Haribhadrasuri: Sastravartasamuccaya, Based on the ed. by K. K. Dixit, Ahmedabad : Lalbhai Dalpatbhai Bharatiya 1969 (L. D. Series, 22) Input by Yasunori Harada TEXT WITH PADA MARKERS The text has a number of metrical irregularities. Pada boundaries frequently cut through compounds, and sometimes through words. REFERENCE SYSTEM: The reference includes the stabaka and section nos. of K.K. Dixit's Vi«ayasĆcĹ [bracketed]: HSvs_[n.n]nnn = [stabaka.section]verse ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a Ă 195 long A ů 249 long i Ĺ 197 long I ý 253 long u Ć 198 long U ô 244 vocalic r ­ 173 vocalic R ă 227 long vocalic r Ě 204 vocalic l Ę 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N Ą 165 retroflex t  194 retroflex T č 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ď 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S ĺ 229 anusvara ć 230 capital anusvara ő 245 visarga ÷ 247 capital visarga ę 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // Vi«ayasĆcĹ by K.K. Dixit (verse numbers bracketed) ===pahalĂ stabaka=== graćtha prastĂvanĂ 1.1 mok«asĂdhanarĆpa se dharma kĹ upĂdeyatĂ (1-29) 1.2 bhĆtacaitanyavĂdakhać¬ana (30-78) 1.3 maić vi«ayaka pratyak«a anubhava se ĂtmĂ kĹ siddhi (79-87) 1.4 ĂtmĂ tathĂ karma ke saćbaćdha meć matamatĂntara (88-109) 1.5 bhĆtacaitanyavĂdakhać¬ana kĂ upasaćhĂra (110-112) ===dĆsarĂ stabaka=== 2.1 puďya, pĂpa tathĂ mok«a se saćbaćdhita kuccha praÓna (113-163) 2.2 kĂlavĂda, svabhĂvavĂda, niyativĂda, karmavĂda, kĂlĂdisĂmagrĹvĂda (164-193) ===tĹsarĂ stabaka=== 3.1 ĹÓvaravĂdakhać¬ana (194-210) 3.2 prak­tipuru«avĂdakhać¬ana (211-237) ===chauthĂ stabaka=== 4.1 k«aďikavĂdakhać¬ana kĹ prastĂvanĂ (238-247) 4.2 bhĂva abhĂva bana jĂtĂ hai isa mata kĂ khać¬ana (248-275) 4.3 abhĂva bhĂva bana jĂtĂ hai isa mata kĂ khać¬ana (276-302) 4.4 k«aďikavĂda meć sĂmagrĹkĂraďatĂvĂda kĹ anupapatti (303-323) 4.5 k«aďikavĂda meć vĂsyavĂsakabhĂva kĹ anupapatti (324-329) 4.6 k«aďikavĂda meć kĂryakĂraďaj¤Ăna kĹ anupapatti (330-359) 4.7 buddhavacanoć kĹ sahĂyatĂ se k«aďikavĂda kĂ khać¬ana (360-374) ===pĂćcavĂć stabaka=== 5.1 bĂhyĂrthakhać¬ana (375-402) 5.2 vij¤ĂnadvaitavĂda meć mok«a kĹ anupapatti (403-413) ===chaÂÂhĂ stabaka=== 6.1 nirhetuka vinĂÓa se k«aďikavĂda kĹ siddhi nahĹć (414-436) 6.2 arthakriyĂkĂritva se k«aďikavĂda kĹ siddhi nahĹć (437-443) 6.3 rĆparĆpĂntaraďa se k«aďikavĂda kĹ siddhi nĂrthĹć (444-450) 6.4 antatogĂmĹ nĂÓa se k«aďikavĂda kĹ siddhi nahĹć (451-463) 6.5 k«aďikavĂda tathĂ vij¤ĂnadvaitavĂda ke pratipĂdana kĂ eka ĂÓayaviÓe«a (464-466) 6.6 ÓĆnyavĂdakhać¬ana (467-476) ===sĂtavĂć stabaka=== 7.1 jainasammata nityĂnityatvavĂda kĂ samarthana (477-542) ===ĂÂhavĂć stabaka 8.1 brahmadvaitavĂdakhać¬ana (543-552) ===navĂć stabaka=== 9.1 mok«a kĹ saćbhĂvanĂ tathĂ mok«a ke sĂdhana (553-579) ===daÓavĂć stabaka=== 10.1 mĹmĂćsaka ke sarvaj¤atĂkhać¬ana kĂ khać¬ana (580-626) 10.2 bauddha ke sarvaj¤atĂkhać¬ana kĂ khać¬ana (627-643) ===gyĂrahavĂć stabaka=== 11.1 ÓabdĂrthasaćbaćdhakhać¬ana kĂ khać¬ana (644-672) 11.2 j¤Ăna tathĂ kiryĂ ke bĹca prĂdhĂnya-aprĂdhĂnya kĂ praÓna (673-691) 11.3 mok«a kĂ svarĆpa (692-697) 11.4 graćtha-upasaćhĂra (698-701) ======================== granthaprastĂvanĂ: mok«a-sĂdhanarĆpa se dharma kĹ upĂdeyatĂ praďamya paramĂtmĂnać $ vak«yĂmi hitakĂmyayĂ & sattvĂnĂm alpabuddhĹnĂć % ÓĂstravĂrttĂsamuccayam // HSvs_[1.1]1 // yać ÓrutvĂ sarvaÓĂstre«u $ prĂyas tattvaviniÓcaya÷ & jĂyate dve«aÓamana÷ % svargasiddhisukhĂvaha÷ // HSvs_[1.1]2 // du÷khać pĂpĂt sukhać dharmĂt $ sarvaÓĂstre«u saćsthiti÷ & na kartavyam ata÷ pĂpać % kartavyo dharmasaćcaya÷ // HSvs_[1.1]3 // hićsĂn­tĂdaya÷ pa¤ca $ tattvĂÓraddhĂnam eva ca & krodhĂdayaÓ ca catvĂra % iti pĂpasya hetava÷ // HSvs_[1.1]4 // viparĹtĂstu dharmasya $ eta evoditĂ buddhai÷ & ete«u satatać yatna÷ % samyak kĂrya÷ sukhai«iďĂ // HSvs_[1.1]5 // sĂdhusevĂ sadĂ bhaktyĂ $ maitrĹ sattve«u bhĂvata÷ & ĂtmĹyagrahamok«aÓ ca % dharmahetuprasĂdhanam // HSvs_[1.1]6 // upadeÓa÷ Óubho nityać $ darÓanać dharmacĂriďĂm & sthĂne vinaya ityetat % sĂdhusevĂphalać mahat // HSvs_[1.1]7 // maitrĹć bhĂvayato nityać $ Óubho bhĂva÷ prajĂyate & tato bhĂvodayĂjjantor % dve«Ăgnir upaÓĂmyati // HSvs_[1.1]8 // aÓe«ado«ajananĹ $ ni÷Óe«aguďaghĂtinĹ & ĂtmĹyagrahamok«eďa % t­«ďĂpi vinivarttate // HSvs_[1.1]9 // evać guďagaďopeto $ viÓuddhĂtmĂ sthirĂÓaya÷ & tattvaviddhi÷ samĂkhyĂta÷ % samyag dharmasya sĂdhaka÷ // HSvs_[1.1]10 // upĂdeyaÓ ca saćsĂre $ dharma eva buddhai÷ sadĂ & viÓuddho muktaye sarvać % yato 'nyad du÷khakĂraďam // HSvs_[1.1]11 // anitya÷ priyasaćyoga $ iher«yĂÓokavatsala÷ & anityać yauvanać cĂpi % kutsitĂcaraďĂspadam // HSvs_[1.1]12 // anityĂ÷ sampadas tĹvra- $ kleÓavargasamudbhavĂ÷ & anityać jĹvitać ceha % sarvabhĂvanibandhanam // HSvs_[1.1]13 // punarjanma punarm­tyur $ hĹnĂdisthĂnasaćÓraya÷ & puna÷ punaÓ ca yad ata÷ % sukham atra na vidyate // HSvs_[1.1]14 // prak­tyasundarać hy evać $ saćsĂre sarvam eva yat & ato 'tra vada kić yuktĂ % kvacidĂsthĂ vivekinĂm // HSvs_[1.1]15 // muktvĂ dharmać jagad vandyam $ akalaÇkać sanĂtanam & parĂrthasĂdhakać dhĹrai÷ % sevitać ÓĹlaÓĂlibhi÷ // HSvs_[1.1]16 // Ăha tatrĂpi no yuktĂ $ yadi samyag nirĆpyate & dharmasyĂpi Óubho yasmĂd % bandha eva phalać matam // HSvs_[1.1]17 // na cĂyasasya bandhasya $ tadĂ hemamayasya ca & phale kaÓcid viÓe«o 'sti % pĂratantryĂviÓe«ata÷ // HSvs_[1.1]18 // tasmĂd adharmavat tvĂjyo $ dharmo 'py evać mumuk«ubhi÷ & dharmĂdharmak«ayĂnm uktir % munibhir varďitĂ yata÷ // HSvs_[1.1]19 // ucyate evam evaitat $ kintu dharmo dvidhĂ mata÷ & saćj¤Ănayoga evaikas % tathĂnya÷ puďyalak«aďa÷ // HSvs_[1.1]20 // j¤Ănayogas tapa÷ Óuddham $ ĂÓaćsĂdo«avarjitam & abhyĂsĂtiÓayĂd uktać % tad vimukte÷ prasĂdhanam // HSvs_[1.1]21 // dharmas tadapi cet satyać $ kić na bandhaphala÷ sa yat & ĂÓaćsĂ varjito 'nyo 'pi % kić naivać ced na yat tathĂ // HSvs_[1.1]22 // bhogamuktiphalo dharma÷ $ sa prav­ttĹtarĂtmaka÷ & samyagmithyĂdirĆpaÓ ca % gatis tantrĂntare«v api // HSvs_[1.1]23 // tam antareďa tu tayo÷ $ k«aya÷ kena prasĂdhyate & sadĂ syĂn na kadĂcid vĂ % yady ahetuka eva sa÷ // HSvs_[1.1]24 // tasmĂd avaÓyam e«Âavya÷ $ kaÓcid hetus tayo÷ k«ayeć & sa eva dharmo vij¤eya÷ % Óuddho muktiphalaprada÷ // HSvs_[1.1]25 // dharmĂdharmak«ayĂn muktir $ yac coktać puďyalak«aďam & heyać dharmać tadĂÓritya % na tu saćj¤Ănayogakam // HSvs_[1.1]26 // atas tatraiva yuktĂsthĂ $ yadi samyag nirĆpyate & saćsĂre sarvam evĂnyat % darÓitać du÷khakĂraďam // HSvs_[1.1]27 // tasmĂc ca jĂyate muktir $ yathĂ m­tyĂdivarjitĂ & tathopari«ÂĂd vak«yĂma÷ % samyakÓĂstrĂnusĂrata÷ // HSvs_[1.1]28 // idĂnĹć tu samĂsena $ ÓĂstrasamyaktvam ucyate & kuvĂdiyuktyapavyĂkhyĂ- % nirĂsenĂvirodhata÷ // HSvs_[1.1]29 // (2) bhĆtacaitanyavĂda-khaď¬ana p­thivyĂdimahĂbhĆta- $ kĂryamĂtram idać jagat & na cĂtmad­«ÂasadbhĂvać % manyante bhĆtavĂdina÷ // HSvs_[1.2]30 // acetanĂni bhĆtĂni $ na taddharmo na tatphalam & cetanĂsti ca yasyeyać % sa evĂtmeti cĂpare // HSvs_[1.2]31 // yadĹyać bhĆtadharma÷ syĂt $ pratyekać te«u sarvadĂ & upalambhyeta sattvĂdi- % kĂÂhinatvĂdayo yathĂ // HSvs_[1.2]32 // ÓaktirĆpeďĂ sĂ te«u $ sadĂto nopalabhyate & na ca tenĂpi rĆpeďa % satyasaty eva cen na tat // HSvs_[1.2]33 // Óaktivetanayoraivyać $ nĂnĂtvać vĂtha sarvathĂ & aikye sĂ cetaneveti % nĂnĂtve 'nyasya sĂ yata÷ // HSvs_[1.2]34 // anabhivyaktir apy asyĂ $ nyĂyato nopapadyate & Ăv­tir na yad anyena % tattvasaćkhyĂvirodhata÷ // HSvs_[1.2]35 // na cĂsau tatsvarĆpeďa $ te«Ăm anyatareďa vĂ & vya¤jakatvapratij¤ĂnĂt % nĂv­tir vya¤jakać yata÷ // HSvs_[1.2]36 // viÓi«ÂapariďĂmabhĂ- $ -ve 'pi hy atrĂv­tir na vai & bhĂvatĂptestathĂ nĂma- % vya¤jakatvaprasaÇgata÷ // HSvs_[1.2]37 // na cĂsau bhĆtabhinno yat $ tato vyakti÷ sadĂ bhavet & bhede tvadhikabhĂvena % tattvasaćkhyĂ na yujyate // HSvs_[1.2]38 // svakĂle 'bhinna ity evać $ kĂlĂbhĂve na saÇgatam & lokasiddhĂÓraye tv ĂtmĂ % hanta ! nĂÓrĹyate katham // HSvs_[1.2]39 // nĂtmĂpi loke no siddho $ jĂtismaraďasaćÓrayĂt & sarve«Ăć tadabhĂvaÓ ca % citrakarmavipĂkata÷ // HSvs_[1.2]40 // loke 'pi naikata÷ sthĂnĂd $ ĂgatĂnĂć tathek«yate & aviÓe«eďa sarve«Ăm % anubhĆtĂrthasaćsm­ti÷ // HSvs_[1.2]41 // divyadarÓanataÓ caiva $ tacchi«ÂĂvyabhicĂrata÷ & pit­karmĂdisiddheÓ ca % hanta ! nĂtmĂpy alaukika÷ // HSvs_[1.2]42 // kĂÂhinyĂbodharĆpĂďi $ bhĆtĂny adhyak«asiddhita÷ & cetanĂ tu na tadrĆpĂ % sĂ kathać tatphalać bhavet ? // HSvs_[1.2]43 // pratyekam asatĹ te«u $ na ca syĂd reďutailavat & satĹ ced upalabhyeta % bhinnarĆpe«u sarvadĂ // HSvs_[1.2]44 // asat sthĆlatvam aďvĂdau $ ghaÂĂdau d­Óyate yathĂ & tathĂsatyeva bhĆte«u % cetanĂpĹti cen mati÷ // HSvs_[1.2]45 // nĂsat sthĆlatvam aďvĂdau $ tebhya eva tadudbhavĂt & asatastatsamutpĂdo % na yukto 'tiprasaÇgata÷ // HSvs_[1.2]46 // pa¤camasyĂpi bhĆtasya $ tebhyo 'sattvĂviÓe«ata÷ & bhaved utpattir evać ca % tattvasaćkhyĂ na yujyate // HSvs_[1.2]47 // na tajjananasvabhĂvĂÓ cet $ te 'tra mĂnać na vidyate & sthĆlatvotpĂda i«ÂaÓ cet % tatsadbhĂve 'py asau sama÷ // HSvs_[1.2]48 // na ca mĆrttĂďusaÇghĂta- $ bhinnać sthĆlatvam ity ada÷ & te«Ăm eva tathĂbhĂvo % nyĂyyać mĂnĂvirodhata÷ // HSvs_[1.2]49 // bhede tadadalać yasmĂt $ kathać sadbhĂvam aÓnute & tadabhĂve 'pi tadbhĂve % sadĂ sarvatra vĂ bhavet // HSvs_[1.2]50 // na caivać bhĆtasaÇghĂta- $ mĂtrać caitanyam i«yate & aviÓe«eďa sarvatra % tadvat tadbhĂvasaÇgate÷ // HSvs_[1.2]51 // evać sati ghaÂĂdĹnĂć $ vyaktacaitanyabhĂvata÷ & puru«Ăn na viÓe«a÷ syĂt % sa ca pratyak«abĂdhita÷ // HSvs_[1.2]52 // atha bhinnasvabhĂvĂni $ bhĆtĂny eva yatastata÷ & tatsaćghĂte«u caitanyać % na sarve«v etad apy asat // HSvs_[1.2]53 // svabhĂvo bhĆtamĂtratve $ sati nyĂyĂn na bhidyate & viÓe«aďać vinĂ yasmĂn % na tulyĂnĂć viÓi«ÂatĂ // HSvs_[1.2]54 // svarĆpamĂtrabhede ca $ bhedo bhĆtetarĂtmaka÷ & anyabhedakabhĂve tu % sa evĂtmĂ prasajyate // HSvs_[1.2]55 // havir gu¬akaďikkĂdi- $ dravyasaÇghĂtajĂny api & yathĂ bhinnasvabhĂvĂni % khĂdyakĂni tatheti cet // HSvs_[1.2]56 // vyaktimĂtrata evai«Ăć $ nanu bhinnasvabhĂvatĂ & rasavĹryavipĂkĂdi- % kĂryabhedo na vidyate // HSvs_[1.2]57 // tadĂtmakatvamĂtratve $ saćsthĂnĂdivilak«aďĂ & yatheyam asti bhĆtĂnĂć % tathĂ sĂpi kathać na cet // HSvs_[1.2]58 // kartrabhĂvĂt tathĂ deÓa- $ kĂlabhedĂdyayogata÷ & na cĂsiddhamado bhĆta- % mĂtratve tadasaćbhavĂt // HSvs_[1.2]59 // tathĂ ca bhĆtamĂtratve $ na tatsaÇghĂtabhedayo÷ & bhedakĂbhĂvato bhedo % yukta÷ samyag vicintyatĂm // HSvs_[1.2]60 // ekas tathĂparo neti $ tanmĂtratve tathĂvidha÷ & yatas tad api no bhinnać % tatas tulyać ca tat tayo÷ // HSvs_[1.2]61 // syĂdetad bhĆtajatve 'pi $ grĂvĂdĹnĂć vicitratĂ & lokasiddheti siddhaiva % na sĂ tanmĂtrajĂ nanu // HSvs_[1.2]62 // ad­«ÂĂkĂÓakĂlĂdi- $ sĂmagrĹta÷ samudbhavĂt & tathaiva lokasaćvitter % anyathĂ tadabhĂvata÷ // HSvs_[1.2]63 // na ceha laukiko mĂrga÷ $ sthito 'smĂbhir vicĂryate & kić tv ayać yujyate kveti % tvannĹtau coktavan na sa÷ // HSvs_[1.2]64 // m­tadehe ca caitanyam $ upalabhyeta sarvathĂ & dehadharmĂdibhĂvena % tat taddharmĂdi nĂnyathĂ // HSvs_[1.2]65 // na ca lĂvaďyakĂrkaÓya- $ ÓyĂmatvair vyabhicĂritĂ & m­tadehe 'pi sadbhĂvĂd % adhyak«eďaiva saćgate÷ // HSvs_[1.2]66 // na cel