_[4.6]341b tasyĂ eva tathĂbhĆta÷ HSvs_[2.2]185a tasyĂkĂrĂntarasthiti÷ HSvs_[4.6]349b tasyĂtiÓaya ity api HSvs_[10.2]631d tasyĂnatiÓayĂt tata÷ HSvs_[6.1]430d tasyĂnekasvabhĂvatĂ HSvs_[4.4]321b tasyĂnekĂntavĂdina÷ HSvs_[7.1]531b tasyĂpi bhedakĂbhĂve HSvs_[2.2]186c tasyĂpy anyat tathĂ na yat HSvs_[7.1]525b tasyĂpy aÓĆnyatĂyĂć ca HSvs_[6.6]474a tasyĂpratyak«e 'pi pĂpĂdau HSvs_[2.1]115c tasyĂm iti nidarÓitam HSvs_[6.2]443b tasyĂyam abhidhĹyate HSvs_[9.1]574d tasyĂrtho 'yać vivak«ita÷ HSvs_[4.7]364b tasyĂ vĂsakarĆpavat HSvs_[4.5]327b tasyĂ vyakti÷ kadĂcana HSvs_[1.4]99d tasyĂÓ cĂnekarĆpatvĂt HSvs_[3.2]233a tasyĂsiddhi÷ kathać bhavet HSvs_[5.1]378d tasyĂć ca nĂg­hĹtĂyĂć HSvs_[4.2]264a tasyĂć satyĂć hi yujyate HSvs_[4.3]286b tasyĂ÷ kriyĂntarĂbhĂvĂd HSvs_[3.2]228c tasyeti yogasĂmarthyĂd HSvs_[7.1]526a tasyaikasyĂpramĂďatĂ HSvs_[4.7]369b tasyaiva ca tathĂbhĂvĂt HSvs_[7.1]527c tasyaiva ca tathĂbhĂve HSvs_[7.1]504a tasyaiva citrarĆpatvĂt HSvs_[9.1]555a tasyaiva tatsvabhĂvatva- HSvs_[4.3]292a tasyaiva tatsvabhĂvatvĂt HSvs_[1.3]84c tasyaiva tatsvabhĂvatvĂt HSvs_[6.4]451c tasyaiva tatsvabhĂvatvĂt HSvs_[6.4]460a tasyaiva tatsvabhĂvatvĂd HSvs_[3.2]216a tasyaiva tathĂsthite÷ HSvs_[4.2]257b tasyaiva tu tathĂbhĂve HSvs_[4.3]289c tasyaiva tu tathĂbhĂve HSvs_[6.2]441c tasyaiva tu tathĂbhĂve HSvs_[7.1]529a tasyaiva tu tathĂbhĂve HSvs_[7.1]535a tasyaiva nanu sadbhĂvĂd HSvs_[6.6]471c tasyaiva bhĂvo nĂnyo yaj HSvs_[4.6]355c tasyaiva hi tathĂbhĂva÷ HSvs_[7.1]528c tasyaivĂbhavanatve tu HSvs_[4.2]266c tasyotkar«aprasĂdhanĂt HSvs_[2.1]147d tać pratĹtya tadutpĂda HSvs_[4.3]290a tać prĂpya tatsvabhĂvatvĂt HSvs_[6.1]431a tać vinĂpy upapadyate HSvs_[10.1]583b 'tĂdavasthyamanityatĂm HSvs_[6.3]446b tĂdĂtmyĂdisamudbhavĂ÷ HSvs_[11.1]658b tĂn aÓe«Ăn pratĹtyeha HSvs_[4.4]307a tĂbhyĂć bede tayo÷ kuta÷ HSvs_[4.3]285b tĂmyante 'ticirać kĂlać HSvs_[11.2]675c tĂvat sĂmarthyajatve ca HSvs_[4.4]308c tiprasaćgĂdado 'pyasat HSvs_[4.2]260d 'tiprasaćgo 'nivĂrita÷ HSvs_[2.2]172b timiropapluto jana÷ HSvs_[8.1]544b tilĂdau nek«yate yata÷ HSvs_[1.4]102d -tis taddhatvantarasaćhati÷ HSvs_[5.1]378b tucchatĂ tanniv­ttita÷ HSvs_[4.2]263b tucchatĂpterna bhĂvo 'stu HSvs_[4.2]254c tucchatvĂn nety atucchasyĂpy HSvs_[4.2]253c tuccharĆpĂ tadĂsattĂ HSvs_[4.2]272c tucchetaraviÓe«ata÷ HSvs_[4.2]268b tulyayor api tadbhĂve HSvs_[4.6]336c tulyĂparĂparotpatti- HSvs_[6.4]452c tulye tatra m­da÷ kumbho HSvs_[2.2]172c t­«ďĂpi vinivarttate HSvs_[1.1]9d te 'tra mĂnać na vidyate HSvs_[1.2]48b tena karmavipĂkena HSvs_[4.7]361c tena ki¤cin na vidyate HSvs_[10.1]581d tena tadbhĂvabhĂvitvać HSvs_[1.2]69a tena tasyĂpi kart­tvać HSvs_[3.1]205c tena do«o na kaÓcana HSvs_[2.1]144d tenĂgnihotrać juhuyĂt HSvs_[10.1]605a tenĂsĂv eva vĂ dvayam HSvs_[7.1]516b tenĂsya sahakĂriďĂ HSvs_[6.1]418b tebhya eva tadudbhavĂt HSvs_[1.2]46b tebhyas tĂvadbhya eveti HSvs_[4.4]305c tebhyo 'sattvĂviÓe«ata÷ HSvs_[1.2]47b te«Ăm anyatareďa vĂ HSvs_[1.2]36b te«Ăm eva tathĂbhĂvo HSvs_[1.2]49c te«Ăć nĂptapraďĹtatĂ HSvs_[2.1]141b te«Ăć prabhĆtabhĂvena HSvs_[4.4]306c te«Ăć loke 'pi vidyate HSvs_[3.2]213d te sadĂ sukhamĂsate HSvs_[11.3]697d tair Ăyatyaiva ce«Âate HSvs_[7.1]505d -to 'rthas tasyopalabhyate HSvs_[5.1]382d -to 'rtho yan nopalabhyate HSvs_[5.1]377b tyakta÷ niyativĂda÷ syĂt HSvs_[2.2]185c -tyĂ ced buddhiprasĂdhaka÷ HSvs_[4.4]318b trailokyoparivartina÷ HSvs_[11.3]697b tvannĹtau coktavan na sa÷ HSvs_[1.2]64d dagdhe bĹje yathĂtyantać HSvs_[11.3]693a darbhe na ramate hy ali÷ HSvs_[11.2]688d darÓanać tan na sĂdhakam HSvs_[2.1]136b darÓanać dharmacĂriďĂm HSvs_[1.1]7b darÓanać muktibĹjać ca HSvs_[9.1]557a darÓanĂntarabhedi«u HSvs_[11.1]647d darÓanĹyĂ kuÓĂstrĂďĂć HSvs_[2.1]161c darÓitać du÷khakĂraďam HSvs_[1.1]27d dĂnĂdibuddhikĂle 'pi HSvs_[1.3]85c dĂhavad vaidyake spa«Âam HSvs_[2.1]158c dĂhać dagdho 'bhimanyate HSvs_[11.1]667b dĂha÷ kĂryas tu codite HSvs_[2.1]159b dĂhĂrtha÷ saćpratĹyate HSvs_[11.1]667d divyadarÓanataÓ caiva HSvs_[1.2]42a divyo hi sa mahĂmuni÷ HSvs_[3.2]237d -disaćgĂt samayasthite÷ HSvs_[11.1]645d dĹpaÓ cen na sa sarvathĂ HSvs_[1.2]77d dĹpĂdau yujyate nyĂyĂd HSvs_[5.1]401c dunoti ceto 'nu«ÂhĂnać HSvs_[9.1]568c durbodhety apare vidu÷ HSvs_[10.2]628d durlabhatvĂt pramĂďĂnĂć HSvs_[10.2]628c du«karać k«udrasattvĂnĂm HSvs_[9.1]567a du÷khabĂhulyadarÓanĂt HSvs_[2.1]133b du÷khać pĂpĂt sukhać dharmĂt HSvs_[1.1]3a du÷khĂdyanvayadarÓanĂt HSvs_[9.1]565b du÷khĂntak­t sukhĂrambha÷ HSvs_[9.1]557c du÷khĂbhĂva÷ sadaiva hi HSvs_[11.3]694d dĆrotsĂrita eva hi HSvs_[4.1]244b -d­Óyakart­samudbhavĂ HSvs_[10.1]616b d­Óyate 'dhyak«am evedać HSvs_[2.2]178c d­Óyate hi himĂsanne HSvs_[2.1]126c d­Óyante j¤Ănino 'pi hi HSvs_[11.2]679b d­Óyante hi mahĂkriyĂ÷ HSvs_[11.2]675b d­ÓyamĂne 'pi cĂÓaÇkĂ- HSvs_[10.1]616a d­«Âakautukam udvega÷ HSvs_[4.1]243c d­«ÂĂ taimirikĂdĹnĂm HSvs_[5.1]399c d­«ÂĂntamĂtrata÷ siddhis HSvs_[5.1]402a d­«Âe«ÂĂbhyĂć viruddhatĂ HSvs_[2.1]161b d­«Âe«ÂĂbhyĂć virodhata÷ HSvs_[2.1]140b d­«Âe«ÂĂbhyĂć virodhĂc ca HSvs_[2.1]141a devatĂyatanĂni ca HSvs_[10.1]588b deÓanĂyĂ vineyĂnu- HSvs_[7.1]539c dehadharmĂdibhĂvena HSvs_[1.2]65c dehabhogena naivĂsya HSvs_[3.2]220a dehasparÓĂdisaćvittyĂ HSvs_[3.2]235a dehĂt p­thaktva evĂsya HSvs_[3.2]225a do«Ă api na dĆ«aďam HSvs_[7.1]518b do«ĂďĂć hrĂsad­«Âyeha HSvs_[10.2]631a do«Ăs te samiyu÷ katham HSvs_[7.1]524b do«o nirdo«atĂpi vĂ HSvs_[10.2]628b daurgatyopahato na hi HSvs_[11.2]687b dravyaparyĂyayor bhede HSvs_[7.1]520a dravyaparyĂyavad vastu HSvs_[7.1]504c dravyaparyĂyasaćj¤itau HSvs_[7.1]507b dravyasaÇghĂtajĂny api HSvs_[1.2]56b dravyĂsatyać na bhĂ«ate HSvs_[6.5]466d dravyĂćÓasya prajĂyate HSvs_[4.5]327d drĂg nabhastas tato na tat HSvs_[4.3]291d drĂgnabhasto na jĂtucit HSvs_[7.1]493b dvayam anyo'nysaćgatam HSvs_[11.2]685d dvayor api viyogata÷ HSvs_[4.3]286d dvayor gahaďam asti va÷ HSvs_[4.6]331d dvayor gahaďam asty ada÷ HSvs_[4.6]333d dvĂbhyĂm anye vicak«aďĂ÷ HSvs_[11.2]673d dvĂbhyĂm anyodayo na sa÷ HSvs_[11.1]656b dvicandrabhrĂntivad bhrĂntir HSvs_[5.2]409c dvitĹyĂdik«aďasthitau HSvs_[4.2]250b dvivij¤eyatvabhĂvata÷ HSvs_[4.7]371b dvivij¤eyatvam ity evać HSvs_[4.7]373c dvisvabhĂvać prasajyate HSvs_[4.4]317d dve«Ăgnir upaÓĂmyati HSvs_[1.1]8d dharma eva buddhai÷ sadĂ HSvs_[1.1]11b dharmabhedasya saćbhavĂt HSvs_[6.4]461b dharmasĂdhanatĂ kvacit HSvs_[2.1]142b dharmas tac cĂtmadharmatvĂn HSvs_[9.1]576a dharmas tadapi cet satyać HSvs_[1.1]22a dharmasyĂpi Óubho yasmĂd HSvs_[1.1]17c dharmahetuprasĂdhanam HSvs_[1.1]6d dharmĂdayo 'pi cĂdhyak«Ă÷ HSvs_[10.1]593a dharmĂdharmak«ayĂnm uktir HSvs_[1.1]19c dharmĂdharmak«ayĂn muktir HSvs_[1.1]26a dharmĂdharmaparij¤ĂtĂ HSvs_[10.1]585c dharmĂdharmavyavasthĂ tu HSvs_[10.1]584a dharmĂdharmavyavastheyać HSvs_[10.1]626c dharmĂdharmau tathĂ pĂÓa÷ HSvs_[1.4]107c dharmĂntaravivarjitam HSvs_[7.1]512b dharmĂvanye tu sarvasya HSvs_[2.2]193c dharmibhĂvas tu kalpita÷ HSvs_[4.3]288b dharmibhĂvo hi bhĂvata÷ HSvs_[4.3]287b dharmo 'py evać mumuk«ubhi÷ HSvs_[1.1]19b dhĆmaj¤Ănać svabhĂvata÷ HSvs_[4.6]342b dhyĂnĂdi mok«aphaladać HSvs_[10.1]589c dhruvam Ăpadyate kvacit HSvs_[10.1]607b dhruvam autsargiko do«o HSvs_[2.1]160c dhruvać tadbhĂvasaćgati÷ HSvs_[4.6]355b dhruvać yatas tato 'karma- HSvs_[5.1]397c dhrauvyavat taddhiyĂ gate÷ HSvs_[7.1]486b dhrauvyać cobhayaÓĆnyać yad HSvs_[7.1]481c na kartavyam ata÷ pĂpać HSvs_[1.1]3c na kaÓcit kenacit kvacit HSvs_[6.1]425d na kĂlavyatirekeďa HSvs_[2.2]165a na ki¤cid bĂdhyate vibho÷ HSvs_[3.1]202b na kiryĂ phaladĂ matĂ HSvs_[11.2]674b nakhakeÓat­ďĂdi«u HSvs_[7.1]540b na g­hďĂtĹti cet tulya÷ HSvs_[6.4]455c na ghaÂĂnĂÓadharmaka÷ HSvs_[7.1]485b na ca k«aďika i«yate HSvs_[11.1]670d na ca tat karmavaidhurye HSvs_[2.2]179a na ca tanmĂtrabhĂvĂder HSvs_[2.2]182a na ca tenĂpi rĆpeďa HSvs_[1.2]33c na ca nĂÓe 'pi sadyuktyĂ HSvs_[6.2]439c na ca nĂsty eva tatra tat HSvs_[7.1]498d na ca pĆrvasvabhĂvatvĂt HSvs_[3.2]224a na ca prakĂÓamĂtrać tu HSvs_[5.1]401a na ca buddhiviÓe«o 'yam HSvs_[1.3]85a