Bhaisajyavastu of the Vinayavastvagama of the Mulasarvastivadin [Vastu 6] Based on the edition by N. Dutt. Gilgit Manuscript, vol. 1-4, Calcutta, Srinagar 1939-1959. Vol. III: MÆlasarvÃstivÃdavinayavastu, part 1-4. Part 1: Bhai«ajyavastu dto.: second edition, Delhi 1984. Input by Klaus Wille (G”ttingen) Input according to the first edition. The second edition has some emendations, for example: p. (ed. 1947) | (ed. 1984) 138.9 and 10 hatavihatavidhvasta÷ | -viddhast- 140.11 hastino | hastina÷ 142.13 grÃmasyÃtha | grÃmasyÃrthe 143.4 -labdham* | -labdha÷ 143.9 -vilambitair ak«arair | -vilambitarak«arair 144.1f. deva÷ sÃæpratam | deva÷ saæv­tta÷ sÃæpratam 144.8 me saæv­tta÷ | me nÃsti saæv­tta÷ Some of Dutt's reading have been corrected by me according to the manuscript, for example: yat tv ahaæ; MS: yanv ahaæ ÓilÃkÃæ; MS: ÓalÃkÃæ samupÃnÅya, samupÃnayasi; MS: samudÃnÅya, samudÃnayasi puïyamahÅÓÃkhyaÓ: MS: puïyamaheÓÃkhyaÓ kalapÃlyÃ-: MS: kallapÃlyÃ- meï¬hak-: MS: miï¬hak- ko«ako«ÂhÃgÃr-: MS: koÓako«ÂhÃgÃr- keÓaÓmaÓrÆïy avatÃrya: MS keÓaÓmaÓrv avatÃrya (two times keÓaÓmaÓrÆïy avatÃrya) mÃnavÃ: MS: mÃïavà udumÃ-: MS: ÃdumÃ- The text portions which are re-edited in MSV,Wi and Bhai«-v(Ch/W) replace the text edited by Dutt. The reference to the beginning of a new page in the edition of Dutt and to a folio in the manuscript is given before the first new word respectively. The reference to the folio number has the correct reading; Dutt and GBM give wrong numbers: 100 (correct 200); 200 (correct 300); 300 (correct 100); 400 (correct 500) abbreviations: Bhai«-v(Ch/W) = J. Chung und K. Wille, "Fragmente aus dem Bhai«ajyavastu der SarvÃstivÃdins", Sanskrit-Texte aus dem buddhistischen Kanon: Neuentdeckungen und Neueditionen IV, G”ttingen 2002 (Sanskrit-W”rterbuch der buddhistischen Texte aus den Turfan-Funden, Beiheft 9), pp. 105-124. Divy = DivyÃvadÃna, ed. E.B. Cowell, R.A. Neil, Cambridge 1886. GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959Ä1974 (Áata-PiÂaka Series 10). (Some parts of the folios of the AnavaptagÃthÃs are not reproduced) repr. in 3 parts Delhi 1995. (The Vinayavastu manuscript is reproduced in vol. 2; the folios in the Stein collection are not reproduced anymore) MSV I = Gilgit Manuscript, ed. N. Dutt, vol. III.1, Calcutta, Srinagar 1947. MSV,Wi = K. Wille: Die handschriftliche šberlieferung des Vinayavastu der MÆlasarvÃstivÃdin, Stuttgart 1990 (Verzeichnis der orientalischen Handschriften in Deutschland, Suppl.-Bd. 30) [= Diss., 1987] Pravr-v III = C. Vogel, K. Wille: "The Final Leaves of the PravrajyÃvastu Portion of the Vinayavastu Manuscript Found Near Gilgit, Part 1, Saægharak«itÃvadÃna", Sanskrit-Texte aus dem buddhistischen Kanon: Neuentdeckungen und Neueditionen III, G”ttingen 1996 (Sanskrit-W”rterbuch der buddhistischen Texte aus den Turfan-Funden, Beiheft 6), pp. 241-296. SBV = The Gilgit Manuscript of the SaÇghabhedavastu, Being the 17th and Last section of the Vinaya of the MÆlasarvÃstivÃdin, ed. R. Gnoli with the assistance of T. Venkatacharya, Roma 1977-78 (Serie Orientale Roma, 49). #<...># = BOLD for references %<...>% = ITALICS for restored text {...} = remarks ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ Bhai«ajyavastu (##) %% piï¬oddÃnam* / bhai«ajyaæ mahÃseno rÃjag­haæ veïuvana«aï¬a÷ / icchÃnaÇgalà ca kampilla ÃdirÃjyaæ kumÃravardhanam* / glÃnakÃÓ ca kaineyo vargo bhavati samudyata÷ // uddÃnam* / bhai«ajyam anuj¤Ãtaæ vasà kacchuÓ ca a¤janam* / unmattaka÷ pilindaÓ ca revata÷ sauvÅrakeïa ca // buddho bhagavÃn ÓrÃvastyÃæ viharati jetavane anÃthapiï¬adasyÃrÃme / tena khalu samayena bhik«ava÷ ÓÃradakena rogeïa bÃdhyante / te ÓÃradakena rogeïa bÃdhyamÃnà utpÃï¬ÆtpÃï¬ukà bhavanti k­«Ãlukà durbalakà mlÃnà aprÃptakÃyÃ÷ / jÃnakÃ÷ p­cchakà buddhà bhagavanta÷ / {MS adds %%} yÃvat p­cchati buddho bhagavÃn Ãyu«mantam Ãnandam* / kasmÃd Ãnanda etarhi bhik«ava÷ utpÃï¬ÆtpÃï¬ukÃ÷ k­«Ãlukà durbalakà mlÃnà aprÃptakÃyà iti / (##) Ãyu«mÃn Ãnanda÷ kathayati / etarhi bhadanta bhik«ava÷ ÓÃradakena rogeïa bÃdhyante / etarhi ÓÃradakena rogeïa bÃdhyamÃnà utpÃï¬ÆtpÃï¬ukà bhavanti k­«Ãlukà durbalakà mlÃnà aprÃptakÃyÃ÷ / %% / tasmÃd Ãnanda anujÃnÃmi bhik«ubhir bhai«ajyaæ sevitavyam iti / %% / bhik«ava÷ kÃle sevanti kÃlÃtikrÃntaæ na sevanti / te bhavanti utpÃï¬ÆtpÃï¬ukÃ÷ k­«Ãlukà durbalakà mlÃnà aprÃptakÃyÃ÷ / jÃnakÃ÷ p­cchakà buddhà bhagavanta÷ / p­cchati buddho bhagavÃn Ãyu«mantam Ãnandam* / uktaæ mayà bhik«ubhir bhai«ajyaæ sevitavyam iti / atha ca punar bhik«ava÷ utpÃï¬ÆtpÃï¬ukÃ÷ k­«Ãlukà durbalakà mlÃnà aprÃptakÃyÃ÷ / uktaæ bhadanta bhagavatà bhik«ubhir bhai«ajyaæ pratisevitavyam iti / ta ete kÃlabhojino vayam iti kÃle sevante kÃlÃtikrÃntaæ na sevante / tenotpÃï¬ÆtpÃï¬ukÃ÷ k­«Ãlukà durbalakà mlÃnà aprÃptakÃyÃ÷ / tasmÃt tarhy Ãnanda anujÃnÃmi bhik«ubhiÓ caturvidhÃni bhai«ajyÃni pratisevitavyÃni / kÃlikÃni yÃmikÃni sÃptÃhikÃni yÃvajjÅvikÃni / tatra kÃlikÃni maï¬a÷ odanaæ kulmëo mÃæsam apÆpÃÓ ca / yÃmikam a«Âau pÃnÃni / cocapÃnaæ mocapÃnaæ kolapÃnam (##) aÓvatthapÃnam udumbarapÃnaæ pÃru«ikapÃnaæ {MS %%} m­dvÅkÃpÃnaæ kharjÆrapÃnaæ ca / (##) antaroddÃnam* / cocaæ mocaæ ca kolaæ ca aÓvatthodumbareïa ca / pÃru«ikaæ ca m­dvÅkà kharjÆraæ cëÂamaæ matam* // sÃptÃhikaæ sarpis tathà tailaæ phÃïitaæ madhu Óarkarà / yÃvajjÅvikaæ mÆlabhai«ajyaæ gaï¬abhai«ajyaæ %% pu«pabhai«ajyaæ phalabhai«ajyaæ paæca jatÆni pa¤ca k«ÃrÃ÷ pa¤ca lavaïÃni pa¤ca ka«ÃyÃ÷ / tatra mÆlabhai«ajyaæ mustaæ vaco haridrÃrdrakam ativi«Ã iti / yad và punar anyad api mÆlabhai«ajyÃrthÃya spharati nÃmi«ÃrthÃya / gaï¬abhai«ajyam* / candanaæ cavikà padmakà devadÃru gu¬ÆcÅ dÃruharidrà iti / yad và punar anyad api gaï¬abhai«ajyÃrthÃya spharati nÃmi«ÃrthÃya / patrabhai«ajyam* / paÂolapatraæ vÃÓikapatraæ nimbapatraæ koÓÃtakÅpatraæ saptaparïapatram iti / yad và punar anyad api patrabhai«ajyÃrthÃya spharati nÃmi«ÃrthÃya / pu«pabhai«ajyam* / pa¤ca pu«pÃïi / vÃÓikapu«paæ nimbapu«paæ dhÃtukÅpu«paæ ÓaÂipu«paæ {MS %<Óikapu«paæ nÃgÃpu«paæ />%} padmakesaram iti / yad và punar anyad api %%bhai«ajyÃrthÃya spharati nÃmi«ÃrthÃya / phalabhai«ajyam* / harÅtakÅm Ãmalakaæ vibhÅtakaæ maricaæ pippalÅ iti / yad và punar anyad api phalabhai«ajyÃrthÃya spharati nÃmi«ÃrthÃya / pa¤ca jatÆni / hiÇgu÷ sarjarasa÷ takas {MS %%} takakarïÅ tadÃgataÓ ca / tatra hiÇgu÷ hiÇguv­k«asya (##) niryÃsa÷ / sarjarasa÷ sÃlav­k«asya niryÃsa÷ / tako lÃk«Ãs takakarïÅ sikthaæ tad Ãgatas tad anye«Ãæ v­k«ÃïÃæ niryÃsa÷ / pa¤ca k«ÃrÃ÷ katame / yavak«Ãra÷ yÃvaÓÆkak«Ãra÷ sarjikÃk«Ãras tilak«Ãro vÃsakÃk«ÃraÓ ca / pa¤ca lavaïÃni katamÃni / saindhavaæ vi¬aæ sauvarcalaæ romakaæ sÃmudrakam* / pa¤ca ka«ÃyÃ÷ katame / Ãmraka«Ãyo nimbaka«Ãyo jambÆka«Ãya÷ %<ÓirÅ«aka«Ãya÷>% koÓambaka«ÃyaÓ ca / tatra yac ca kÃlikaæ yac ca yÃmikaæ yac ca sÃptÃhikaæ yac ca yÃvajjÅvikaæ tac cet kÃlikaæ saæs­«Âaæ bhavati kÃle paribhoktavyaæ kÃlÃtikrÃntaæ na paribhoktavyam* / yac ca yÃmikaæ yac ca sÃptÃhikaæ yac ca yÃvajjÅvikaæ tac ced yÃmikaæ saæs­«Âaæ bhavati yÃme paribhoktavaæ yÃmÃtikrÃntaæ na paribhoktavyam* / yac ca sÃptÃhikaæ yac ca yÃvajjÅvikaæ tac cet sÃptÃhikaæ saæs­«Âaæ bhavati saptÃhe paribhoktavyaæ saptÃhÃtikrÃntaæ na paribhoktavyam* / yÃvajjÅvikaæ yÃvajjÅvikam adhi«ÂhÃya paribhoktavyam* / evaæ ca punar adhi«Âheyam* / hastau prak«Ãlya pratigrÃhayitvà bhik«ÆïÃæ purata÷ sthitvà idaæ syÃd vacanÅyam* / (##) samanvÃharÃyu«man* / aham evaænÃmà idaæ bhai«ajyaæ yÃvajjÅvikam adhiti%<«ÂhÃmi / te«Ãm arthÃ>%ya sabrahmacÃriïÃæ ca evaæ dvir api trir api / yathà yÃvajjÅvikam adhi«Âhitam evaæ yÃmikaæ sÃptÃhikaæ vÃdhi«Âheyam* / ÓrÃvastyÃæ nidÃnam* / athÃnyatamasya bhik«or vÃyvÃbÃdhikaæ glÃnyam utpannam* / sa vaidyasakÃÓam upasaækrÃnta÷ / %% (#<92v1 = GBM 6.767>#) glÃnyam utpannaæ bhai«ajyaæ vyapadiÓeti / sa kathayati / Ãrya vasÃæ sevasva svÃsthyaæ te bhavi«yatÅti / bhik«ur Ãha / bhadramukha kim ahaæ puru«Ãda÷ / sa kathayati / bhik«o / idaæ te bhai«ajyaæ na Óakyam anyathà svasthena bhavitum iti / etat prakaraïaæ bhik«avo bhagavata Ãrocayanti / bhagavÃn Ãha / yadi vaidya÷ kathayati / idaæ te bhik«or bhai«ajyaæ na Óakyam anyathà svasthena bhavitum iti sevitavyà vaseti / bhik«avo na jÃnate / tair vaidya÷ p­«Âa÷ / sa kathayati / Ãrya yu«mÃkam eva ÓÃstà sarvaj¤as tam eva gatvà p­ccheti / etat prakaraïaæ bhik«avo bhagavata Ãrocayanti / bhagavÃn Ãha / pa¤ca vasÃ÷ prasevitavyÃ÷ / katamÃ÷ pa¤ca / matsyavasà ÓuÓukÃvasà ÓuÓumÃravasà rik«avasà sÆkaravasà ca / itÅmÃ÷ pa¤ca vasÃ÷ / akÃle pakvà akÃle parisrutà akÃle pratigrÃhità akÃle 'dhi«Âhità na paribhoktavyÃ÷ / kÃle pakvà akÃle parisrutà akÃle pratigrÃhità akÃle 'dhi«Âhità na paribhoktavyÃ÷ / kÃle pakvÃ÷ kÃle parisrutà akÃle pratigrÃhità akÃle 'dhi«Âhità na paribhoktavyÃ÷ / kÃle pakvÃ÷ kÃle parisrutÃ÷ kÃle pratigrÃhitÃ÷ kÃle 'dhi«ÂhitÃs tailaparibhogena saptÃhaæ paribhoktavyà iti / tatas tena bhik«uïà vasà paribhuktà / svastha÷ saæv­tta÷ / (##) tena svasthÅbhÆto 'smÅty anyÃvaÓi«Âà vasà chorità / yÃvad aparasya bhik«os tÃd­Óam eva glÃnyam utpannam* / so 'pi vaidyasakÃÓaæ gatvà kathayati / bhadramukha mamaivaævidhaæ glÃnyam utpannaæ bhai«ajyaæ vyapadiÓeti / tasyÃpi tena vasà samÃdi«Âà / sa tasya bhik«o÷ sakÃÓaæ gata÷ / sa kathayati / Ãyu«maæs tvayà vasopayuktà mamÃpi vaidyena vasà vyapadi«Âà / asti kÃcid avaÓi«Âà vaseti / sa kathayati / ÃsÅt sà tu mayà chorità / na Óobhanaæ k­tam* / etat prakaraïaæ bhik«avo bhagavata Ãrocayanti / bhagavÃn Ãha / na hi bhik«uïopayuktaÓe«Ã vasà chorayitavyà / vasÃdhÃrakasyÃhaæ bhik«or ÃsamudÃcÃrikÃn dharmÃn praj¤apayi«yÃmi / vasÃdhÃrakeïa bhik«uïopayuktaÓe«Ã vasà yÃcitÃny asya bhik«or dÃtavyà / noced glÃnakalpikaÓÃlÃyÃæ sthÃpayitavyà / yo 'rthÅ bhavi«yati sa grahÅ«yatÅti / vasÃdhÃrako bhik«ur yathÃpraj¤aptÃn ÃsamudÃcÃrikÃn dharmÃn na samÃdÃya vartate sÃtisÃro bhavati / bhagavÃn ÓrÃvastyÃæ viharati jetavane 'nÃthapiï¬adasyÃrÃme / tena khalu samayenÃnyatamasya bhik«o÷ kacchÆroga÷ samutpanna÷ / sa vaidyasakÃÓam upasaækrÃnta÷ / bhadramukha me kacchÆroga÷ samutpanno bhai«ajyaæ vyapadiÓeti / sa kathayati / Ãrya ka«Ãyaæ sevasva / svÃsthyaæ te bhavi«yati / bhadramukha kim ahaæ kÃmabhogÅ / sa kathayati / idaæ te bhik«or bhai«ajyam* / na Óakyam anyathà svasthena bhavitum* / etat prakaraïaæ bhik«avo bhagavata Ãrocayanti / pÆrvavad yÃvac chÃstà te (##) %% (##) ka«ÃyÃ÷ / Ãmraka«ÃyÃ÷ pÆrvavat* / tena bhik«uïà ka«Ãyaæ kalpÅk­tya gÃtraæ gh­«Âam* / ekadhanÅbhÆtam* / bhagavÃn Ãha / cÆrïa÷ kartavya÷ / bhik«ava÷ Ãrdram eva cÆrïayanti / piï¬Å%% nÃtape Óo«ayitavya÷ / te chÃyÃyÃæ Óo«ayanti / tathÃpi pÆyyati / bhagavÃn Ãha / chÃyÃtape Óo«ayitavya iti / bhik«ava÷ ka«Ãyeïa gÃtraæ mrak«ayitvà snÃnti / ka«Ãyak­tyaæ na %% ka«Ãyaæ datvà snÃtavyam* / ka«Ãyak­tyaæ karotÅti {MS %%} / bhik«o÷ ka«Ãyeïa rogo vyupaÓÃnta÷ / tenÃvaÓi«Âa÷ ka«Ãya÷ chorita÷ / yÃvad aparasya bhik«os tÃd­Óa eva roga÷ prÃdu%% / sa mayà chorita÷ / na Óobhanaæ k­tam* / etat prakaraïaæ bhik«avo bhagavata Ãrocayanti / bhagavÃn Ãha / ka«ÃyadhÃrakasyÃhaæ bhik«or ÃsamudÃcÃrikÃn dharmÃn praj¤apayi«yÃmi / %% (##)%< upayuktaÓe«a÷ ka«Ãyo yo>% bhik«ur arthÅ tasya dÃtavya÷ / glÃnakalpikaÓÃlÃyÃæ và sthÃpayitavya÷ / ka«ÃyadhÃrako bhik«ur yathÃpraj¤aptÃn ÃsamudÃcÃrikÃn dharmÃn na samÃdÃya vartate sÃtisÃro %%sya bhik«or ak«iroga÷ prÃdurbhÆta÷ / sa vaidyasakÃÓam upasaækrÃnta÷ / bhadramukha ak«irogo me prÃdurbhÆta÷ / bhai«ajyaæ vyapadiÓeti / sa kathayati / Ãrya a¤janaæ pratisevasva / svÃsthyaæ te bha%%na bhavitum* / etat prakaraïaæ bhik«avo bhagavata Ãrocayanti / bhagavÃn Ãha / vaidyopadeÓenäjanaæ sevitavyam* / te na jÃnanti / tair vaidya÷ p­«Âa÷ / sa katha%% pa¤cäjanÃni / pu«päjanaæ rasäjanaæ cÆrïäjanaæ guÂikäjanaæ sauvÅrakäjanam* / tena sevitam* / svasthÅbhÆta÷ / tenÃvaÓi«Âam a¤janaæ yatra tatra và %%sakÃÓam upasaækrÃnta÷ / Ãyu«man mamÃpy ak«iroga÷ prÃdurbhÆta÷ / asti tava ki¤cid a¤janam avaÓi«Âam* / sa samanve«a%% (##) %<ÃsÅt* / idÃnÅæ tu na labhyate / etat prakaraïaæ bhik«avo bhagavata Ãrocayanti>% / bhagavÃn Ãha / na bhik«uïà a¤janaæ yatra và tatra và sthÃpayitavyam* / a¤janadhÃrakasyÃhaæ bhik«or ÃsamudÃcÃrikÃn %% (## rasäjanaæ samudgake sthÃpayitavyam* / cÆrïäjanaæ guÂikäjanaæ sauvÅrakaæ ca puÂikÃæ baddhvà nÃgadantake sthÃpa%% sthÃpayati sÃtisÃro bhavati / ÓrÃvastyÃæ nidÃnam* / Ãyu«mÃn saikata unmatta÷ k«iptacittas tena tenÃhiï¬ate / sa brÃhmaïag­ha%%py apravrajitÃ÷ / yadi na pravrajito 'bhavi«yat* j¤Ãtibhir asya cikitsà k­tÃbhavi«yat* / etat prakaraïaæ bhik«avo bhagavata Ãrocayanti / bhaga%% ca glÃnyam* / bhai«ajyaæ vyapadiÓa / Ãrya ÃmamÃæsaæ paribhu¤jatu / svastho bhavi«yati / bhadramukha kim asau puru«Ãda÷ / Ãrya na Óakyam anyathà svasthena bhavitum* / etat prakara%<ïaæ bhik«avo bhagavata Ãrocayanti />% (##) %% evÃnuprayacchanti / na khÃdati / bhagavÃn Ãha / ak«iïÅ paÂÂakena baddhvà dÃtavyam* / tair dattam* / atiÓÅghraæ paÂÂako mukta÷ / tena hastau liptau d­«Âau / tena vÃntam* / bhagavÃn Ãha / %%nÅye sthÃpayitvà paÓcÃt* paÂÂako moktavya÷ / sa svasthÅbhÆta÷ / tasya sa eva dohada÷ saæv­tta÷ / etat prakaraïaæ bhik«avo bhagavata Ãrocayanti / bhagavÃn Ãha / yadà svasthÅ%% tat samavasthÃnam Ãcaritavyam* / adhyÃcarati sÃtisÃro bhavati / rÃjag­he nidÃnam* / Ãyu«mÃn pilindavatso yata÷ pravrajito bahvÃbÃdha÷ / sa bhik«ubhir ucyate / %% bhai«ajyaæ kacchapuÂam* / idÃnÅæ kiæ na dhÃrayasi / bhagavatà nÃnuj¤Ãtam* / etat prakaraïaæ bhik«avo bhagavata Ãrocayanti / bhagavÃn Ãha / %% / bhik«ÆïÃæ bhai«ajyaæ kacchapuÂaæ dhÃrayitavyam* / %%tra bhai«ajyÃni kacchapuÂe na dÃpayanti / bhagavÃn Ãha / phalabhai«ajyÃni kacchapuÂe sthÃpayitavyÃni / mÆlapu«pagaï¬abhai«ajyÃni (##) varaï¬ikÃæ baddhvà nÃgadantake sthÃ%%vyÃni / te Ãtape Óo«ayanti / nirvÅryaæ bhavati / bhagavÃn Ãha / nÃtape Óo«ayitavyam* / chÃyÃyÃæ Óo«ayanti / tathÃpi pÆyyati / bhagavÃn Ãha %%yitavyam* / {the following first two lines of fol. 94r have not been transliterated by Dutt} te pravi«ajitvà gacchanti / vÃtavar«am Ãgacchati na praveÓayanti / bhagavÃn Ãha // praveÓayitavyaæ / uktaæ bhagavatà praveÓayitavyam iti / te na jÃnanti kena praveÓayitavyam iti / bhagavÃn Ãha / à .. .. .. .. .. .. .. .. .. + + + + + + + + na bhavati / ÓrÃmaïerakena / ÓrÃmaïerako na bhavati svayam eva praveÓayitavyaæ / miÓrÅbhavanti / bhik«ava÷ saæp­«Âà iti k­tvà na paribhuæjanti / bhagavÃn Ãha / vicÅya vicÅya paribhoktavyaæ nÃtra kauk­tyaæ karaïÅyam* // ÓrÃva%%Ãn (##) revato yatra kvacana kÃæk«Å tasya kÃæk«Ãrevata÷ kÃæk«Ãrevata iti saæj¤Ã saæv­ttà / sa pÆrvÃhïe nivÃsya pÃtracÅvaram ÃdÃya ÓrÃvastÅæ piï¬Ãya pravi«Âa÷ / so 'nupÆrveïa gu¬aÓÃlÃæ gato yÃvat paÓyati kaïena gu¬aæ badhyamÃnam* / sa kathayati / %% bandhata / Ãrya asti kiæcid anyaæ bandhaæ jÃnÃsi / nÃham anyaæ bandhaæ jÃnÃmi / api tu vayam akÃle paribhuæjÃma÷ / Ãrya kÃle vÃkÃle và paribhu¤ja / e«o 'sya bandho 'nyathà bandhaæ na gacchati / apareïa samayena saæ%% saæpannam* / sa na khÃdati / tasya sÃrdhaævihÃryantevÃsikÃ÷ kathayanti / Ãrya saæghasya gu¬akhÃdanÅyaæ saæpannaæ paribhu¤ja / sa kathayati / bhadramukhÃ÷ sÃmi«am etat* / te 'pi na bhu¤jate / anyair bhik«ubhir ucyante / Ãyu«manta÷ %%yaæ saæpannaæ kiæ na paribhu¤jata / te kathayanti / upÃdhyÃya÷ kathayati sÃmi«am etat* / tair api na paribhuktam* / mahÃparivÃra÷ sa÷ / %% yadbhÆyasà sarvasaæghena na paribhuktam* / etat prakaraïaæ bhik«avo bhagavata (##) Ãro%% / na labhyante nÃmi«eïÃmi«ak­tyaæ kartum* / ÃgÃrapariÓuddham iti k­tvà paribhoktavyaæ nÃtra kauk­tyaæ karaïÅyam* / ÓrÃvastyÃæ nidÃnam* / athÃyu«mÃn revata÷ pÆrvÃhïe nivÃsya pÃtracÅvaram ÃdÃya ÓrÃva%% gata÷ / tena gÃædhiko d­«Âa÷ saktuæ sp­«Âvà gu¬aæ sp­Óati / sa kathayati / bhadramukha mà saktuæ sp­«Âvà gu¬aæ sp­Óa / asmÃbhir akÃle paribhoktavyam* / sa kathayati / Ãrya ko mama muhur muhur hastaÓaucaæ dadÃti / apareïa samaye%% saæpannam* / sa na paribhu¤jati / sÃrdhaævihÃryantevÃsina÷ kathayanti / Ãrya saæghasya gu¬akhÃdanÅyaæ saæpannaæ kiæ na khÃdasi / sa kathayati / bhadramukhÃ÷ sÃmi«am etat* / tair api na paribhuktam* / te bhik«ubhir ucyante / Ãyu«manta÷ saæghasya gu¬a%% / te kathayanti / upÃdhyÃya÷ %%ti sÃmi«am etat* / tair api na paribhuktam* / mahÃparivÃra÷ sa÷ / tair na paribhuktam iti yadbhÆyasà sarvasaæghena na paribhuktam* / etat prakaraïaæ bhik«avo bhagavata Ãrocayanti / bhagavÃn Ãha / na labhyante %%pariÓuddham (##) iti k­tvà paribhoktavyam* / nÃtra kauk­tyaæ karaïÅyam* / (##) ÓrÃvastyÃæ nidÃnam* / Ãyu«mata÷ ÓÃriputrasya vÃyvÃbÃdhikaæ glÃnyam utpannam* / Ãyu«mÃn mahÃmaudgalyÃyana÷ saælak«ayati / bahuÓo mayà Ãyu«mata÷ %<ÓÃriputrasya paricaryÃ>% k­tà na tu kadÃcid vaidya÷ p­«Âa÷ / yanv aham idÃnÅæ vaidyaæ p­ccheyam* / sa vaidyasakÃÓam upasaækrÃnta÷ / bhadramukha Ãyu«mata÷ ÓÃriputrasyedaæ cedaæ ca glÃnyam utpannaæ tasyÃnulomikabhai«ajyam upadiÓeti / sa kathayati / Ãrya %% bhavi«yatÅti / tena sauvÅrakaæ samudÃnÅtam* / lavaïaæ nÃsti / sa lavaïaæ parye«itum Ãrabdha÷ / Ãyu«matà pilindavatsenokta÷ / asti Ãyu«man mama Ó­ÇgÃpuÂaæ lavaïaæ yÃvajjÅvam adhi«Âhitam* / yadi bhagavÃn anujÃnÅte dadÃmÅti ÓÃriputreïa Órutam* / sa kathayati / mama mÃnasa Ãyu«mÃn mahÃmaudgalyÃyana evaæ bhavati / na labhyaæ kÃlikena yÃvajjÅvikaæ paribhoktum* / etat prakaraïam Ãyu«mÃn mahÃmaudgalyÃyano bhagavata Ãrocayati / bhagavÃn Ãha / na labhyaæ maudga%% yac ca kÃlikaæ yac ca yÃmikaæ yac ca sÃptÃhikaæ yac ca yÃvajjÅvikam adhi«Âhitam* / tatra maudgalyÃyana yac ca yÃmikaæ yac ca sÃptÃhikaæ yac ca yÃvajjÅvikaæ tac cet kÃlikena saæs­«Âaæ bhavati kÃlikasaæs­«Âam iti k­tvà kÃle paribhoktavyaæ kÃlÃtikrÃntaæ na paribhoktavyam* / yac ca %% yac ca yÃvajjÅvikaæ tac ca yÃmikena saæs­«Âam iti k­tvà yÃmaæ paribhoktavyaæ yÃmÃtikrÃntaæ (##) na paribhoktavyam* / yac ca sÃptÃhikaæ yac ca yÃvajjÅvikaæ tac cet sÃptÃhikena saæs­«Âaæ bhavati sÃptÃhikasaæs­«Âam iti k­tvà sÃptÃ%%krÃntaæ na paribhoktavyam* {MS adds %%} / yan nu yÃvajjÅvikaæ tad yÃvajjÅvikaæ paribhoktavyam* / anyathà paribhu¤jati sÃtisÃro bhavati / uddÃnam* / mahÃseno mÃæsamarÓo vÃtavyÃdhiÓ ca pÆrïaka÷ / ..... // buddho bhagavÃn kÃÓÅ«u janapade«u cÃrikÃæ caran vÃrÃïasÅm anuprÃpta÷ / vÃrÃïasyÃæ viharati ­«ivadane m­gadÃve / vÃrÃïasyÃæ mahÃseno nÃma g­hapati÷ prativasati ìhyo mahÃdhano mahÃbhoga÷ / tasya %% sapatnÅka÷ ÓrÃddho bhadra÷ kalyÃïÃÓaya÷ / tena srutam* / bhagavÃn kÃÓÅ«u janapade«u cÃrikÃæ caran vÃrÃïasÅm anuprÃpta÷ / vÃrÃïasyÃæ viharati ­«ivadane m­gadÃve iti / Órutvà ca punar apy etad abhavat* / bahuÓo mayà bhagavÃn antarg­he %% tv eva sarvopakaraïai÷ pravÃrita÷ / yanv aham etarhi bhagavantaæ traimÃsÅæ sarvopakaraïai÷ pravÃrayeyam iti viditvà yena bhagavÃæs tenopasaækrÃnta÷ / upasaækramya bhagavata÷ pÃdau Óirasà vanditvà ekÃnte ni«aïïa÷ / #<[folios 95 to 140 are missing]># (##) adrÃk«Åd bhagavÃn dÆrÃd eva nÅlanÅlÃæ vanarÃjim* / d­«Âvà ca punar vajrapÃïiæ yak«am Ãmantrayate / paÓyasi %%ï¬alam* / mama var«aÓataparinirv­tasya mÃdhyandino nÃma bhik«ur bhavi«yaty Ãnandasya bhik«o÷ sÃrdhaævihÃrÅ / sa huluÂaæ du«ÂanÃgaæ vi%%ramaï¬ale ÓÃsanaæ praveÓayi«yati / vipaÓyanÃnukÆlÃnÃæ ÓayanÃsanaæ yaduta kÃÓmÅramaï¬alam* / «a«ÂigrÃmasahasrÃ%<ïi «a«ÂigrÃmaÓatÃni ca / «a«Âir grÃmÃs trayo grÃmà hy etat kÃ>%ÓmÅramaï¬alam* / bhra«ÂÃlÃyÃm ­«ir vinÅta÷ ÃpannakaÓ ca yak«a÷ saparivÃra÷ / kanthÃyÃæ yak«iïÅ saparivÃrà vinÅtà / dhÃnyapu%%«ÂhÃpita÷ / naitarÅm anuprÃpta÷ / naitaryÃm anyatama÷ kumbhakÃra÷ / so 'tÅva Óilpamadamatta÷ / Óu«kÃïi bhÃjanÃni cakrÃd avatÃrayati / %% jalpaæ kartum Ãrabdha÷ / tvaæ kÅd­ÓÃni bhÃjanÃni cakrÃd avatÃrayasi / sa kathayati / Óu«kÃïi / aham api Óu«kÃïy avatÃrayÃmi / samas tvaæ mayà / kim e%%ryasphaÂikamayÃny api / so 'bhiprasanna÷ / tato bhagavatà kumbhakÃrave«am (##) antardhÃpya svave«eïa sthitvà saparijana÷ satye«u prati«ÂhÃpita÷ / ÓÃdvalÃ%%ti«ÂhÃpita÷ pÃlitakoÂo nÃgapÃlakaÓ ca / %%vardhanam anuprÃpta÷ / nandivardhane bhavadevo rÃjà saparivÃra÷ satye«u prati%<«ÂhÃpita÷ sasaptamÃtaÇgaputro bhÆpayak«aÓ ca / tatrÃÓvakapunarvasukau>% (##) nÃgayonÃv upapannau / dvÃdaÓÃnÃæ var«ÃïÃm a%% / tÃv evam Ãhatu÷ / nÃvayor bhagavatà dharmo deÓito yenÃvÃæ vinipatitau nÃgayo%%nubhÃva÷ / sthÃnam etad vidyate yat parinirv­tasya me ÓÃsanaæ bhasma kari«yata iti viditvà yenÃÓvakapunarvasukayor bhavanaæ tenopasaækrÃnta÷ / upasaækramyÃ%<ÓvakapunarvasukÃbhyÃæ catu«padiko dharmaparyÃyo deÓita÷ / etasya>% vyÃkhyÃæ j¤Ãsyatha / ke vayaæ saddharmasya j¤ÃtÃra iti viditvà tatraiva nimagnau / tayor etad abhavat* / deÓito 'smÃkaæ bhagavatà dharma÷ / asmÃbhis tu na vij¤Ãta i%% punar nimajjata÷ / adyÃpi bhagavÃæs ti«ÂhatÅti tasminn eva pradeÓe / bhagavatà nÃlÅ udaryà ca yak«iïÅ vinÅtà / kuntÅnagaram anuprÃpta÷ / kuntÅnagare %%g­hapatÅnÃæ jÃtÃni jÃtÃny a%%k«ayati / aÓrau«u÷ kauntÅnÃgarà brÃhmaïag­hapatayo bhagavÃn kuntÅnagaram anuprÃpta÷ / %% pradeÓe ti«ÂhatÅ%% (##)%< yena bhagavÃæ>%s tenopasaækrÃntÃ÷ / upasaækramya bhagavata÷ pÃdau Óirasà vanditvaikÃnte ni«aïïÃ÷ / ekÃntani«aïïÃnÃæ kauntÅnÃgarÃïÃæ brÃhmaïag­hapatÅnÃæ bhagavÃn* dharmyayà %%tthÃyÃsanÃd ekÃæsam uttarÃsaægaæ k­tvà yena bhagavÃæs tenäjaliæ praïamya bhagavantam idam avocan* / adhivÃsayatv asmÃkaæ bhagavÃn* Óvo 'ntarg­he bhaktena %% sauvarïaæ bh­ÇgÃraæ g­hÅtvà bhagavata÷ purata÷ sthitvà yÃcamÃna evaæ cÃha / bhagavatà te te du«ÂanÃgà du«Âayak«Ã %% drogdhrÅ jÃtÃni jÃtÃny apatyÃni harati / aho vata bhagavÃn kuntÅæ yak«iïÅæ vinayed anukampÃm upÃdÃyeti / tena khalu sama%% / Órutaæ te kunti / Órutaæ me bhagavan* / Órutaæ te kunti / Órutaæ me sugata / virama tvam asmÃt pÃpakÃd asaddharmÃt* / samayenÃhaæ bhadanta (##) viraæsyÃmi yady ete mamÃrthÃya vihÃraæ kÃrayanti / tatra bhagavÃn kauntÅnÃgarÃn brÃhmaïag­hapatÅn Ãmantrayate / %<Órutaæ>% vo brÃ÷maïag­hapataya÷ / Órutaæ bhagavan* / kathaæ vo 'tra bhavati / kari«yÃmo bhagavan* / atha bhagavÃn kuntÅæ yak«ÅïÅæ saparivÃrÃæ vinÅya prakrÃnta÷ / bhagavÃn kharjÆrikÃm anuprÃpta÷ / khajÆrikÃyÃæ bÃladÃrakÃn pÃæsustÆpakai÷ krŬato 'drÃk«Åt* / %% bÃladÃrakÃn pÃæsustÆpakai÷ krŬato d­«Âvà ca (##) punar vajrapÃïiæ yak«am Ãmantrayate / paÓyasi tvaæ vajrapÃïe bÃladÃrakÃn pÃæsustÆpakai÷ krŬata÷ / evaæ bhadanta / e«a caturvar«aÓataparinirv­tasya mama vajrapÃïe %% kani«ko nÃma rÃjà bhavi«yati / so 'smin pradeÓe stÆpaæ prati«ÂhÃpayati / tasya kani«kastÆpa iti saæj¤Ã bhavi«yati / mayi ca parinirv­te buddhakÃryaæ kari«yati / tato bhagavÃn yÃvac cÃpalÃlasya bhavanaæ yÃvac ca rohitakam atrÃntare saptasaptatiprÃïiÓatasahasrÃïi vinÅya rohitakam Ãgatya vihÃraæ praviÓya pratisaælÅna÷ / bhagavÃn sÃyÃhne pratisaælayanÃd vyutthÃyÃyu«mantam Ãnandam Ãmantrayate / ÃgamayÃnanda yenÃdirÃjyam iti / athÃyu«mÃn Ãnando bhagavantam idam avocat* / pÆrvaæ bhadanta bhagavÃn evam Ãha / uttarÃpathe %%ne«yÃma÷ / pa¤cÃnuÓaæsà uttarÃpatheneti / atha ca punar bhagavÃn Ãha / ÃgamayÃnanda yenÃdirÃjyam iti / tat katham* / bhagavÃn Ãha / gato 'ham Ãnanda vajrapÃïisahÅya uttarÃpatham* / vyÃk­taæ tamasÃvanaæ yÃvad* / vyÃk­taæ vÃlukÃstÆpam* / gato 'ham Ãnanda yÃvac ca rohitakaæ yÃvac cÃpalÃlasya nÃgarÃjasya bhuvanam* / atrÃntare tathÃgatena rÃj¤Ã saptasaptatiprÃïiÓatasahasrÃïi vinÅtÃni / pa¤cÃdÅnavà uttarÃpathe sthÃïukaïÂakadrumapëÃïaÓarkaraÓ caï¬akukkuro du«ÂhulasamudÃcÃro mÃt­grÃma÷ / (##) uddÃnam* / ÃdirÃjyaæ ca bhadrÃÓvo mathurà otalà ca / ÃrÃmavairaæbhya ayodhyà ca nadÅ gaÇgà pretà velÃmo bhavati paÓcima÷ // atha bhagavä chÆrasene«u janapade«u cÃrikÃæ carann ÃdirÃjyam anuprÃpta÷ / tatra bhagavÃn Ãyu«mantam Ãnandam Ãmantrayate / asminn Ãnanda %% mahÃsammato rÃjà prathamato rÃjyÃbhi«ekenÃbhi«ikta÷ / abhi«ikto 'yaæ ca rÃj¤Ãm Ãdirato 'syÃdirÃjya÷ ÃdirÃjya iti saæj¤Ã saæv­ttà / bhadrÃÓvam anuprÃpta÷ / tatra bhagavÃn Ãyu«mantam Ãnandam Ãmantrayate / asminn Ãnanda pradeÓe rÃj¤o mahÃsammatasya bhadram aÓvaratnaæ prÃdurbhÆtaæ yato 'sya bhadrÃÓvo bhadrÃÓva iti saæj¤Ã saæv­ttà / tatra bhagavÃn Ãyu«mantam Ãnandam Ãmantrayate / ÃgamayÃnanda yena mathurà iti (##) / evaæ bhadanta ity Ãyu«mÃn Ãnando bhagavata÷ pratyaÓrau«Åt* / atha bhagavÃn mathurÃæ saæprasthita÷ / dÆrÃd eva nÅlanÅlÃæ %% vanarÃjiæ d­«Âvà puna%%m Ãmantrayate / paÓyasi tvam Ãnanda etÃæ nÅlanÅlÃæ vanarÃjim* / evam bhadanta / e«a Ãnanda uramuï¬o nÃma parvata÷ / atra mathurÃyÃæ naÂo bhaÂaÓ ca dvau bhrÃtarau mama var«a%<Óataparinirv­ta>%sya vihÃraæ prati«ÂhÃpayata÷ / tatas tasya naÂabhaÂika iti saæj¤Ã bhavi«yati / agraæ ca bhavi«yati (##) ÓamathavipaÓyanÃnukÆlÃnÃæ ÓayanÃ%%nÃnÃm* / adyÃnanda mathurÃyÃæ gupto nÃma gÃndhikadÃrako bhavi«yati / tasya putra÷ upagupto nÃma bhavi«yati %%ko buddha÷ / sa mama var«o«itasya parinirv­tasya ÓÃsane pravrajya buddhakÃryaæ kari«yati / mÃdhyandino nÃmnà Ãnandasya bhik«o÷ sÃrdhaævihÃrÅ / sa upaguptaæ pravrÃjayi«yati / upagupta÷ paÓcimako bhavi«yati %%vÃÂikÃyÃæ guhà bhavi«yati / dairghyeïëÂÃdaÓahastà / vistÃreïa dvÃdaÓa / ucchrÃyeïa sapta / ye ye tasyÃvavÃde arhatvaæ sÃk«Ãtkari«yanti te te caturaÇgulamÃtrÃæ kaÂikÃæ tasyÃæ guhÃyÃæ prak«epsyante / %% bhavi«yati arhatkaÂikÃbhis tadà upagupta÷ parinirvÃsyati / parinirv­taæ cainaæ tÃbhir evÃrhatkaÂikÃbhi÷ sametya te dhmÃpayi«yanti / bhik«ava÷ saæÓayajÃtÃ÷ sarvasaæÓayacchettÃraæ buddhaæ bhagavantaæ paripapracchu÷ / bhadanta bhagavatà Ãyu«mÃn upagupto 'nÃgata eva bahujanÃnukampÅ vyÃk­ta iti / bhagavÃn Ãha / na bhik«ava etarhi yathÃsÃv atÅte 'py adhvani bahujanahitÃya pratipannas tac ch­ïuta sÃdhu ca su«Âhu ca manasi kuruta bhëi«ye / bhÆtapÆrvaæ bhik«ava÷ asyaiva urumuï¬asya parvatasya tri«u pÃrÓve«u pratyekabuddhà ­«ayo markaÂÃÓ ca prativasanti / ekasmin pÃrÓve pa¤ca (##) pratyekabuddhaÓatÃni dvitÅye pa¤ca ­«iÓatÃni t­tÅye pa¤ca markaÂaÓatÃni / Ãcaritaæ markaÂayÆthapater jÃtaæ jÃtaæ markaÂaÓÃvakaæ praghÃtayati / tatas tà markaÂya÷ ÓÃvakaÓokÃbhibhÆtÃ÷ parasparaæ saæjalpaæ kartum ÃrabdhÃ÷ / Ó­ïvantu bhavantyo markaÂya÷ / ayam asmÃkaæ yÆthapatir jÃtaæ jÃtaæ ÓÃvakaæ praghÃtayati / tad upÃyasaævidhÃnaæ kartavyam* / yà asmÃkaæ markaÂÅ Ãpannasatvà bhavati tayà yÆthapater nÃrocayitavyam iti / yÃvad apareïa samayenÃnyatamà markaÂÅ Ãpannasatvà saæv­ttà / sà tÃbhi÷ pratigupte pradeÓe gopÃyitvà mÆlaphalair upasthÃpità / markaÂaÓÃvako jÃta÷ / so 'pi tÃbhi÷ pratigupte pradeÓe sthÃpita÷ po«ita÷ saævardhita÷ / sa yadà mahÃn saæv­ttas tadà tenÃsau yÆthapati÷ svayÆthÃt pracyÃvita÷ / urumuï¬aparvate itaÓ cÃmutaÓ ca (##) paribhramitum Ãrabdha÷ / tena paribhramatà pratyekabuddhÃnÃæ Óabda÷ Óruta÷ / sa te«Ãæ sakÃÓaæ gata÷ / yadà viÓvastasaævÃsa÷ saæv­ttas {MS %%} tadà te«Ãæ mÆlapatrapu«paphaladantakëÂhair upasaæhÃraæ karoti / te 'pi tasya pÃtraÓe«aæ chorayanti / Ãcaritaæ te«Ãæ pratyekabuddhÃnÃæ bhuktvà bhuktvà paryaÇke ni«Ådanti / so 'pi markaÂas te«Ãm ÅryÃpathaæ d­«Âvà paryaÇkena ni«Ådati / yÃvad apareïa samayena te«Ãæ pratyekabuddhÃnÃm etad abhavat* / yad asmÃbhir anena kvÃthakÃyena prÃptavyam* / prÃptaæ tad yan nu vayaæ ÓÃntaæ nirvÃïadhÃtuæ praviÓema iti / tatas te jvalanatapanavar«aïavidyotanaprÃtihÃryÃïi k­tvà nirupadhiÓe«e nirvÃïadhÃtau parinirv­tÃ÷ / te«Ãæ vyutthÃnakÃla÷ / tasmin (##) notti«Âhanti iti / sa markaÂas tÃn apaÓyan dh­tiæ na labhate / yÃvad asau markaÂo guhÃæ praviÓya te«Ãæ pratyekabuddhÃnÃæ cÅvarÃïi vikopayitum Ãrabdha÷ / yà devatà tasyÃæ guhÃyÃm adhyu«ità tasyà etad abhavat* / mà haivÃyaæ ÓÃkhÃm­ga÷ pratyekabuddhacÅvarÃïi vikopayi«yatÅti dvÃraæ mahatyà Óilayà pidhÃyÃvasthità / tato 'sau markaÂa÷ Óocitvà klamitvà paridevitvà prakrÃnta÷ / urumuï¬aparvate samantÃt parikrÃmati / %%bhiratitvÃd dh­tiæ na labhamÃno 'vahitaÓrotro manu«yaÓabdam ÃkÃæk«ati / tena te«Ãm ­«ÅïÃæ vÃkpravyÃhÃraÓabda÷ Óruta÷ / sa mÃrgaprana«Âa ivÃdhvagas tvaritatvaritaæ te«Ãæ sakÃÓam upasaækrÃnta÷ / tena ­«aya÷ ka«ÂÃni tapÃæsi tapyante / kecid ÆrdhvahastakÃs ti«Âhanti / kecid ekena pÃdena / kecit pa¤catapas tapyante / yadÃsau markaÂas tai÷ sÃrdhaæ viÓvastasaævÃsa÷ saæv­ttas tadà te«Ãm ­«ÅïÃæ mÆlapatrapu«paphaladantakëÂhair upasaæhÃraæ karoti / te 'pi tasya bhaik«aÓe«aæ chorayanti / sa te«Ãm ÅryÃpathaæ vyÃkopya pratyekabuddheryÃpathaæ deÓayati / tatra ye ÆrdhvahastakÃs te«Ãæ hastÃn adha÷ k­tvà ricchaÂÃÓabdaæ ca k­tvà purastÃt paryaÇkaæ baddhvÃvati«Âhate / ye pa¤catapas tapyante te«Ãm agniæ nirvÃpya ricchaÂÃÓabdaæ k­tvà purastÃt paryaÇkenÃvati«Âhate / tatas tai÷ ­«ibhir avavÃdakasyÃrocitam* / upÃdhyÃya e«a ÓÃkhÃm­go 'smÃkaæ tapovighnaæ karoti / tais tasya vistareïÃrocitam* / sa kathayati / bhavanta÷ sm­timanto hy ete ÓÃkhÃm­gà bhavanti / nÆnam anena ÅryÃpathena ke (##) ­«ayo 'nena d­«Âà bhavi«yanti / yÆyam api yathÃsthÃpitaæ paryaÇkaæ baddhvà ni«Ådatha / te tathaiva paryaÇkaæ baddhvà ni«aïïÃ÷ / te«Ãæ pÆrvakÃni kuÓalamÆlÃny ÃmukhÅbhÆtÃni / tair anÃ%%ryakair anupÃdhyÃyakair j¤Ãnena saptatriæÓadbodhipak«adharmÃn utpÃdya pratyekabodhi÷ %%s te«Ãæ markaÂasyÃntike dharmÃnvaya÷ prasÃda utpanna÷ / te yÃni navaÓasyÃni (##) navaphalÃni navartukÃni janapadÃt piï¬apÃtaæ pratilabhate tÃni tasmai prathamato datvà tata Ãtmana÷ paribhu¤jate / tÃvad apareïa samayena %% kÃlagata÷ / tatas tai÷ pratyekabuddhair nÃnÃdigdeÓÃdhi«ÂhÃne«u gandhakëÂhÃni samÃdÃpya sarvagandhakëÂhaiÓ citÃæ citvà dhmÃpita÷ / kiæ manyadhve bhik«ava÷ / yo 'sau pratyekabuddhai÷ saæpo«ito markaÂa÷ sa evÃsÃv upagupta÷ / tadÃpy asau bahujanahitÃya pratipanna÷ etarhy apy asau mayà bahujanahitÃnukampÅ vyÃk­ta iti / atha bhagavä chÆrasene«u janapade«u cÃrikÃæ caran mathurÃm anuprÃpta÷ / aÓrau«ur mÃthurà brÃhmaïÃ÷ Óramaïo gautamo mathurÃm anuprÃpta÷ / so 'tyarthaæ cÃturvarïaviÓuddhiæ rocayati dÅpayati praj¤apayati prasthÃpayati virujati viv­ïoti uttÃnÅkaroti deÓayati / yady asau mathurÃæ pravek«yati asmÃkaæ lÃbhÃntarÃyo bhavi«yati / sa cÃsatkÃrabhÅta÷ ÓrÆyate / yadi tasya kaÓcid asatkÃraæ kuryÃd evam asau mathurÃæ na praviÓet* iti cÃsya nÅcapuru«o 'satkÃraæ %% (##) pravek«yati na citrÅkari«yati / yady asya pradhÃnapuru«a÷ kaÓcid asatkÃraæ kuryÃc chobhanaæ syÃt* / tat ko 'smÃkaæ pradhÃnapuru«a÷ / tena khalu samayena mathurÃyÃæ nÅlabhÆtir nÃma brÃhmaïo vedavedÃÇgapÃraga÷ svavÃdoddyotaka÷ paravÃdanigrahasamartha÷ / tasya vÃk satyÃnuparivartinÅ / tato mÃthurà brÃhmaïÃ÷ saÇgamya samÃgamya nÅlabhÆte÷ sakÃÓam upasaækrÃntÃ÷ / upÃdhyÃya ÓrÆyate Óramaïo gautamo ihÃgata iti / so 'tyarthaæ cÃturvarïaviÓuddhiæ pÆrvavad yÃvat saæprakÃÓayati / sa cÃsatkÃrabhÅta÷ ÓrÆyate / yadi tasya kaÓcid asatkÃraæ kuryÃd evam asau mathurÃæ na pravek«yati / yadi cÃsya nÅcapuru«o 'satkÃraæ kari«yati na citrÅkari«yati / yady asya pradhÃnapuru«a÷ kaÓcid asatkÃraæ kuryÃc chobhanaæ syÃt* / tato 'smÃkaæ %% pradhÃnapuru«a÷ ­te upÃdhyÃyÃt* / tvam asyÃsatkÃraæ kuru vÃgdaï¬air ÃkroÓaya / nÅlabhÆti÷ kathayati / bhavanto mameyaæ jihvà satyÃnupravartinÅ / yady ÃkroÓÃrho bhavi«yati Ãkrok«yÃmi / atha stavÃrhas to«yÃmÅti / tato nÅlabhÆtir brÃhmaïo v­ddhav­ddhair mathurÃnivÃsibhir brÃhmaïai÷ saæpurask­to yena bhagavÃæs tenopasaækrÃnta÷ / adrÃk«Ån nÅlabhÆtir brÃhmaïo bhagavantaæ dÆrÃd eva dvÃtriæÓatà mahÃpuru«alak«aïai÷ samalaæk­tam aÓÅtyà cÃnuvya¤janair virÃjitagÃtraæ vyomaprabhÃlaÇk­taæ sÆryasahasrÃtirekaprabhaæ (##) jaægamam iva ratnaparvataæ samantato bhadrakam anyataraæ v­k«amÆlaæ niÓritya ÓÃntena ÅryÃpathena ni«aïïam* / d­«Âvà ca vismayotphullad­«Âi÷ stotum Ãrabdha÷ / praïidhÃya mana÷ sahendriyair vidhivad* (##) vÃk* ca ÓarÅram eva ca / guïabhÆta mahÃguïodadhes tava vak«yÃmi guïaikadeÓatÃm* // 1 paramapravaro 'si vÃdinÃm anavadya÷ susamÃhitendriya÷ / paramÃrthavid aprakampita÷ prayatai÷ sarvaparapravÃdibhi÷ // 2 caraïaæ susamÃptam eva te susamÃptavrata sÃdhitavrata÷ / balavÃæÓ ca samÃdhir avyayas tava nÃrÃyaïaÓailarÃjavat* // 3 puru«ar«abha nÃsti te vyathà na vi«Ãdo na bhayaæ na ca klama÷ / na ca te vyasanaæ kuta÷ kalir na ca bhÆte«u kadÃcid ak«amà // 4 na ca dhÃvasi nÃtilÅyase na ca santapyasi nÃpi h­«yase / satataæ Óubham eva te mana÷ satataæ merur ivÃcalÃdhipa÷ // 5 munipuÇgava sarvadhÃtubhir vipulaæ j¤Ãnam apÃv­taæ tava / aparÃhatam ak«ayavyayaæ vividhe«v Ãyatane«u vartase // 6 na ca te 'sti mune kathaækathà vimatir nÃsti na saæÓaya÷ kvacit* / svayam eva na te parÃparaæ viditaæ sarvam avedi vidyayà // 7 (##) priyadarÓanasÃdhudarÓanapriyasÃdhupriyapaï¬itapriya÷ / samam eva hi te priyÃpriyaæ satataæ prÅtikaras tatheryase // 8 madhurapratibhÃnavÃnasi smitavÃkya÷ sm­timÃn viÓÃrada÷ / vividÃnumataæ prabhëase tri«u loke«u ca te st­taæ yaÓa÷ / 9 n­surÃsurayak«arÃk«asà bahavas tvÃm ihalokapaï¬itÃ÷ / upagamya mune puna÷ puna÷ parip­cchanti na cÃbhi«Æyase // 10 svavaca÷parito«itÃs tvayà naradevÃ÷ surayak«arÃk«asÃ÷ / pratiyÃnti vinÅtasaæÓayÃÓ caraïau vandya ca te mahÃmune // 11 sthitam Ãsitam Ãgataæ gataæ Óayitaæ maunam athÃbhyudÅritam* / atha cÅvarapÃtradhÃraïaæ ruciraæ gautama sarvam eva te // 12 avilambitam adrutaæ samaæ svaramÃdhuryaguïai÷ samanvitam* / vacanaæ punar uktavarjitaæ samaye vyÃharase narottama // 13 balavÃn asi lokaviÓruta÷ puru«aj¤a÷ puru«ar«abha÷ prabhu÷ / na ca manyasi nÃvamanyase sakalaæ lokam imaæ sadaivatam* // 14 na ca vismayase kadÃcana prak­tisthe«u calÃcale«u ca / suh­de«u %% durh­de«u ca pratikÆle«v anulomavatsu ca // 15 (##) paridevyam adÅnanisvanaæ srutalÃlÃrpitasanninÃditam* / paridÃhavidÃhasaæyutaæ bhayarogajvaraÓokakar«itam* // 16 prasamÅk«ya jagat samÃkulaæ vividhair du÷khaÓatair upadrutam* / cirarÃtram anÃtham utsukaæ bhavat­«ïÃpras­taæ tamov­tam* // 17 avatÃrya muner mahÃk­pÃæ vividhÃæ cÃtmagatÃæ prabhÃvatÃm* / svayam eva hi ÓÃkyapuÇgava vyathitÃn mocayituæ tvam udyata÷ // 18 bhavadu÷kham idaæ sahetukaæ bhavadu÷khasya ca ya÷ parik«aya÷ / bhavadu÷khanirodhagÃminÅ pratipaccÃpratimaæ tvayocyate // 19 ativÅrya mahÃvinÃyakapravarÃïÃm anuvÃdinÃæ vara / na ca te sad­Óa÷ kuto 'dhikas tri«u loke«v api naiva vidyate // 20 pratighÃnunayà (##) na santi te na ca te santi mune parisravÃ÷ / anurodhavirodhavigrahÃ÷ satataæ suvrata naiva naiva te // 21 apahÃya mune priyÃpriye sukhadu÷khe vi%<«amaæ samaæ tathÃ>% / aratiæ ca ratiæ viparyayann upaÓÃntaÓ carasÅha saæyata÷ // 22 vyasane na ca nÃma nirmanà na ca nÃmonnamase praÓaæsayà / ayaÓaÓ ca yaÓaÓ ca te samaæ samam Ãkru«Âam athÃpi vanditam* // 23 ativÃkyam atho titik«ase puru«aæ pÃpajanair udÅritam* / samarÃgragato vi«ÃïavÃn bh­ÓamuktÃn iva ku¤jara÷ ÓarÃn* // 24 (##) suvacas tvam ­«e vaca÷k«ama÷ sudurukte«v api nÃbhi«Æyase / samam eva ca vartase mune paribhëÃsu ÓubhÃsu vÃk«u ca // 25 satataæ ca varÃrha pÆjyase naradevÃsurayak«arÃk«asai÷ / ­«ibhiÓ ca sadà mahÃtmabhir na ca te vikriyate sthiraæ mana÷ // 26 pravaro 'ham ito na manyase 'tyavaro 'ham ito na manyase / sad­Óo 'ham ito na manyase trividhà mÃnavidhà na santi te // 27 dh­timÃn samalo«Âakäcana÷ samavai¬ÆryakaÂhallaÓarkara÷ / t­ïakëÂhasamaæ mahÃmune carasÅdaæ hi sadevakaæ jagat* // 28 himabhÃskararaÓmisaægamÃc chiÓiro«ïaæ pavanaæ samudvahan* / adhivÃsayase nagendravan na ca te pravyathate sthiraæ mana÷ // 29 ÓayanÃsanapÃnabhojanaæ vividhaæ cÅvaram uttarÃdharam* / idam arthikato nideÓase pratisaækhyÃya mune nirÃsravam* // 30 na ca Óocasi nÃtha nÃsti me na ca te santi mune parigrahÃ÷ / asito 'si suvÃkyanirmama÷ parimukto vividhair upadravai÷ // 31 na ca lÃbham avÃpya h­«yase tadalÃbhÃc ca layaæ na gacchasi / avamÃnam atho titik«ase na ca saæmÃnam ihÃbhinandasi // 32 (##) k«atajopamam agracandanaæ surabhÆmandarasÃnusambhavam* / asayo niÓitÃ÷ ÓarÃÓ ca te na vikurvanti mana÷ kadÃcana // 33 na kathÃæ kathayasy anarthikÃæ na ca yà durjanasevità kathà / na %% sÃmi«Ã na ca yà nÃnumatà mahÃtmabhi÷ // 34 pravivekakathÃ÷ sukhÃvahÃ÷ praÓamaæ yÃ÷ pravadanti kevalam* / kathayasy atidevatÃ÷ kathÃ÷ kathità yà vinayanti kilvi«am* // 35 madhurÃïi ca saÇgatÃni ca svabhinÅtÃni ca sÃravanti ca / vacanÃni mune prabhëase jagadarthÃya viniÓcitÃni ca // 36 abudhà viparÅtadarÓanÃÓ capalÃ÷ sÃhasikÃ÷ priyÃnvitÃ÷ / piÓunÃ÷ paru«Ã÷ ÓaÂhÃÓ ca ye bhagavaæs tai÷ saha saÇgataæ na te // 37 aÓaÂhà ­javaÓ ca ye narÃ÷ Óucaya÷ satyaratà jitendriyÃ÷ / satataæ ca samÅk«yakÃriïo bhagavaæs tai÷ saha saÇgataæ tava // 38 dharmaj¤a nayaj¤a pudgalaj¤a tvÃæ vande «a¬abhij¤a sarvadaiva / k«etraj¤a mune parÃparaj¤a tvÃæ vande Óirasà nayÃnayaj¤a // 39 p­thum api samÅk«ate guïaæ %% parikathito hi mayà guïaikadeÓa÷ / (##) na tava guïamahÃrïavasya pÃraæ jagati pumÃn adhigantum Ãrya Óakta÷ // 40 (##) ity evamÃdibhi÷ pa¤cabhi÷ stotraÓatair bhagavÃn abhi«Âuta÷ {MS %%} / tathÃbhiprasannasya ca bhagavatà nÅlabhÆter dharmo deÓita÷ / yathà yathà tasminn evÃsane ni«aïïena satyadarÓanaæ k­tam* / atha nÅlabhÆtir brÃhmaïo bhagavantaæ stutvà prakrÃnta÷ / so 'dhvapratipanno mÃthuryair brÃhmaïai÷ saæcamparÅk­ta÷ / upÃdhyÃya tvam asmÃbhir abhihita÷ / Óramaïasya gautamasyÃsatkÃraæ kuru«veti / sa tvam etarhi stutvà Ãgata÷ / bhavanto na tv ahaæ pÆrvam avocam* / mama jihvà satyÃbhidhÃyinÅ / yady ÃkroÓÃrho bhavi«yati / ÃkroÓe / stavÃrho bhavi«yati / sto«ya iti / stavÃrha÷ Óramaïo gautamo mayà stuta÷ / atha bhagavÃn pÆrvÃhïe nivÃsya pÃtracÅvaram ÃdÃya mathurÃæ piï¬Ãya prÃvik«at* / tena khalu samayena mathurÃyÃæ nak«atrarÃtra÷ pratyupasthita÷ / atha yà devatà mathurÃyÃm adhyu«ità tasyà etad abhavat* / yadi Óramaïo gautamo mathurÃæ pravek«yati / mama nak«atrarÃtrer antarÃyaæ kari«yatÅti viditvà bhagavata÷ purastÃd vinagno 'sthÃt* / bhagavÃn Ãha / apraticchannas tÃvad devate mÃt­grÃmo na Óobhate prÃg eva vinagna iti / atha sà devatà jihrÅya nagnarÆpà ekÃnte 'pakrÃntà / tato bhagavÃn mÃrgÃd apakramya purastÃd bhik«usaæghasya praj¤apta evÃsane ni«aïïa÷ / ni«adya bhagavÃn bhik«Æn Ãmantrayate sma / pa¤ceme bhik«ava ÃdÅnavà mathurÃyÃm* / katame pa¤ca / utkÆlanikÆlÃ÷ sthÃïukaïÂakapradhÃnà (##) bahupëÃïaÓarkarakaÂhallà uccandrabhaktÃ÷ pracuramÃt­grÃmà iti / atha bahagavÃn na praviÓann eva mathurÃæ yena gardabhasya yak«asya bhavanaæ tenopasaækrÃnta÷ / upasaækramya gardabhasya yak«asya bhavanam abhyavagÃhyÃnyatarad v­k«amÆlaæ niÓritya ni«aïïo divÃvihÃrÃya / aÓrau«ur mÃthurà brÃhmaïag­hapatayo bhagavÃn piï¬Ãya prÃviÓat* devatayà viheÂhita÷ / apraviÓann eva mathurÃæ gardabhasya yak«asya bhavanaæ gata iti Órutvà ca puna÷ Óucina÷ praïÅtasya khÃdanÅyabhojanÅyasya pratyekaæ pratyekaæ sthÃlÅpÃkaæ samudÃnÅya ÓakaÂe Ãropya yena bhagavÃæs tenopasaækrÃnta÷ / upasaækramya bhagavata÷ pÃdau Óirasà vanditvaikÃnte ni«aïïa÷ / ekÃntani«aïïÃn* ÓrÃddhÃn mÃthurÃn brÃhmaïag­hapatÅn bhagavÃn dharmyayà kathayà pÆrvavad yÃvat saæprahar«ya tÆ«ïÅm* / atha ÓrÃddhà brÃhmaïag­hapataya utthÃyÃsanÃd ekÃæsam uttarÃsaÇgaæ k­tvà yena bhagavÃæs tenäjaliæ praïamya bhagavantam idam avocat* / ihÃsmÃbhir bhadanta bhagavantam uddiÓya Óucina÷ praïÅtasya khÃdanÅyabhojanÅyasya ÓakaÂaæ pÆrïam ÃnÅtam* / tad bhagavÃn pratig­hïÃtu anukampÃm upÃdÃya iti / tatra bhagavÃn Ãnandam Ãyu«mantam Ãmantrayate / gacchÃnanda yÃvanto bhik«avo gardabhasya yak«asya bhavanam (##) upaniÓritya (##) viharanti tÃn sarvÃn upasthÃnaÓÃlÃyÃæ sannipÃtaya / paribhok«yante piï¬apÃtam iti / evaæ bhadanta ity Ãyu«mÃn Ãnando bhagavata÷ pratiÓrutya yÃvanto bhik«avo gardabhasya yak«asya bhavanam upaniÓritya viharanti tÃn sarvÃn upasthÃnaÓÃlÃyÃæ sannipÃtya yena bhagavÃæs tenopasaækrÃnta÷ / upasaækramya bhagavata÷ pÃdau Óirasà vanditvaikÃnte 'sthÃt* / ekÃntasthita Ãyu«mÃn Ãnando bhagavantam idam avocat* / yÃvanto bhadanta bhik«avo gardabhasya yak«asya bhavanam upaniÓritya viharanti sarve te upasthÃnaÓÃlÃyÃæ sanni«aïïÃ÷ sannipatitÃ÷ / yasyedÃnÅæ bhagavÃn kÃlaæ manyata iti / atha bhagavÃn yenopasthÃnaÓÃlà tenopasaækrÃnta÷ / upasaækramya purastÃd bhik«usaæghasya praj¤apta evÃsane ni«aïïa÷ / atha mÃthurÃ÷ ÓrÃddhà brÃhmaïag­hapataya÷ sukhopani«aïïaæ buddhapramukhaæ bhik«usaæghaæ viditvà pÆrvavad yÃvad dhautahastam apanÅtapÃtraæ bhagavata÷ purastÃt tasthur ÃyÃcamÃnaæ cÃhu÷ / bhagavatà bhadanta te te du«ÂanÃgà du«Âayak«ÃÓ ca vinÅtÃ÷ / ayaæ bhadanta gardabhako yak«o 'smÃkaæ dÅrgharÃtram avairiïÃæ vairÅ / asapatnÃnÃæ sapatna÷ / adrugdhÃnÃæ drogdhà / jÃtÃni jÃtÃny apatyÃny apaharati / aho vata bhagavÃn gardabhakaæ yak«aæ vinayed anukampÃm upÃdÃyeti / tena khalu samayena gardabhako yak«as tasyÃm eva par«adi sanni«aïïo 'bhÆt sannipatita÷ / tatra bhagavÃn gardabhakaæ yak«am Ãmantrayate / Órutaæ te gardabhaka / Órutaæ me bhagavan* / Órutaæ te gardabhaka (##) / Órutaæ me sugata / viramÃsmÃt pÃpakÃd asaddharmÃt* / bhagavan samayato 'haæ viramÃmi / yadi mÃm uddiÓya cÃturdiÓÃya bhik«usaæghÃya vihÃraæ kÃrayantÅti / tatra bhagavÃn mÃthurÃn ÓrÃddhÃn brahmaïag­hapatÅn Ãmantrayate / Órutaæ vo brÃhmaïag­hapataya÷ / Órutaæ bhagavan* / kÃrayi«yÃma÷ / tatra bhagavatà gardabhako yak«a÷ pa¤caÓataparivÃro vinÅta÷ / ÓrÃddhair brÃhmaïag­hapatibhis tÃn uddiÓya pa¤ca vihÃraÓatÃni kÃritÃni / evaæ Óaro yak«o vano yak«a÷ ÃlikÃvendà maghà yak«iïÅ vinÅtà / atha bhagavatà ­ddhyà mathurÃæ praviÓya timisikà {MS %%} yak«iïÅ pa¤caÓataparivÃrà vinÅtà / tÃm apy uddiÓya pa¤cavihÃraÓatÃni kÃritÃnÅti / tatra bhagavatà sÃntarbahir mathurÃyÃm ardhat­tÅyÃni yak«asahasrÃïi vinÅtÃni / tÃny uddiÓya ÓrÃddhair brÃhmaïag­hapatibhir ardhat­tÅyÃni vihÃrasahasrÃïi kÃritÃni / atha bhagavÃn otalÃm anuprÃpta÷ / otalÃyÃæ viharati / otalÅye vana«aï¬e / tatra otalÃyano nÃma brÃhmaïamahÃÓÃla÷ prativasati ìhyo mahÃdhano mahÃbhoga iti vistara÷ / atha bhagavÃn pÆrvÃhïe nivÃsya pÃtracÅvaram ÃdÃya otalÃyÃæ piï¬Ãya prÃvik«at* / anyatamasmin pradeÓe pa¤camÃtrÃïi kÃr«ikaÓatÃni (##) udraja÷ÓiraskÃni ÓaïaÓÃÂÅnivastÃni halaæ vÃhayanti / adrÃk«us te kÃr«ikà buddhaæ bhagavantaæ dvÃtriæ%<Óan mahÃpuru«alak«aïÃ>%laæk­taæ (##) dyotitamÆrtim iti vistara÷ / bhagavatà te«Ãæ dharmo deÓita÷ / yÃvan mÃnyÃÓ cÃbhivÃdyÃÓ ca saæv­ttÃ÷ / atha tad balÅvardasahasraæ yoktrÃïi varatrÃïi cchitvà yena bhagavÃæs tenopasaækrÃntam* / upasaækramya bhagavata÷ %% saæparivÃryÃvatasthu÷ / bhagavatà te«Ãæ tribhi÷ padair dharmo deÓito yÃvac cÃturmahÃrÃjike«u deve«ÆpapannÃ÷ / yÃvad d­«ÂasatyÃ÷ svabhavanaæ gatÃ÷ / bhik«ava÷ saæÓayajÃtÃ÷ sarvasaæÓayacchettÃraæ buddhaæ bhagavantaæ papracchu÷ / kiæ bhadanta ebhi÷ pa¤cabhi÷ kÃr«ikaÓatair ebhiÓ ca balÅvardai÷ karma k­taæ yasya karmaïo vipÃkena kÃr«ikÃ÷ saæv­ttà daridrag­he«ÆpapannÃ÷ / ime ca balÅvardÃ÷ saæv­ttÃ÷ / bhagavÃn Ãha / ebhir evaæ bhik«ava÷ karmÃïi k­tÃnÅti vistara÷ / ete kÃÓyapasya samyaksaæbuddhasya ÓÃsane pravrajitÃ÷ / ebhis tatra kausÅdyenÃbhinÃmitam* / tasya karmaïo vipÃkena kÃr«ikÃ÷ saæv­ttÃ÷ / ebhiÓ ca balÅvardais tatraiva pravrajitai÷ k«udrÃnuk«udrai÷ Óik«Ãpadair anÃdaraæ k­tam* / tasya karmaïo vipÃkena tiryak«ÆpapannÃ÷ / yat te kÃÓyapasya samyaksaæbuddhasya ÓÃsane pravrajitÃs tasya karmaïo vipÃkena mamÃntikÃt satyadarÓanaæ k­tam iti hi bhik«ava÷ ekÃntak­«ïÃnÃm iti vistara÷ / (##) aÓrau«Åd otalÃyano brÃhmaïa÷ Óramaïo gautamo otalÃm anuprÃpta÷ / otalÃyÃæ viharati otalÅyake vana«aï¬a iti / otalÃyanasÆtraæ vistareïa saæyuktÃgame mÃrgavarganipÃte /{MS GBM 960.6: %%} atha otalÃyanasya brÃhmaïasyaitad abhavat* / kiæ punar asyÃnarthaæ kari«yÃma÷ / tena ca pÆrvaæ Órutaæ Óramaïo gautama÷ saÓrÃvakaæ saæghaæ bhojayitvà praïidhÃnaæ karoti / sa yac cintayati yat prÃrthayate tat sarvaæ pratilabhate iti / atha otalÃyano brÃhmaïa÷ utthÃyÃsanÃd ekÃæsam uttarÃsaægaæ k­tvà yena bhagavÃæs tenäjaliæ praïamya bhagavantam idam avocat* / adhivÃsayatu me bhagavan gautama Óvo 'ntarg­he bhaktena sÃrdhaæ bhik«usaæghena / pÆrvavad yÃvad bhuktavantaæ viditvà dhautahastam apanÅtapÃtraæ nÅcataram Ãsanaæ g­hÅtvà bhagavata÷ purastÃn mithyÃpraïidhÃnaæ cintayitum Ãrabdha÷ / yÃvanta ime ÓramaïÃ÷ ÓÃkyaputrÅyà mayà bhojitÃ÷ sarva ete mama balÅvardÃ÷ syur iti / atha bhagavÃn otalÃyanasya brÃhmaïasya cetasà cittam Ãj¤Ãya otalÃyanaæ brÃhmaïam idam avocat* / apratirÆpaæ te brÃhmaïa cittam utpÃditam* / naitat sam­dhyati / tathà hy ete sarve bhik«ava÷ k«ÅïapunarbhavÃ÷ / anyac cittam utpÃdayety uktvà bhagavÃn dak«iïÃdeÓanÃæ k­tvà prakrÃnta÷ / atha bhagavÃn vihÃraæ gata÷ purastÃd bhik«usaæghasya praj¤apta evÃsane ni«aïïa÷ / ni«adya bhagavÃn bhik«Æn Ãmantrayate sma / otalÃyanena bhik«avo brÃhmaïena mithyÃpraïidhÃnasamutthaæ (##) pÃpakaæ cittam utpÃditam* / yu«mÃbhir (##) bhuktvà Ãr«Ã gÃthà vaktavyà / mithyÃpraïidhÃnaæ na samarddhi«yati / atha bhagavÃæs tasyà eva rÃtrer atyayÃd otalÃæ piï¬Ãya prÃvik«ad Ãyu«matà Ãnandena paÓcÃcchramaïena / tadà otalÃyÃæ kacaægalà nÃma v­ddhà / sà udakÃrthinÅ kÆlam apas­tà / bhagavÃæs tasya vinayakÃlam avek«yÃyu«mantam Ãnandam Ãmantrayate / gacchÃnanda etasyà v­ddhÃyÃ÷ kathaya / bhagavÃæs t­«ita÷ pÃnÅyam anuprayaccheti / evaæ bhadantety Ãyu«mÃn Ãnando bhagavata÷ pratiÓrutya yena kacaægalà v­ddhà tenopasaækrÃnta÷ / upasaækramya kacaægalÃæ v­ddhÃm idam avocat* / kacaægale bhagavÃæs t­«ita÷ pÃnÅyam anuprayaccheti / sà kathayati / Ãrya ahaæ svayam evÃne«yÃmÅti / tata÷ kacaægalà udakaghaÂaæ pÆrayitvà tvaritatvarità yena bhagavÃæs tenopasaækrÃntà / dadarÓa kacaægalà buddhaæ bhagavantaæ dvÃtriæÓatà mahÃpuru«alak«aïai÷ samalaæk­tam aÓÅtyà cÃnuvyaæjanair virÃjitagÃtraæ vyomaprabhÃlaæk­taæ sÆryasahasrÃtirekaprabhaæ jaÇgamam iva ratnaparvataæ samantato bhadrakam* / kacaægalÃsahadarÓanÃd asyÃ÷ putrasneham utpannam* / sà ÆrdhvabÃhu÷ putra putreti bhagavantaæ pari«vaÇktum Ãrabdhà / bhik«avas tÃæ vÃrayanti / bhagavÃn Ãha / mà yÆyaæ bhik«ava÷ etÃæ v­ddhÃæ vÃrayata / tat kasya heto÷ / pa¤ca janmaÓatÃny e«Ã me mÃtÃbhÆn nirantaram* / sà ced e«Ã nivÃrità mama gÃtrasya Óle«aïÃt* // (##) idÃnÅæ rudhiraæ hy u«ïaæ kaïÂhÃd e«Ã vamet k«aïÃt* / k­taj¤atÃm anusm­tya d­«ÂvemÃæ putralÃlasÃm* / kÃruïyÃd gÃtrasaæÓle«aæ pradadÃmy anukampayà // iti // bhagavatà tasyÃ÷ kaïÂhÃÓle«o datta÷ / putrasnehaæ vinodya bhagavata÷ purastÃn ni«aïïà dharmaÓravaïÃya / tato bhagavatà tasyà ÃÓayÃnuÓayaæ dhÃtuæ prak­tiæ ca j¤atvà tÃd­ÓÅ cÃturÃryasatyasaæprativedhikÅ dharmadeÓanà k­tà yÃæ %<ÓrutvÃ>% kacaægalayà viæÓatiÓikharasamudgataæ satkÃyad­«ÂiÓailaæ j¤Ãnavajreïa bhitvà srotÃpattiphalaæ sÃk«Ãtk­tam* / sà d­«Âasatyà trir udÃnam udÃnayati / idam asmÃkaæ bhadanta na mÃtrà k­taæ na pitrà / pÆrvavad yÃvat* / anÃdyakÃlopacitaæ satkÃyad­«ÂiÓailaæ j¤Ãnavajreïa bhitvà srotÃpattiphalaæ sÃk«Ãtk­tam* / gÃthÃæ ca bhëate / yat kartavyaæ suputreïa mÃtÃnugrahakÃriïà / tat k­taæ bhavatà me 'dya cittaæ mok«aparÃyaïam* // durgatibhya÷ samuddh­tya svarge mok«e ca te aham* / sthÃpità suprayatnena sÃdhu te du«karaæ k­tam* // (##) ity uktvà bhagavata÷ pÃdau Óirasà vanditvà bhagavato 'ntikÃt prakrÃntà / atha kacaægalà apareïa samayena svÃminam anuj¤Ãpya yena bhagavÃæs tenopasaækrÃntà / upasaækramya bhagavata÷ pÃdau Óirasà vanditvà ekÃnte ni«aïïà / ekÃntani«aïïà kacaægalà bhagavantam idam avocat* / labheyÃhaæ bhadanta svÃkhyÃte dharmavinaye pravrajyÃm upasaæpadaæ bhik«uïÅbhÃvaæ careyam ahaæ bhagavato (##) 'ntike brahmacaryam iti / bhagavatà mahÃprajÃpatye saænyastà / tatas tayà pravrÃjità upasaæpÃdità avavÃdo datta÷ / tayà yujyamÃnayà ghaÂamÃnayà vyÃyacchamÃnayà sarvakleÓaprahÃïÃd arhatvaæ sÃk«Ãtk­tam* / arhantinÅ ca babhÆva / traidhÃtukavÅtarÃgà pÆrvavan mÃnyà ca saæv­ttà / yadà bhagavÃn bhik«uïÅnÃæ saæk«epeïoddiÓya vihÃraæ praviÓati pratisaælayanÃya tadà taæ kacaægalà vistareïa vyÃkaroti / tatra bhagavÃn bhik«Æn Ãmantrayate sma / e«Ãgrà me bhik«avo bhik«uïÅnÃæ mama ÓrÃvikÃïÃæ sÆtrÃntavibhÃgakartrÅïÃæ yaduta kacaægalà bhik«uïÅ iti / bhik«ava÷ saæÓayajÃtÃ÷ sarvasaæÓayacchettÃraæ buddhaæ bhagavantaæ papracchu÷ / kiæ bhadanta kacaægalÃyÃ÷ karma k­taæ yena v­ddhà pravrajità / kiæ ca karma k­taæ yena daridrà dÃsÅ ca saæv­ttà bhagavÃæÓ ca paÓcimena garbhavÃsena dhÃrita÷ / pravrajyÃrhatvaæ ca sÃk«Ãtk­tam* / bhagavatà ca sÆtrÃntavibhÃgakartrÅïÃm agrà nirdi«Âeti / bhagavÃn Ãha / kacaægalayaiva (##) bhik«avo bhik«uïyà karmÃ%<ïi>% k­tÃny upacitÃni labdhasaæbhÃrÃïi pÆrvavad yÃvat phalanti khalu dehinÃm* / bhÆtapÆrvaæ bhik«avo bodhisatvacaryÃyÃæ vartamÃnasya e«Ã mama mÃtà babhÆva / yadÃhaæ pravrajitum icchÃmi tadà mÃm eva vÃrayati / tasya karmaïo vipÃkena v­ddhà pravrajità / dÃnaæ dadato me 'nayà dÃnÃntarÃya÷ k­ta÷ / tena daridrà saæv­ttà / na cÃnayà puïyamaheÓÃkhyasaævartanÅyÃni karmÃïi k­tÃni yathà mahÃmÃyayà yenÃham anayà paÓcime garbhavÃsena dhÃrita÷ / kÃÓyape ca samyaksaæbuddhe pravrajità yÃ÷ Óaik«ÃÓaik«Ã bhik«uïyo dÃsÅvÃdena samudÃcaritÃ÷ / tena dÃsÅ saæv­ttà / yat tatrÃnayà paÂhitaæ svÃdhyÃyitaæ skandhakauÓalaæ dhÃtukauÓalam ÃyatanakauÓalaæ pratÅtyasamutpÃdakauÓalaæ sthÃnÃsthÃnakauÓalaæ ca k­taæ tena mama ÓÃsane pravrajya sarvakleÓaprahÃïÃd arhatvaæ sÃk«Ãtk­tam* / yasyÃÓ copÃdhyÃyikÃyÃ÷ sakÃÓe pravrajità sà bhagavatà kÃÓyapena samyaksaæbuddhena sÆtrÃntavibhÃgakartrÅïÃm agrà nirdi«Âà / tatrÃnayà maraïakÃlasamaye praïidhÃnaæ k­taæ yan mayà bhagavati kÃÓyape samyaksaæbuddhe anuttare dak«iïÅye yÃvad Ãyur brahmacaryaæ caritaæ na ca kaÓcid guïagaïo 'dhigata÷ / anena kuÓalamÆlena yo 'sau bhagavatà kÃÓyapenottaro nÃma mÃïavo vyÃk­to bhavi«yati / tvaæ mÃïava var«aÓatÃyu«i prajÃyÃæ ÓÃkyamunir nÃma tathÃgato 'rhat samyaksaæbuddha iti / tasyÃhaæ ÓÃsane pravrajeyam* / (##) yathai«Ã me upÃdhyÃyikà bhagavatà kÃÓyapena samyaksaæbuddhena sÆtrÃntavibhÃgakartrÅïÃm agrà nirdi«Âà / (##) evaæ mÃm apy asau bhagavÃn ÓÃkyamuni÷ sÆtravibhÃgakartrÅïÃm agrÃæ nirdiÓed iti / tat praïidhÃnavaÓÃd etarhi mayà sÆtrÃntavibhÃgakartrÅïÃm agrà nirdi«Âà / iti hi bhik«ava ekÃntak­«ïÃnÃæ karmaïÃm ekÃntak­«ïo vipÃka÷ / pÆrvavad yÃvat* / Ãbhoga÷ karaïÅya÷ / ity evaæ vo bhik«ava÷ Óik«itavyam idam avocat* / tatra bhagavÃn Ãyu«mantam Ãnandam Ãmantrayate / ÃgamayÃnanda yena vairaæbhyam iti / evaæ bhadantety Ãyu«mÃn Ãnando bhagavata÷ pratyaÓrau«Åt* / atha bhagavÃn saæprasthito yÃvad anyatamasminn ÃrÃme / brÃhmaïa÷ kÆpÃt pÃnÅyam uddharati / ÃrÃmaæ sektum Ãrabdha÷ / adrÃk«Åt sa brÃhmaïo bhagavantaæ dÆrÃd eva / d­«Âvà ca puna÷ saælak«ayati / yadi Óramaïo gautama ÃrÃmaæ pravek«yati / ÃrÃmÃm udapÃnaæ sa dÆ«ayatÅti / tato rajjuæ tipyakaæ ca gopÃyitvà sthita÷ / atha bhagavÃn ­ddhyÃrÃmaæ pravi«Âa÷ / pÃæcikena ca mahÃyak«asenÃpatinà tad udapÃnaæ plÃvÅk­tam* / sarvo 'sÃv ÃrÃma udakena plÃvita÷ / tato 'sau brÃhmaïo mahardhiko 'yaæ Óramaïo gautamo mahÃnubhÃva iti viditvÃtiprasanna÷ kathayati / (##) Ãgacchatu bhagavan gautama / iyaæ rajjur idaæ tipyakam* / g­hïÃtu pÃnÅyaæ yathÃsukham iti / atha bhagavÃæs tasyÃæ velÃyÃæ gÃthÃæ bhëate / kiæ kuryÃd