Visvantaravadana = Viśv
Based on the ed. by Kabita Das Gupta:
Viśvantarāvadāna, Eine buddhistische Legende, Berlin 1978.
Cf. GBM 157-174, 1332-1349, 3314-3315


Input by Klaus Wille (Göttingen)



BOLD for emedations (and references)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








fol.   GBM     GBM      Viśv    remarks
5r     172     1347     1-3     preserved as v of 13
5v     159     1332     3-10
       160     1333             blank! r of fol. 5
6r     161     1334     11-15
6v     162     1335     15-18
7r     157     1336     18-22
7v     158     1337     22-25
8r     163     1338     25-30
8v     164     1339     30-35
9                       35-39   lost
10r    165     1340     40-43
10v    166     1341     43-45
11r    167     1342     45-48
11v    168     1343     48-51
12r    169     1344     51-54
12v    170     1345     54-59
13r    171     1346     59-64
r                     64-68   GBM 3314
v                     68-69   GBM 3315
14r    173     1348     69-70   + Col. and beg. of Kapphiṇa-avadāna
14v    174     1349             Kapphiṇa-avadāna







(Viśv 1) punar api yathaiṣa akṛtajñaḥ akṛtavedī tac chrūyatāṃ
(Viśv 2) bhūtapūrvaṃ bhikṣavo viśvapuryāṃ rājadhānyāṃ viśvāmitro nāma rā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣya ca praśāntakalikalahaḍimbaḍamarataskararogāpagataṃ śālīkṣugomahiṣīsaṃpannaṃ. dhārmiko dharmarājā dharmeṇa rājyaṃ kārayati. sa ca rājā śrāddho bhadraḥ kalyāṇāśayaḥ ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ
(Viśv 3) so 'pareṇa samayena devyā sārdhaṃ krīḍati ramati paricārayati. tasya krīḍato ramamāṇasya paricārayataḥ kālāntareṇa devī āpannasatvā saṃvṛttā
(Viśv 4) sāṣṭānāṃ va nāvānāṃ vā māsānām atyayāt prasūtā. dārako jāta abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaś chatrākāraśirā pralambabāhur vistīrṇalalāṭa saṃgatabhrūs tuṃganāsa sarvāṃgapratyaṃgopetaḥ
(Viśv 5) tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate. kiṃ bhavatu dārakasya nāmeti jñātaya ūcur yasmād ayaṃ dārako viśvāmitrasya rājñaḥ putras tasmād bhavatu dārakasya viśvantara iti meti. tasya viśvantara iti nāmadheyaṃ vyavasthāpitaṃ.
(Viśv 6) viśvantaro dārakaḥ aṣṭābhyo dhātrībhyo 'nupradattaḥ dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanakadhātrībhyāṃ. sa aṣṭābhir dhātrībhir unnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpirmaṇḍenānyaiś cottaptottaptair upakaraṇaviśeṣair āśu vardhyate hradastham iva paṅkajaṃ
(Viśv 7) sa yadā mahān saṃvṛttas tadā lipyām upanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāṃ. sa yāni tāni rājñāṃ kṣatriyāṇāṃ mūrdhābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāvasatāṃ pṛthag bhavanti śilpasthānakarmasthānāni tadyathā hastigrīvāyām aśvapṛṣṭhe rathe tsarau dhanuṣy apayāne niryāṇe aṃkuśagrahe pāśagrahe tomaragrahe cchedye bhedye vedhye muṣṭibandhe pādabandhe śikhābandhe dūravedhe śabdavedhe marmavedhe akṣaṇavedhe dṛḍhaprahāritāyāṃ pañcasu sthāneṣu kṛtāvī saṃvṛttaḥ
(Viśv 8) viśvantaraḥ kumāro śrāddho bhadraḥ kalyāṇāśayaḥ ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalaḥ sarvapradaḥ sarvaparityāgī niḥsaṅgaparityāgī ca mahati tyāge vartate tasya pradānavistaram upaśrutya yojanaśatād abhyarthijano 'bhyāgacchati. sarvaṃ ca paripūrṇamanorathaṃ preṣayati
(Viśv 9) atha kadācid bodhisatvo maṇikanakarajatavajravidrumavaiḍūryamusāragalvārkendranīlavidyotitaṃ candanavarasārapariṇāmitaṃ siṃhavyāghradvīpicarmapariṇaddhaṃ pavanabalasamajavaiḥ kanakarajatamaṇighaṇṭikāpūrṇitaravaiś caturbhis turagair yuktaṃ syandanavaram adhiruhya nagarād udyānābhimukho niryayau.