na ca bhedo 'pi bĂdhĂyai HSvs_[7.1]531a na ca bhrĂntĂpi sadbĂdhĂ- HSvs_[7.1]538a na ca bhrĂnto 'yam ity api HSvs_[4.6]350b na ca mĆrttĂďusaÇghĂta- HSvs_[1.2]49a na carte niyatić loke HSvs_[2.2]175a na ca lĂvaďyakĂrkaÓya- HSvs_[1.2]66a na ca saćsvedajĂdye«u HSvs_[1.2]73a na ca sĂd­Óyakalpanam HSvs_[7.1]537d na ca sĂdhyasya yat tena HSvs_[5.1]402c na ca syĂd an­tĂrthatĂ HSvs_[11.1]648b na ca syĂd reďutailavat HSvs_[1.2]44b na ca hićsĂdaya÷ kvacit HSvs_[3.2]225b na cĂk­tasya bhoga÷ syĂn HSvs_[2.2]177c na cĂgamena yad asau HSvs_[10.1]582a na cĂtĹtasya sĂmarthyać HSvs_[6.2]443a na cĂtmad­«ÂasadbhĂvać HSvs_[1.2]30c na cĂdhyak«aviruddhatvać HSvs_[6.1]435a na cĂni«Âir iyać yata÷ HSvs_[7.1]542b na cĂnyatrĂpi cĂnyathĂ HSvs_[10.1]595d na cĂnyasacivasyĂpi HSvs_[6.1]430c na cĂnyo laukika÷ kaÓcic HSvs_[6.2]443c na cĂpi paradarÓane HSvs_[6.4]458b na cĂpi svĂnumĂnena HSvs_[6.4]461a na cĂpy atĹndriyĂrthatvĂj HSvs_[10.1]625a na cĂpy apauru«eyo 'sau HSvs_[10.1]614a na cĂpy avyabhicĂri tat HSvs_[10.1]623d na cĂyasasya bandhasya HSvs_[1.1]18a na cĂyukto 'sya tadvidha÷ HSvs_[4.2]258b na cĂritrĹ na cetara÷ HSvs_[9.1]577d na cĂrthasya na yujyate HSvs_[6.4]463b na cĂrvĂgdarÓinĂ tasyĂt- HSvs_[10.1]599c na cĂvasthĂniv­ttyeha HSvs_[9.1]578a na cĂÓaÇkĂ nivartate HSvs_[10.1]609b na cĂsad eva taddhetur HSvs_[5.2]411a na cĂsĂv iti sadyuktyĂ HSvs_[2.2]187c na cĂsiddhamado bhĆta- HSvs_[1.2]59c na cĂsau tatsvarĆpaj¤o HSvs_[11.2]688a na cĂsau tatsvarĆpeďa HSvs_[1.2]36a na cĂsau bhĆtabhinno yat HSvs_[1.2]38a na cĂsau yujyate kvacit HSvs_[6.2]442b na cĂsyĂtatsvabhĂvatve HSvs_[6.1]421a na cĂsyĂdarÓane 'py adya HSvs_[10.2]633a na ced atrĂpy ada÷ samam HSvs_[10.1]592d na ced bhedo na yujyate HSvs_[4.4]322d na cel lĂvaďyasadbhĂvo HSvs_[1.2]67a na ceha laukiko mĂrga÷ HSvs_[1.2]64a na caikasyĂstu saćgatĂ HSvs_[4.4]315b na caikaikata eveha HSvs_[2.2]192a na caitat bĂdhyate yuktyĂ HSvs_[8.1]551a na caitad api na nyĂyyać HSvs_[6.5]466a na caitad d­Óyate loke HSvs_[2.1]133a na caivać bhĆtasaÇghĂta- HSvs_[1.2]51a na cotpĂdavyayau na sto HSvs_[7.1]486a na cobhayĂdibhĂvasya HSvs_[6.1]434a na jalasyaikarĆpasya HSvs_[2.2]183a na jĂti÷ pĂramĂrthikĹ HSvs_[11.1]649b na j¤Ănać phaladać matam HSvs_[11.2]678b na j¤ĂnĂt sukhino bhavet HSvs_[11.2]678d na tajjananasvabhĂvĂÓ cet HSvs_[1.2]48a na tatas tadasiddhita÷ HSvs_[11.1]654d na tato 'pi na do«a÷ syĂt HSvs_[2.1]159c na tatra ki¤cid bhavati HSvs_[4.2]269c na tatsaÇghĂtabhedayo÷ HSvs_[1.2]60b na tatsattvaprasaćgata÷ HSvs_[4.7]372d na tatsattvać tadanyavat HSvs_[4.3]276d na tatsattvać tadanyavat HSvs_[4.3]282d na tathĂ pĂÂavĂbhĂvĂd HSvs_[4.2]262c na tathĂbhĂvakalpanam HSvs_[4.6]331b na tathĂbhĂvakalpanam HSvs_[4.6]343d na tathĂbhĂvinać hetum HSvs_[1.2]75a na tathĂsti prayojanam HSvs_[4.3]280d na tadutpattir apy alam HSvs_[11.1]646d na tad eva ghaÂĂbhĂvo HSvs_[4.2]265c na tad eva tad ity evać HSvs_[4.4]313c na tadgater gatis tasya HSvs_[4.2]266a na taddharmo na tatphalam HSvs_[1.2]31b na tad bhavati cet kić na HSvs_[4.2]252a na tanniyamahetutĂ HSvs_[4.3]294d na tayos tulyataikasya HSvs_[4.6]337a na tasyĂ upapadyate HSvs_[11.2]684d na tasyĂtiprasaćgata÷ HSvs_[5.1]383d na tasyĂm eva saćdehĂt HSvs_[1.2]71a na tasyaikĂntanityatĂ HSvs_[3.2]217d na tĂdĂtmyać dvayĂbhĂva- HSvs_[11.1]645a na tucche tatsvabhĂvatĂ HSvs_[4.2]256b na tu tadbhĂvasaćgati÷ HSvs_[7.1]499d na tu tailĂdyata÷ siddha HSvs_[6.3]448c na tu dravyać tato na sa÷ HSvs_[7.1]522b na tu pratyak«am Ĺk«ate HSvs_[11.1]666d na tu yuktyĂ na yujyate HSvs_[1.3]84d na tulyĂnĂć viÓi«ÂatĂ HSvs_[1.2]54d na tu saćj¤Ănayogakam HSvs_[1.1]26d na tv atĹndriyadarÓanam HSvs_[4.6]345d na tvartho yuktyayogata÷ HSvs_[5.1]384b na tv itthać tattvato na tat HSvs_[7.1]499b na tv evam itarasya ca HSvs_[4.6]337d na daď¬Ăd daď¬ivad gati÷ HSvs_[11.1]651b na do«Ă no na cĂnye 'pi HSvs_[11.1]658c na dvivij¤eyatĂ bhavet HSvs_[4.7]368b na dharmĹ kalpito dharma- HSvs_[4.3]288a na dhĆmaj¤ĂnatĂć yata÷ HSvs_[4.6]348b na dhĆmĂdigrahĂd eva hy HSvs_[4.6]335c na na bhĂve 'sya mĂtari HSvs_[1.2]72d na nĂsti dhrauvyam apy evam HSvs_[7.1]487a na nityać nĂpy anityać yad HSvs_[6.6]467c nanu cintĂ nirarthikĂ HSvs_[5.2]412b nanu nĂdvaitam eveti HSvs_[8.1]548c nanu nyĂyĂn nidarÓitam HSvs_[6.1]423d nanu bhinnasvabhĂvatĂ HSvs_[1.2]57b nanu mĂnać na vidyate HSvs_[5.1]398d nanu vyartha÷ pariÓrama÷ HSvs_[6.6]473d nanu sarvam idać samam HSvs_[1.3]82b nanv asiddho 'nvaya÷ katham HSvs_[6.2]441d na paÂĂdĹtyayuktimat HSvs_[2.2]172d na payo 'tti dadhivrata÷ HSvs_[7.1]479b na paÓcĂd api sĂ neti HSvs_[4.2]251c na puďyĂd iti na pramĂ HSvs_[10.1]617b na punas tata evaitad HSvs_[2.1]139c na puna÷ kriyate ki¤cit HSvs_[6.1]418a na pĆrvam uttarać ceha HSvs_[4.6]345a na pratĹtyaikasĂmarthyać HSvs_[4.4]310a na pratyak«ać yato 'bhĂvĂ- HSvs_[5.1]376a na prĂďĂdir asau mĂnać HSvs_[1.2]68a na prĂmĂďyać na yujyate HSvs_[2.1]115d na bhavaty etad evĂsya HSvs_[4.2]252c na bhavaty eva kevalam HSvs_[4.2]269d nabha÷pĂtĂd asatsattva- HSvs_[4.3]300c na bhĂvo bhavatĹty uktam HSvs_[4.2]270c na bhĆtĂtmaka evĂtmety HSvs_[1.4]94c na bhĆyo nalikĂdinĂ HSvs_[1.2]69b na bhedĂd vo 'pi tĂd­Óam HSvs_[11.1]651d na bhokt­vyatirekeďa HSvs_[2.2]177a na mĂnać mĂnam eva yat HSvs_[7.1]483d na mĂnać mĂnam eveti HSvs_[7.1]496a na yat tasyĂnyato bhavet HSvs_[2.1]162b na yat samyak prasĂdhanam HSvs_[9.1]568b na yathoktĂtmalak«aďam HSvs_[1.4]89d na yĂty evety atyuktimat HSvs_[3.2]235b na yuktĂ yuktivaikalya- HSvs_[4.3]292c na yuktĂ vĂsanĂnyathĂ HSvs_[1.4]103d na yukto 'tiprasaÇgata÷ HSvs_[1.2]46d na yujyate ca sannyĂyĂd HSvs_[7.1]533a narakĂdiphale kĂćÓcit HSvs_[3.1]198a narĂdirĆpać taccitram HSvs_[1.4]91c na rohati bhavĂÇkura÷ HSvs_[11.3]693d na loko hi vigĂnatvĂt HSvs_[10.1]617c na laukikapadĂrthena HSvs_[10.1]601a na vij¤Ănadvayać yathĂ HSvs_[4.6]332b na vij¤ĂnĂt p­thag mata÷ HSvs_[5.2]405b na vineha svabhĂvena HSvs_[2.2]171a na vibhramabalĂd api HSvs_[7.1]537b na viruddhać mithastrayam HSvs_[7.1]485d na virodho 'sti kaÓcana HSvs_[10.2]635b na viviktać dvayać samyag HSvs_[11.2]690a na visaćvĂdakać bhavet HSvs_[10.2]637b na v­ddhasampradĂyena HSvs_[10.1]599a na vedayati vedo 'pi HSvs_[10.1]604c na vai tasyetyayogata÷ HSvs_[4.3]279d na vai bhoga÷ kadĂcana HSvs_[3.2]223d naÓvarĂdiviniÓcaya÷ HSvs_[4.6]351b 'naÓvaro vĂ vikalpya yat HSvs_[6.1]415b na sa tanmĂtrahetuka÷ HSvs_[1.2]67b na satsvabhĂvajanakas HSvs_[6.1]433a na sadĂ sarvadehinĂm HSvs_[9.1]553d na samyagupapadyate HSvs_[5.1]375b na sarve«v etad apy asat HSvs_[1.2]53d na saćsĂrĂpavargayo÷ HSvs_[5.2]403b na sĂ tanmĂtrajĂ nanu HSvs_[1.2]62d na sĂnyĂrthĂ bhavi«yati HSvs_[4.7]365b na stastadadharmatvĂc ca HSvs_[6.1]427c na syĂt prav­ttir arthe«u HSvs_[11.1]647c na svabhĂvĂtirekeďa HSvs_[2.2]169a na svasattvać parĂsattvać HSvs_[7.1]498a na svasaćdhĂraďe nyĂyĂt HSvs_[6.2]439a na hi tatsarvasĂmarthyać HSvs_[4.4]311c na hi loke 'Óvam Ă«Ăde÷ HSvs_[5.1]381c na hićsyĂd iha bhĆtĂni HSvs_[2.1]158a na hĹndudvayadarÓanam HSvs_[5.2]410d na hĹndriyam atĹtĂdi- HSvs_[4.2]264c na hetuphalabhĂvata÷ HSvs_[4.1]247b na hetuphalabhĂvata÷ HSvs_[4.5]329b na hetuphalabhĂvaÓ ca HSvs_[4.3]286a na hetuphalabhĂva÷ syĂt HSvs_[4.3]287c na hy uktavat svahetos tu HSvs_[11.1]657a na hy utpĂdavyayau vinĂ HSvs_[7.1]492d na hy ekać nĂsti satyĂrthać HSvs_[10.2]638c nĂkarmaďa÷ kvacij janma HSvs_[11.3]692c nĂk«Ădido«avij¤Ănać HSvs_[5.1]400a nĂgo 'sya samaye 'pi hi HSvs_[11.1]664d nĂtĹndriyĂrthadra«Ăram HSvs_[10.1]616c nĂtmavyĂpĂrajać ki¤cit HSvs_[3.2]213c nĂtmĂpi loke no siddho HSvs_[1.2]40a nĂtra pramĂďam atyak«Ă HSvs_[4.7]364c 'nĂdiÓuddhaÓ ca sĆribhi÷ HSvs_[3.1]194d nĂnavasthĂdidĆ«aďam HSvs_[7.1]514b nĂnĂkĂryasamutpĂdĂd HSvs_[4.4]314c nĂnĂ caikatra tat kuta÷ HSvs_[4.4]313d nĂnĂtvać vĂtha sarvathĂ HSvs_[1.2]34b nĂnĂtvĂbĂdhĂnĂcceha HSvs_[4.5]324a nĂnĂtve caikam apy ada÷ HSvs_[7.1]534b nĂnĂtve 'nyasya sĂ yata÷ HSvs_[1.2]34d nĂnĂ nety atra na pramĂ HSvs_[7.1]539b nĂnĂ yogĹ vijĂnĂtya- HSvs_[7.1]539a