udapÃnena ÃpaÓ cet sarvato yadi / chitveha mÆlaæ t­«ïÃyÃ÷ kasya parye«aïÃæ caret* // iti // athÃsau brÃhmaïo bhagavantam idam avocat* / labheyÃhaæ bhadanta svÃkhyÃte dharmavinaye pravrajyÃm upasaæpadaæ bhik«ubhÃvaæ pÆrvavad yÃvat* / ehibhik«ukayà pravrÃjita÷ / ehÅti cokta÷ sa tathÃgatena muï¬aÓ ca saæghÃÂÅparÅtadeha÷ / sadya÷ praÓÃntendriya eva tasthau naiva sthito buddhamanorathena // {MS: %%; cf. nepacchità -> Pravr-v III, fol.47r6} tenodyacchamÃnena ghaÂamÃnena vyÃyacchamÃnena sarvakleÓaprahÃïÃd arhatvaæ sÃk«Ãtk­tam* / arhan saæv­tta÷ / traidhÃtukavÅtarÃga÷ pÆrvavad yÃvad abhivÃdyaÓ ca saæv­tta÷ / atha bhagavä chÆrasene«u janapade«u cÃrikÃæ caran vairaæbhyam anuprÃpto vairaæbhye viharati na¬erapicumandamÆle / tena khalu samayena vairaæbhye«v agnidatto nÃma brÃhmaïarÃjo rÃjyaæ kÃrayati ­ddhaæ ca sphÅtaæ ca k«emaæ ca subhik«aæ cÃkÅrïabahujanamanu«yaæ ca / aÓrau«Åd agnidatto brÃhmaïarÃja÷ Óramaïo gautama÷ ÓÆrasene«u janapade«u cÃrikÃæ caran vairaæbhyam anuprÃpto vairaæbhye viharati na¬erapicumandamÆle (##) iti / Órutvà ca punar asyaitad abhavat* / Óramaïo gautama÷ sarvasÃmantarÃjÃnÃæ satk­to guruk­to mÃnita÷ pÆjito 'rhatsaæmata÷ / saced ahaæ Óramanaæ gautamaæ %% satkari«yÃmi prÃtisÅmÃnÃæ koÂÂarÃjÃnÃæ garhyo bhavi«yÃmi / bÃlo vata bhavanto 'gnidatto brÃhmaïarÃjo yasya grÃmak«etram upaniÓritya Óramaïo gautamo viharati na ca satkaroti / (##) yanv ahaæ Óramaïaæ gautamaæ saÓrÃvakasaæghaæ sarvopakaraïai÷ pravÃrayeyam iti viditvà mahatyà rÃjarddhyà mahatà rÃjÃnubhÃvena vairaæbhyÃn ni«kramya yena bhagavÃæs tenopasaækrÃnta÷ / upasaækramya bhagavatà sÃrdhaæ saæmukhaæ saæmodanÅæ saæra¤janÅæ vividhÃæ kathÃæ vyatisÃrya ekÃnte ni«aïïa÷ / ekÃntani«aïïam agnidattaæ brÃhmaïarÃjaæ bhagavÃn dharmyayà kathayà saædarÓayati samÃdÃpayati pÆrvavad yÃvat saæprahar«ya tÆ«ïÅm* / athÃgnidatto brÃhmaïarÃja utthÃyÃsanÃd ekÃæsam uttarÃsaægaæ k­tvà yena bhagavÃæs tenäjaliæ praïamya bhagavantam idam avocat* / adhivÃsayatu me bhagavÃn gautamas traimÃsÅæ cÅvarapiï¬apÃtaÓayanÃsanaglÃnapratyayabhai«ajyapari«kÃrai÷ sÃrdhaæ bhik«usaæghena iti / adhivÃsayati bhagavÃn agnidattasya brÃhmaïarÃjasya tÆ«ïÅæbhÃvena / athÃgnidatto brÃhmaïarÃjo bhagavatas tÆ«ïÅæbhÃvenÃdhivÃsanÃæ viditvà bhagavato bhëitam abhinandyÃnumodya bhagavato 'ntikÃt prakrÃnta÷ / tena niveÓanaæ gatvà amÃtyÃnÃm Ãj¤Ã dattà / pratidivasam a«ÂÃdaÓaprakÃraæ khÃdyakaæ pacata nÃnÃsÆpikarasavyaæjanopetaæ ca prabhÆtaæ bhaktam* / vairaæbhye ca ghaïÂÃvagho«aïaæ kÃritam* / nÃnyena Óramaïo gautamas traimÃsÅæ bhojayitavya÷ / yo bhojayati tasya vadho daï¬a iti / sa evaæ ghaïÂÃvagho«aïaæ k­tvà (##) rÃtrau Óayita÷ svapnam adrÃk«Åt* / ÃtmÅyair antrai÷ {MS %<ÃtmadÅyair antrai÷>%} sarvaæ vairaæbhyaæ nagaraæ ve«Âitam* / d­«Âvà ca punar bhÅta÷ saætapta÷ Ãh­«ÂaromakÆpo laghu laghv eva mahÃrhaÓayanÃd utthÃya kare kapolaæ datvà cintÃparo vyavasthita÷ / mà haiva me atonidÃnaæ rÃjyÃc cyutir bhavi«yati jÅvitasya vÃntarÃya iti / sa prabhÃtÃyÃæ rajanyÃæ brÃhmaïÃya purohitÃya nivedayÃmÃsa / upÃdhyÃya mayà Åd­Óa÷ svapno d­«Âa÷ / katham atra pratipattavyam iti / brÃhmaïa÷ purohita÷ saælak«ayati / kiæ cÃpi devenÃÓobhana÷ svapno d­«Âa÷ / yady aham enam anusaævarïayeyaæ bhÆyasyà mÃtrayà Óramaïo gautama÷ prasÃdam utpÃdayi«yati / yanv aham enaæ vivarïayeyeam iti viditvà kathayati / devena Óobhana÷ svapno na d­«Âa÷ / upÃdhyÃya kiævipÃko 'yaæ bhavi«yati / niyataæ devasya rÃjyacyutir bhavi«yati jÅvitasya vÃntarÃya÷ / rÃjà saælak«ayati / aho vata me na rÃjyacyuti÷ syÃd %% jÅvitasyÃntarÃya iti viditvà brÃhmaïaæ purohitam idam avocat* / upÃdhyÃya ko 'sÃv upÃya÷ syÃd yena me na rÃjyacyutir bhaven nÃpi jÅvitasyÃntarÃya iti / sa kathayati / yadi devas traimÃsÅm adarÓanapathe ti«Âhati evaæ devasya na rÃjyacyutir bhavati nÃpi jÅvitasyÃntarÃya÷ / agnidatto brÃhmaïarÃja÷ saælak«ayati / yady evaæ sukaram* / evaæ kÃrayÃmi ghaïÂÃvagho«aïam iti / tena sarvavijite ghaïÂÃvagho«aïaæ kÃritam* / na (##) mama kenacit traimÃsÅæ darÓanÃyopasaækramitavyam* / ya upasaækrÃmati tasya vadho daï¬a iti / sa ghaïÂÃvagho«aïaæ k­tvà (##) traimÃsÅm adarÓanapathe sthita÷ / Ãyu«mÃn Ãnanda÷ kÃlyam evotthÃya yenÃgnidattasya brÃhmaïarÃjasya niveÓanaæ tenopasaækrÃnta÷ / yÃvat paÓyaty agnidattasya brÃhmaïarÃjasya pauru«eyà alpotsukÃn k­tvà ti«Âhanti / d­«Âvà ca puna÷ kathayati / bhavanta÷ kim alpotsukÃs ti«Âhatha / te kathayanti / Ãrya kiæ kurma÷ / na tv agnidattena brÃhmaïarÃjena buddhapramukho bhik«usaæghas traimÃsÅæ sarvopakaraïai÷ pravÃrita÷ / te yÆyam alpotsukÃs ti«Âhatha nÃhÃraæ sajjÅkurutha nÃsanapraj¤aptim* / kiæ buddhapramukho bhik«usaægho bhaktacchedaæ kari«yatÅti / te kathayanti / ÃryÃnanda devenÃj¤Ã dattà / paæcÃnÃæ ÓatÃnÃm ÃhÃraæ sajjÅkuruta praïÅtaæ prabhÆtaæ ceti / na tÆktam amukasyÃrthÃyeti / bhavanto gatvà Ãrocayata / Ãrya devena ghaïÂÃvagho«aïaæ kÃritam* / na mama kenacid darÓanÃyopasaækramitavyam* / ya upasaækrÃmati tasya vadho daï¬a iti / tat kim asmÃkaæ Óirodvayam* / na vayam ÃrocayÃma iti / athÃyu«mÃn Ãnando yena bhagavÃæs tenopasaækrÃnta÷ / upasaækramya etat prakaraïaæ bhagavato vistareïÃrocayati / tatra bhagavÃn Ãyu«mantam Ãnandam Ãmantrayate / gacchÃnanda saæghÃÂÅm ÃdÃya paÓcÃcchramaïaæ ca vairaæbhye rathyÃvÅthÅcatvaraÓ­ÇgÃÂake«v Ãrocaya / yo yu«mÃkaæ bhavanta÷ utsahate buddhapramukhaæ bhik«usaæghaæ ca traimÃsÅæ bhojayituæ bhojayatv iti / evaæ bhadantety Ãyu«mÃn Ãnando bhagavata÷ pratiÓrutya saæghÃÂÅm ÃdÃya paÓcÃcchramaïaæ ca rathyÃvÅthÅcatvaraÓ­ÇgÃÂake«v Ãrocayati / yo yu«mÃkaæ bhavanta÷ utsahate buddhapramukhaæ bhik«usaæghaæ traimÃsÅæ bhojayituæ sa bhojayatv iti / vairaæbhyà brÃhmaïag­hapataya÷ (##) kathayanti / ÃryÃnanda ekaiko 'smÃkam utsahate traimÃsÅæ bhojayitum* / api tu anena kalirÃjena ghaïÂÃvagho«aïaæ kÃritam* / nÃnyena kenacit traimÃsÅm upanimaætrya buddhapramuko bhik«usaægho bhojayitavyam* / yo bhojayati tasya vadho daï¬a iti / yÃvad uttarÃpathÃt sÃrthavÃha÷ paæcÃÓvaÓatÃni païyam ÃdÃya vairaæbhyam anuprÃpta÷ / sa saælak«ayati / yad idÃnÅæ gami«yÃmi aÓvÃnÃæ khura÷ kledam Ãpatsyate / aparïà bhavi«yanti / ihaiva ti«ÂhÃmÅti / sa tatraivÃvasthita÷ / tenÃÓvÃjÃneyasya dvau yavaprasthau praj¤aptau / avaÓi«ÂÃnÃm aÓvÃnÃm ekaika÷ / Órutaæ cÃnena rÃj¤Ã ayaæ cÃyaæ ca kriyÃkÃra÷ k­ta÷ / Ãyu«matÃnandena evam Ãrocitam iti / sa saælak«ayati / nÃham asya rÃj¤o vi«aye nivÃsÅ / kiæ mama rÃjà (##) kari«yati / iti viditvÃyu«mantam Ãnandam idam avocat* / ÃryÃnanda mayà aÓvÃjÃneyasya dvau yavaprasthau praj¤aptau / avaÓi«ÂÃnÃm aÓvÃnÃm ekaika÷ / yadi bhagavÃn utsahate yavÃn paribhoktum ahaæ bhagavata÷ prasthadvayam anuprayacchÃmi / anye«Ãæ ca bhik«ÆïÃm ekaikam iti / athÃyu«mÃn Ãnando yena bhagavÃæs tenopasaækrÃnta÷ / upasaækramya etat prakaraïaæ bhagavato vistareïÃrocayati / atha bhagavata etad abhavat* / mayaivaitÃni karmÃïi k­tÃny upacitÃni labdhasaæbhÃrÃïi pariïatapratyayÃni oghavat pratyupasthitÃni / avaÓyaæbhÃvÅni mayaivaitÃni karmÃïi k­tÃny upacitÃni ko 'nya÷ pratyanubhavi«yati / na hi karmÃïi k­tÃny upacitÃni bÃhye p­thivÅdhÃtau vipacyante / (##) nÃbdhÃtau / na tejodhÃtau / na vÃyudhÃtÃv api / pÆrvavad yÃvat phalanti khalu dehinÃm iti / Ãyu«mantam Ãnandam Ãmantrayate / gacchÃnanda bhik«ÆïÃæ ÓalÃkÃæ {Dutt throughout %<ÓilÃkÃæ>%} cÃraya / yo yu«mÃkam utsahate tathÃgatena sÃrdhaæ vairaæbhye traimÃsÅæ yavÃn paribhoktuæ sa ÓalÃkÃæ g­hïÃtv iti / evaæ bhadantety Ãyu«mÃn Ãnando bhagavata÷ pratiÓrutya ÓalÃkÃæ cÃrayitum Ãrabdha÷ / yÃvad bhagavatà ÓalÃkÃæ g­hÅtvà bhik«udvayonaiÓ ca pÃæcabhir bhik«uÓatai÷ / Ãyu«mÃæs tu ÓÃriputra÷ kathayati / bhagavann ahaæ vÃyvÃbÃdhiko notsahe traimÃsÅæ yavÃn paribhoktum iti / Ãyu«mÃn mahÃmaudgalyÃyana÷ kathayati / aham asyopasthÃyika iti / tato bhagavÃn bhik«udvayaunai÷ paæcabhir bhik«uÓatai÷ sÃrdhaæ vairaæbhye var«Ã upagata÷ / Ãyu«mantau ÓÃriputramaudgalyÃyanau triÓaÇkuæ parvataæ gatvà var«Ã upagatau / tata÷ Óakreïa devendreïa divyayà sudhayà pravÃritau / tata÷ sÃrthavÃho bhagavato dvau yavaprasthÃv anuprayacchati / anye«Ãæ ca bhik«ÆïÃm ekaikam* / tatra bhagavÃn Ãyu«mantam Ãnandam idam avocat* / gacchÃnanda tathÃgatasyÃrthÃya yavÃn parikarmayeti / evaæ bhadanteti Ãyu«mÃn Ãnando bhagavata÷ pratyaæÓam ÃdÃya yenÃnyatamà v­ddhà strÅ tenopasaækrÃnta÷ / upasaækramya (##) tÃæ striyam idam avocat* / bhagini tathÃgatasyÃrthÃya yavÃn parikarmÅkuru / sà kathayati / Ãrya ahaæ v­ddhà na Óaknomi / api tv e«Ã taruïikà dÃrikà / asyà anuprayaccha / e«Ã parikarmayatÅti / Ãyu«mÃn Ãnandas tasyÃ÷ sakÃÓam upasaækrÃnta÷ / bhagini Óak«yasi tvaæ tathÃgatasyÃrthÃya yavÃn parikarmÅkartum iti / sà kathayati / Ãrya samayenÃhaæ parikarmayÃmi / yadi me ÃlÃpam anupracchasÅti / sa kathayati / parikarmaya dÃsyÃmÅti / sà parikarmayitum Ãrabdhà / p­cchati ca / Ãryaka e«a buddho nÃma iti / Ãyu«mÃn Ãnanda÷ saælak«ayati / yady aham asyà buddhavarïodÃharaïaæ kari«ye (##) gambhÅrà buddhadharmÃ÷ sthÃnam etad vidyate %% yanv aham asyÃÓ ca%%varïodÃharaïam udÃhareyam iti viditvà kathayati / rÃj¤o bhagini cakravartino loke prÃdurbhÃvÃt saptÃnÃæ ratnÃnÃæ loke prÃdurbhÃvo bhavati / katame«Ãæ saptÃnÃm* / tadyathà / cakraratnasya hastiratnasyÃÓvaratnasya maïiratnasya strÅratnasya g­hapatiratnasya pariïÃyakaratnasya saptamasya / rÃj¤o bhagini cakravartino loke prÃdurbhÃvÃt kathaærÆpasya cakraratnasya loke prÃdurbhÃvo bhavati / iha bhagini rÃj¤a÷ k«atriyasya mÆrdhÃbhi«iktasya tad eva po«adhe paæcadaÓyÃæ Óira÷snÃtopavÃsair alaæk­tasya upari prÃsÃdatalagatasyÃmÃtyagaïapariv­tasya pÆrvasyÃæ diÓi cakraratnaæ prÃdurbhavati sahasrÃraæ sanÃbhikaæ sanemikaæ sarvÃkÃraparipÆrïaæ (##) Óubham akarmÃrak­taæ divyaæ %%sauvarïam* / Óubhaæ cÃnena bhavati / yasya rÃj¤a÷ k«atriyasya mÆrdhÃbhi«iktasya tad eva po«adhe paæcadaÓyÃæ pÆrvavad yÃvat sarvasauvarïam* / bhavati sa rÃjà cakravartÅti / addhÃham asmi rÃjà cakravartÅti cakraratnaæ mÅmÃæsitukÃma utthÃyÃsanÃd ekÃæsam uttarÃsaægaæ k­tvà dak«iïaæ jÃnumaï¬alaæ p­thivyÃæ prati«ÂhÃpya tac cakraratnam ubhÃbhyÃæ pÃïibhyÃæ pratig­hya vÃme pÃïau prati«ÂhÃpya dak«iïena pÃïinà anuvartayati / jayasva bho cakraratna yenÃrya÷ purÃïaÓ cakravartipatha iti / atha cakra%%tnaæ rÃj¤Ã cakravartinà anupravartitam uparivihÃya%%bhyudgamya pÆrveïa prÃyÃsÅdyenÃrya÷ purÃïaÓ cakravartipatha÷ / anveti rÃjà cakravartÅ tac cakraratnaæ sÃrdhaæ caturaÇgeïa balakÃyena / yasmiæÓ ca pradeÓe tac cakraratnaæ pratiti«Âhati tatra rÃjà cakravartÅ vÃsaæ kalpayati sÃrdhaæ catu%%lakÃyena / %% pÆrvasyÃæ diÓi koÂÂarÃjÃnas te yena rÃjà cakravartÅ tenopasaækrÃmanti / upasaækramya rÃjÃnaæ cakravartinam evaæ vadanti / etu deva÷ / svÃgataæ devasya / ime devasya janapadà ­ddhÃÓ ca sphÅtÃÓ ca k«emÃÓ ca %%Ó cÃkÅrïabahujana%%Ó ca tÃn deva÷ samanuÓÃstu / vayaæ devasyÃnuyÃtrikà bhavi«yÃma÷ / tena hi yÆyaæ grÃmaïya÷ svakasvakÃni vijitÃni samanuÓÃsatha (##) dharmeïa mÃdharmeïa / mà ca va÷ kasyacid adharmacÃriïo vi%%ccÃriïo rëÂre vÃso rocatÃm* / e%%m ÃnuyÃtrikà bhavi«yatha / atha tac cakraratnaæ pÆrvÃæ diÓam abhinirjitya pÆrva%%n mahÃsamudraæ pratyuttÅrya dak«iïena paÓcimenottareïa prÃyÃsÅd yenÃrya÷ purÃïaÓ cakravartipatha÷ / atha %% rÃj¤Ã cakravartinÃnupravartitam upari vihÃya%% uttareïÃnvÃv­taæ yenÃrya÷ purÃïaÓ cakravartipatha÷ / anveti rÃjà cakravartÅ tac cakraratnaæ sÃrdhaæ caturaÇgeïa balakÃyena (##) / yasmin pradeÓe tac cakraratnaæ pratiti«Âhati tatra rÃjà cakravartÅ %% sÃrdhaæ caturaÇgeïa balakÃyena / ye khalÆttara%% te yena rÃjà cakravartÅ tenopasaækrÃmanti / upasaækramya rÃjÃnaæ cakravartinam evaæ vadanti / ehi deva / svÃgataæ devasya / ime devasya janapadà ­ddhÃÓ ca sphÅtÃÓ ca k«emÃÓ ca subhik«ÃÓ cÃkÅrïabahujanamanu«yÃÓ ca / tÃn deva÷ samanuÓÃstu / vayaæ devasyÃ%%vi«yÃma÷ / tena hi yÆyaæ grÃmaïya÷ svakasvakÃni vijitÃni samanuÓÃsatha dharmeïa mÃdharmeïa / mà ca va÷ kasyacid adharmacÃriïo rëÂre vÃso rocatÃm iti / atha cakraratnam uttarÃæ diÓam abhinirjityottaramahÃsamudraæ pratyuttÅrya tÃm eva rÃjadhÃnÅm ÃgatyoparyasyÃdhikaraïasyocchrÃpitam ivÃsthÃt* / rÃj¤o bhagini cakravartino (##) loke prÃdurbhÃvÃd asyaivaærÆpasya cakraratnasya loke prÃdurbhÃvo bhavati / rÃj¤o bhagini cakravartino loke prÃdurbhÃvÃt kathaærÆpasya hastiratnasya loke prÃdurbhÃvo bhavati / iha bhagini rÃj¤aÓ cakravartino hastÅ bhavati sarvaÓveta÷ kumudavarïa÷ saptÃÇga÷ suprati«Âhito 'bhirÆpo darÓanÅya÷ prÃsÃdika÷ / yaæ d­«Âvà rÃj¤aÓ cakravartinaÓ cittam abhiprasÅdati / bhadrakaæ varahastiratnaæ sa%%matham (##) e«yatÅti / atha rÃjà cakravartÅ saækhyÃtaæ hastidamakaæ dÆtena prakro«yedam avocat* / idaæ tvayà saumya saækhyÃtaæ hastiratnaæ k«ipram eva sudÃntaæ k­tvÃsmÃkam upanayitavyam iti / evaæ deva iti saækhyÃto hastidamako rÃj¤aÓ cakravartina÷ pratiÓrutya hastiratnam ekÃhnà sarvacÃraïebhir upasaækrÃmati / tadekÃhnà sarvacÃraïebhir upasaækramyamÃnam ekÃhnà sarvacÃraïai÷ pratig­hïÃti / tadyathÃnye hastino 'nekavÃr«ikà anekavar«agaïadÃntÃ÷ sarvacÃraïebhir upasaækramyamÃnaæ pratig­hïanti / evam etad dhastiratnam ekÃhnà sarvacÃraïai÷ pratig­hïÃti / dÃntaæ cainaæ viditvà rÃj¤aÓ cakravartina÷ upanÃmayati / dÃntaæ deva bhadraæ hastiratnam* / yasyedÃnÅæ deva÷ kÃlaæ manyata iti / atha rÃjà cakravartÅ tad dhastiratnaæ mÅmÃæsitukÃma÷ sÆryasyÃbhyudgamanakÃlasamaye tad dhi %%ratnam abhi%%hyemÃm eva samudraparyantÃæ mahÃp­thivÅm anvÃhiï¬ya tÃm eva rÃjadhÃnÅm (##) Ãgatya prÃtarÃÓikam akÃr«Åt* / rÃj¤o bhagini cakravartino loke prÃdurbhÃvÃd asyaivaærÆpasya hastiratnasya prÃdurbhÃvo bhavati / rÃj¤o bhagini cakravartino loke prÃdurbhÃvÃt kathaærÆpasyÃÓvaratnasya loke prÃdurbhÃvo bhavati / iha bhagini rÃj¤aÓ cakravartina÷ aÓvo bhavati sarvanÅla÷ k­«ïaÓirà manoj¤o javano 'bhirÆpo darÓanÅya÷ prÃsÃdika÷ / yaæ d­«Âvà rÃj¤aÓ cakravartinaÓ cittam abhiprasÅdati / bhadrakaæ vatÃÓvaratnaæ sak­d %%m e«yatÅti / atha rÃjà cakravartÅ saækhyÃtam aÓvadamakaæ dÆtena prakro«yedam avocat* / idaæ tvayà saumya saækhyÃtam aÓvaratnaæ k«ipram eva sudÃntaæ k­tvÃsmÃkam upanayitavyam iti / evaæ deveti saækhyÃto 'Óvadamako rÃj¤aÓ cakravartina÷ pratiÓrutya tad aÓvaratnam ekÃhnà sarvacÃraïair upasaækrÃmati / tadekÃhnà sarvacÃraïebhir upasaækramyamÃnam ekÃhnà sarvacÃraïai÷ pratig­hïÃti / tadyathÃnye aÓvà anekavÃr«ikà anekavar«agaïadÃntÃ÷ sarvacÃraïebhir upasaækramyamÃnÃ÷ sarvacÃraïai÷ pratig­hïanti / evam eva tad aÓvaratnam ekÃhnà sarvacÃraïebhir upasaækramyamÃnam ekÃhnà sarvacÃraïai÷ pratig­hïÃti / dÃntaæ cainaæ viditvà rÃj¤aÓ cakravartina upanÃmayati / dÃntaæ deva bhadram aÓvaratnaæ yasyedÃnÅæ deva÷ kÃlaæ manyate / atha rÃjà cakravartÅ aÓvaratnaæ mÅmÃæsitukÃma÷ sÆryasyÃbhyudgamanakÃlasamaye tad aÓvaratnam abhiruhyemÃm eva samudraparyantÃæ mahÃp­thivÅ%% tÃm eva rÃjadhÃnÅm Ãgatya (##) prÃtarÃÓam akÃr«Åt* / rÃj¤o bhagini cakravartino loke prÃdurbhÃvÃd asyaivaærÆpasyÃÓvaratnasya loke prÃdurbhÃvo bhavati / rÃj¤o bhagini cakravartino loke prÃdurbhÃvÃt kathaærÆpasya %% loke prÃdurbhÃvo bhavati / iha bhagini rÃj¤aÓ cakravartino maïir bhavati a«ÂÃæÓo vai¬Ærya÷ Óubho jÃtimÃnaccho viprasanna÷ anÃvila÷ / yÃvad rÃj¤aÓ cakravartino 'nta÷pure dÅpak­tyaæ sarvaæ tanmaïer Ãbhayà / atha rÃjà cakra%%ratnaæ mÅmÃæsitukÃmo 'ndhakÃratamisrÃyÃæ rÃtryÃæ Óanair mandaæ mandaæ deve v­«ÂÃyamÃne vidyutsu niÓcarantÅ«u maïiratnaæ dhvajÃgre ÃropyodyÃnabhÆmiæ niryÃti sÃrdhaæ caturaÇgeïa balakÃyena / yÃvat khalu rÃj¤aÓ cakrava%% balakÃya÷ sarva÷ sphuÂo %%ïer Ãbhayà / ardhayojanaæ ca sÃmantakena / rÃj¤o bhagini cakravartino loke prÃdurbhÃvÃd asyaivaærÆpasya maïiratnasya loke prÃdurbhÃvo bhavati / rÃj¤o bhagini cakravartino loke prÃdurbhÃvÃt kathaærÆpa%%tnasya loke prÃdurbhÃvo bhavati / iha bhagini rÃj¤aÓ cakravartina÷ strÅ bhavati abhirÆpà darÓanÅyà prÃsÃdikÅ nÃtigaurÅ nÃtiÓyÃmà madgurucchavir nÃtidÅrghà nÃtihrasvà suprati«Âhità nÃtik­Óà nÃtisthÆlà nÃtyutsadamÃæsà %%trÅ / tasyÃ÷ khalu bhagini ÓÅte u«ïa%%æsparÓÃni gÃtrÃïi u«ïe ÓÅtasaæsparÓÃni gÃtrÃïi kÃliÇgaprÃvÃram­dusaæsparÓÃni / tasyÃ÷ khalu bhagini sarvaromakÆpebhyaÓ candanagandho vÃti mukhÃc ca %% / (##) yÃvad Ã%%n Ãnanda÷ strÅratnaæ vibhajati tÃvat tayà dÃrikayà te yÃva÷ parikarmitÃ÷ / sà pÃdayor nipatya praïidhÃnaæ kartum Ãrabdhà (##) / Ãrya anenÃhaæ kuÓalamÆlena rÃj¤aÓ cakravartina÷ strÅratnaæ syÃm iti / athÃyu«mÃn Ãnando yavÃn parikarmitÃn ÃdÃya yena bhagavÃæs tenopasaækrÃnta÷ / upasaækramya bhagavato yavÃn upanÃmayati / jÃnakÃ÷ p­cchakà buddhà bhagavanta÷ / p­cchati buddho bhagavÃn Ãyu«mantam Ãnandam* / kenaite Ãnanda yavÃ÷ parikarmitÃ÷ / amukayà bhadanta %%bhÆt te Ãnanda tayà brÃhmaïadÃrikayà sÃrdham antarÃkathÃsamudÃhÃra÷ / tena hy Ãnanda yÃvÃæs te 'bhÆt tayà brÃhmaïadÃrikayà sÃrdham antarÃkathÃsamudÃhÃras tat sarvam asmÃkaæ vistareïÃrocaya / athÃyu«mÃn Ãnando %%asyÃbhÆt tayà brÃhmaïadÃrikayà sÃrdham antarÃkathÃsamudÃhÃras tat sarvaæ bhagavato vistareïÃrocayati / evam ukte bhagavÃn Ãyu«mantam Ãnandam idam avocat* / kasmÃt tvayÃnanda tayà dÃrikayà buddhavarïodÃharaïaæ na k­tam* / mama bhadanta evaæ bhavati / gambhÅrà buddhadharmÃ÷ sthÃnam etad vidyate yad asau dÃrikà na vij¤ÃsyatÅti / mayà tasyÃÓ cakravartivarïodÃharaïaæ k­tam* / k«Åïas tvam Ãnanda / sacet tvayà tasyà buddhavarïodÃharaïaæ k­tam abhavi«yat sthÃnam etad vidyate yat tu yÃm anuttarÃyÃæ samyaksaæbodhau avaivartikaæ cittam utpÃditam abhavi«yat* / api tv Ãnanda bhavi«yaty asau dÃrikà rÃj¤aÓ cakravartina÷ strÅratnam* / {MS (GBM 970.5f.) adds %%} (##) sÃmantakena Óabdo vist­ta÷ / amukayà brÃhmaïadÃrikayà bhagavato 'rthÃya yavÃ÷ parikarmitÃ÷ / sà bhagavatà rÃj¤aÓ cakravartina÷ strÅratnaæ vyÃk­tà / iti Órutvà yai÷ paæcabhir dÃrikÃÓatair dvyÆnair bhik«udvayonÃnÃæ paæcÃnÃæ bhik«uÓatÃnÃæ yavÃ÷ parikarmitÃ÷ / tÃbhir api praïidhÃnaæ k­tam* / vayam asyÃ÷ parivÃrÃ÷ syÃma iti / yÃvad bhagavÃn yavÃn paribhoktum ÃrabdhÃ÷ Ãyu«mÃn Ãnando viklava÷ aÓrÆïi pramoktum Ãrabdha÷ / bhagavatà te«u janmaparivarte«u karacaraïaÓiraÓchedÃdÅni dÃnÃni datvà tribhi÷ kalpÃsaækhyeyai÷ sarvaj¤atvam avÃpya idÃnÅæ koÂarayavÃn bhak«ayatÅti / tatra bhagavÃn Ãyu«mantam Ãnandam Ãmantrayate / kasmÃt tvam Ãnanda viklava÷ aÓrÆïi pramuæcasi / bhagavÃn bhadanta cakravartikule jÃto rÃjyam apahÃya pravrajita÷ karacaraïaÓirÃdÅni dÃnÃni datvà tribhi÷ kalpÃsaækhyeyai÷ sarvaj¤atvam avÃpya idÃnÅæ koÂarayavÃn bhak«ayatÅti / bhagavÃn Ãha / ÃkÃæk«asi tvam Ãnanda tathÃgatasya daæ«ÂrÃntaravinirgatÃn yavÃn paribhoktum* / ÃkÃæk«Ãmi bhagavan* / tato bhagavatà Ãyu«mata ÃnandÃya daæ«ÂrÃntaravinirgatÃnÃæ (##) yavÃnÃ%% / tathà hy Ãnanda tathÃgatasya (##) rasÃgra%%tÃnÃæ rasaharaïÅ supariÓuddhà / yadi tathÃgata÷ prÃk­tam apy ÃhÃraæ paribhuækte tad api tathÃgatasyÃnnaÓatarasaæ saæparivartate / tai÷ sÃmantakai÷ Óabdo vist­ta÷ / agnidatto brÃhmaïarÃjo buddhapramukhaæ bhik«usaægham upanimaætryÃdarÓanapathe sthito bhagavÃn vairaæbhye yavÃn paribhuækte iti / sÃmantarÃjair api Órutaæ tair agnidattasya brÃhmaïarÃjasya dÆtasaæpre«aïaæ k­tam* / te praveÓaæ na labhante dvÃri sthitÃ÷ / anÃthapiï¬adena g­hapatinà Órutaæ tena paæcamÃtrÃïi ÓakaÂaÓatÃni parïopagÆÂhasya ÓÃle÷ pre«itÃni / atha mÃrasya pÃpÅyasa etad abhavat* / bahuÓo mayà Óramaïo gautamo viheÂhito na kadÃcid avatÃro labdha÷ / atrÃpi tÃvad asya praharÃmi iti viditvà Ãyu«mantam Ãnandam ÃtmÃnaæ vinirmÃya te«Ãæ paæcÃnÃæ ÓakaÂaÓatÃnÃæ purata÷ sthitvà kathayati / bhavanta÷ kutra gamyate / te kathayanti / %<Ãrya>% Ãnanda agnidatto brÃhmaïarÃjo bhagavantaæ saÓrÃvakasaægham upanimaætryÃdarÓanapathe sthito bhagavÃn vairaæbhye yavÃn paribhuækte iti / anÃthapiï¬adena g­hapatinà ÓrutvaitÃni parïopagÆÂhasya ÓÃler bhagavato 'rthÃya paæca ÓakaÂaÓatÃni pre«itÃni iti / sa kathayati / bhavanto devo abhiprasannà nÃgà yak«Ã÷ / yadi bhagavÃn ÃkÃÓe pÃtraæ prasÃrayati tad api devÃs trayastriæÓà divyÃyÃ÷ sudhÃyÃ÷ pÆrayanti / kimarthaæ bhagavÃn yavÃn paribhuækte / nivartayatha (##) iti / te kathayanti / ÃryÃnanda saæprasthità vayaæ kim idÃnÅæ nivartÃma÷ / gacchÃma iti / mÃra÷ saælak«ayati / na Óakyam ete nivartayitum* / upÃyasaævidhÃnaæ kartavyam iti / sa uparivihÃyasam abhyudgamya ak«amÃtrÃbhir vÃridhÃrÃbhir var«itum Ãrabdha÷ / tena tÃvad d­«Âaæ yÃvat tÃni ÓakaÂÃni nÃbhiæ yÃvan nimagnÃni / tatas te ÓÃkaÂikà balÅvardÃn muktvà prakrÃntà iti / tatra bhagavatà vairaæbhye yavÃ÷ paribhuktÃ÷ sÃrdhaæ dvayonai÷ paæcabhir bhik«uÓatai÷ / Ãyu«madbhyÃæ ÓÃriputramaudgalyÃyanÃbhyÃæ triÓaækuke parvate var«opagatÃbhyÃæ divyà sudhà paribhuktà / tatas tena sÃrthavÃhena traimÃsasyÃtyayÃd bhagavÃn saÓrÃvakasaægho bhaktenopanimaætrita÷ / adhivÃsitaæ ca bhagavatà tÆ«ïÅæbhÃvena / sa sÃrthavÃhas tÃm eva rÃtriæ Óuciæ praïÅtaæ khÃdanÅyabhojanÅyaæ samudÃnÅya pÆrvavad yÃvad bhagavantaæ bhuktavantaæ viditvà dhautahastam apanÅtapÃtraæ bhagavata÷ pÃdayor nipatya praïidhÃnaæ kartum Ãrabdha÷ / anenÃhaæ kuÓalamÆlena rÃjà bhaveyaæ cakravartÅ aÓvÃjÃneya÷ putro yuvarÃjas tÃny api paæcÃÓvaÓatÃni paæca putraÓatÃni / (##) yà sà dÃrikà bhagavatà strÅratnaæ yÃni paæca dÃrikÃÓatÃni tasyÃ÷ paricÃrikà iti / tato bhagavÃæs tasya sÃrthavÃhasya cetasà cittam Ãj¤Ãya taæ sÃrthavÃham idam avocat* / bhavi«yasi tvaæ sÃrthavÃha rÃjà cakravartÅ aÓvÃjÃneyas te putro yuvarÃjas tÃny api paæcÃÓvaÓatÃni paæca putraÓatÃni / sà dÃrikà (##) strÅratnam* / tÃny api dvyÆnÃni paæca dÃrikÃÓatÃni tasyÃ÷ paricÃrikà iti / atha bhagavÃn traimÃsasyÃtyayÃt k­tacÅvaro ni«ÂhitacÅvara÷ Ãyu«mantam Ãnandam Ãmantrayate / gacchÃnanda agnidattaæ brÃhmaïarÃjam Ãrocaya / evaæ ca vada / u«itÃ÷ smo mahÃrÃja tava vijite / avalokito bhava / gacchÃma iti / evaæ bhadanta iti / Ãyu«mÃn Ãnando bhagavata÷ pratiÓrutya yenÃgnidattasya brÃhmaïarÃjasya niveÓanaæ tenopasaækrÃnta÷ / tena khalu samayenÃgnidatto brÃhmaïarÃja÷ puïyÃham Ãgamayaæs ti«Âhati / athÃyu«mÃn Ãnando dauvÃrikaæ puru«am Ãmantrayate / ehi tvaæ bho÷ puru«a yenÃgnidatto brÃhmaïarÃjas tenopasaækrama / upasaækramyÃgnidattaæ brÃhmaïarÃjam evaæ vada / Ãnando bhik«ur dvÃre ti«Âhati devaæ dra«ÂukÃma iti / evam Ãrya iti dauvÃrikapuru«a÷ Ãyu«mata Ãnandasya pratiÓrutya yenÃgnidatto brÃhmaïarÃjas tenopasaækrÃnta÷ / upasaækramyÃgnidattaæ brÃhmaïarÃjam idam avocat* / devÃryÃnando bhik«ur dvÃre ti«Âhati devaæ dra«ÂukÃma÷ / sa kathayati / ahaæ bho÷ puru«a puïyÃham Ãgamayaæs ti«ÂhÃmi / Ãnando bhik«u÷ puïyamaheÓÃkhya÷ / sa eva puïyÃho bhavatu / paæcakalyÃïaÓ cÃyam* / nÃmakalyÃïo rÆpakalyÃïo varïakalyÃïa÷ pratibhÃnakalyÃïa÷ pratipattikalyÃïaÓ ca / praviÓatu / ko bhavantam Ãnandaæ vÃrayatÅti / dauvÃrikeïÃyu«mata ÃnandÃyaivam Ãrocitam* Ãyu«mÃn Ãnanda÷ pravi«Âa÷ / te 'pi sÃmantarÃjÃnÃæ dÆtÃs tenaiva sÃrdhaæ pravi«ÂÃ÷ / (##) athÃyu«mÃn Ãnando 'gnidattaæ brÃhamaïarÃjam Ãrogyayitvà ekÃnte ni«aïïa÷ / ekÃntani«aïïa÷ Ãyu«mÃn Ãnando 'gnidattaæ brÃhmaïarÃjam idam avocat* / bhagavÃæs te mahÃrÃja Ãrogyayati kathayati ca / u«itÃ÷ smo mahÃrÃja tava vijite traimÃsÅm* / avalokito bhava / gacchÃma iti / vande ÃryÃnanda buddhaæ bhagavantam* / kaccid ÃryÃnanda bhagavÃn vairaæbhye«u janapade«u sukhaæ var«o«ita÷ / na ca piï¬akena klÃnta iti / tai÷ sÃmantarÃjadÆtair ukta÷ / devo 'pratyak«itarÃjyas tvaæ yo bhagavantaæ saÓrÃvakasaæghaæ traimÃsÅm upanimaætryÃdarÓanapathe vyavasthita÷ / traimÃsÅæ koÂarayavÃ÷ paribhuktà iti / sa kathayati / satyam ÃryÃnanda bhagavatà traimÃsÅæ yavÃ÷ paribhuktÃ÷ / satyaæ mahÃrÃja / sa saæmÆrchita÷ (##) p­thivyÃæ nipatito mahatà jalapari«ekeïa pratyÃgataprÃïa÷ amÃtyÃn ÃhÆya p­cchati / bhavanto na mayà yu«mÃkam Ãj¤Ã dattà / pratidivasaæ paæcÃnÃæ ÓatÃnÃm ÃhÃraæ sajjÅkuru / praïÅtaæ prabhÆtaæ ceti / te kathayanti / asti devenaivam Ãj¤aptam* / na tv Ãj¤Ã dattà amukasya dÃtavyam iti / api tu adyÃpy ÃhÃra÷ sajjÅk­ta eva / athÃgnidatto brÃhmaïarÃjo yena bhagavÃæs tenopasaækrÃnta÷ / upasaækramya bhagavata÷ pÃdau Óirasà vanditvà ekÃnte ni«aïïa÷ / ekÃntani«aïïam agnidattaæ brÃhmaïarÃjaæ bhagavÃn dharmyayà kathayà saædarÓayati pÆrvavad yÃvat saæprahar«ya tÆ«ïÅm* / athÃgnidatto brÃhmaïarÃjo bhagavata÷ pÃdayor nipatya bhagavantam idam avocat* / (##) atyayo bhagavann atyaya÷ sugata yathà bÃlo yathà mƬho yathÃvyakto yathÃkuÓalo yo 'haæ bhagavantaæ saÓrÃvakasaæghaæ traimÃsÅm upanimaætryÃdarÓanapathe vyavasthita÷ / tasya mama bhagavann atyayaæ jÃnato 'tyayaæ paÓyata÷ atyayam atyayata÷ pratig­hïÅ«vÃnukampÃm upÃdÃya / tathyaæ te mahÃrÃja atyayam atyayata Ãgamà yathà bÃlo yathà mƬho yathÃvyakto yathÃkuÓalo yas tvaæ tathÃgataæ traimÃsÅm upanimaætryÃdarÓanapathe vyavasthita÷ / yatas tvaæ mahÃrÃja atyayaæ jÃnÃsy atyayaæ paÓyasi taæ ca d­«ÂvÃdeÓayasi v­ddhir eva te pratikÃæk«itavyà kuÓalÃnÃæ dharmÃïÃæ na hÃni÷ / athÃgnidatto brÃhmaïarÃjo bhagavantam idam avocat* / adhivÃsayatu me bhagavÃn yÃvajjÅvaæ cÅvarapiï¬apÃtaÓayanÃsanaglÃnapratyayabhai«ajyapari«kÃrai÷ sÃrdhaæ bhik«usaægheneti / bhagavÃn Ãha / tathÃgato mahÃrÃja alpÃyu«ke kÃle jÃta÷ prabhÆtaæ ca kÃryaæ karaïÅyam* / nirvÃïakÃlasamayaÓ ceti / nÃdhivÃsayati / yady evam adhivÃsayatu me bhagavÃn saptavar«Ãïi saptamÃsÃn saptadivasÃn* / tathÃpi bhagavÃn nÃdhivÃsayati / agnidatto brÃhmaïarÃjo bhagavantam idam avocat* / adhivÃsayatu me bhagavÃn Óvo 'ntarg­he bhaktena sÃrdhaæ bhik«usaægheneti / bhagavÃn saælak«ayati / yady aham asyaikabhaktakam api nÃdhivÃsayÃmi sthÃnam etad