(Viśv 10) atha kecit pratyarthikaprayuktā viprā vedavedāṃgavidas tvaritatvaritaṃ viśvantarakumāram abhigamyocuḥ jayatu bhavāṃ kṣatriyakumāraḥ ity āha ca
     sarveṣu khalu lokeṣu viśrutaḥ sarvado bhavān /
     ratham etad dvijātibhyo dānaṃ tvaṃ dātum arhasi //

(Viśv 11) ity evam ukte bodhisatvo laghulaghv eva tasmād rathavarād avatīrya hṛṣṭatuṣṭapramuditahṛdayas tebhyo dvijātibhyas taṃ rathavaram upadarśayann uvāca
     yathā mayā rathas tyakto viprebhyaḥ parayā mudā /
     tathāhaṃ tribhavaṃ tyaktvā spṛśeyaṃ bodhim uttamām //
(Viśv 12) so 'pareṇa samayena kundakumudahimarajatasitābhravarṇaṃ saptasujātasupratiṣṭhitacaraṇatalaṃ airāvaṇadviradavilāsagāminaṃ parasvābhāvyalakṣaṇālaṃkṛtaṃ puṇyadarśanaṃ rājyavardhanaṃ nāma gajavaram adhiruhya parituṣṭabhṛtyamitrasevakānuyātrikaiś candra iva nakṣatragaṇaparivṛtaḥ saṃprāpte vasantakālasamaye saṃpuṣpiteṣu pādapeṣu haṃsakrauṃcamayūraśukaśārikākokilajīvajīvavakanirghoṣitavanaṣaṇḍam udyānabhūmi viniryayau
(Viśv 13) atha kecit pratyarthikaprayuktā viprā vedavedāṃgavidas tvaritatvaritaṃ viśvantarakumāram abhigamyocuḥ: jayatu bhavāṃ kṣatriyakumāra ity āha ca
     sadaityāmaralokeṣu viśrutaḥ sarvado bhavāṃ /
     dātum enaṃ{d} gajavaram asmabhyas tvam ihārhasi //
(Viśv 14) evam ukte bodhisatvas tasmād api gajavarāl laghulaghv evāvatīrya hṛṣṭatuṣṭapramuditamanās tebhyo dvijātibhyas taṃ gajavaram upadarśayann uvāca
     yathā mayā gajas tyakto viprebhyaḥ parayā mudā /
     tathāhaṃ tribhavaṃ tyaktvā spṛśeyaṃ bodhim uttamām //
(Viśv 15) śuśrāva ca rājā viśvāmitraḥ putreṇa cātra viśvantareṇa rājyavardhano ma gajavaraḥ pratyarthikaprayuktebhyo viprebhyo dattaḥ iti. śrutvā ca puna rājñā visvāmitreṇa paramakopakupitena viśvantaraḥ kumāra āhūyoktaḥ: gaccha kumāra na te madviṣaye vastavyam iti.
(Viśv 16) kumāraḥ pitrā parityaktaś cintayāmāsa: bodhāya mayā kṛtavyavasāyena sarvalokānugrahārthaṃ baddhasannāhena gajo 'sau tyaktas
     tadgṛhe vartamānena deyaṃ dānaṃ yathābalam /
     tapovanaṃ vā saṃśṛtya kartavyo niyamaḥ paraḥ //
     tato 'haṃ gṛham utsṛjya prayāsyāmi tapovanam /
     vaktuṃ na tūtsahe vākyaṃ na dāsyāmīti yācakaṃ //
(Viśv 17) athaivaṃ kṛtamatir bodhisatvo bhāryāyā mādryāḥ sakāśaṃ abhigamyaitad vistareṇa nivedayāmāsa. tato mādrī sahaśravaṇād eva priyaviprayogāśaṃkitahṛdayā kṛtakarapuṭā bodhisatvam uvāca: āryaputra yady evam ahaṃ api tapovanaṃ yāsyāmi. na śakyaṃ mayā āryaputraviyuktayā muhūrtam api prāṇān dhārayituṃ. kutaḥ
     gaganam iva candravihīnaṃ sasyavihīnā bhaved yathā pṛthivī /
     nalinīva jalavihīnā bhartṛvihīnā tathā bhaven nārī //
(Viśv 18) bodhisatva uvāca: avaśyam evāvayor ante viyogena bhavitavyaṃ. eṣa hi lokasvabhāvaḥ. tvaṃ ca pravarānnapānaśayanāsanasaṃvasanopacitā paramasukumāraśarīrā. tapovane tṛṇaparṇopacitāyāṃ bhūmyāṃ svaptavyaṃ, mūlapuṣpaphalāni cāhāro darbhopalakuśakaṇṭakacitāyāṃ mahyāṃ vicaritavyaṃ abhīkṣṇaṃ copavāsa upavasitavyaḥ, sarvajanasyātmā darśayitavyaḥ, sarvaprayatnenātithayaḥ pūjayitavyās. tatrāpi ca mayā avaśyaṃ yathāśaktyā dānaṃ deyaṃ. tatra bhavatyā na kathaṃcid anutāpaḥ karaṇīyas tat punar api tāvat saṃpradhāryatām iti.
mādrī kathayaty āryaputra yathāśaktyāham āryaputrasya anuvartiṣyāmīti.
bodhisatvaḥ kathayati yady evaṃ smartavyā te iyaṃ pratijñeti.