nĂnupĂdĂnam anyasya HSvs_[3.2]217a nĂnumĂnać tathĂbhĆta- HSvs_[5.1]376c nĂnumĂnać na vidyate HSvs_[10.1]593d nĂnuv­ttiniv­ttibhyĂć HSvs_[7.1]528a nĂnyato hy avagamyate HSvs_[10.1]620b nĂnyat tataÓ ca nĂmneha HSvs_[4.3]280c nĂnyathĂ kevalitve 'pi HSvs_[11.2]681c nĂnyapramĂďasaćvĂdĂt HSvs_[10.1]611a nĂnyĂrthać ce«Âanać ca tat HSvs_[7.1]506b nĂnyonyavyĂptir ekĂnta- HSvs_[7.1]508a nĂpek«Ăsattvata÷ kvacit HSvs_[4.6]358d nĂpramĂďać yathaiva hi HSvs_[7.1]541b nĂprav­tter iyać hetu÷ HSvs_[2.1]148a nĂbhĂvo bhĂvatĂć yĂti HSvs_[4.2]248a nĂbhĂvo bhĂvatĂć yĂti HSvs_[4.3]302c nĂbhĂvo bhĂvam Ăpnoti HSvs_[1.2]77a nĂbhĂvo vidyate sata÷ HSvs_[1.2]76b nĂbhedo bhedarahito HSvs_[7.1]515a nĂbhyĂsa evam ĂdĹnĂm HSvs_[10.1]621a nĂmĆrtatvena yujyate HSvs_[3.2]223b nĂmĆrtać mĆrtatĂć yĂti HSvs_[3.2]234a nĂmnĂ vinĂpi tattvena HSvs_[4.3]281a nĂyukta÷ sa kadĂcana HSvs_[4.6]330d nĂrtha ity atra kĂ pramĂ HSvs_[10.1]605d nĂrthas tadvyatirekeďa HSvs_[4.1]240c nĂrthĂntaragamo yasmĂt HSvs_[6.3]445a nĂrthĂpattyĂpi sarvo 'rthas HSvs_[10.1]583a nĂlpasya tamasa÷ phalam HSvs_[4.7]360d nĂv­tir vya¤jakać yata÷ HSvs_[1.2]36d nĂÓapak«e 'pi na k«ati÷ HSvs_[6.1]431d nĂÓahetum avĂpyaivać HSvs_[6.1]431c nĂÓahetor ayogata÷ HSvs_[4.1]239b nĂÓahetor ayogĂdi HSvs_[6.1]414c nĂÓahetor ayogitvam HSvs_[6.1]415c 'nĂÓitvĂgo 'nivĂritam HSvs_[4.2]272b nĂÓotpĂdavasaÇgatau HSvs_[4.3]284d nĂÓotpĂdasthiti«v ayam HSvs_[7.1]478b nĂÓotpĂdĂvabhede tu HSvs_[4.3]285c nĂÓyamĂÓritya nĂÓasya HSvs_[6.1]424c nĂÓvamĂ«asya sĂ yata÷ HSvs_[2.2]171d nĂsata÷ sattvayogena HSvs_[4.3]298c nĂsato bhĂvakart­tvać HSvs_[4.3]296c nĂsato vidyate bhĂvo HSvs_[1.2]76a nĂsattvać tadabhĂve tu HSvs_[4.3]276c nĂsat sajjĂyate jĂtu HSvs_[6.3]449a nĂsat sat jĂyate yasmĂd HSvs_[6.2]441a nĂsat sat sadasat katham ? HSvs_[4.2]254d nĂsat sthĆlatvam aďvĂdau HSvs_[1.2]46a nĂsĂvaniyatĂ yata÷ HSvs_[2.2]175d nĂsĂv ekak«aďagrĂhi- HSvs_[4.2]263c nĂsau nyĂyyo dalać vinĂ HSvs_[6.2]440d nĂsti ki¤cit prayojanam HSvs_[10.1]590d nĂsti j¤Ănam avĂsitam HSvs_[1.4]104b nĂstitve tu tayor dhrauvyać HSvs_[7.1]486c nĂsthitir yuktyasaćgate÷ HSvs_[4.2]251b nĂsyaiva prĂg asattvata÷ HSvs_[4.3]301b nĂhetorasya bhavanać HSvs_[4.2]256a nitya i«Âena bĂdhyate HSvs_[2.1]143d nityatvam ca Óruter iva HSvs_[10.1]594d nityatvĂpauru«eyatvĂd HSvs_[10.1]602a nityam arthakriyĂbhĂvĂt HSvs_[6.6]468a nityasyĂrthakriyĂyogo 'py HSvs_[6.4]462a nityĂnityać yato matam HSvs_[7.1]531d nityĂnityĂdi vastuna÷ HSvs_[7.1]542d nityĂyĂÓ ca na sarvathĂ HSvs_[3.2]228b nityetaradato nyĂyĂt HSvs_[6.3]450a nityaikayogato vyakti- HSvs_[7.1]536a nimittakĂraďać j¤Ăne HSvs_[4.4]316c nimittatvĂn na bĂdhakam HSvs_[1.2]73d niyatatvĂd viviktasya HSvs_[7.1]514c niyatać jĂyate nyĂyĂt HSvs_[2.2]174c niyatĂnĂć samĂnatĂ HSvs_[2.2]181b niyatenaiva rĆpeďa HSvs_[2.2]173a niyater niyatĂtmatvĂn HSvs_[2.2]181a niyatyĂder na yujyate HSvs_[2.2]180d niyamĂt saćprasajyate HSvs_[7.1]495d niyamĂd gamyate yasmĂt HSvs_[2.1]141c niyamĂd vahnisaćnidhau HSvs_[2.1]127b niyamo 'yać vyavasthita÷ HSvs_[2.1]120d nirarthakam iheÓasya HSvs_[3.1]199c niraćÓĂnubhavĂd api HSvs_[4.2]262b nirĂsenĂvirodhata÷ HSvs_[1.1]29d nirĹhasya mahĂtmana÷ HSvs_[10.1]589b nirďayĂt tadgrahe puna÷ HSvs_[10.1]595b nirďayĂdiprabhĂvata÷ HSvs_[10.2]632b nirdi«ÂĂ na tu tattvata÷ HSvs_[8.1]550d nirbhidya ÓubhabhĂvena HSvs_[9.1]559c nirvikalpam avidyayĂ HSvs_[8.1]545b nivartate ca paryĂyo HSvs_[7.1]522a niv­ttibhedataÓ caiva HSvs_[4.2]268c niv­ttir na ca sarvathĂ HSvs_[9.1]577b niv­ttis tat tato yata÷ HSvs_[7.1]521b 'niv­ttis tatsvarĆpavat HSvs_[7.1]522d niv­ttis tasya yujyate HSvs_[9.1]578b niv­ttĹ cintyatĂć katham HSvs_[7.1]520d niv­ttyĂdyanyathĂ katham HSvs_[7.1]525d niÓcetuć pĂryate 'nyatra HSvs_[10.1]601c ni«pannatvĂd asattvĂc ca HSvs_[11.1]656a ni÷Óe«aguďaghĂtinĹ HSvs_[1.1]9b ni÷svabhĂvatvatas tasya HSvs_[5.1]392c nĹlyĂdivad asau vastu HSvs_[5.2]406c netarasyĂpi yujyate HSvs_[6.1]433d nettham indra÷ pratĂryate HSvs_[1.5]111d netthać bodhĂnvayĂbhĂve HSvs_[4.6]347a netthać yuktyopapadyate HSvs_[5.2]413b naikakĂle kadĂcana HSvs_[6.1]419d naikasyobhayarĆpatĂ HSvs_[7.1]520b naikĂntagrĂhyabhĂvać tad HSvs_[5.1]391a naiko 'pi yad dvivij¤eya HSvs_[4.7]372a naitat kvacid aniÓcayĂt HSvs_[4.2]259d naitat tasyĂpy asaćbhavĂt HSvs_[4.5]325b naitat tasyaiva tadbhĂvam HSvs_[7.1]503c naitad d­Óyavikalpyarthai- HSvs_[11.1]653a naitan mithyĂtvasaćÓayĂt HSvs_[6.4]460d naivać tvannĹtito yasmĂd HSvs_[6.1]429c naivać d­«Âe«ÂabĂdhĂ yat HSvs_[1.4]109a naivĂnyać vĂsayaty asau HSvs_[4.5]326d naivĂsĂv Ătmana÷ p­thak HSvs_[3.2]219b noktado«asamudbhava÷ HSvs_[3.2]233d notpattyĂdes tayor aikyać HSvs_[4.2]268a no bĂdhakać na caikena HSvs_[4.6]333c nyĂyato nopapadyate HSvs_[1.2]35b nyĂyaÓĂstrĂvirodhena HSvs_[3.1]209c nyĂyĂt khalu virodho ya÷ HSvs_[7.1]511a nyĂyyać bhinnanimittatvĂt HSvs_[7.1]490c nyĂyyać mĂnĂvirodhata÷ HSvs_[1.2]49d pa¤ca bĂhyĂ dvivij¤eyĂ HSvs_[4.7]367a pa¤camasyĂpi bhĆtasya HSvs_[1.2]47a pa¤cavićÓatitattvaj¤o HSvs_[3.2]230a pa¤cĂnĂm api cen nyĂyĂd HSvs_[4.7]371c pamĂnenĂpi gamyate HSvs_[10.1]582d payovato na dadhyatti HSvs_[7.1]479a paramĂnandabhĂvaÓ ca HSvs_[11.3]695a paramĂrthena nĂnyathĂ HSvs_[11.2]682d paramĂrthaikatĂnatve HSvs_[11.1]647a paramĂrthaikatĂnatve 'py HSvs_[11.1]660a paramaiÓvaryayuktatvĂn HSvs_[3.1]207a paraloky api vij¤eyo HSvs_[1.2]78c parasiddhĂntasaćsthiti÷ HSvs_[2.1]154b parać saćvegam ĂÓrita÷ HSvs_[9.1]562d para÷ sarvaj¤abhĂ«ita÷ HSvs_[9.1]556d parĂ kĂ«ÂhĂ prakĹrtitĂ HSvs_[9.1]575b parĂbhiprĂyato hy etad HSvs_[5.1]382a parĂrthasĂdhakać dhĹrai÷ HSvs_[1.1]16c parikalpitam etac cen HSvs_[7.1]499a paricittĂdidharmĂďĂć HSvs_[10.2]643a pariďatyĂdi kić tathĂ HSvs_[9.1]554d pariďamo 'nvayĂvaha÷ HSvs_[6.3]448d pariďĂmasamudbhavam HSvs_[3.2]213b pariďĂmasamudbhavam HSvs_[3.2]218d pariďĂma÷ pramĂsiddha÷ HSvs_[6.3]445c pariďĂmĂt k«ayek«aďĂt HSvs_[4.1]239d pariďĂmitvayogata÷ HSvs_[3.2]233b pariďĂmena gamyate HSvs_[6.3]450d pariďĂmo 'nivĂrita÷ HSvs_[3.2]224d pariďĂmo 'pi no hetu÷ HSvs_[6.3]444a parĹk«aiva na yujyate HSvs_[2.1]118b pare«ÂahetusadbhĂva- HSvs_[2.2]168c paryĂyĂs tasya kĹrtitĂ÷ HSvs_[9.1]557d paryĂyĂs tasya kĹrttitĂ÷ HSvs_[1.4]107d pĂde viddho 'smi bhik«ava÷ HSvs_[4.7]361d pĂpaÓrutać sadĂ dhĹrair HSvs_[1.5]112c pĂpać tadbhinnam evĂstu HSvs_[1.4]101a pĂpĂd atred­ÓĹ buddhir HSvs_[10.1]617a pĂratantryĂviÓe«ata÷ HSvs_[1.1]18d pit­karmĂdisiddheÓ ca HSvs_[1.2]42c puďyać kim iti nek«yate HSvs_[1.4]101d puďyĂpuďye ÓubhĂÓubhe HSvs_[1.4]107b putrajanmĂdibuddhivat HSvs_[6.6]469d punarjanma punarm­tyur HSvs_[1.1]14a puna÷ punaÓ ca yad ata÷ HSvs_[1.1]14c pumĂn kaÓcid yadĹ«yate HSvs_[10.1]619b puru«asyoditĂ muktir HSvs_[3.2]231a puru«Ăn na viÓe«a÷ syĂt HSvs_[1.2]52c puru«e bahubhĂ«iďi HSvs_[10.2]638d puru«o 'vik­tĂtmaiva HSvs_[3.2]221a pu«Âir asya kathać bhavet HSvs_[1.4]98d pu«pĂdigandhavaikalye HSvs_[1.4]102c pĆrttam ity abhidhĹyate HSvs_[10.1]588d pĆrvam eva nidarÓita÷ HSvs_[10.2]633d pĆrvasyaiva tathĂbhĂvĂ- HSvs_[4.3]289a pĆrvać hićsĂn­tĂdaya÷ HSvs_[1.4]108b pĆrvo hetur niraćÓa÷ sa HSvs_[4.3]288c p­thag eveti ced bhoga HSvs_[3.2]219c p­thivyĂdimahĂbhĆta- HSvs_[1.2]30a prakĂÓayati kevalam HSvs_[7.1]510d prakĂÓayati raktatĂm HSvs_[10.1]607d prakĂÓaikasvabhĂvać hi HSvs_[5.1]393a prak­tić cĂpi sannyĂyĂt HSvs_[3.2]232c prak­ti÷ svĂtmaneti cet HSvs_[3.2]227d prak­tyasundarać hy evać HSvs_[1.1]15a prak­tyaiva tathĂbhĆtać HSvs_[5.2]408a prakrĂntĂrthaprasĂdhakam HSvs_[4.7]367d prakriyĂmĂtravarďanam HSvs_[3.2]214b praďamya paramĂtmĂnać HSvs_[1.1]1a pratik«iptać ca tad heto÷ HSvs_[4.3]299a pratik«iptać ca yat sattĂ- HSvs_[4.2]272a pratik«iptać ca yad bhedĂ- HSvs_[7.1]523a pratij¤ĂtavirodhitvĂt HSvs_[3.1]201c pratipak«asvabhĂvena HSvs_[2.1]124a pratipak«ĂgamĂnĂć ca HSvs_[2.1]140a pratipak«Ăgamena ca HSvs_[2.1]124b pratipĂdyĂs tathĂ ca ye HSvs_[6.6]475b pratibandhavivekata÷ HSvs_[4.2]266b pratibimbodaya÷ svacche HSvs_[3.2]222c pratibimbodayĂt kintu HSvs_[3.2]220c pratibimbodayo 'py asya HSvs_[3.2]223a