lĂvaďyasadbhĂvo $ na sa tanmĂtrahetuka÷ & ata evĂnyasadbhĂvĂd % asty Ătmeti vyavasthitam // HSvs_[1.2]67 // na prĂďĂdir asau mĂnać $ kić tadbhĂve 'pi tulyatĂ & tadabhĂvĂd abhĂvaÓ ced % ĂtmĂbhĂve na kĂ pramĂ // HSvs_[1.2]68 // tena tadbhĂvabhĂvitvać $ na bhĆyo nalikĂdinĂ & saćpĂdite 'py etat siddhe÷ % so 'nya eveti ced na tat // HSvs_[1.2]69 // vĂyusĂmĂnyasaćsiddhes $ tatsvabhĂva÷ sa neti cet & atrĂpi na pramĂďać vaÓ % caitanyotpattir eva cet // HSvs_[1.2]70 // na tasyĂm eva saćdehĂt $ tavĂyać kena neti cet & tattatsvarĆpabhĂvena % tadabhĂva÷ kathać nu cet // HSvs_[1.2]71 // tadvailak«aďyasaćvitte÷ $ mĂt­caitanyaje hy ayam & sute tasmin na do«a÷ syĂn % na na bhĂve 'sya mĂtari // HSvs_[1.2]72 // na ca saćsvedajĂdye«u $ mĂtrabhĂvena tad bhavet & pradĹpaj¤Ătam apy atra % nimittatvĂn na bĂdhakam // HSvs_[1.2]73 // itthać na tadupĂdĂnać $ yujyate tat kathaćcana & anyopĂdĂnabhĂve ca % tad evĂtmĂ prasajyate // HSvs_[1.2]74 // na tathĂbhĂvinać hetum $ antareďopajĂyate & ki¤cin naÓyati naikĂntĂd % yathĂha vyĂsamahar«i÷ // HSvs_[1.2]75 // nĂsato vidyate bhĂvo $ nĂbhĂvo vidyate sata÷ & abhayor api d­«Âo 'ntas tv % anayos tattvadarÓibhi÷ // HSvs_[1.2]76 // nĂbhĂvo bhĂvam Ăpnoti $ ÓaÓaÓ­Çge tathĂgate÷ & bhĂvo nĂbhĂvam etĹha % dĹpaÓ cen na sa sarvathĂ // HSvs_[1.2]77 // evać caitanyavĂn ĂtmĂ $ siddha÷ satatabhĂvata÷ & paraloky api vij¤eyo % yuktimĂrgĂnusĂribhi÷ // HSvs_[1.2]78 // (3)maić vi«ayaka pratyak«a anubhava se ĂtmĂ kĹ siddhi sato 'sya kić ghaÂasyeva $ pratyak«eďa na darÓanam & asty eva darÓanać spa«Âam % ahaćpratyayavedanĂt // HSvs_[1.3]79 // bhrĂnto 'hać gurur ity e«a÷ $ satyam anyas tv asau mata÷ & vyabhicĂritvato nĂsya % gamakatvam athocyate // HSvs_[1.3]80 // pratyak«asyĂpi tat tyĂjyać $ tatsadbhĂvĂviÓe«ata÷ & pratyak«ĂbhĂsam anyac ced % vyabhicĂri na sĂdhu tat // HSvs_[1.3]81 // ahaćpratyayapak«e 'pi $ nanu sarvam idać samam & atas tadvad asau mukhya÷ % samyak pratyak«am i«yatĂm // HSvs_[1.3]82 // gurvĹ me tanur ity Ădau $ bhedapratyayadarÓanĂt & bhrĂntatĂbhimatasyaiva % sĂ yuktĂ netarasya tu // HSvs_[1.3]83 // ĂtmanĂtmagraho 'py asya $ tathĂnubhavasiddhita÷ & tasyaiva tatsvabhĂvatvĂt % na tu yuktyĂ na yujyate // HSvs_[1.3]84 // na ca buddhiviÓe«o 'yam $ ahaćkĂra÷ prakalpyate & dĂnĂdibuddhikĂle 'pi % tathĂhaćkĂravedanĂt // HSvs_[1.3]85 // ĂtmanĂtmagrahe tasya $ tatsvabhĂvatvayogata÷ & sadaivĂgrahaďać hy evać % vij¤eyać karmado«ata÷ // HSvs_[1.3]86 // ata÷ pratyak«asaćsiddha÷ $ sarvaprĂďabh­tĂm ayam & svayaćjyoti÷ sadaivĂtmĂ % tathĂ vede 'pi paÂhyate // HSvs_[1.3]87 // (4) ĂtmĂ tathĂ karma ke sambandha meć matamatĂntara atrĂpi varďayantyeke $ saugatĂ÷ k­tabuddhaya÷ & kli«Âać mano 'sti yan nityać % tad yathoktĂtmalak«aďam // HSvs_[1.4]88 // yadi nityać tadĂtmaiva $ saćj¤Ăbhedo 'tra kevalam & athĂnityać tataÓ cedać % na yathoktĂtmalak«aďam // HSvs_[1.4]89 // ya÷ kartĂ karmabhedĂnĂć $ bhoktĂ karmaphalasya ca & saćsarttĂ parinirvĂtĂ % sa hy ĂtmĂ nĂnyalak«aďa÷ // HSvs_[1.4]90 // ĂtmatvenĂviÓi«Âasya $ vaicitryać tasya yadvaÓĂt & narĂdirĆpać taccitram % ad­«Âać karmasaćj¤itam // HSvs_[1.4]91 // tathĂ tulye 'pi cĂrambhe $ sadupĂye 'pi yo n­ďĂm & phalabheda÷ sa no yukto % yuktyĂ hetvantarać vinĂ // HSvs_[1.4]92 // tasmĂdavaÓyame«Âavyać $ tatra hetvantarać parai÷ & tadevĂd­«ÂamityĂhur % anye ÓĂstrak­taÓramĂ÷ // HSvs_[1.4]93 // bhĆtĂnĂć tatsvabhĂvatvĂd $ ayam ity apy anuttaram & na bhĆtĂtmaka evĂtmety % etad atra nidarÓitam // HSvs_[1.4]94 // karmaďo bhautikatvena $ yad vaitad api sĂmpratam & Ătmano vyatiriktać tat % citrabhĂvać yato matam // HSvs_[1.4]95 // ÓaktirĆpać tad anye tu $ sĆraya÷ saćpracak«ate & anye tu vĂsanĂrĆpać % vicitraphaladać matam // HSvs_[1.4]96 // anye tv abhidadhaty atra $ svarĆpaniyatasya vai & kartur vinĂnyasaćbandhać % Óaktir ĂkasmikĹ kuta÷ // HSvs_[1.4]97 // tatkriyĂyogata÷ sĂ cet $ tadapu«Âau na yujyate & tadanyayogĂbhĂve ca % pu«Âir asya kathać bhavet // HSvs_[1.4]98 // asty eva sĂ sadĂ kantu $ kriyayĂ vyajyate param & ĂtmamĂtrasthitĂyĂ na % tasyĂ vyakti÷ kadĂcana // HSvs_[1.4]99 // tadanyĂvaraďĂbhĂvĂd $ bhĂve vĂsyaiva karmatĂ & tannirĂkaraďĂd vyaktir % iti tadbhedasaćsthiti÷ // HSvs_[1.4]100 // pĂpać tadbhinnam evĂstu $ kriyĂntaranibandhanam & evam i«ÂakriyĂjanyać % puďyać kim iti nek«yate // HSvs_[1.4]101 // vĂsanĂpy anyasaćbandhać $ vinĂ naivopapadyate & pu«pĂdigandhavaikalye % tilĂdau nek«yate yata÷ // HSvs_[1.4]102 // bodhamĂtrĂtiriktać tad $ vĂsakać ki¤cid i«yatĂm & mukhyać tad eva va÷ karma % na yuktĂ vĂsanĂnyathĂ // HSvs_[1.4]103 // bodhamĂtrasya tadbhĂve $ nĂsti j¤Ănam avĂsitam & tato 'mukti÷ sadaiva syĂd % vaiÓi«Âyać kevalasya na // HSvs_[1.4]104 // evać ÓaktyĂdipak«o 'yać $ ghaÂate nĂpapattita÷ & bandhĂn nyĆnĂtiriktatve % tadbhĂvĂn upapattita÷ // HSvs_[1.4]105 // tasmĂt tadĂtmano bhinnać $ saccitrać cĂtmayogi ca & ad­«Âam avagantavyać % tasya ÓaktyĂdisĂdhakam // HSvs_[1.4]106 // ad­«Âać karma saćskĂrĂ÷ $ puďyĂpuďye ÓubhĂÓubhe & dharmĂdharmau tathĂ pĂÓa÷ % paryĂyĂs tasya kĹrttitĂ÷ // HSvs_[1.4]107 // hetavo 'sya samĂkhyĂtĂ÷ $ pĆrvać hićsĂn­tĂdaya÷ & tadvĂn saćyujyate tena % vicitraphaladĂyinĂ // HSvs_[1.4]108 // naivać d­«Âe«ÂabĂdhĂ yat $ siddhiÓ cĂsyĂnivĂritĂ & tad enam eva vidvĂćsas % tattvavĂdać pracak«ate // HSvs_[1.4]109 // (5) bhĆtacaitanyavĂdakhać¬ana kĂ upasaćhĂra lokĂyatamatać prĂj¤air $ j¤eyać pĂpaughakĂraďam & itthać tattvavilomać yat % tan na j¤Ănavivardhanam // HSvs_[1.5]110 // indrapratĂraďĂyedać $ cakre kila b­haspati÷ & ado 'pi yuktiÓĆnyać yan % nettham indra÷ pratĂryate // HSvs_[1.5]111 // tasmĂd du«ÂĂÓayakarać $ kli«Âasattvavicintitam & pĂpaÓrutać sadĂ dhĹrair % varjyać nĂstikadarÓanam // HSvs_[1.5]112 // dĆsarĂ stabaka (2)puďya, pĂpa tathĂ mok«a se saćbaćdhita kuccha praÓna hićsĂdibhyo 'Óubhać karma $ tadanyebhyaÓ ca tacchubham & jĂyate niyamo mĂnĂt % kuto 'yam iti nĂpare // HSvs_[2.1]113 // ĂgamĂkhyĂt tadanye tu $ tac ca d­«ÂĂdyabĂdhitam & sarvĂrthavi«ayać nityać % vyaktĂrthać paramĂtmanĂ // HSvs_[2.1]114 // candrasĆryoparĂgĂdes $ tata÷ saćvĂdadarÓanĂt & tasyĂpratyak«e 'pi pĂpĂdau % na prĂmĂďyać na yujyate // HSvs_[2.1]115 // yadi nĂma kvacid d­«Âa÷ $ saćvĂdo 'nyatra vastuni & tadbhĂvas tasya tattvać vĂ % kathać samavasĹyate ? // HSvs_[2.1]116 // Ăgamaikatvatas tac ca $ vĂkyĂdes tulyatĂdinĂ & suv­ddhasaćpradĂyena % tathĂ pĂpak«ayeďa ca // HSvs_[2.1]117 // anyathĂ vastutattvasya $ parĹk«aiva na yujyate & ĂÓaÇkĂ sarvagĂ yasmĂt % chadmasthasyopajĂyate // HSvs_[2.1]118 // aparĹk«Ăpi no yuktĂ $ guďado«Ăvivekata÷ & mahat saćkaÂamĂyĂtam % ĂÓaÇke nyĂyavĂdina÷ // HSvs_[2.1]119 // tasmĂd yathoditĂt samyag $ ĂgamakhyĂt pramĂďata÷ & hićsĂdibhyo 'ÓubhĂdĹni % niyamo 'yać vyavasthita÷ // HSvs_[2.1]120 // kli«ÂĂd hićsĂdyanu«ÂhĂnĂt $ prĂpti÷ kli«Âasya karmaďa÷ & yathĂpathyabhujo vyĂdher % akli«Âasya viparyayĂt // HSvs_[2.1]121 // svabhĂva e«a jĹvasya $ yat tathĂpariďĂmabhĂk & badhyate puďyapĂpĂbhyĂć % mĂdhyasthyĂt tu vimucyate // HSvs_[2.1]122 // sudĆram api gatveha $ vihitĂsĆpapatti«u & ka÷ svabhĂvĂgamĂvante % Óaraďać na prapadyate // HSvs_[2.1]123 // pratipak«asvabhĂvena $ pratipak«Ăgamena ca & bĂdhitvĂt kathać hy etau % Óaraďać yuktivĂdinĂm // HSvs_[2.1]124 // pratĹtyĂ bĂdhyate yo yat $ svabhĂvo na sa yujyate & vastuna÷ kalpyamĂno 'pi % vahnyĂde÷ ÓĹtatĂdivat // HSvs_[2.1]125 // vahne÷ ÓĹtatvam asty eva $ tatkĂryać kić na d­Óyate & d­Óyate hi himĂsanne % katham itthać svabhĂvata÷ // HSvs_[2.1]126 // himasyĂpi svabhĂvo 'yać $ niyamĂd vahnisaćnidhau & karoti dĂham ity evać % vahnyĂde÷ ÓĹtatĂ na kim // HSvs_[2.1]127 // vyavasthĂbhĂvato hy evać $ yĂ tvadbuddhir ihed­ÓĹ & sĂ lo«ÂĂd asya yat kĂryać % tat tvattas tatsvabhĂvata÷ // HSvs_[2.1]128 // evać subuddhiÓĆnyatvać $ bhavato 'pi prasajyate & astu cet ko vivĂdo no % buddhiÓĆnyena sarvathĂ // HSvs_[2.1]129 // anyastvĂheha siddhe 'pi $ hićsĂdibhyo 'ÓubhĂdike & ÓubhĂder eva saukhyĂdi % kena mĂnena gamyate // HSvs_[2.1]130 // atrĂpi bruvate kecit $ sarvathĂ yuktivĂdina÷ & pratĹtigarbhayĂ yuktyĂ % kilaitad avasĹyate // HSvs_[2.1]131 // tayĂhur nĂÓubhĂt saukhyać $ tadbĂhulyaprasaćgata÷ & bahava÷ pĂpakarmĂďo % viralĂ÷ ÓubhakĂriďa÷ // HSvs_[2.1]132 // na caitad d­Óyate loke $ du÷khabĂhulyadarÓanĂt & ÓubhĂt saukhyać tata÷ siddham % ato 'nyac cĂpy ato 'nyata÷ // HSvs_[2.1]133 // anye punar idać ÓrĂddhĂ $ bruvate Ăgamena vai & ÓubhĂder eva saukhyĂdi % gamyate nĂnyata÷ kvacit // HSvs_[2.1]134 // atĹndriye«u bhĂve«u $ prĂya÷ evaćvidhe«u yat & chadmasthasyĂvisaćvĂdi % mĂnam atra na vidyate // HSvs_[2.1]135 // yac coktać du÷khabĂhulya- $ darÓanać tan na sĂdhakam & kvacit tathopalambhe 'pi % sarvatrĂdarÓanĂd iti // HSvs_[2.1]136 // sarvatra darÓanać yasya $ tadvĂkyĂt kić na sĂdhanam & sĂdhanać tad bhavaty evam % ĂgamĂt tu na bhidyate // HSvs_[2.1]137 // aÓubhĂd apy anu«ÂhĂnĂt $ saukhyaprĂptiÓ ca yĂ kvacit & phalać vipĂkavirasĂ % sĂ tathĂvidhakarmaďa÷ // HSvs_[2.1]138 // brahmahatyĂnideÓĂnu- $ -«ÂhĂnĂd grĂmĂdilĂbhavat & na punas tata evaitad % ĂgamĂd eva gamyate // HSvs_[2.1]139 // pratipak«ĂgamĂnĂć ca $ d­«Âe«ÂĂbhyĂć virodhata÷ & tathĂnĂptapraďĹtatvĂd % Ăgamatvać na yujyate // HSvs_[2.1]140 // d­«Âe«ÂĂbhyĂć virodhĂc ca $ te«Ăć nĂptapraďĹtatĂ & niyamĂd gamyate yasmĂt % tad asĂv eva darÓyate // HSvs_[2.1]141 // agamyagamanĂdĹnĂć $ dharmasĂdhanatĂ kvacit & uktĂ lokaprasiddhena % pratyak«eďa viruddhyate // HSvs_[2.1]142 // svadharmotkar«Ăd eva $ tathĂ muktir apĹ«yate & hetvabhĂvena tadbhĂvo % nitya i«Âena bĂdhyate // HSvs_[2.1]143 // mĂdhyasthyam eva taddhetur $ agamyagamanĂdinĂ & sĂdhyate tat parać yena % tena do«o na kaÓcana // HSvs_[2.1]144 // etad apy uktimĂtrać yad $ agamyagamanĂdi«u & tathĂprav­ttito yuktyĂ % mĂdhyasthyać nopapadyate // HSvs_[2.1]145 // aprav­ttyaiva sarvatra $ yathĂsĂmarthyabhĂvata÷ & viÓuddhabhĂvanĂbhyĂsĂt % tanmĂdhyasthyać parać yata÷ // HSvs_[2.1]146 // yĂvad evaćvidhać naivać $ prav­ttis tĂvad eva yĂ & sĂviÓe«eďa sĂdhvĹti % tasyotkar«aprasĂdhanĂt // HSvs_[2.1]147 // nĂprav­tter iyać hetu÷ $ kutaÓcid anivarttanĂt & sarvatra bhĂvĂvicchedĂd % anyathĂgamyasaćsthiti÷ // HSvs_[2.1]148 // tac cĂstu lokaÓĂstroktać $ tatraudĂsĹnyayogata÷ & saćbhĂvyate parać hy etad % bhĂvaÓuddher mahĂtmanĂm // HSvs_[2.1]149 // saćsĂramocakasyĂpi $ hićsĂ yad dharmasĂdhanam & muktiÓ cĂsti tatas tasyĂpy % e«a do«o 'nivĂrita÷ // HSvs_[2.1]150 // muktikarmak«ayĂd eva $ jĂyate nĂnyata÷ kvacit & janmĂdirahitĂ yat tat % sa evĂtra nirĆpyate // HSvs_[2.1]151 // hićsĂdyutkar«asĂdhyo vĂ $ tadviparyayajo 'pi vĂ & anyahetur ahetur vĂ % sa vai karmak«ayo nanu // HSvs_[2.1]152 // hićsĂdyutkar«asĂdhyatve $ tadabhĂve na tatsthiti÷ & karmak«ayĂsthitau ca syĂn % muktĂnĂć muktatĂk«iti÷ // HSvs_[2.1]153 // tadviparyayasĂdhyatve $ parasiddhĂntasaćsthiti÷ & karmak«aya÷ satĂć yasmĂd % ahićsĂdiprasĂdhana÷ // HSvs_[2.1]154 // tadanyahetusĂdhyatve $ tatsvarĆpam asaćsthitam & ahetutve sadĂ bhĂvo % 'bhĂvo vĂ syĂt sadaiva hi // HSvs_[2.1]155 // mukti÷ karmak«ayĂd i«ÂĂ $ j¤Ănayogaphalać ca sa÷ & ahićsĂdi ca taddhetur % iti nyĂya÷ satĂć mata÷ // HSvs_[2.1]156 // evać vedavihitĂpi $ hićsĂpĂyĂya tattvata÷ & ÓĂstracoditabhĂve 'pi % vacanĂntarabĂdhanĂt // HSvs_[2.1]157 // na hićsyĂd iha bhĆtĂni $ hićsanać do«ak­n