(Viśv 19) tato bodhisatvaḥ pitaram abhigamya mūrdhnā praṇipatyovāca
     kṣamasva yat tāta mayāparāddhaṃ gajapradānaṃ prati pārthivendra /
     eṣa prayāsyāmi purād araṇyaṃ kośakṣayo mā nṛpate tavābhūd // iti
tata putraviyogaviklavo rājā bāṣpoparudhyamānagadgadakaṇṭha uvāca: putra tiṣṭha nivartyatāṃ dānān matir iti. bodhisatva uvāca
     apy eva parivarteta dharā sadharaṇīdharāḥ /
     pradānān na tv ahaṃ cittaṃ nivarteyaṃ mahīpate //
     ity uktvā prakrāntaḥ.
(Viśv 20) tataḥ putraduhitṛkalatrasahitaḥ śokotkaṇṭhaiḥ paurajānapadaśatasahasrair anugamyamāno ratham adhiruhya tasmān nagaravarān nirjagāma.
(Viśv 21) atha kaścit puruṣas taṃ ruditaparidevitaśabdaṃ śrutvā mahājanakāyaṃ ca nagaradvāreṇa nirgacchantaṃ dṛṣṭvānyatamaṃ puruṣam uvāca: bhoḥ puruṣa kiṃkṛto 'yaṃ mahājanakāyasya rudanaśabda iti. sa uvāca: kiṃ bhavān na jānīte. yad asmad-
     deśāt svakān nṛpatinā svasutaḥ sudaṃṣṭro
     nirvāsyate sthiradhṛtir nirataḥ pradāne /
     sa prasthito vanam apetya saputradāraḥ
     paurāḥ ca bhṛtya karuṇaṃkaruṇaṃ rudanti //
(Viśv 22) tato viśvantaro bodhisatvas tasmān nagaravarān nirgatān paurān yathānyāyam abhigamyovāca: nivartantu nivartantu bhavantaḥ. suciram api hi priyasaṃprayogo bhūtvāvaśyam evānte viyogāvasāno bhaviṣyati. vāsavṛkṣādhvapratiśrayabhūto 'pi bandhujanaviyogo 'vaśyabhāvī priyaviprayogaḥ. kutaḥ
     sarveṣu lokeṣv avagamya jantoḥ priyair viyogo bhavatīti matvā /
     kāryā bhavadbhir bhuvi sarvayatnaiḥ sthirāprakaṃpyā ca śamāya buddhiḥ //
(Viśv 23) atha triṃśadyojanātikrāntaṃ bodhisatvam avekṣyānyatamo brāhmaṇo 'bhigamyovāca: bhoḥ kṣatriyakumāra itas triṃśanmātrair yojanair adhiṣṭhānaṃ yato 'haṃ bhavato guṇaśravaṇād āgata iti. tad arhasi bhavān anena rathavareṇa me saphalaṃ śramaṃ kartum iti.
tato mādrī saṃjātāmarṣā niṣṭhurābhidhānena taṃ brāhmaṇam uvāca
     aho dvijasyāsya sudāruṇā matir vane 'pi yo 'bhyarthayate nṛpātmajaṃ /
     na nāma kāruṇyam ihāsya jāyate narendraputre nṛpatiśriyā cyute //
bodhisatva uvāca: evaṃ na khalu na khalu bhavatyā brāhmaṇaḥ paribhāṣaṇīyaḥ. kutaḥ
     yady ete na bhaveyur arthanadayo mādri pratigrāhakāḥ
     bodhiṃ kaḥ samavāpnuyād bhuvi naraḥ sarvapradānād ṛte /
     ṣaḍbhiḥ pāramitābhir uttamaguṇāḥ saṃbodhisatvāḥ sadā
     dānādyābhir avāpnuvanti niyataṃ sarvajñatām uttamām //
(Viśv 24) atha bodhisatvas tam apy aśvarathaṃ parameṇa praharṣeṇa tasmai brāhmaṇāya datvovāca
     annena mātsaryamalapravāhiṇā rathapradānena mamāstv iha dvija /
     maharṣibhi ṣaḍbhir anupravartito nirāsravo dharmamayo mahārathaḥ //
(Viśv 25) tato bodhisatva pramuditahṛdayas tam api rathavaraṃ brāhmaṇāya datvā kṛṣṇājināṃ kumārī skandhe āropya mādrī ca jālinaṃ kumāraṃ tapovanābhimukhau saṃprasthitau. anupūrveṇa tapovanam anuprāptau. tato viśvantaro bodhisatvas tasmiṃ tapovane svahṛdayapraritoṣakaraṃ vratam āsthāya vijahāra.