pratibhĂlocanać tĂvad HSvs_[10.2]634a pratĹtać sarvaloke 'pi HSvs_[10.1]623c pratĹtigarbhayĂ yuktyĂ HSvs_[2.1]131c pratĹtir upajĂyate HSvs_[10.1]608b pratĹtivimukhać vaca÷ HSvs_[7.1]527b pratĹtisacivĂt samyak HSvs_[6.3]450c pratĹtyĂ ca vicintyatĂm HSvs_[8.1]549d pratĹtyĂ bĂdhyate yo yat HSvs_[2.1]125a pratyak«asyĂpi tat tyĂjyać HSvs_[1.3]81a pratyak«ać tadvad eveyać HSvs_[7.1]541c pratyak«ać tan ni«edhak­t HSvs_[10.1]592b pratyak«ać laiÇgikać na tu HSvs_[7.1]497b pratyak«ĂnupalambhĂbhyĂć HSvs_[4.6]344a pratyak«ĂbhĂsabhĂve 'pi HSvs_[7.1]541a pratyak«ĂbhĂsam anyac ced HSvs_[1.3]81c pratyak«eďa tathaiva hi HSvs_[4.2]259b pratyak«eďa na darÓanam HSvs_[1.3]79b pratyak«eďa pramĂďena HSvs_[10.1]581a pratyak«eďa viruddhyate HSvs_[2.1]142d pratyabhij¤ĂpyasaćgatĂ HSvs_[4.1]243b pratyabhij¤ĂbalĂc caitad HSvs_[7.1]532a pratyĂkhyĂtać prasa¤janam HSvs_[4.2]271d pratyĂkhyĂtać hi ÓabdĂnĂm HSvs_[11.1]660c pratyekam asatĹ te«u HSvs_[1.2]44a pratyekać tasya tadbhĂve HSvs_[4.4]311a pratyekać te«u sarvadĂ HSvs_[1.2]32b pradĹpaj¤Ătam apy atra HSvs_[1.2]73c pradĹpĂdivadi«ÂaÓ cet HSvs_[10.1]606a pradĹrghĂdhyavasĂyena HSvs_[4.6]351a pradve«o 'rthe 'nibandhana÷ HSvs_[5.1]389b pradhĂnać nityam i«yate HSvs_[3.2]215b pradhĂnĂd mahato bhĂvo HSvs_[3.2]212a pradhĂnodbhavam anye tu HSvs_[3.2]211a prabandhĂpek«ayĂ sarvo HSvs_[6.1]419c prabhĆtĂnĂm aÓĆnyatĂ HSvs_[6.6]475d prabhĆtĂnĂć ca naikatra HSvs_[4.4]306a prabhĆtĂÓĆnyatĂpattir HSvs_[6.6]474c pramĂďapa¤cakĂv­ttir HSvs_[10.1]597a pramĂďapa¤cakĂv­tti÷ HSvs_[10.1]591c pramĂďapa¤cakĂv­ttes HSvs_[10.1]583c pramĂďam antareďĂpi HSvs_[6.6]472a pramĂďam antareďaitad HSvs_[8.1]547c pramĂďam avagantavyać HSvs_[4.7]367c pramĂďam avagamyatĂm HSvs_[7.1]541d pramĂďać nĂsti ki¤cana HSvs_[7.1]538d pramĂďać vidyate ki¤cid HSvs_[6.6]470c pramĂďĂbhĂvatas tatra HSvs_[5.1]395c pramĂďetarayor iva HSvs_[11.1]662b pramĂtur api tadbhĂvĂt HSvs_[7.1]535c prameyavyatirekata÷ HSvs_[8.1]548b pravartamĂna evać ca HSvs_[9.1]572a prav­ttis tĂvad eva yĂ HSvs_[2.1]147b prav­tti÷ prĂptir eva ca HSvs_[4.1]243d prav­ttyĂdi tato na syĂt HSvs_[5.1]388c praÓĂntenĂntarĂtmanĂ HSvs_[9.1]562b prasaćgĂd buddhibhedata÷ HSvs_[11.1]645b prasiddhać lokaÓĂstrayo÷ HSvs_[5.1]388d prĂgasattvĂt prakĹrtitĂ HSvs_[4.3]298b prĂj¤asyĂbhineveÓo na HSvs_[5.2]413c prĂdurbhavati nĂÇkura÷ HSvs_[11.3]693b prĂpti÷ kli«Âasya karmaďa÷ HSvs_[2.1]121b prĂpter arthakriyĂyogĂt HSvs_[5.1]387c prĂptyupĂyo 'bhidhĹyate HSvs_[11.2]684b prĂpnoti phalatĂć vinĂ HSvs_[4.3]299b prĂmĂďyać ca svatas tasya HSvs_[10.1]594c prĂmĂďyać rĆpavi«aye HSvs_[10.1]600a prĂyas tattvaviniÓcaya÷ HSvs_[1.1]2b prĂya÷ evaćvidhe«u yat HSvs_[2.1]135b prĂyo vĹtasp­hĂ bhave HSvs_[3.1]208b prĂÓnikĂnĂć bahutvata÷ HSvs_[6.6]474b phalaprĂpter asaćbhavĂt HSvs_[11.2]674d phalabheda÷ sa no yukto HSvs_[1.4]92c phalasya tu viÓe«o 'sti HSvs_[6.1]420c phalać j¤ĂnakriyĂyoge HSvs_[11.2]682a phalać tatraiva saćdhatte HSvs_[4.1]246c phalać dadĂti cet sarvać HSvs_[3.1]200a phalać vipĂkavirasĂ HSvs_[2.1]138c phale kaÓcid viÓe«o 'sti HSvs_[1.1]18c phaloddeÓena codanĂt HSvs_[2.1]159d baÂharaÓ ca tapasvĹ ca HSvs_[11.2]691a badhyate puďyapĂpĂbhyĂć HSvs_[2.1]122c badhyate mucyate cĂpi HSvs_[3.2]227c bandha eva phalać matam HSvs_[1.1]17d bandhamok«au tu yujtita÷ HSvs_[3.2]228d bandhĂd­te na saćsĂro HSvs_[3.2]226a bandhĂn nyĆnĂtiriktatve HSvs_[1.4]105c balĂt syĂt tadvicitratĂ HSvs_[2.2]181d balĂd Ăpadyate sĂ cĂ- HSvs_[4.4]321c balĂd eva prasiddhyati HSvs_[7.1]504d bahava÷ pĂpakarmĂďo HSvs_[2.1]132c bahĆnĂm api saćmoha- HSvs_[10.1]618a bĂdhitvĂt kathać hy etau HSvs_[2.1]124c bĂla eva na cĂpi yat HSvs_[7.1]505b bĂhyĂrthavedanĂc caiva HSvs_[4.1]241c bĂhyĂsaćganiv­ttaye HSvs_[6.5]465b buddhĂvarďe 'pi cĂdo«a÷ HSvs_[11.1]672a buddhibhedĂc ca bhĂvyatĂm HSvs_[4.2]268d buddhiÓĆnyena sarvathĂ HSvs_[2.1]129d buddhenoktać na tattvata÷ HSvs_[6.5]464d buddhau bhogo 'sya kathyate HSvs_[3.2]222b buddhyĂ tasyĂpi bodhata÷ HSvs_[11.1]669d buddhvaivać bhavanairguďyać HSvs_[9.1]566a bodhamĂtrasya tadbhĂve HSvs_[1.4]104a bodhamĂtrać na cĂpi tat HSvs_[5.2]411b bodhamĂtrĂtiriktać tad HSvs_[1.4]103a bodharĆpać na yujyate HSvs_[4.4]317b bodhas tac ca na jĂtucit HSvs_[11.1]655b bodhĂnvaya÷ pradĹrghaikĂdhy- HSvs_[4.6]349c bodhĂnvayo 'dalotpattya- HSvs_[4.6]353c bauddhĂrthavi«ayĂ matĂ HSvs_[11.1]648d brahmahatyĂnideÓĂnu- HSvs_[2.1]139a brĂhmaďĂnĂć samak«ata÷ HSvs_[10.1]587b bruvate Ăgamena vai HSvs_[2.1]134b bruvate ÓĆnyam anye tu HSvs_[6.6]467a bhayaÓaktyĂ vinirmukto HSvs_[9.1]564c bhavato 'pi prasajyate HSvs_[2.1]129b bhavatyato na do«o na÷ HSvs_[7.1]529c bhavad ekać kathać bhavet HSvs_[4.4]307b bhavanaprati«edhata÷ HSvs_[4.2]274d bhavanać sĆrayo vidu÷ HSvs_[4.2]252d bhavavirahabĹjam anaghać labhatĂć bhavyo janas tena HSvs_[11.4]700/b bhavĂnta iti kathyate HSvs_[5.2]404d bhaved utpattir evać ca HSvs_[1.2]47c bhavopagrĂhikarmaďa÷ HSvs_[9.1]573b bhĂvagarbhać yathĂbhĂvać HSvs_[9.1]562c bhĂvatas tadupakrame HSvs_[9.1]571d bhĂvatĂptestathĂ nĂma- HSvs_[1.2]37c bhĂvato buddhicak«u«Ă HSvs_[9.1]561b bhĂvato bhoga i«yate HSvs_[3.2]220b bhĂvatvĂt tasya cen na tat HSvs_[4.4]310d bhĂvatvena pratĹtita÷ HSvs_[4.2]265d bhĂvamĂtrać tad i«Âać cet HSvs_[7.1]492a bhĂvayan buddhimĂn nara÷ HSvs_[11.4]698b bhĂvaÓuddher mahĂtmanĂm HSvs_[2.1]149d bhĂvasyĂbhavanać yat tad HSvs_[4.2]273a bhĂvasyeva tato na kim ? HSvs_[4.2]257d bhĂvahetuć samĂÓritya HSvs_[6.1]423c bhĂva÷ syĂt paÂaÓuddhivat HSvs_[5.2]407b bhĂvĂc cĂtiprasaćgata÷ HSvs_[4.6]353d 'bhĂvĂd eva kadĂcana HSvs_[7.1]538b bhĂvĂn mithyĂpravartanĂt HSvs_[10.1]618b bhĂvĂpternĂÓitoditĂ HSvs_[4.2]272d bhĂvĂrtham adhigacchati HSvs_[11.4]698d bhĂvĂvicchedato 'nvaya÷ HSvs_[4.2]266d bhĂve cĂsyĂ balĂd ekam HSvs_[6.4]457a bhĂve 'nyaj jĂtucid bhavet HSvs_[3.2]217b bhĂve 'pi ca pramĂďasya HSvs_[8.1]548a bhĂve 'pi sarvadĂ tasyĂ÷ HSvs_[5.2]412c bhĂve vĂsyaiva karmatĂ HSvs_[1.4]100b bhĂve hantottarać kuta÷ HSvs_[4.3]289b bhĂve hy e«a vikalpa÷ syĂd HSvs_[4.2]270a bhĂvotpattis tadĂtmikĂ HSvs_[4.3]297d bhĂvo nĂbhĂvam etĹha HSvs_[1.2]77c bhĂvo nĂbhĂvam etĹha HSvs_[4.2]248c bhĂvo nĂbhĂvametĹha HSvs_[4.2]275c bhĂvo 'nyasyĂ÷ prasajyate HSvs_[4.4]320d 'bhĂvo vĂ syĂt sadaiva hi HSvs_[2.1]155d bhik«vĂdi÷ ÓabarĂdivat HSvs_[11.1]661d bhinnakĂlagrahe hy ĂbhyĂć HSvs_[4.7]368c bhinnarĆpe«u sarvadĂ HSvs_[1.2]44d bhinnahetvantarodbhavĂ HSvs_[5.2]410b bhinnać niyamato d­«Âać HSvs_[7.1]521c bhinnać sthĆlatvam ity ada÷ HSvs_[1.2]49b bhinnĂbhir abhimanyate HSvs_[8.1]544d bhinnĂ svayać tayĂ ÓĆnyo HSvs_[4.5]326c bhĆtĂnĂć tatsvabhĂvatvĂd HSvs_[1.4]94a bhĆtĂny adhyak«asiddhita÷ HSvs_[1.2]43b bhĆtĂny eva yatastata÷ HSvs_[1.2]53b bhĆtikĂle na vidyate HSvs_[4.3]283b bhĆtir yai«Ăć kriyĂ soktĂ HSvs_[6.2]442a bhĆtvĂbhĂvaÓ ca nĂÓo 'pi HSvs_[7.1]493c bheda eveti bĂdhitam HSvs_[7.1]526b bhedakĂbhĂvato bhedo HSvs_[1.2]60c bhedataÓ ca tathĂgate÷ HSvs_[7.1]533d bhedapak«o 'nya eva hi HSvs_[7.1]523b bhedapratyayadarÓanĂt HSvs_[1.3]83b bhedam anyĂgrahĂd hi tat HSvs_[6.4]455b bhedarĆpać prakĂÓate HSvs_[8.1]545d bhedav­ttyaiva vastu tau HSvs_[7.1]507d -bhedasiddhyaiva vastu na÷ HSvs_[11.1]668d bhedas tebhyo na yujyate HSvs_[4.4]304d bhedĂgrahe kathać tasya HSvs_[6.4]454c bhedĂdeÓ cĂpy asaćbhavĂt HSvs_[7.1]514d bhedĂbhĂsanibandhanam HSvs_[8.1]547b bhedĂbhĂso 'nibandhana÷ HSvs_[8.1]546d bhedĂbhedaprasiddhita÷ HSvs_[7.1]518d bhedĂbhedavikalpĂbhyĂć HSvs_[7.1]523c bhedĂbhede ca ye 'tyantać HSvs_[7.1]524c bhedĂbhede dvayos tasmĂd HSvs_[7.1]509c bhede tadadalać yasmĂt HSvs_[1.2]50a bhede tvadhikabhĂvena HSvs_[1.2]38c bhede 'py e«Ă na saćgatĂ HSvs_[7.1]536b bhede bhedas tayor api HSvs_[4.4]309d bhede 'bhede ca yujyate HSvs_[7.1]508b bhedo bhĆtetarĂtmaka÷ HSvs_[1.2]55b bhedo vĂbhedavarjita÷ HSvs_[7.1]515b bhoktĂ karmaphalasya ca HSvs_[1.4]90b bhogamuktiphalo dharma÷ HSvs_[1.1]23a bhogyać ca viÓvać sattvĂnĂć HSvs_[2.2]178a bhogyać jagati vidyate HSvs_[2.2]177b bhrĂntatĂbhimatasyaiva HSvs_[1.3]83c bhrĂntasyĂbhrĂntatĂ bhavet