matam & dĂhavad vaidyake spa«Âam % utsargaprati«edhata÷ // HSvs_[2.1]158 // tato vyĂdhiniv­ttyarthać $ dĂha÷ kĂryas tu codite & na tato 'pi na do«a÷ syĂt % phaloddeÓena codanĂt // HSvs_[2.1]159 // evać tatphalabhĂve 'pi $ codanĂto 'pi sarvathĂ & dhruvam autsargiko do«o % jĂyate phalacodanĂt // HSvs_[2.1]160 // anye«Ăm api buddhyaivać $ d­«Âe«ÂĂbhyĂć viruddhatĂ & darÓanĹyĂ kuÓĂstrĂďĂć % tataÓ ca sthitamityada÷ // HSvs_[2.1]161 // kli«Âać hićsĂdyanu«ÂhĂnać $ na yat tasyĂnyato bhavet & tata÷ kartĂ sa eva syĂt % sarvasyaiva hi karmaďa÷ // HSvs_[2.1]162 // anĂdikarmayuktatvĂt $ tanmohĂt saćpravartate & ahite 'py Ătmana÷ prĂyo % vyĂdhipŬitacittavat // HSvs_[2.1]163 // (1)kĂlavĂda, svabhĂvavĂda, niyativĂda, karmavĂda, kĂlĂdisĂmagrĹvĂda kĂlĂdĹnĂć ca kart­tvać $ manyante 'nye pravĂdina÷ & kevalĂnĂć tadanye tu % mitha÷ sĂmagryapek«ayĂ // HSvs_[2.2]164 // na kĂlavyatirekeďa $ garbhabĂlaÓubhĂdikam & yat ki¤cij jĂyate loke % tad asau kĂraďać kila // HSvs_[2.2]165 // kĂla÷ pacati bhĆtĂni $ kĂla÷ saćharati prajĂ÷ & kĂla÷ supte«u jĂgartti % kĂlo hi duratikrama÷ // HSvs_[2.2]166 // ki¤ca kĂlĂd­te naiva $ mudgapaktir apĹ«yate & sthĂlyĂdisaćnidhĂne 'pi % tata÷ kĂlĂd asau matĂ // HSvs_[2.2]167 // kĂlĂbhĂve ca garbhĂdi $ sarvać syĂd avyavasthayĂ & pare«ÂahetusadbhĂva- % mĂtrĂd eva tadudbhavĂt // HSvs_[2.2]168 // na svabhĂvĂtirekeďa $ garbhabĂlaÓubhĂdikam & yat ki¤cij jĂyate loke % tad asau kĂraďać kila // HSvs_[2.2]169 // sarvabhĂvĂ÷ svabhĂvena $ svasvabhĂve tathĂ tathĂ & varttante 'tha nivarttante % kĂmacĂraparĂÇmukhĂ÷ // HSvs_[2.2]170 // na vineha svabhĂvena $ mudgapaktir apĹ«yate & tathĂkĂlĂdibhĂve 'pi % nĂÓvamĂ«asya sĂ yata÷ // HSvs_[2.2]171 // atatsvabhĂvĂt tadbhĂve- $ 'tiprasaćgo 'nivĂrita÷ & tulye tatra m­da÷ kumbho % na paÂĂdĹtyayuktimat // HSvs_[2.2]172 // niyatenaiva rĆpeďa $ sarve bhĂvĂ bhavanti yat & tato niyatijĂ hy ete % tatsvarĆpĂnuvedhata÷ // HSvs_[2.2]173 // yad yadaiva yato yĂvat $ tat tadaiva tatas tathĂ & niyatać jĂyate nyĂyĂt % ka etĂć bĂdhituć k«ama÷ // HSvs_[2.2]174 // na carte niyatić loke $ mudgapaktir apĹk«yate & tatsvabhĂvĂdibhĂve 'pi % nĂsĂvaniyatĂ yata÷ // HSvs_[2.2]175 // anyathĂniyatatvena $ sarvabhĂva÷ prasajyate & anyonyĂtmakatĂpatte÷ % kriyĂvaiphalyam eva ca // HSvs_[2.2]176 // na bhokt­vyatirekeďa $ bhogyać jagati vidyate & na cĂk­tasya bhoga÷ syĂn % muktĂnĂć bhogabhĂvata÷ // HSvs_[2.2]177 // bhogyać ca viÓvać sattvĂnĂć $ vidhinĂ tena tena yat & d­Óyate 'dhyak«am evedać % tasmĂt tat karmajać hi tat // HSvs_[2.2]178 // na ca tat karmavaidhurye $ mudgapaktir apĹk«yate & sthĂlyĂdibhaÇgabhĂvena % yat kvacin nopapadyate // HSvs_[2.2]179 // citrać bhogyać tathĂ citrĂt $ karmaďo 'hetutĂnyathĂ & tasya yasmĂd vicitratvać % niyatyĂder na yujyate // HSvs_[2.2]180 // niyater niyatĂtmatvĂn $ niyatĂnĂć samĂnatĂ & tathĂniyatabhĂve ca % balĂt syĂt tadvicitratĂ // HSvs_[2.2]181 // na ca tanmĂtrabhĂvĂder $ yujyate 'syĂ vicitratĂ & tadanyabhedakać muktvĂ % samyag nyĂyĂvirodhata÷ // HSvs_[2.2]182 // na jalasyaikarĆpasya $ viyatpĂtĂd vicitratĂ & Ć«arĂdidharĂbhedam % antareďopajĂyate // HSvs_[2.2]183 // tadbhinnabhedakatve ca $ tatra tasyĂ na kart­tĂ & tatkart­tve ca citratvać % tadvat tasyĂpyasaćgatam // HSvs_[2.2]184 // tasyĂ eva tathĂbhĆta÷ $ svabhĂvo yadi ce«yate & tyakta÷ niyativĂda÷ syĂt % svabhĂvĂÓrayaďĂn nanu // HSvs_[2.2]185 // svo bhĂvaÓ ca svabhĂvo 'pi $ svasattaiva hi bhĂvata÷ & tasyĂpi bhedakĂbhĂve % vaicitryać nopapadyate // HSvs_[2.2]186 // tatas tasyĂviÓi«ÂatvĂd $ yugapad viÓvasaćbhava÷ & na cĂsĂv iti sadyuktyĂ % tadvĂdo 'ip na saćgata÷ // HSvs_[2.2]187 // tattatkĂlĂdisĂpek«o $ viÓvahetu÷ sa cen nanu & mukta÷ svabhĂvavĂda÷ syĂt % kĂlavĂdaparigrahĂt // HSvs_[2.2]188 // kĂlo 'pi samayĂdir yat $ kevalać so 'pi kĂraďam & tata eva hy asaćbhĆte÷ % kasyacin nopapadyate // HSvs_[2.2]189 // ataÓ ca kĂle tulye 'pi $ sarvatraiva na tatphalam & ato hetvantarĂpek«ać % vij¤eyać tad vicak«aďai÷ // HSvs_[2.2]190 // ata÷ kĂlĂdaya÷ sarve $ samudĂyena kĂraďam & garbhĂde÷ kĂryajĂtasya % vij¤eyĂ nyĂyavĂdibhi÷ // HSvs_[2.2]191 // na caikaikata eveha $ kvacit ki¤cid apĹk«yate & tasmĂt sarvasya kĂryasya % sĂmagrĹ janikĂ matĂ // HSvs_[2.2]192 // svabhĂvo niyatiÓ caiva $ karmaďo 'nye pracak«ate & dharmĂvanye tu sarvasya % sĂmĂnyenaiva vastuna÷ // HSvs_[2.2]193 // tĹsarĂ stabaka (1) ĹÓvaravĂdakhać¬ana ĹÓvara÷ prerakatvena $ kartĂ kaiÓcid ihe«yate & acintyacic chaktiyukto % 'nĂdiÓuddhaÓ ca sĆribhi÷ // HSvs_[3.1]194 // j¤Ănam apratighać yasya $ vairĂgyać ca jagatpate÷ & aiÓvaryać caiva dharmaÓ ca % sahasiddhać catu«Âayam // HSvs_[3.1]195 // aj¤o jantur anĹÓo 'yam $ Ătmana÷ sukhadu÷khayo÷ & ĹÓvaraprerito gacchet % svargać vĂ Óvabhram eva vĂ // HSvs_[3.1]196 // anye tv abhidadhaty atra $ vĹtarĂgasya bhĂvata÷ & itthać prayojanĂbhĂvĂt % kart­tvać yujyate katham ? // HSvs_[3.1]197 // narakĂdiphale kĂćÓcit $ kĂćÓcit svargĂdisĂdhane & karmaďi prerayaty ĂÓu % sa jantĆn kena hetunĂ ? // HSvs_[3.1]198 // svayam eva pravartante $ sattvĂÓ cet citrakarmaďi & nirarthakam iheÓasya % kart­tvać gĹyate katham ? // HSvs_[3.1]199 // phalać dadĂti cet sarvać $ tat teneha pracoditam & aphale pĆrvado«a÷ syĂt % saphale bhaktimĂtratĂ // HSvs_[3.1]200 // Ădisarge 'pi na hetu÷ $ k­tak­tyasya vidyate & pratij¤ĂtavirodhitvĂt % svabhĂvo 'py apramĂďaka÷ // HSvs_[3.1]201 // karmĂdes tatsvabhĂvatve $ na ki¤cid bĂdhyate vibho÷ & vibhos tu tatsvabhĂvatve % k­tak­tyatvabĂdhanam // HSvs_[3.1]202 // tataÓ ceÓvarakart­tva- $ vĂdo 'yać yujyate param & samyag nyĂyĂvirodhena % yathĂhu÷ Óuddhabuddhaya÷ // HSvs_[3.1]203 // ĹÓvara÷ paramĂtmaiva $ taduktavratasevanĂt & yato muktis tatas tasyĂ÷ % kartĂ syĂd guďabhĂvata÷ // HSvs_[3.1]204 // tadanĂsevanĂd eva $ yat saćsĂro 'pi tattvata÷ & tena tasyĂpi kart­tvać % kalpyamĂnać na du«yati // HSvs_[3.1]205 // kartĂyam iti tadvĂkye $ yata÷ ke«Ăćcid Ădara÷ & atas tadĂnuguďyena % tasya kart­tvadeÓanĂ // HSvs_[3.1]206 // paramaiÓvaryayuktatvĂn $ mata Ătmaiva ceÓvara÷ & sa ca karteti nirdo«a÷ % kart­vĂdo vyavasthita÷ // HSvs_[3.1]207 // ÓĂstrakĂrĂ mahĂtmĂna÷ $ prĂyo vĹtasp­hĂ bhave & sattvĂrthasaćprav­ttĂÓ ca % kathać te 'yuktabhĂ«iďa÷ // HSvs_[3.1]208 // abhiprĂyas tatas te«Ăć $ samyag m­gyo hitai«iďĂ & nyĂyaÓĂstrĂvirodhena % yathĂha manur apyada÷ // HSvs_[3.1]209 // Ăr«ać ca dharmaÓĂstrać ca $ vedaÓĂstrĂvirodhinĂ & yas tarkeďĂnusaćdhatte % sa dharmać veda netara÷ // HSvs_[3.1]210 // (2) prak­tipuru«avĂda khaď¬ana pradhĂnodbhavam anye tu $ manyante sarvam eva hi & mahad Ădikrameďeha % kĂryajĂtać vipaÓcita÷ // HSvs_[3.2]211 // pradhĂnĂd mahato bhĂvo $ 'haćkĂrasya tato 'pi ca & ak«atanmĂtravargasya % tanmĂtrĂd bhĆtasaćhate÷ // HSvs_[3.2]212 // ghaÂĂdy api p­thivyĂdi- $ pariďĂmasamudbhavam & nĂtmavyĂpĂrajać ki¤cit % te«Ăć loke 'pi vidyate // HSvs_[3.2]213 // anye tu bruvate hy etat $ prakriyĂmĂtravarďanam & avicĂryaiva tad yuktyĂ % ÓraddhayĂ gamyate param // HSvs_[3.2]214 // yuktyĂ tu bĂdhyate yasmĂt $ pradhĂnać nityam i«yate & tathĂtvĂpracyutau cĂsya % mahadĂdi kathać bhavet ? // HSvs_[3.2]215 // tasyaiva tatsvabhĂvatvĂd $ iti cet kić na sarvadĂ & ata eveti cet tasya % tathĂtve nanu tat kuta÷ ? // HSvs_[3.2]216 // nĂnupĂdĂnam anyasya $ bhĂve 'nyaj jĂtucid bhavet & tadupĂdĂnatĂyĂć ca % na tasyaikĂntanityatĂ // HSvs_[3.2]217 // ghaÂĂdyapi kulĂlĂdi- $ sĂpek«ać d­Óyate bhavat & ato na tat p­thivyĂdi- % pariďĂmasamudbhavam // HSvs_[3.2]218 // tatrĂpi deha÷ kartĂ cen $ naivĂsĂv Ătmana÷ p­thak & p­thag eveti ced bhoga % Ătmano yujyate katham ? // HSvs_[3.2]219 // dehabhogena naivĂsya $ bhĂvato bhoga i«yate & pratibimbodayĂt kintu % yathoktać pĆrvasĆribhi÷ // HSvs_[3.2]220 // "puru«o 'vik­tĂtmaiva $ svanirbhĂsam acetanam & mana÷ karoti sĂnnidhyĂd % upĂdhi÷ sphaÂikać yathĂ // HSvs_[3.2]221 // vibhakted­kpariďatau $ buddhau bhogo 'sya kathyate & pratibimbodaya÷ svacche % yathĂ candramaso 'mbhasi" // HSvs_[3.2]222 // pratibimbodayo 'py asya $ nĂmĆrtatvena yujyate & muktair atiprasaćgĂc ca % na vai bhoga÷ kadĂcana // HSvs_[3.2]223 // na ca pĆrvasvabhĂvatvĂt $ sa muktĂnĂm asaćgata÷ & svabhĂvĂntarabhĂve ca % pariďĂmo 'nivĂrita÷ // HSvs_[3.2]224 // dehĂt p­thaktva evĂsya $ na ca hićsĂdaya÷ kvacit & tadabhĂve 'nimittatvĂt % kathać bandha÷ ÓubhĂÓubha÷ // HSvs_[3.2]225 // bandhĂd­te na saćsĂro $ muktir vĂsyopapadyate & yamĂdi tadabhĂve ca % sarvam eva hy apĂrthakam // HSvs_[3.2]226 // ĂtmĂ na badhyate nĂpi $ mucyate 'sau kadĂcana & badhyate mucyate cĂpi % prak­ti÷ svĂtmaneti cet // HSvs_[3.2]227 // ekĂntenaikarĆpĂyĂ $ nityĂyĂÓ ca na sarvathĂ & tasyĂ÷ kriyĂntarĂbhĂvĂd % bandhamok«au tu yujtita÷ // HSvs_[3.2]228 // mok«a÷ prak­tyayogo yad $ ato 'sya÷ sa kathać bhavet & svarĆpavigamĂpattes % tathĂ tantravirodhata÷ // HSvs_[3.2]229 // pa¤cavićÓatitattvaj¤o $ yatra tatrĂÓrame rata÷ & jaÂĹ muď¬Ĺ ÓikhĹ vĂpi % mucyate nĂtra saćÓaya÷ // HSvs_[3.2]230 // puru«asyoditĂ muktir $ iti tantre cirantanai÷ & itthać na ghaÂate ceyam % iti sarvamayuktimat // HSvs_[3.2]231 // atrĂpi puru«asyĂnye $ muktim icchanti vĂdina÷ & prak­tić cĂpi sannyĂyĂt % karmaprak­tim eva ca // HSvs_[3.2]232 // tasyĂÓ cĂnekarĆpatvĂt $ pariďĂmitvayogata÷ & Ătmano bandhanatvĂc ca % noktado«asamudbhava÷ // HSvs_[3.2]233 // nĂmĆrtać mĆrtatĂć yĂti $ mĆrtać na yĂty amĆrtatĂm & yato bandhĂd yato nyĂyĂd % Ătmano 'saćgatać tayĂ // HSvs_[3.2]234 // dehasparÓĂdisaćvittyĂ $ na yĂty evety atyuktimat & anyonyavyĂptijĂ ceyam % iti bandhĂdi saćgatam // HSvs_[3.2]235 // mĆrtayĂpyĂtmano yogo $ ghaÂate nabhaso yathĂ & upaghĂtĂdibhĂvaÓ ca % j¤Ănasyeva surĂdinĂ // HSvs_[3.2]236 // evać prak­tivĂdo 'pi $ vij¤eya÷ satya eva hi & kapiloktatvataÓ caiva % divyo hi sa mahĂmuni÷ // HSvs_[3.2]237 // caithĂ stabaka (1) k«aďikavĂda khać¬ana kĹ prastĂvanĂ manyante 'nye jagat sarvać $ kleÓakarmanibandhanam & k«aďak«ayi mahĂpraj¤Ă % j¤ĂnamĂtrać tathĂpare // HSvs_[4.1]238 // ta Ăhu÷ k«aďikać sarvać $ nĂÓahetor ayogata÷ & arthakriyĂsamarthatvĂt % pariďĂmĂt k«ayek«aďĂt // HSvs_[4.1]239 // j¤ĂnamĂtrać ca yal loke $ j¤Ănam evĂnubhĆyate & nĂrthas tadvyatirekeďa % tato 'sau naiva vidyate // HSvs_[4.1]240 // atrĂpy abhidadhaty anye $ smaraďĂder asaćbhavĂt & bĂhyĂrthavedanĂc caiva % sarvam etad apĂrthakam // HSvs_[4.1]241 // anubhĆtĂrthavi«ayać $ smaraďać laukikać yata÷ & kĂlĂntare tathĂnitye % mukhyam etan na yujyate // HSvs_[4.1]242 // so 'ntevĂsĹ guru÷ so 'yać $ pratyabhij¤ĂpyasaćgatĂ & d­«Âakautukam udvega÷ % prav­tti÷ prĂptir eva ca // HSvs_[4.1]243 // svak­tasyopabhogas tu $ dĆrotsĂrita eva hi & ÓĹlĂnu«ÂhĂnahetur ya÷ % sa naÓyati tadaiva yat // HSvs_[4.1]244 // saćtĂnĂpek«ayĂsmĂkać $ vyavahĂro 'khilo mata÷ & sa caika eva tasmićÓ ca % sati kasmĂn na yujyate // HSvs_[4.1]245 // yasminn eva tu saćtĂne $ ĂhitĂ karmavĂsanĂ & phalać tatraiva saćdhatte % karpĂse raktatĂ yathĂ // HSvs_[4.1]246 // etad apy uktimĂtrać yan $ na hetuphalabhĂvata÷ & santĂno 'nya÷ sa cĂyukta % evĂsatkĂryavĂdina÷ // HSvs_[4.1]247 // (2) bhĂva abhĂva bana jĂtĂ hai isa mata kĂ khać¬ana nĂbhĂvo bhĂvatĂć yĂti $ ÓaÓaÓ­Çge tathĂgate÷ & bhĂvo nĂbhĂvam etĹha % tadutpattyĂdido«ata÷ // HSvs_[4.2]248 // sato 'sattve tadutpĂdas $ tato nĂÓo 'pi tasya yat & tanna«Âasya punarbhĂva÷ % sadĂ nĂÓo na