(Viśv 26) tena khalu samayena anyatamasmiṃ karvaṭake brāhmaṇaḥ prativasati sma. tena sadṛśāt kulāt kalatram ānītaṃ. sa tayā sārdhaṃ krīḍati ramati paricārayati. tasya krīḍato ramamāṇasya paricārayataḥ putro jāta aṣṭādaśabhir apalakṣaṇaiḥ samanvāgataḥ. sa yadā jujjavayati, tasya jujjuko jujjuka iti saṃjñā saṃvṛttā.
(Viśv 27) anyatamasmiṃ api karvaṭake brāhmaṇaḥ prativasati caturvedajñas. tena sadṛśāt kulāt kalatram ānītaṃ. sa tayā sārdhaṃ krīḍati ramati paricārayati. tasya krīḍato ramamāṇasya paricārayato duhitā jātā abhirūpā darśanīyā prāsādikā caturdināvadhinā mahatī saṃvṛttā. tena brāhmaṇena pratijñā kṛtā: na mayā kasyacid iyaṃ duhitā rūpeṇa vā kulena vā dhanena vā śilpena vā dātavyāpi tu yo mamāntikāc caturo vedān adhigamiṣyati, tasya mayeyaṃ dātavyā.
(Viśv 28) atha jujjuko mantrārthī mantragaveṣī tasya gṛham upasaṃkrāntaḥ. sa tena brāhmaṇenābhihito: bho māṇava kutas tvaṃ kiṃ vā prārthayasi
sa kathayatīcchāmy aham upādhyāyasya pādaśuśruṣāṃ kartuṃ.
sa kathayati: śobhanam evaṃ kuruṣva māṇava. karaṇīyam etad brāhmaṇānāṃ.
(Viśv 29) sa tasyāntike vedādhyayanaṃ kartum ārabdhaḥ. sa medhāvī jātīyaḥ. tena alpīyasā kālena catvāro vedā adhītāḥ
(Viśv 30) sa brāhmaṇaḥ saṃlakṣayati: mayā pratijñā kṛtā na mayā kasyacid iyaṃ duhitā rūpeṇa vā kulena vā dhanena vā śilpena vā dātavyā. api tu yo mamāntikāc caturo vedān adhigamiṣyati tasya mayeyaṃ dātavyā. anena ca māṇavakena mamāntikāc caturo vedān adhigatā. ayaṃ ca aṣṭādaśabhir apalakṣaṇaiḥ samanvāgataḥ. yady etāṃ dārikāṃ sa pratigṛhṇīyāc chobhanaṃ syāt.
(Viśv 31) tasya tenoktaṃ: māṇava mayā pratijñā kṛtā na mayā kasyacid iyaṃ duhitā rūpeṇa vā kulena vā dhanena vā śilpena vā dātavyā, api tu yo mamāntikāc caturo vedān adhigamiṣyati tasya mayedaṃ dātavyā. tvayā ca mamāntikāc caturo vedā adhigatāḥ. tavāhaṃ duhitā bhāryārtham anuprayacchāmi.
sa kathayati: svasti pratigṛhītā bhavatu.
tasya tena maha śrīsamudayena vivāhaḥ kāritaḥ kṛtvā kathayati: māṇava patnīm ādāya svagṛhaṃ gaccha.
(Viśv 32) sa tāṃ patnīm ādāya svagṛhaṃ gataḥ. sa tayā ucyate: āryaputra sukumārā nāhaṃ śaknomi karma kartuṃ. mama upasthāyakam anuprayaccheti.
sa kathayati: bhadre kuto mama upasthāyakaḥ.
sā kathayaty āryaputra viśvapuryāṃ viśvāmitro nāma rājā. tasya putro viśvantaro nāma. sa yat kiṃcit yācyate tat sarvaṃ dadāti. tasya sakāśān mama upasthāyakaṃ mṛgaya.
sa kathayati: bhadre yady evaṃ sahitaṃ gacchāvaḥ.
(Viśv 33) sa tayā sārdhaṃ viśvapuriṃ gatvā pṛcchati: kutra viśvantarakumāras.
te kathayanti: tapovanaṃ saṃśritaḥ.
(Viśv 34) atha jujjukaḥ patnyā sārdhaṃ tapovanaṃ gata.