HSvs_[5.1]400d bhrĂntać caitat tu bhĂvata÷ HSvs_[5.1]398b bhrĂntać tasya tathĂbhĂve HSvs_[5.1]400c bhrĂntĂc cĂbhrĂntarĆpĂ na HSvs_[5.1]399a bhrĂntĂnandĂdikĂraďam HSvs_[6.6]469b bhrĂnto 'hać gurur ity e«a÷ HSvs_[1.3]80a mata Ătmaiva ceÓvara÷ HSvs_[3.1]207b matij¤ĂnavikalpatvĂn HSvs_[7.1]542a madyapĂ strĹ satĹtvać ca HSvs_[11.2]691c mana÷ karoti sĂnnidhyĂd HSvs_[3.2]221c manoj¤Ănać pravartate HSvs_[4.7]370d mantrĂdĹnĂć ca sĂmarthyać HSvs_[10.1]623a manyante 'nye jagat sarvać HSvs_[4.1]238a manyante 'nye pravĂdina÷ HSvs_[2.2]164b manyante bhĆtavĂdina÷ HSvs_[1.2]30d manyante sarvam eva hi HSvs_[3.2]211b mameti hetuÓaktyĂ cet HSvs_[4.7]364a mahat saćkaÂamĂyĂtam HSvs_[2.1]119c mahadĂdi kathać bhavet ? HSvs_[3.2]215d mahad Ădikrameďeha HSvs_[3.2]211c mahĂtmĂ tatra tatra yat HSvs_[10.1]624b mĂt­caitanyaje hy ayam HSvs_[1.2]72b mĂtratas tadvyavasthite÷ HSvs_[4.3]293b mĂtratve tadasaćbhavĂt HSvs_[1.2]59d mĂtrabhĂvena tad bhavet HSvs_[1.2]73b mĂtrać caitanyam i«yate HSvs_[1.2]51b mĂtrĂd eva tadudbhavĂt HSvs_[2.2]168d mĂdhyasthyam avalambyaitat HSvs_[4.6]347c mĂdhyasthyam eva taddhetur HSvs_[2.1]144a mĂdhyasthyać nopapadyate HSvs_[2.1]145d mĂdhyasthyĂt tu vimucyate HSvs_[2.1]122d mĂnam atra na vidyate HSvs_[2.1]135d mĂnasaćkhyĂvirodhĂc ca HSvs_[10.1]618c mĂnać tanmĂnam eveti HSvs_[7.1]497a mĂnać yat tattvata÷ ki¤cid HSvs_[5.1]375c mĂnĂbhĂvĂn na saÇgatĂ HSvs_[10.1]610b mĂnĂbhĂve pareďĂpi HSvs_[6.1]436a mĂlatĹgandhagaďavid HSvs_[11.2]688c mitagrahasamĂropĂd HSvs_[4.2]261c mitha÷ sĂmagryapek«ayĂ HSvs_[2.2]164d mitho viruddhabhĂvĂc ca HSvs_[10.1]610c mithyĂj¤ĂnĂt prav­ttasya HSvs_[11.2]674c mithyĂ tathĂgatać vaca÷ HSvs_[4.7]369d mukta ity abhidhĹyate HSvs_[7.1]503b mukta÷ svabhĂvavĂda÷ syĂt HSvs_[2.2]188c muktĂnĂć bhogabhĂvata÷ HSvs_[2.2]177d muktĂnĂć muktatĂk«iti÷ HSvs_[2.1]153d muktikarmak«ayĂd eva HSvs_[2.1]151a muktida÷ ÓuddhisĂdhanĂt HSvs_[9.1]576b muktim icchanti vĂdina÷ HSvs_[3.2]232b muktir apy anyathĂ na yat HSvs_[11.2]677b muktir vĂsyopapadyate HSvs_[3.2]226b muktir hićsĂdayo mukhyĂs HSvs_[10.2]640c muktiÓ ca kevalaj¤Ăna- HSvs_[11.2]689a muktiÓ cĂsti tatas tasyĂpy HSvs_[2.1]150c mukti÷ karmak«ayĂd i«ÂĂ HSvs_[2.1]156a mukti÷ karmaparik«ayĂt HSvs_[11.3]692b mukti÷ kevalino 'pi hi HSvs_[11.2]681b mukteÓ ca guďarĆpatĂm HSvs_[9.1]566b mukte÷ punar ahićsĂdir HSvs_[9.1]565c muktair atiprasaćgĂc ca HSvs_[3.2]223c mukto 'pi cet sa eveti HSvs_[7.1]502c mukto 'pi na sa eva hi HSvs_[7.1]484b muktau ca tasya bhedena HSvs_[5.2]407a muktau d­¬hĂnurĂgatvĂt HSvs_[9.1]567c muktyabhĂve ca sarvaiva HSvs_[5.2]412a muktvĂ dharmać jagad vandyam HSvs_[1.1]16a muktvĂnyatra pravartate HSvs_[11.2]687d mukhyam etan na yujyate HSvs_[4.1]242d mukhyać tad eva va÷ karma HSvs_[1.4]103c mucyate nĂtra saćÓaya÷ HSvs_[3.2]230d mucyate 'sau kadĂcana HSvs_[3.2]227b mudgapaktir apĹk«yate HSvs_[2.2]175b mudgapaktir apĹk«yate HSvs_[2.2]179b mudgapaktir apĹ«yate HSvs_[2.2]167b mudgapaktir apĹ«yate HSvs_[2.2]171b munibhir varďitĂ yata÷ HSvs_[1.1]19d mĆrkhĂ api hi bhĆyĂćso HSvs_[11.2]680c mĆrtayĂpyĂtmano yogo HSvs_[3.2]236a mĆrtać na yĂty amĆrtatĂm HSvs_[3.2]234b m­tadehe ca caitanyam HSvs_[1.2]65a m­tadehe 'pi sadbhĂvĂd HSvs_[1.2]66c m­tyĂdivarjitĂ ceha HSvs_[11.3]692a m­ddravyać yan na piď¬Ădi- HSvs_[7.1]512a m­«ĂsatyĂdiÓabdĂnĂć HSvs_[11.1]659c me mayety ĂtmanirdeÓas HSvs_[4.7]362a maitrĹ sattve«u bhĂvata÷ HSvs_[1.1]6b maitrĹć bhĂvayato nityać HSvs_[1.1]8a mok«a eva na vidyate HSvs_[9.1]553b mok«am Ăpnoti ÓĂÓvatam HSvs_[9.1]573d mok«a÷ prak­tyayogo yad HSvs_[3.2]229a yac cedam ucyate brĆmo- HSvs_[6.3]446a yac coktać du÷khabĂhulya- HSvs_[2.1]136a yac coktać puďyalak«aďam HSvs_[1.1]26b yaccoktać pĆrvam atraiva HSvs_[6.1]414a yaj jĂtĂnekaÓa÷ kila HSvs_[9.1]555d yaj jĂyate pratĹtyaika- HSvs_[4.4]309a yata ekać na satyĂrthać HSvs_[10.2]639a yataÓ ca tat pramĂďena HSvs_[7.1]517a yataÓ ce«Âas tato nĂsmĂt HSvs_[4.6]354c yatas tad api no bhinnać HSvs_[1.2]61c yata÷ ke«Ăćcid Ădara÷ HSvs_[3.1]206b yata÷ strĹbhak«yabhogaj¤o HSvs_[11.2]678c yato 'nyad du÷khakĂraďam HSvs_[1.1]11d yato bandhĂd yato nyĂyĂd HSvs_[3.2]234c yato buddho mahĂmuni÷ HSvs_[6.5]466b yato bhinnasvabhĂvatve HSvs_[4.4]308a yato muktis tatas tasyĂ÷ HSvs_[3.1]204c yat ki¤cij jĂyate loke HSvs_[2.2]165c yat ki¤cij jĂyate loke HSvs_[2.2]169c yat kvacin nopapadyate HSvs_[2.2]179d yat tathĂpariďĂmabhĂk HSvs_[2.1]122b yat tadvyĂptyĂ tathocyate HSvs_[7.1]526d yatra tatrĂÓrame rata÷ HSvs_[3.2]230b yatrĂgame pramĂďać sa HSvs_[10.2]639c yatredać yujyate sarvać HSvs_[10.2]641c yat saćsĂro 'pi tattvata÷ HSvs_[3.1]205b yathĂ karka÷ kramelakĂt HSvs_[7.1]521d yathĂ candramaso 'mbhasi HSvs_[3.2]222d yathĂnĂdimadandhĂnĂć HSvs_[10.1]600c yathĂ nĹlĂdi tĂdrĆpyĂn HSvs_[6.4]460c yathĂpathyabhujo vyĂdher HSvs_[2.1]121c yathĂbhĂvagrahĂt tasyĂ- HSvs_[4.2]260c yathĂ bhinnasvabhĂvĂni HSvs_[1.2]56c yathĂ m­tyĂdivarjitĂ HSvs_[1.1]28b yathĂ viÓuddham ĂkĂÓać HSvs_[8.1]544a yathĂÓakti pravartate HSvs_[11.2]686d yathĂÓakti sthirĂÓaya÷ HSvs_[9.1]572b yathĂsĂmarthyabhĂvata÷ HSvs_[2.1]146b yathĂste Óeta ity Ădau HSvs_[5.1]394a yathĂha manur apyada÷ HSvs_[3.1]209d yathĂha vyĂsamahar«i÷ HSvs_[1.2]75d yathĂha vyĂsamahar«i÷ HSvs_[11.2]690d yathĂhu÷ Óuddhabuddhaya÷ HSvs_[3.1]203d yatheyam asti bhĆtĂnĂć HSvs_[1.2]58c yathaiva divasĂdaya÷ HSvs_[10.1]586d yathaiva bhavato hetur HSvs_[6.1]416c yathoktać pĆrvasĆribhi÷ HSvs_[3.2]220d yathoktać pĆrvasĆribhi÷ HSvs_[11.3]692d yathottarać tathĂ d­«Âer HSvs_[10.2]637c yad asau codanĂphalam HSvs_[10.1]594b yadi j¤Ăne 'pi bheda÷ syĂt HSvs_[4.4]322c yadi tenaiva vij¤Ănać HSvs_[4.4]317a yadi nĂma kvacid d­«Âa÷ HSvs_[2.1]116a yadi nĂma na g­hyate HSvs_[5.1]383b yadi nityać tadĂtmaiva HSvs_[1.4]89a yadi samyak pravartate HSvs_[11.2]683b yadi samyag nirĆpyate HSvs_[1.1]17b yadi samyag nirĆpyate HSvs_[1.1]27b yadi sĂmarthyam i«yate HSvs_[4.4]304b yadĹyać bhĆtadharma÷ syĂt HSvs_[1.2]32a yad uktać tan nirĂk­tam HSvs_[7.1]501b yad uktać nyĂyamĂninĂ HSvs_[4.2]269b yad uktać pĆrvasĆribhi÷ HSvs_[7.1]519b yad uktać sĆk«mabuddhinĂ HSvs_[4.3]296b yad ekĂntanibandhana÷ HSvs_[7.1]496d yad d­«Âać gorasĂnvitam HSvs_[6.3]448b yad yadaiva yato yĂvat HSvs_[2.2]174a yady ahetuka eva sa÷ HSvs_[1.1]24d yady etad upapadyate HSvs_[5.1]395d yadrĆpĂdi tatas tatra HSvs_[4.7]370c yadvadekĂntabhedĂdau HSvs_[7.1]511c yad vĂ tad deÓanĂrhata÷ HSvs_[6.5]465d yad vaitad api sĂmpratam HSvs_[1.4]95b yad hetuhetumadbhĂvas HSvs_[4.4]323c yanniv­ttau na yasyeha HSvs_[7.1]521a yamĂdi tadabhĂve ca HSvs_[3.2]226c yas tathĂvidhakĂryak­t HSvs_[6.1]417d yas tarkeďĂnusaćdhatte HSvs_[3.1]210c yasti ki¤cid alaukikam HSvs_[10.1]602b yasmĂt kĂraďakĂraďam HSvs_[4.6]337b yasmĂt tasyĂpy adas tulyać HSvs_[6.1]423a yasminn eva tu saćtĂne HSvs_[4.1]246a yać buddhać bodhayanta÷ Óikhijalamarutas tu«Âuvur lokav­ttyai HSvs_[11.4]701a yać ÓrutvĂ sarvaÓĂstre«u HSvs_[1.1]2a ya÷ kartĂ karmabhedĂnĂć HSvs_[1.4]90a ya÷ kevalĂnalagrĂhi- HSvs_[4.6]338a yĂ kriyĂ sĂ kriyocyate HSvs_[11.2]686b yĂ ca lĆnapunarjĂta- HSvs_[7.1]540a yĂ tvadbuddhir ihed­ÓĹ HSvs_[2.1]128b yĂpi rĆpĂdisĂmagrĹ HSvs_[4.4]303a yĂvatĂm asti tanmĂnać HSvs_[6.6]475a yĂvad evaćvidhać naivać HSvs_[2.1]147a yuktać ÓĂstrak­taÓramĂ÷ HSvs_[7.1]477d yukta÷ samyag vicintyatĂm HSvs_[1.2]60d -yuktĂbhyupagamak«ate÷ HSvs_[4.4]321d yuktĂ hy uktasvabhĂvatĂ HSvs_[4.4]311b yuktimĂrgak­taÓramĂ÷ HSvs_[11.1]644b yuktimĂrgĂnusĂribhi÷ HSvs_[1.2]78d yuktiyuktĂ vyavasthiti÷ HSvs_[5.1]399b yuktyayogĂÓ ca yo 'rthasya HSvs_[5.1]390a yuktyĂ tu bĂdhyate yasmĂt HSvs_[3.2]215a yuktyĂ yukto na jĂtucit HSvs_[11.1]661b yuktyĂ vicĂryamĂďeha HSvs_[4.4]315c yuktyĂ hetvantarać vinĂ HSvs_[1.4]92d yugapad viÓvasaćbhava÷ HSvs_[2.2]187b yujyate tat kathaćcana HSvs_[1.2]74b yujyate na kadĂcana HSvs_[6.4]451d yujyate na hy anĹd­Óa÷ HSvs_[4.6]346b yujyate nĂnyata÷ kvacit HSvs_[10.1]626d yujyate niÓcaya÷ kvacit HSvs_[7.1]483b yujyate niÓcaya÷ para÷ HSvs_[7.1]500d yujyate mukhyav­ttita÷ HSvs_[7.1]535d