tatsthiti÷ // HSvs_[4.2]249 // sa k«aďasthitidharmĂ ced $ dvitĹyĂdik«aďasthitau & yujyate hy etad apy asya % tathĂ coktĂnatikrama÷ // HSvs_[4.2]250 // k«aďasthitau tadaivĂsya $ nĂsthitir yuktyasaćgate÷ & na paÓcĂd api sĂ neti % sato 'sattvać vyavasthitam // HSvs_[4.2]251 // na tad bhavati cet kić na $ sadĂ sattva tad eva yat & na bhavaty etad evĂsya % bhavanać sĆrayo vidu÷ // HSvs_[4.2]252 // kĂdĂcitkamado yasmĂd $ utpĂdyasya tad dhruvam & tucchatvĂn nety atucchasyĂpy % atucchatvĂt kathać nanu ? // HSvs_[4.2]253 // tadĂ bhĆter iyać tulyĂ $ tanniv­tter na tasya kim & tucchatĂpterna bhĂvo 'stu % nĂsat sat sadasat katham ? // HSvs_[4.2]254 // svahetor eva tajjĂtać $ tatsvabhĂvać yato nanu & tadanantarabhĂvitvĂd % itaratrĂpy ada÷ samam // HSvs_[4.2]255 // nĂhetorasya bhavanać $ na tucche tatsvabhĂvatĂ & tata÷ kathać nu tadbhĂva % iti yuktyĂ kathać samam ? // HSvs_[4.2]256 // sa eva bhĂvas taddhetus $ tasyaiva tathĂsthite÷ & svaniv­tti÷ svabhĂvo 'sya % bhĂvasyeva tato na kim ? // HSvs_[4.2]257 // j¤eyatvavat svabhĂvo 'pi $ na cĂyukto 'sya tadvidha÷ & tadabhĂve na tajj¤Ănać % tanniv­tter gati÷ katham ? // HSvs_[4.2]258 // tat tadvidhasvabhĂvać yat $ pratyak«eďa tathaiva hi & g­hyate tadgatis tena % naitat kvacid aniÓcayĂt // HSvs_[4.2]259 // samĂropĂdasau neti $ g­hĹtać tattvatas tu tat & yathĂbhĂvagrahĂt tasyĂ- % tiprasaćgĂdado 'pyasat // HSvs_[4.2]260 // g­hĹtać sarvam etena $ tattvato niÓcaya÷ puna÷ & mitagrahasamĂropĂd % iti tattvavyavasthite÷ // HSvs_[4.2]261 // ekatra niÓcayo 'nyatra $ niraćÓĂnubhavĂd api & na tathĂ pĂÂavĂbhĂvĂd % ity apĆrvam idać tama÷ // HSvs_[4.2]262 // svabhĂvak«aďato hy Ćrdhvać $ tucchatĂ tanniv­ttita÷ & nĂsĂv ekak«aďagrĂhi- % j¤ĂnĂt samyag vibhĂvyate // HSvs_[4.2]263 // tasyĂć ca nĂg­hĹtĂyĂć $ tat tatheti viniÓcaya÷ & na hĹndriyam atĹtĂdi- % grĂhakać sadbhir i«yate // HSvs_[4.2]264 // ante 'pi darÓanać nĂsya $ kapĂlĂdigate÷ kvacit & na tad eva ghaÂĂbhĂvo % bhĂvatvena pratĹtita÷ // HSvs_[4.2]265 // na tadgater gatis tasya $ pratibandhavivekata÷ & tasyaivĂbhavanatve tu % bhĂvĂvicchedato 'nvaya÷ // HSvs_[4.2]266 // tasmĂd avaÓyam e«Âavyać $ tad Ćrdhvać tuccham eva tat & j¤eyać sad j¤Ăyate hy etad % apareďĂpi yuktimat // HSvs_[4.2]267 // notpattyĂdes tayor aikyać $ tucchetaraviÓe«ata÷ & niv­ttibhedataÓ caiva % buddhibhedĂc ca bhĂvyatĂm // HSvs_[4.2]268 // etenaitat pratik«iptać $ yad uktać nyĂyamĂninĂ & na tatra ki¤cid bhavati % na bhavaty eva kevalam // HSvs_[4.2]269 // bhĂve hy e«a vikalpa÷ syĂd $ vidher vastvanurodhata÷ & na bhĂvo bhavatĹty uktam % abhĂvo bhavatĹty api // HSvs_[4.2]270 // etenĂhetukatve 'pi hy $ abhĆtvĂ nĂÓabhĂvata÷ & sattĂnĂÓitvado«asya % pratyĂkhyĂtać prasa¤janam // HSvs_[4.2]271 // pratik«iptać ca yat sattĂ- $ 'nĂÓitvĂgo 'nivĂritam & tuccharĆpĂ tadĂsattĂ % bhĂvĂpternĂÓitoditĂ // HSvs_[4.2]272 // bhĂvasyĂbhavanać yat tad $ abhĂvabhavanać tu yat & tattathĂdharmake hy ukta- % vikalpo na virudhyate // HSvs_[4.2]273 // tad eva na bhavatyetad $ viruddhamiva lak«yate & tad eva vastusaćsparÓĂd % bhavanaprati«edhata÷ // HSvs_[4.2]274 // sato 'sattvać yataÓ caivać $ sarvathĂ nopapadyate & bhĂvo nĂbhĂvametĹha % tataÓ caitad vyavasthitam // HSvs_[4.2]275 // (3) abhĂva bhĂva bana jĂtĂ hai isa mata kĂ khać¬ana asata÷ sattvayoge tu $ tattathĂÓaktiyogata÷ & nĂsattvać tadabhĂve tu % na tatsattvać tadanyavat // HSvs_[4.3]276 // asadutpadyate taddhi $ vidyate yasya kĂraďam & viÓi«ÂaÓaktimat tac ca % tatastatsattvasaćsthiti÷ // HSvs_[4.3]277 // atyantĂsati sarvasmin $ kĂraďasya na yuktita÷ & viÓi«ÂaÓaktimattvać hi % kalpyamĂnać virĂjate // HSvs_[4.3]278 // tatsattvasĂdhakać tan na $ tad eva hi tadĂ na yat & ata evedamicchantu % na vai tasyetyayogata÷ // HSvs_[4.3]279 // vastusthityĂ tathĂ tadyat $ tadanantarabhĂvi tat & nĂnyat tataÓ ca nĂmneha % na tathĂsti prayojanam // HSvs_[4.3]280 // nĂmnĂ vinĂpi tattvena $ viÓi«ÂĂvidhinĂ vinĂ & cintyatĂć yadi sannyĂyĂd % vastusthityĂpi tattathĂ // HSvs_[4.3]281 // sĂdhakatve tu sarvasya $ tato bhĂva÷ prasajyate & kĂraďĂÓrayaďo 'py evać % na tatsattvać tadanyavat // HSvs_[4.3]282 // ki¤ca tat kĂraďać kĂrya- $ bhĆtikĂle na vidyate & tato na janakać tasya % tadĂsattvĂt parać yathĂ // HSvs_[4.3]283 // anantarać ca tadbhĂvas $ tattvĂd eva nirarthaka÷ & samać ca hetuphalayor % nĂÓotpĂdavasaÇgatau // HSvs_[4.3]284 // stastau bhinnĂvabhinnau vĂ $ tĂbhyĂć bede tayo÷ kuta÷ & nĂÓotpĂdĂvabhede tu % tayorvai tulyakĂlatĂ // HSvs_[4.3]285 // na hetuphalabhĂvaÓ ca $ tasyĂć satyĂć hi yujyate & tannibandhanabhĂvasya % dvayor api viyogata÷ // HSvs_[4.3]286 // kalpitaÓ ced ayać dharma- $ dharmibhĂvo hi bhĂvata÷ & na hetuphalabhĂva÷ syĂt % sarvathĂ tadabhĂvata÷ // HSvs_[4.3]287 // na dharmĹ kalpito dharma- $ dharmibhĂvas tu kalpita÷ & pĆrvo hetur niraćÓa÷ sa % uttara÷ phalam ucyate // HSvs_[4.3]288 // pĆrvasyaiva tathĂbhĂvĂ- $ bhĂve hantottarać kuta÷ & tasyaiva tu tathĂbhĂve % 'sata÷ sattvamado na sat // HSvs_[4.3]289 // tać pratĹtya tadutpĂda $ iti tuccham idać vaca÷ & atiprasaćgataÓ caiva % tathĂ cĂha mahĂmati÷ // HSvs_[4.3]290 // sarvathaiva tathĂbhĂvi- $ vastubhĂvĂd­te na yat & kĂraďĂnantarać kĂryać % drĂg nabhastas tato na tat // HSvs_[4.3]291 // tasyaiva tatsvabhĂvatva- $ kalpanĂsampad apy alam & na yuktĂ yuktivaikalya- % rĂhuďĂ janmapŬanĂt // HSvs_[4.3]292 // tadanantarabhĂvitva- $ mĂtratas tadvyavasthite÷ & viÓvasya viÓvakĂryatvać % syĂt tadbhĂvĂviÓe«ata÷ // HSvs_[4.3]293 // abhinnadeÓatĂdĹnĂm $ asiddhatvĂd ananvayĂt & sarve«Ăm aviÓi«ÂatvĂn % na tanniyamahetutĂ // HSvs_[4.3]294 // yo 'py ekasyĂnyato bhĂva÷ $ santĂne d­Óyate 'nyadĂ & tata eva videÓasthĂt % so 'pi yat tan na bĂdhakam // HSvs_[4.3]295 // etenaitat pratik«iptać $ yad uktać sĆk«mabuddhinĂ & nĂsato bhĂvakart­tvać % tadavasthĂntarać na sa÷ // HSvs_[4.3]296 // vastuno 'nantarać sattĂ $ kasyacid yĂ niyogata÷ & sĂ tatphalać matĂ saiva % bhĂvotpattis tadĂtmikĂ // HSvs_[4.3]297 // asadutpattir apy asya $ prĂgasattvĂt prakĹrtitĂ & nĂsata÷ sattvayogena % kĂraďĂt kĂryabhĂvata÷ // HSvs_[4.3]298 // pratik«iptać ca tad heto÷ $ prĂpnoti phalatĂć vinĂ & asato bhĂvakart­tvać % tadavasthĂntarać ca sa÷ // HSvs_[4.3]299 // vastuno 'nantarać sattĂ $ tattathĂtĂć vinĂ bhavet & nabha÷pĂtĂd asatsattva- % yogĂd veti na tatphalam // HSvs_[4.3]300 // asadutpattir apy eva $ nĂsyaiva prĂg asattvata÷ & kić tv asat sad bhavaty evam % iti samyag vicĂryatĂm // HSvs_[4.3]301 // etac ca noktavad yuktyĂ $ sarvathĂ yujyate yata÷ & nĂbhĂvo bhĂvatĂć yĂti % vyavasthitam idać tata÷ // HSvs_[4.3]302 // (4) k«aďikavĂda meć sĂmagrĹkĂraďatĂvĂda kĹ anupapatti yĂpi rĆpĂdisĂmagrĹ $ viÓi«ÂapratyayodbhavĂ & janakatvena buddhyĂde÷ % kalpyate sĂpy anarthikĂ // HSvs_[4.4]303 // sarve«Ăć buddhijanane $ yadi sĂmarthyam i«yate & rĆpĂdĹnĂć tata÷ kĂrya- % bhedas tebhyo na yujyate // HSvs_[4.4]304 // rĆpĂlokĂdikać kĂryam $ anekać copajĂyate & tebhyas tĂvadbhya eveti % tad etac cintyatĂć katham // HSvs_[4.4]305 // prabhĆtĂnĂć ca naikatra $ sĂdhvĹ sĂmarthyakalpanĂ & te«Ăć prabhĆtabhĂvena % tadekatvavirodhata÷ // HSvs_[4.4]306 // tĂn aÓe«Ăn pratĹtyeha $ bhavad ekać kathać bhavet & ekasvabhĂvam ekać yat % tat tu nĂnekabhĂvata÷ // HSvs_[4.4]307 // yato bhinnasvabhĂvatve $ sati te«Ăm anekatĂ & tĂvat sĂmarthyajatve ca % kutas tasyaikarĆpatĂ // HSvs_[4.4]308 // yaj jĂyate pratĹtyaika- $ sĂmarthyać nĂnyato hi tat & tayor abhinnatĂpatter % bhede bhedas tayor api // HSvs_[4.4]309 // na pratĹtyaikasĂmarthyać $ jĂyate tatra ki¤cana & sarvasĂmarthyabhĆtisva- % bhĂvatvĂt tasya cen na tat // HSvs_[4.4]310 // pratyekać tasya tadbhĂve $ yuktĂ hy uktasvabhĂvatĂ & na hi tatsarvasĂmarthyać % tatpratyekatvavarjitam // HSvs_[4.4]311 // atra coktać na cĂpy e«Ăć $ tatsvabhĂvatvakalpanĂ & sĂdhvĹty atiprasaćgĂder % anyathĂpy uktisaćbhavĂt // HSvs_[4.4]312 // athĂnyatrĂpi sĂmarthyać $ rĆpĂdĹnĂć prakalpyate & na tad eva tad ity evać % nĂnĂ caikatra tat kuta÷ // HSvs_[4.4]313 // sĂmagrĹbhedato yaÓ ca $ kĂryabheda÷ pragĹyate & nĂnĂkĂryasamutpĂdĂd % ekasyĂ÷ so 'pi bĂdhyate // HSvs_[4.4]314 // upĂdĂnĂdibhĂvena $ na caikasyĂstu saćgatĂ & yuktyĂ vicĂryamĂďeha % tadenakatvakalpanĂ // HSvs_[4.4]315 // rĆpać yena svabhĂvena $ rĆpopĂdĂnakĂraďam & nimittakĂraďać j¤Ăne % tat tenĂnyena vĂ bhavet // HSvs_[4.4]316 // yadi tenaiva vij¤Ănać $ bodharĆpać na yujyate & athĂnyena balĂd rĆpać % dvisvabhĂvać prasajyate // HSvs_[4.4]317 // abuddhijanakavyĂv­t- $ -tyĂ ced buddhiprasĂdhaka÷ & rĆpak«aďo hy abuddhitvĂt % kathać rĆpasya sĂdhaka÷ // HSvs_[4.4]318 // sa hi vyĂv­ttibhedena $ rĆpĂdijanako nanu & ucyate vyavahĂrĂrtham % ekarĆpo 'pi tattvata÷ // HSvs_[4.4]319 // agandhajananavyĂv­tty- $ -Ăyać kasmĂn na gandhak­t & ucyate tadabhĂvĂc ced % bhĂvo 'nyasyĂ÷ prasajyate // HSvs_[4.4]320 // evać vyĂv­ttibhede 'pi $ tasyĂnekasvabhĂvatĂ & balĂd Ăpadyate sĂ cĂ- % -yuktĂbhyupagamak«ate÷ // HSvs_[4.4]321 // vibhinnakĂryajanana- $ -svabhĂvĂÓ cak«ur Ădaya÷ & yadi j¤Ăne 'pi bheda÷ syĂt % na ced bhedo na yujyate // HSvs_[4.4]322 // sĂmagryapek«ayĂpy evać $ sarvathĂ nopapadyate & yad hetuhetumadbhĂvas % tad e«Ăpy uktimĂtrakam // HSvs_[4.4]323 // (5) k«aďikavĂda meć vĂsyavĂsakabhĂva kĹ anupapatti nĂnĂtvĂbĂdhĂnĂcceha $ kuta÷ svak­tavedanam & saty apy asmin mitho 'tyantać % tadbhedĂd iti cintyatĂm // HSvs_[4.5]324 // vĂsyavĂsakabhĂvĂc cen $ naitat tasyĂpy asaćbhavĂt & asaćbhava÷ kathać nv asya % vikalpĂnupapattita÷ // HSvs_[4.5]325 // vĂsakĂd vĂsanĂ bhinnĂ $ abhinnĂ vĂ bhaved yadi & bhinnĂ svayać tayĂ ÓĆnyo % naivĂnyać vĂsayaty asau // HSvs_[4.5]326 // athĂbhinnĂ na saćkrĂntis $ tasyĂ vĂsakarĆpavat & vĂsye satyĂć ca saćsiddhir % dravyĂćÓasya prajĂyate // HSvs_[4.5]327 // asatyĂm api saćkrĂntau $ vĂsayaty eva ced asau & atiprasaćga÷ syĂd evać % sa ca nyĂyabahi«k­ta÷ // HSvs_[4.5]328 // vĂsyavĂsakabhĂvaÓ ca $ na hetuphalabhĂvata÷ & tattvato 'nya iti nyĂyĂt % sa cĂyukto nidarÓita÷ // HSvs_[4.5]329 // (6) k«aďikavĂda meć kĂryakĂraďa j¤Ăna kĹ anupapatti tat tajjananasvabhĂvać $ janyabhĂvać tathĂparam & ata÷ svabhĂvaniyamĂn % nĂyukta÷ sa kadĂcana // HSvs_[4.6]330 // ubhayor grahaďĂbhĂve $ na tathĂbhĂvakalpanam & tayor nyĂyyać na caikena % dvayor gahaďam asti va÷ // HSvs_[4.6]331 // ekam arthać vijĂnĂti $ na vij¤Ănadvayać yathĂ & vijĂnĂti na vij¤Ănam % ekam arthadvayać tathĂ // HSvs_[4.6]332 // vastusthityĂ tayos tattve $ ekenĂpi tathĂgrahĂt & no bĂdhakać na caikena % dvayor gahaďam asty ada÷ // HSvs_[4.6]333 // tathĂgrahas tayor neta- $ -retaragrahaďĂtmaka÷ & kadĂcid api yukto yad % ata÷ katham abĂdhakam // HSvs_[4.6]334 // tathĂgrahe ca sarvatrĂ- $ vinĂbhĂvagrahać vinĂ & na dhĆmĂdigrahĂd eva hy % analĂdigati÷ katham // HSvs_[4.6]335 // samanantaravaikalyać $ tatrety anupapattikam & tulyayor api tadbhĂve % hanta kvacid adarÓanĂt // HSvs_[4.6]336 // na tayos tulyataikasya $ yasmĂt kĂraďakĂraďam & aughĂt taddhetuvi«ayać % na tv evam itarasya ca // HSvs_[4.6]337 // ya÷ kevalĂnalagrĂhi- $ j¤ĂnakĂraďakĂraďa÷ & so 'py evać na ca taddhetos % tajj¤ĂnĂd api tadgati÷ // HSvs_[4.6]338 // tajj¤Ănać yan na vai dhĆma- $ j¤Ănasya samanantara÷ & tathĂbhĆd ity ato neha % tajj¤ĂnĂd api tadgati÷ // HSvs_[4.6]339 // tatheti hanta ko nv artha÷ $ tattathĂbhĂvato yadi & itaratraikam evetthać % j¤Ănać tadgrĂhi bhĂvyatĂm // HSvs_[4.6]340 // tadabhĂve 'nyathĂ bhĂvas $ tasya so 'syĂpi vidyate & anantaracirĂtĹtać % tat punarvastuta÷ samam // HSvs_[4.6]341 // agnij¤Ănajam etena $ dhĆmaj¤Ănać svabhĂvata÷ & tathĂ vikalpak­n nĂnyad % iti pratyuktam i«yatĂm // HSvs_[4.6]342 // ata÷ kathaćcid ekena $ tayor agrahaďe sati & tathĂpratĹtito nyĂyyać % na tathĂbhĂvakalpanam // HSvs_[4.6]343 // pratyak«ĂnupalambhĂbhyĂć $ hantaivać sĂdhyate katham & kĂryakĂraďatĂ tasmĂt % tadbhĂvĂder aniÓcayĂt // HSvs_[4.6]344 // na pĆrvam uttarać ceha $ tadanyĂgrahaďĂd dhruvam & g­hyate 'ta idać nĂto % na tv atĹndriyadarÓanam // HSvs_[4.6]345 // vikalpo 'pi tathĂ nyĂyĂd $ yujyate na hy anĹd­Óa÷ & tatsaćskĂraprasĆtatvĂt % k«aďikatvĂc ca sarvathĂ // HSvs_[4.6]346 // netthać bodhĂnvayĂbhĂve $ ghaÂate tadviniÓcaya÷ & mĂdhyasthyam avalambyaitat % cintyatĂć svayam eva tu // HSvs_[4.6]347 // agnyĂdij¤Ănam eveha $ na dhĆmaj¤ĂnatĂć yata÷ & vrajaty ĂkĂrabhedena % kuto bodhĂnvayas tata÷ // HSvs_[4.6]348 // tadĂkĂraparityĂgĂt $ tasyĂkĂrĂntarasthiti÷ & bodhĂnvaya÷ pradĹrghaikĂdhy- % -avasĂyapravartaka÷ // HSvs_[4.6]349 // svasaćvedanasiddhatvĂt $ na ca bhrĂnto 'yam ity api & kalpanĂ yujyate yuktyĂ % sarvabhrĂntiprasaćgata÷ // HSvs_[4.6]350 // pradĹrghĂdhyavasĂyena $ naÓvarĂdiviniÓcaya÷ & asya ca bhrĂntatĂyĂć yat % tat tatheti na yuktimat // HSvs_[4.6]351 // tasmĂd avaÓyam e«Âavyać $ vikalpasyĂpi kasyacit & yena kena prakĂreďa % sarvathĂbhrĂntarĆpatĂ // HSvs_[4.6]352 // satyĂm asyĂć sthito 'smĂkam $ uktavannyĂyayogata÷ & bodhĂnvayo 'dalotpattya- % bhĂvĂc cĂtiprasaćgata÷ // HSvs_[4.6]353 // anyĂd­ÓapadĂrthebhya÷ $ svayam anyĂd­Óo 'py ayam & yataÓ ce«Âas tato nĂsmĂt % tatrĂsaćdigdhaniÓcaya÷ // HSvs_[4.6]354 // tattajjananabhĂvatve $ dhruvać tadbhĂvasaćgati÷ & tasyaiva bhĂvo nĂnyo yaj % janyĂc ca jananać tathĂ // HSvs_[4.6]355 // evać tajjanyabhĂvatve 'py $ e«Ă bhĂvyĂ vicak«aďai÷ & tad eva hi yato bhĂva÷ % sa cetarasamĂÓraya÷ // HSvs_[4.6]356 // ity evam anvayĂpatti÷ $ ÓabdĂrthĂd eva jĂyate & anyathĂ kalpanać cĂsya % sarvathĂ nyĂyabĂdhitam // HSvs_[4.6]357 // tadrĆpaÓaktiÓĆnyać tat $ kĂryać kĂryĂntarać yathĂ & vyĂpĂro 'pi na tasyĂpi % nĂpek«Ăsattvata÷ kvacit // HSvs_[4.6]358 // tathĂpi tu tayor eva $ tatsvabhĂvatvakalpanam & anyatrĂpi samĂnatvĂt % kevalać dhyĂndhyasĆcakam // HSvs_[4.6]359 // (7) buddhavacanoć kĹ sahĂyatĂ se k«aďikavĂda kĂ khać¬ana ki¤canyĂt k«aďikatve va $ Ăr«o 'rtho 'pi virudhyate & virodhĂpĂdanać cĂsya % nĂlpasya tamasa÷ phalam // HSvs_[4.7]360 // ita ekanavate kalpe $ ÓaktyĂ me puru«o hata÷ & tena karmavipĂkena % pĂde viddho 'smi bhik«ava÷ // HSvs_[4.7]361 // me mayety ĂtmanirdeÓas $ tadgatoktĂ vadhakriyĂ & svayam Ăptena yat tad va÷ % ko 'yać k«aďikatĂgraha÷ // HSvs_[4.7]362 // santĂnĂpek«ayaitac ced $ uktać bhagavatĂ nanu & sa hetuphalabhĂvo yat % tan me iti na saćgatam // HSvs_[4.7]363 // mameti hetuÓaktyĂ cet $ tasyĂrtho 'yać vivak«ita÷ & nĂtra pramĂďam atyak«Ă % tadvivak«Ă yato matĂ // HSvs_[4.7]364 // taddeÓanĂ pramĂďać cet $ na sĂnyĂrthĂ bhavi«yati & tatrĂpi kić pramĂďać ced % idać pĆrvoktam Ăr«akam // HSvs_[4.7]365 // tathĂnyad api yat kalpa- $ sthĂyinĹ p­thivĹ kvacit & uktĂ bhagavatĂ bhik«Ćn % Ămantrya svayam eva tu // HSvs_[4.7]366 // pa¤ca bĂhyĂ dvivij¤eyĂ $ ity anyad api cĂr«akam & pramĂďam avagantavyać % prakrĂntĂrthaprasĂdhakam // HSvs_[4.7]367 // k«aďikatve yato 'mĹ«Ăć $ na dvivij¤eyatĂ bhavet & bhinnakĂlagrahe hy ĂbhyĂć % tacchabdĂrthopapattita÷ // HSvs_[4.7]368 // ekakĂlagrahe tu syĂt $ tasyaikasyĂpramĂďatĂ & g­hĹtagrahaďĂd evać % mithyĂ tathĂgatać vaca÷ // HSvs_[4.7]369 // indriyeďa paricchinne $ rĆpĂdau tadanantaram & yadrĆpĂdi tatas tatra % manoj¤Ănać pravartate // HSvs_[4.7]370 // evać ca na virodho 'sti $ dvivij¤eyatvabhĂvata÷ & pa¤cĂnĂm api cen nyĂyĂd % etad apy asama¤jasam // HSvs_[4.7]371 // naiko 'pi yad dvivij¤eya $ ekaikenaiva vedanĂt & sĂmĂnyĂpek«ayaitac cen % na tatsattvaprasaćgata÷ // HSvs_[4.7]372 // sattve 'pi nendriyaj¤Ănać $ hanta tad gocarać matam & dvivij¤eyatvam ity evać % k«aďabhede na tattvata÷ // HSvs_[4.7]373 // sarvam etena vik«iptać $ k«aďikatvaprasĂdhanam & tathĂpy Ćrdhvać viÓe«eďa % ki¤cit tatrĂpi vak«yate // HSvs_[4.7]374 // pĂćcavĂć stabaka (1)bĂhyĂrthakhać¬ana khać¬ana vij¤ĂnamĂtravĂdo 'pi $ na samyagupapadyate & mĂnać yat tattvata÷ ki¤cid % arthĂbhĂve na vidyate // HSvs_[5.1]375 // na pratyak«ać yato 'bhĂvĂ- $ lambanać na tad i«yate & nĂnumĂnać tathĂbhĆta- % salliÇgĂnupapattita÷ // HSvs_[5.1]376 // upalabdhilak«aďaprĂp- $ -to 'rtho yan nopalabhyate & tataÓ cĂnupalabdhyaiva % tadabhĂvo 'vasĹyate // HSvs_[5.1]377 // upalabdhilak«aďaprĂp- $ -tis taddhatvantarasaćhati÷ & e«Ăć ca tatsvabhĂvatve % tasyĂsiddhi÷ kathać bhavet // HSvs_[5.1]378 // sahĂrthena tajjanana- $ svabhĂvĂnĹti cen nanu & janayaty eva saty evam % anyathĂtatsvabhĂvatĂ // HSvs_[5.1]379 // yogyatĂm adhik­tyĂtha $ tatsvabhĂvatvakalpanĂ & hantaivam api siddho va÷ % kadĂcid upalabdhita÷ // HSvs_[5.1]380 // anyathĂ yogyatĂ te«Ăć $ kathać yuktyopapadyate & na hi loke 'Óvam Ă«Ăde÷ % siddhĂ paktyĂdiyogyatĂ // HSvs_[5.1]381 // parĂbhiprĂyato hy etad $ evać ced ucyate na yat & upalabdhilak«aďaprĂp- % -to 'rthas tasyopalabhyate // HSvs_[5.1]382 // atadgrahaďabhĂvaiÓ ca $ yadi nĂma na g­hyate & tata etĂvatĂsattvać % na tasyĂtiprasaćgata÷ // HSvs_[5.1]383 // vij¤Ănać yat svasaćvedyać $ na tvartho yuktyayogata÷ & atas tadvedane tasya % grahaďać nopapadyate // HSvs_[5.1]384 // evać cĂgrahaďĂd eva $ tadabhĂvo 'vasĹyate & ata÷ kimucyate mĂnam % arthĂbhĂve na vidyate // HSvs_[5.1]385 // arthagrahaďarĆpać yat $ tat svasaćvedyam i«yate & tadvedane grahas tasya % tata÷ kić nopapadyate // HSvs_[5.1]386 // ghaÂĂdij¤Ănam ity Ădi- $ saćvittes tatprav­ttita÷ & prĂpter arthakriyĂyogĂt % sm­te÷ kautukabhĂvata÷ // HSvs_[5.1]387 // j¤ĂnamĂtre tu vij¤Ănać $ j¤Ănam evety ado bhavet & prav­ttyĂdi tato na syĂt % prasiddhać lokaÓĂstrayo÷ // HSvs_[5.1]388 // tadanyagrahaďe cĂsya $ pradve«o 'rthe 'nibandhana÷ & j¤ĂnĂntare 'pi sad­Óać % tadasaćvedanĂdi yat // HSvs_[5.1]389 // yuktyayogĂÓ ca yo 'rthasya $ gĹyate jĂtivĂdata÷ & grĂhyĂdibhĂvadvĂreďa % j¤ĂnavĂde 'py asau sama÷ // HSvs_[5.1]390 // naikĂntagrĂhyabhĂvać tad $ grĂhakĂbhĂvato bhuvi & grĂhakaikĂntabhĂvać tu % grĂhyĂbhĂvĂd asaćgatam // HSvs_[5.1]391 // virodhĂn nobhayĂkĂram $ anyathĂ tad asad bhavet & ni÷svabhĂvatvatas tasya % sattaivać yujyate katham // HSvs_[5.1]392 // prakĂÓaikasvabhĂvać hi $ vij¤Ănać tattvato matam & akarmakać tathĂ caitat % svayam eva prakĂÓate // HSvs_[5.1]393 // yathĂste Óeta ity Ădau $ vinĂ karma sa eva hi & tathocyate jagaty asmićs % tathĂ j¤Ănam apĹ«yatĂm // HSvs_[5.1]394 // ucyate sĂćpratam ada÷ $ svayam eva vicintyatĂm & pramĂďĂbhĂvatas tatra % yady etad upapadyate // HSvs_[5.1]395 // evać na yat tadĂtmĂnam $ api hanta prakĂÓayet & atas tad itthać no yuktam % anyathĂ na vyavasthiti÷ // HSvs_[5.1]396 // vyavasthitau ca tattvasya $ tathĂbhĂvaprakĂÓakam & dhruvać yatas tato 'karma- % -katvam asya kathać bhavet // HSvs_[5.1]397 // vyavasthĂpakam asyaivać $ bhrĂntać caitat tu bhĂvata÷ & tathety abhrĂntam atrĂpi % nanu mĂnać na vidyate // HSvs_[5.1]398 // bhrĂntĂc cĂbhrĂntarĆpĂ na $ yuktiyuktĂ vyavasthiti÷ & d­«ÂĂ taimirikĂdĹnĂm % ak«ĂdĂv iti cen na tat // HSvs_[5.1]399 // nĂk«Ădido«avij¤Ănać $ tadanyabhrĂntivadyata÷ & bhrĂntać tasya tathĂbhĂve % bhrĂntasyĂbhrĂntatĂ bhavet // HSvs_[5.1]400 // na ca prakĂÓamĂtrać tu $ loke kvacid akarmakam & dĹpĂdau yujyate nyĂyĂd % ataÓ caitad apĂrthakam // HSvs_[5.1]401 // d­«ÂĂntamĂtrata÷ siddhis $ tadatyantavidharmiďa÷ & na ca sĂdhyasya yat tena % ÓabdamĂtram asĂv api // HSvs_[5.1]402 // (2) vij¤ĂnĂdvaitavĂda meć mok«a kĹ anupapatti kić ca vij¤ĂnĂmĂtratve $ na saćsĂrĂpavargayo÷ & viÓe«o vidyate kaÓcit % tathĂ caitad v­thoditam // HSvs_[5.2]403 // cittam eva hi saćsĂro $ rĂgĂdikleÓavĂsitam & tad eva tair vinirmuktać % bhavĂnta iti kathyate // HSvs_[5.2]404 // rĂgĂdikleÓavargo yan $ na vij¤ĂnĂt p­thag mata÷ & ekĂntaikasvabhĂve ca % tasmin kić kena vĂsitam // HSvs_[5.2]405 // kli«Âać vij¤Ănam evĂsau $ kli«ÂatĂ tasya yadvaÓĂt & nĹlyĂdivad asau vastu % tadvad eva prasajyate // HSvs_[5.2]406 // muktau ca tasya bhedena $ bhĂva÷ syĂt paÂaÓuddhivat & tato bĂhyĂrthatĂsiddhir % ani«ÂĂ saćprasajyate // HSvs_[5.2]407 // prak­tyaiva tathĂbhĆtać $ tad eva kli«Âateti cet & tadanyĆnĂtiriktatve % kena muktir vicintyatĂm // HSvs_[5.2]408 // asaty api ca yĂ bĂhye $ grĂhyagrĂhakalak«aďĂ & dvicandrabhrĂntivad bhrĂntir % iyać na÷ kli«Âateti cet // HSvs_[5.2]409 // astv etat kintu taddhetu- $ bhinnahetvantarodbhavĂ & iyać syĂt timirĂbhĂve % na hĹndudvayadarÓanam // HSvs_[5.2]410 // na cĂsad eva taddhetur $ bodhamĂtrać na cĂpi tat & sadaiva kli«ÂatĂpatter % iti muktir na yujyate // HSvs_[5.2]411 // muktyabhĂve ca sarvaiva $ nanu cintĂ nirarthikĂ & bhĂve 'pi sarvadĂ tasyĂ÷ % samyag etat vicintyatĂm // HSvs_[5.2]412 // vij¤ĂnamĂtravĂdo yat $ netthać yuktyopapadyate & prĂj¤asyĂbhineveÓo na % tasmĂd atrĂpi yujyate // HSvs_[5.2]413 // chaÂhĂ stabaka (1) nirhetuka vinĂÓa se k«aďikavĂda kĹ siddhi nahĹć yaccoktać pĆrvam atraiva $ k«aďikatvaprasĂdhakam & nĂÓahetor ayogĂdi % tad idĂnĹć parĹk«yate // HSvs_[6.1]414 // heto÷ syĂn naÓvaro bhĂvo $ 'naÓvaro vĂ vikalpya yat & nĂÓahetor ayogitvam % ucyate tan na yuktimat // HSvs_[6.1]415 // hetuć pratĹtya yad asau $ tathĂ naÓvara i«yate & yathaiva bhavato hetur % viÓi«ÂaphalasĂdhaka÷ // HSvs_[6.1]416 // tathĂsvabhĂva evĂsau $ svahetor eva jĂyate & sahakĂriďam ĂsĂdya % yas tathĂvidhakĂryak­t // HSvs_[6.1]417 // na puna÷ kriyate ki¤cit $ tenĂsya sahakĂriďĂ & samĂnakĂlabhĂvitvĂt % tathĂ coktam idać tava // HSvs_[6.1]418 // upakĂrĹ virodhĹ ca $ sahakĂrĹ ca yo mata÷ & prabandhĂpek«ayĂ sarvo % naikakĂle kadĂcana // HSvs_[6.1]419 // sahakĂrik­to hetor $ viÓe«o nĂsti yady api & phalasya tu viÓe«o 'sti % tatk­tĂtiÓayĂptita÷ // HSvs_[6.1]420 // na cĂsyĂtatsvabhĂvatve $ sa phalasyĂpi yujyate & sabhĂgak«aďajanmĂptes % tathĂvidhatadanyavat // HSvs_[6.1]421 // asthĂnapak«apĂtaÓ ca $ hetor anupakĂriďĹ & apek«ĂyĂć niyuÇkte yat % kĂryametad v­thoditam // HSvs_[6.1]422 // yasmĂt tasyĂpy adas tulyać $ viÓi«ÂaphalasĂdhakam & bhĂvahetuć samĂÓritya % nanu nyĂyĂn nidarÓitam // HSvs_[6.1]423 // evać ca vyartham eveha $ vyatiriktĂdicintanam & nĂÓyamĂÓritya nĂÓasya % kriyate yad vicak«aďai÷ // HSvs_[6.1]424 // ki¤ca nirhetuke nĂÓe $ hićsakatvać na yujyate & vyĂpĂdyate sadĂ yasmĂn % na kaÓcit kenacit kvacit // HSvs_[6.1]425 // kĂraďatvĂt sa santĂna- $ viÓe«aprabhavasya cet & hićsakas tan na santĂna- % samutpatter asaćbhavĂt // HSvs_[6.1]426 // sĂćv­tatvĂt vyayotpĂdau $ santĂnasya khapu«pavat & na stastadadharmatvĂc ca % hetus tatprabhave kuta÷ // HSvs_[6.1]427 // visabhĂgak«aďasyĂtha $ janako hićsako na tat & svato 'pi tasya tatprĂpter % janakatvĂviÓe«ata÷ // HSvs_[6.1]428 // hanmyenam iti saćkleÓĂd $ hićsakaÓ cet prakalpyate & naivać tvannĹtito yasmĂd % ayam eva na yujyate // HSvs_[6.1]429 // saćkleÓo yad guďotpĂda÷ $ sa cĂkli«ÂĂn na kevalĂt & na cĂnyasacivasyĂpi % tasyĂnatiÓayĂt tata÷ // HSvs_[6.1]430 // tać prĂpya tatsvabhĂvatvĂt $ tata÷ sa iti cen nanu & nĂÓahetum avĂpyaivać % nĂÓapak«e 'pi na k«ati÷ // HSvs_[6.1]431 // anye tu janyam ĂÓritya $ satsvahbĂvĂdyapek«ayĂ & evam Ăhur ahetutvać % janakasyĂpi sarvathĂ // HSvs_[6.1]432 // na satsvabhĂvajanakas $ tadvaiphalyaprasaćgata÷ & janmĂyogĂdido«Ăc ca % netarasyĂpi yujyate // HSvs_[6.1]433 // na cobhayĂdibhĂvasya $ virodhĂsaćbhavĂdita÷ & svaniv­ttyĂdibhĂvĂdau % kĂryĂbhĂvĂdito 'pare // HSvs_[6.1]434 // na cĂdhyak«aviruddhatvać $ janakatvasya mĂnata÷ & asiddhes tatra nĹtyĂ tad % vyavahĂrani«edhata÷ // HSvs_[6.1]435 // mĂnĂbhĂve pareďĂpi $ vyavahĂro ni«idhyate & sajj¤ĂnaÓabdavi«ayas % tadvad atrĂpi d­ÓyatĂm // HSvs_[6.1]436 // (2) arthakriyĂkĂritva se k«aďikavĂda kĹ siddhi nahĹć arthakriyĂsamarthatvać $ k«aďike yac ca gĹyate & utpattyanantarać nĂÓĂd % vij¤eyać tadayuktimat // HSvs_[6.2]437 // arthakriyĂ yato 'sau vĂ $ tadanyĂ vĂ dvayĹ gati÷ & tattve na tatra sĂmarthyam % anyatas tatsamudbhavĂt // HSvs_[6.2]438 // na svasaćdhĂraďe nyĂyĂt $ janmĂnantaranĂÓata÷ & na ca nĂÓe 'pi sadyuktyĂ % taddhetos tatsamudbhavĂt // HSvs_[6.2]439 // anyatve 'nyasya sĂmarthyam $ anyatreti na saćgatam & tato 'nyabhĂva evaitan % nĂsau nyĂyyo dalać vinĂ // HSvs_[6.2]440 // nĂsat sat jĂyate yasmĂd $ anyasattvasthitĂv api & tasyaiva tu tathĂbhĂve % nanv asiddho 'nvaya÷ katham // HSvs_[6.2]441 // bhĆtir yai«Ăć kriyĂ soktĂ $ na cĂsau yujyate kvacit & kart­bhokt­svabhĂvatva- % virodhĂd iti cintyatĂm // HSvs_[6.2]442 // na cĂtĹtasya sĂmarthyać $ tasyĂm iti nidarÓitam & na cĂnyo laukika÷ kaÓcic % chabdĂrtho 'tretyayuktimat // HSvs_[6.2]443 // (3) rĆparĆpĂntaraďa se k«aďikavĂda kĹ siddhi nahĹć pariďĂmo 'pi no hetu÷ $ k«aďikatvaprasĂdhane & sarvadaivĂnyathĂtve 'pi % tathĂbhĂvopalabdhita÷ // HSvs_[6.3]444 // nĂrthĂntaragamo yasmĂt $ sarvathaiva na cĂgama÷ & pariďĂma÷ pramĂsiddha÷ % i«ÂaÓ ca khalu paď¬itai÷ // HSvs_[6.3]445 // yac cedam ucyate brĆmo- $ 'tĂdavasthyamanityatĂm & etat tad eva na bhavaty % ato 'nyatve dhruvo 'nvaya÷ // HSvs_[6.3]446 // tad eva na bhavaty etat $ tac ca na bhavatĹti ca & viruddhać hanta kićcĂnyad % Ădimat tat prasajyate // HSvs_[6.3]447 // k«ĹranĂÓaÓ ca dadhy eva $ yad d­«Âać gorasĂnvitam & na tu tailĂdyata÷ siddha % pariďamo 'nvayĂvaha÷ // HSvs_[6.3]448 // nĂsat sajjĂyate jĂtu $ sac cĂsat sarvathaiva hi & ÓaktyabhĂvĂd ativyĂpte÷ % satsvabhĂvatvahĂnita÷ // HSvs_[6.3]449 // nityetaradato nyĂyĂt $ tat tathĂbhĂvato hi tat & pratĹtisacivĂt samyak % pariďĂmena gamyate // HSvs_[6.3]450 // (4)antatogĂmĹ nĂÓa se k«aďikavĂda kĹ siddhi nahĹć ante k«ayek«aďać cĂdya- $ k«aďak«ayaprasĂdhanam & tasyaiva tatsvabhĂvatvĂt % yujyate na kadĂcana // HSvs_[6.4]451 // Ădau k«ayasvabhĂvatve $ tatrĂnte darÓanać katham & tulyĂparĂparotpatti- % vipralambhĂd yathoditam // HSvs_[6.4]452 // ante k«ayek«aďĂd Ădau $ k«ayo 'd­«Âo 'numĹyate & sad­ÓenĂvaruddhatvĂt % tadgrahĂd hi tadagraha÷ // HSvs_[6.4]453 // etad apy asad eveti $ sad­Óo bhinna eva yat & bhedĂgrahe kathać tasya % tatsvabhĂvatvato graha÷ // HSvs_[6.4]454 // tadarthaniyato 'sau yad $ bhedam anyĂgrahĂd hi tat & na g­hďĂtĹti cet tulya÷ % so 'pareďa kuto gati÷ // HSvs_[6.4]455 // tathĂgater abhĂve ca $ vacas tuccham idać nanu & sad­ÓenĂvaruddhatvĂt % tadgrahĂd hi tadagraha÷ // HSvs_[6.4]456 // bhĂve cĂsyĂ balĂd ekam $ anekagrahaďĂtmakam & anvayi j¤Ănam e«Âavyać % sarvać tat k«aďikać kuta÷ // HSvs_[6.4]457 // j¤Ănena g­hyate cĂrtho $ na cĂpi paradarÓane & tadabhĂve tu tadbhĂvĂt % kadĂcid api tattvata÷ // HSvs_[6.4]458 // grahaďe 'pi yadĂ j¤Ănam $ apaity utpattyanantaram & tadĂ tat tasya jĂnĂti % k«aďikatvać kathać nanu // HSvs_[6.4]459 // tasyaiva tatsvabhĂvatvĂt $ svĂtmanaiva tadudbhavĂt & yathĂ nĹlĂdi tĂdrĆpyĂn % naitan mithyĂtvasaćÓayĂt // HSvs_[6.4]460 // na cĂpi svĂnumĂnena $ dharmabhedasya saćbhavĂt & liÇgadharmĂtipĂtĂc ca % tatsvabhĂvĂdyayogata÷ // HSvs_[6.4]461 // nityasyĂrthakriyĂyogo 'py $ evać yuktyĂ na gamyate & sarvam evĂviÓe«eďa % vij¤Ănać k«aďikać yata÷ // HSvs_[6.4]462 // tathĂ citrasvabhĂvatvĂn $ na cĂrthasya na yujyate & arthakriyĂ nanu nyĂyĂt % kramĂkramavibhĂvinĹ // HSvs_[6.4]463 // (5) k«aďikavĂda tathĂ vij¤ĂnavĂda ke pratipĂdana kĂ eka saćbhava ĂÓayaviÓe«a anye tv abhidadhaty evam $ etad ĂsthĂniv­ttaye & k«aďikać sarvam eveti % buddhenoktać na tattvata÷ // HSvs_[6.5]464 // vij¤ĂnamĂtram apy evać $ bĂhyĂsaćganiv­ttaye & vineyĂn kĂćÓcid ĂÓritya % yad vĂ tad deÓanĂrhata÷ // HSvs_[6.5]465 // na caitad api na nyĂyyać $ yato buddho mahĂmuni÷ & suvaidyavad vinĂ kĂryać % dravyĂsatyać na bhĂ«ate // HSvs_[6.5]466 // (6) ÓĆnyavĂda khać¬ana bruvate ÓĆnyam anye tu $ sarvam eva vicak«aďĂ÷ & na nityać nĂpy anityać yad % vastu yuktyopapadyate // HSvs_[6.6]467 // nityam arthakriyĂbhĂvĂt $ kramĂkramavirodhata÷ & anityam api cotpĂda- % vyayĂbhĂvĂn na jĂtucit // HSvs_[6.6]468 // utpĂdavyayabuddhiÓ ca $ bhrĂntĂnandĂdikĂraďam & kumĂryĂ÷ svapnavajj¤eyĂ % putrajanmĂdibuddhivat // HSvs_[6.6]469 // atrĂpy abhidadhaty anye $ kim itthać tattvasĂdhanam & pramĂďać vidyate ki¤cid % ĂhosvicchĆnyam eva hi // HSvs_[6.6]470 // ÓĆnyać cet susthitać tattvam $ asti cec chĆnyatĂ katham & tasyaiva nanu sadbhĂvĂd % iti samyag vicintyatĂm // HSvs_[6.6]471 // pramĂďam antareďĂpi $ syĂd evać tattvasaćsthiti÷ & anyathĂ neti suvyaktam % idam ĹÓvarace«Âitam // HSvs_[6.6]472 // uktać vihĂya mĂnać cec $ chĆnyatĂny asya vastuna÷ & ÓĆnyatve pratipĂdyasya % nanu vyartha÷ pariÓrama÷ // HSvs_[6.6]473 // tasyĂpy aÓĆnyatĂyĂć ca $ prĂÓnikĂnĂć bahutvata÷ & prabhĆtĂÓĆnyatĂpattir % ani«ÂĂ saćprasajyate // HSvs_[6.6]474 // yĂvatĂm asti tanmĂnać $ pratipĂdyĂs tathĂ ca ye & santi te sarva eveti % prabhĆtĂnĂm aÓĆnyatĂ // HSvs_[6.6]475 // evać ca ÓĆnyavĂdo 'pi $ tadvineyĂnuguďyata÷ & abhiprĂyata ity ukto % lak«yate tattvavedinĂ // HSvs_[6.6]476 // sĂtavĂć stabaka (1) jainasammata nityĂnityatvavĂda kĂ samarthana anye tv Ăhur anĂdy eva $ jĹvĂjĹvĂtmakać jagat & sadutpĂdavyayadhrauvya- % yuktać ÓĂstrak­taÓramĂ÷ // HSvs_[7.1]477 // ghaÂamaulisuvarďĂrthĹ $ nĂÓotpĂdasthiti«v ayam & ÓokapramodamĂdhyasthyać % jano yĂti sahetukam // HSvs_[7.1]478 // payovato na dadhyatti $ na payo 'tti dadhivrata÷ & agorasavrato nobhe % tasmĂt tattvać trayĂtmakam // HSvs_[7.1]479 // atrĂpy abhidadhaty anye $ viruddhać hi mithastrayam & ekatraivaikadĂ naitad % ghaÂĂć präcati jĂtucid // HSvs_[7.1]480 // utpĂdo 'bhĆtabhavanać $ vinĂÓas tadviparyaya÷ & dhrauvyać cobhayaÓĆnyać yad % ekadaikatra tat katham // HSvs_[7.1]481 // ÓokapramodamĂdhyasthyam $ uktać yac cĂtra sĂdhanam & tadapy asĂmpratać yat tad % vĂsanĂhetukać matam // HSvs_[7.1]482 // ki¤ca syĂdvĂdino naiva $ yujyate niÓcaya÷ kvacit & svatantrĂpek«ayĂ tasya % na mĂnać mĂnam eva yat // HSvs_[7.1]483 // saćsĂry api na saćsĂrĹ $ mukto 'pi na sa eva hi & tadatadrĆpabhĂvena % sarvam evĂvyavasthitam // HSvs_[7.1]484 // ta Ăhur mukuÂotpĂdo $ na ghaÂĂnĂÓadharmaka÷ & svarďĂn na vĂnya eveti % na viruddhać mithastrayam // HSvs_[7.1]485 // na cotpĂdavyayau na sto $ dhrauvyavat taddhiyĂ gate÷ & nĂstitve tu tayor dhrauvyać % tattvato 'stĹti na pramĂ // HSvs_[7.1]486 // na nĂsti dhrauvyam apy evam $ avigĂnena tadgate÷ & asyĂÓ ca bhrĂntatĂyĂć na % jagaty abhrĂntatĂgati÷ // HSvs_[7.1]487 // utpĂdo 'bhĆtabhavanać $ svahetvantaradharmakam & tathĂpratĹtiyogena % vinĂÓas tadviparyaya÷ // HSvs_[7.1]488 // tathaitad ubhayĂdhĂra- $ svabhĂvać dhrauvyam ity api & anyathĂ tritayĂbhĂva % ekadaikatra kić na tat // HSvs_[7.1]489 // ekatraivaikadaivaitad $ itthać trayam api sthitam & nyĂyyać bhinnanimittatvĂt % tadabhede na yujyate // HSvs_[7.1]490 // i«yate ca parair mohĂt $ tat k«aďasthitidharmiďi & abhĂve 'nyatam asyĂpi % tatra tattvać na yad bhavet // HSvs_[7.1]491 // bhĂvamĂtrać tad i«Âać cet $ tad itthać nirviÓe«aďam & k«aďasthitisvabhĂvatvać % na hy utpĂdavyayau vinĂ // HSvs_[7.1]492 // taditthać bhĆtam eveti $ drĂgnabhasto na jĂtucit & bhĆtvĂbhĂvaÓ ca nĂÓo 'pi % tad eveti na laukikam // HSvs_[7.1]493 // vĂsanĂhetukać yac ca $ ÓokĂdi parikĹrtitam & tadayuktać yataÓ citrĂ % sĂ na jĂtvanibandhanĂ // HSvs_[7.1]494 // sadĂbhĂvetarĂpatter $ ekabhĂvĂc ca vastuna÷ & tadbhĂve 'tiprasaćgĂdi % niyamĂt saćprasajyate // HSvs_[7.1]495 // na mĂnać mĂnam eveti $ sarvathĂniÓcayaÓ ca ya÷ & ukto na yujyate so 'pi % yad ekĂntanibandhana÷ // HSvs_[7.1]496 // mĂnać tanmĂnam eveti $ pratyak«ać laiÇgikać na tu & tat tac cen mĂnam eveti % syĂt tadbhĂvĂd­te katham // HSvs_[7.1]497 // na svasattvać parĂsattvać $ sadasattvavirodhata÷ & svasattvĂsattvavannyĂyĂn % na ca nĂsty eva tatra tat // HSvs_[7.1]498 // parikalpitam etac cen $ na tv itthać tattvato na tat & tata÷ ka iha do«aÓ cen % na tu tadbhĂvasaćgati÷ // HSvs_[7.1]499 // anekĂntata evĂta÷ $ samyag mĂnavyavasthite÷ & syĂdvĂdino niyogena % yujyate niÓcaya÷ para÷ // HSvs_[7.1]500 // etena sarvam eveti $ yad uktać tan nirĂk­tam & Ói«yavyutpattaye ki¤cit % tathĂpy aparam ucyate // HSvs_[7.1]501 // saćsĂrĹ cet sa eveti $ kathać muktasya saćbhava÷ & mukto 'pi cet sa eveti % vyapadeÓo 'nibandhana÷ // HSvs_[7.1]502 // saćsĂrĂd vipramukto yan $ mukta ity abhidhĹyate & naitat tasyaiva tadbhĂvam % antareďopapadyate // HSvs_[7.1]503 // tasyaiva ca tathĂbhĂve $ tanniv­ttĹtarĂtmakam & dravyaparyĂyavad vastu % balĂd eva prasiddhyati // HSvs_[7.1]504 // lajjate bĂlyacaritair $ bĂla eva na cĂpi yat & yuvĂ na lajjate cĂnyas % tair Ăyatyaiva ce«Âate // HSvs_[7.1]505 // yuvaiva na ca v­ddho 'pi $ nĂnyĂrthać ce«Âanać ca tat & anvayĂdimayać vastu % tadabhĂvo 'nyathĂ bhavet // HSvs_[7.1]506 // anvayo vyatirekaÓ ca $ dravyaparyĂyasaćj¤itau & anyonyavyĂptito bhedĂ- % bhedav­ttyaiva vastu tau // HSvs_[7.1]507 // nĂnyonyavyĂptir ekĂnta- $ bhede 'bhede ca yujyate & atiprasaćgĂd aikyĂc ca % ÓabdĂrthĂnupapattita÷ // HSvs_[7.1]508 // anyonyam iti yad bhedać $ vyĂptiÓ cĂha viparyayam & bhedĂbhede dvayos tasmĂd % anyonyavyĂptisaćbhava÷ // HSvs_[7.1]509 // evać nyĂyĂviruddhe 'smin $ virodhodbhĂvanać n­ďĂm & vyasanać dhĹja¬atvać vĂ % prakĂÓayati kevalam // HSvs_[7.1]510 // nyĂyĂt khalu virodho ya÷ $ sa virodha ihocyate & yadvadekĂntabhedĂdau % tayor evĂprasiddhita÷ // HSvs_[7.1]511 // m­ddravyać yan na piď¬Ădi- $ dharmĂntaravivarjitam & tad vĂ tena vinirmuktać % kevalać gamyate kvacit // HSvs_[7.1]512 // tato 'sat tat tathĂ nyĂyĂd $ ekać cobhayasiddhita÷ & anyatrĂto virodhas tad- % abhĂvĂpattilak«aďa÷ // HSvs_[7.1]513 // jĂtyantarĂtmake cĂsmin $ nĂnavasthĂdidĆ«aďam & niyatatvĂd viviktasya % bhedĂdeÓ cĂpy asaćbhavĂt // HSvs_[7.1]514 // nĂbhedo bhedarahito $ bhedo vĂbhedavarjita÷ & kevalo 'sti yatas tena % kutas tatra vikalpanam // HSvs_[7.1]515 // yenĂkĂreďa bheda÷ kić $ tenĂsĂv eva vĂ dvayam & asattvĂt kevalasyeha % sataÓ ca kathitatvata÷ // HSvs_[7.1]516 // yataÓ ca tat pramĂďena $ gamyate hy ubhayĂtmakam & ato 'pi jĂtimĂtrać tad % anavasthĂdikalpanam // HSvs_[7.1]517 // evać hy ubhayado«Ădi- $ do«Ă api na dĆ«aďam & samyag jĂtyantaratvena % bhedĂbhedaprasiddhita÷ // HSvs_[7.1]518 // etenaitat pratik«iptać $ yad uktać pĆrvasĆribhi÷ & vihĂyĂnubhavać mohĂj % jĂtiyuktyanusĂribhi÷ // HSvs_[7.1]519 // dravyaparyĂyayor bhede $ naikasyobhayarĆpatĂ & abhede 'nyatarasthĂna- % niv­ttĹ cintyatĂć katham // HSvs_[7.1]520 // yanniv­ttau na yasyeha $ niv­ttis tat tato