(Viśv 35) tato 'sau brāhmaṇo mādryā mūlaphalārtham abhigatāyās tapovanān nirgatya viśvantaram abhigamyovāca: jayatu bhavān kṣatriyakumāra iti


///


(Viśv 40) taṃ arthaṃ nivedayāmāsa:
     nūnaṃ tapovanagatau hi phalāmbubhakṣyau bālau sutau nayanatuṣṭikarau manojñau /
     duḥkhānvitasya jagataḥ parimokṣaṇārthaṃ viśvantaras tyajati kaṃpati yena bhūmiḥ //
(Viśv 41) tatas tau bāladārakau pitur āśayaparityāgabuddhim avagamya karuṇakaruṇaṃ rudantau viśvantarasya pādayor nipatya kṛtakarapuṭāv ūcatuḥ: prasīda tāta māvāṃ parityākṣīs tadānīṃ guruvihīnau gamiṣyāvaḥ
     aṃbā ca tāta niṣkrāntā tvaṃ ca no dātum arhasi /
     yāvat tām api paśyāvas tato dāsyati nau bhavān //
tato bodhisatvaḥ sahaviklavahṛdaya .. .. .. .. .. vadanas tau bāladārakau pariṣvajyovāca: putrakau
     na me hṛdayaṃ asnigdhaṃ nākṛpā nāpi nairghṛṇaṃ /
     sarvalokahitārthaṃ tu tyajāmi guṇadarśinau //
     budhy evāhaṃ parāṃ bodhim abhigamya śivāṃ svayam /
     duḥkhārṇavagataṃ lokaṃ tārayeyaṃ nirāśrayam //
(Viśv 42) tatas tau bāladārakau pitur āśayaparityāgabuddhim avagamya karuṇadīnavilaṃbitākṣaraiḥ pādayor nipatya kṛtakarapuṭāv ūcatuḥ
     yady evaṃ vyavasāyas te vacanād āvayos tvayā
     vaktavyā jananī tāta kṣantum aṃba tvam ihārhasi //
api ca tāta
     yan nau guror apakṛtaṃ tvayi bālabāvād
     yady apriyaṃ kvacana kiṃcid udāhṛtaṃ vā /
     śuśrūṣayā ca paripūritam eva na syād
     bālāparādha iti tat khalu marṣaṇīyam //
ity uktvā pitaram abhivādya triḥpradakṣiṇīkṛtya guruvacanapālakau muhurmuhu saṃparivartamānau nayanāmbupariplutākṣakau tasmād āśramapadād viniścakrāmatuḥ.
(Viśv 43) tato bodhisatvas tair atikaruṇair bāladārakavacobhiḥ viklavīkṛtahṛdayo bodhau manaḥ praidhāya tapova + + + + niṣkrāntamātrayoś ca punar tayor bāladārakayor ayaṃ trisahasramahāsahasro lokadhātuḥ ṣaḍvikāraṃ prakaṃpito 'nekaiś ca devatāsahasrair hāhākāro 'ntarikṣāj jāto babhūva
     aho pradānasya māhātmyam aho satvasya niścayaḥ /
     bālāv imau sutau tyaktvā yan na vikriyate manaḥ //
(Viśv 44) tasmiṃś ca samaye mādrī mūlaphalāny ādāyāśramapadābhimukhī saṃprasthitā. tena ca mahatā bhūmikaṃpena tvaritatvaritam evāśramapadaṃ saṃpratasthe. tatrānyatamā devatā siṃharūpadhāriṇī bhūtva mārgam avarudhyamānāvasthitā mā haiva madrī bodhisattvasya sarvasatvanirmokṣaṇakṛtodyogasya dānapāramitāyā vighnam utpādayiṣyatīti.
tato mādrī tāṃ mṛgarājavadhūvilāsinīm uvāca
     mṛgarājavadhūvilāsini kim idaṃ mām uparudhya tiṣṭhasi
     dhruvam asmi yathā patiṃ gatā laghu mārgād apasarpa me tathā //
api ca
     tvam api mṛgarājapatnī aham api bhāryā narendrasiṃhasya /
     dharmeṇa bhavasi bhaginī mṛgarājñi dadasva me mārgam //
ity evam uktā sā siṃharūpadhāriṇī devatā tasmān mārgād apakrāntā
(Viśv 45) tato mādrī 'nimittāny aprasannānīti matvā muhūrtaṃ cintayāmāsa: yathāyam antarikṣe rudanaśabdaḥ śrūyate, yathā ca vanavāsināṃ bhūtānāṃ vidrāvaṇaśabdo vyaktam āśramapade akuśalaṃ bhaviṣyatīty āha ca
     yathā sphurati me netraṃ yathā rauti vihaṃgamaḥ /
     kathan nau bālakau tyaktau yathā ca matir utsukā //