yujyate 'syĂ vicitratĂ HSvs_[2.2]182b yujyate hy etad apy asya HSvs_[4.2]250c yuvĂ na lajjate cĂnyas HSvs_[7.1]505c yuvaiva na ca v­ddho 'pi HSvs_[7.1]506a yena kena prakĂreďa HSvs_[4.6]352c yenĂkĂreďa bheda÷ kić HSvs_[7.1]516a yogĂd veti na tatphalam HSvs_[4.3]300d yoginĂć tu na vidyate HSvs_[11.1]663d yogipratyayatadbhĂve HSvs_[7.1]538c yogivyaktać sa Ăgama÷ HSvs_[10.2]641d yogyatĂm adhik­tyĂtha HSvs_[5.1]380a yo 'nyatrĂpi pravartate HSvs_[11.2]688b yo 'py ekasyĂnyato bhĂva÷ HSvs_[4.3]295a ramate na bhavodadhau HSvs_[9.1]560d rasavĹryavipĂkĂdi- HSvs_[1.2]57c rĂgĂdikleÓavargo yan HSvs_[5.2]405a rĂgĂdikleÓavĂsitam HSvs_[5.2]404b rĂjan na ÓraddadhĂmy aham HSvs_[11.2]691d rĂmĂdĹnĂć yathaiva hi HSvs_[11.1]659b rĂhuďĂ janmapŬanĂt HSvs_[4.3]292d rĆpak«aďo hy abuddhitvĂt HSvs_[4.4]318c rĆpać na«ÂĂk«irogavat HSvs_[9.1]561d rĆpać yena svabhĂvena HSvs_[4.4]316a rĆpĂdijanako nanu HSvs_[4.4]319b rĆpĂdĹnĂć tata÷ kĂrya- HSvs_[4.4]304c rĆpĂdĹnĂć prakalpyate HSvs_[4.4]313b rĆpĂdau tadanantaram HSvs_[4.7]370b rĆpĂlokĂdikać kĂryam HSvs_[4.4]305a rĆpe 'ndhasy eva sarvathĂ HSvs_[10.1]625d rĆpopĂdĂnakĂraďam HSvs_[4.4]316b -retaragrahaďĂtmaka÷ HSvs_[4.6]334b rogaÓokĂdyupadruta÷ HSvs_[9.1]563b lak«yate tattvavedinĂ HSvs_[6.6]476d lajjate bĂlyacaritair HSvs_[7.1]505a lambanać na tad i«yate HSvs_[5.1]376b liÇgadharmĂtipĂtĂc ca HSvs_[6.4]461c liÇgam apy avinĂbhĂvi HSvs_[10.1]581c leÓam ĂsvĂdayan buddha÷ HSvs_[9.1]570b lokasiddhĂÓraye tv ĂtmĂ HSvs_[1.2]39c lokasiddheti siddhaiva HSvs_[1.2]62c lokĂyatamatać prĂj¤air HSvs_[1.5]110a loke kvacid akarmakam HSvs_[5.1]401b loke guďĂdivij¤Ănać HSvs_[10.2]629c loke 'pi naikata÷ sthĂnĂd HSvs_[1.2]41a vakt­vyĂpĂrabhĂveti HSvs_[10.1]615a vakt­vyĂpĂravaikalye HSvs_[10.1]614c vaktyavarďać na buddhĂnĂć HSvs_[11.1]661c vak«yĂmi hitakĂmyayĂ HSvs_[1.1]1b vacanĂntarabĂdhanĂt HSvs_[2.1]157d vacanenĂpareďa va÷ HSvs_[10.1]612d vacas tuccham idać nanu HSvs_[6.4]456b vaco dravyavyapek«ayĂ HSvs_[10.1]615d vandhyetarĂdiko bhedo HSvs_[11.1]659a varjyać nĂstikadarÓanam HSvs_[1.5]112d varďĂÓramavyavasthĂpi HSvs_[10.1]590a varttante 'tha nivarttante HSvs_[2.2]170c vastunas tatsvabhĂvatvĂt HSvs_[7.1]530c vastuna÷ kalpyamĂno 'pi HSvs_[2.1]125c vastuno 'nantarać sattĂ HSvs_[4.3]297a vastuno 'nantarać sattĂ HSvs_[4.3]300a vastubhĂvĂd­te na yat HSvs_[4.3]291b vastu yuktyopapadyate HSvs_[6.6]467d vastusthityĂ tathĂ tadyat HSvs_[4.3]280a vastusthityĂ tayos tattve HSvs_[4.6]333a vastusthityĂpi tattathĂ HSvs_[4.3]281d vastusthityĂpi tat tĂd­g HSvs_[10.2]637a vastusthityeha vidyate HSvs_[11.1]644d vahne÷ ÓĹtatvam asty eva HSvs_[2.1]126a vahnyĂde÷ ÓĹtatĂdivat HSvs_[2.1]125d vahnyĂde÷ ÓĹtatĂ na kim HSvs_[2.1]127d vĂkyĂdes tulyatĂdinĂ HSvs_[2.1]117b vĂca÷ kasyĂÓcid ity e«Ă HSvs_[11.1]648c vĂcya ittham apohas tu HSvs_[11.1]649a vĂcyavĂcakalak«aďa÷ HSvs_[11.1]652b vĂcyasya ca tathĂnyatra HSvs_[11.1]664c vĂcyo na sarva eveti HSvs_[11.1]665c vĂcyo 'sau na ca dĂhak­t HSvs_[11.1]668b vĂdo 'yać yujyate param HSvs_[3.1]203b vĂpĹkĆpataÇĂgĂni HSvs_[10.1]588a vĂyusĂmĂnyasaćsiddhes HSvs_[1.2]70a vĂsakać ki¤cid i«yatĂm HSvs_[1.4]103b vĂsakĂd vĂsanĂ bhinnĂ HSvs_[4.5]326a vĂsanĂpy anyasaćbandhać HSvs_[1.4]102a vĂsanĂhetukać matam HSvs_[7.1]482d vĂsanĂhetukać yac ca HSvs_[7.1]494a vĂsayaty eva ced asau HSvs_[4.5]328b vĂsyavĂsakabhĂvaÓ ca HSvs_[4.5]329a vĂsyavĂsakabhĂvĂc cen HSvs_[4.5]325a vĂsye satyĂć ca saćsiddhir HSvs_[4.5]327c vikalpasya tato hi yat HSvs_[11.1]654b vikalpasyĂpi kasyacit HSvs_[4.6]352b vikalpĂnupapattita÷ HSvs_[4.5]325d vikalpo na virudhyate HSvs_[4.2]273d vikalpo 'pi tathĂ nyĂyĂd HSvs_[4.6]346a vicitraphaladać matam HSvs_[1.4]96d vicitraphaladĂyinĂ HSvs_[1.4]108d vijĂnĂti na vij¤Ănam HSvs_[4.6]332c vij¤ĂnamĂtram apy evać HSvs_[6.5]465a vij¤ĂnamĂtravĂdo 'pi HSvs_[5.1]375a vij¤ĂnamĂtravĂdo yat HSvs_[5.2]413a vij¤Ănać k«aďikać yata÷ HSvs_[6.4]462d vij¤Ănać tattvato matam HSvs_[5.1]393b vij¤Ănać yat svasaćvedyać HSvs_[5.1]384a vij¤eyać karmado«ata÷ HSvs_[1.3]86d vij¤eyać tadayuktimat HSvs_[6.2]437d vij¤eyać tad vicak«aďai÷ HSvs_[2.2]190d vij¤eya÷ satya eva hi HSvs_[3.2]237b vij¤eyĂ nyĂyavĂdibhi÷ HSvs_[2.2]191d vidu«o na nivartate HSvs_[10.1]602d vidyate darÓanĂdika÷ HSvs_[9.1]556b vidyate yasya kĂraďam HSvs_[4.3]277b vidyĂvidyĂdibhedĂc ca HSvs_[8.1]549a vidhinĂ tena tena yat HSvs_[2.2]178b vidher vastvanurodhata÷ HSvs_[4.2]270b vidhyĂdipratipĂdaka÷ HSvs_[10.1]582b vinĂ karma sa eva hi HSvs_[5.1]394b vinĂtĹndriyavedinam HSvs_[10.1]603b vinĂ naivopapadyate HSvs_[1.4]102b vinĂbhĂvagrahać vinĂ HSvs_[4.6]335b vinĂ yad upapadyate HSvs_[7.1]528b vinĂÓas tadviparyaya÷ HSvs_[7.1]481b vinĂÓas tadviparyaya÷ HSvs_[7.1]488d vineyĂn kĂćÓcid ĂÓritya HSvs_[6.5]465c viparĹtaprakĂÓaÓ ca HSvs_[10.1]607a viparĹtĂstu dharmasya HSvs_[1.1]5a vipaÓcitsvĂmino 'naghĂ÷ HSvs_[11.2]680d vipralambhĂd yathoditam HSvs_[6.4]452d vibhakted­kpariďatau HSvs_[3.2]222a vibhinnakĂryajanana- HSvs_[4.4]322a vibhos tu tatsvabhĂvatve HSvs_[3.1]202c viyatpĂtĂd vicitratĂ HSvs_[2.2]183b viralĂ÷ ÓubhakĂriďa÷ HSvs_[2.1]132d viruddhamiva lak«yate HSvs_[4.2]274b viruddhać hanta kićcĂnyad HSvs_[6.3]447c viruddhać hi mithastrayam HSvs_[7.1]480b virodhĂd iti cintyatĂm HSvs_[6.2]442d virodhĂn nobhayĂkĂram HSvs_[5.1]392a virodhĂpĂdanać cĂsya HSvs_[4.7]360c virodhĂsaćbhavĂdita÷ HSvs_[6.1]434b virodhodbhĂvanać n­ďĂm HSvs_[7.1]510b viÓi«ÂapariďĂmabhĂ- HSvs_[1.2]37a viÓi«ÂapratyayodbhavĂ HSvs_[4.4]303b viÓi«Âaphalayogena HSvs_[11.2]676c viÓi«ÂaphalasĂdhakam HSvs_[6.1]423b viÓi«ÂaphalasĂdhaka÷ HSvs_[6.1]416d viÓi«ÂaÓaktimat tac ca HSvs_[4.3]277c viÓi«ÂaÓaktimattvać hi HSvs_[4.3]278c viÓi«Âać vĂsanĂjanma HSvs_[11.1]655a viÓi«ÂĂvidhinĂ vinĂ HSvs_[4.3]281b viÓuddhabhĂvanĂbhyĂsĂt HSvs_[2.1]146c viÓuddhĂtmĂ yathĂgamam HSvs_[9.1]566d viÓuddhĂtmĂ sthirĂÓaya÷ HSvs_[1.1]10b viÓuddho bhĂvanĂvidhi÷ HSvs_[10.2]641b viÓuddho muktaye sarvać HSvs_[1.1]11c viÓe«aj¤Ănam apy evać HSvs_[10.2]630c viÓe«aďać vinĂ yasmĂn HSvs_[1.2]54c viÓe«aprabhavasya cet HSvs_[6.1]426b viÓe«o nĂsti yady api HSvs_[6.1]420b viÓe«o 'nyasya no yata÷ HSvs_[11.1]655d viÓe«o vidyate kaÓcit HSvs_[5.2]403c viÓvasya viÓvakĂryatvać HSvs_[4.3]293c viÓvahetu÷ sa cen nanu HSvs_[2.2]188b visabhĂgak«aďasyĂtha HSvs_[6.1]428a vihĂya gamyate samyak HSvs_[10.1]598c vihĂyĂnubhavać mohĂj HSvs_[7.1]519c vihitĂsĆpapatti«u HSvs_[2.1]123b vĹtarĂgasya bhĂvata÷ HSvs_[3.1]197b vetti vedasya nĂnyata÷ HSvs_[10.1]604b vedaÓĂstrĂvirodhinĂ HSvs_[3.1]210b vedĂkhyĂd ĂgamĂt kila HSvs_[10.1]584b vedĂd dharmĂdisaćsthĂpi HSvs_[10.1]598a vedĂrthasya gati÷ kuta÷ HSvs_[10.1]604d vede 'pi paÂhyate hy e«a HSvs_[10.1]624a ve 'pi hy atrĂv­tir na vai HSvs_[1.2]37b vaicitryać tasya yadvaÓĂt HSvs_[1.4]91b vaicitryać nopapadyate HSvs_[2.2]186d vairĂgyać ca jagatpate÷ HSvs_[3.1]195b vaiÓi«Âyać kevalasya na HSvs_[1.4]104d vyaktacaitanyabhĂvata÷ HSvs_[1.2]52b vyaktĂrthać paramĂtmanĂ HSvs_[2.1]114d vyaktimĂtrata evai«Ăć HSvs_[1.2]57a vya¤jakatvapratij¤ĂnĂt HSvs_[1.2]36c vya¤jakatvaprasaÇgata÷ HSvs_[1.2]37d vyatiriktĂdicintanam HSvs_[6.1]424b vyapadeÓo 'nibandhana÷ HSvs_[7.1]502d vyabhicĂrĂdido«ata÷ HSvs_[10.1]620d vyabhicĂritvato nĂsya HSvs_[1.3]80c vyabhicĂri na sĂdhu tat HSvs_[1.3]81d vyayĂbhĂvĂn na jĂtucit HSvs_[6.6]468d vyavasthĂpakam asyaivać HSvs_[5.1]398a vyavasthĂbhĂvato hy evać HSvs_[2.1]128a vyavasthitam idać tata÷ HSvs_[4.3]302d vyavasthitau ca tattvasya HSvs_[5.1]397a vyavahĂrani«edhata÷ HSvs_[6.1]435d vyavahĂraprasiddhayaiva HSvs_[10.1]586c vyavahĂro 'khilo mata÷ HSvs_[4.1]245b vyavahĂro ni«idhyate HSvs_[6.1]436b vyasanać dhĹja¬atvać vĂ HSvs_[7.1]510c vyĂkhyĂpy apauru«eyyasya HSvs_[10.1]610a vyĂdhigrasto yathĂrogya- HSvs_[9.1]570a vyĂdhipŬitacittavat HSvs_[2.1]163d vyĂpĂdyate sadĂ yasmĂn HSvs_[6.1]425c vyĂpĂro 'pi na tasyĂpi HSvs_[4.6]358c vyĂptiÓ cĂha viparyayam HSvs_[7.1]509b vyĂbĂdhĂbhĂvasaćsiddha÷ HSvs_[11.3]695c vyĂbĂdhĂvarjita÷ sadĂ HSvs_[9.1]564d vyĂbĂdhĂviniv­ttita÷ HSvs_[9.1]565d vrajaty