vidyate yady agnidatto brÃhmaïarÃja u«ïaæ (##) Óoïitaæ chardayitvà kÃlaæ kari«yatÅti viditvà adhivÃsitaæ bhagavatà tÆ«ïÅæbhÃvena / athÃgnidatto brÃhmaïarÃjo bhagavatas tÆ«ïÅæbhÃvenÃdhivÃsanÃæ viditvà bhagavato 'ntikÃt prakrÃnto yena svaæ niveÓanaæ tenopasaækrÃnta÷ / upasaækramyÃmÃtyÃn Ãmaætrayate bhavanta÷ ko 'sau upÃya÷ syÃd yena sarvo 'yam ÃhÃro buddhapramukhena bhik«usaæghena paribhukto bhaved iti / te kathayanti / deva sarvo 'yaæ p­thivyÃm ÃhÃras tÅryatÃm* / bhik«ava÷ padbhyÃm Ãkrami«yanti / evaæ paribhukto bhavi«yatÅti / tena (##) pauru«eyÃïÃm Ãj¤Ã dattà / bhavanto yÃvÃn ayam ÃhÃra÷ sarvam etat samantÃt p­thivyÃm Ãkirata iti / tai÷ sarvaæ samantÃd ÃkÅrïam* / athÃgnidatto brÃhmaïarÃjas tÃm eva rÃtriæ Óuci praïÅtaæ khÃdanÅyabhojanÅyaæ samudÃnÅya pÆrvavad yÃvad bhagavÃn purastÃd bhik«usaæghasya praj¤apta evÃsane ni«aïïa÷ / yÃvad anyatamena mahallena saæjÃtÃmar«eïÃsmÃbhis traimÃsÅæ koÂarayavÃ÷ paribhuktÃ÷ / idÃnÅm ayaæ kalirÃjo vibhavaæ darÓayatÅti viditvà khÃdanÅyabhojanÅyasya p­thivyÃm ÃkÅrïasyopari pÃr«ïiprahÃro datta÷ / brÃhmaïag­hapatayo 'vadhyÃyanti k«ipanti vivÃcayanti / Ãrya khÃdanÅyabhojanÅyaæ mukhÃbhyavahÃryaæ pÃdena sp­Óanti / etat prakaraïaæ bhik«avo bhagavata Ãrocayanti / bhagavÃn saælak«a%%ti / ya÷ kaÓcid ÃdÅnavo bhik«ava÷ khÃdanÅyabhojanÅyaæ (##) mukhÃbhyavahÃryaæ pÃdena sp­ÓantÅti viditvà bhik«Æn Ãmantrayate sma / amukena bhik«avo mahallabhik«uïà saæjÃtÃmar«eïa khÃdanÅyabhojanÅyasya mukhÃbhyavahÃryasya p­thivyÃm ÃkÅrïasyopari pÃr«ïiprahÃro datta iti / brÃhmaïag­hapatayo 'vadhyÃyanti k«ipanti %%vÃcayanti / tasmÃn na bhik«uïà khÃdanÅyabhojanÅyaæ mukhÃbhyavahÃryaæ pÃdenÃkramitavyam* / ÃkrÃmati sÃtisÃro bhavatÅti / athÃgnidatto brÃhmaïarÃja÷ sukhopani«aïïaæ buddhapramukhaæ bhik«usaæghaæ viditvà Óucinà praïÅtena khÃdanÅyabhojanÅyena svahastaæ santarpayati pÆrvavad yÃvad dhautahastam apanÅtapÃtraæ nÅcataram Ãsanaæ g­hÅtvà bhagavata÷ purastÃn ni«aïïo dharmaÓravaïÃya / atha bhagavÃn agnidattaæ brÃhmaïarÃjaæ %%yà kathayà saædarÓayati samÃdÃpayati samuttejayati saæprahar«ayati / anekaparyÃyeïa dharmyayà kathayà saædarÓya samÃdÃpya samuttejya saæprahar«ya utthÃyÃsanÃt prakrÃnta÷ / atha saæbahulà bhik«avas trayÃïÃæ vÃr«ikÃïÃæ mÃsÃnÃm atyayÃt k­tacÅvarà ni«ÂhitacÅvarÃ÷ samÃdÃya pÃtracÅvaraæ yena bhagavÃæs tenopasaækrÃntÃ÷ / upasaækramya bhagavata÷ pÃdau Óirasà vanditvà ekÃnte 'sth%% / ekÃntasthitÃ÷ saæbahulà bhik«avo bhagavantam idam avocan* / u«itÃ÷ smo bhadanta vairaæbhye traimÃsÅm* / {Tib. inserts the whole VairambhasÆtra; cf. AN II 54-57} vistareïa vairaæbhyasÆtram ekottarikÃgame catu«kanipÃte / bhik«ava÷ saæÓayajÃtÃ÷ sarvasaæÓayacchettÃraæ buddhaæ bhagavantaæ (##) papracchu÷ / kiæ bhadanta bhagavatà karma k­taæ yena karacaraïaÓiraÓchedÃdinà dÃnasaæbhÃreïa yÃvad dÅnajanaæ saætarpya kalpÃsaækhyeyaæ yat trayaæ satvÃrthe ÃtmÃnaæ parikhedyÃpagatasarvakÃryo vairaæbhye koÂarayavÃn paribhuktavÃn sÃrdhaæ bhik«udvyÆnai÷ paæcabhir bhik«uÓatai÷ / Ãyu«mantau ÓÃriputramaudgalyÃyanau (##) divyÃæ sudhÃm iti / bhagavÃn Ãha / tathÃgatenaiva etÃni bhik«ava÷ pÆrvam anyÃsu jÃti«u karmÃïi k­tÃny upacitÃni labdhasaæbhÃrÃïi pÆrvavad yÃvat phalanti khalu dehinÃm* / bhÆtapÆrvaæ bhik«ava÷ aÓÅtivar«asahasrÃyu«i prajÃyÃæ vipaÓyÅ nÃma samyaksaæbuddho loka udapÃdi vidyÃcaraïasaæpanna÷ sugato lokavid anuttara÷ puru«adamyasÃrathi÷ ÓÃstà devamanu«yÃïÃæ buddho bhagavÃn* / sa÷ aÓÅtibhik«usahasraparivÃro bandhumatÅæ rÃjadhÃnÅm upaniÓritya viharati / tena khalu samayena bandhumatyÃæ rÃjadhÃnyÃm anyatamo gaïavÃcako brÃhmaïa÷ päcaÓatikaæ gaïaæ brÃhmaïakÃn maætrÃn pÃÂhayati / sarvalokasya cÃtyarthaæ satk­to guruk­to mÃnita÷ pÆjito 'rhat saæmata÷ / yata eva vipaÓyÅ samyaksaæbuddho bandhumatÅæ rÃjadhÃnÅm anuprÃptas tata eva taæ na kaÓcit satkaroti na gurukaroti na mÃnayati na pÆjayati / sa vipaÓyati / tathÃgate saÓrÃvakasaæghe 'tyartham År«yÃvÃn saæv­tta÷ / yÃvat saæbahulÃ÷ Óaik«ÃÓaik«Ã bhik«ava÷ pÆrvÃhïe nivÃsya pÃtracÅvaram ÃdÃya bandhumatÅæ (##) rÃjadhÃnÅm anuprÃptÃ÷ / tato nÃnÃsÆpikarasopetasya bhaktasya pÃtrÃïi pÆrayitvà nirgacchanti / tena ca brÃhmaïena d­«ÂÃ÷ p­«ÂÃÓ ca / bho bhik«ava÷ paÓyÃmi kÅd­Óa÷ piï¬apÃto labdha iti / tai÷ ­juko 'yaæ darÓita÷ / tata År«yÃprak­tyà saæjÃtÃmar«eïa mÃïavakà abhihitÃ÷ / nÃrhantÅme muï¬akÃ÷ Óramaïakà nÃnÃsÆpikarasavyaæjanopetaæ ÓÃlyodanaæ paribhoktum* / arhanti tu koÂarayavÃn paribhoktum iti / tair apy anusaævarïitam* / evam etad upÃdhyÃya evam etat* / nÃrhanty eva ime muï¬akÃ÷ Óramaïakà nÃnÃsÆpikarasavyaæjanopetaæ ÓÃlyodanaæ paribhoktum* / arhanti tu koÂarayavÃn paribhoktum iti / tatra ca dvau mÃïavakau ÓrÃddhau bhadrau kalyÃïÃÓayau / tau kathayata÷ / upÃdhyÃya maivaæ vocu÷ / mahÃtmÃna ete 'rhanty eva divyÃæ sudhÃæ paribhoktuæ na koÂarayavÃn iti / kiæ manyadhve bhik«ava÷ / yo 'sau vipaÓyitathÃgatena gaïavÃcako brÃhmaïa÷ aham eva sa tena kÃlena tena samayena / yÃni tÃni %%yÆnÃni paæca mÃïavakaÓatÃni etÃny eva paæca bhik«uÓatÃni / yau tau dvau mÃïavakau ÓrÃddhau bhadrau kalyÃïÃÓayau etÃv eva tau ÓÃriputramaudgalyÃyanau bhik«Æ / yan mayà vipaÓyina÷ samyaksaæbuddhasya Óaik«ÃÓaik«ÃïÃæ ÓrÃvakÃïÃm antike cittaæ pradÆ«ya kharaæ vÃkkarma niÓcÃritaæ dvyÆnaiÓ ca paæcabhir mÃïavakaÓatair anumoditaæ dvÃbhyÃæ tu nÃnumoditaæ tasya karmaïo vipÃkenaitarhi tathÃgatena vairaæbhye koÂarayavÃ÷ paribhuktÃ÷ (##) sÃrdhaæ bhik«udvyÆnai÷ paæcabhir bhik«uÓatai÷ / ÓÃriputramaudgalyÃyanÃbhyÃæ tu divyà sudhà paribhuktà / iti hi bhik«ava÷ ekÃntak­«ïÃnÃæ (##) karmaïÃm ekÃntak­«ïo vipÃka÷ pÆrvavad yÃvad ekÃntaÓukle«v eva karmasv Ãbhoga÷ karaïÅya÷ / ity evaæ vo bhik«ava÷ Óik«itavyam* / {Mark Allon 2003: Parallel see SN IV 179-181} tatra bhagavÃn Ãyu«mantam Ãnandam Ãmaætrayate sma / ÃgamayÃnanda yenÃyodhyeti / evaæ bhadantety Ãyu«mÃn Ãnando bhagavata÷ pratyaÓrau«Åt* / atha bhagavÃn dak«iïapaæcÃle janapadacÃrikÃæ carann ayodhyÃm anuprÃpta÷ ayodhyÃyÃæ viharati nadyà gaægÃyÃs tÅre / athÃnyatamo bhik«ur yena bhagavÃæs tenopasaækrÃnta÷ / upasaækramya bhagavata÷ pÃdau Óirasà vanditvaikÃnte 'sthÃt* / ekÃntasthita÷ sa bhik«ur bhagavantam idam avocat* / sÃdhu me bhagavaæs tathà saæk«iptena dharmaæ deÓayatu yathÃhaæ bhagavato 'ntike saæk«iptena dharmaæ Órutvà eko vyapak­«Âo 'pramatta÷ ÃtÃpÅ prahitÃtmà vihareyam* / eko vyapak­«Âo 'pramatta÷ ÃtÃpÅ prahitÃtmà %% yad arthaæ kulaputrÃ÷ keÓaÓmaÓrv avatÃrya këÃyÃïi vastrÃïy ÃcchÃdya samyag eva Óraddhayà agÃrÃd anagÃrikÃæ pravrajanti tad anuttaraæ brahmacaryaparyavasÃnaæ d­«Âa eva dharme svayam abhij¤Ãya sÃk«Ãtk­tvopasaæpadya pravedayeyam* / k«Åïà me jÃtir u«itaæ brahmacaryaæ k­taæ karaïÅyaæ nÃparam asmÃd bhavaæ prajÃnÃmÅti / evam ukte bhagavÃn yena gaægà nadÅ tena vyavalokayan vyavalokayati / adrÃk«Åd bhagavÃn nadyà gaægÃyÃ÷ srotasà mahÃntaæ dÃruskandham uhyamÃnam* / d­«Âvà ca punas taæ bhik«um Ãmantrayate / paÓyasi tvaæ bhik«o nadyà gaægÃyÃ÷ srotasà mahÃntaæ dÃruskandham uhyamÃnam* (##) / evaæ bhadanta saced e«a na pÃrime tÅre saæsrak«yati / nÃpÃrime tÅre saæsrak«yati / na madhye saæsrak«yati / na sthale utpatsyati / na manu«yagrÃhyo bhavi«yati / nÃmanu«yagrÃhya÷ / nÃvartagrÃhya÷ / nÃnta÷pÆtÅbhÃvaæ gami«yati / evam e«a bhik«o dÃruskandho 'nupÆrveïa samudranimno bhavi«yati samudrapravaïa÷ samudraprÃgbhÃra÷ / evam eva sacet tvaæ bhik«o na pÃrime tÅre saæsrak«yasi / pÆrvavad yÃvat* / nÃnta÷pÆtÅbhÃvaæ gami«yasi / evaæ hi tvaæ bhik«o anupÆrveïa nirvÃïanimno bhavi«yasi nirvÃïapravaïo nirvÃïaprÃgbhÃra÷ / nÃhaæ bhadanta jÃne kim apÃrimaæ tÅraæ kiæ pÃrimaæ tÅram* / kiæ madhye %%sadanam* / kiæ sthale utsadanam* / ko manu«yagrÃha÷ / ka÷ amanu«yagrÃha÷ / %% ko 'nta÷pÆtÅbhÃva iti / sÃdhu me bhagavÃæs tathà saæk«iptena dharmaæ deÓayatu yathÃhaæ bhagavato 'ntikÃt saæk«iptena dharmaæ Órutvà pÆrvavad yÃvan nÃparam asmÃd bhavaæ prajÃnÃmÅti / apÃrimaæ tÅram iti bhik«o «aïïÃm ÃdhyÃtmikÃnÃm ÃyatanÃnÃm etad adhivacanam* / pÃrimaæ tÅram iti «aïïÃæ bÃhyÃnÃm ÃyatanÃnÃm etad adhivacanam* / madhye saæsadanam iti nandÅrÃgasyaitad adhivacanam* / sthale utsadanam iti asmimÃnasyaitad adhivacanam* / manu«yagrÃha iti yathÃpÅhaika÷ saæs­«Âo (##) viharati g­hasthapravrajitai÷ (##) sahanandÅ sahaÓoka÷ / sa sukhite«u sukhito du÷khite«u dukhita÷ utpannotpanne«u kiæ karaïÅye«u samÃdÃya paryavasÃnÃnuvartÅ bhavi«yati / amanu«yagrÃha iti yathÃpÅhaika iti praïidhÃya brahmacaryaæ caratÅty anenÃhaæ ÓÅlena và vratena và %% brahmacaryavÃsena và syÃæ %% devÃnyatamo veti / ÃvartagrÃha iti yathÃpÅhaika÷ Óik«Ãæ pratyÃkhyÃya hÃnÃyÃvartate / anta÷pÆtÅbhÃva iti yathÃpÅhaiko du÷ÓÅlo bhavati pÃpadharmà anta÷pÆtir avasruta÷ ka«aævakajÃta÷ ÓaækhasvarasamÃcÃra÷ / aÓramaïa÷ Óramaïapratij¤o 'brahmacÃrÅ brahmacÃripratij¤a÷ / evaæ hi sacet tvaæ bhik«o nÃpÃrime tÅre saæsrak«yasi pÆrvavad yÃvan nirvÃïaprÃgbhÃra÷ / atha sa bhik«ur bhagavato bhëitam abhinandyÃnumodya bhagavata÷ pÃdau Óirasà vanditvà bhagavato 'ntikÃt prakrÃnta÷ / atha sa bhik«ur bhagavatà anena dÃruskandhopamenÃvavÃdenÃvavÃdita÷ / eko vyapak­«Âo 'pramatta÷ ÃtÃpÅ prahitÃtmà viharan yad arthaæ kulaputrÃ÷ keÓaÓmaÓrÆïy avatÃrya këÃyÃïi vastrÃïy Ãcchadya samyag eva Óraddhayà agÃrÃd anagÃrikÃæ pravrajanti tad anuttaraæ brahmacaryaparyavasÃnaæ d­«Âa eva dharme svayam abhij¤Ãya sÃk«Ãtk­tvopasaæpadya pravedayate k«Åïà me jÃtir u«itaæ brahmacaryaæ k­taæ karaïÅyaæ nÃparam asmÃd bhavaæ prajÃnÃmÅty Ãj¤ÃtavÃn* / sa Ãyu«mÃn arhan babhÆva suvimuktacitta÷ / (##) tena khalu samayena nando gopÃlako bhagavato nÃtidÆre sthito 'bhÆt* / daï¬am ava«Âabhya gÃÓ cÃrayati / tena daï¬enÃva«Âabdho maï¬Æka÷ saæchidyamÃne«u carmasu mucyamÃne«u sandhi«u cittam utpÃdayati yady ahaæ kÃyaæ và cÃlayeyaæ vÃcaæ và niÓcÃrayeyaæ syÃd atonidÃnaæ nandasya gopÃlasya kathÃvyÃk«epam iti viditvà bhagavato 'ntike cittam abhiprasÃdya kÃlagataÓ cÃturmahÃrÃjike«u deve«Æpapanna÷ / atha nando gopÃlako daï¬am ekÃnte upanik«ipya yena bhagavÃæs tenopasaækrÃnta÷ / upsasaækramya bhagavata÷ pÃdau Óirasà vanditvaikÃnte 'sthÃt* / ekÃntasthito nando gopÃlako bhagavantam idam avocat* / ahaæ bhadanta nÃpÃrime tÅre saæsrak«yÃmi / na pÃrime tÅre saæsrak«yÃmi / %% / na sthale utsrak«yÃmi / na manu«yagrÃho bhavi«yÃmi / nÃmanu«yagrÃho nÃvartagrÃho nÃnta÷pÆtÅbhÃvaæ gami«yÃmi / labheyÃhaæ bhadanta svÃkhyÃte dharmavinaye pravrajyÃm upasaæpadaæ bhik«ubhÃvaæ careyam ahaæ bhagavato 'ntike brahmacaryam iti / tena hi na%% svÃminÃæ gÃvo dattÃ÷ / no bhadanta / tat kasya heto÷ / bhadanta gÃvas taruïavatsà j¤Ãsyanti svakasvakÃni gokulÃni / gami«yanti svakasvakÃni niveÓanÃni / labheyÃhaæ bhadanta svÃkhyÃte dharmavinaye pravrajyÃm upasaæpadaæ (##) bhik«ubhÃvaæ careyam ahaæ bhagavato 'ntike brahmacaryaæ / kiæ cÃpi nanda daharà gÃvas taruïavatsà j¤Ãsyanti svakasvakÃni gokulÃni / gami«yanti svakasvakÃni niveÓanÃni / api tu karaïÅyam etad gopÃlakena yathÃpi tat svÃminà bhaktÃcchÃdanaæ svÅkurvatà / (##) atha nando gopÃlako bhagavata÷ pÃdau Óirasà vanditvà bhagavato 'ntikÃt prakrÃnta÷ / tato bhayaæ bhayam ity uccai÷ Óabdaæ kurvÃïa÷ pradhÃvitum Ãrabdha÷ / antarmÃrge ÃtmÅyai÷ paæcabhir gopÃlakaÓatair d­«Âa÷ / te kathayanti / kasya bhayam iti / jÃtibhayaæ jarÃbhayaæ vyÃdhibhayaæ maraïabhayam iti / te 'pi tasya p­«Âhata÷ pradhÃvitum ÃrabdhÃ÷ / tÃn d­«Âvà anye 'pi gopÃlakà aÓvapÃlakÃs t­ïahÃrakÃ÷ këÂ÷ahÃrakÃ÷ pathÃjÅvà utpathÃjÅvÃÓ ca manu«yÃ÷ pradhÃvitum ÃrabdhÃ÷ / Ãnupathikair d­«ÂÃs tathà vikroÓanta÷ p­«ÂÃ÷ / kim etad bhavanta÷ / te kathayanti / bhayam* / kasya bhayam* / jÃtibhayaæ jarÃbhayaæ vyÃdhibhayaæ maraïabhayam* / Órutvà te 'pi niv­ttÃ÷ / yÃvat karvaÂakasamÅpaæ saæprÃptÃ÷ / tataÓ cÃsau karvaÂakanivÃsÅ janakÃyas taæ mahÃntaæ janakÃyaæ d­«Âvà itaÓ cÃmutaÓ ca santrastÃ÷ / kecin ni«palÃyitÃ÷ / kecid bhÃï¬aæ gopÃyanti / kecit sannahyÃvasthitÃ÷ / apare vÅrapuru«Ãs tai÷ pratyudgamya p­«ÂÃ÷ / bhavanta÷ kim etad iti / te kathayanti / bhayam* / kasya bhayam* / jÃtibhayaæ jarÃbhayaæ vyÃdhibhayaæ maraïabhayam iti / tato 'sau karvaÂakanivÃsÅ janakÃya÷ samÃÓvasta÷ / tena khalu samayenÃyu«mÃn ÓÃriputras tasyÃm eva par«adi sanni«aïïo 'bhÆt sannipatita÷ / athÃyu«mÃn ÓÃriputraÓ ciraprakrÃntaæ nandaæ gopÃlakaæ viditvà bhagavantam idam avocat* / kasmÃd bhadanta bhagavatà nando gopÃlaka÷ svÃkhyÃte dharmavinaye pravrajitukÃma÷ punar apy agÃrÃyodyojita÷ / asthÃnam etac chÃriputrÃnavakÃÓo yan nando gopÃlaka÷ punar api g­hÅ agÃram adhyÃvatsyati sannidhikÃraparibhoge (##) kÃmÃn paribhok«yate / nedaæ sthÃnaæ vidyate / idÃnÅæ nando gopÃlaka÷ svÃminÃæ gà arpayitvà Ãgami«yati / sa yad arthaæ kulaputrÃ÷ keÓaÓmaÓrv avatÃrya këÃyÃïi vastrÃïy ÃcchÃdya samyag eva Óraddhayà agÃrÃd anagÃrikÃæ pravrajanti tad anuttaraæ brahmacaryaparyavasÃnaæ d­«Âa eva dharme svayam abhij¤Ãya sÃk«Ãtk­tvopasaæpadya pravedayi«yate k«Åïà me jÃtir u«itaæ brahmacaryaæ k­taæ karaïÅyaæ nÃparam asmÃd bhavaæ prajÃnÃmÅti / athÃpareïa samayena nando gopÃlaka÷ svÃminÃæ gà arpayitvà paæcaÓataparivÃro yena bhagavÃæs tenopasaækrÃnta÷ / upsaækramya bhagavantam idam avocat* / arpità me bhadanta svÃminÃæ gÃva÷ / labheyÃhaæ bhadanta svÃkhyÃte dharmavinaye pravrajyÃm upasaæpadaæ bhik«ubhÃvaæ careyam (##) ahaæ bhagavato 'ntike brahmacaryam iti / labdhavÃn nando gopÃlaka÷ paæcaÓataparivÃra÷ svÃkhyÃte dharmavinaye pravrajyÃm upasaæpadaæ bhik«ubhÃvam* / evaæ pravrajita÷ sa Ãyu«mÃn pÆrvavad yÃvat suvimuktacitta÷ / dharmatà aciropapannasya devaputrasya devakanyÃyà và trÅïi cittÃny utpadyante / kutaÓ cyuta÷ / kutropapanna÷ / kena karmaïeti / maï¬ÆkapÆrvÅ devaputra÷ paÓyati / tiryagbhyaÓ cyutaÓ cÃturmahÃrÃjike«u deve«Æpapanno bhagavato 'ntike cittam abhiprasÃdyeti / tasyaitad abhavat* / na mama pratirÆpaæ syÃd yad ahaæ paryu«itaparivÃso bhagavantaæ darÓanÃyopasaækrameyam* / yanv aham aparyu«itaparivÃsa eva bhagavantaæ darÓanÃyopasaækrameyam iti / atha maï¬ÆkapÆrvÅ devaputraÓ calavimalakuï¬aladhara÷ pÆrvavad yÃvat sarvaæ gaægÃtÅram udÃreïÃvabhÃsenÃvabhÃsya bhagavantaæ pu«pair (##) avakÅrya bhagavata÷ purastÃn ni«aïïo dharmaÓravaïÃya / atha bhagavÃn maï¬ÆkapÆrviïo devaputrasyÃÓayÃnuÓayaæ dhÃtuæ prak­tiæ ca j¤Ãtvà tÃd­ÓÅæ caturÃryasatyasaæprativedhikÅæ dharmadeÓanÃæ k­tavÃn* / yÃæ Órutvà pÆrvavad yÃvad anÃdikÃlopacitaæ satkÃyad­«ÂiÓailaæ j¤Ãnavajreïa bhitvà srotÃpattiphalaæ sÃk«Ãtk­tam* / abhikrÃnto 'haæ bhadantÃbhikrÃnta÷ / e«o 'haæ bhagavantaæ Óaraïaæ gacchÃmi dharmaæ ca bhik«usaæghaæ ca / upÃsakaæ ca mÃæ dhÃrayÃdyÃgreïa yÃvajjÅvaæ prÃïopetaæ Óaraïagatam abhiprasannam* / atha maï¬ÆkapÆrvÅ devaputro vaïig iva labdhalÃbha÷ Óasyasampanna iva kÃr«aka÷ ÓÆra iva vijitasaægrÃma÷ sarvarogaparimukta ivÃturo yayà vibhÆtyà bhagavatsakÃÓam Ãgatas tayaiva vibhÆtyà svabhavanaæ gata÷ / bhik«ava÷ pÆrvÃpararÃtraæ jÃgarikÃyogam anuyuktà viharanti / tair d­«Âo bhagavato 'ntike udÃro 'vabhÃsa÷ / yaæ d­«Âvà saædigdhà bhagavantaæ papracchu÷ / kiæ bhagavann imÃæ rÃtriæ bhagavantaæ darÓanÃya brahmà sahÃæpati÷ Óakro devendraÓ catvÃro lokapÃlà upasaækrÃntÃ÷ / na bhik«avo brahmà sahÃæpatir na Óakro devendro na catvÃro lokapÃlà mÃæ darÓanÃyopasaækrÃntÃ÷ / api tu nandena gopÃlena daï¬ena vÃva«Âabdho maï¬Æka÷ sa cchidyamÃne«u carmasu mucyamÃne«u sandhi«u mà nandasya gopÃlakasya dharmavik«epo bhavi«yatÅti niÓcalas tÆ«ïÅm avasthito mamÃntike cittam abhiprasÃdya kÃlagataÓ cÃturmahÃrÃjike«u deve«Æpapanna÷ / sa imÃæ rÃtriæ matsakÃÓam upasaækrÃnta÷ / tasya mayà dharmo deÓita÷ / d­«ÂasatyaÓ ca svabhavanaæ gata iti / (##) bhik«ava÷ saæÓayajÃtÃ÷ sarvasaæÓayacchettÃraæ buddhaæ bhagavantaæ papracchu÷ / kiæ bhadanta nandena gopÃlena paæcaÓataparivÃreïa karma k­taæ yena gopÃlake«Æpapanno bhagavataÓ ca ÓÃsane pravrajya sarvakleÓaprahÃïÃd arhatvaæ (##) sÃk«Ãtk­tam* / maï¬ÆkapÆrviïà devaputreïa kiæ karma k­taæ yena maï¬Æke«Æpapanna÷ satyadarÓanaæ ca k­tam iti / bhagavÃn Ãha / tenaiva bhik«ava÷ karmÃïi k­tÃny upacitÃni labdhasaæbhÃrÃïi pÆrvavad yÃvat phalanti khalu dehinÃm* / bhÆtapÆrvaæ bhik«ava÷ asminn eva bhadrake kalpe viæÓativar«asahasrÃyu«i prajÃyÃæ kÃÓyapo nÃma samyaksaæbuddho loke udapÃdi / pÆrvavad yÃvat sa vÃrÃïasÅæ nagarÅm upanis­tya viharati ­«ivadane m­gadÃve / tasya pravacane nando gopÃlaka÷ pravrajita÷ / tripiÂo dhÃrmakathiko yuktamuktapratibhÃna÷ paæcaÓataparivÃra÷ adhikaraïakuÓala÷ / sa utpannotpannÃni saæghasyÃdhikaraïÃni vyupaÓamayati / tatra dvau bhik«Æ stabdhau mÃninau / na kadÃcit tasya sakÃÓam upasaækrÃmata÷ / tayor apareïa samayena parasparam adhikaraïam utpannam* / tÃv arthÃrthinau tasya sakÃÓam upasaækrÃntau pÃdÃbhivandanaæ k­tvà kathayata÷ / idaæ cedaæ cÃvayor adhikaraïam utpannaæ vyupaÓamayeti / sa saælak«ayati / yady aham anayor adyaivÃdhikaraïaæ vyupaÓamayi«yÃmi arthÃrthinÃv etau na bhÆya upasaækrami«yata÷ / tena sarvasaæghaæ saænipÃtya tad adhikaraïaæ saæghamadhye upanik«ipya na ekÃntÅk­tam* / ata÷ parasminn api divase tasya karvaÂake karaïÅyam utpannam* / sa (##) tatra gata÷ / tatas tÃbhyÃæ cirayatÅti saæghaæ saænipÃtya tad adhikaraïam upanik«iptam* / tata÷ saæghena vyupaÓamitam* / yÃvad asau tripiÂo bhik«us tasmÃt karvaÂakÃd Ãgata÷ / mÃrgaÓrame prativinodite sÃrdhaævihÃryantevÃsikÃn p­cchati / na tÃv arthapratyarthikÃv Ãgacchata iti / te kathayanti / upÃdhyÃya vyupaÓÃntaæ tayos tad adhikaraïam* / kena vyupaÓamitam* / saæghena / yathÃkathaæ tair vistareïa samÃkhyÃtam* / tena kharaæ vÃkkarma niÓcÃritam* / j¤Ãyate Ãyu«manto gopÃlakair yathà tad adhikaraïaæ vyupaÓamitam iti / tair apy anusaævarïitam eva me tad upÃdhyÃya gopÃlakair yathà tad adhikaraïaæ vyupaÓamitam iti / kiæ manyadhve bhik«avo yo 'sau tripiÂo bhik«ur e«a evÃsau nando gopÃlakas tena kÃlena tena samayena / yÃny asya tÃni paæca sÃrdhaævihÃryantevÃsikÃnÃæ ÓatÃni etÃny eva paæca gopÃlakaÓatÃni / yad anena kÃÓyapasya samyaksaæbuddhasya ÓrÃvakasaægho gopÃlakavÃdena samudÃcarita÷ sÃrdhaævihÃryantevÃsikaiÓ cÃnusaævarïitaæ tasya karmaïo vipÃkena paæca janmaÓatÃni paæcaÓataparivÃro gopÃlake«Æpapanna÷ / yÃvad etarhy api paæcaÓataparivÃro gopÃlake«v evopapanna÷ / yad anena paÂhitaæ svÃdhyÃyitaæ skandhakauÓalaæ dhÃtukauÓalam ÃyatanakauÓalaæ sthÃnÃsthÃnakauÓalaæ ca k­taæ tenaitarhi paæcaÓataparivÃreïa mama ÓÃsane pravrajya (##) sarvakleÓaprahÃïÃd arhatvaæ sÃk«Ãtk­tam* / maï¬ÆkapÆrvy api devaputra÷ kÃÓyapasya samyaksaæbuddhasya pravacane bhik«ur ÃsÅt* / prÃhÃïika÷ sa janapadacÃrikÃæ caran anyatamasmin karvaÂake vihÃram anuprÃpta÷ / sa rÃtryÃ÷ prathame yÃme paryaÇkaæ baddhvà (##) manasikÃraæ vÃhayitum Ãrabdha÷ / yÃvat svÃdhyÃyakÃrakà bhik«ava÷ svÃdhyÃyanti / ÓabdakaïÂakÃni dhyÃnÃni / sa Óabdena cittaikÃgratÃæ nÃsÃdayati / sa saælak«ayati svÃdhyÃyanti ete / madhyame yÃme ni«atsyÃmÅti / sa madhyame yÃme utthÃya ni«aïïo yÃvad anye bhik«ava÷ svÃdhyÃyaæ kurvanti / sa saælak«ayati paÓcime yÃme ni«atsyÃmÅti / sa paÓcime yÃme utthÃya ni«aïïo yÃvad apare svÃdhyÃyaæ kurvanti / tasyÃvÅtarÃgatvÃt tÅvraæ paryavasthÃnam utpannam* / sa kathayati / ime ÓramaïÃ÷ kÃÓyapÅyà maï¬Ækà iva k­tsnÃæ rÃtriæ raÂità iti / kiæ manyadhve bhik«avo yo 'sau prÃhÃïiko bhik«ur e«a evÃsau maï¬ÆkapÆrvÅ devaputra÷ / yad anena kÃÓyapasya samyaksaæbuddhasya ÓrÃvakà maï¬ÆkavÃdena samudÃcaritÃ÷ / tasya karmaïo vipÃkena paæca janmaÓatÃni maï¬Æke«Æpapanno yÃvad etarhy api maï¬Æke«v evopapanna÷ / yan mamÃntike cittaæ prasÃditaæ tena cÃturmahÃrÃjike«u deve«Æpapanna÷ / yat kÃÓyape samyaksaæbuddhe brahmacaryaæ caritaæ tenedÃnÅæ satyadarÓanaæ k­tam* / iti hi bhik«ava ekÃntak­«ïÃnÃæ karmaïÃm ekÃntak­«ïo vipÃka÷ pÆrvavad yÃvad Ãbhoga÷ karaïÅya÷ / ity evaæ vo bhik«ava÷ Óik«itavyam idam avocat* / atha bhagavÃn nadÅæ gaægÃm avatÅrïas tatra paæcabhir haæsamatsyakÆrmaÓatai÷ pariv­ta÷ pradak«iïÅk­taÓ ca / te«Ãæ bhagavatà tribhi÷ padair dharma÷ (##) deÓita÷ / iti hi bhadramukhÃ÷ sarvasaæskÃrà anityÃ÷ / sarvadharmà anÃtmÃna÷ / ÓÃntaæ nirvÃïam* / mamÃntike cittam abhiprasÃdayata / apy evaæ tiryagyoniæ virÃgayi«yatheti / te«Ãm etad abhavat* / nÃsmÃkaæ pratirÆpaæ syÃd yad vayaæ bhagavato 'ntikÃt tribhi÷ padair dharmaæ Órutvà ÃhÃram Ãharema iti / te nÃharaïÃæ pratipannÃ÷ / tÅk«ïas tiryayonigatÃnÃm agniÓ cyuta÷ / kÃlagatÃÓ cÃturmahÃrÃjike«u deve«ÆpapannÃ÷ / dharmatà khalv aciropapannasya devaputrasya và devakanyÃyà và trÅïi cittÃny utpadyante / kutaÓ cyuta÷ / kutropapanna÷ / kena karmaïà iti / te paÓyanti / tiryagbhyaÓ cyutÃ÷ / cÃturmahÃrÃjike«u deve«ÆpapannÃ÷ / pÆrvavad yÃvan mandÃrakÃïÃæ pu«pÃïÃm utsaægaæ pÆrayitvà bhagavatsÃmantakena nadÅæ gaægÃm avabhÃsya bhagavantaæ pu«pair ÃkÅrya bhagavatsÃmantakenÃnuparivÃryÃvasthitÃ÷ / bhagavatà te«Ãm ÃÓayÃnuÓayaæ dhÃtuæ prak­tiæ ca j¤Ãtvà tÃd­ÓÅ caturÃryasatyasaæprativedhikÅ dharmadeÓanà k­tà pÆrvavad (##) yÃvad anÃdikÃlopacitaæ satkÃyad­«ÂiÓailaæ j¤Ãnavajreïa bhitvà srotÃpattiphalaæ sÃk«Ãtk­tam* / te d­«ÂasatyÃ÷ kathayanti / abhikrÃntà vayaæ bhadantÃbhikrÃntÃ÷ / ete vayaæ buddhaæ Óaraïam gacchÃmo dharmaæ ca bhik«usaæghaæ ca / upÃsakÃæÓ cÃsmÃn dhÃraya / adyÃgreïa yÃvajjÅvaæ prÃïopetaæ ÓaraïagatÃn abhiprasannÃn* / atha te (##) matsyakacchapahaæsapÆrviïo devaputrà vaïija iva labdhalÃbhÃ÷ pÆrvavad yÃvat svabhavanaæ gatÃ÷ / bhik«ava÷ saæÓayajÃtÃ÷ sarvasaæÓayacchettÃraæ buddhaæ bhagavantaæ papracchu÷ / kiæ bhadanta ebhir haæsakacchapamatsyai÷ karma k­taæ yena haæsakacchapamatsye«ÆpapannÃ÷ satyadarÓanaæ ca k­tam iti / bhagavÃn Ãha / ebhir eva bhik«avo haæsamatsyakacchapai÷ karmÃïi k­tÃny upacitÃni labdhasaæbhÃrÃïi pariïatapratyayÃni pÆrvavad yÃvat phalanti khalu dehinÃm* / bhÆtapÆrvaæ bhik«ava÷ asminn eva bhadrake kalpe viæÓativar«asahasrÃyu«i prajÃyÃæ kaÓyapo nÃma ÓÃstà loke udapÃdi pÆrvavad yÃvat sa vÃrÃïasÅæ nagarÅm upaniÓ­tya viharati ­«ivadane m­gadÃve / tasyaite ÓÃsane pravrajità abhÆvan* / tatraitebhir bhik«ubhi÷ k«udrÃnuk«udrÃïi Óik«ÃpadÃni khaï¬itÃni / tasya karmaïo vipÃkena haæsamatsyakÆrme«ÆpapannÃ÷ / yan mamÃntike cittam abhiprasÃditaæ tena deve«ÆpapannÃ÷ / yat kÃÓyape samyaksaæbuddhe brahmacaryaæ caritaæ tena satyadarÓanaæ k­tam* / iti hi bhik«ava÷ ekÃïtak­«ïÃnÃæ karmaïÃm ekÃntak­«ïo vipÃka÷ pÆrvavad yÃvad Ãbhoga÷ karaïÅya÷ / ity evaæ vo bhik«ava÷ Óik«itavyam idam avocat* / atha bhagavÃn nadÅæ gaægÃm uttÅrïa÷ paæcamÃtrai÷ pretaÓatai÷ pariv­to dagdhasthÆïÃk­tibhir asthiyantravaducchritai÷ svakeÓasaæchannai÷ parvatopamakuk«ibhi÷ sÆcÅcchidropamamukhair ÃdÅptai÷ pradÅptai÷ saæprajvalitai÷ (##) ekajvÃlÅbhÆtai÷ / te k­takarapuÂà bhagavantam Æcu÷ / vayaæ bhadanta pretà vinipatitaÓarÅrÃ÷ pÆrvakarmÃpabÃdhena pÃnÅyaæ nÃsÃdayÃma÷ / kuto bhaktasya darÓanam* / tvaæ mahÃkÃruïiko 'smabhyaæ pÃnÅyam anuprayaccheti / bhagavatà te«Ãæ gaægopadarÓità / e«Ã hi ÓÅtalajalà susam­ddhatoyà bhÃgÅrathÅ vahati sarvajanopabhogyà / grÃmÃæÓ ca rëÂranagarÃïi ca tarpayantÅ kedÃraÓÃlikumudotpalapaækajÃni // pretà kathayanti / e«ÃsmÃkaæ vahati hi Óu«katoyà bhÃgÅrathÅ %% sarvajanopabhogyà / paÓyÃma etÃæ rudhiramalena pÆrnÃæ rak«anti cainÃæ saparaÓudaï¬ahastÃ÷ // iti / bhagavÃn gaægÃdevatÃm Ãha / tvaæ grÃmarëÂranagarÃïy anutarpayantÅ kedÃraÓÃlikumudotpalapaækajÃni / kasmÃn na tarpayasi tÅvrat­«ÃbhibhÆtÃn k­pà na tava bÃlajanasya du÷khai÷ // iti / gaægÃdevatà prÃha / nÃhaæ bhayÃn na puru«Ãd api và janasya ÓÃÂhyena vÃpi vi«ayaæ jalam (##) uts­jÃmi / (##) e«Ã tu du«k­tamahÃvaraïÃv­tÃnÃæ Óo«aæ jalaæ vrajati ko 'tra mamÃparÃdha÷ // iti / tatra bhagavÃn Ãyu«mantaæ mahÃmaudgalyÃyanam Ãmaætrayate / saætarpaya maudgalyÃyana pretÃn iti / evaæ bhadanta iti Ãyu«mÃn mahÃmaudgalyÃyano bhagavata÷ pratiÓrutya pretÃn santarpayitum Ãrabdha÷ / tatra pretÃ÷ sÆcÅmukhatvÃn na Óaknuvanti mukhaæ vivartayitum* / tato bhagavatà te«Ãm ­ddhyà mukhaæ viv­tam* / Ãyu«matà mahÃmaudgalyÃyanena pÃnÅyaæ dattam* / tais t­«Ãturai÷ prabhÆtaæ pÅtam* / udarÃïi sphuÂitÃni / tato bhagavato 'ntike cittam abhiprasÃdya kÃlagatÃ÷ / pÆrvavad d­«ÂasatyÃ÷ svabhavanaæ gatÃ÷ / bhik«ava÷ saæÓayajÃtÃ÷ sarvasaæÓayacchettÃraæ buddhaæ bhagavantaæ papracchu÷ / kiæ bhadanta ebhi÷ pretai÷ karma k­taæ yena prete«ÆpapannÃ÷ / kiæ karma k­taæ yena deve«ÆpapannÃ÷ / satyadarÓanaæ ca k­tam iti / bhagavÃn Ãha / ebhir eva bhik«ava÷ karmÃïi k­tÃny upacitÃni labdhasaæbhÃrÃïi pÆrvavad yÃvat phalanti dehinÃæ* / bhÆtapÆrvaæ bhik«ava÷ asminn eva bhadrake kalpe viæÓativar«asahasrÃyu«i prajÃyÃæ kaÓyapo nÃma ÓÃstà loke udapÃdi pÆrvavad yÃvat sa vÃrÃïasÅæ nagarÅm upaniÓ­tya viharati ­«ivadane m­gadÃve / tasya ÓrÃvakÃc chandakabhik«aïaæ k­tvà buddhadharmasaæghe«u kÃrÃn kurvanti / yadà bhagavata÷ kÃÓyapasya samyaksaæbuddhasya ÓÃsanaæ na vaistÃrikaæ (##) tadÃlpÃÓ chandayÃcakà bhik«ava÷ / yadà tu vaistÃrikaæ tadà bahavaÓ chandayÃcakà bhik«ava÷ saæv­ttÃ÷ / yÃvad anyatamasmin saæsthÃgÃre paæcopÃsakaÓatÃni saæni«aïïÃni saænipatitÃni kenacid eva karaïÅyena / saæbahulÃÓ ca bhik«avaÓ chandayÃcakÃs te«Ãæ sakÃÓam upasaækrÃntÃ÷ samÃdÃpayitukÃmÃ÷ / te tÅvreïa paryavasthÃnena kharaæ vÃkkarma ni«cÃritam* / ime ÓramaïÃ÷ kÃÓyapÅyÃ÷ pretopapannà iva nityaæ prasÃritakarà iti / kiæ manyadhve bhik«avo yÃni tÃni paæcopÃsakaÓatÃni etÃny eva tÃni paæca pretaÓatÃni / yad ebhi÷ kÃÓyapasya samyaksaæbuddhasya ÓrÃvakÃ÷ pretavÃdena samudÃcaritÃs tasya karmaïo vipÃkena paæca janmaÓatÃni prete«ÆpapannÃ÷ / yÃvad etarhy