yata÷ & bhinnać niyamato d­«Âać % yathĂ karka÷ kramelakĂt // HSvs_[7.1]521 // nivartate ca paryĂyo $ na tu dravyać tato na sa÷ & abhinno dravyato 'bhede- % 'niv­ttis tatsvarĆpavat // HSvs_[7.1]522 // pratik«iptać ca yad bhedĂ- $ bhedapak«o 'nya eva hi & bhedĂbhedavikalpĂbhyĂć % hanta jĂtyantarĂtmaka÷ // HSvs_[7.1]523 // jĂtyantarĂtmakać cainać $ do«Ăs te samiyu÷ katham & bhedĂbhede ca ye 'tyantać % jĂtibhinne vyavasthitĂ÷ // HSvs_[7.1]524 // ki¤cin nivartate 'vaÓyać $ tasyĂpy anyat tathĂ na yat & atas tadbheda evĂtra % niv­ttyĂdyanyathĂ katham // HSvs_[7.1]525 // tasyeti yogasĂmarthyĂd $ bheda eveti bĂdhitam & abhinnadeÓas tasyeti % yat tadvyĂptyĂ tathocyate // HSvs_[7.1]526 // atas tadbheda eveti $ pratĹtivimukhać vaca÷ & tasyaiva ca tathĂbhĂvĂt % tanniv­ttĹtarĂtmakam // HSvs_[7.1]527 // nĂnuv­ttiniv­ttibhyĂć $ vinĂ yad upapadyate & tasyaiva hi tathĂbhĂva÷ % sĆk«mabuddhyĂ vicintyatĂm // HSvs_[7.1]528 // tasyaiva tu tathĂbhĂve $ tad eva hi yatas tathĂ & bhavatyato na do«o na÷ % kaÓcid apy upapadyate // HSvs_[7.1]529 // ittham Ălocanać cedam $ anvayavyatirekavat & vastunas tatsvabhĂvatvĂt % tathĂbhĂvaprasĂdhakam // HSvs_[7.1]530 // na ca bhedo 'pi bĂdhĂyai $ tasyĂnekĂntavĂdina÷ & jĂtyantarĂtmakać vastu % nityĂnityać yato matam // HSvs_[7.1]531 // pratyabhij¤ĂbalĂc caitad $ itthać samavasĹyate & iyać ca lokasiddhaiva % tad evedam iti k«itau // HSvs_[7.1]532 // na yujyate ca sannyĂyĂd $ ­te tatpariďĂmitĂm & kĂlĂdibhedato vastva- % bhedataÓ ca tathĂgate÷ // HSvs_[7.1]533 // ekĂntaikye na nĂnĂ yan $ nĂnĂtve caikam apy ada÷ & ata÷ kathać nu tadbhĂva÷ % tadetadubhayĂtmakam // HSvs_[7.1]534 // tasyaiva tu tathĂbhĂve $ katha¤cid bhedayogata÷ & pramĂtur api tadbhĂvĂt % yujyate mukhyav­ttita÷ // HSvs_[7.1]535 // nityaikayogato vyakti- $ bhede 'py e«Ă na saćgatĂ & tad iheti prasaćgena % tad evedam ayogata÷ // HSvs_[7.1]536 // sĂd­ÓyĂj¤Ănato nyĂyyĂ $ na vibhramabalĂd api & etad dvayĂgrahe yuktać % na ca sĂd­Óyakalpanam // HSvs_[7.1]537 // na ca bhrĂntĂpi sadbĂdhĂ- $ 'bhĂvĂd eva kadĂcana & yogipratyayatadbhĂve % pramĂďać nĂsti ki¤cana // HSvs_[7.1]538 // nĂnĂ yogĹ vijĂnĂtya- $ nĂnĂ nety atra na pramĂ & deÓanĂyĂ vineyĂnu- % guďyenĂpi prav­ttita÷ // HSvs_[7.1]539 // yĂ ca lĆnapunarjĂta- $ nakhakeÓat­ďĂdi«u & iyać saćlak«yate sĂpi % tadĂbhĂsĂ na saiva hi // HSvs_[7.1]540 // pratyak«ĂbhĂsabhĂve 'pi $ nĂpramĂďać yathaiva hi & pratyak«ać tadvad eveyać % pramĂďam avagamyatĂm // HSvs_[7.1]541 // matij¤ĂnavikalpatvĂn $ na cĂni«Âir iyać yata÷ & etad balĂt tata÷ siddhać % nityĂnityĂdi vastuna÷ // HSvs_[7.1]542 // ĂÂhavĂć stabaka (1) brahmĂdvaitavĂdakhać¬ana anye tv advaitam icchanti $ sadbrahmĂdivyape«ayĂ & sato yad bhedakać nĂnyat % tac ca tanmĂtram eva hi // HSvs_[8.1]543 // yathĂ viÓuddham ĂkĂÓać $ timiropapluto jana÷ & saćkĹrďam iva mĂtrĂbhir % bhinnĂbhir abhimanyate // HSvs_[8.1]544 // tathedam amalać brahma $ nirvikalpam avidyayĂ & kalu«atvam ivĂpannać % bhedarĆpać prakĂÓate // HSvs_[8.1]545 // atrĂpy evać vadanty anye $ avidyĂ na sata÷ p­thak & tac ca tanmĂtram eveti % bhedĂbhĂso 'nibandhana÷ // HSvs_[8.1]546 // saivĂthĂbhedarĆpĂpi $ bhedĂbhĂsanibandhanam & pramĂďam antareďaitad % avagantuć na Óakyate // HSvs_[8.1]547 // bhĂve 'pi ca pramĂďasya $ prameyavyatirekata÷ & nanu nĂdvaitam eveti % tadabhĂve 'pramĂďakam // HSvs_[8.1]548 // vidyĂvidyĂdibhedĂc ca $ svatantreďaiva bĂdhyate & tatsaćÓayĂdiyogĂc ca % pratĹtyĂ ca vicintyatĂm // HSvs_[8.1]549 // anye vyĂkhyĂnayanty evać $ samabhĂvaprasiddhaye & advaitadeÓanĂ ÓĂstre % nirdi«ÂĂ na tu tattvata÷ // HSvs_[8.1]550 // na caitat bĂdhyate yuktyĂ $ sacchĂstrĂdivyavasthite÷ & saćsĂramok«abhĂvĂc ca % tadarthać yatnasiddhita÷ // HSvs_[8.1]551 // anyathĂ tattvato 'dvaite $ hanta saćsĂramok«ayo÷ & sarvĂnu«ÂhĂnavaiyarthyam % ani«Âać samprasajyate // HSvs_[8.1]552 // navĂć stabaka (1)mok«a kĹ saćbhĂvanĂ tathĂ mok«a ke sĂdhana anye punar vadanty evać $ mok«a eva na vidyate & upĂyĂbhĂvata÷ kić vĂ % na sadĂ sarvadehinĂm // HSvs_[9.1]553 // karmĂdipariďatyĂdi- $ sĂpek«o yady asau tata÷ & anĂdimattvĂt karmĂdi- % pariďatyĂdi kić tathĂ // HSvs_[9.1]554 // tasyaiva citrarĆpatvĂt $ tat tatheti na yujyate & utk­«ÂĂ yĂ sthitis tasya % yaj jĂtĂnekaÓa÷ kila // HSvs_[9.1]555 // atrĂpi varďayanty anye $ vidyate darÓanĂdika÷ & upĂyo mok«atattvasya % para÷ sarvaj¤abhĂ«ita÷ // HSvs_[9.1]556 // darÓanać muktibĹjać ca $ samyaktvać tattvavedanam & du÷khĂntak­t sukhĂrambha÷ % paryĂyĂs tasya kĹrtitĂ÷ // HSvs_[9.1]557 // anĂdibhavyabhĂvasya $ tatsvabhĂvatvayogata÷ & utk­«ÂĂdyĂsvatĹtĂsu % tathĂ karmasthiti«v alam // HSvs_[9.1]558 // tad darÓanam avĂpnoti $ karmagranthić sudĂruďam & nirbhidya ÓubhabhĂvena % kadĂcit kaÓcid eva hi // HSvs_[9.1]559 // sati cĂsminn asau dhanya÷ $ samyagdarÓanasaćyuta÷ & tattvaÓraddhĂnapĆtĂtmĂ % ramate na bhavodadhau // HSvs_[9.1]560 // sa paÓyaty asya yad rĆpać $ bhĂvato buddhicak«u«Ă & samyakÓĂstrĂnusĂreďa % rĆpać na«ÂĂk«irogavat // HSvs_[9.1]561 // tad d­«ÂvĂ cintayaty evać $ praÓĂntenĂntarĂtmanĂ & bhĂvagarbhać yathĂbhĂvać % parać saćvegam ĂÓrita÷ // HSvs_[9.1]562 // janmam­tyujarĂvyĂdhi- $ rogaÓokĂdyupadruta÷ & kleÓĂya kevalać pućsĂm % aho bhĹmo mahodadhi÷ // HSvs_[9.1]563 // sukhĂya tu parać mok«o $ janmĂdikleÓavarjita÷ & bhayaÓaktyĂ vinirmukto % vyĂbĂdhĂvarjita÷ sadĂ // HSvs_[9.1]564 // hetur bhavasya hićsĂdir $ du÷khĂdyanvayadarÓanĂt & mukte÷ punar ahićsĂdir % vyĂbĂdhĂviniv­ttita÷ // HSvs_[9.1]565 // buddhvaivać bhavanairguďyać $ mukteÓ ca guďarĆpatĂm & tad arthać ce«Âate nityać % viÓuddhĂtmĂ yathĂgamam // HSvs_[9.1]566 // du«karać k«udrasattvĂnĂm $ anu«ÂhĂnać karoty asau & muktau d­¬hĂnurĂgatvĂt % kĂmĹva vinitĂntare // HSvs_[9.1]567 // upĂdeyaviÓe«asya $ na yat samyak prasĂdhanam & dunoti ceto 'nu«ÂhĂnać % tadbhĂvapratibandhata÷ // HSvs_[9.1]568 // tataÓ ca du«karać tan na $ samyag Ălocyate yadĂ & ato 'nyad du«karać nyĂyĂd % heyavastuprasĂdhakam // HSvs_[9.1]569 // vyĂdhigrasto yathĂrogya- $ leÓam ĂsvĂdayan buddha÷ & ka«Âe 'py upakrame dhĹra÷ % samyak prĹtyĂ pravartate // HSvs_[9.1]570 // saćsĂravyĂdhinĂ grastas $ tadvaj j¤eyo narottama÷ & ÓamĂrogyalavać prĂpya % bhĂvatas tadupakrame // HSvs_[9.1]571 // pravartamĂna evać ca $ yathĂÓakti sthirĂÓaya÷ & Óuddhać cĂritram ĂsĂdya % kevalać labhate kramĂt // HSvs_[9.1]572 // tata÷ sa sarvavid bhĆtvĂ $ bhavopagrĂhikarmaďa÷ & j¤ĂnayogĂt k«ayać k­tvĂ % mok«am Ăpnoti ÓĂÓvatam // HSvs_[9.1]573 // j¤Ănayogas tapa÷ Óuddham $ ity Ădi yad udĹritam & aidamparyeďa bhĂvĂrthas % tasyĂyam abhidhĹyate // HSvs_[9.1]574 // j¤Ănayogasya yogĹndrai÷ $ parĂ kĂ«ÂhĂ prakĹrtitĂ & ÓaileÓĹsaćj¤itać sthairyać % tato muktir asaćÓayam // HSvs_[9.1]575 // dharmas tac cĂtmadharmatvĂn $ muktida÷ ÓuddhisĂdhanĂt & ak«ayo 'pratipĂtitvĂt % sadĂ muktau tathĂ sthite÷ // HSvs_[9.1]576 // cĂritrapariďĂmasya $ niv­ttir na ca sarvathĂ & siddha ukto yata÷ ÓĂstre % na cĂritrĹ na cetara÷ // HSvs_[9.1]577 // na cĂvasthĂniv­ttyeha $ niv­ttis tasya yujyate & samayĂtikrame yadvat % siddhabhĂvaÓ ca tatra vai // HSvs_[9.1]578 // j¤ĂnayogĂd ato muktir $ iti samyag vyavasthitam & tantrĂntarĂnurodhena % gĹtać cetthać na do«ak­t // HSvs_[9.1]579 // dasavĂć stabaka (1) mĹmĂćsaka ke sarvaj¤atĂkhać¬ana kĂ khać¬ana atrĂpy abhidadhaty anye $ sarvaj¤o naiva vidyate & tadgrĂhakapramĂbhĂvĂd % iti nyĂyĂnusĂriďa÷ // HSvs_[10.1]580 // pratyak«eďa pramĂďena $ sarvaj¤o naiva g­hyate & liÇgam apy avinĂbhĂvi % tena ki¤cin na vidyate // HSvs_[10.1]581 // na cĂgamena yad asau $ vidhyĂdipratipĂdaka÷ & apratyak«atvato naivo- % pamĂnenĂpi gamyate // HSvs_[10.1]582 // nĂrthĂpattyĂpi sarvo 'rthas $ tać vinĂpy upapadyate & pramĂďapa¤cakĂv­ttes % tatrĂbhĂvapramĂďatĂ // HSvs_[10.1]583 // dharmĂdharmavyavasthĂ tu $ vedĂkhyĂd ĂgamĂt kila & apauru«eyo 'sau yasmĂd % hetudo«avivarjita÷ // HSvs_[10.1]584 // Ăha cĂlokavad vede $ sarvasĂdhĂraďe sati & dharmĂdharmaparij¤ĂtĂ % kim arthać kalpyate nara÷ // HSvs_[10.1]585 // Ĺ«ÂĂpĆrtĂdibhedo 'smĂt $ sarvalokaprati«Âhita÷ & vyavahĂraprasiddhayaiva % yathaiva divasĂdaya÷ // HSvs_[10.1]586 // ­tvigbhir mantrasaćskĂrair $ brĂhmaďĂnĂć samak«ata÷ & antarvedyĂć tu yad dattam % i«Âać tad abhidhĹyate // HSvs_[10.1]587 // vĂpĹkĆpataÇĂgĂni $ devatĂyatanĂni ca & annapradĂnam ity etat % pĆrttam ity abhidhĹyate // HSvs_[10.1]588 // ato 'pi Óuklać yad v­ttać $ nirĹhasya mahĂtmana÷ & dhyĂnĂdi mok«aphaladać % Óreyas tad abhidhĹyate // HSvs_[10.1]589 // varďĂÓramavyavasthĂpi $ sarvĂ tatprabhavaiva hi & atĹndriyĂrthadra«ÂĂ tan % nĂsti ki¤cit prayojanam // HSvs_[10.1]590 // atrĂpi bruvate kecid $ itthać sarvaj¤avĂdina÷ & pramĂďapa¤cakĂv­tti÷ % kathać tatropapadyate // HSvs_[10.1]591 // sarvĂrthavi«ayać tac cet $ pratyak«ać tan ni«edhak­t & abhĂva÷ katham etasya % na ced atrĂpy ada÷ samam // HSvs_[10.1]592 // dharmĂdayo 'pi cĂdhyak«Ă÷ $ j¤eyabhĂvĂd ghaÂĂdivat & kasyacit sarva eveti % nĂnumĂnać na vidyate // HSvs_[10.1]593 // ĂgamĂd api tatsiddhir $ yad asau codanĂphalam & prĂmĂďyać ca svatas tasya % nityatvam ca Óruter iva // HSvs_[10.1]594 // h­dgatĂÓe«asaćÓĹti- $ nirďayĂt tadgrahe puna÷ & upamĂnyagrahe tatra % na cĂnyatrĂpi cĂnyathĂ // HSvs_[10.1]595 // ÓĂstrĂd atĹndriyagater $ arthĂpattyĂpi gamyate & anyathĂ tatra nĂÓvĂsaÓ % chadmasthasyopajĂyate // HSvs_[10.1]596 // pramĂďapa¤cakĂv­ttir $ evać tatra na yujyate & tathĂpy abhĂvaprĂmĂďyam % iti dhyĂndhyavij­mbhitam // HSvs_[10.1]597 // vedĂd dharmĂdisaćsthĂpi $ hantĂtĹndriyadarÓinam & vihĂya gamyate samyak % kuta etad vicintyatĂm // HSvs_[10.1]598 // na v­ddhasampradĂyena $ chinnamĆlatvayogata÷ & na cĂrvĂgdarÓinĂ tasyĂt- % -ĹndriyĂrtho 'vasĹyate // HSvs_[10.1]599 // prĂmĂďyać rĆpavi«aye $ saćpradĂye na yuktimat & yathĂnĂdimadandhĂnĂć % tathĂtrĂpi nirĆpyatĂm // HSvs_[10.1]600 // na laukikapadĂrthena $ tatpadĂrthasya tulyatĂ & niÓcetuć pĂryate 'nyatra % tadviparyayadarÓanĂt // HSvs_[10.1]601 // nityatvĂpauru«eyatvĂd $ yasti ki¤cid alaukikam & tatrĂnyatrĂpy ata÷ ÓaÇkĂ % vidu«o na nivartate // HSvs_[10.1]602 // tanniv­ttau ca nopĂyo $ vinĂtĹndriyavedinam & evać ca k­tvĂ sĂdhv etat % kĹrtitać dharmakĹrtinĂ // HSvs_[10.1]603 // svayać rĂgĂdimĂnnĂrthać $ vetti vedasya nĂnyata÷ & na vedayati vedo 'pi % vedĂrthasya gati÷ kuta÷ // HSvs_[10.1]604 // tenĂgnihotrać juhuyĂt $ svargakĂma iti Órutau & khĂdet ÓvamĂćsam ity e«a % nĂrtha ity atra kĂ pramĂ // HSvs_[10.1]605 // pradĹpĂdivadi«ÂaÓ cet $ tacchabdo 'rthaprakĂÓaka÷ & svata eva pramĂďać na % ki¤cid atrĂpi vidyate // HSvs_[10.1]606 // viparĹtaprakĂÓaÓ ca $ dhruvam Ăpadyate kvacit & tathĂ hĹndĹvare dĹpa÷ % prakĂÓayati raktatĂm // HSvs_[10.1]607 // tasmĂn na cĂviÓe«eďa $ pratĹtir upajĂyate & saÇketasavyapek«atve % svata evetyayuktimat // HSvs_[10.1]608 // sĂdhur na veti saÇketo $ na cĂÓaÇkĂ nivartate & tadvaicitryopalabdheÓ ca % svĂÓayĂbhiniveÓata÷ // HSvs_[10.1]609 // vyĂkhyĂpy apauru«eyyasya $ mĂnĂbhĂvĂn na saÇgatĂ & mitho viruddhabhĂvĂc ca % tatsĂdhutvĂdyaniÓcite÷ // HSvs_[10.1]610 // nĂnyapramĂďasaćvĂdĂt $ tatsĂdhutvaviniÓcaya÷ & so 'tĹndriye na yannyĂyyas % tattadbhĂvavirodhata÷ // HSvs_[10.1]611 // tasmĂd vyĂkhyĂnam asyedać $ svĂbhiprĂyanivedanam & jaiminyĂder na tulyać kić % vacanenĂpareďa va÷ // HSvs_[10.1]612 // e«a sthĂďur