ĂkĂrabhedena HSvs_[4.6]348c Óaktir ĂkasmikĹ kuta÷ HSvs_[1.4]97d ÓaktirĆpać tad anye tu HSvs_[1.4]96a ÓaktirĆpeďĂ sĂ te«u HSvs_[1.2]33a Óaktivetanayoraivyać HSvs_[1.2]34a ÓaktyabhĂvĂd ativyĂpte÷ HSvs_[6.3]449c ÓaktyĂ me puru«o hata÷ HSvs_[4.7]361b ÓatĂni sapta ÓlokĂnĂm HSvs_[11.4]699a ÓabdamĂtram asĂv api HSvs_[5.1]402d ÓabdĂt tadvatpratĹtita÷ HSvs_[11.1]650b ÓabdĂt tadvĂsanĂbodho HSvs_[11.1]654a ÓabdĂt pratyeti bhinnĂk«a÷ HSvs_[11.1]666c ÓabdĂnĂm anibandhanĂ HSvs_[11.1]647b ÓabdĂrthayor na saćbandho HSvs_[11.1]644c ÓabdĂrthĂd eva jĂyate HSvs_[4.6]357b ÓabdĂrthĂnupapattita÷ HSvs_[7.1]508d ÓabdĂrthĂyogato dhruvam HSvs_[11.1]672d ÓamĂrogyalavać prĂpya HSvs_[9.1]571c Óaraďać na prapadyate HSvs_[2.1]123d Óaraďać yuktivĂdinĂm HSvs_[2.1]124d ÓaÓaÓ­Çge tathĂgate÷ HSvs_[1.2]77b ÓaÓaÓ­Çge tathĂgate÷ HSvs_[4.2]248b ÓastrĂdyuktau mukhacchedĂ- HSvs_[11.1]645c ÓĂbarĂďĂm api sphuÂam HSvs_[10.1]623b ÓĂstrakĂrĂ mahĂtmĂna÷ HSvs_[3.1]208a ÓĂstracoditabhĂve 'pi HSvs_[2.1]157c ÓĂstravĂrtĂsamuccayam HSvs_[11.4]699d ÓĂstravĂrttĂsamuccayam HSvs_[1.1]1d ÓĂstrasamyaktvam ucyate HSvs_[1.1]29b ÓĂstrĂd atĹndriyagater HSvs_[10.1]596a Ói«yavyutpattaye ki¤cit HSvs_[7.1]501c ÓĹlĂnu«ÂhĂnahetur ya÷ HSvs_[4.1]244c Óuddhać cĂritram ĂsĂdya HSvs_[9.1]572c Óuddho muktiphalaprada÷ HSvs_[1.1]25d ÓubhĂt saukhyać tata÷ siddham HSvs_[2.1]133c ÓubhĂder eva saukhyĂdi HSvs_[2.1]130c ÓubhĂder eva saukhyĂdi HSvs_[2.1]134c Óubho bhĂva÷ prajĂyate HSvs_[1.1]8b ÓĆnyatve pratipĂdyasya HSvs_[6.6]473c ÓĆnyać cet susthitać tattvam HSvs_[6.6]471a ÓĆraÓ cĂpy ak­tavraďa÷ HSvs_[11.2]691b ÓaileÓĹsaćj¤itać sthairyać HSvs_[9.1]575c ÓokapramodamĂdhyasthyam HSvs_[7.1]482a ÓokapramodamĂdhyasthyać HSvs_[7.1]478c ÓokĂdi parikĹrtitam HSvs_[7.1]494b ÓyĂmatvair vyabhicĂritĂ HSvs_[1.2]66b ÓraddhayĂ gamyate param HSvs_[3.2]214d Óreyas tad abhidhĹyate HSvs_[10.1]589d -«ÂhĂnĂd grĂmĂdilĂbhavat HSvs_[2.1]139b sa eva dharmo vij¤eya÷ HSvs_[1.1]25c sa eva bhĂvas taddhetus HSvs_[4.2]257a sa evĂtmĂ prasajyate HSvs_[1.2]55d sa evĂtmeti cĂpare HSvs_[1.2]31d sa evĂtra nirĆpyate HSvs_[2.1]151d sa k«aďasthitidharmĂ ced HSvs_[4.2]250a saÇketasavyapek«atve HSvs_[10.1]608c sa ca karteti nirdo«a÷ HSvs_[3.1]207c sa ca nyĂyabahi«k­ta÷ HSvs_[4.5]328d sa ca pratyak«abĂdhita÷ HSvs_[1.2]52d sa ca mĂnamato 'py asyĂ- HSvs_[10.1]624c sa cĂkli«ÂĂn na kevalĂt HSvs_[6.1]430b sa cĂyukto nidarÓita÷ HSvs_[4.5]329d sa cetarasamĂÓraya÷ HSvs_[4.6]356d sa caika eva tasmićÓ ca HSvs_[4.1]245c sac cĂsat sarvathaiva hi HSvs_[6.3]449b saccitrać cĂtmayogi ca HSvs_[1.4]106b sacchĂstrĂdivyavasthite÷ HSvs_[8.1]551b sa jantĆn kena hetunĂ ? HSvs_[3.1]198d sajj¤ĂnaÓabdavi«ayas HSvs_[6.1]436c sataÓ ca kathitatvata÷ HSvs_[7.1]516d 'sata÷ sattvamado na sat HSvs_[4.3]289d sati kasmĂn na yujyate HSvs_[4.1]245d sati cĂsmin kim anyena HSvs_[11.1]650a sati cĂsminn asau dhanya÷ HSvs_[9.1]560a sati te«Ăm anekatĂ HSvs_[4.4]308b sati nyĂyĂn na bhidyate HSvs_[1.2]54b satĹ ced upalabhyeta HSvs_[1.2]44c sato yad bhedakać nĂnyat HSvs_[8.1]543c sato 'sattvać yataÓ caivać HSvs_[4.2]275a sato 'sattvać vyavasthitam HSvs_[4.2]251d sato 'sattve tadutpĂdas HSvs_[4.2]249a sato 'sya kić ghaÂasyeva HSvs_[1.3]79a sattĂnĂÓitvado«asya HSvs_[4.2]271c sattaivać yujyate katham HSvs_[5.1]392d -sattvać vaktuć na yujyate HSvs_[10.1]624d sattvĂnĂm alpabuddhĹnĂć HSvs_[1.1]1c sattvĂrthasaćprav­ttĂÓ ca HSvs_[3.1]208c sattvĂÓ cet citrakarmaďi HSvs_[3.1]199b sattve 'pi nendriyaj¤Ănać HSvs_[4.7]373a saty apy asmin mitho 'tyantać HSvs_[4.5]324c satyam anyas tv asau mata÷ HSvs_[1.3]80b satyasaty eva cen na tat HSvs_[1.2]33d satyĂm asyĂć sthito 'smĂkam HSvs_[4.6]353a satsvabhĂvatvahĂnita÷ HSvs_[6.3]449d satsvahbĂvĂdyapek«ayĂ HSvs_[6.1]432b sadasattvavirodhata÷ HSvs_[7.1]498b sadĂto nopalabhyate HSvs_[1.2]33b sadĂ nĂÓo na tatsthiti÷ HSvs_[4.2]249d sadĂbhĂvetarĂpatter HSvs_[7.1]495a sadĂ muktau tathĂ sthite÷ HSvs_[9.1]576d sadĂ sattva tad eva yat HSvs_[4.2]252b sadĂ sarvatra vĂ bhavet HSvs_[1.2]50d sadĂ syĂn na kadĂcid vĂ HSvs_[1.1]24c sadutpĂdavyayadhrauvya- HSvs_[7.1]477c sadupĂye 'pi yo n­ďĂm HSvs_[1.4]92b sad­ÓenĂvaruddhatvĂt HSvs_[6.4]453c sad­ÓenĂvaruddhatvĂt HSvs_[6.4]456c sad­Óo bhinna eva yat HSvs_[6.4]454b sadaiva kli«ÂatĂpatter HSvs_[5.2]411c sadaivĂgrahaďać hy evać HSvs_[1.3]86c sadbrahmĂdivyape«ayĂ HSvs_[8.1]543b sa dharmać veda netara÷ HSvs_[3.1]210d sa naÓyati tadaiva yat HSvs_[4.1]244d santĂnasya khapu«pavat HSvs_[6.1]427b santĂnĂpek«ayaitac ced HSvs_[4.7]363a santĂne d­Óyate 'nyadĂ HSvs_[4.3]295b santĂno 'nya÷ sa cĂyukta HSvs_[4.1]247c santi te sarva eveti HSvs_[6.6]475c sa paÓyaty asya yad rĆpać HSvs_[9.1]561a sa prav­ttĹtarĂtmaka÷ HSvs_[1.1]23b sa phalasyĂpi yujyate HSvs_[6.1]421b saphale bhaktimĂtratĂ HSvs_[3.1]200d sabhĂgak«aďajanmĂptes HSvs_[6.1]421c samanantaravaikalyać HSvs_[4.6]336a samabhĂvaprasiddhaye HSvs_[8.1]550b samayĂtikrame yadvat HSvs_[9.1]578c samayopek«aďać ceha HSvs_[11.1]663a samać ca hetuphalayor HSvs_[4.3]284c samĂnakĂlabhĂvitvĂt HSvs_[6.1]418c samĂropĂdasau neti HSvs_[4.2]260a sa muktĂnĂm asaćgata÷ HSvs_[3.2]224b samutpatter asaćbhavĂt HSvs_[6.1]426d samudĂyena kĂraďam HSvs_[2.2]191b samyak kĂrya÷ sukhai«iďĂ HSvs_[1.1]5d samyaktvać tattvavedanam HSvs_[9.1]557b samyak pratyak«am i«yatĂm HSvs_[1.3]82d samyak prav­tti÷ sĂdhyasya HSvs_[11.2]684a samyak prĹtyĂ pravartate HSvs_[9.1]570d samyakÓĂstrĂnusĂrata÷ HSvs_[1.1]28d samyakÓĂstrĂnusĂreďa HSvs_[9.1]561c samyag Ălocyate yadĂ HSvs_[9.1]569b samyag etat vicintyatĂm HSvs_[5.2]412d samyag jĂtyantaratvena HSvs_[7.1]518c samyag j¤Ănać na jĂtucit HSvs_[11.2]685b samyagdarÓanasaćyuta÷ HSvs_[9.1]560b samyag dharmasya sĂdhaka÷ HSvs_[1.1]10d samyag nyĂyĂvirodhata÷ HSvs_[2.2]182d samyag nyĂyĂvirodhena HSvs_[3.1]203c samyag mĂnavyavasthite÷ HSvs_[7.1]500b samyagmithyĂdirĆpaÓ ca HSvs_[1.1]23c samyag m­gyo hitai«iďĂ HSvs_[3.1]209b sarvaj¤ena hy abhivyaktĂt HSvs_[10.1]626a sarvaj¤o naiva g­hyate HSvs_[10.1]581b sarvaj¤o naiva vidyate HSvs_[10.1]580b sarvatra darÓanać yasya HSvs_[2.1]137a sarvatra d­«Âe saćvĂdĂd HSvs_[10.2]636a sarvatra bhĂvĂvicchedĂd HSvs_[2.1]148c sarvatrĂdarÓanĂd iti HSvs_[2.1]136d sarvatraiva na tatphalam HSvs_[2.2]190b sarvathĂ tadabhĂvata÷ HSvs_[4.3]287d sarvathĂniÓcayaÓ ca ya÷ HSvs_[7.1]496b sarvathĂ nopapadyate HSvs_[4.2]275b sarvathĂ nopapadyate HSvs_[4.4]323b sarvathĂ nyĂyabĂdhitam HSvs_[4.6]357d sarvathĂbhrĂntarĆpatĂ HSvs_[4.6]352d sarvathĂ yuktivĂdina÷ HSvs_[2.1]131b sarvathĂ yujyate yata÷ HSvs_[4.3]302b sarvathaiva tathĂbhĂvi- HSvs_[4.3]291a sarvathaiva na cĂgama÷ HSvs_[6.3]445b sarvadaivĂnyathĂtve 'pi HSvs_[6.3]444c sarvadvandvavinirmuktĂ÷ HSvs_[11.3]696a sarvaprĂďabh­tĂm ayam HSvs_[1.3]87b sarvaprĂďisvabhĂ«Ăpariďatisubhagać kauÓalać yasya vĂcĂć HSvs_[11.4]701c sarvabhĂvanibandhanam HSvs_[1.1]13d sarvabhĂva÷ prasajyate HSvs_[2.2]176b sarvabhĂvĂ÷ svabhĂvena HSvs_[2.2]170a sarvabhrĂntiprasaćgata÷ HSvs_[4.6]350d sarvam etad apĂrthakam HSvs_[4.1]241d sarvam etena vik«iptać HSvs_[4.7]374a sarvam eva vicak«aďĂ÷ HSvs_[6.6]467b sarvam eva hy apĂrthakam HSvs_[3.2]226d sarvam evĂviÓe«eďa HSvs_[6.4]462c sarvam evĂvyavasthitam HSvs_[7.1]484d sarvam evopapadyate HSvs_[11.2]682b sarvalokaprati«Âhita÷ HSvs_[10.1]586b sarvavĂcakabhĂvatvĂc HSvs_[11.1]664a sarvaÓĂstre«u saćsthiti÷ HSvs_[1.1]3b sarvasaćsiddhasatkĂryĂ÷ HSvs_[11.3]696c sarvasĂdhĂraďe sati HSvs_[10.1]585b sarvasĂmarthyabhĆtisva- HSvs_[4.4]310c sarvasyaiva hi karmaďa÷ HSvs_[2.1]162d sarvać tat k«aďikać kuta÷ HSvs_[6.4]457d sarvać syĂd avyavasthayĂ HSvs_[2.2]168b sarvĂ tatprabhavaiva hi HSvs_[10.1]590b sarvĂnu«ÂhĂnavaiyarthyam HSvs_[8.1]552c sarvĂbĂdhĂvivarjitĂ÷ HSvs_[11.3]696b sarvĂrthavi«ayać tac cet HSvs_[10.1]592a sarvĂrthavi«ayać nityać HSvs_[2.1]114c sarvĂrthavi«ayo 'py e«a HSvs_[10.2]643c sarvĂrthĂdĂgamĂt parĂ HSvs_[10.1]626b sarve bhĂvĂ bhavanti yat HSvs_[2.2]173b sarve«Ăm aviÓi«ÂatvĂn HSvs_[4.3]294c sarve«Ăć tadabhĂvaÓ ca HSvs_[1.2]40c sarve«Ăć buddhijanane HSvs_[4.4]304a