     yathāyaṃ pṛthivīkaṃpo vepate hṛdayaṃ ca me /
     suvyaktau bālakau tyaktau yathā kāyaś ca sīdati //
(Viśv 46) saivam anarthaśatasahasrāṇi cintayantī āsramapadaṃ gatvā praviśya cāśramapadaṃ sasaṃbhrāntā nirīkṣate, na paśyati tau putrakau. tato mādrī viklavahṛdayā vepamānā sthānapadānusāraṃ vikalpayaty asmin pradeśe jālimāṃ kumāraḥ saha bhaginyā mṛgapotakair abhīkṣṇaṃ krīḍitavāṃ. imāni ca tābhyāṃ pāṃsunagarāṇi kṛtāni. imāni ca tayoḥ krīḍanakāni. tau tu na paśyāmi. atha vā aṃbā na dṛśyata iti parṇakuṭīṃ praviśya śayitau bhaviṣyataḥ
(Viśv 47) ity evam āśaṃkāparigatahṛdayā sutadarśanalālasā mūlaphalāny ekānte upanikṣipya bāṣpāmbupariplutekṣaṇā bhartuḥ pādayor nipatya pṛcchaty āryaputra kva gatau tau bāladārakāv iti. viśvantara uvāca
     āśayā samabhikrānto brāhmaṇo mama sannidhim /
     tasya tau bālakau dattau tāv anujñātum arhasi //
(Viśv 48) athaivam uktā mādrī viṣadigdhaviddheva mṛgī bhūmau nipapāta. jalāśrayoddhṛteva matsī pṛthivyām āvartanaṃ parivartanaṃ karoti sma. hṛtapoteva kurarī karuṇakaruṇaṃ virauti sma. pranaṣṭavatseva ca gaur bahuvidhaṃ haṃbhāravair vilalāpa. āha ca
     bālapaṃkajasamānavaktrakau padmapatrasukumārahastakau /
     duḥkhitāv ananubhūtaduḥkhakau kāṃ gatiṃ mama gatau hi putrakau //
     niratau mṛgakaiḥ sahāśrame mṛgaśāvārjavakau mṛgākṣakau /
     katham adya nu putrakau mama vrajato 'nyasya vaśena duḥkhitau //
     nayanāṃbupariplutākṣakau virudantau karuṇaṃ suduḥkhitau /
     na ca me 'dya sudṛṣṭakau kṛtau kṛpaṇair jīvati duḥkhitau bata //
     aṃge mama tau vivṛddhakau mūlapuṣpaphalabhojanātmakau /
     kṣāntimārdavaiḥ sadā gurupriyau duḥkhitau hi paramaṃ sutau mama //
     jñātimātṛparihīnakau ca tau bandhubhiś ca sahasā nirākṛtau /
     durjanaṃ janam upetya pāpakaṃ duḥkhitau hi paramaṃ sutau mama //
     kṣuttṛṣāparigṛhātmakau sadā kasya tau vaśam upāgamiṣyataḥ /
     ārttiduḥkhaparipīḍitau ca tau preṣyabhāvam upayāsyato dhruvam //
     karma nūnam iha pāpakaṃ mayā anyajanmani sudāruṇaṃ kṛtaṃ /
     prāṇinaḥ priyaśatair viyojitā yena gaur iva viraumy adharmikā //
     yena satyavacanena me sadā sarvasatvasamatāṃ nataṃ manas /
     tena satyavacanena me sutau dāsabhāvagamanād vimucyatām //
(Viśv 49) tato mādrī tābhyāṃ bāladārakābhyāṃ ye vṛkṣā ropitakāḥ pālitakāś ca tān kisalayasaṃchannāṇ dṛṣṭvā sasaṃbhramā pariṣvajyovāca
     bāla bāla kalaśāvasiktakāḥ pallavāḥ prapatitāśrubindavaḥ /
     cetanā iva rudanti vṛkṣakā bālakāḥ stanavihīnakā iveti //
(Viśv 50) punaś ca tayor bāladārakayoḥ krīḍanakāny āśramavāsino mṛgaśāvakān dṛṣṭvā karuṇādīnavilaṃbitair akṣaraiḥ vacanam uvāca
     duḥkham etad aparam hy analpakam yad ramanti mṛgaśāvakā ime /
     tad vayasyaparidarśanotsukāḥ sthānakeṣu parimārgamāṇakā //
(Viśv 51) tato mādrī yena mārgeṇa tau bāladārakau gatau taṃ mārgam anusarantī tayor bāladārakayor itaś cāmutaś ca padāny ariktakāni dṛṣṭvā tīvraduḥkhābhyāhatā punar uvāca
     tāḍyamānau dhruvaṃ nītau yathā padavilaṃbitau /
     kvacid gatau gatāvṛttau hā nṛśaṃsa dvijottama //
     bāṣpagadgadaniruddhakaṇṭhakau vepamānarucirādharauṣṭhakau /