api prete«v evopapannÃ÷ / yan mamÃntike cittaæ prasÃditaæ tena deve«ÆpapannÃ÷ / yat kÃÓyape samyaksaæbuddhe ÓaraïÃgamanaÓik«ÃpadÃni g­hÅtÃni tena satyadarÓanaæ k­tam* / iti hi bhik«ava÷ ekÃntak­«ïÃnÃæ karmaïÃm ekÃntak­«ïo vipÃka÷ pÆrvavad yÃvad Ãbhoga÷ karaïÅya÷ / ity evaæ vo bhik«ava÷ Óik«itavyam idam avocat* / atha bhagavÃn nadÅæ gaægÃm uttÅrya dak«iïena nÃgÃvalokitena nadÅæ gaægÃæ nirÅk«ate / bhik«avo buddhaæ bhagavantaæ papracchu÷ / kimarthaæ bhadanta (##) bhagavÃn parÃv­tya nadÅæ gaægÃæ nirÅk«ata iti / bhagavÃn Ãha / (##) icchatha bhik«avo nadyà gaægÃyà utpattiæ Órotum* / etasya bhagavan kÃla etasya sugata samayo yad bhagavÃn nadyà gaægÃyà utpattiæ deÓayed bhik«ava÷ Óro«yanti / bhÆtapÆrvaæ bhik«ava÷ piï¬avaæÓo nÃma rÃjà babhÆva / dhÃrmiko dharmarÃjo dharmeïa rÃjyaæ kÃrayati / tasya janapadà ­ddhÃÓ ca sphÅtÃÓ ca k«emÃÓ ca subhik«ÃÓ cÃkÅrïabahujanamanu«yÃÓ ca sadà pu«paphalav­k«Ã÷ deva÷ kÃlavar«Å / ÓasyavatÅ vasumatÅ praÓÃntakalikalaha¬imba¬amarataskararogÃpagatà / manu«yà nityaæ dharmaparÃyaïÃ÷ / yÃvad asau rÃjà saæprÃpte vasantakÃlasamaye saæpu«pite«u pÃdape«u haæsakrauæcamayÆraÓukaÓÃrikÃkokilajÅvaæjÅvakanirgho«ite vana«aï¬e anta÷purapariv­ta udyÃnabhÆmiæ saæprasthita÷ / yÃvad anyatama÷ puru«o valÅpalitottamÃæga÷ {MS %%} parijÅrïaÓarÅrÃvayava÷ pariïatendriya÷ k­Óo 'lpasthÃmo mandamandacÃratayà daï¬am ava«Âabhya gacchati / tatas tena rÃj¤Ã amÃtyÃ÷ p­«ÂÃ÷ / ka e«a bhavanta÷ puru«o valÅpalitottamÃÇga÷ {MS %%} pÆrvavad yÃvad daï¬am ava«Âabhya gacchatÅti / tai÷ samÃkhyÃtam* / deva saæskÃraparik«ayÃd e«a jÅrïo v­ddha ity ucyata iti / rÃjà kathayati / aham api bhavanta evaædharmo bhavi«yÃmÅti / te kathayanti / deva sÃdhÃraïa e«a dharma iti / tato rÃjà durmanÃ÷ saæprasthita÷ / punar api puru«aæ paÓyaty utpÃï¬otpÃï¬ukaæ sphuÂitaparu«agÃtraæ parvatopamakuk«iæ vraïapÆyotkÅrïair aÇgapratyaÇgÃvadhÃribhi÷ paÂÂakopanibaddhai÷ dÅrghadÅrghai÷ praÓvasantan daï¬am ava«Âabhya khaæjamÃnagatiæ saæprasthitaæ d­«Âvà (##) ca punar amÃtyÃn Ãmaætrayate / ka e«a bhavanta÷ puru«a utpÃï¬otpÃï¬uka÷ pÆrvavad yÃvat khaæjamÃno 'bhisaæprasthita iti / te kathayanti / deva e«a vyÃdhito nÃma / rÃjà kathayati / aham api bhavanta÷ evaædharmo bhavi«yÃmÅti / amÃtyÃ÷ kathayanti / deva sÃdhÃraïa e«a eva dharmo du«k­takarmakÃriïÃæ pÆrvakarmÃparÃdhÃd bhavatÅti / rÃjà saælak«ayati / sarvathà pÃpaæ na kartavyam iti viditvà saæprasthita÷ / punar api paÓyati / nÅlapÅtalohitÃvadÃtair vastrai÷ ÓivikÃm alaæk­tÃæ chatradhvajapatÃkÃÓaækhapaÂahastrÅpuru«adÃrakadÃrikÃbhir ÃkÅrïÃæ caturbhi÷ puru«air utk«iptÃm ulkÃæ ca purastÃn nÅyamÃnÃæ këÂhavyagrahastai÷ puru«ai÷ p­«Âhato 'nubaddhÃæ hà tÃta hà bhrÃta÷ hà pita÷ hà svÃminn iti ca samantÃd ÃrodanaÓabdaæ Órutvà ca punar amÃtyÃn Ãmaætrayate / kim e«Ã bhavanta÷ Óivikà nÅlapÅtalohitÃvadÃtair vastrai÷ pÆrvavad yÃvad ÃrodanaÓabda iti / amÃtyÃ÷ kathayanti / e«a deva m­to nÃma iti / rÃjà kathayati / aham api bhavanta÷ evaædharmo bhavi«yÃmÅti (##) / te kathayanti deva e«o 'pi sÃdhÃraïo dharma iti / tato jÅrïÃturam­tasaædarÓanÃt saævignamanà evaærÆpÃbhogÃ÷ parityaktavyà iti pratiniv­tya ÓokÃgÃraæ praviÓyÃvasthita iti / tasya vijite velÃmo nÃma brÃhmaïa ìhyo mahÃdhano mahÃbhogo vedavedÃægapÃraga÷ / tena Órutaæ yathà rÃjà jÅrïÃturam­tasaædarÓanÃd udvigna÷ ÓokÃgÃraæ praviÓyÃvasthita iti / Órutvà ca punar anekair brÃhmaïaÓatasahasrai÷ pariv­ta÷ sarvaÓvetaæ va¬avÃratham (##) abhiruhya sauvarïena daï¬akamaï¬alunà dhÃryamÃïena yena rÃjà piï¬avaæÓas tenopasaækrÃnta÷ / amÃtyai÷ rÃj¤e niveditam* / deva velÃmo brÃhmaïo dvÃre ti«Âhati / tato rÃjà nirgatya athÃdhikaraïe ni«aïïa÷ / brÃhmaïo velÃmo jayenÃyu«Ã ca vardhayitvà ni«aïïa÷ kathayati / kimarthaæ deva÷ ÓokÃgÃre praviÓyÃvasthita iti / rÃj¤Ã yathÃv­ttaæ sarvaæ velÃmÃya brÃhmaïÃya vistareïÃrocitam* / sa kathayati / deva÷ svakarmaphalabhogÅ / nÃtra Óoka÷ karaïÅya÷ / santi satvÃ÷ suk­takarmakÃriïa÷ santi du«k­takarmakÃriïa÷ %% / cakravartinas tu nityaæ suk­takarmakÃriïa÷ santo deve«Æpapadyante / devo 'pi cakravartÅ / manu«yaprativi«i«Âaæ sukham anubhÆya divyaæ sukham anubhavi«yatÅti / api tu deva yaj¤a i«Âavya÷ svargasopÃnabhÆta iti / tato rÃj¤Ã amÃtyÃnÃm Ãj¤Ã dattà / bhavanta÷ sarvavijite ghaïÂÃvagho«aïaæ kÃrayata / rÃjà nirarga%%æ yaj¤aæ yajati / bhavadbhir Ãgatya paribhoktavyam iti / tato dÃnaÓÃlà praj¤aptà / annam annÃrthibhyo dÅyatÃæ pÃnaæ pÃnÃrthibhya÷ / tatrÃcÃmena parisravamÃïena garta÷ k­ta÷ / yatrÃsau tapta÷ ÓÅtÅbhavati / anavatapta÷ anavatapta iti saj¤Ã saæv­ttà / tasyÃcÃmena taï¬ulÃmbunà ca dvÃdaÓavÃr«ikeïa saæpÆryamÃïasya v­ddhi÷ saæv­ttà / tata iyaæ mukhena nadÅ pras­tà / ÃcÃmanadÅti saæj¤Ã saæv­ttà iti / (##) uddÃnam* / kumÃravardhanaæ krauæcÃnam aÇgadikà maïivatÅ / sÃlabalà sÃlibalà suvarïaprasthaÓ ca sÃketà // peyà toyikà ca ÓrÃvastÅ anavatapta÷ / nagarabinduÓ ca vaiÓÃlÅ bhavati paÓcimà // atha bhagavÃn kumÃravardhanam anuprÃpta÷ / kumÃravardhane Ãyu«mantam Ãnandam Ãmantrayate / asminn evÃnanda pradeÓe upo«adho nÃma rÃjà jÃta÷ / atraiva cÃbhiv­ddha÷ / tenÃsya nagarasya kumÃravardhanaæ kumÃravardhanam iti saæj¤Ã saæv­ttà / krauæcÃnam anuprÃpta÷ / tatra bhagavÃn Ãyu«mantam Ãnandam Ãmaætrayate / asminn Ãnanda krauæcÃne upo«adhasya rÃj¤o hastinÃgena krauæcayatà Óabdha÷ k­ta÷ krauæcÃnaæ krauæcÃnam iti (##) saæj¤Ã saæv­ttà / aÇgadikÃm anuprÃpta÷ / aÇgadikÃyÃm anyatamasmin pradeÓe smitam akÃr«Åt* / vistareïa caturbuddhÃsanaæ pÆrvavat* / maïivatÅm anuprÃpta÷ / maïivatyÃm Ãyu«mantam Ãnandam Ãmaætrayate / asyÃm Ãnanda maïivatyÃæ bodhisatvena bahubhir maïibhir yaj¤o ya«Âa÷ / maïivatÅ maïivatÅti saæj¤Ã saæv­ttà / sÃlabalÃm anuprÃpta÷ / sÃlabalÃyÃm anyatamasmin pradeÓe smitam akÃr«Åt* / vistareïa caturbuddhÃsanaæ pÆrvavat* / sÃlibalÃm anuprÃpta÷ / sÃlibalÃyÃm anyatamasmin pradeÓe smitam akÃr«Åt* / vistareïa caturbuddhÃsanaæ pÆrvavat* / (##) suvarïaprastham anuprÃpta÷ / asminn Ãnanda suvarïaprasthe bodhisatvena bahusuvarïako yaj¤o ya«Âa÷ / apÅdÃnÅæ brÃhmanai÷ prasthena suvarïo bhÃjita÷ / suvarïaprastha÷ suvarnaprastha iti saæj¤Ã saæv­ttà / sÃketÃm anuprÃpta÷ / sÃketÃyÃm Ãyu«mantam Ãnandam Ãmaætrayate / asyÃm Ãnanda sÃketÃyÃm upo«adho nÃma rÃjà rÃjyaæ kÃrayati ­ddhaæ ca sphÅtaæ ca k«emaæ ca subhik«aæ cÃkÅrïabahujanamanu«yaæ ca / tasyÃpareïa samayena mÆrdhni piÂako jÃto m­du÷ sum­du÷ tadyathà tÆlapicur và karpÃsapicur và na ca kiæcid ÃbÃdhaæ janayati / sa paripÃkatvÃt sphuÂita÷ / kumÃro jÃta÷ / abhirÆpo darÓanÅya÷ prÃsÃdiko gaura÷ kanakavarïa÷ pÆrvavat yÃvat sarvÃÇgapratyaÇgopeta÷ / mÆrdhni jÃto mÆrdhni jÃta iti mÆrdhÃto mÆrdhÃta iti saæj¤Ã saæv­ttà / upo«adhasya rÃj¤a÷ «Ã«Âi÷ strÅsahasrÃïi / jÃta÷ kumÃro 'nta÷puraæ praveÓita÷ / sahadarÓanÃd eva sarvÃsÃæ strÅïÃæ stanÃ÷ prasrutÃ÷ / ekaikà kathayati mÃæ dhÃyatu mÃæ dhÃyatv iti mÃndhÃtà mÃndhÃteti ca saæj¤Ã saæv­ttà / tatra kecin mÆrdhÃta iti saæjÃnate kecin mÃndhÃteti / mÃndhÃtu÷ kumÃrasya janapadagatasya upo«adho rÃjà glÃna÷ saæv­tta÷ / sa mÆlagaï¬apatrapu«paphalabhai«ajyair upasthÅyate / tathÃpy asau hÅyata eva / tenÃmÃtyÃnÃm Ãj¤Ã dattà / bhavanta÷ ÓÅghraæ kumÃraæ rÃjyÃbhi«ekeïÃbhi«iæcata / evaæ deva iti amÃtyair dÆtasaæpre«aïaæ k­tam* / upo«adho rÃjà glÃna÷ / tenÃj¤Ã dattà kumÃraæ Óabdayata rÃjyÃbhi«ekaæ (##) pratyanubhavatv iti / tad arhati kumÃra÷ ÓÅghram Ãgantum iti / sa saæprasthita upo«adhaÓ ca rÃjà kÃlagata÷ / tato 'mÃtyai÷ punar api tasya dÆtasaæpre«aïaæ k­tam* / kumÃra pità te kÃlagata÷ / Ãgaccha rÃjyaæ pratÅccheti / mÃndhÃtà kumÃra÷ saælak«ayati / yadi mama pità kÃlagata÷ kiæ tatra gacchÃmÅti viditvà tatraivÃvasthita÷ / amÃtyai÷ punar api saæbhÆya agrÃmÃtya÷ pre«ita÷ / tena gatvÃbhihita÷ / kumÃra Ãgaccha rÃjyaæ pratÅccha iti / sa kathayati / mama (##) dharmeïa rÃjyaæ prÃptam* / ihaiva rÃjyÃbhi«eka Ãgacchatv iti / amÃtyai÷ saædi«Âam* / deva rÃjyÃbhi«eke prabhÆtena prayojanam* / ratnaÓilayà siæhÃsanena cchatreïa paÂÂena mukuÂena / adhi«ÂhÃnamadhye ca rÃjyÃbhi«eka÷ kriyate / tad arhati kumÃra÷ ihaivÃgantum iti / sa kathayati / yadi mama dharmeïa rÃjyaæ prÃptam* / ihaiva sarvam Ãgacchatv iti / mÃndhÃtu÷ kumÃrasya divaukaso nÃma yak«a purojava÷ / tena ratnaÓilà siæhÃsanaæ tatraivÃnÅtam* / Ãdhi«ÂhÃnikÃÓ ca cchatraæ paÂÂaæ mukuÂaæ cÃdÃya svayam evÃgatÃ÷ / adhi«ÂhÃnaæ svayam Ãgataæ svayam Ãgatam iti sÃketà sÃketà iti saæj¤Ã saæv­ttà / tatra bhagavÃn Ãyu«mantam Ãnandam Ãmaætrayate / ÃgamayÃnanda yena ÓrÃvastÅ iti / evaæ bhadanta iti Ãyu«mÃn Ãnando bhagavata÷ pratyaÓrau«Åt* / atha bhagavÃn yena ÓrÃvastÅ tena cÃrikÃæ caran prakrÃnto yÃvad anyatamasmin pradeÓe brÃhmaïaÓ chinnabhaktako halaæ vÃhayati / tasyÃrthÃya dÃrikà peyÃm ÃdÃyÃgatà / bhagavÃæÓ ca taæ pradeÓam (##) anuprÃpta÷ / dadarÓa sa brÃhmaïo buddhaæ bhagavantaæ dvÃtriæÓatà mahÃpuru«alak«aïai÷ samalaæk­tam aÓÅtyà cÃnuvya¤janair virÃjitagÃtraæ vyÃmaprabhÃlaæk­taæ sÆryasahasrÃtirekaprabhaæ jaægamam iva ratnaparvataæ samantato bhadrakam* / sahadarÓanÃt tasya bhagavati prasÃda utpanna÷ / na tathà dvÃdaÓavar«Ãbhyas ta÷ ÓamathaÓ cittasya kalpatÃæ janayati / aputrasya và putrapratilÃbho daridrasya và nidhidarÓanaæ rÃjyÃbhinandino và rÃjyÃbhi«eko yathopacitakuÓalamÆlasya satvasya tatprathamato buddhadarÓanam* / sa tÃæ peyÃm ÃdÃya laghu laghv eva yena bhagavÃæs tenopasaækrÃnta÷ / upasaækramya bhagavantam idam avocat* / iyaæ bho gautama peyà iyam asti mamÃntike / {MS %%} anukampaæ piba etad bhagavan gautama÷ peyÃm* // iti {MS %<'nukaæpÃn pibed bhagavÃÇ>% = Divy 461} tato bhagavatà tasya brÃhmaïasya kÆpo darÓita÷ / sacet te brÃhmaïa parityÃjyÃ÷ asmin jÅrïakÆpo prak«ipa iti / tena tasmin jÅrïakÆpe prak«iptÃ÷ / sa jÅrïakÆpo vëpÃyamÃna÷ peyÃpÆrïo yathÃpi tad buddhÃnÃæ buddhÃnubhÃvena devatÃnÃæ ca devatÃnubhÃvena / tato bhagavatà sa brÃhmaïo 'bhihita÷ / cÃraya brÃhmaïa peyÃm iti / sa cÃrayitum Ãrabdha÷ / bhagavatà tathÃdhi«Âhità yathà sarvasaæghena peyà / jÅrïakÆpo vëpÃyamÃnas tathaiva peyÃpÆrïo 'vasthita÷ / tato 'sau brÃhmaïo bhÆyasyà mÃtrayÃbhiprasanno bhagavata÷ pÃdÃbhivandanaæ k­tvà purastÃn ni«aïïo dharmaÓravaïÃya / tasya bhagavatà ÃÓayÃnuÓayaæ dhÃtuæ prak­tiæ ca j¤Ãtvà (##) tÃd­ÓÅ cÃturÃryÃsatyasaæprativedhikÅ dharmadeÓanà k­tà pÆrvavad yÃvad anÃdyakÃlopacitaæ satkÃyad­«ÂiÓailaæ j¤Ãnavajreïa bhitvà srotÃpattiphalaæ (##) sÃk«Ãtk­tam* / abhikrÃnto 'haæ bhadantÃbhikrÃnta÷ / e«o 'haæ bhagavantaæ Óaraïaæ gacchÃmi dharmaæ ca bhik«usaæghaæ ca / upÃsakaæ ca mÃæ dhÃraya adyÃgreïa yÃvajjÅvaæ prÃïopetaæ Óaraïagatam abhiprasannam* / athÃsau brÃhmaïo vaïig iva labdhalÃbha÷ Óasyasaæpanna iva kÃr«ika÷ ÓÆra iva vijitasaægrÃma÷ sarvarogaparimukta ivÃturo bhagavato bhëitam abhinandyÃnumodya bhagavata÷ pÃdau Óirasà vanditvà bhagavato 'ntikÃt prakrÃnto yÃvat k«etraæ gata÷ / paÓyati tasmin k«etre sauvarïÃn yavÃn saæpannÃn* / d­«Âvà ca punar vismayotphullalocano gÃthÃæ bhëate / aho guïamayaæ k«etraæ sarvado«avivarjitam* / adyaivoptaæ mayà bÅjam adyaiva phaladÃyikam* // iti / tato 'sau brÃhmaïas tvaritaæ rÃj¤a÷ sakÃÓam upasaækrÃnta÷ / upasaækramya jayenÃyu«Ã ca vardhayitvà rÃjÃnam uvÃca / deva mayà yavÃ÷ prakÅrïÃs te sauvarïÃ÷ saæv­ttÃ÷ / tatrÃdhi«ÂhÃyikena prasÃda÷ kriyatÃm iti / rÃj¤Ã adhi«ÂhÃyiko 'nupre«ita÷ / brÃhmaïena rÃÓÅk­tvà bhÃjitÃ÷ / rÃjabhÃga÷ svÃbhÃvikà yavÃ÷ saæv­ttÃ÷ / adhi«ÂhÃyikena rÃj¤e niveditam* / rÃj¤Ã samÃdi«Âam* / punar bhÃjayata iti / punar bhÃjitam* / tathaiva rÃjabhÃga÷ svÃbhÃvikà yavÃ÷ saæv­ttÃ÷ / evaæ yÃvat saptak­tvo bhÃjitam* / tathaiva rÃjà kutÆhalajÃta÷ svayam eva gata÷ paÓyati / tathaiva tenÃsau brÃhmaïo 'bhihita÷ / brÃhmaïa tavaitat puïyanirjÃtam* / alaæ rÃjabhÃge%% / yat tavÃbhipretaæ tan mamÃnuprayaccheti (##) / tatas tena brÃhmaïena paritu«Âena yad dattaæ te sauvarïayavÃ÷ saæv­ttÃ÷ / tato bhagavÃn saæprasthito yÃvad anyatamasmin pradeÓe paæca kÃr«ikaÓatÃny utpÃï¬otpÃï¬ukÃni sphuÂitapÃïipÃdÃni ÓaïaÓÃÂÅnivÃsitÃni lÃÇgalÃni vÃhayanti / te 'pi balÅvardà vraïapÆyotkÅrïai÷ pratodaya«Âibhi÷ k«atavik«atagÃtrà muhurmurhur viÓvasanto vahanti / dad­Óus te kÃr«ikà buddhaæ bhagavantaæ dvÃtriæÓatà mahÃpuru«alak«aïai÷ pÆrvavad yÃvad upacitakuÓalamÆlaya satvasya tatprathamato buddhadarÓanam* / tato yena bhagavÃæs tenopasaækrÃntÃ÷ / adrÃk«Åd bhagavÃæs tÃn kÃr«ikÃn* / dÆrÃd eva d­«Âvà ca punar vinayÃpek«ayà mÃrgÃd apakramya purastÃd bhik«usaæghasya praj¤apta evÃsane ni«aïïa÷ / atha te kÃr«ikà bhagavata÷ pÃdau Óirasà vanditvaikÃnte ni«aïïÃ÷ / tato bhagavatà te«Ãæ kÃr«ikÃïÃm ÃÓayÃnuÓayaæ dhÃtuæ prak­tiæ ca j¤Ãtvà tÃd­ÓÅ cÃturÃryÃsatyasaæprativedhikÅ dharmadeÓanà k­tà pÆrvavad yÃvad anÃdyakÃlopacitaæ satkÃyad­«ÂiÓailaæ j¤Ãnavajreïa bhitvà srotÃpattiphalaæ sÃk«Ãtk­tam* / te d­«Âisatyà yena bhagavÃæs tenäjaliæ (##) praïamya bhagavantam idam avocat* / labhema vayaæ bhadanta svÃkhyÃte dharmavinaye pravrajyÃm upasaæpadaæ bhik«ubhÃvaæ carema vayaæ bhagavato 'ntike brahmacaryam iti / te bhagavatà ehibhik«ukayà pravrÃjitÃ÷ pÆrvavad yÃvan naiva sthità {MS: %%; cf. nepacchità -> Pravr-v III, fol. 47r6} buddhamanorathena / te«Ãæ bhagavatà avavÃdo datta÷ / te vyÃyacchamÃnai÷ pÆrvavad yÃvad abhivÃdyÃÓ ca saæv­ttÃ÷ / (##) te balÅvardà yoktrÃïi varatrÃïi cchitvà yena bhagavÃæs tenopasaækrÃntÃ÷ / upasaækramya bhagavata÷ %% samantakena parivÃryÃvasthitÃ÷ / te«Ãæ bhagavatà tribhi÷ padair dharmo deÓita÷ / pÆrvavad yÃvad yathà gaægÃvatÃre haæsamatsyakÆrmÃïÃæ yÃvad d­«ÂasatyÃ÷ svabhavanaæ gatÃ÷ / bhik«ava÷ saæÓayajÃtÃ÷ sarvasaæÓayacchettÃraæ buddhaæ bhagavantaæ papracchu÷ / kiæ bhadanta ebhi÷ kÃr«ikapÆrvakai÷ bhik«ubhi÷ karma k­taæ yena kÃr«ikÃ÷ saæv­ttà bhagavataÓ ca ÓÃsane pravrajya sarvakleÓaprahÃïÃd arhatvaæ sÃk«Ãtk­tam* / tair balÅvardapÆrvakair devaputrai÷ kiæ karma k­taæ yena balÅvarde«ÆpapannÃ÷ satyadarÓanaæ ca k­tam iti / bhagavÃn Ãha / ebhir eva bhik«ava÷ karmÃïi k­tÃny upacitÃni labdhasaæbhÃrÃïi pÆrvavad yÃvat phalanti dehinÃæ* / bhÆtapÆrvaæ bhik«avo 'sminn eva bhadrake kalpe viæÓativar«asahasrÃyu«i prajÃyÃæ kaÓyapo nÃma ÓÃstà loke udapÃdi / pÆrvavad yÃvat sa vÃrÃïasÅæ nagarÅm upaniÓ­tya viharati ­«ivadane m­gadÃve / tasya ÓÃsane etÃni paæca kÃr«ikaÓatÃni pravrajitÃny abhÆvan* / tatra ebhir na paÂhitaæ na svÃdhyÃyitaæ na manasikÃro vÃhita÷ kin tu ÓraddhÃdeyaæ bhuktvà bhuktvà saægaïikÃbhiratai÷ kausÅdyenÃtinÃmitam* / kiæ manyadhve bhik«avo yÃni tÃni paæca bhik«uÓatÃni etÃni paæca kÃr«ikaÓatÃni / yo 'sau vihÃrasvÃmÅ sa evÃsau (##) g­hapati÷ / yad ete kÃr«ikà yad ebhir vihÃrasvÃmisantakaæ ÓraddhÃdeyaæ paribhujya na paÂhitaæ na svÃdhyÃyitaæ nÃpi manasikÃro vÃhita÷ kin tu saægaïikÃbhiratai÷ kausÅdyenÃtinÃmitaæ tena karmaïà paæca janmaÓatÃni tasya vihÃrasvÃmina÷ kÃr«ikÃ÷ saæv­ttÃ÷ / yÃvad etarhy api tasyaiva kÃr«ikà jÃtÃ÷ / yad ebhi÷ kÃÓyapasya samyaksaæbuddhasya ÓÃsane pravrajya brahmacaryaæ caritaæ tenaitarhi mama ÓÃsane pravrajya sarvakleÓaprahÃïÃd arhatvaæ sÃk«Ãtk­tam* / te 'pi balÅvardapÆrviïo devaputrÃ÷ kÃÓyapasyaiva samyaksaæbuddhasya ÓÃsane pravrajità Ãsaæs tatraiva k«udrÃnuk«udrÃïi Óik«ÃpadÃni khaï¬itÃni / tena karmaïo vipÃkena balÅvarde«ÆpapannÃ÷ / yan mamÃntike cittam abhiprasÃditaæ tena deve«ÆpapannÃ÷ / yat kÃsyape samyaksaæbudde brahmacaryaæ cÅrïaæ pratipÃlitaæ tenedÃnÅæ devaputrabhÆtai÷ (##) satyadarÓanaæ k­tam* / iti hi bhik«ava÷ ekÃntak­«ïÃnÃæ karmaïÃm ekÃntak­«ïo vipÃka÷ pÆrvavad yÃvad Ãbhoga÷ karaïÅya÷ / ity evaæ vo bhik«ava÷ Óik«itavyam idam avocat* / tatra bhagavÃn Ãyu«mantam Ãnandam Ãmaætrayate / ÃgamayÃnanda yena toyikà / evaæ bhadantety Ãyu«mÃn Ãnando bhagavata÷ pratyaÓrau«Åt* / atha bhagavÃæs toyikÃm anuprÃpta÷ / tasmiæÓ ca pradeÓe brÃhmaïo lÃÇgalaæ vÃhayati / athÃsau dadarÓa buddhaæ bhagavantaæ dvÃtriæÓatà puru«alak«aïai÷ samalaæk­tam aÓÅtyà cÃnuvyaæjanair virÃjitagÃtraæ vyÃmaprabhÃlaæk­taæ (##) sÆryasahasrÃtirekaprabhaæ jaægamam iva ratnaparvataæ samantato bhadrakam* / sa saælak«ayati / yadi bhagavantaæ gautamam upetyÃbhivÃdayi«yÃmi karmaparihÃnir me bhavi«yati / atha nopetyÃbhivÃdayi«yÃmi puïyaparihÃnir me bhavi«yati / ko 'sÃv upÃya÷ syÃd yena me na karmaparihÃni÷ syÃn nÃpi puïyaparihÃnir iti / tasya buddhir utpannà / atrastha evÃbhivÃdanaæ karomi / evaæ na karmaparihÃnir bhavi«yati nÃpi puïyaparihÃnir iti / tena yathÃg­hÅtayaiva pratodaya«Âyà tatrasthenaivÃbhivÃdanaæ k­tam* / abhivÃdaye buddhaæ bhagavantam iti / tatra bhagavÃn Ãyu«mantam Ãnandam Ãmantrayate / k«Æïa Ãnanda e«a brÃhmaïa÷ / %% sati pratyÃtmaæ j¤ÃnadarÓanaæ pravartate / etasmiï pradeÓe kÃÓyapasya samyaksaæbuddhasyÃvikopito 'sthisaæghÃtas ti«ÂhatÅti / aham anenopakramya vandito bhaveyam* / evam anena dvÃbhyÃæ samyaksaæbuddhÃbhyÃæ vandanà k­tà bhavet* / tat kasya heto÷ / asminn Ãnanda pradeÓe kÃÓyapasya samyaksaæbuddhasyÃvikopito 'sthisaæghÃtas ti«Âhati / athÃyu«mÃn Ãnando laghu laghv eva caturguïam uttarÃsaægaæ praj¤apya bhagavantam idam avocat* / ni«Ådatu bhagavÃn praj¤apta evÃsane / evam ayaæ p­thivÅpradeÓo dvÃbhyÃæ samyaksaæbuddhÃbhyÃæ paribhukto bhavi«yati yac ca kÃÓyapena samyaksaæbuddhena yac caitarhi bhagavateti / ni«aïïo bhagavÃn praj¤apta evÃsane (##) / ni«adya bhagavÃn bhik«Æn Ãmantrayate sma / icchatha yÆyaæ bhik«ava÷ kÃÓyapasya samyaksaæbuddhasya ÓarÅrasaæghÃtam avikopitaæ dra«Âum* / etasya bhagavan kÃla etasya sugata samayo yad bhagavÃn bhik«ÆïÃæ kÃÓyapasya samyaksaæbuddhasyÃvikopitaæ ÓarÅrasaæghÃtam upadarÓayet* / d­«Âvà bhik«avaÓ cittam abhiprasÃdayi«yanti / bhagavatà laukikaæ cittam utpÃditam iti / paÓyanti bhagavata÷ kÃÓyapasya samyaksaæbuddhasya ÓarÅrasaæghÃtam avikopitaæ dra«ÂukÃmÃ÷ {Tib. adds %%etc., cf. Divy 63.11.} / tatas tena kÃÓyapasya samyaksaæbuddhasyÃvikopita÷ ÓarÅrasaæghÃta ucchrÃpita÷ / tatra bhagavÃn bhik«Æn Ãmantrayate sma / udg­hïÅta bhik«avo nimittam* / antardhÃsyatÅty antarhitam* / rÃj¤Ã prasenajità Órutam* / bhagavatà ÓrÃvakÃïÃæ darÓanÃyÃvikopita÷ kÃÓyapasya samya%% (##) ÓarÅrasaæghÃta ucchrÃpita iti / Órutvà ca puna÷ kutÆhalajÃta÷ sÃrdham anta÷purakumÃrair amÃtyair bhaÂabalÃgreïa naigamajÃnapadaiÓ ca saæprasthita÷ / evaæ virƬhako 'nÃthapiï¬ado g­hapati÷ u«idatta÷ purÃïasthapatir viÓÃkhà m­gÃramÃtà anekÃni prÃïiÓatasahasrÃïi kutÆhalajÃtÃni saæprasthitÃni kaiÓcit pÆrvakai÷ kuÓalamÆlai÷ saæcodyamÃnÃni / yÃvad asÃv antarhita÷ / tai÷ Órutam antarhito 'sau bhagavata÷ kÃÓyapasya samyaksaæbuddhasya ÓarÅrasaæghÃta iti / Órutvà ca punas te«Ãæ du÷khadaurmanasyam utpannaæ v­thÃsmÃkam Ãgamanam iti / anyatamena copÃsakena sa pradeÓa÷ pradak«iïÅk­ta÷ / evaæ ca cetasà cittam abhisaæsk­tam* / asmÃn me padÃvihÃrÃt kiyat puïyaæ (##) bhavi«yatÅti / atha bhagavÃæs tasya mahÃjanakÃyasyÃvipratisÃrasaæjananÃrthaæ tasya copÃsakasya cetasà cittam Ãj¤Ãya gÃthÃæ bhëate / Óataæ sahasrÃïi suvarïani«kà jÃmbÆnadà nÃsya samà bhavanti / yo buddhacaitye«u prasannacitta÷ padÃvihÃraæ prakaroti vidvÃn // iti / anyatamenÃpy upÃsakena tasmin pradeÓe m­ttikÃpiï¬o datta÷ / evaæ cittam abhisaæsk­tam* / padÃvihÃrasya tÃvad iyat puïyam ÃkhyÃtaæ bhagavatà / asya tu m­ttikÃpiï¬asya kiyat puïyaæ bhavi«yatÅti / atha bhagavÃæs tasya cetasà cittam Ãj¤Ãya gÃthÃæ bhëate / Óataæ sahasrÃïi suvarïapiï¬Ã jÃmbÆnadà nÃsya samà bhavanti / yo buddhacaitye«u prasannacitta÷ Ãropayen m­ttikÃpiï¬am ekam* // iti / tac chrutvÃnekai÷ prÃïiÓatasahasrair m­ttikÃpiï¬asamÃropaïaæ k­tam* / aparais tatra muktapu«pÃïy abhik«iptÃni / evaæ ca cittam abhisaæsk­tam* / padÃvihÃrasya ca m­ttikÃpiï¬asya ca iyat puïyam %% bhagavatà / asmÃkaæ tu muktapu«pÃïÃæ kiyat puïyaæ bhavi«yatÅti / atha bhagavÃæs te«Ãm api cetasà cittam Ãj¤Ãya gÃthÃæ bhëate / Óataæ sahasrÃïi suvarïapeÂà jÃmbÆnadà nÃsya samà bhavanti / yo buddhacaitye«u prasannacitta Ãropayen muktapu«pasya rÃÓim* // iti / aparais tatra mÃlÃvihÃra÷ k­ta÷ / cittaæ cÃbhisaæsk­tam* / muktapu«pÃïÃæ bhagavatà iyat puïya%% / asmÃkaæ mÃlÃvihÃrasya (##) kiyat puïyaæ bhavi«yatÅti / atha bhagavÃæs te«Ãm api cetasà cittam Ãj¤Ãya gÃthÃæ bhëate / Óataæ sahasrÃïi suvarïavÃhà jÃmbÆnadà nÃsya samà bhavanti / yo buddhacaitye«u prasannacitto mÃlÃvihÃraæ prakaroti vidvÃn* // iti / aparais tatra dÅpamÃlà dattà / cittaæ cÃbhisaæsk­tam* / mÃlÃvihÃrasya bhagavatà iyat puïyam uktam* / asmÃkaæ dÅpadÃnasya kiyat puïyaæ bhavi«yatÅti / atha bhagavÃæs te«Ãm api cetasà cittam Ãj¤Ãya gÃthÃæ bhëate / Óataæ sahasrÃïi suvarïavÃhà jÃmbÆnadà nÃsya samà bhavanti / yo buddhacaitye«u prasannacitta÷ pradÅpadÃnaæ prakaroti vidvÃn* // iti / aparais tatra gandhÃbhi«eko datta÷ / cittaæ cÃbhisaæsk­tam* (##) / pradÅpadÃnasya bhagavatà iyat puïyam uktam* / asmÃkaæ gandhÃbhi«ekasya kiyat puïyaæ bhavi«yatÅti / atha bhagavÃæs te«Ãm api cetasà cittam Ãj¤Ãya gÃthÃæ bhëate / Óataæ sahasrÃïi suvarïarÃÓayo jÃmbÆnadà nÃsya samà bhavanti / yo buddhacaitye«u prasannacitto gandhÃbhi«ekaæ prakaroti vidvÃn* // iti / aparais tatra cchatradhvajapatÃkÃropaïaæ datta÷ / cittaæ cÃbhisaæsk­tam* / padÃvihÃrasya m­tpiï¬adÃnasya muktapu«pÃïÃæ mÃlÃvihÃrasya pradÅpadÃnasya gandhÃbhi«ekasya ceyat puïyam uktaæ bhagavatà / asmÃkaæ chatradhvajapatÃkÃropaïe kiyat puïyaæ bhavi«yatÅti / atha bhagavÃæs te«Ã%% cittam Ãj¤Ãya gÃthÃæ bhëate / (##) Óataæ sahasrÃïi suvarïaparvatà mero÷ samà nÃsya samà bhavanti / yo buddhacaitye«u prasannacitta Ãropayec chatradhvajÃpatÃkÃ÷ // e«Ã hi dak«iïà proktà aprameye tathÃgate / samudrakalpe saæbodhau sÃrthavÃhe anuttare // iti / te«Ãm etad abhavat* parinirv­tasya tÃvad bhagavata÷ kÃraïam iyat puïya%% bhagavatà / ti«Âhata÷ kiyat puïyaæ bhavi«yatÅti / atha bhagavÃæs te«Ãm api cetasà cittam Ãj¤Ãya gÃthÃæ bhëate / ti«Âhantaæ pÆjayed yaÓ ca yaÓ cÃpi parinirv­tam* / samaæ cittaæ prasÃdyeha nÃsti puïyaviÓe«atà // evaæ hy acintiyà buddhà buddhadharmo 'py acintiya÷ / acintiye prasannÃnÃæ vipÃko 'pi acintiya÷ // te«Ãm acintiyÃnÃm apratihatadharmacakravartinÃm* / samyaksaæbuddhÃnÃæ nÃlaæ guïapÃram adhigantum* // iti / tato bhagavatà tasya mahÃjanakÃyasya tathÃvidhà dharmadeÓanà k­tà yÃæ Órutvà anekai÷ prÃïiÓatasahasrair mahÃn viÓe«o 'dhigata÷ / kaiÓcic chrÃvakabodhau cittÃny utpÃditÃni kaiÓcit pratyekÃyÃæ bodhau kaiÓcid anuttarÃyÃæ samyaksaæbodhau / kaiÓcid u«magatÃni pratilabdhÃni kaiÓcin mÆrdhÃna÷ kaiÓcit satyÃnuloma kaiÓcit k«Ãntaya÷ / kaiÓcit srotÃpattiphalaæ sÃk«Ãtk­taæ kaiÓcit sak­dÃgÃmiphalaæ kaiÓcid anÃgÃmiphalam* / kaiÓcit pravrajya sarvakleÓaprahÃïÃd arhatvaæ sÃk«Ãtk­tam* / yadbhÆyasà sà par«ad buddhanimnà dharmapravaïà saæghaprÃgbhÃrà vyavasthÃpità (##) / tatra ÓrÃddhair brÃhmaïag­hapatibhis tasmin pradeÓe maha÷ sthÃpita÷ / toyikÃmahas toyikÃmaha iti saæj¤Ã saæv­ttà / atha bhagavÃn kosale«u janapade%<«u>% cÃrikÃæ caran ÓrÃvastÅm anuprÃpta÷ / ÓrÃvastyÃæ viharati jetavane anÃthapiï¬adasyÃrÃme / aÓrau«Åd anÃthapiï¬ado g­hapati÷ bhagavÃn kosale«u janapade«u cÃrikÃæ caran ÓrÃvastÅm anuprÃpta÷ ÓrÃvastyÃæ viharati jetavane asmÃkam evÃrÃme iti / Órutvà ca punar yena bhagavÃæs tenopasaækrÃnta÷ / upasaækramya bhagavata÷ pÃdau Óirasà vanditvaikÃnte ni«aïïa÷ / ekÃntani«aïïam anÃthapiï¬adaæ g­hapatiæ bhagavÃn dharmyayà kathayà saædarÓayati samÃdÃpayati samuttejayati (##) pÆrvavad yÃvat saæprahar«ya tÆ«ïÅm* / athÃnÃthapiï¬ado g­hapatir utthÃyÃsanÃt pÆrvavad yena bhagavÃæs tenÃæjaliæ praïamya bhagavantam idam avocat* / adhivÃsayatu me bhagavÃn Óvo 'ntarg­he bhaktena sÃrdhaæ bhik«usaæghena iti / pÆrvavat Óuci praïÅtaæ khÃdanÅyabhojanÅyaæ samudÃnÅya kÃlyam evotthÃyÃsanakÃni praj¤apyodakamaïÅn prati«ÂhÃpya bhagavato dÆtena kÃlam Ãrocayati / samayo bhadanta sajjaæ bhaktaæ yasyedÃnÅæ bhagavÃn kÃlaæ manyate iti / dauvÃrikapuru«am Ãmaætrayate / na tÃvad bho÷ puru«ÃnyatÅrthyakÃnÃæ praveÓo deyo yÃvad buddhapramukhena bhik«usaæghena na bhuktam* / tata÷ paÓcÃt tÅrthyakebhyo dÃsyÃmÅti / evam Ãrya iti dauvÃrika÷ %%dasya g­hapate÷ pratyaÓrau«Åt* / atha bhagavÃn pÆrvÃhïe nivÃsya pÃtracÅvaram ÃdÃya bhik«ugaïapariv­to (##) bhik«usaæghapurask­ta÷ pÆrvavad yÃvad dhautahastam apanÅtapÃtraæ nÅcataram Ãsanaæ g­hÅtvà bhagavata÷ purastÃn ni«aïïo dharmaÓravaïÃya / athÃyu«mÃn mahÃkÃÓyapo 'nyatamasmÃd ÃraïyakÃc chayanÃsanÃd dÅrghakeÓaÓmaÓrulÆhacÅvaro jetavanaæ gata÷ / sa paÓyati jetavanaæ ÓÆnyam* / tenopadhivÃrika÷ p­«Âa÷ / kutra buddhapramukho bhik«usaægha iti / tena samÃkhyÃtam* / anÃthapiï¬adena g­hapatinopanimaætrita iti / sa saælak«ayati / tatraiva piï¬apÃtaæ paribhok«yÃmi buddhapramukhaæ bhik«usaæghaæ ca paryupÃsi«ye iti / sa÷ anÃthapiï¬adasya g­hapater niveÓanaæ gata÷ / dauvÃrikeïokta÷ / Ãrya mà pravek«yasi / kasyÃrthÃya / anÃthapiï¬adena g­hapatinà Ãj¤Ã dattà / mà tÃvat tÅrthyÃnÃæ praveÓaæ dÃsyasi yÃvad buddhapramukhena bhik«usaæghena paribhuktam* / tata÷ paÓcÃt tÅrthyÃnÃæ dÃsyÃmÅti / Ãyu«mÃn mahÃkÃÓyapa÷ saælak«ayati tasya me lÃbhÃ÷ sulabdhà ye mÃæ brÃhmaïag­hapataya÷ ÓramaïaÓÃkyaputrÅya iti na jÃnate / gacchÃmi k­païajanasyÃnukampÃæ karomÅti viditvà udyÃnaæ gata÷ / sa saælak«ayati / adya mayà kasyÃnugraha÷ kartavya÷ / yÃvad anyatarà nagarÃvalambikà ku«ÂhÃbhibhÆtà sarujÃrtà pakvagÃtrà bhik«Ãm aÂati / sa tasyÃ÷ sakÃÓam upasaækrÃnta÷ / tasyÃÓ ca bhik«ÃyÃm ÃcÃma÷ saæpanna÷ / tayà Ãyu«mÃn mahÃkÃÓyapo d­«Âa÷ kÃyaprÃsÃdikaÓ cittaprÃsÃdikaÓ ca ÓÃnteneryÃpathena / sà saælak«ayati / nÆnaæ mayaivaævidhe dak«iïÅye kÃrà na