salliÇgĂnupapattita÷ HSvs_[5.1]376d sa virodha ihocyate HSvs_[7.1]511b sa vai karmak«ayo nanu HSvs_[2.1]152d sahakĂrik­to hetor HSvs_[6.1]420a sahakĂriďam ĂsĂdya HSvs_[6.1]417c sahakĂrĹ ca yo mata÷ HSvs_[6.1]419b sahasiddhać catu«Âayam HSvs_[3.1]195d sahĂrthena tajjanana- HSvs_[5.1]379a sa hi vyĂv­ttibhedena HSvs_[4.4]319a sa hetuphalabhĂvo yat HSvs_[4.7]363c sa hy ĂtmĂ nĂnyalak«aďa÷ HSvs_[1.4]90d saćkĹrďam iva mĂtrĂbhir HSvs_[8.1]544c saćkleÓo yad guďotpĂda÷ HSvs_[6.1]430a saćj¤Ănayoga evaikas HSvs_[1.1]20c saćj¤Ăbhedo 'tra kevalam HSvs_[1.4]89b saćtĂnĂpek«ayĂsmĂkać HSvs_[4.1]245a saćpĂdite 'py etat siddhe÷ HSvs_[1.2]69c saćpradĂye na yuktimat HSvs_[10.1]600b saćbhavadvi«ayĂpi syĂd HSvs_[10.1]619c saćbhavo nyĂyayuktas tu HSvs_[10.2]633c saćbhĂvyate parać hy etad HSvs_[2.1]149c saćvĂdo 'nyatra vastuni HSvs_[2.1]116b saćvittes tatprav­ttita÷ HSvs_[5.1]387b saćsarttĂ parinirvĂtĂ HSvs_[1.4]90c saćsĂramok«abhĂvĂc ca HSvs_[8.1]551c saćsĂramocakasyĂpi HSvs_[2.1]150a saćsĂravyĂdhinĂ grastas HSvs_[9.1]571a saćsĂrĂd vipramukto yan HSvs_[7.1]503a saćsĂrĹ cet sa eveti HSvs_[7.1]502a saćsĂre sarvam eva yat HSvs_[1.1]15b saćsĂre sarvam evĂnyat HSvs_[1.1]27c saćsĂry api na saćsĂrĹ HSvs_[7.1]484a saćstave 'py aguďas tathĂ HSvs_[11.1]672b saćsthĂnĂdivilak«aďĂ HSvs_[1.2]58b sĂ kathać tatphalać bhavet ? HSvs_[1.2]43d sĂ tatphalać matĂ saiva HSvs_[4.3]297c sĂ tathĂvidhakarmaďa÷ HSvs_[2.1]138d sĂd­ÓyĂj¤Ănato nyĂyyĂ HSvs_[7.1]537a sĂdhakatve tu sarvasya HSvs_[4.3]282a sĂdhanać tad bhavaty evam HSvs_[2.1]137c sĂdhur na veti saÇketo HSvs_[10.1]609a sĂdhusevĂphalać mahat HSvs_[1.1]7d sĂdhusevĂ sadĂ bhaktyĂ HSvs_[1.1]6a sĂdhyate tat parać yena HSvs_[2.1]144c sĂdhyam arthać parij¤Ăya HSvs_[11.2]683a sĂdhyĂnĂrambhiďaÓ ceti HSvs_[11.2]685c sĂdhvĹty atiprasaćgĂder HSvs_[4.4]312c sĂdhvĹ sĂmarthyakalpanĂ HSvs_[4.4]306b sĂ na jĂtvanibandhanĂ HSvs_[7.1]494d sĂpek«ać d­Óyate bhavat HSvs_[3.2]218b sĂpek«o yady asau tata÷ HSvs_[9.1]554b sĂmagrĹ janikĂ matĂ HSvs_[2.2]192d sĂmagrĹta÷ samudbhavĂt HSvs_[1.2]63b sĂmagrĹbhedato yaÓ ca HSvs_[4.4]314a sĂmagryapek«ayĂpy evać HSvs_[4.4]323a sĂmarthyać nĂnyato hi tat HSvs_[4.4]309b sĂmĂnyĂpek«ayaitac cen HSvs_[4.7]372c sĂmĂnyena mahĂtmanĂm HSvs_[10.2]629d sĂmĂnyenaiva vastuna÷ HSvs_[2.2]193d sĂmrĂjyasy eva nĂstitĂ HSvs_[10.2]633b sĂ yuktĂ netarasya tu HSvs_[1.3]83d sĂ lo«ÂĂd asya yat kĂryać HSvs_[2.1]128c sĂviÓe«eďa sĂdhvĹti HSvs_[2.1]147c sĂćv­tatvĂt vyayotpĂdau HSvs_[6.1]427a siddha ukto yata÷ ÓĂstre HSvs_[9.1]577c siddhabhĂvaÓ ca tatra vai HSvs_[9.1]578d siddham avyabhicĂry api HSvs_[10.2]629b siddha÷ satatabhĂvata÷ HSvs_[1.2]78b siddhĂ paktyĂdiyogyatĂ HSvs_[5.1]381d siddhim icchanti kecana HSvs_[11.2]673b siddhiÓ cĂsyĂnivĂritĂ HSvs_[1.4]109b siddhyet pramĂďać yady evam HSvs_[10.2]638a sidhĂnĂć sukham i«yate HSvs_[11.3]695d sukham atra na vidyate HSvs_[1.1]14d sukhasampadvivarjitĂ÷ HSvs_[11.2]679d sukhać te«Ăć kimucyate HSvs_[11.3]696d sukhĂya tu parać mok«o HSvs_[9.1]564a sukhino 'lpakriyĂ api HSvs_[11.2]676d sute tasmin na do«a÷ syĂn HSvs_[1.2]72c sudĆram api gatveha HSvs_[2.1]123a suv­ddhasaćpradĂyena HSvs_[2.1]117c suvaidyavad vinĂ kĂryać HSvs_[6.5]466c suvaidyasaćyatĂdĹnĂm HSvs_[10.2]634c sĆk«mabuddhyĂ vicintyatĂm HSvs_[7.1]528d sĆraya÷ saćpracak«ate HSvs_[1.4]96b sevitać ÓĹlaÓĂlibhi÷ HSvs_[1.1]16d saivĂthĂbhedarĆpĂpi HSvs_[8.1]547a so 'tĹndriye na yannyĂyyas HSvs_[10.1]611c so 'ntevĂsĹ guru÷ so 'yać HSvs_[4.1]243a so 'nya eveti ced na tat HSvs_[1.2]69d so 'pareďa kuto gati÷ HSvs_[6.4]455d so 'pi yat tan na bĂdhakam HSvs_[4.3]295d so 'py evać na ca taddhetos HSvs_[4.6]338c saukhyaprĂptiÓ ca yĂ kvacit HSvs_[2.1]138b saugatĂ÷ k­tabuddhaya÷ HSvs_[1.4]88b stastau bhinnĂvabhinnau vĂ HSvs_[4.3]285a sthĂne vinaya ityetat HSvs_[1.1]7c sthĂyinĹ p­thivĹ kvacit HSvs_[4.7]366b sthĂlyĂdibhaÇgabhĂvena HSvs_[2.2]179c sthĂlyĂdisaćnidhĂne 'pi HSvs_[2.2]167c sthito 'smĂbhir vicĂryate HSvs_[1.2]64b sthĆlatvotpĂda i«ÂaÓ cet HSvs_[1.2]48c smaraďać laukikać yata÷ HSvs_[4.1]242b smaraďĂder asaćbhavĂt HSvs_[4.1]241b smaryate ca vigĂnena HSvs_[10.1]621c sm­te÷ kautukabhĂvata÷ HSvs_[5.1]387d syĂc ca nĂÓa÷ sahetuka÷ HSvs_[11.1]657b syĂt tadbhĂvĂd­te katham HSvs_[7.1]497d syĂt tadbhĂvĂviÓe«ata÷ HSvs_[4.3]293d syĂdetad bhĆtajatve 'pi HSvs_[1.2]62a syĂd evać tattvasaćsthiti÷ HSvs_[6.6]472b syĂdvĂdino niyogena HSvs_[7.1]500c svakĂryasĂdhanĂbhĂvĂd HSvs_[11.2]690c svakĂle 'bhinna ity evać HSvs_[1.2]39a svak­tasyopabhogas tu HSvs_[4.1]244a svak­tĂdhyayanasyĂpi HSvs_[10.1]622c svata eva pramĂďać na HSvs_[10.1]606c svata evetyayuktimat HSvs_[10.1]608d svatantrĂpek«ayĂ tasya HSvs_[7.1]483c svatantreďaiva bĂdhyate HSvs_[8.1]549b svato 'pi tasya tatprĂpter HSvs_[6.1]428c svadharmotkar«Ăd eva HSvs_[2.1]143a svanirbhĂsam acetanam HSvs_[3.2]221b svaniv­tti÷ svabhĂvo 'sya HSvs_[4.2]257c svaniv­ttyĂdibhĂvĂdau HSvs_[6.1]434c svabhĂva e«a jĹvasya HSvs_[2.1]122a svabhĂvak«aďato hy Ćrdhvać HSvs_[4.2]263a svabhĂvać dhrauvyam ity api HSvs_[7.1]489b svabhĂvĂnĹti cen nanu HSvs_[5.1]379b svabhĂvĂntarabhĂve ca HSvs_[3.2]224c -svabhĂvĂÓ cak«ur Ădaya÷ HSvs_[4.4]322b svabhĂvĂÓrayaďĂn nanu HSvs_[2.2]185d svabhĂvo na sa yujyate HSvs_[2.1]125b svabhĂvo niyatiÓ caiva HSvs_[2.2]193a svabhĂvo 'py apramĂďaka÷ HSvs_[3.1]201d svabhĂvo bhĆtamĂtratve HSvs_[1.2]54a svabhĂvo yadi ce«yate HSvs_[2.2]185b svayam aj¤o 'pi ya÷ pumĂn HSvs_[10.2]642b svayam anyĂd­Óo 'py ayam HSvs_[4.6]354b svayam Ăptena yat tad va÷ HSvs_[4.7]362c svayam eva prakĂÓate HSvs_[5.1]393d svayam eva pravartante HSvs_[3.1]199a svayam eva vicintyatĂm HSvs_[5.1]395b svayaćjyoti÷ sadaivĂtmĂ HSvs_[1.3]87c svayać rĂgĂdimĂnnĂrthać HSvs_[10.1]604a svarĆpaniyatasya vai HSvs_[1.4]97b svarĆpamĂtrabhede ca HSvs_[1.2]55a svarĆpavigamĂpattes HSvs_[3.2]229c svarĆpĂlocanĂdibhyas HSvs_[11.1]662c svargakĂma iti Órutau HSvs_[10.1]605b svargasiddhisukhĂvaha÷ HSvs_[1.1]2d svargać vĂ Óvabhram eva vĂ HSvs_[3.1]196d svarďĂn na vĂnya eveti HSvs_[7.1]485c svasattaiva hi bhĂvata÷ HSvs_[2.2]186b svasattvĂsattvavannyĂyĂn HSvs_[7.1]498c svasaćvedanasiddhatvĂt HSvs_[4.6]350a svasvabhĂve tathĂ tathĂ HSvs_[2.2]170b svahetor eva jĂyate HSvs_[6.1]417b svahetor eva tajjĂtać HSvs_[4.2]255a svahetvantaradharmakam HSvs_[7.1]488b svĂtmanaiva tadudbhavĂt HSvs_[6.4]460b svĂbhiprĂyanivedanam HSvs_[10.1]612b svĂÓayĂbhiniveÓata÷ HSvs_[10.1]609d svo bhĂvaÓ ca svabhĂvo 'pi HSvs_[2.2]186a hanta ! nĂtmĂpy alaukika÷ HSvs_[1.2]42d hanta ! nĂÓrĹyate katham HSvs_[1.2]39d hanta kvacid adarÓanĂt HSvs_[4.6]336d hanta jĂtyantarĂtmaka÷ HSvs_[7.1]523d hanta tad gocarać matam HSvs_[4.7]373b hanta ÓĂstrĂd aniÓcitam HSvs_[11.1]671b hanta saćsĂramok«ayo÷ HSvs_[8.1]552b hantĂtĹndriyadarÓinam HSvs_[10.1]598b hantehĂpy a«ÂakĂdaya÷ HSvs_[10.1]621d hantaivam api siddho va÷ HSvs_[5.1]380c hantaivać sĂdhyate katham HSvs_[4.6]344b hanmyenam iti saćkleÓĂd HSvs_[6.1]429a havir gu¬akaďikkĂdi- HSvs_[1.2]56a 'haćkĂrasya tato 'pi ca HSvs_[3.2]212b himasyĂpi svabhĂvo 'yać HSvs_[2.1]127a hićsakatvać na yujyate HSvs_[6.1]425b hićsakaÓ cet prakalpyate HSvs_[6.1]429b hićsakas tan na santĂna- HSvs_[6.1]426c hićsanać do«ak­n matam HSvs_[2.1]158b hićsĂdibhyo 'Óubhać karma HSvs_[2.1]113a hićsĂdibhyo 'ÓubhĂdike HSvs_[2.1]130b hićsĂdibhyo 'ÓubhĂdĹni HSvs_[2.1]120c hićsĂdyutkar«asĂdhyatve HSvs_[2.1]153a hićsĂdyutkar«asĂdhyo vĂ HSvs_[2.1]152a hićsĂn­tĂdaya÷ pa¤ca HSvs_[1.1]4a hićsĂpĂyĂya tattvata÷ HSvs_[2.1]157b hićsĂ yad dharmasĂdhanam HSvs_[2.1]150b hĹnĂdisthĂnasaćÓraya÷ HSvs_[1.1]14b h­dgatĂÓe«asaćÓĹti- HSvs_[10.1]595a h­dgatĂÓe«asaćÓĹti- HSvs_[10.2]632a hetavo 'sya samĂkhyĂtĂ÷ HSvs_[1.4]108a hetudo«avivarjita÷ HSvs_[10.1]584d hetur bhavasya hićsĂdir HSvs_[9.1]565a hetus tatprabhave kuta÷ HSvs_[6.1]427d hetuć pratĹtya yad asau HSvs_[6.1]416a hetor anupakĂriďĹ HSvs_[6.1]422b heto÷ syĂn naÓvaro bhĂvo HSvs_[6.1]415a hetvabhĂvena tadbhĂvo HSvs_[2.1]143c heyavastuprasĂdhakam HSvs_[9.1]569d heyać dharmać tadĂÓritya HSvs_[1.1]26c