     tau hi me hariṇapariplutākṣakau komalaiś caraṇakaiḥ kathaṃ gatāv iti //
(Viśv 52) tato bodhisatvas tāṃs tathāparidevanātmikāṃ dṛṣṭvā tābhis tābhi śrutibhir anityatāpratisaṃyuktābhiḥ bahuprakāram anusaṃjñāpayann uvāca
     na darpān na ca vidveṣān mayā tyaktaṃ sutadvayam /
     sarvasatvahitārthaṃ tu tyaktau tau dustyajau sutau //
     ātmaputrakalatrāṃś ca tyaktvā paramadustyajāṃ /
     prāpnuvanti mahāsatvā vidhivad bodhim uttamām //
     tyāgādhiṣṭhānān mādri putrau yadā te tyaktau dustyājau lokanirmokṣaṇārtham /
     dadyā svāṃ dārāṃ vāhanaṃ cāpi vittaṃ sarvaṃ sarvebhyo dātum eṣā matir me // ity
(Viśv 53) atha mādrī dhairyam ālaṃbya cittena bodhisatvam uvāca
     na karomy antarāyaṃ te mā te bhūn matir anyathā /
     mām apīcchasi ced dātuṃ nirviśaṃkaḥ prayaccha mām //
api ca
     yasyārthe svajanān vīra tyajasi snehaviklavāṃ /
     tam arthaṃ prāpnuhi kṣipraṃ tāraya tribhavāj jagat //
(Viśv 54) tataḥ śakro devendras tad atyadbhutam atiduṣkaraṃ mādryā bodhisatvasya ca vyavasāyam avagamya tridaśagaṇaparivṛta upari vihāyasā tadāśramam upagamyodāreṇāvabhāsena tad vanam avabhāsya gaganatalastha eva bodhisatvam uvāca
     yathā mūḍhe loke kumatimatiparyākulamatau
     vibho bhogāsakte sutahṛdayapāśāni sahite /
     tvam eko niḥsaṃgas tyajasi tanayāṃ snehajanakāṃ
     dhruvaṃ kṣemaṃ śāntaṃ vimalam araja prāpsyasi padam //
(Viśv 55) tad evaṃ protsāhya bodhisatva śakro devendraś cintayāmāsa: eko 'yam upasthāyakarahitaḥ khedam āpatsyate. yanv aham apy asmāt prāthayeyam iti. tato bodhisatvasakāśād apakramya brāhmaṇaveṣam āsthāya punar bodhisatvam uvāca
     imāṃ sarvānavadyāṃgīm anuraktāṃ pativratām /
     saṃprayaccha kulaślāghyāṃ mama bhṛtyārthabhāginīṃ //
(Viśv 56) tato mādrī saṃjātāmarṣā niṣṭhurābhidhānena taṃ brāhmaṇam uvāca
     nirlajjaś cāsi lubdhaś ca tvam iha brāhmaṇādhama /
     saddharmaniratāṃ yas tvaṃ mām icchasi pativratām //
(Viśv 57) tato bodhisatvaḥ karuṇāparigatahṛdayo mādrīṃ nirīkṣitum ārabdhaḥ. atha mādrī bodhisatvam uvāca
     na śocāmy aham ātmānaṃ nāpekṣā me tathātmani /
     yathā tvām anuśocāmi katham eko bhaviṣyasi //
tato bodhisatvo mādrīm uvāca
     aham iha bhuvi mādri nānuśocyaḥ parimṛgayaṃ padam akṣayaṃ viśokam /
     tam imam anusara dvijaṃ viśokā mṛgaśaraṇaṃ tv aham āśrame 'bhyupaimi //
(Viśv 58) iti viditvā hṛṣṭatuṣṭapramuditamanāś cintayāmāsa
     idam asmiṃ vane dānaṃ paścimaṃ me bhaviṣyati
     mādrīpriyāṃ parityajya bhaviṣyāmy aparigraha //
iti viditvā mādrī ca pāṇinā gṛhītvā taṃ brāhmaṇam uvāca
     bhāvānuraktaśuśrūṣāṃ sadvṛttāṃ priyavādinīm /
     mama bhāryām imāṃ śiṣyāṃ gṛhāṇa tvaṃ dvijottama //
(Viśv 59) tataḥ patnīm upaspṛśya tyajato bodhikāṃkṣayā /
     ṣaḍvikāramahī kṛtsnā cacālāmbhasi naur yathā //
(Viśv 60) tato mādrī bāṣpoparudhyamānā gadgadakaṇṭhī brāhmaṇavaśam āgatā patiputraduhitṛvirahitā idam abhravīt
     kīdṛṅ mayā kṛtaṃ karma anāryaṃ pūrvajanmasu /
     naṣṭavatseva gaur yena viraumi vijane vane //
(Viśv 61) tataḥ śakro devendro brāhmaṇaveṣam antardhāpya svaveṣeṇa sthitvā mādrīm uvāca
