Vidyasthanopamasutra


Based on the ed. by  E. Waldschmidt: "Kleine Brāhmī-Schriftrolle". In: Nachrichten der Akademie der Wissenschaften in Göttingen 1959, pp. 3-7
[reprint in: E. Waldschmidt. Von Ceylon bis Turfan, Schriften zur Geschichte, Literatur, Religion und Kunst des indischen Kulturraumes (Festgabe zum 70. Geburtstag). Göttingen 1967, pp. 373-378].


Input by Klaus Wille
[GRETIL-Version: 2018-08-17]


MARKUP
remarks

( ) = restored akṣara(s)
[ ] = damaged akṣara(s)
+ = lost akṣara
.. = illegible akṣara
. = single element thereof
/// = leaf broken off here
/ = single daṇḍa
// = double daṇḍa
· = interpunctuation mark


PLAIN TEXT VERSION
In order to facilitate word search, all brackets and all special characters
have been removed or reduced to conform to GRETIL's character list below.






THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









Vidyāsthānopamasūtra


1 evaṃ mayā śrutam / ekasmiṃ samaye bhagavāṃ śrāvastyāṃ viharati sma jetavane anāthapiṇḍadārāme /

2 tatra bhagavāṃ bhikṣūn āmaṃtrayate sma /

3 utpādād vā bhikṣavaḥ tathāgatānām anutpādād vā saṃvartate ca loko vivartate ca /
different beginning for paragraphs 1-3 in Or.15009/83v; ed. in: The British Library Sanskrit Fragments, vol. II, ed. S. Karashima and K. Wille, Tokyo 2009 (Buddhist Manuscripts from Central Asia), pp. 153f.:
1 /// .. ye bhagavāṃ śrāvastyāṃ viharati sma jetavane a .. .. + + ///
2 /// .. .y. dau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāna + ///
3 /// + ṣyāmi yad uta vidyasthānopamaṃ nāma dharmaparyāyas tac chṛnut. s. ///
4 /// dharmaparyāya katama utpādād vā tathāgatāṇām a .. ///
For this wording cf. Daśottarasūtra E.a-c


4 saṃvartamāne loke yadbhūyasā satvā ābhasvare devanikāye upapadyante /

5 te tatra bhavanti rūpiṇo manomayā avikalā ahīnendriyāḥ sarvāṅgapratyaṅgopetāḥ śubhā varṇasthāyinaḥ prītibhakṣāḥ prītyāhārāḥ svayaṃprabhā vaihāyasagāmino dīrghāyuṣo dīrgham adhvānaṃ tiṣṭhaṃti /

6 vivartamāne loke pṛthak chilpasthānakarmasthānāni prajñāyante /

7 tadyathā
mantrā japā auṣadhayo māyākarma cikitsitam /
divyaṃ ca cakṣu ṛddhiś ca yathocitaṃ jñānadarśanam //

8
mārgan tu na prajānaṃti duḥkhopaśamagāminam /
unmārge na vihanyantaś caranti amarā yathā /
anissaraṇadarśinaḥ //
c: read unmārgena, s.e. for unmārgeṇa

9 yasmiṃs tu samaye tathāgatā arhantaḥ samyaksaṃbuddhā loke utpadyante yāni ca laukikāni pṛthak chilpasthānakarmasthānāni yac ca lokottaraṃ tat sarvam abhijñāya

yac chreṣṭhaṃ sarvavidyānāṃ tad deśayaṃti tathāgatāḥ /

10 yad uta idaṃ duḥkham āryasatyaṃ ayaṃ duḥkhanirodhagāminī pratipad āryasatyam iti /
cf. Pelliot Sanskrit bleu 375rw: /// (ārya)satyaṃ ayaṃ duḥkha[s](amuday). ///

11
tac chreṣṭhaṃ sarvavidyānāṃ yad deśayaṃti tathāgatāḥ /
sarvam eke prajānaṃti śramaṇabrāhmaṇāḥ pṛthak /

12
mantrā japā auṣadhayo māyākarma cikitsitaṃ /
divyaṃ ca cakṣu ṛddhiś ca uditaṃ jñānadarśanam /
d: cf. Pelliot Sanskrit bleu 375ry: /// ṛddhiś ca uditaṃ jñānada ///

13
mārgaṃ tu na prajānaṃti duḥkhopaśamagāminam /
te mārgam aprajānanto duḥkhopaśamagāminam /
unmārge na vihanyantaś caranti amarā yathā /
anissaraṇadarśinaḥ //
e: cf. Pelliot Sanskrit bleu 375rz: /// .. vihanyaś caranti amarā ///; read unmārgeṇa

14
yadā tu loke saṃbuddhā utpadyante karuṇikāḥ /
prakāśayaṃti saddharmaṃ sarvaduḥkhavinodanam //
bc: cf. Pelliot Sanskrit bleu 375v1: /// + [g]ā · prakāśayaṃti ye [dh](armaṃ) /// ///; cf. also next paragraph

15
duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramaṃ /
āryaṃ cāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminam //
for the two verses in paragraph 14 and 15 cf. Suvarṇavarṇāvadāna [57]; for the actual input cf. THESAURUS LITERATURAE BUDDHICAE (TLB): https://www2.hf.uio.no/polyglotta/index.php?page=library&bid=2):
kadācit karhicit loke utpadyante tathāgatāḥ /
śāstāro naradevānāñ cakṣuṣmanto raṇātigāḥ // 1 //
prakāśayanti ye dharmaṃ sarvaduḥkhavinodanaṃ /
duḥkhaṃ duḥkhasamutpādaṃ duḥkhasya samatikramaṃ //
āryāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminaṃ // 2//


16
tasmiṃ dharme deśyamāne te sarvaduḥkhavinodane /
jñānena hatvā ajñānaṃ nāgacchanti punarbhavam //

17 bhagavāṃ āptamanasas te bhikṣavo bhagavato bhāṣitam abhyanandam //

18 vidyāsthānopamasūtraṃ samāptaḥ /

19 rakṣaṃ bhavatu / kutkāttuṃsasya svāhā //