ayać mĂrga $ iti vaktĹha kaÓcana & anya÷ svayać bravĹmĹti % tayor bheda÷ parĹk«yatĂm // HSvs_[10.1]613 // na cĂpy apauru«eyo 'sau $ ghaÂate sĆpapattita÷ & vakt­vyĂpĂravaikalye % tacchabdĂnupalabdhita÷ // HSvs_[10.1]614 // vakt­vyĂpĂrabhĂveti $ tadbhĂve laukikać na kim & apauru«eyam i«Âać vo % vaco dravyavyapek«ayĂ // HSvs_[10.1]615 // d­ÓyamĂne 'pi cĂÓaÇkĂ- $ -d­Óyakart­samudbhavĂ & nĂtĹndriyĂrthadra«Ăram % antareďa nivartate // HSvs_[10.1]616 // pĂpĂd atred­ÓĹ buddhir $ na puďyĂd iti na pramĂ & na loko hi vigĂnatvĂt % tadbahutvĂdyaniÓcite÷ // HSvs_[10.1]617 // bahĆnĂm api saćmoha- $ bhĂvĂn mithyĂpravartanĂt & mĂnasaćkhyĂvirodhĂc ca % katham ittham idać nanu // HSvs_[10.1]618 // atĹndriyĂrthadra«ÂĂ tu $ pumĂn kaÓcid yadĹ«yate & saćbhavadvi«ayĂpi syĂd % evaćbhĆtĂrthakalpanĂ // HSvs_[10.1]619 // apauru«eyatĂpy asya $ nĂnyato hy avagamyate & kartur asmaraďĂdĹnĂć % vyabhicĂrĂdido«ata÷ // HSvs_[10.1]620 // nĂbhyĂsa evam ĂdĹnĂm $ api kartĂvigĂnata÷ & smaryate ca vigĂnena % hantehĂpy a«ÂakĂdaya÷ // HSvs_[10.1]621 // abhyĂsa÷ karmaďĂć satyam $ utpĂdayati kauÓalam & svak­tĂdhyayanasyĂpi % tadbhĂvo na virudhyate \ gauravĂpĂdanĂrthać ca # tathĂ syĂd anivedanam // HSvs_[10.1]622 // mantrĂdĹnĂć ca sĂmarthyać $ ÓĂbarĂďĂm api sphuÂam & pratĹtać sarvaloke 'pi % na cĂpy avyabhicĂri tat // HSvs_[10.1]623 // vede 'pi paÂhyate hy e«a $ mahĂtmĂ tatra tatra yat & sa ca mĂnamato 'py asyĂ- % -sattvać vaktuć na yujyate // HSvs_[10.1]624 // na cĂpy atĹndriyĂrthatvĂj $ jyĂyo vi«ayakalpanam & asĂk«ĂddarÓinas tatra % rĆpe 'ndhasy eva sarvathĂ // HSvs_[10.1]625 // sarvaj¤ena hy abhivyaktĂt $ sarvĂrthĂdĂgamĂt parĂ & dharmĂdharmavyavastheyać % yujyate nĂnyata÷ kvacit // HSvs_[10.1]626 // 2. bauddha ke sarvaj¤atĂkhać¬ana kĂ khać¬ana atrĂpi prĂj¤a ity anya $ ittham Ăha subhĂ«itam & i«Âo 'yam artha÷ Óakyeta % j¤Ătuć so 'tiÓayo yadi // HSvs_[10.2]627 // ayam evać na vety anya- $ do«o nirdo«atĂpi vĂ & durlabhatvĂt pramĂďĂnĂć % durbodhety apare vidu÷ // HSvs_[10.2]628 // atrĂpi bruvate v­ddhĂ÷ $ siddham avyabhicĂry api & loke guďĂdivij¤Ănać % sĂmĂnyena mahĂtmanĂm // HSvs_[10.2]629 // tannĹtipratipattyĂder $ anyathĂ tan na yuktimat & viÓe«aj¤Ănam apy evać % tadvad abhyĂsato na kim // HSvs_[10.2]630 // do«ĂďĂć hrĂsad­«Âyeha $ tatsarvak«ayasaćbhavĂt & tatsiddhau j¤Ăyate prĂj¤ais % tasyĂtiÓaya ity api // HSvs_[10.2]631 // h­dgatĂÓe«asaćÓĹti- $ nirďayĂdiprabhĂvata÷ & tadĂtve vartamĂne tu % tadvyaktĂrthĂvirodhata÷ // HSvs_[10.2]632 // na cĂsyĂdarÓane 'py adya $ sĂmrĂjyasy eva nĂstitĂ & saćbhavo nyĂyayuktas tu % pĆrvam eva nidarÓita÷ // HSvs_[10.2]633 // pratibhĂlocanać tĂvad $ idĂnĹm apy atĹndriye & suvaidyasaćyatĂdĹnĂm % avisaćvĂdi d­Óyate // HSvs_[10.2]634 // evać tatrĂpi tadbhĂve $ na virodho 'sti kaÓcana & tadvyaktĂrthĂvirodhĂdau % j¤ĂnabhĂvĂc ca sĂmpratam // HSvs_[10.2]635 // sarvatra d­«Âe saćvĂdĂd $ ad­«Âe nopajĂyate & j¤Ătur visaćvĂdĂÓaÇkĂ % tadvaiÓi«Âyopalabdhita÷ // HSvs_[10.2]636 // vastusthityĂpi tat tĂd­g $ na visaćvĂdakać bhavet & yathottarać tathĂ d­«Âer % iti caitan na sĂćpratam // HSvs_[10.2]637 // siddhyet pramĂďać yady evam $ apramĂďam atheha kim & na hy ekać nĂsti satyĂrthać % puru«e bahubhĂ«iďi // HSvs_[10.2]638 // yata ekać na satyĂrthać $ kintu sarvać yathĂÓrutam & yatrĂgame pramĂďać sa % i«yate paď¬itair janai÷ // HSvs_[10.2]639 // ĂtmĂ nĂmĹ p­thak karma $ tatsaćyogĂd bhavo 'nyathĂ & muktir hićsĂdayo mukhyĂs % tanniv­tti÷ sasĂdhanĂ // HSvs_[10.2]640 // atĹndriyĂrthasaćvĂdo $ viÓuddho bhĂvanĂvidhi÷ & yatredać yujyate sarvać % yogivyaktać sa Ăgama÷ // HSvs_[10.2]641 // adhikĂry api cĂsyeha $ svayam aj¤o 'pi ya÷ pumĂn & kathitaj¤a÷ punar dhĹmĂćs % tadvaiyarthyamato 'nyathĂ // HSvs_[10.2]642 // paricittĂdidharmĂďĂć $ gatyupĂyĂbhidhĂnata÷ & sarvĂrthavi«ayo 'py e«a % iti tadbhĂvasaćsthiti÷ // HSvs_[10.2]643 // gyĂrahavĂć stabaka 1. ÓabdĂrthasaćbaćdhakhać¬ana kĂ khać¬ana anye tv abhidadhaty atra $ yuktimĂrgak­taÓramĂ÷ & ÓabdĂrthayor na saćbandho % vastusthityeha vidyate // HSvs_[11.1]644 // na tĂdĂtmyać dvayĂbhĂva- $ prasaćgĂd buddhibhedata÷ & ÓastrĂdyuktau mukhacchedĂ- % -disaćgĂt samayasthite÷ // HSvs_[11.1]645 // arthĂsaćnidhibhĂvena $ tadd­«ÂĂvanyathoktita÷ & anyĂbhĂvaniyogĂc ca % na tadutpattir apy alam // HSvs_[11.1]646 // paramĂrthaikatĂnatve $ ÓabdĂnĂm anibandhanĂ & na syĂt prav­ttir arthe«u % darÓanĂntarabhedi«u // HSvs_[11.1]647 // atĹtĂjĂtayor vĂpi $ na ca syĂd an­tĂrthatĂ & vĂca÷ kasyĂÓcid ity e«Ă % bauddhĂrthavi«ayĂ matĂ // HSvs_[11.1]648 // vĂcya ittham apohas tu $ na jĂti÷ pĂramĂrthikĹ & tadayogĂd vinĂ bhedać % tadanyebhyas tathĂsthite÷ // HSvs_[11.1]649 // sati cĂsmin kim anyena $ ÓabdĂt tadvatpratĹtita÷ & tadabhĂve na tadvattvać % tadbhrĂntatvĂt tathĂ na kim // HSvs_[11.1]650 // abhrĂntajĂtivĂde tu $ na daď¬Ăd daď¬ivad gati÷ & tadvaty ubhayasĂÇkarye % na bhedĂd vo 'pi tĂd­Óam // HSvs_[11.1]651 // anye tv abhidadhaty evać $ vĂcyavĂcakalak«aďa÷ & asti ÓabdĂrthayor yogas % tatpratĹtyĂditas tata÷ // HSvs_[11.1]652 // naitad d­Óyavikalpyarthai- $ -kĹkaraďena bhedata÷ & ekapramĂtrabhĂvĂc ca % tayos tattvĂprasiddhita÷ // HSvs_[11.1]653 // ÓabdĂt tadvĂsanĂbodho $ vikalpasya tato hi yat & tad ittham ucyate 'smĂbhir % na tatas tadasiddhita÷ // HSvs_[11.1]654 // viÓi«Âać vĂsanĂjanma $ bodhas tac ca na jĂtucit & anyatas tulyakĂlĂder % viÓe«o 'nyasya no yata÷ // HSvs_[11.1]655 // ni«pannatvĂd asattvĂc ca $ dvĂbhyĂm anyodayo na sa÷ & upĂdĂnĂviÓe«eďa % tatsvabhĂvać tu tatkuta÷ // HSvs_[11.1]656 // na hy uktavat svahetos tu $ syĂc ca nĂÓa÷ sahetuka÷ & itthać prakalpane nyĂyĂd % ata eva na yuktimat // HSvs_[11.1]657 // anabhyupagamĂc ceha $ tĂdĂtmyĂdisamudbhavĂ÷ & na do«Ă no na cĂnye 'pi % tadbhedĂd hetubhedata÷ // HSvs_[11.1]658 // vandhyetarĂdiko bhedo $ rĂmĂdĹnĂć yathaiva hi & m­«ĂsatyĂdiÓabdĂnĂć % tadvat taddhetubhedata÷ // HSvs_[11.1]659 // paramĂrthaikatĂnatve 'py $ anyado«opavarďanam & pratyĂkhyĂtać hi ÓabdĂnĂm % iti samyag vicintyatĂm // HSvs_[11.1]660 // anyado«o yad anyasya $ yuktyĂ yukto na jĂtucit & vaktyavarďać na buddhĂnĂć % bhik«vĂdi÷ ÓabarĂdivat // HSvs_[11.1]661 // j¤Ăyate tadviÓe«as tu $ pramĂďetarayor iva & svarĆpĂlocanĂdibhyas % tathĂ darÓanato bhuvi // HSvs_[11.1]662 // samayopek«aďać ceha $ tatk«ayopaÓamać vinĂ & tatkart­tvena saphalać % yoginĂć tu na vidyate // HSvs_[11.1]663 // sarvavĂcakabhĂvatvĂc $ chabdĂnĂć citraÓaktita÷ & vĂcyasya ca tathĂnyatra % nĂgo 'sya samaye 'pi hi // HSvs_[11.1]664 // anantadharmakać vastu $ taddharma÷ kaÓcid eva ca & vĂcyo na sarva eveti % tataÓ caitan na bĂdhakam // HSvs_[11.1]665 // anyad evendriyagrĂhyam $ anyac chabdasya gocara÷ & ÓabdĂt pratyeti bhinnĂk«a÷ % na tu pratyak«am Ĺk«ate // HSvs_[11.1]666 // anyathĂ dĂhasambandhĂd $ dĂhać dagdho 'bhimanyate & anyathĂ dĂhaÓabdena % dĂhĂrtha÷ saćpratĹyate // HSvs_[11.1]667 // indriyagrĂhyato 'nyo 'pi $ vĂcyo 'sau na ca dĂhak­t & tathĂpratĹtito bhedĂ- % -bhedasiddhyaiva vastu na÷ // HSvs_[11.1]668 // apohasyĂpi vĂcyatvam $ upapattyĂ na yujyate & asattvĂd vastubhedena % buddhyĂ tasyĂpi bodhata÷ // HSvs_[11.1]669 // k«aďikĂ÷ sarvasaćskĂrĂ $ anyathaitad virudhyate & apoho yan na saćskĂro % na ca k«aďika i«yate // HSvs_[11.1]670 // evać ca vastunas tattvać $ hanta ÓĂstrĂd aniÓcitam & tadabhĂve ca suvyaktać % tad etat tu«akhaď¬anam // HSvs_[11.1]671 // buddhĂvarďe 'pi cĂdo«a÷ $ saćstave 'py aguďas tathĂ & ĂhvĂnĂpratipattyĂdi % ÓabdĂrthĂyogato dhruvam // HSvs_[11.1]672 // (2) j¤Ăna tathĂ kiryĂ ke bĹca prĂdhĂnya-aprĂdhĂnya kĂ praÓna j¤ĂnĂd eva niyogena $ siddhim icchanti kecana & anye kriyĂta eveti % dvĂbhyĂm anye vicak«aďĂ÷ // HSvs_[11.2]673 // j¤Ănać hi phaladać pućsĂć $ na kiryĂ phaladĂ matĂ & mithyĂj¤ĂnĂt prav­ttasya % phalaprĂpter asaćbhavĂt // HSvs_[11.2]674 // j¤ĂnahĹnĂÓ ca yal loke $ d­Óyante hi mahĂkriyĂ÷ & tĂmyante 'ticirać kĂlać % kleÓĂyĂsaparĂyaďĂ÷ // HSvs_[11.2]675 // j¤ĂnavantaÓ ca tadvĹryĂt $ tatra tatra svakarmaďi & viÓi«Âaphalayogena % sukhino 'lpakriyĂ api // HSvs_[11.2]676 // kevalaj¤ĂnabhĂve ca $ muktir apy anyathĂ na yat & kriyayĂvato 'pi yatnena % tasmĂt j¤ĂnĂd asau matĂ // HSvs_[11.2]677 // kriyaiva phaladĂ pućsĂć $ na j¤Ănać phaladać matam & yata÷ strĹbhak«yabhogaj¤o % na j¤ĂnĂt sukhino bhavet // HSvs_[11.2]678 // kriyĂhĹnĂÓ ca yal loke $ d­Óyante j¤Ănino 'pi hi & k­pĂyatanam anye«Ăć % sukhasampadvivarjitĂ÷ // HSvs_[11.2]679 // kriyopetĂÓ ca tadyogĂd $ udagraphalabhĂvata÷ & mĆrkhĂ api hi bhĆyĂćso % vipaÓcitsvĂmino 'naghĂ÷ // HSvs_[11.2]680 // kriyĂtiÓayayogĂc ca $ mukti÷ kevalino 'pi hi & nĂnyathĂ kevalitve 'pi % tad asau tannibandhanĂ // HSvs_[11.2]681 // phalać j¤ĂnakriyĂyoge $ sarvam evopapadyate & tayor api ca tadbhĂva÷ % paramĂrthena nĂnyathĂ // HSvs_[11.2]682 // sĂdhyam arthać parij¤Ăya $ yadi samyak pravartate & tatas tat sĂdhayatv eva % tathĂ cĂha b­haspati÷ // HSvs_[11.2]683 // samyak prav­tti÷ sĂdhyasya $ prĂptyupĂyo 'bhidhĹyate & tadaprĂptĂv upĂyatvać % na tasyĂ upapadyate // HSvs_[11.2]684 // asĂdhyĂrambhiďas tena $ samyag j¤Ănać na jĂtucit & sĂdhyĂnĂrambhiďaÓ ceti % dvayam anyo'nysaćgatam // HSvs_[11.2]685 // ata evĂgamaj¤asya $ yĂ kriyĂ sĂ kriyocyate & Ăgamaj¤o 'pi yas tasyĂć % yathĂÓakti pravartate // HSvs_[11.2]686 // cintĂmaďisvarĆpaj¤o $ daurgatyopahato na hi & tatprĂptyupĂyavaicitrye % muktvĂnyatra pravartate // HSvs_[11.2]687 // na cĂsau tatsvarĆpaj¤o $ yo 'nyatrĂpi pravartate & mĂlatĹgandhagaďavid % darbhe na ramate hy ali÷ // HSvs_[11.2]688 // muktiÓ ca kevalaj¤Ăna- $ kriyĂtiÓayajaiva hi & tadbhĂva eva tadbhĂvĂt % tadabhĂve 'py abhĂvata÷ // HSvs_[11.2]689 // na viviktać dvayać samyag $ etad anyair apĹ«yate & svakĂryasĂdhanĂbhĂvĂd % yathĂha vyĂsamahar«i÷ // HSvs_[11.2]690 // baÂharaÓ ca tapasvĹ ca $ ÓĆraÓ cĂpy ak­tavraďa÷ & madyapĂ strĹ satĹtvać ca % rĂjan na ÓraddadhĂmy aham // HSvs_[11.2]691 // (3) mok«a kĂ svarĆpa m­tyĂdivarjitĂ ceha $ mukti÷ karmaparik«ayĂt & nĂkarmaďa÷ kvacij janma % yathoktać pĆrvasĆribhi÷ // HSvs_[11.3]692 // dagdhe bĹje yathĂtyantać $ prĂdurbhavati nĂÇkura÷ & karmabĹje tathĂ dagdhe % na rohati bhavĂÇkura÷ // HSvs_[11.3]693 // janmĂbhĂve jarĂm­tyor $ abhĂvo hetvabhĂvata÷ & tadabhĂve ca ni÷Óe«a- % du÷khĂbhĂva÷ sadaiva hi // HSvs_[11.3]694 // paramĂnandabhĂvaÓ ca $ tadabhĂve hi ÓĂÓvata÷ & vyĂbĂdhĂbhĂvasaćsiddha÷ % sidhĂnĂć sukham i«yate // HSvs_[11.3]695 // sarvadvandvavinirmuktĂ÷ $ sarvĂbĂdhĂvivarjitĂ÷ & sarvasaćsiddhasatkĂryĂ÷ % sukhać te«Ăć kimucyate // HSvs_[11.3]696 // amĆrtĂ÷ sarvabhĂvaj¤Ăs $ trailokyoparivartina÷ & k«ĹďasaÇgĂ mahĂtmĂnas % te sadĂ sukham Ăsate // HSvs_[11.3]697 // etĂ vĂrtĂ upaÓrutya $ bhĂvayan buddhimĂn nara÷ & ihopanyastaÓĂstrĂďĂć % bhĂvĂrtham adhigacchati // HSvs_[11.4]698 // ÓatĂni sapta ÓlokĂnĂm $ anu«ÂupchandasĂć k­tam & ĂcĂryaharibhadreďa % ÓĂstravĂrtĂsamuccayam // HSvs_[11.4]699 // k­tvĂ prakaraďam etad yad avĂptać ki¤cid iha mayĂ kuÓalam /* bhavavirahabĹjam anaghać labhatĂć bhavyo janas tena // HSvs_[11.4]700 //* yać buddhać bodhayanta÷ Óikhijalamarutas tu«Âuvur lokav­ttyai $ j¤Ănać yatrodapĂdi pratihatabhuvanĂlokavandhyatvahetu & sarvaprĂďisvabhĂ«Ăpariďatisubhagać kauÓalać yasya vĂcĂć % tasmin devĂdhideve bhagavati bhavatĂdhĹyatĂć bhaktirĂga÷ // HSvs_[11.4]701 //