     na brāhmaṇo 'smi subhage na ca mānuṣo 'smi
     śakras tv ahaṃ hy asuranāśakaraḥ surendraḥ /
     prīto 'smy anena vinayena tavottamena
     tad brūhi kiṃ varam apīcchasi matsakāśāt //
tato mādrī tadvacanajanitasaumanasyā śakraṃ praṇipatyovāca
     mama putrau sahasrākṣa dāsabhāvād vimocaya /
     pitāmahasakāśaṃ ca prāpaya tridaśeśvara //
(Viśv 62) tathety uktvā mahendraḥ punar āśramaṃ praviśya bodhisatvasakāśam abhijagmivān. mādrī ca vāmena pāṇinā gṛhītvā bodhisatvam uvāca
     ahaṃ mādrīm imāṃ tubhyaṃ dadāmi paricārikām /
     na ca te kasyacid deyā nyāsadroho hi garhitaḥ //
(Viśv 63) tataḥ śakro devendras taṃ bāladārakaparigṛhītāraṃ brāhmaṇaṃ tathā vyāmohayāmāsa yathānyanagaraśaṃkayā tad eva nagaram upagamya tau bāladārakau vikrītum ārabdho yāvad amātyair dṛṣṭvā rājño niveditaṃ
     etau putrasya te putrau brāhmaṇo 'smin purottame /
     jālinaṃ ceva kṛṣṇāṃ ca vikrīṇīte ti dāruṇaḥ //
(Viśv 64) etac chrutvodbhrāntacittaḥ sa rājā prāha kṣipraṃ darśayadhvaṃ kumārau /
     nāryaś cakruḥ krośam antaḥpurasthāḥ paurā rājñaḥ kṣipram eyuḥ samīpam //
yāvad anyatamenāmātyena rājñaḥ sakāśam upanītau
     putrau nirīkṣya sa nṛpo 'bhimukhopanītau
     kṣīṇasvarau kṛśatanū maladigdhagātrau /
     siṃhāsanāt
kṣititale sahasā papātaḥ
     paurā vicukruśur amātyagaṇā striyaś ca //
(Viśv 65) tato rā amātyān āmantrayate
     vane 'pi vasato dāneṣv abhirataṃ manaḥ /
     tam ihānayata kṣipraṃ patnyā sārdhaṃ sulocanam //

(Viśv 66) tataḥ śakro devendro bodhisatvam abhinamasyamānaḥ svabhavanam upajagāma.
(Viśv 67) śakreṇa ca rājani viśvāmitre abhyatīte brāhmaṇāmātyapaurajānapadaiḥ sārdhaṃ tad āśramapadaṃ gatvā bodhisatvaṃ yācitvā svapuram ānīya rājye pratiṣṭhāpitavān.
(Viśv 68) tato viśvantaro rājā sarvadado babhūva. sa śraṃanabrāhmaṇavanīpakasuhṛtsambandhibāndhavānujīvijaneṣu anekaprakārāṇi dānāni datvā puṇyāni kṛtvā gāthāṃ bhāṣate
     bodhiṃ prārthayamānena dānaṃ deyaṃ vi
śāradaḥ /
     kṣatriye brāhmaṇe vaiśye śūdre caṇḍālapukkase //
     hiraṇyaṃ ca suvarṇaṃ ca gavāśvamaṇikuṇḍalam //
     dadyāt saṃpannaśīlebhyo dāsakarmakaraṃ tathā //
     sutadāraparityāgaṃ kṛtvā muktena cetasā /
     prāpnuvanti narāḥ śuddhim a
smiṃ loke paratra ceti //
(Viśv 69) yadā viśvāmitreṇa rājñā viśvantaranimittaṃ jujjukāya brāhmaṇāya prabhūtaṃ dhanaṃ dattaṃ tadāsau vistīrṇavibhavo jātaḥ. tasya suhṛtsambandhibāndhavā mitrāṇi cāgamya kathayanti: yā kācit tava śrīsaubhāgyasaṃpat sarvāsau viśvantarakumāram āgamyeti. sa kathayati: kiṃ mama viśvantareṇa kṛtam uttamavarṇaprasūto 'haṃ, dakṣiṇīyo lokasya; yena mama bhogā upanayanti.
(Viśv 70) bhagavān āha: kiṃ manyadhve bhikṣavo yo 'sau viśvantaro nāma rājakumāra aham eva sa tena kālena tena samayena. yo 'sau jujjuko brāhmaṇa eṣa evāsau devadattas tena kālena tena samayena. tadāpy eṣa akṛtajñaḥ akṛtavedī. etarhy apy eṣa akṛtajña akṛtavedī. tasmāt tarhi bhikṣavaḥ evaṃ śikṣitavyaṃ yat kṛtajñā bhaviṣyāmaḥ kṛtavedinaḥ svalpam api kṛtaṃ na nāśayiṣyāmaḥ, prāg eva prabhūtaṃ. ity evaṃ vo bhikṣavaḥ śikṣitavyam.
viśvantarāvadānaṃ samāptam.