Vidyasthanopamasutra


Based on the ed. by  E. Waldschmidt: "Kleine Brāhmī-Schriftrolle". In: Nachrichten der Akademie der Wissenschaften in Göttingen 1959, pp. 3-7
[reprint in: E. Waldschmidt. Von Ceylon bis Turfan, Schriften zur Geschichte, Literatur, Religion und Kunst des indischen Kulturraumes (Festgabe zum 70. Geburtstag). Göttingen 1967, pp. 373-378].


Input by Klaus Wille
[GRETIL-Version: 2018-08-17]


MARKUP
restored passages
remarks

( ) = restored akṣara(s)
[ ] = damaged akṣara(s)
+ = lost akṣara
.. = illegible akṣara
. = single element thereof
/// = leaf broken off here
/ = single daṇḍa
// = double daṇḍa
· = interpunctuation mark


TRANSLITERATION






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Vidyāsthānopamasūtra


1 evaṃ mayā śrutam / ekasmiṃ samaye bhagavāṃ śrāvastyāṃ viharati sma jetavane anāthapiṇḍadārāme /

2 tatra bhagavāṃ bhikṣūn āmaṃtrayate sma /

3 utpādād vā bhikṣavaḥ tathāgatānām anutpādād vā saṃvartate ca loko vivartate ca /
different beginning for paragraphs 1-3 in Or.15009/83v; ed. in: The British Library Sanskrit Fragments, vol. II, ed. S. Karashima and K. Wille, Tokyo 2009 (Buddhist Manuscripts from Central Asia), pp. 153f.:
1 /// .. ye bhagavāṃ śrāvastyāṃ viharati sma je[tava]ne a .. .. + + ///
2 /// .. .y. dau kalyāṇaṃ madhye kalyāṇaṃ pa[rya]vasāne kaly[āṇaṃ] + ///
3 /// + ṣyāmi yad uta vidya[sthā]nopamaṃ nāma dharmaparyāyas tac chṛnu[t]. [s]. ///
4 /// dharmaparyāya katama utpādād vā tathāgatāṇām a .. ///
For this wording cf. Daśottarasūtra E.a-c


4 saṃvartamāne loke yadbhūyasā satvā ābhasvare devanikāye upapadyante /

5 te tatra bhavanti rūpiṇo manomayā avikalā ahīnendriyā sarvāṅgapratyaṅgopetā śubhā varṇasthāyina prītibhakṣā prītyāhārā svayaṃprabhā vaihāyasagāmino dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhaṃti /

6 vivartamāne loke pṛthak chilpasthānakarmasthānāni prajñāyante /

7 tadyathā
mantrā japā auṣadhayo māyākarma cikitsitam /
divyaṃ ca cakṣu ṛddhiś ca yathocitaṃ jñānadarśanam //

8
mārgan tu na prajānaṃti duḥkhopaśamagāminam /
unmārge na vihanyantaś caranti amarā yathā /
anissaraṇadarśina //
c: read unmārgena, s.e. for unmārgeṇa

9 yasmiṃs tu samaye tathāgatā arhantaḥ samyaksaṃbuddhā loke utpadyante yāni ca laukikāni pṛthak chilpasthānakarmasthānāni yac ca lokottaraṃ tat sarvam abhijñāya

yac chreṣṭhaṃ sarvavidyānāṃ tad deśayaṃti tathāgatāḥ /

10 yad uta idaṃ duḥkham āryasatyaṃ ayaṃ dukhanirodhagāminī pratipad āryasatyam iti /
cf. Pelliot Sanskrit bleu 375rw: /// (ārya)satyaṃ ayaṃ duḥkha[s](amuday). ///

11
tac chreṣṭhaṃ sarvavidyānāṃ yad deśayaṃti tathāgatāḥ /
sarvam eke prajānaṃti śramaṇabrāhmaṇā pṛthak /

12
mantrā japā auṣadhayo māyākarma cikitsitaṃ /
divyaṃ
ca cakṣu ṛddhiś ca uditaṃ jñānadarśanam /
d: cf. Pelliot Sanskrit bleu 375ry: /// ṛddhiś ca uditaṃ jñānada ///

13
mārgaṃ tu na prajānaṃti duḥkhopaśamagāminam /
te mārgam aprajānanto duḥkhopaśamagāminam /
unmā
rge na vihanyantaś caranti amarā yathā /
anissaraṇadarśina //
e: cf. Pelliot Sanskrit bleu 375rz: /// .. vihanyaś caranti amarā ///; read unmārgeṇa

14
yadā tu loke saṃbuddhā utpadyante karuṇikāḥ /
prakāśayaṃti saddharmaṃ sarvaduḥkhavinodanam //
bc: cf. Pelliot Sanskrit bleu 375v1: /// + [g]ā · prakāśayaṃti ye [dh](armaṃ) ///; cf. also next paragraph

15
duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramaṃ /
āryaṃ cāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminam //
for the two verses in paragraph 14 and 15 cf. Suvarṇavarṇāvadāna [57]; for the actual input cf. THESAURUS LITERATURAE BUDDHICAE (TLB): https://www2.hf.uio.no/polyglotta/index.php?page=library&bid=2):
kadācit karhicit loke utpadyante tathāgatāḥ /
śāstāro naradevānāñ cakṣuṣmanto raṇātigāḥ // 1 //
prakāśayanti ye dharmaṃ sarvaduḥkhavinodanaṃ /
duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramaṃ //
āryāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminaṃ // 2//


16
tasmiṃ dharme deśyamāne te sarvaduḥkhavinodane /
jñānena hatvā ajñānaṃ nāgacchanti punarbhavam //

17 bhagavāṃ āptamanasas te bhikṣavo bhagavato bhāṣitam abhyanandam //

18 vidyāsthānopamasūtraṃ samāptaḥ /

19 rakṣaṃ bhavatu / kutkāttuṃsasya svāhā //