k­tà yena me iyaæ samavasthà / yady Ãryo mahÃkÃÓyapo mamÃntikÃd anukampÃ%% (##) %%dÃyÃcÃmaæ pratig­hïÅyÃd aham asmai dadyÃm iti / tata Ãyu«matà mahÃkÃÓyapena tasyÃÓ cetasà cittam Ãj¤Ãya pÃtram upanÃmitam* / yadi te bhagini parityaktaæ tad dÅyatÃm asmin pÃtre iti / tatas tayà cittam abhiprasÃdya tasmin pÃtre %% mak«ikà %% patità / sà tÃm apanetum Ãrabdhà / tasyÃs tasminn ÃcÃme aæguli÷ patità / sà saælak«ayati / kiæ cÃpy Ãryeïa mama cittÃnurak«aïayà (##) na cchoritam* / api tu na paribhok«yatÅti / Ãyu«matà mahÃkÃÓyapena tasyÃÓ cetasà cittam Ãj¤Ãya tasyà eva samak«am anyatamaæ ku¬yamÆlaæ niÓritya paribhuktam* / sà saælak«ayati / kiæ cÃpy Ãryeïa mama cittÃnurak«aïayà paribhuktaæ nÃnenÃhÃreïÃhÃrak­tyaæ kari«yatÅti / athÃyu«mÃn mahÃkÃÓyapas tasyÃÓ cetasà cittam Ãj¤Ãya tÃæ nagarÃvalambikÃm idam avocat* / bhagini prÃmodyam utpÃdayÃmy ahaæ tvadÅyenÃhÃreïa rÃtriædivasam atinÃmayi«yÃmÅti / tasyà atÅvaudvilyam utpannam* / mamÃryeïa mahÃkÃÓyapena piï¬apÃta÷ pratipÃdita÷ prag­hÅta iti Ãyu«mati mahÃkÃÓyape cittam abhiprasÃdya kÃlagatà / tu«ite devanikÃye upapannà / sà Óakreïa devendreïa d­«Âà ÃcÃmaæ pratipÃdayantÅ kÃlaæ ca kurvÃïà no tu d­«Âà kutropapannà iti / %% nagarÃn vyavalokayitum Ãrabdho na paÓyati tiraÓca÷ pretÃn manu«yÃæÓ ca cÃturmahÃrÃjikÃn devÃn trayastriæÓÃn na paÓyati / tathà hy adhastÃd devÃnÃæ j¤ÃnadarÓanaæ pravartate nopari«ÂÃt* / atha Óakro devÃnÃm indro yena bhagavÃæs tenopasaækrÃnta÷ / upasaækramya bhagavantaæ gÃthÃbhigÅtena praÓnaæ papraccha / (##) carata÷ piï¬apÃtaæ hi kÃÓyapasya mahÃtmana÷ / kutrÃsau modate nÃrÅ kÃÓyapasyÃcÃmadÃyikà // bhagavÃn Ãha / tu«ità nÃma te devÃ÷ sarvakÃmasam­ddhaya÷ / tatrÃsau modate nÃrÅ kÃÓyapasyÃcÃmadÃyikà // iti / atha Óakrasya devendrasyaitad abhavat* / ime tÃvan manu«yÃ÷ puïyÃnÃm apratyak«adarÓino dÃnÃni dadati puïyÃni kurvanti ahaæ pratyak«adarÓyeva puïyÃnÃæ sve puïyaphale vyavasthita÷ / tasmÃd dÃnÃni và dadÃmi puïyÃni và karomi / ayam Ãryo mahÃkÃÓyapo dÅnÃnÃthak­païavanÅpakÃnukampÅ / yanv aham enaæ piï¬akena pratipÃdayeyam iti viditvà k­païavÅthyÃæ g­haæ nirmitavÃn* / cÅracÅracÅvarakaæ kÃkÃbhinilÅnakaæ nÃtiparamarÆpaæ kuvindaæ cÃtmÃnam abhinirmÃya uddhÆtaÓiraska÷ ÓaïaÓÃÂÅnivÃsita÷ sphuÂitapÃïipÃdo vastraæ vayitum Ãrabdha÷ / Óacy api devakanyà kuvindabhÃvave«adhÃriïÅ tasarikÃæ kartum Ãrabdhà / pÃrÓve cÃsya divyà sudhà sajjÅk­tà ti«Âhati / athÃyu«mÃn mahÃkÃÓyapa÷ k­païÃnÃthavanÅpakajanÃnukaæpako 'nupÆrveïa tad g­ham anuprÃpta÷ / du÷khitako 'yam iti k­tvà dvÃre sthitena pÃtraæ prasÃritam* / Óakreïa devendreïa (##) divyÃyÃ÷ sudhÃyÃ÷ pÃtraæ pÆritam* / athÃyu«mato mahÃkÃÓyapasyaitad abhavat* / divyaæ cÃsya sudhÃbhaktam ayaæ ca g­havistara÷ / suviruddham iti j¤Ãtvà jÃto %% hradi saæÓaya÷ // iti / dharmatà hy e«Ã / asamanvÃh­tyÃrhatÃæ j¤ÃnadarÓanaæ na pravartate / sa samanvÃhartuæ prav­tto yÃvat paÓyati Óakraæ devendram* / sa kathayati / kauÓika kiæ du÷khitajanasyÃntarÃyaæ (##) karo«i / yasya bhagavatà dÅrgharÃtrÃnugato vicikitsÃkathaækathÃÓalya÷ sa%%la Ãv­¬ho yathÃpi tat tathÃgatenÃrhatà samyaksaæbuddhena / Ãrya mahÃkÃÓyapa kiæ du÷khitajanasyÃ%% karomi / ime tÃvan manu«yà apratyak«adarÓina÷ puïyÃnÃæ dÃnÃni dadati puïyÃni kurvanti / ahaæ pratyak«adarÓyeva puïyÃni kathaæ dÃnÃni %% dadÃmi puïyÃni và na karomi / nanu coktaæ bhagavatà / karaïÅyÃni puïyÃni du÷khaæ hy ak­tapuïyata÷ / k­tapuïyà hi modante asmiæl loke paratra ca // iti / tata÷ prabh­ti Ãyu«mÃn mahÃkÃÓyapa÷ samanvÃh­tya kulÃni piï¬apÃtaæ prave«Âum Ãrabdha÷ / atha Óakro devendro ÃkÃÓastha evÃyu«mato mahÃkÃÓyapasya divyÃyÃ÷ sudhÃyÃ÷ pÃtraæ pÆrayati / Ãyu«mÃn api mahÃkÃÓyapa÷ pÃtram avÃÇmukhaæ karoty annaæ pÃnaæ (##) choryate / etat prakaraïaæ bhik«avo bhagavata Ãrocayanti / bhagavÃn Ãha / tasmÃd anujÃnÃmi piï¬opadhÃnaæ dhÃrayitavyam iti / sÃmantakena Óabdo vis­ta÷ / amukayà nagarÃvalambikayà Ãryo mahÃkÃÓyapa÷ ÃcÃmena pratipÃdita÷ / sà ca tu«ite devanikÃye upapannà / iti rÃj¤Ã prasenajità kosalena Órutam* / Órutvà ca punar yena bhagavÃæs tenopasaækrÃnta÷ / upasaækramya bhagavata÷ pÃdau Óirasà vanditvaikÃnte ni«aïïa÷ / sa ekÃntani«aïïaæ rÃjÃnaæ prasenajitaæ kosalaæ bhagavÃn dharmyayà kathayà saædarÓayati / pÆrvavad yÃvat saæprahar«ya tÆ«ïÅm* / atha rÃjà prasenajit kosala÷ utthÃyÃsanÃd ekÃæsam uttarÃsaægaæ k­tvà yena bhagavÃæs tenäjaliæ praïamya bhagavantam idam avocat* / adhivÃsayatu me bhagavÃn ÃryamahÃkÃÓyapam uddiÓya bhaktaæ saptÃheneti / adhivÃsayati bhagavÃn rÃj¤a÷ prasenajita÷ kosalasya tÆ«ïÅæbhÃvena / atha rÃjà prasenajit kosalo bhagavatas tÆ«ïÅæbhÃvenÃdhivÃsanÃæ viditvà bhagavata÷ pÃdau Óirasà vanditvà bhagavato 'ntikÃt prakrÃnta÷ / atha rÃjà prasenajit kosalas tÃm eva rÃtriæ Óuci praïÅtaæ khÃdanÅyabhojanÅyaæ samudÃnÅya kÃlyam evotthÃyÃsanakÃni praj¤apyodakamaïÅn prati«ÂhÃpya bhagavato dÆtena kÃlam Ãrocayati / pÆrvavad yÃvat svahastaæ santarpayati saæpravÃrayati / anyatamaÓ ca koÂÂamallako v­ddhÃnte cittam abhiprasÃdayaæs ti«Âhati / ayaæ rÃjà pratyak«adarÓyeva puïyÃnÃæ sve puïyaphale pratiti«Âho 't­pta eva puïyair dÃnÃni dadÃnti puïyÃni karoti / (##) atha rÃjà prasenajit kosalo 'nekaparyÃyeïa buddhapramukhaæ bhik«usaæghaæ Óucinà praïÅtena khÃdanÅyabhojanÅyena svahastaæ santarpya saæpravÃrya bhagavantaæ bhuktavantaæ viditvà dhautahastam apanÅtapÃtraæ nÅcataram Ãsanaæ g­hÅtvà bhagavata÷ purastÃn ni«aïïo dharmaÓravaïÃya / tato bhagavatÃbhihita÷ / rÃjan kasya nÃmnà dak«iïÃm ÃdiÓÃmi (##) / kiæ tavÃhosvid yena tavÃntikÃt prabhÆtataraæ puïyaæ prasÆtam iti / rÃjà saælak«ayati / mama bhagavÃn piï¬apÃtaæ paribhuækte / ko 'nyo mamÃntikÃt prabhÆtataraæ puïyaæ prasavi«yatÅti viditvà kathayati / bhagavan yena mamÃntikÃt prabhÆtataraæ puïyaæ prasÆtaæ tasya bhagavÃn nÃmnà dak«iïÃæ ÃdiÓatv iti / tato bhagavatà koÂÂamallakasya nÃmnà dakÓiïà Ãdi«Âà / evaæ yÃvat «a¬divasÃn* / «a«Âhe divase rÃjà kare kapolaæ datvà cintÃparo vyavasthita÷ / mama bhagavÃn piï¬apÃtaæ paribhuækte / koÂÂamallasya nÃmnà dak«iïÃm ÃdiÓatÅti / so 'mÃtyair d­«Âa÷ / te kathayanti / kimarthaæ deva kare kapolaæ datvà cintÃparo vyvasthita iti / rÃjà kathayati / bhavanta÷ kathaæ na cintÃparas ti«ÂhÃmi / yatredÃnÅæ bhagavÃn mama piï¬apÃtaæ paribhuækte koÂÂamallasya nÃmnà dak«iïÃm ÃdiÓatÅti / tatraiko v­ddhÃmÃtya÷ kathayati / alpotsukho deva bhavatu / vayaæ tathà kari«yÃmo yathà Óvo bhagavÃn devasyaiva nÃmnà dak«iïÃm ÃdiÓatÅti / tena pauru«eyÃïÃm Ãj¤Ã dattà / Óvo bhavadbhi÷ praïÅtatara ÃhÃra÷ kartavya÷ prabhÆtaÓ ca / evaæ cÃrayitavya÷ / upÃrdho bhik«ÆïÃæ pÃtre pataty ardho bhÆmÃv iti / amÃtyair aparasmin divase prabhÆta÷ ÃhÃra÷ sajjita÷ praïÅtaÓ ca / tata÷ sukhopani«aïïaæ buddhapramukhaæ bhik«usaæghaæ parive«itum ÃrabdhÃ÷ / (##) upÃrdhaæ bhik«ÆïÃæ pÃtre pÃtayanty upÃrdhaæ bhÆmau / tata÷ koÂÂamallakÃ÷ pradhÃvità bhÆmau nipatitaæ g­hïÅma iti / te parive«akair nivÃritÃ÷ / tata÷ sa koÂÂamallaka÷ kathayati / yady asya rÃj¤a÷ prabhÆtaæ saæpatsvÃpateyam asti / santy anye 'py asmadvidhà du÷khitakà ye ÃkÃæk«ante / te«Ãæ kimarthaæ na dÅyate / kim anenÃparibhogaæ choriteneti / tasya koÂÂamallakasya cittavik«epo jÃta÷ / na Óaktaæ tena tathà cittaæ prasÃdayituæ yathà pÆrvam* / tato rÃjà buddhapramukhaæ bhik«usaæghaæ bhojayitvà na mama bhagavÃn nÃmnà dak«iïÃm ÃdisatÅti viditvà dak«iïÃm aÓrutvaiva pradi«Âa÷ / tato bhagavatà rÃj¤a÷ prasenajita÷ kosalasya nÃmnà evaæ dak«iïÃdi«Âà / hastyaÓvarathapattiyÃyino bhuæjÃnasya puraæ sanaigamaæ paÓyasi / balaæ hi rÆk«ikÃyà alavaïikÃyÃ÷ kulmÃsapiï¬ikÃyÃ÷ // iti / athÃyu«mÃn Ãnando bhagavantam avocat* / bahuÓo bhadanta bhagavatà rÃj¤a÷ prasenajita÷ kosalasya niveÓane bhuktvà nÃmnà dak«iïà Ãdi«Âà / nÃbhijÃnÃmi kadÃcid evaævidhÃæ dak«iïÃm Ãdi«ÂapÆrvÃm* / bhagavÃn Ãha / icchasi tvam Ãnanda rÃj¤a÷ prasenajitkosalasyÃlavaïikÃæ kulmÃsapiï¬ikÃm Ãrabhya karmaplotiæ Órotum* / etasya bhagavan kÃla÷ etasya sugata samayo yad bhagavÃn rÃj¤a÷ prasenajita÷ kosalasyÃlavaïikÃæ kulmÃsapiï¬ikÃm Ãrabhya karmaplotiæ varïayet* / bhagavata÷ Órutvà bhik«avo dhÃrayi«yantÅti / tatra bhagavÃn (##) bhik«Æn Ãmantrayate sma / (##) bhÆtapÆrvaæ bhik«avo 'nyatasmin karvaÂake g­hapati÷ prativasati / tena sad­ÓÃt kulÃt kalatram ÃnÅtam* / sa tayà sÃrdhaæ krŬati ramate paricÃrayati / tasya krŬato ramamÃïasya paricÃrayata÷ putro jÃta÷ / pÆrvavad yÃvad unnÅto vardhito mahÃn saæv­tta÷ / yÃvad asau g­hapati÷ patnÅm Ãmantrayate / bhadre jÃto 'smÃkam ­ïaharo dhanaharaÓ ceti / gacchÃmi païyam ÃdÃya deÓÃntaram iti / sà kathayaty Ãrya evaæ kuru«veti / sa païyam ÃdÃya deÓÃntaraæ gata÷ / tatraiva cÃnayena vyasanam Ãpanno 'lpapariccheda÷ sa÷ / tasya g­he dhanajÃtaæ parik«Åïam* / so 'sya putro du÷khito jÃta÷ / tasya g­hapater vayasyaka÷ / sa tenokta÷ / mamÃpi tvaæ putra÷ / mama k«etraæ pratipÃlaya / ahaæ tava bhaktena yogodvahanaæ karomÅti / sa tasya k«etravyÃpÃraæ kartum Ãrabdha÷ / so 'pya asya bhaktena yogodvahanaæ karoti / yÃvad apareïa samayena parva pratyupasthitam* / tasya dÃrakasya mÃtà saælak«ayati / adya g­hapatipatnÅ suh­tsaæbandhibÃndhavaÓramaïabhojane vyagrà bhavi«yati / gacchÃmi sÃnukÃlaæ tasya dÃrakasya bhaktaæ nayÃmÅti / sà sÃnukÃlaæ gatvà g­hapatipatnyà etam arthaæ nivedayati / sà ru«ità kathayati / na tÃvac chramaïabrÃhmaïebhyo dadÃmi / j¤ÃtÅnÃæ và tÃvat pre«yasya dadÃmi / adya tÃvat ti«Âhatu / Óvo dviguïaæ dÃsyÃmÅti / tatas tasya dÃrakasya mÃtà saælak«ayati / mà dÃrako bubhuk«ito bhavi«yati / etÃm ÃtmÅyÃm alavaïikÃæ kulmÃsapiï¬ikÃæ nayÃmÅti / sà tÃm ÃdÃya k«etraæ gatà / putrasya vistareïa yad g­hapatnyÃbhihitaæ tat sarvam ÃkhyÃya kathayati / iyaæ mayà ÃtmÅyà alavaïikà kulmÃsapiï¬ikà ÃnÅtà / (##) etÃæ paribhuæk«veti / sa kathayati / sthÃpayitvà gaccheti / sà sthÃpitvà prakrÃntà / asati buddhÃnÃm utpÃde pratyekabuddhà loke utpadyante hÅnadÅnÃnukaæpakÃ÷ prÃntaÓayanÃsanabhaktà ekadak«iïÅyà lokasya / yÃvad anyatama÷ pratyekabuddhas taæ pradeÓam anuprÃpta÷ / sa tena d­«Âa÷ / kÃyaprÃsÃdikaÓ cittaprÃsÃdikaÓ ca ÓÃnteryÃpathavartÅ / sa saælak«ayati / nÆnaæ mayaivaævidhe sadbhÆtadak«iïÅye kÃrà na k­tà / yena me Åd­ÓÅ samavasthà / yady ayaæ mamÃntikÃd alavaïikÃæ kulmÃsapiï¬ikÃæ g­hïÅyÃd aham asmai dadyÃm iti / tata÷ pratyekabuddhas tasya daridrapuru«asya cetasà cittam Ãj¤Ãya pÃtraæ prasÃritavÃn* / sacet tava parityaktaæ dÅyatÃm asmin pÃtre iti / tatas tÅvreïa prasÃdena sà alavaïikà kulmÃsapiï¬ikà pratyekabuddhÃya pratipÃdità / kiæ manyadhve bhik«avo yo 'sau daridrapuru«a÷ e«a evÃsau rÃjà prasenajit kosalas tena kÃlena tena samayena / yad anena pratyekabuddhÃyÃlavaïikà kulmÃsapiï¬ikà pratipÃdità / tena karmaïà «aÂk­tvo deve«u trayastriæÓe«u rÃjaiÓvaryÃdhipatyaæ (##) kÃritavÃn* / «aÂk­tvo 'syÃm eva ÓrÃvastyÃæ rÃjà k«atriyo mÆrdhÃbhi«iktas tenaiva karmÃvaÓe«eïa / etarhy api rÃjà k«atriyo mÆrdhÃbhi«ikta÷ saæv­tta÷ / so 'sya piï¬ako vipakva÷ / vipÃkaæ tam ahaæ sandhÃya kathayÃmi / hastyaÓvarathapattiyÃyino bhu¤jÃnasya puraæ sanaigamaæ paÓyasi / balaæ hi rÆk«ikÃyà alavaïikÃyÃ÷ kulmÃsapiï¬ikÃyÃ÷ // iti / sÃmantakena Óabdo vis­ta÷ / bhagavatà rÃj¤a÷ prasenajita÷ kosalasyÃlavaïikà kulmÃsapiï¬ikÃm Ãrabhya karmaplotir vyÃk­teti (##) rÃj¤Ã prasenajitkosalena Órutam* / sa yena bhagavÃæs tenopasaækrÃnta÷ / upsaækramya bhagavata÷ pÃdau Óirasà vanditvaikÃnte ni«aïïa÷ / ekÃntani«aïïaæ rÃjÃnaæ prasenajitaæ kosalaæ bhagavÃn dharmyayà kathayà pÆrvavad yÃvat saæprahar«ya tÆ«ïÅm* / atha rÃjà prasenajit kosala utthÃyÃsanÃd ekÃæsam uttarÃsaægaæ k­tvà bhagavantam idam avocat* / adhivÃsayatu me bhagavÃæs traimÃsÅæ cÅvarapiï¬apÃtaÓayanÃsanaglÃnapratyayabhai«ajyapari«kÃrai÷ sÃrdhaæ bhik«usaægheneti / adhivÃsayati bhagavÃn rÃj¤a÷ prasenajitkosalasya tÆ«ïÅæbhÃvena / tato rÃj¤Ã prasenajità kosalena buddhapramukhÃya bhik«usaæghÃya traimÃsÅæ Óatarasaæ bhojanaæ dattam* / ekaikaÓ ca bhik«u÷ ÓatasÃhasrakeïa vastreïÃcchÃdita÷ / tailasya ca kumbhakoÂiæ samudÃnÅya dÅpamÃlÃm abhyudyato dÃtum* / tatra bhakte pÆjÃyÃæ ca mahÃkolÃhalo jÃta÷ / yÃvad anyatamà nagarÃvalambikà atÅva du÷khità / tayà khaï¬amallakena bhik«Ãm aÂantyà sa uccaÓabdo mahÃÓabda÷ Óruta÷ / Órutvà ca puna÷ p­cchati / bhavanta÷ kim e«a uccaÓabdo mahÃÓabda iti / aparai÷ samÃkhyÃtam* / rÃj¤Ã prasenajità kosalena buddhapramukho bhik«usaæghas traimÃsÅæ bhojita÷ / ekaikaÓ ca bhik«u÷ ÓatasahasramÆlyena vastreïÃcchÃdita÷ / tailakumbhakoÂiæ ca samudÃnÅya dÅpamÃlÃm abhyudyato dÃtum iti / tatas tasyà nagarÃvalambikÃyà etad abhavat* / ayaæ rÃjà prasenajit kosala÷ puïyair at­pta÷ adyatvena dÃnÃni dadÃti puïyÃni (##) karoti / yanv aham api kutaÓcit samudÃnÅya bhagavata÷ pradÅpaæ dadyÃm iti tayà khaï¬amallakena tailasya stokaæ yÃcitvà pradÅpa÷ prajvÃlya bhagavataÓ caækrame datta÷ / pÃdayoÓ ca nipatya praïidhÃnaæ k­tam* / anenÃhaæ kuÓalamÆlena yathÃyaæ bhagavÃn ÓÃkyamunir var«aÓatÃyu«i prajÃyÃæ ÓÃstà loke utpanna÷ evam aham api var«aÓatÃyu«i ÓÃkyamunir eva ÓÃstà bhaveyam* / yathà cÃsya ÓÃriputramaudgalyÃyanÃv agrayugaæ bhadrayugam Ãnando bhik«ur upasthÃyika÷ Óuddhodana÷ pità mahÃmÃyà mÃtà kapilavastu nagaraæ rÃhulabhadra÷ kumÃra÷ evaæ mamÃpi ÓÃriputramaudgalyÃyanÃv agrayugaæ bhadrayugaæ syÃd Ãnando bhik«ur upasthÃyika÷ (##) Óuddhodana÷ pità mÃtà mahÃmÃyà kapilavastu nagaraæ rÃhulabhadra÷ kumÃra÷ putra÷ / yathà cÃyaæ bhagavÃn dhÃtuvibhÃgaæ k­tvà parinirvÃsyati evam aham api dhÃtuvibhÃgaæ k­tvà parinirvÃpayeyam iti / yÃvat sarve te dÅpÃ÷ parinirvÃïÃ÷ sa tayà prajvÃlito dÅpo jvalaty eva / dharmatà khalu buddhÃnÃæ bhagavatÃæ na tÃvad upasthÃ%% yÃvan na buddhà bhagavanta÷ pratisaælÅnà iti / Ãyu«mÃn Ãnanda÷ saælak«ayati / asthÃnam anavakÃÓo yad buddhà bhagavanta÷ ÃlokaÓayyÃæ kalpayi«yanti yanv ahaæ pradÅpaæ nirvÃpayeyam ti / sa hastena nirvÃpayitum Ãrabdho na Óaknoti tata%<Ó cÅvarakarïikena>% tato vyajanena tathÃpi na ÓaknotÅti / bhagavÃn Ãha / mà khedam ÃnandÃpatsyase / yadi vairaæbhà api vÃyavo vÃyeyus te 'pi na Óaknuyur nirvÃpayituæ prÃg eva hastacÅvarakarïiko vyajanaæ và / tathà (##) hy ayaæ pradÅpas tayà dÃrikayà mahatà cittÃbhisaæskÃreïa prajvÃlita÷ / api tv Ãnanda bhavi«yaty asau dÃrikà var«aÓatÃyu«i prajÃyÃæ ÓÃkyamunir nÃma tathÃgato 'rhatsamyaksaæbuddha÷ / ÓÃriputramaudgalyÃyanau tasyÃgrayugaæ bhadrayugam Ãnando bhik«ur upasthÃyika÷ Óuddhodana÷ pità mÃtà mahÃmÃyà kapilavastu nagaraæ rÃhulabhadra÷ kumÃra÷ putra÷ / sÃpi dhÃtuvibhÃgaæ k­tvà parinirvÃsyatÅti / sÃmantakena Óabdo vis­ta÷ / amukayà nagarÃvalambikayà bhagavataÓ caækrame Óirasà pradÅpo datta÷ / sà bhagavatÃnuttarÃyÃæ samyaksaæbodhau vyÃk­tà / iti Órutvà ÓrÃddhair brÃhmaïag­hapatibhir asÃv anÃgataguïÃpek«ayà sarvopakaraïai÷ pravÃrità / tathà raj¤Ã prasenajità kosalena Órutam* / tato vismayajÃtas tailakumbhasahasram ÃdÃya citrÃæ pradÅpamÃlÃæ k­tavÃn* / catÆratnamayaæ ca pradÅpaæ caækramaÓirasi prati«ÂhitavÃn* / tato bhagavata÷ sakÃÓaæ gatvà bhagavantam idam avocat* / mayà ca bhadanta bhagavÃn ÃryamahÃkÃÓyapasya pÆjÃdhikÃreïa bhaktasaptÃhenopanimaætrita÷ / tasya mama bhagavatà alavaïikÃæ kulmÃsapiï¬ikÃm Ãrabhya pÆrvikà karmaplotir vyÃk­tà / punaÓ ca mayà bhagavÃæs traimÃsÅæ saÓrÃvakasaægho bhojita÷ / ekaikaÓ ca bhik«u÷ Óatasahasreïa mÆlyena vastrayugenÃcchÃditas tailakumbhakoÂiæ ca samudÃnÅya pradÅpamÃlà dattà / na cÃhaæ bhagavatÃnuttarÃyÃæ samyaksaæbodhau vyÃk­ta÷ / sÃdhu bhagavÃn mamÃpy anuttarÃyÃæ samyaksaæbodhau vyÃkuryÃt* / kadÃsvid ahaæ lokajye«Âha÷ syÃæ vinÃyaka iti / bhagavÃn (##) Ãha / gambhÅrà mahÃrÃja anuttarà samyaksaæbodhi÷ / gambhÅrÃvabhÃsà durd­Óà duravabodhà atarkyà atarkyÃvacarà sÆk«mà nipuïà paï¬itavij¤avedanÅyà / sà na sukarà tvayaikena dÃnena samupadÃnetuæ (##) na dÃnaÓatena na dÃnasahasreïa na dÃnaÓatasahasreïÃpi tu mahÃrÃja tvayà anuttarÃæ samyaksaæbodhim abhiprÃrthayità dÃtavyÃny eva dÃnÃni kartavyÃny eva puïyÃni sevitavyÃni kalyÃïamitrÃïi bhajitavyÃni paryupÃsitavyÃni / evaæ tvaæ bhavi«yasi kadÃcil lokajye«Âho vinÃyaka iti / evam ukto rÃjà prasenajit kosala÷ prÃrodÅd aÓrÆïi var«ayan* / atha rÃjà prasenajit koÓalaÓ cÅvarakarïakenÃÓrÆïy unm­jya bhagavantam idam avocat* / anuttarÃæ bhadanta bhagavatà samyaksaæbodhiæ prÃrhayità kiyanti dÃnÃni dattÃni puïyÃni và k­tÃnÅti / bhagavÃn Ãha / ti«Âhantu tÃvan mahÃrÃja ye 'tÅtÃ÷ kalpÃ÷ / yan mayÃsminn eva bhadrake kalpe anuttarÃæ samyaksaæbodhiæ prÃrthayità dÃnÃni dattÃni puïyÃni cÃnekaprakÃrÃïi k­tÃni tac ch­ïuta sÃdhu ca su«Âhu ca manasikuruta bhëi«ye / bhÆtapurvaæ mahÃrÃjÃmitÃyu«i prajÃyÃm upo«adho nÃma rÃja babhÆva / tasya mÆrdhni piÂako jÃta÷ / m­du÷ sum­dus tadyathà tÆlapicur và karpÃsapicur (##) và paripÃkatvÃt sphuÂita÷ / kumÃro jÃta÷ / abhirÆpo darÓanÅya÷ prÃsÃdiko gaura÷ kanakavarïaÓ chatrÃkÃraÓirÃ÷ pralambabÃhur vistÅrïalalÃÂa÷ uccagho«a÷ saægatabhrus tuÇganÃso dvÃtriæÓatà mahÃpuru«alak«aïai÷ samalaæk­tagÃtra÷ / jÃtamÃtra÷ kumÃro 'nta÷puraæ praveÓita÷ / upo«adhasya rÃj¤o 'ÓÅti÷ strÅsahasrÃïi kumÃraæ d­«Âvà prasrutÃni / ekaikà strÅ kathayati mÃndhÃya mÃndhÃya iti / tasya mÃndhÃtà mÃndhÃteti saæj¤Ã saæv­ttà / anye kathayanti / mÆrdhnà jÃtas tasmÃd bhavatu kumÃrasya mÆrdhÃta iti nÃma / tatra kecin mÃndhÃteti jÃnate kecin mÆrdhÃta iti / vistareïa mÃndhÃt­sÆtraæ madhyamÃgame rÃjasaæyuktakanipÃte / mÃndhÃtu÷ kumÃrasya kumÃrakrŬÃyÃæ krŬata÷ «a ÓakrÃÓ cyutÃ÷ / evaæ yauvarÃjyaæ kÃrayata÷ «a¬ mahÃrÃjyaæ kÃrayata÷ «a¬ jÃmbÆdvÅpakÃn janapadÃn samanuÓÃsata÷ «aÂ* / sahacittotpÃdÃc cÃsya ratnavar«aæ patitaæ vastravar«am* / anta÷pure hiraïyavar«am* / tena khalu samayena vaiÓÃlyÃæ durmukho nÃma ­«i÷ paæcÃbhij¤a÷ / tasyÃÓramapade nityaæ pak«iïo 'bhinikÆjanti / ÓabdakaïÂakÃni dhyÃnÃni / sa cittaikÃgratÃæ nÃsÃdayati / iti tena pak«iïÃæ ÓÃpo datta÷ / ÓÅryantÃm e«Ãæ pak«Ã iti / tato rÃj¤Ã mÃndhÃtrà (##) Órutam* / Órutvà ni«kÃruïiko 'yam ­«ir iti k­tvà ukta÷ / na tena madvi«aye vastavyam iti / sa saælak«ayati / ayaæ rÃjà caturdvÅpeÓvara÷ kva mayà gantavyam iti / sa %%pari«aï¬aæ gatvÃvasthita÷ / evam avaragodÃnÅyaæ samanuÓÃsata÷ «a ÓakrÃÓ cyutÃ÷ / pÆrvavidehe «aÂ* / uttarakurau «aÂ* / nimindharagirau sthitasya «aÂ* / evaæ vinatake 'Óvakarïe sudarÓane khadirake Å«ÃdhÃre yugandhare ca / antaroddÃnam* / nimiædhara (##) iti vinataka÷ aÓvakarïagiris tathà / sudarÓana÷ khadiraka÷ Å«ÃdhÃro yugandhara÷ // tata÷ sumerumÆrdhany abhirohatà tena ­ÓÅïà bhaÂabalÃgraæ stambhitam* / divaukaso yak«a÷ purojavo d­«Âvà gÃthÃæ bhëate / niyaccha brÃhmaïa krodhaæ naitat sarvatra sidhyati / mÃndhÃtà n­patir hy evaæ naite vaiÓÃlakà vakÃ÷ // iti / rÃjà mÃndhÃtà p­cchati / kenaitad bhaÂabalÃgraæ stambhitam* / devar«iïà / rÃjà p­cchati / kiæ te«Ãm ­«ÅïÃæ priyam* / deva jaÂÃ÷ / ÓÅryantÃm e«Ãæ jaÂÃ÷ / mama ca purojavÃ÷ santu / ta%%s te«Ãæ jaÂÃ÷ ÓÅrïÃ÷ / dhanurbÃïapÃïayaÓ cÃgrato dhÃvitum ÃrabdhÃ÷ / strÅratnenÃbhihitam* (##) / deva ­«aya÷ ete tapasvina÷ / kim ebhi÷ / mucyantÃm iti / rÃj¤Ã muktÃ÷ / tai÷ punar api vÅryam ÃsthÃya paæcÃbhij¤Ã÷ sÃk«Ãtk­tÃ÷ / tathà nandopanando nÃgarÃjo mÃndhÃt­balaæ d­«Âvà asurà hy ete iti caturaÇgena balakÃyena pratyudgata÷ / sainyadarÓanÃd eva bhagna÷ / deva karoÂapÃïayo yak«Ã mÃyÃdharÃ÷ sadÃmattÃÓ ca / sarve ca nandopanandÃdayo bhagnà yena cÃturmahÃrÃjikà devÃs tenopasaækrÃntÃ÷ / upasaækramya cÃturmahÃrÃjikÃn devÃn idam avocat* / yat khalu mÃr«Ã jÃnÅdhvaæ mahÃsainyaæ pratyupasthitam* / sannahyatÃæ caturaægo balakÃya÷ / vayaæ sarve bhagnà iti / tai÷ parij¤Ãtam* / te kathayanti / bhavanta÷ ayaæ mÃndhÃtà rÃjà cakravartÅ Óakraæ devendraæ darÓanÃya gacchati / puïyamaheÓÃkhyaÓ cÃyam* / kà Óaktir asmÃkam anena sÃrdhaæ saægrÃmayitum* / kin tu ardhaæ pÃdyaæ ca g­hÅtvà pratyudgantavyam iti / tataÓ cÃturmahÃrÃjikà devà ardhaæ pÃdyaæ ca g­hÅtvà cchatradhvajapatÃkÃbhir vividhaiÓ ca vÃdyai÷ pratyudgatÃ÷ / tato rÃjà mÃndhÃtà cÃturmahÃrÃjikÃn devÃn pratisaæmodya devai÷ pariv­to devÃæs trayastriæÓÃn gata÷ / Óakreïa ca devendreïÃrdhÃsanenopanimantrita÷ / tato 'surÃÓ caturaÇgaæ balakÃyaæ sannahya Óakraæ devendram abhigatÃ÷ / yak«ai÷ Óakrasya devendrasyÃrocitam* / yat khalu kauÓika jÃnÅyà asurÃ÷ paæca gulmakÃn bhaÇktvà pratyupasthitÃ÷ / yat te k­tyaæ karaïÅyaæ và tat kuru«veti / tata÷ Óakro devendra÷ saæprasthita÷ / (##) rÃj¤Ã mÃndhÃtrÃbhihita÷ / ti«Âha aham eva gacchÃmÅti / Óakra÷ kathayati / evaæ kuru«veti / tato rÃjà mÃndhÃtà a«ÂÃdaÓabhir bhaÂabalÃgrakoÂÅbhir upari vihÃyasam abhyudgamya guïÃsphÃlanaæ k­tavÃn* / asurà a«ÂÃdaÓa bhaÂabalÃgrakoÂÅbhir d­«Âvà ativibhÅ«aïaæ ca Óabdaæ Órutvà karïau pidhÃya ni«palÃyitÃ÷ / tato rÃj¤o mÃndhÃtur etad abhavat* / asti me jambudvÅpe dvÅpa÷ ­ddhaÓ ca sphÅtaÓ ca k«emaÓ ca subhik«aÓ cÃkÅrïabahujanamanu«yaÓ ca pÆrvavideha÷ avaragodÃnÅya÷ uttarakuruÓ ca / yanv ahaæ devÃnÃæ ca manu«yÃïÃæ ca rÃjyaiÓvaryÃdhipatyaæ kÃrayeyam iti / sahacittopÃdÃd rÃjà mÃndhÃtà tasya ­ddhe parihÅne jambudvÅpam (##) Ãgatya kharam ÃbÃdhitaæ praveditavÃn gÃthÃæ ca bhëate / na kÃr«Ãpaïavar«eïa t­pti÷ kÃme«u vidyate / alpÃsvÃdÃn bahudu÷khÃn kÃmÃn vij¤Ãya paï¬ita÷ / api divye«u kÃme«u ratiæ naivÃdhigacchati // t­«ïÃk«aye rato bhavati samyaksaæbuddhaÓrÃvaka÷ / parvato 'pi suvarïasya samo himavatà bhavet* / nÃlam ekasya tad vittam iti vidvÃn samÃcaret* // ya÷ prek«ate du÷kham ito nidÃnaæ kÃme«u jÃtu sa kathaæ rameta / loke hi Óalyam upadhiæ viditvà tasyaiva dhÅro vinayÃya Óik«ate // tata÷ %% yaj¤am i«Âvà gÃthÃæ bhëate / (##) alpakaæ jÅvitaæ j¤Ãtvà suk­cchraæ sÃæparÃyikam* / karaïÅyÃni puïyÃni du÷khaæ hy ak­tapuïyata÷ // tasmÃd dhi puïyakÃmena deyaæ dÃnaæ yathÃvidhi / k­tapuïyà hi modante loke 'smiæÓ ca paratra ca // iti / bagavÃn Ãha / kiæ manyase mahÃrÃja yo 'sau rÃjà mÃndhÃtà aham eva sa tena kÃlena tena samayena / yan mayà itthaæ satvahitaæ k­taæ tena nÃnuttaraæ j¤Ãnam adhigatam* / kiæ tv etad dÃnam anuttarÃyÃ÷ samyaksaæbodher hetumÃtrakaæ saæbhÃramÃtrakam* / punar api mahÃrÃja yan mayà anuttarÃæ samyaksaæbodhiæ prÃrthayità sarvahitaæ k­taæ tac chrÆyatÃm* / bhÆtapÆrvaæ mahÃrÃja mahÃsudarÓano nÃma rÃjÃbhÆc cakravartÅ saptatiratnai÷ samanvÃgataÓ catas­bhiÓ ca mÃnu«ikÃbhi riddhibhi÷ / vistareïa mahÃsudarÓanasÆtre dÅrghÃgame «aÂsÆtrikanipÃte / atha mahÃsudarÓano rÃjà dharmaprÃsÃde pa¤ca pratyekabuddhaÓatÃni bhojayitvà pratyekaæ ca dÆ«yayugenÃcchÃdayitvà gÃthÃæ bhëate / labdhvà hi vipulaæ bhogaæ na pramÃdyed vicak«aïa÷ / dadyÃt saæpannaÓÅlebhyo yatra ridhyanti dak«iïÃ÷ // evaæ datveha medhÃvÅ ÓrÃddho muktena cetasà / avyÃvÃdasukhe loke upapadyeta paï¬ita÷ // iti / (##) syÃt khalu te mahÃrÃja anya÷ sa tena kÃlena tena samayena mahÃsudarÓano nÃma rÃjà cakravartÅ caturdvÅpeÓvara÷ saptatiratnai÷ samanvÃgataÓ catas­bhiÓ ca mÃnu«ikÃbhi riddhibhir iti na khalv evaæ dra«Âavyam* / api tv aham eva sa tena kÃlena tena samayena mahÃsudarÓano nÃma rÃjà cakravartÅ caturdvÅpeÓvara÷ saptatiratnai÷ samanvÃgataÓ catas­bhiÓ ca mÃnu«ikÃbhi riddhibhi÷ / syÃt khalu te mahÃrÃja tena mayà dÃnena và dÃnasaævibhÃgenÃnuttarà samyaksaæbodhir adhigatà iti na khalv evaæ dra«Âavyam* / api tu tad dÃnam anuttarÃyÃ÷ samyaksaæbodher hetumÃtrakaæ pratyayamÃtrakaæ saæbhÃramÃtrakam* / punar api mahÃrÃja yan mayà anuttarÃæ samyaksaæbodhiæ prÃrthayatà dÃnÃni dattÃni puïyÃni ca k­tÃni tac chrÆyatÃm* / bhÆtapÆrvaæ mahÃrÃja velÃmo nÃma brÃhmaïamahÃsÃlo 'bhÆt* / sa idam evaærÆpaæ brÃhmaïebhyo dÃnam adÃc (##) caturaÓÅtinÃgasahasrÃïÃæ suvarïÃlaækÃrÃïÃæ suvarïadhvajÃnÃæ hemajÃlapraticchannÃnÃm* / vistareïa velÃmasÆtre madhyamÃgame brÃhmaïanipÃte / sa evaæ dÃnÃni datvà gÃthÃæ bhëate / dÃnaæ datvà sukhÅ hi syÃd dÃnaæ datvà viÓÃrada÷ / dÃnena pÆjyate sÃdhu deve«u manuje«u ca // tasmÃt saæpattikÃmena dÃnaæ deyaæ viÓÃradai÷ / mok«am ÃkÃæk«atà nityam aiÓvaryaæ ca surÃlayam* // (##) syÃt khalu te mahÃrÃja anya÷ sa tena kÃlena tena samayena velÃmo nÃma brÃhmaïamahÃsÃlo 'bhÆt* / na khalv evaæ dra«Âavyam* / aham eva sa tena kÃlena tena samayena velÃmo nÃma brÃhmaïamahÃsÃlo 'bhÆvam* / mayà tad evaævidhaæ brÃhmaïebhyo dÃnaæ dattam* / syÃt khalu te mahÃrÃja tena mayà dÃnena và dÃnasaævibhÃgenÃnuttarà samyaksaæbodhi%%gateti na khalv evaæ dra«Âavyam* / api tu tad dÃnam anuttarÃyÃ÷ samyaksaæbodher hetumÃtrakaæ pratyayamÃtrakaæ saæbhÃramÃtrakam* / punar api mahÃrÃja yan mayà anuttarÃæ samyaksaæbodhiæ prÃrthayatà dÃnÃni dattÃni puïyÃni ca k­tÃni tac chrÆyatÃm* / bhÆtapÆrvaæ mahÃrÃja Óakuno nÃma rÃjÃbhÆc cakravartÅ caturdvÅpeÓvara÷ saptatiratnai÷ samanvÃgataÓ catas­bhiÓ ca mÃnu«ikÃbhi riddhibhi÷ / Óakrasya devendrasya suh­d vayasyaka÷ / tasya rÃj¤Å na putro na duhità / sa kare kapolaæ datvà cintÃparo vyavasthita÷ / Åd­Óe mama bhogaiÓvarye na putro na duhità / mamÃtyayÃd uddÃyÃdaæ kulaæ bhavi«yati / sa Óakreïa devendreïa d­«Âa÷ / sa kathayati / mÃr«a kasmÃt tvaæ kare kapolaæ datvà cintÃparas ti«Âhati / sa kathayati / kauÓika Åd­Óe mama mahÃbhogaiÓvarye na putro na duhità / mamÃtyayÃd uddÃyÃdaæ kulaæ bhavi«yati / sa kathayati / mÃr«a ahaæ te o«adhiæ pre«ayi«yÃmi / devya÷ pÃsyanti / tatas te putrà bhavi«yanti duhitaraÓ ca / Óakreïa gandhamÃdanÃt parvatÃd o«adhir ÃdÃya tasya rÃj¤a÷ pre«ità / rÃj¤Ã anta÷purasyÃrpità / imÃm o«adhÅæ pÃsyatha / tasya rÃj¤a÷ agramahi«Å Óayitikà / tÃbhis (##) tÃm anutthÃpyau«adhi÷ pÅtà / sarvÃs tà ÃpannasatvÃ÷ saæv­ttÃ÷ / tata÷ paÓcÃt sà agramahi«Å vyutthità / tayà tà d­«Âà ÃpannasatvÃ÷ / sà kathayati / kiæ yu«mÃbhi÷ k­taæ yenÃpannasatvÃ÷ saæv­ttÃ÷ / tÃ÷ kathayanti / devenÃsmabhyam o«adhya÷ pÃnÃya dattÃ÷ / kimarthaæ %%«mÃbhir ahaæ notthÃpità / api tu katareïa bhÃjanena o«adhya÷ pÅtÃ÷ / kuÓamoÂakaæ baddhvà / kutra te kuÓÃ÷ / ime ti«Âhanti / tayà kuÓÃ÷ prak«yÃlya pÅtÃ÷ / sÃpy Ãpannasatvà saæv­ttà / tà a«ÂÃnÃæ và navÃnÃæ và mÃsÃnÃm atyayÃt prasÆtÃ÷ / sarvÃsÃæ putrà jÃtÃ÷ / tasyà apy agramahi«yÃ÷ putro jÃto '«ÂÃdaÓabhir avalak«aïai÷ samanvÃgata÷ / siæhavaktrÃk­timukho mahÃnagnabala÷ / (##) tasya vistareïa jÃtasya jÃtimahaæ k­tvà kuÓa iti nÃmadheyaæ vyavasthÃpitam* / sa rÃjà %% tÃn anyÃæÓ ca putrÃn d­«Âvà prasÃdaæ pravedayate / prÃtisÅmakoÂÂarÃjÃna÷ kathayanti / bhavanto vayam anena mahÃÓakunirÃj¤Ã sarve %%bhÆtà gacchÃma÷ / taæ rÃjyÃt cyavayÃma÷ / te Ãgatya caturaægabalakÃyena tasya nagaraæ ve«ÂayitvÃvasthitÃ÷ / rÃjà mahÃÓakunir na Óaknoti tai÷ sÃrdhaæ saægrÃmayitum* / sa dvÃrÃïi baddhvà prÃkÃrÃïi mÃpayitvÃvasthita÷ / kuÓo mÃtu÷ sakÃÓaæ gatvà kathayati / amba kasyÃrthe dvÃrÃïi baddhÃni / e«a tava pità koÂÂarÃjabhi÷ sÃrdhaæ na Óaknoti saægrÃmayitum* / sa e«a dvÃrÃïi baddhvÃvasthita÷ / amba aham ebhi÷ sÃrdhaæ saægrÃmaæ saægrÃmayÃmi / mama rÃjà ratham anuprayaccha%% / putra tvam asyÃni«Âo (##) dve«yaÓ ca / sa e«a tava kiæ rathaæ dÃsyati / amba gaccha / gatvà kathaya / kuÓa÷ kumÃra ebhi÷ sÃrdhaæ saægrÃmayi«yati / ratham anuprayaccha / tayà gatvà rÃjÃbhihita÷ / deva kumÃra÷ kathayati / aham ebhi÷ sÃrdhaæ saægrÃmayÃmi / ratham anuprayaccha / tena tasya ratho 'nupradatta÷ / sa dvau tÆïau baddhvà ratham adhiruhya nirgantum Ãrabdha÷ / Óakro devendra÷ saælak«ayati / ime koÂÂarÃjÃno balavanta÷ / ko 'yaæ kuÓa÷ kumÃro bhadrakalpÅyo bodhisatva÷ khedam Ãpatsyate / sÃhÃyyam asya kalpayitavyam* / tena tasya ÓaækhacakragadÃnupradattà / bodhisatva ebhis tvaæ jÅvikÃæ kalpaya / sa dvÃrÃïy uddhÃÂya nirgata÷ / sa Óaækham ÃpÆrayati / tadà ÓaækhaÓabdena senà vidrÃvayati / kecit tena Óabdena badhirÅbhÆtÃ÷ / ni«palÃyanti kecit karïau pidhÃya / yadi cakraæ gadÃæ k«ipanti tad rasÃtalaæ praviÓati / te%% raïamadhyaæ gatvà Óaækham ÃpÆritam* / sarve«Ãæ karïÃni sphuÂitÃni / te puru«arÃk«aso 'yam iti k­tvà ni«palÃyitÃ÷ / sa sarvasÃmantavijayaæ k­tvà pitu÷ sakÃÓam Ãgata÷ / deva mayà deÓa÷ prasÃdhita÷ / sarvarÃjÃno nirjitÃ÷ / iti Órutvà rÃjà mahÃÓakunis tu«Âa÷ / sa saælak«ayati / kuÓa÷ kumÃro balavÃn vÅryasaæpanna÷ / katham aham asyÃntike aprasÃdaæ pravedayÃmi / sa tasyÃntike prasÃdaæ pravedayitum Ãrabdha÷ / tena te putrà niveÓitÃ÷ / kuÓasyÃpi dÃrikÃæ yÃcitum Ãrabdha÷ / sarve te kathayanti / dÃsyÃmo dÃrikÃæ kuÓavarjam* / anyatamena rÃj¤Ãnyatamasya rÃj¤o duhità yÃcità / na tÃvad udvÃha÷ kriyate / yÃvan mahÃÓakunirÃj¤Ãnyasya putrasyÃrthe vyÃjÃntareïa (##) sà dÃrikà kuÓasyÃnupradattà / nak«atradivasamuhÆrtadivasaæ d­«Âvà ca kuÓa÷ kumÃro niveÓita÷ / rÃjà kathayati / bhavanto na ke%%cit kuÓasyÃdarÓa÷ samarpayitavyo nÃpy abhi«ekapÃtreïa snÃpayitavya÷ / na ca divÃnta÷pure praveÓe dÃtavya÷ / kuÓa÷ kumÃro mÃt­bhi÷ sÃrdhaæ krŬati / tayà patnyà d­«Âa÷ / sà kathayati / ka e«a piÓÃca÷ kumÃrÃïÃæ madhye (##) krŬati / e«a tava svÃmÅ bhavi«yati / bhÆyo 'pi tayà kumÃrai÷ sÃrdhaæ jalakrŬanayà krŬan d­«Âa÷ / yÃvat tavaiva svÃmÅ / kÅd­Óo mama svÃmÅ bhavi«yati / sà saælak«ayati / pratyak«Åkari«yÃmi / tayà pradÅpaæ prajvÃlya kuï¬Årakeïa pracchÃdya sthÃpita÷ / sa cÃnta÷puraæ pravi«Âa÷ / tayà ca pradÅpa÷ pradarÓita÷ / yÃvat paÓyati a«ÂÃdaÓabhir avalak«aïai÷ samanvÃgato siæhavaktrÃk­timukhaÓ ca / sà kathayati piÓÃca÷ piÓÃca iti k­tvà ni«palÃyità / rÃj¤o mahÃÓakunino 'nyatamaæ kÃrvaÂikaæ vyutthitam* / tena kuÓa÷ kumÃra÷ pre«ita÷ / gaccha kÃ%%Âikaæ sannÃmaya / sa tatra gata÷ / kuÓapatnyà mÃtÃpitro÷ saædi«Âam* / kiæ yu«mÃkaæ p­thivyÃæ puru«Ã na santi yÃhaæ yu«mÃbhi÷ piÓÃcasyÃnupradattà / yadi mama nayatheti evaæ kuÓalam* / noced aham ÃtmÃnaæ praghÃtayi«ye / sà tair nÅtà / kuÓo 'pi kumÃras taæ kÃrvaÂikaæ nirjityÃgata÷ / sa mÃtaraæ p­cchati / amba kutra sà mama patnÅ / sà kathayati / mÃtÃpit­bhyÃæ nÅtà / kasyÃrtham* / tvaæ piÓÃca iti k­tvà / amba gacchÃmi tÃm ÃnayÃmi / putraivaæ kuru«va / sa ÓaækhacakragadÃm ÃdÃya saæprasthita÷ / yÃvad anyatamasmin karvaÂake siæhabhayena mahÃjanakÃyà dvÃrÃïi baddhvà diÓo 'nuvyavalokayantas ti«Âhanti / (##) kuÓa÷ kumÃra÷ kathayati / kim eva ti«Âhatha / siæhabhayÃt* / kiæ nà praghÃtaya%% / na Óaknuma÷ / yady ahaæ praghÃtayÃmi kiæ mamÃnuprayacchatha / caturaægasya balakÃyasyÃrdham* / kuÓena kumÃreïa siæhasamÅpaæ gatvà Óaækha÷ ÃpÆrita÷ / tasya karïau sphuÂitau / kÃlaæ gata÷ / sa taæ g­hÅtvà karvaÂakaæ gata÷ / bhavanta÷ ayaæ sa siæha÷ / g­hïantu caturaægasya balakÃyasyÃrdham* / sa kathayati / yu«mÃkam eva haste ti«Âhatu / pratiniv­ttato dÃsyatha / tasya yasmin karvaÂake sà patnÅ taæ ca karvaÂakaæ gata÷ / mÃlÃkÃrasakÃÓam upasaækrÃnta÷ / kas tvam Åd­Óa÷ / sa kathayati / mÃlikaputra÷ / kiæ tava nÃma / v­jika iti / kuÓalà bhavanti bodhisatvÃs te«u te«u ÓilpasthÃnakarmasthÃne«u / sa ÓobhanÃæ mÃlÃæ grathnÃti / sa mÃlikas tasyà dÃrikÃyÃs tÃæ mÃlÃ%%nuprayacchati / sà kathayati / na tvaæ kadÃcid Åd­ÓÅæ mÃlÃæ grathitapÆrva÷ / kim atra kÃraïam* / mamÃntevÃsinà grathitam* / paÓyÃmi tavÃntevÃsinam* / tena sa tatra nÅtas tayà d­«Âa÷ / sà saælak«ayati / ko 'yaæ piÓÃca Ãgata÷ / tayà ÓÃbda÷ k­ta÷ / piÓÃca÷ piÓÃca iti ni«kÃsita÷ / sÆpakÃrasakÃÓaæ gata÷ / sa kathayati / kas tvam iti / ahaæ sÆpakÃraputra÷ / kiænÃmà tvam* / sthÃlÅsugandho nÃma / %% Óobhanaæ sÃdhanapacanaæ karoti / sa sÆpakÃras tasyà dÃrikÃyÃs taæ sÃdhanapacanaæ samarpayati / sà dÃrikà kathayati / bho÷ puru«a ÓobhanasÃdhanapacanasya ko yoga÷ / mamÃntevÃsinà sÃdhitam* / (##) paÓyÃmi (##) tavÃntevÃsinam* / yÃvat tatrÃpi sa ni«kÃsita÷ / vadyasakÃÓaæ gata÷ / sa kathayati / kas tvam* / vaidyaputra÷ / kiænÃmà tvam* / Ãtreyo nÃma / tasyà dÃrikÃyÃ÷ Óirorti÷ prÃdurbhÆtà / tÃæ vaidyà na Óaknuvanti svasthÅkartum* / sa vaidyaÓ cintÃparo vyavasthita÷ / sa kathayati / upÃdhyÃya kiæ cintÃparo bhavasi / rÃjaduhitryà Óirorti÷ / na Óaknuma÷ svasthÅkartum* / gacchÃmy ahaæ svasthÅkaromi / sa gatas tayà d­«Âa÷ / sà saælak«ayati / ko 'yaæ piÓÃca Ãgata÷ / bhÆya÷ saælak«ayati / yadi kiæcid vak«yÃmi na me svasthÅkari«yati / yadÃhaæ svasthÅbhaveyaæ tadà ni«kÃsayi«ye / sà tena svasthÅk­tà / tadà Óabda÷ k­ta÷ piÓÃca÷ piÓÃca iti / sa tayà ni«kÃsita÷ / amÃtyasakÃÓaæ gata÷ / kas tvam* / ahaæ sahasrayodhÅ / tais tasya saægraha÷ k­ta÷ / sà rÃjaduhità yena labdhapÆrvà tena Órutam* / yà sà mama rÃjaduhità labdhapÆrvà sà kuÓaæ kumÃraæ parityajya svag­haæ gatà / tena tasya rÃj¤a÷ saædi«Âam* / yadi tÃvan me dÃrikÃm anuprayacchasÅti evaæ kuÓalam* / no ced rÃjyÃc cyÃvayi«ye / sa kathayati / e«Ã mama duhità rÃj¤o mahÃÓakune÷ putrasya kuÓasya kumÃrasya pradattikà / kim idÃnÅm anyasmai dÃsye / sa caturaægeïa balakÃyenÃgatya tasya rÃjadhÃnÅæ ve«ÂayitvÃvasthita÷ / sa rÃjà tena sÃrdhaæ na Óaknoti saægrÃmaæ saægrÃmayitum* / sa dvÃrÃïi baddhvÃvasthita÷ / kuÓa÷ kumÃro 'mÃtyÃn Ãmaætrayate / kasmÃd bhavanto dvÃrÃïi baddhÃni / tais tasya vistareïÃrocitam* / kuÓa÷ kumÃra÷ kathayati / yadi mama rÃjà duhitaram anuprayacchati ahaæ tena sÃrdhaæ saægrÃmaæ saægrÃmayi«ye / tai÷ rÃj¤a Ãrocitam* / sa kathayati / e«Ã mayà (##) duhità mahÃÓakune÷ putrasya dattikà / katham aham asya dÃsye / api ca dÃrikÃrthe 'yaæ saærambha÷ / amÃtyÃ÷ kathayanti / deva e%<«a>% tÃva%%nena sÃrdhaæ saægrÃmaæ saægrÃmayatu / na j¤Ãyate kasya jayo bhavi«yati / tatra vayaæ kÃlaj¤Ã bhavi«yÃma÷ / kuÓa÷ kumÃra÷ paæcaÓatike dvau tÆïau baddhvà ÓaækhacakragadÃæ ca g­hÅtvà nirgata÷ / tena Óaækham ÃpÆritam* / te«Ãæ karïÃni sphuÂitÃni / ni«palÃyitÃ÷ / sà rÃjaduhità saælak«ayati / ayaæ kuÓa÷ kumÃro mahÃvÅryaparÃkrama÷ / katham aham asyÃntike aprasÃdaæ pravedayi«ye / sà tasya prasÃdaæ praveditavatÅ / rÃjÃnam idam avocat* / yathà pratij¤Ãtaæ tat kuru / putri tvaæ mayà kuÓasyÃnupradattikà / tÃta sa evÃyaæ kuÓa÷ kumÃra÷ / putri yady evaæ gaccha / tena tasya caturaægo balakÃyo 'nupradatto mahatà satkÃreïa sÃnupre«ità / sa taæ karvaÂakaæ gata÷ / sa te«Ãæ kathayati / bhavanta÷ anuprayacchata asmÃkaæ caturaægasya balakÃyasyÃrdham* / te kathayanti / kumÃra %% udakasyaughasad­Óaæ gata÷ / yena caturaægo balakÃya Ƭhas tatra nÃtidÆre e¬hakÃÓ caranti / kuÓa÷ (##) kumÃro gÃthÃæ bhëate / hastino yatra uhyante kuæjarÃ÷ «a«ÂihÃyanÃ÷ / upamÃnena vij¤eyà ƬhÃs tatra gave¬akÃ÷ // yadi tÃvad anuprayacchatha ity evaæ kuÓalam* / no ced anuprayacchatha mahÃmaryÃdÃbandhaæ kari«yÃmi / tais tasyÃnupradattam* / (##) sa nadyÃs tÅre vÃsam upagata÷ / sa ÓrÃntakÃyo nadÅm avatÅrïa÷ snÃnÃya / tatra svamukhabimbo d­«Âa÷ / sa saælak«ayati / a«ÂÃdaÓÃbhir avalak«aïai÷ samanvÃgata÷ siæhavaktrÃk­timukhaÓ ca / ata eva iyaæ rÃjaduhità mamÃntike aprasÃdaæ pravedayati / kim Åd­Óena mama jÅvitena prayojanam* / gacchÃmy ÃtmÃnaæ praghÃtayÃmi / so 'nyatamaæ gahanaæ praviÓyÃtmÃnam udbandhitum Ãrabdha÷ / Óakro devendra÷ saælak«ayati / ayaæ bhadrakalpÅyo bodhisatvo rÆpaÓobhÃvirahÃd ÃtmÃnaæ praghÃtayati / pÆrayitavyo 'sya manoratha÷ / Óakra kathayti / kumÃra mà khedam Ãpatsyase mà ÃtmÃnaæ praghÃtaya / imaæ cƬÃmaïiæ Óirasi dhÃraya pÆrïamanoratho bhavi«yasi / ity uktvà prakrÃnta÷ / kuÓa÷ kumÃro 'nta÷puraæ praviÓitum Ãrabdha÷ / dauvÃrikeïa puru«eïa nivÃryate / kuÓakumÃrasyÃyam anta÷puraæ mà praviÓa / sa kathayati / sa evÃhaæ kuÓa÷ / te na Óraddhadhati / tena cƬÃmaïir apanÅta÷ / yathà paurÃïa÷ saæv­tta÷ / te ÓraddhitÃ÷ / kuÓa÷ kumÃra÷ saælak«ayati / ihaiva ti«ÂhÃmi / tena pitu÷ saædi«Âam* / tÃta anujÃni«va mÃm* / ihaiva ti«ÂhÃmi / Óakreïa devendreïÃsya catvÃro dhÃtugotrÃ÷ pradarÓitÃ÷ / tena sà purÅ catÆratnamayÅæ k­tvà prati«ÂhÃpità / kuÓena kumÃreïa vÃsitam iti kuÓÃvatÅ kuÓÃvatÅti saæj¤Ã saæv­ttà / sa rÃjà saæv­tta÷ / kuÓo nÃma balacakravartÅ te«u «a«Âi«u nagarasahasre«u yaj¤avÃÂÃni mÃpayitvà bahÆni var«Ãïi bahÆni var«aÓatÃni bahÆni var«asahasrÃïi (##) bahÆni var«aÓatasahasrÃïi brÃhmaïebhyo dÃnam adÃt* / sa Ãtmano yaj¤asaæpadaæ d­«Âvà gÃthÃæ bhëate / sam­ddhim Ãtmano d­«Âvà deve«u manuje«u ca / ko dÃnaæ na prayaccheta saæpattir yena labhyate // pratyÆhya yo 'yaæ ÓatÃni puæsÃæ mÃtsaryam Ãkramya sapatnabhÆtam* / dadÃti dÃnaæ paralokabhÅru÷ ÓÆre«v asau ÓÆrataro mato me // na taæ hi ÓÆraæ munayo vadanti ya÷ ÓastrapÃïir vicaraty anÅke / dÃnaæ prayacchanti viÓÃradà ye ÓÆrÃæs tu tÃn sarvavido vadanti // syÃt khalu te mahÃrÃjÃnya÷ sa tena kÃlena tena samayena kuÓo nÃma rÃjà babhÆva balacakravartÅ yena tat«a«Âi«u nagarasahasre«u dÃnÃni dattÃni puïyÃni k­tÃni / na khalv evaæ dra«Âavyam* / api tv aham eva tena kÃlena tena samayena kuÓo nÃma rÃjÃbhÆvaæ balacakravartÅ / mayaiva tat«a«Âi«u nagarasahasre«u yaj¤avÃÂÃni mÃpayitvà dÃnÃni dattÃni puïyÃni k­tÃni / syÃt khalu te mahÃrÃja tena mayà dÃnena và (##) dÃnasaævibhÃgena vÃnuttarà samyaksaæbodhir abhisaæbuddheti / na khalv evaæ dra«Âavyam* / api tv abhÆn me taddÃnam anuttarÃyÃæ samyaksaæbodhau hetumÃtrakaæ pratyayamÃtrakaæ và saæbhÃramÃtrakaæ và / bhik«avo buddhaæ bhagavantaæ p­cchanti / kiæ bhadanta kuÓena rÃj¤Ã karma k­taæ yasya karmaïo vipÃkenëÂÃdaÓabhir avalak«aïai÷ samanvÃgata÷ (##) ìhye mahÃdhane mahÃbhoge kule jÃta÷ / bhagavÃn Ãha / kuÓenaiva bhik«ava÷ karmÃïi k­tÃny upacitÃni labdhasaæbhÃrÃïi pariïatapratyayÃny oghavat pratyupasthitÃni avaÓyaæbhÃvÅni / kuÓenaiva bhik«ava÷ karmÃïi k­tÃny upacitÃni ko 'nya÷ pratyanubhavi«yati / na bhik«ava÷ karmÃïi k­tÃny upacitÃni bÃhye p­thivÅdhÃtau vipacyante nÃbdhÃtau na tejodhÃtau na vÃyudhÃtau / api tÆpÃtte«v eva skandhadhÃtvÃyatane«u karmÃïi k­tÃni vipacyante ÓubhÃny aÓubhÃni ca / na praïaÓyanti karmÃïi api kalpaÓatair api / sÃmagrÅæ prÃpya kÃlaæ ca phalanti khalu dehinÃm* // bhÆtapÆrvaæ bhik«avo 'nyatamasmin karvaÂake g­hapati÷ prativasati / sa prabhÆtaæ khÃdanÅyabhojanÅyaæ g­hÅtvodyÃnaæ gata÷ / asati buddhÃnÃæ bhagavatÃm utpÃde pratyekabuddhà loke utpadyante hÅnadÅnÃnukaæpakÃ÷ prÃntaÓayanÃsanabhaktà ekadak«iïÅyà lokasya / athÃnyatama÷ pratyekabuddho janapadacÃrikÃæ caraæs tad udyÃnam anuprÃpta÷ / tena g­hapatinà d­«Âa÷ / tena pauru«eyÃïÃm Ãj¤Ã dattà / bhavanto ni«kÃsayatainaæ pravrajitam* / te notsahante ni«kÃsayitum* / tena g­hapatinà svayam evotthÃya g­hÅtvà ni«kÃsita÷ uktaÓ ca / siæhamukhëÂÃdaÓabhir avalak«aïai÷ samanvÃgata÷ kutra tvaæ praviÓasi / pratyekabuddha÷ saælak«ayati / mà haivÃyaæ tapyeta atyantak«ataÓ copahataÓ ceti viditvopari vihÃyasam iti vistara÷ / yÃvat tena satk­to yÃvat pÃdayor nipatya praïidhÃnaæ kartum Ãrabdha÷ / yan mayà evaævidhe sadbhÆtadak«iïÅye kharaæ vÃkkarma niÓcÃritaæ nÃham asya (##) karmaïo bhÃgÅ syÃm* / yat tu kÃrÃ÷ k­tà anenÃhaæ kuÓalamÆlenìhye mahÃdhane mahÃbhoge kule jÃyeya / kiæ manyadhve bhik«avo yo 'sau g­hapatir e«a evÃsau kuÓa÷ / yad anena pratyekabuddhasyÃntike kharaæ vÃkkarma niÓcÃritaæ tasya karmaïo vipÃkenëÂÃdaÓabhir avalak«aïai÷ samanvÃgata÷ siæhavaktrÃk­timukhaÓ ca saæv­tta÷ / yat tu kÃrÃ÷ k­tÃs tasya karmaïo vipÃkena rÃjà saæv­tto balacakravartÅ / iti hi bhik«ava÷ ekÃntak­«ïÃnÃæ karmaïÃm ekÃntak­«ïo vipÃka÷ / vyatimiÓrÃïÃæ vyatimiÓra÷ / ekÃntaÓuklÃnÃm ekÃntaÓukla÷ / tasmÃt tarhi bhik«ava evaæ Óik«itavyam* / ekÃntak­«ïÃni karmÃïy apÃsya vyatimiÓrÃïi ca ekÃntaÓukle«v eva karmasv ÃbhogÃ÷ karaïÅya÷ / punar api mahÃrÃja yan mayÃnuttarÃæ samyaksaæbodhiæ prÃrthayatà dÃnÃni dattÃni puïyÃni (##) ca k­tÃni tac chrÆyatÃm* / bhÆtapÆrvaæ mahÃrÃja kaliæge«u triÓaækur nÃma mataægarÃjo 'bhÆt* / anekamataægaÓataparivÃro 'nekamataægasahasraparivÃro 'nekamataægaÓatasahasraparivÃro maitryÃtmaka÷ kÃruïika÷ sarvasatvahitÃnukaæpÅ / tasya vi«aye yadà durbhik«aæ bhavati tadà satyopayÃcanena devo va­«ati / na kadÃcid durbhik«aæ bhavati / sa ­«imadhye pravrajita÷ / tena paæcÃbhij¤Ã÷ sÃk«Ãtk­tÃ÷ / tena khalu samayena vÃrÃïasyÃæ brahmadatto nÃma rÃjà rÃjyaæ kÃrayati ­ddhaæ ca sphÅtaæ ca k«emaæ ca subhik«aæ cÃkÅrïabahujanamanu«yaæ ca / yÃvad apareïa samayena naimittikair dvÃdaÓavÃr«ikÅ anÃv­«Âir vyÃk­tà / tato rÃj¤Ã brahmadattena vÃrÃïasyÃæ nagaryÃæ ghaïÂÃvagho«aïaæ (##) kÃritam* / Ó­ïvantu bhavanto vÃrÃïasÅnivÃsina÷ paurÃ÷ / naimittikair dvÃdaÓavÃr«ikÅ anÃv­«Âir vyÃk­tà / yasya yu«mÃkam iyantaæ kÃlam annam asti sa ti«Âhatu / yasya nÃsti sa gacchatv iti / tata÷ sa janakÃyo durbhik«akÃlam­tyubhayabhÅta÷ saæjalpaæ kartum Ãrabdha÷ / bhavanto rÃj¤Ã evaæ vijite 'yaæ ghaïÂÃvagho«aïaæ kÃritam* / kathaæ pratipattavyaæ kutra gacchÃma iti / tai÷ Órutaæ mataægavi«aye mataægajÃtÅya÷ ­«i÷ / asya satyopayÃcanena devo var«atÅti / tato ye«Ãæ dvÃdaÓavÃr«ikaæ bhaktaæ nÃsti te mataægavi«ayaæ gatÃ÷ / mataægajÃtÅya÷ ­«e÷ putro mataægarÃja÷ / tena tasya janakÃyasya dvÃdaÓavar«Ãïy annapÃnena yogodvahanaæ k­tam* / samanubaddha eva durbhik«a÷ prÃdurbhÆta÷ / rÃj¤Ã brahmadattena amÃtyÃ÷ p­«ÂÃ÷ / kutrÃsau janakÃyo gata iti / amÃtyÃ÷ kathayanti / deva kaliægavi«aye triÓaækur nÃma mataægarÃjo maitryÃtmaka÷ kÃruïiko mahÃtmà sarvasatvahitavatsala÷ / tasya satyopayÃcanena devo var«ati / tatra mahÃjanakÃyo gata÷ / rÃjà kathayati / bhavanto mahÃdurbhik«o 'yaæ durbhik«Ãntarakalpasad­Óa÷ / katham atra pratipattavyam iti / te kathayanti / deva ÓrÆyate yo 'sau mataægavi«aye rÃjà ­«i«u pravrajita÷ so 'dhye«itavya iti / tato rÃjà brahmadatto mataægavi«ayaæ gatvà tam ­«im adhye«itum Ãrabdha÷ / mahar«e mama vijite mahÃdurbhik«aæ durbhik«Ãntarakalpasad­Óam* / tad arhasi satyopayÃcanaæ kartum iti / sa satyopayÃcanaæ kartum Ãrabdha÷ / ÓvapÃkÃnÃæ kule jÃto mataægo du«Âahiæsaka÷ / triÓaækur iti vikhyÃto deve«u manuje«u ca // (##) yena me satyavÃkyena maitraæ cit%% (##) subhÃvitam* / akhilaæ sarvasatve«u nÃgemÃs tarpaya prajÃ÷ / janmaprabh­ti yasmÃn me maitraæ cittaæ subhÃvitam* / anena satyavÃkyena nÃgemÃs tarpaya prajÃ÷ // tata÷ satyopayÃcanena vÃrÃïasyÃæ devo v­«Âa÷ / durbhik«aæ niv­ttaæ subhik«aæ prÃdurbhÆtam* / tato vÃrÃïasÅnivÃsÅ janakÃyo mataægavi«ayÃd vÃrÃïasÅm Ãgata÷ / syÃt khalu te mahÃrÃjÃnya÷ sa tena kÃlena tena samayena triÓaækur nÃma mataægarÃjo 'bhÆt maitryÃtmaka÷ kÃruïika÷ sarvasatvahitÃnukaæpÅ yasya satyopayÃcanena devo v­«Âa÷ durbhik«aæ niv­ttaæ subhik«aæ prÃdurbhÆtam iti / na khalv evaæ dra«Âavyam* / api tv aham eva sa tena kÃlena tena samayena triÓaækur nÃma mataægarÃjo babhÆva maitryÃtmaka÷ kÃruïika÷ sarvasatvahitÃnukaæpÅ yasya satyopayÃcanena devo v­«Âa÷ / syÃt khalu te mahÃrÃja mayà dÃnena và dÃnasaævibhÃgena và anuttarà samyaksaæbodhir adhigatà / na khalv evaæ dra«Âavyam* / api tv abhÆt tad dÃnam anuttarÃyÃæ samyaksaæbodhau hetumÃtrakaæ và saæbhÃramÃtrakaæ và / punar api mahÃrÃja yan mayà anuttarÃæ samyakasaæbodhiæ prÃrthayità dÃnÃni dattÃni puïyÃni k­tÃni tac chrÆyatÃm* / bhÆtapÆrvaæ mahÃrÃja mithilÃyÃæ mahÃdevo nÃma rÃjÃbhÆc cakravartÅ / vistareïa mahÃdevasÆtre madhyamÃgame rÃjasaæyuktakanipÃte / sa Ãtmano yaj¤asaæpadaæ dr«Âvà gÃthÃæ bhëate ca / (##) aiÓvaryaæ prÃrthamÃnena deve«u manuje«u và / dÃnaæ deyaæ yathÃÓaktyà dÃridryabhayabhÅruïà // loke saæpÆjyate dÃtà dÃtà deve«u pÆjyate / Óaraïya÷ sarvabhÆtÃnÃæ pak«iïÃæ và phaladruma÷ // iti / syÃt khalu te mahÃrÃjÃnya÷ sa tena kÃlena tena samayena mahÃdevo nÃma rÃjà cakravartÅ yena taæ niyataæ kalyÃïaæ dharmaæ pravartitam* / yan niyataæ kalyÃïaæ vartma prav­ttam Ãgamya caturaÓÅtir mahÃdevasahasrÃïi rÃjar«ayo brahmacaryam acÃr«ur iti / na khalv evaæ dra«Âavyam* / aham eva tena kÃlena tena samayena mahÃdevo nÃma rÃjÃbhÆvaæ cakravartÅ / mayaiva tan niyataæ kalyÃïaæ dharmaæ pravartitam* / yan niyataæ kalyÃïaæ vartma prav­ttam Ãgamya caturaÓÅtir mahÃdevasahasrÃïi rÃjar«ayo brahmacaryam acÃr«u÷ / syÃt khalu te mahÃrÃja tena mayà dÃnena và dÃnasaævibhÃgena và anuttarà samyaksaæbodhir adhigateti / na khalv evaæ dra«Âavyam* / api tu tad dÃnam anuttarÃyÃ÷ samyaksaæbodher hetumÃtrakaæ pratyayamÃtrakaæ saæbhÃramÃtrakam* / punar aparaæ mahÃrÃja yan mayÃnuttarÃæ samyaksaæbodhim abhiprÃrthayità dÃnÃni dattÃni puïyÃni k­tÃni tac chrÆyatÃm* / bhÆtapÆrvaæ mahÃrÃja asyÃm eva mithilÃyÃæ te«Ãm apaÓcimako nimir nÃma rÃjÃbhÆc cakravartÅ / vistareïa nimisÆtre %% rÃjasaæyuktakanipÃte / so 'py Ãtmano yaj¤asaæpadaæ d­«Âvà bhëate %% / (##) Óubhakarmak­to d­«Âvà tathÃpy aÓubhakarmaïa÷ / ye pramÃdyanti manujÃ÷ ÓocyÃs te puru«ÃdhamÃ÷ // iti / (##) atha Óakro devÃnÃm indro nimiæ rÃjÃnam idam avocat* / vasa nime ramasva nime ihaiva paæcabhi÷ kÃmaguïai÷ samanvita÷ samanvaÇgÅbhÆta÷ krŬa rama paricÃrayeti / sa gÃthÃæ bhëate / yathà yÃcitakaæ bhÃï¬aæ tÃvat kÃlaæ rathÅ yathà / tathopamam idaæ sthÃnaæ pare«Ãæ vaÓavarti yat* // yato 'haæ mithilÃæ gatvà kari«ye kuÓalaæ bahu / Ãgami«ye tata÷ svargaæ k­tapuïya÷ k­todaya÷ // iti / sa mithilÃm Ãgatya dÃnÃni datvà puïyÃni k­tvà gÃthÃæ bhëate / santo dÃnaæ praÓaæsanti yadÃpatsu pradÅyate / k«atriye brÃhmaïe vaiÓye ÓÆdre caï¬Ãlapukkase // dÃnaæ datvà ca durbhik«e tarpayitvà ca sajjanÃn* / apÃyÃn varjayitveha svargaloke mahÅyate // ÃnuÓaæsam imaæ j¤Ãtvà dÃnaæ deyaæ manÅ«ibhi÷ / dÃnÃt saæpadyate mok«aÓ caiÓvaryaæ ca ÓurÃlaya÷ // iti / syÃt kalu te mahÃrÃjÃnya÷ sa tena kÃlena tena samayena nimir nÃma rÃjÃbhÆc cakravartÅ yo devÃæs trayastriæÓÃn gata÷ Óakreïa devendreïÃrdhÃsanenopanimantrito divyaiÓ ca paæcabhi÷ kÃmaguïai÷ samanvita÷ (##) samanvaÇgÅbhÆta÷ krŬitavÃn* / %% aham eva sa tena kÃlena tena samayena / mayaiva tÃni mithilÃm Ãgatya catur«u nagaradvÃre«u yaj¤avÃÂÃni mÃpayitvà dÃnÃni dattÃni puïyÃni k­tÃni / syÃt khalu te mahÃrÃja tena dÃnena và dÃnasaævibhÃgena vÃnuttarà samyaksaæbodhir adhigateti / na khalv evaæ dra«Âavyam* / api tu tad dÃnam anuttarÃyÃ÷ samyaksaæbodhir hetumÃtrakaæ pratyayamÃtrakaæ saæbhÃramÃtrakam* / tato 'rvÃg Ãnando nÃma rÃjÃbhÆt prÃbhÃvya÷ / vistareïa yÃvat tasyaiko dvau yÃvat paæca putrà jÃtÃ÷ / yo 'sau tasya paÓcimaka÷ putras tasyÃdarÓaprakhyaæ mukham* / tasyÃdarÓamukha iti saæj¤Ã saæv­ttà / sa unnÅto vardhito mahÃn saæv­tta÷ / ÃdarÓamukha÷ kumÃra÷ surata÷ sudÃnta÷ / tad anye te caï¬Ã rabhasÃ÷ karkaÓÃ÷ / sarve te pitur arthakaraïe ni«aïïà na kiæcit praj¤ayà pratividhyanti / ÃdarÓamukha÷ kumÃro gambhÅragambhÅrÃn praÓnÃn svapraj¤ayà nitÅrayati / Ãnando rÃjà glÃna÷ saæv­tta÷ / sa saælak«ayati / kaæ rÃjatve prati«ÂhÃpayÃmi / saced ahaæ pÆrvakÃïÃæ caturïÃæ bhrÃtÌïÃm anyatamÃnyatamaæ rÃjatve prati«ÂhÃpayi«yÃmi ete caï¬Ã rabhasÃ÷ kakarÓà janapadÃn anayena vyasanam ÃpÃdayi«yanti / saced ÃdarÓamukhaæ kumÃraæ rÃjye prati«ÂhÃpayi«yÃmi j¤ÃtÅnÃæ garhyo bhavi«yÃmi / katham idÃnÅm ayaæ rÃjà jye«ÂhaputrÃn apÃsya kanÅyÃæsaæ rÃjye prati«ÂhÃpayatÅti / api tÆpÃyasaævidhÃnaæ kartavyam* / so 'mÃtyÃn Ãmantrayate / haæta grÃmaïyo mamÃtyayÃd yu«mÃbhir ekaika÷ kumÃra÷ parÅk«itavya÷ / yasya maïipÃdukÃyugaæ prÃv­taæ (##) tulyaæ bhavati / (##) siæhÃsanaæ ni«aïïasya ni«kampaæ ti«Âhate / mukuÂaæ ca mÆrdhni upanibaddhaæ niÓcalaæ bhavati / anta÷puraÓ cÃbhyutthÃnaæ kurute / «a praj¤ÃprativedanÅyÃni j¤ÃtavyÃni antar nidhir bahi%%r antarbahir nidhi÷ v­k«Ãgre nidhi÷ %%r udakÃnte nidhi÷ / yasya sarvÃïy etÃni samÃbhavanti sa yu«mÃbhir mamÃtyayÃd rÃjye prati«ÂhÃpayitavya ity uktvà sarvak«ayÃntà nicayÃ÷ patanÃntÃ÷ samucchrayà iti yÃvat kÃlagata÷ / tair amÃtyair jye«Âhasya kumÃrasya maïipÃdukÃyugaæ samarpitam* / samatvaæ na kÃrayati / ni«aïïasya siæhÃsanaæ prakampitam* / mukuÂam Ãbaddhaæ calati / anta÷pureïÃpy asyÃbhyutthÃnaæ na k­tam* / «a praj¤ÃpratisaævedanÅyÃny ÃrocitÃni / na jÃnÃti na vijÃnÃti / evaæ trayÃïÃæ bhrÃtÌïÃm* / ÃdarÓamukhasya kumÃrasya maïipÃdukÃyugaæ samarpitam* / samaæ sthitam* / ni«aïïasya ca siæhÃsanaæ ni«kampaæ vyavasthitam* / mukuÂam Ãbaddhaæ mÆrdhni pÆrayitvà sthitam* / anta÷pureïa cÃsyÃbhyutthÃnaæ k­tam* / amÃtyÃ÷ kathayanti / asyÃpi «a praj¤ÃprativedanÅyÃni j¤ÃtavyÃni antar nidhir bahir nidhir antarbahir nidhir v­k«Ãgre nidhi÷ parvatÃgre nidhir udakÃnte nidhi÷ / ÃdarÓamukha÷ saælak«ayati / antar nidhir iti kim* / antar nidhir dehalyà abhyantaranidhi÷ / bahir nidhir iti kim* / bahir nidhir dehalyà bahir nidhi÷ / antarbahir nidhir iti kim* / antarbahir nidhir dehalyà madhye nidhi÷ / v­k«Ãgre nidhir iti kim* / v­k«asyÃgre nidhi÷ / tasya rÃj¤a÷ saæsthÃnav­k«as tasya madhyÃhne yatra chÃyà sphuritvà ti«Âhati tatra nidhi÷ / parvatÃgre nidhi÷ / tasya rÃj¤a÷ krŬÃpu«kariïÅ tatra snÃnaÓilà tasyÃdhastÃn nidhi÷ / udakasyÃnte (##) nidhir iti / yatra g­hasyodakaæ nirgacchati grÃmÃnte nidhi÷ / tair amÃtyai÷ sarvÃïi pratyavek«yÃh­tÃni / sa tai rÃjye 'bhi«ikta÷ / rÃjà saæv­tta÷ / ÃdarÓamukho nÃma rÃjà prÃbhÃvya÷ / anyatamasmin karvaÂake daï¬Å nÃma brÃhmaïa÷ prativasati / tena g­hapatisakÃÓÃd balÅvardÃn yÃcitvà divà vÃhayitvà tÃn balÅvardÃn ÃdÃya tasya g­hapater niveÓanaæ gata÷ / yÃvat sa g­hapatir bhuækte / daï¬inà te balÅvardÃ÷ praveÓitÃ÷ / anyena dvÃreïa prakrÃntÃ÷ / sa g­hapatir bhuktvà vyutthita÷ / yÃvad balÅvardÃn na paÓyati / tena daï¬Å g­hÅta÷ / kutra balÅvardÃ÷ / sa kathayati / g­haæ praveÓitÃ÷ / tvayà mama balÅvardà hÃritÃ÷ / anuprayaccha me balÅvardÃn* / sa kathayati nÃhaæ hÃrayi«ye / sa kathayati / ayam ÃdarÓamukho rÃjà prÃj¤as tasya sakÃÓaæ gacchÃva÷ / sa etam arthaæ nitÅrayitvà asmÃkaæ yuktam ayuktaæ vak«yati / tau saæprasthitau / anyatamasya puru«asya ni«palÃyate ba¬avà / tena daï¬Å ucyate dhÃraya me etÃæ ba¬avÃm* / kathaæ dhÃrayÃmi / yathà Óakno«i / tena pëÃïaæ g­hÅtvà Óirasi prahÃro datta÷ / sà kÃlagatà / sa puru«a÷ kathayati / tvayà me ba¬avà praghÃtità / prayaccha mÃæ ba¬avÃm* / (##) kasyÃrthaæ ba¬avÃæ dadÃmi / sa kathayati / ÃgacchÃdarÓamukhasya rÃj¤a÷ sakÃÓaæ gacchÃva÷ / so 'smÃkaæ vyavahÃraæ gopayi«yati / te tatra saæprasthitÃ÷ / sa daï¬Å ni«palÃyitum Ãrabdha÷ / tena prÃkÃrasyopari«ÂÃd Ãtmà mukta÷ / tasyÃdhastÃt kuvindo vastraæ sÆyamÃnas tasyopari (##) patita÷ / kuvinda÷ praghÃtita÷ / daï¬Å kuvindapatnyà g­hÅta÷ / tvayà mama svÃmÅ praghÃtita÷ / anuprayaccha me svÃminam* / kuto 'haæ tava svÃminaæ dadÃmi / ÃgacchÃdarÓamukhasya rÃj¤a÷ sakÃÓaæ gacchÃma÷ / so 'smÃkaæ saæÓayaæ chetsyate / te saæprasthitÃ÷ / antarmÃrge nadÅ gambhÅrà / tatra tak«Ãïo mukhena vÃsÅm ÃdÃya pÃrÃt pÃram Ãgacchati / sa daï¬inà ucyate / kiyat prabhÆtaæ pÃnÅyam* / sa vÃsÅæ muktvà kathayati / gambhÅram udakam* / vÃsÅ udake nipatità / tena sa daï¬Å g­hÅta÷ / tvayà mama vÃsÅ udake parihÃrità / nÃhaæ hÃrayi«ye / ÃgacchÃdarÓamukhasya sakÃÓaæ gacchÃma÷ / so 'smÃkaæ saæÓayaæ chetsyati / te ÓrÃntakÃyÃ÷ kallapÃlyÃpaïaæ {Dutt %%; cf. %% p. 120.4} daï¬inam ÃdÃya pravi«ÂÃ÷ / tasyÃ÷ kallapÃlyÃ÷ {Dutt %%} putro jÃta÷ / sa tayà dÃrako vastreïa pracchÃdya ÓÃyÃpitako 'bhÆt* / daï¬Å tatra ni«aïïa÷ / sa kathayati / dÃrako dÃraka iti / yÃvat paÓyati praghÃtita÷ / sa tayà daï¬Å g­hÅta÷ / tvayà mama putra÷ praghÃtita÷ / anuprayaccha me putram* / sa kathayati / kuto 'haæ tava putraæ dÃsye / nÃhaæ praghÃtayi«ye / sà kathayati / ÃgacchÃdarÓamukhasya rÃj¤a÷ sakÃÓaæ gacchÃma÷ / te saæprasthitÃ÷ / yÃvad anyatasmin pradeÓe ÓÃkhoÂakav­k«e vÃyasas ti«Âhati / tena daï¬Å d­«Âa uktaÓ ca / kva yÃsyasi / nÃhaæ yÃsye / ete mÃæ nayanti / kutra / ÃdarÓamukhasya sakÃÓam* / madÅyam api sandeÓaæ naya / vaktavyas te ÃdarÓamukho rÃjà / amu«min pradeÓe ÓÃkhoÂakav­k«a÷ / (##) tatra vÃyasas ti«Âhati / sa kathayati / santy anye v­k«Ã haritasnigdhapalÃÓÃ÷ / tatrÃhaæ dh­tiæ na labhe / atra sthitasya me svÃsthyam* / ko yoga÷ / te saæprasthitÃ÷ / adrÃk«Ån m­go daï¬inam* / sa kathayati / daï¬in kva gacchasi / nÃhaæ gacchÃmi / ete mÃæ nayanti ÃdarÓamukhasakÃÓam* / madÅyam api sandeÓaæ naya / santy anye«u sthÃne«u haritaÓÃdvalÃni t­ïÃni / te mama na rocante / kiæ kÃraïam* / te saæprasthitÃ÷ / yÃvat tittireïa d­«Âa uktaÓ ca / kva yÃsyasi / pÆrvavat* / madÅyam api sandeÓaæ naya / aham ekasmin pradeÓe tittireti vÃÓitaæ karomi / aparasmin utittireti / kim atra kÃraïam* / aparasmin pradeÓe sarpeïa d­«Âa÷ / pÆrvavan mamÃpi sandeÓaæ naya / aham ÃÓayÃt sukhena nirgacchÃmi du÷khena praviÓÃmi / kim atra kÃraïam* / anyasmin pradeÓe ahinakulau parasparaviruddhau kaliæ kurvata÷ / pÆrvavad yÃvad asmÃkam api sandeÓaæ naya / ÃvÃæ divÃnyonyaæ kaliæ kurvÃïau dh­tiæ na labhÃva÷ / kim atra kÃraïam* / anyatamà vadhÆkumÃrÅ pÆrvavad yÃvat sà kathayati / mamÃpi sandeÓaæ naya / (##) yadÃhaæ pait­ke g­he ti«ÂhÃmi tadÃhaæ ÓvaÓurag­hasyÃrthe utkaïÂhÃmi / yadà ÓvaÓurag­he ti«ÂhÃmi tadà pait­g­he utkaïÂhÃmi / kim atra kÃraïam* / te saæprasthitÃ÷ / (##) jayena yenÃdarÓamukho rÃjà tenopasaækrÃntÃ÷ / upasaækramya daï¬Å rÃjÃnaæ jayenÃyu«Ã ca vardhayitvà ekÃnte ni«aïïa÷ / te 'py amÅ pÃdau Óirasà vanditvaikÃnte ni«aïïÃ÷ / rÃjà daï¬inaæ p­cchati / kim Ãgato 'si / devÃnÅto 'smÅti / kena kÃraïena / daï¬inà g­hapatinà saha vivÃdas tat sarvam Ãrocitam* / rÃjà g­hapatiæ p­cchati / d­«Âas tvayà balÅvada÷ / d­«Âa÷ / daï¬in tvayà balÅvardà praveÓitÃ÷ / deva praveÓitÃ÷ / rÃjà kathayati / asya daï¬ino jihvÃæ chindata yena nÃrocitam* / asyÃpi netroddharaïaæ kuruta yena balÅvardà nopanibaddhÃ÷ / g­hapati÷ kathayati / ekadà me balÅvardà h­tà aparaæ netroddharaïaæ kriyate / daï¬inà jitaæ bhavatu / sa puru«a÷ kathayati / deva anena daï¬inà mama ba¬avà praghÃtità / yathÃkathaæ tena vistareïÃrocitam* / rÃjà kathayati / asya puru«asya jihvÃæ chindata yenoktaæ yathà Óakno«i tathà vÃrayeti / asyÃpi daï¬ino hastau ardhÃpayata yenÃnyena Óakyaæ tÃæ dhÃrayituæ nÃnyatra ÓilÃprahÃrayà / sa puru«a÷ kathayati / ekadà me ba¬avà praghÃtità dvitÅyaæ ye jihvÃccheda÷ / daï¬inà jitaæ bhavatu / kuvindapatnyà vistareïÃrocitam* / rÃjà kathayati / gaccha e«a eva te bhartà bhavatu / sà kathayati / ekadà anena mama bhartà praghÃtito 'para e«a me svÃmÅ bhavi«yati / daï¬inà jitaæ bhavatu / vardhakinà vistareïÃrocitam* / rÃjà kathayati / asya tak«Ãïasya jihvÃæ chindata yo vÃsÅæ muktvodakamadhye vÃcaæ niÓcÃrayati / (##) asyÃpi daï¬ino netroddharaïaæ kuruta paÓyann api gambhÅram udakaæ tak«Ãïaæ p­cchati / tak«Ãïa÷ kathayati / ekadà me vÃsy apah­tà dvitÅyo me jihvÃccheda÷ / daï¬inà jitaæ bhavatu / kalyapÃlyà vistareïÃrocitam* / rÃjà kathayati / asyÃ÷ kalyapÃlyà hastÃv ardhÃpayata yad anyà dÃraka÷ sarveïa sarvaæ pracchÃdya ÓÃyita÷ / daï¬ino 'pi netroddharaïaæ kuruta yo 'pratyavek«ya parakÅye Ãsane ni«etsyati / sà kathayati / ekadà me putra÷ praghÃtito dvitÅyo me hastaccheda÷ / daï¬inà jitaæ bhavatu / daï¬inà %%sandeÓam Ãrocitam* / rÃjà kathayati / daï¬in sa kÃko vaktavya÷ / tvam ÃsÅr grÃmarÃÂ* / atra pradeÓe ÓÃkhoÂaka ÃsÅt* / asmiæÓ ca ÓÃkhoÂakav­k«e nidhÃnas ti«Âhati / taæ kasyacid datvà gacchà / svastho bhavi«yasi / m­gasandeÓam Ãrocitam* / sa kathayati / m­gas tvayà vaktavya÷ / atra v­k«asyopari«ÂÃn madhubindyà nipataætyà t­ïaÓÃdvalÃni madhurÅk­tÃni tÃni tvayà bhak«itÃni / sa ca madhu prakrÃnta÷ / rasag­dhyÃæ tyaja / mÃnayena vyasanam Ãpatsyase iti / tittirisandeÓam (##) Ãrocitam* / rÃjà kathayati / yatra sa tittiri tittiri vÃÓitaæ karoti sa pradeÓo ni«kÃæcana÷ / yatrotittireti tatra nidhÃnas ti«Âhati / sa taæ nidhÃnaæ kasyacid ÃrocayitvÃnyatra gaccha / mÃnayena vyasanam Ãpatsyasi / (##) ahinakulasandeÓam Ãrocitam* / rÃjà kathayati / tau vaktavyau / yuvÃæ manu«yabhÆtau dvau bhrÃtarau / tatraika÷ kathayati svÃpateyaæ bhÃjayÃva÷ / dvitÅyena mÃtsaryÃbhibhÆtena na bhÃjitam* / tatraiko 'dhyavasÃnaæ k­tvà ÃÓÅvi«e«Æpapanna÷ / dvitÅyo 'pi svÃpateyam ava«ÂabhyÃdhyavasÃnaæ k­tvà nakula÷ saæv­tta÷ / tena yÆyam etat svÃpateyaæ ÓramaïabrÃhmaïebhyo datvà tasmÃt sthÃnÃd apakramata / svasthà bhavi«yatha / sarpasya sandeÓam Ãrocitam* / rÃjà kathayati / vaktavyas te sa sarpa÷ / tvaæ jighatsÃdaurbalyaparÅta ÃÓayÃn nirgacchasi / mukhena prabhÆtam ÃhÃraæ bhuktvà du÷khenÃÓayaæ praviÓasi / sa tvam ÃhÃre mÃtrÃæ jÃnÅyÃ÷ / yathe«ÂacÃrÅ sukhaæ vihari«yasi / vadhÆkumÃryÃ÷ sandeÓam Ãrocitam* / rÃjà kathayati / vaktavyà vadhÆkumÃrÅ tvayà / tava pait­ke g­he sapremakas ti«Âhati / sà tvaæ yadà ÓvaÓurag­he ti«Âhasi tadà sapremakasyÃrthe utkaïÂhayasi / yadà pait­kag­he ti«Âhasi tadà svÃmino 'rthe utkaïÂhayasi / sà tvam ekaæ sthÃnaæ parityajya ekaæ sug­hÅtaæ kuru / mÃnayena vyasanam Ãpatsyase / vadhÆkumÃrÅ ÃÓÅvi«aÓ ca yathÃnuÓi«Âa÷ pratipanna÷ / ahinakulau daï¬ina÷ svÃpateyam anupradatta÷ / kÃkenÃpi avaÓi«Âà yathÃnuÓi«ÂÃ÷ pratipannÃ÷ / amÃtyÃ÷ kathayanti / aho devasya Åd­Óo 'pi pratibhÃna÷ / rÃjà Ãttamanasà catur«u nagaradvÃre«u dÃnaÓÃlà mÃpità / dÃnÃdhi«ÂhÃyikÃ÷ puru«Ã÷ sthÃpitÃ÷ / (##) tena khalu samayena durbhik«am atra dvÃdaÓavÃr«ikam* / tena dvÃdaÓavÃr«ike durbhik«e vartamÃne aneke«Ãæ prÃïiÓatasahasrÃïÃæ piï¬akena yogodvahanaæ k­tam* / sa Ãtmano yaj¤asampadaæ d­«Âvà gÃthÃæ bhëate / dhanaæ hi labdhvà dharmeïa na kuryÃt saæcayaæ budha÷ / dadyÃt saæpannaÓÅle«u dak«iïÅye%<«u>% dak«iïÃm* // ÓramaïÃn brÃhmaïÃn sÃdhÆn tarpayitvà vanÅpakÃn* / kÃyasya bhedÃt sa tadà prÃj¤o deve«Æpapadyate // evaæ j¤Ãtvà tu medhÃvÅ ÓrÃddho muktena cetasà / dÃnaÓÆrÃn praÓaæsanti dak«iïÅye«v amatsarÃ÷ // syÃt khalu te mahÃrÃjÃnya÷ sa tena kÃlena tena samayenÃdarÓamukho nÃma rÃjà prÃbhÃvya÷ / yena taddvÃdaÓavÃr«ike durbhik«e vartamÃne aneke«Ãæ prÃïiÓatasahasrÃïÃæ piï¬akena yogodvahanaæ k­tam* / na khalv evaæ dra«Âavyam* / api tv aham eva tena kÃlena tena samayenÃdarÓamukho nÃma rÃjÃbhÆvaæ prÃbhÃvya÷ / mayaiva dvÃdaÓavÃr«ike durbhik«e vartamÃne aneke«Ãæ prÃïiÓatasahasrÃïÃæ piï¬akena yogodvahanaæ k­tam* / syÃt khalu te mahÃrÃja tena mayà dÃnena và dÃnasaævibhÃgena vÃnuttarà samyaksaæbodhir abhisaæbuddheti / na khalv evaæ dra«Âavyam* / api tu me tad dÃnaæ hetumÃtrakaæ pratyayamÃtrakaæ (##) saæbhÃramÃtrakam* / punar api mahÃrÃja yan mayÃnuttarÃæ samyaksaæbodhiæ prÃrthayità dÃnÃni dattÃni puïyÃni k­tÃni tac chrÆyatÃm* / bhÆtapÆrvaæ mahÃrÃja sudhano nÃma rÃjÃbhuc cakravartÅ / tena caturaÓÅti«u nagarasahasre«u yaj¤avÃÂÃni mÃpayitvà bahÆni var«Ãïi bahÆni var«aÓatÃni bahÆni (##) var«asahasrÃïi bahÆni var«aÓatasahasrÃïi dÃnÃni dattÃni puïyÃni k­tÃni / sa Ãtmano yaj¤asampadaæ d­«Âvà gÃthÃæ bhëate / sam­ddhim Ãtmano d­«Âvà deve«u manuje«u ca / na prayacched dhi ko dÃnaæ saæpattir yena labhyate // pratyÆhya yo 'yaæ ÓatÃni puæsÃæ mÃtsaryam Ãkramya sapatnabhÆtam* / dadÃti dÃnaæ paralokabhÅru÷ ÓÆre«v asau ÓÆrataro mato me // na taæ hi ÓÆraæ munayo vadanti ya÷ ÓastrapÃïir vicaraty anÅke / dÃnaæ prayacchanti viÓÃradà ye ÓÆrÃæs tu tÃn sarvavido vadanti // syÃt khalu te mahÃrÃjÃnya÷ sa tena kÃlena tena samayena rÃjÃbhÆc cakravartÅ yena tac caturaÓÅti«u nagarasahasre«u yaj¤avÃÂaæ mÃpayitvà bahÆni var«Ãïi bahÆni var«aÓatÃni bahÆni var«aÓatasahasrÃïi dÃnÃni dattÃni puïyÃni k­tÃni / na khalv evaæ dra«Âavyam* / api tu tad dÃnaæ saæbodher hetumÃtrakaæ pratyayamÃtrakaæ saæbhÃramÃtrakam* / punar api mahÃrÃja yan mayÃnuttarÃæ samyaksaæbodhiæ prÃrthayità dÃnÃni dattÃni puïyÃni k­tÃni vÅryapÃramità ca paripÆrità na cÃnuttarà samyaksaæbodhir adhigateti tac chrÆyatÃm* / bhÆtapÆrvaæ mahÃrÃja paæcÃlavi«aye dvau rÃjÃnau babhÆvatu÷ / uttarapaæcÃlo dak«iïapaæcÃlaÓ ca / tatrottarapaæcÃlo dhano nÃmnà hastinÃpure nagare rÃjyaæ kÃrayati ­ddhaæ ca sphÅtaæ ca k«emaæ ca subhik«aæ cÃkÅrïabahujanamanu«yaæ (##) ca / praÓÃntakalikalaha¬imba¬amaraæ taskararogÃpagataæ ÓÃlÅk«ugomahi«Åsaæpannam* / dhÃrmiko dharmarÃjà dharmeïa rÃjyaæ kÃrayati / tasmiæÓ ca nagare mahÃn hrada utpalapadmakumudapuï¬arÅkasaæcchanno haæsakÃraï¬avacakravÃkopaÓobhito ramaïÅya÷ / tatra hrade janmacitro nÃma nÃgapota÷ prativasati / sa kÃlena kÃlaæ samyagvÃridhÃrÃm anuprayacchatÅti atÅva Óasyasaæpattir bhavati / ÓasyavatÅ vasumatÅ subhik«ÃnnapÃno deÓa÷ / dÃnamÃnasatkÃravÃæÓ ca loka÷ ÓramaïabrÃhmaïak­païavanÅpakopabhojya÷ / dak«iïapaæcÃlas tu rÃjà adharmabhÆyi«ÂhaÓ caï¬o rabhasa÷ karkaÓa÷ adharmeïa rÃjyaæ kÃrayati / nityaæ daï¬anatìanaghÃtanadhÃraïabandhanaha¬iniga¬oparodhai÷ rëÂranivÃsinaæ trÃsayati / adharmabhÆyi«Âhatayà cÃsya devo na kÃlena kÃlaæ samyagvÃridhÃrÃm anuprayacchati / tato 'sau janakÃya÷ saætrasta÷ saævegam Ãpanna÷ svajÅvitÃpek«ayà rëÂraparityÃgaæ k­tvottarapaæcÃlasya rÃj¤o vi«ayaæ gatvà prativasati / yÃvad (##) apareïa samayena dak«iïapaæcÃlo rÃjà m­gayÃvyapadeÓena janapadÃn vyavalokanÃya nirgato yÃvat paÓyati grÃmanagarÃïi ÓÆnyÃni udyÃnadevakulÃni bhinnaprabhagnÃni / d­«Âvà ca punar amÃtyÃn Ãmantrayate / kasmÃd bhavanta imÃni grÃmanagarÃïi ÓÆnyÃni udyÃnadevakulÃni ca bhinnaprabhagnÃni / sa janakÃya÷ kva gata iti / amÃtyÃ÷ kathayanti / deva uttarapaæcÃlasya (##) rÃj¤o dhanasya vi«ayaæ gatÃ÷ / kimartham* / devÃbhayaæ prayaccha kathayÃma÷ / dattaæ bhavatu / tatas te kathayanti / deva uttarapaæcÃlo rÃjà dharmeïa rÃjyaæ kÃrayati / tasya janapadà ­ddhÃÓ ca sphÅtÃÓ ca k«emÃÓ ca subhik«ÃÓ cÃkÅrïabahujanamanu«yÃÓ ca praÓÃntakalikalaha¬imba¬amarÃs taskararogÃpagatÃ÷ / ÓÃlÅk«ugomahi«Åsaæpanno dÃnamÃnasatkÃravÃæÓ ca loka÷ / ÓramaïabrÃhmaïak­païavanÅpakopabhojya÷ / devas tu caï¬o rabhasa÷ karkaÓo nityaæ daï¬anatìanaghÃtanadhÃraïabandhanaha¬iniga¬oparodhai÷ rëÂraæ trÃsayati yato 'sau janakÃya÷ saætrasta÷ saævegam Ãpanna÷ uttarapaæcÃlasya rÃj¤o vi«ayaæ gata÷ / dak«iïapaæcÃlo rÃja kathayati / bhavanta÷ ko 'sÃv upÃya÷ syÃd yenÃsau janakÃya÷ punar Ãgatyai«u grÃmanagare«u prativaset* / amÃtyÃ÷ kathayanti / yadi deva÷ uttarapaæcÃlarÃjavad dharmeïa rÃjyaæ kÃrayati maitracitto hitacitto 'nukaæpÃcitta÷ svarëÂraæ pÃlayati nacirÃd asau janakÃya÷ punar Ãgatyai«u grÃmanagare«u prativaset* / dak«iïapaæcÃlo rÃjà kathayati / bhavanto yady evam aham apy uttarapaæcÃlavad dharmeïa rÃjyaæ kÃrayÃmi maitracitto hitacitto 'nukampÃcitta÷ rëÂraæ paripÃlayÃmi / yÆyaæ tathà kuruta yathÃsau janakÃya÷ punar Ãgatyai«u grÃmanagare«u prativasatÅti / devÃparo 'pi tatrÃnuÓaæso 'sti / tasmin nagare mahÃn hrada÷ utpalakumudapuï¬arÅkasaæcchanno haæsakÃraï¬avacakravÃkopaÓobhita÷ / tatra janmacitro nÃgapota÷ prativasati / sa kalena kÃlaæ samyagvÃridhÃrÃm anuprayacchati / atÅva Óasyasaæpattir bhavati / tena tatra ÓasyavatÅ vasumatÅ subhik«ÃnnapÃnaÓ ca deÓa÷ / ko 'sÃv upÃya÷ syÃd yenÃsau (##) nÃgapota ihÃnÅyeta / deva vidyÃmantradhÃriïas tam Ãnayanti / te samanvi«yantÃm* / tato rÃj¤Ã suvarïapiÂakaæ dhvajÃgre baddhvà sarvavijite ghaïÂÃvagho«aïaæ kÃritam* / ya uttarapaæcÃlavi«ayÃj janmacitraæ nÃgapotam Ãnayet tasyemaæ suvarïapiÂakaæ dÃsyÃmi mahatà ca satkÃreïa satkari«yÃmÅti / yÃvad anyatama Ãhituï¬ika÷ amÃtyÃnÃæ sakÃÓaæ gatvà kathayati / mamaitat suvarïapiÂakam anuprayacchata ahaæ janmacitraæ nÃgapotam apah­tyÃnayÃmÅti / (##) amÃtyÃ÷ kathayanti / e«a g­hÃïa / sa kathayati / yo yu«mÃkaæ Óraddhita÷ pratyayitaÓ ca tasya haste ti«Âhatu / ÃnÅte janmacitre nÃgapote grahÅ«yÃmÅti / evaæ kuru«veti / tato 'sÃv Ãhituï¬ika÷ pratyayitasya puru«asya haste suvarïapiÂakaæ sthÃpayitvà hastinÃpuraæ nagaraæ gata÷ / tatas tenÃsau hrada÷ samantato vyavalokita÷ / nimittÅk­taæ cÃsau janmacitro nÃgapota etasmin deÓe prati«ÂhatÅti / tato balyupahÃranimittaæ %% puna÷ pratyÃgata÷ / amÃtyÃnÃæ kathayati balyupahÃraæ me prayacchata saptame divase taæ nÃgapotam apah­tyÃnayÃmÅti / sa cÃhituï¬ikas tena saælak«ito mamÃsÃv apaharaïÃyÃgata÷ / saptame divase mÃm apahari«yati / mÃtÃpit­viyogajaæ mahad du÷khaæ bhavi«yati / kiæ karomi kaæ Óaraïaæ prapadye iti / tasya ca hradasya nÃtidÆre dvau lubdhakau prativasata÷ sÃraka÷ phalakaÓ ca / tau taæ hradam ÃÓritya jÅvikÃæ kalpayata÷ / ya÷ sthalagata÷ prÃïino m­gaÓaÓaÓarabhasÆkarÃdayas tad hradam upasarpanti tÃn praghÃtayati ye 'pi jalagatà matsyakacchapamaï¬ÆkÃdaya÷ / tatra ca sÃraka÷ kÃlagata÷ / (##) phalako jÅvati / janmacitro nÃgapota÷ saælak«ayati / nÃnyo 'sti mama Óaraïam­te phalakÃl lubdhakÃt* / tato manu«yaveÓam ÃsthÃya phalakasya sakÃÓaæ gata÷ / gatvà kathayati / bho÷ puru«a kiæ tvaæ jÃnÅ«e kasyÃnubhÃvÃd dhanasya rÃj¤o janapadà ­ddhÃÓ ca sphÅtÃÓ ca k«emÃÓ ca subhik«ÃÓ cÃkÅrïabahujanamanu«yÃÓ ca pÆrvavad yÃvac chÃlÅk«ugomahi«Åsaæpannà iti / sa kathayati / jÃne / sa rÃjà dhÃrmiko dharmeïa rÃjyaæ kÃrayati maitracitto hitacitto 'nukampÃcittaÓ ca rëÂraæ pÃlayatÅti / sa kathayati / kim etad evÃsti / anyad apÅti / lubdhaka÷ kathayati / asty anyo 'py anuÓaæsa÷ / ya÷ asmin hrade janmacitro nÃma nÃgapota÷ prativasati sa kÃlena kÃlaæ samyagvÃridhÃrÃm anuprayacchati / atÅva Óasyasaæpattir bhavati ÓasyavatÅ vasumatÅ subhik«ÃnnapÃnaÓ ca %% iti / janmacitra÷ kathayati / yadi kaÓcit taæ nÃgapotam ito vi«ayÃd apaharet tasya nÃgapotasya kiæ syÃn mÃtÃpit­viyogajam asya du÷khaæ syÃd rÃj¤o rëÂrasya ca / yo 'paharati tasya tvaæ kiæ kuryÃ÷ / jÅvitÃd vyavaropayeyam* / jÃnÅ«e tvaæ kataro 'sau nÃgapota iti / na jÃne / aham asau dak«iïapaæcÃlavi«ayikenÃpahriye / sa balyupahÃravidhÃnÃrthaæ gata÷ saptame divase Ãgami«yati / ÃgatyÃsya hradasya catas­«u dik«u khadirakÅlakÃn nikhanya nÃnÃraægai÷ sÆtrair ve«Âayitvà mantrÃn Ãvartayi«yati / tatra tvayà pracchannaæ saænik­«Âe sthÃne sthÃtavyam* / yadà tenÃyam evaærÆpa÷ (##) prayoga÷ k­to bhavati tadà hradamadhyÃt kvathamÃnaæ pÃnÅyam utthÃsyati / ahaæ cotthÃsyÃmi / (##) tadà tvayÃsÃv Ãhituï¬ika÷ Óareïa marmaïi tìayitavya÷ / ÃÓu copasaækramya vaktavyo mantrÃn upasaæhara / mà te utk­ttamÆlaæ Óira÷ k­tvà p­thivyÃæ nipÃtayi«yÃmÅti / yady asau mantrÃn anupasaæh­tya prÃïair viyok«yate m­te 'haæ yÃvajjÅvam eva mantrapÃÓabaddha÷ syÃm iti / lubdhaka÷ prÃha / yadi tavaikasyaivaæ guïa÷ syÃt tathÃpy aham evaæ kuryÃæ prÃg eva sakalasya rëÂrasya / gacchÃmy ahaæ tatra sthÃna iti / tatas tena nÃgapotena tasyaikapÃrÓve guptaæ sthÃnam upadarÓitam* / yÃvad asau lubdhaka÷ saptame divase pratigupte pradeÓe ÃtmÃnaæ gopayitvÃvasthita÷ / sa cÃhituï¬ika Ãgatya balyupahÃraæ kartum Ãrabdha÷ / tena catas­«u dik«u catvÃra÷ khadirakÅlakÃ÷ nikhÃtÃ÷ / nÃnÃraægai÷ sÆtrakair ve«Âayitvà mantrair Ãvartita÷ / tatas tat pÃnÅyam utkvathitum Ãrabdham* / lubdhakena Óareïa marmaïi tìito ni«koÓaæ cÃsiæ k­tvÃbhihita÷ / tvam asmin vi«ayanivÃsinaæ nÃgapotakaæ mantreïÃpaharasi / mantrÃn upasaæhara / mà te utk­ttamÆlaæ Óira÷ k­tvà p­thivyÃæ nipÃtayi«yÃmÅti / tata ahituï¬ikena du÷khavedanÃbhibhÆtena mantrà vyÃvartitÃ÷ / tena ca samanantaraæ lubdhakena jÅvitÃd vyavaropita÷ / tato nÃgapoto mantrapÃÓabandhanÃd vinirmukto hradÃd abhyudgatya taæ lubdhakaæ pari«vaktavÃn evaæ cÃha / tvaæ me mÃtà tvaæ pità yan mama tvam Ãgamya mÃtÃpit­viyogajaæ du÷khaæ notpannam* / Ãgaccha bhuvanaæ gacchÃva÷ / tenÃsau svabhuvanaæ nÅto nÃnÃvidhena cÃnnapÃnena saætarpito ratnÃni copadarÓitÃni / mÃtÃpitroÓ ca niveditam* / amba tÃta e«a me suh­ccharaïyaæ (##) bÃndhavo 'syÃnubhÃvÃn mama yu«mÃbhi÷ saha viyogo na jÃta iti / tÃbhyÃm apy asau vareïa pravÃrito vividhÃni ratnÃni dattÃni / sa tÃny ÃdÃya tasmÃd hradÃd vyutthita÷ / tasya hradasya nÃtidÆre pu«paphalasampannaæ nÃnÃÓakunibhir nikÆjitam ÃÓramapadam* / tatra ­«i÷ prativasati maitryÃtmaka÷ kÃruïika÷ satvavatsala÷ / tato 'sau lubdhakas tasya ­«es tri«kÃlam upasaækramitum Ãrabdha÷ / yac cÃsya janmacitreïa nÃgapotena sÃrdhaæ v­ttaæ tat sarvaæ vistareïa samÃkhyÃtam* / tato 'sÃv ­«i÷ kathayati / kiæ ratnai÷ kiæ và te suvarïena tasya bhuvane amogho nÃma pÃÓas ti«Âhati taæ yÃcasveti / tato lubdhako 'moghapÃÓe jÃtat­«ïa÷ ­«ivacanam upaÓrutya punar api nÃgabhuvanaæ gato yÃvat paÓyati nÃgabhuvanadvÃre tam amoghaæ pÃÓam* / tasyaitad abhavat* / e«a sa pÃÓo yo mayà prÃrthanÅya iti viditvà nÃgabhuvanaæ pravi«Âa÷ / tato janmacitreïa nÃgapotenÃnyaiÓ ca nÃgapotai÷ sasaæbhramaæ pratisaæmodito ratnaiÓ ca pravÃrita÷ kathayati / alaæ me ratnai÷ kiæ tv etad amoghaæ pÃÓaæ mamÃnuprayaccheti / janmacitra÷ kathayati / tavÃnena kiæ prayojanam* / asmÃkaæ (##) tu mahat prayojanam* / yadà garu¬abhayopadrutà bhavÃmas tadÃnenÃtmÃnaæ rak«Ãma÷ / lubdhaka÷ kathayati / yu«mÃkam e«a garu¬abhayopadrutÃnÃm upayogaæ gacchati mama tv anena satatam eva prayojanam* / yady asti k­tam upak­taæ và prayaccheti / janmacitrasya nÃgapotasyaitad abhavat* / mamÃnena bahÆpak­taæ mÃtÃpitarÃv avalokya dadÃmÅti / tena mÃtÃpitarÃv (##) avalokya sa pÃÓo datta÷ / tato 'sau lubdhaka÷ p­thivÅlabdhaprakhyena sukhasaumanasyenÃpyÃyitamanà amoghaæ pÃÓam ÃdÃya nÃgabhuvanÃd abhyudgamya svag­haæ gata÷ / yÃvad apareïa samayena dhano rÃjà devyà sÃrdhaæ krŬati ramate paricÃryati / tasya krŬato ramamÃïasya paricÃrayato na putro na duhità / sa kare kapolaæ datvà cintÃparo vyavasthita÷ / anekadhanasamuditaæ me g­haæ na me putro na duhità / mamÃtyayÃt svakulavaæÓacchede rëÂrÃpahÃra÷ / sarvaæ ca svÃpateyam aputrakam iti k­tvà rÃjavidheyaæ bhavi«yatÅti / sa ÓramaïabrÃhmaïasuh­tsaæbandhibÃndhavair ucyate / deva kim asi cintÃpara iti / sa etat prakaraïaæ te«Ãæ vistareïÃrocayati / te kathayanti / devatÃrÃdhanaæ kuru putras te bhavi«yatÅti / so 'putra÷ putrÃbhinandÅ ÓivavaruïakuberaÓakrabrahmÃdÅn anyÃæÓ ca devatÃviÓe«Ãn ÃyÃcate tadyathà ÃrÃmadevatà vanadevatÃÓ catvaradevatÃ÷ Ó­ÇgÃÂakadevatà balipratigrÃhikà devatÃ÷ sahajÃ÷ sahadharmikà nityÃnubaddhà api devatà ÃyÃcate / asti cai«a loke pravÃdo yadÃyÃcanaheto÷ putrà jÃyante duhitaraÓ ca / tac ca naivam* / yady evam abhavi«yad ekaikasya putrasahasram abhavi«yat tadyathà rÃj¤aÓ cakravartina÷ / api tu trayÃïÃæ sthÃnÃnÃæ saæmukhÅbhÃvÃt putrà jÃyante duhitaraÓ ca / katame«Ãæ trayÃïÃm* / mÃtÃpitarau raktau bhavata÷ / saænipatitau / mÃtà ca kalyà bhavati ritumatÅ / gandharvaÓ ca pratyupasthito bhavati / e«Ãæ trayÃïÃæ sthÃnÃnÃæ saæmukhÅbhÃvÃt putrà jÃyante duhitaraÓ ca / sa caivam ÃyÃcanaparas ti«Âhati / anyatamaÓ ca bhadrakalpiko (##) bodhisatvas tasyà agramahi«yÃ÷ kuk«im avakrÃnta÷ / paæcÃveïikà dharmÃ÷ ekata÷ paï¬itajÃtÅye mÃt­grÃme / katame paæca / raktaæ puru«aæ jÃnÃti / kÃlaæ jÃnÃti / ­tuæ jÃnÃti / garbham avakrÃntaæ jÃnÃti / yasya sakÃÓÃd garbho 'vakrÃmati taæ jÃnÃti / dÃrakaæ jÃnÃti / dÃrikÃæ jÃnÃti / saced dÃrako bhavati dak«iïaæ kuk«iæ niÓritya ti«Âhati / saced dÃrikà bhavati vÃmaæ kuk«iæ niÓritya ti«Âhati / sà ÃttamanÃttamanÃ÷ svÃminÃrocayati / di«Âyà Ãryaputra vardhase / ÃpannasatvÃsmi saæv­ttà / yathà ca me dak«iïakuk«iæ niÓritya ti«Âhati niyataæ dÃrako bhavi«yatÅti (##) / so 'py ÃttamanÃttamanÃ÷ pÆrvaæ kÃyam abhyunnamayya dak«iïabÃhum abhiprasÃryodÃnam udÃnayati / apy evÃhaæ cirakÃlÃbhila«itaæ putramukhaæ paÓyeyam* / %%jÃto me syÃn nÃvajÃta÷ / k­tyÃni me kurvÅta / bh­ta÷ pratibibh­yÃt* / dÃyÃdyaæ pratipadyeta / kulavaæÓo me cirasthitika÷ syÃt* / asmÃkaæ cÃpy atÅtakÃlagatÃnÃm alpaæ và prabhÆtaæ và dÃnÃni datvà puïyÃni k­tvà %% dak«iïÃm Ãdek«yate / idaæ tayor yatra tatropapannayor gacchator anugacchatv iti / ÃpannasatvÃæ cainÃæ viditvà upari prÃsÃdatalagatÃm ayantritÃæ dhÃrayati ÓÅte ÓÅtopakaraïair u«ïe u«ïopakaraïair vaidyapraj¤aptair (##) ÃhÃrair nÃtitiktair nÃtyamlair nÃtilavaïair nÃtimadhurakair nÃtikaÂukair nÃtika«Ãyais tiktÃmlalavaïamadhurakaÂukaka«Ãyavivarjitair ÃhÃrair hÃrÃrdhahÃravibhÆ«itagÃtrÅm apsarasam iva nandanavanavihÃriïÅæ ma¤cÃn ma¤caæ pÅÂhÃt pÅÂham avatarantÅm adharimÃæ bhÆmim* / na cÃsyÃ÷ kiæcid amanoj¤aÓabdaÓravaïaæ yÃvad eva garbhasya paripÃkÃya / sà a«ÂÃnÃæ và navÃnÃæ và mÃsÃnÃm atyayÃt prasÆtà / dÃrako jÃta÷ / abhirÆpo darÓanÅya÷ prÃsÃdiko gaura÷ kanakavarïaÓ chatrÃkÃraÓirÃ÷ pralambabÃhur vistÅrïalalÃÂa÷ uccagho«a÷ saægatabrÆs tuÇganÃsa÷ sarvÃÇgapratyaÇgopeta÷ / tasya jÃtÃv Ãnandabheryas tìitÃ÷ / Órutvà rÃjà kathayati / kim etad iti / anta÷purikÃbhi÷ rÃj¤e niveditam* / deva di«Âyà vardhase putras te jÃta iti / tato rÃj¤Ã sarvaæ tan nagaram apagatapëÃïaÓarkarakaÂhallaæ vyavasthÃpitam* / candanavÃripari«iktam ucchritadhvajapatÃkaæ surabhidhÆpaghaÂikopanibaddhaæ nÃnÃpu«pÃvakÅrïaæ ramaïÅyam* / Ãj¤Ã ca dattà / ÓramaïabrÃhmaïak­païavanÅpakebhyo dÃnaæ prayacchata / sarvabandhanamok«aæ kuruteti / tasyaivaæ trÅïi saptakÃny ekaviæÓatidivasÃn vistareïa jÃtasya jÃtimahaæ k­tvà nÃmadheyaæ vyavasthÃpyate / kiæ bhavatu dÃrakasya nÃmeti / amÃtyÃ÷ kathayanti / ayaæ dÃrako dhanasya rÃj¤a÷ putra÷ / bhavatu dÃrakasya sudhana iti nÃmeti / tasya sudhana iti nÃmadheyaæ vyavasthÃpitam* / sudhano dÃraka÷ a«ÂÃbhyo dhÃtrÅbhyo 'nupradatta÷ / dvÃbhyÃm aæsadhÃtrÅbhyÃæ dvÃbhyÃæ k«ÅradhÃtrÅbhyÃæ dvÃbhyÃæ maladhÃtrÅbhyÃæ dvÃbhyÃæ krŬanikÃbhyÃæ dhÃtrÅbhyÃm* / so '«ÂÃbhir dhÃtrÅbhir unnÅyate vardhyate k«Åreïa dadhnà navanÅtena sarpi«Ã (##) sarpirmaï¬enÃnyaiÓ cottaptair upakaraïaviÓe«air ÃÓu vardhate hradastham iva paÇkajam* / sa yadà mahÃn saæv­ttas tadà lipyÃm upanyasta÷ / pÆrvavad yÃvad a«ÂÃsu parÅk«ÃsÆddhÃÂako vÃcaka÷ paï¬ita÷ paÂupracÃra÷ saæv­tta÷ / sa yÃni tÃni bhavanti mÆrdhÃbhi«iktÃnÃæ janapadaiÓvaryasthÃmavÅryam anuprÃptÃnÃæ mahÃntaæ (##) p­thivÅmaï¬alam abhinirjityÃdhyÃvasatÃæ pÆrvavad yÃvat paæcasu sthÃne«u k­tÃvÅ saæv­tta÷ / tasya pitrà trÅïy anta÷purÃïi vyavasthÃpitÃni jye«Âhaæ madhyaæ kanÅya÷ / trÅïi vÃsag­hÃïi mÃpitÃni haimantikaæ grai«mikaæ vÃr«ikam* / trÅïy udyÃnÃni mÃpitÃni haimantikaæ grai«mikaæ vÃr«ikam* / tata÷ sudhana÷ kumÃra÷ upari prÃsÃdatalagato ni«puru«eïa tÆryeïa krŬati ramate paricÃrayati / yÃvad apareïa samayena phalako lubdhako m­gÃn anve«amÃïas tena tenÃnuvicarann anyatamaæ parvatam anuprÃpta÷ / tasya ca parvatasyÃdhastÃd ri«er ÃÓramapadaæ paÓyati pu«paphalasaæpannaæ nÃnÃpak«igaïavicaritam* / mahÃntaæ ca hradam utpalakumudapuï¬arÅkasaæchannaæ haæsakÃraï¬avacakravÃkopaÓobhitam* (##) / tadÃÓramapadaæ paribhramitum Ãrabdha÷ / yÃvat tam ­«iæ paÓyati dÅrghakeÓaÓmaÓrunakharomÃïaæ vÃtÃtapakar«itaÓarÅraæ cÅvaravalkaladhÃriïam anyatamad v­k«amÆlÃÓrayaæ t­ïakuÂikÃk­tanilayam* / d­«Âvà ca puna÷ pÃdÃbhivandanaæ k­tvà k­tÃæjalipuÂa÷ papraccha / bhagavan kiyac ciram asmin pradeÓe tava prativasata÷ / catvÃriæÓadvar«Ãïi / asti tvayà iyatà kÃlenÃsmin pradeÓe kaÓcid ÃÓcaryÃdbhuto dharmo d­«Âa÷ Óruto và kasyacit sakÃÓÃt* / sa ­«ir mandamandam uvÃca / bhadramukha d­«Âas te ayaæ hrada÷ / d­«Âo bhagavan* / e«Ã brahmasabhà nÃma pu«kari%<ïÅ utpalapadmakumudapuï>%¬arÅkasaæchannà nÃnÃpak«igaïani«evità himarajatatu«ÃragaurÃmbupÆrïà surabhikusumaparivÃsitatoyà / asyÃæ pu«kariïyÃæ paæcadaÓyÃæ paæcadaÓyÃæ manoharà nÃma drumakinnararÃjasya duhi%%vidhaÓira÷snÃnodvartanair Ãgatya snÃti / snÃnakÃle cÃsya madhuran­tyagÅtavÃditaÓabdena m­gapak«iïo 'pahriyante / aham api taæ Óabdaæ Órutvà mahatà prÅtisaumanasyena saptÃham adhinÃmayÃmi / etad ÃÓcaryaæ bhadramukha mayà d­«Âam iti / atha phalakasya lubdhakasyaitad abhavat* / Óobhano mayà amogha÷ pÃÓo nÃgÃl labdha÷ / taæ manoharÃyà kinnaryÃ÷ k«epsyÃmÅti / so 'pareïa samayena pÆrïapaæcadaÓyÃæ pÃÓam ÃdÃya hradatÅrthasamÅpe pu«paphalaviÂapav­k«agahanam ÃÓrityÃvadhÃnatatparo 'vasthita÷ / yÃvan manoharà kinnarÅ paæcakinnarÅÓatapariv­tà mahatyà vibhÆtyà brahmasabhÃæ pu«kariïÅm avatÅrïà snÃtuæ tatsamanantaraæ ca phalakena (##) lubdhakenÃmogha÷ pÃÓa÷ k«ipto yena manoharà kinnarÅ baddhà / tayà amoghapÃÓapÃÓitayà hrade mahÃnupamarda÷ k­to vibhÅ«aïaÓ ca Óabdo niÓcÃrita÷ / yaæ Órutvà pariÓi«Âa÷ kinnarÅgaïa÷ itaÓ cÃmutaÓ ca saæbhrÃnto ma%%harÃæ (##) kinnarÅæ nirÅk«itum Ãrabdha÷ / paÓyati baddhÃm* / d­«Âvà ca punar bhÅto ni«palÃyita÷ / adrÃk«Åt sa ludhakas tÃæ paramarÆpadarÓanÅyÃm* / d­«Âvà ca punar upaÓli«Âo grahÅ«yÃmÅti / sà kathayati / mà nai«Ås tvaæ hi mà sprÃk«År naitat tava suce«Âitam* / rÃjabhogyà surÆpÃhaæ na sÃdhu grahaïaæ tava // iti / lubdhaka÷ prÃha / yadi tvÃæ nà g­hïÃmi ni«palÃyase / sà kathayati / nÃhaæ ni«palÃye / yadi na ÓraddadhÃsi ayaæ cƬÃmaïiæ g­hïa / asyÃnubhÃvenÃham upari vihÃyasà gacchÃmÅti / lubdhaka÷ kathayati / kathaæ jÃne / tayà Óiras taÓ cƬÃmaïir datta÷ uktaÓ ca / etac cƬÃmaïir yasya hastasthas tasyÃhaæ vaÓà bhavÃmi / tato lubdhakenÃsau maïir g­hÅta÷ / pÃÓabaddhÃæ cainÃæ g­hÅtvà saæprasthita÷ / tena khalu samayena sudhana÷ kumÃro m­gayÃnirgata÷ / adrÃk«Åt sa lubdhaka÷ sudhanaæ kumÃram abhirÆpaæ darÓanÅyaæ prÃsÃdikam* / d­«Âvà ca punar asyaitad abhavat* / ayaæ ca rÃjakumÃra iyaæ ca paramarÆpadarÓanÅyà / yady etÃæ drak«yati balÃd grahÅ«yatÅti / yanv aham etÃæ prÃbh­tanyÃyena svayam evopanayeyam* / tatas taæ pÃÓam ÃdÃya yena sudhano rÃjakumÃras tenopasaækrÃnta÷ / upasaækramya pÃdayor nipatya kathayati / idaæ mayà (##) devasya strÅratnaæ prÃbh­tam ÃnÅtaæ pratig­hyatÃm iti / adrÃk«Åt sudhano rÃjakumÃrÅæ manoharÃæ kinnarÅm abhirÆpÃæ darÓanÅyÃæ prÃsÃdikÃæ paramayà varïapu«kalatayà samanvÃgatÃæ sarvaguïasamuditÃm a«ÂÃdaÓabhi÷ strÅlak«aïai÷ samalaæk­tÃæ janapadakalyÃïÅæ kÃæcanakalaÓakÆrmapÅnonnatakaÂhinasaæhatasujÃtav­ttapragalamÃnastanÅm abhinÅlaraktÃæÓukavis­tÃyatanavakamalasad­ÓanayanÃæ subhruvamÃyatatuæganÃsÃæ vidrumamaïiratnabimbaphalasaæsthÃnasad­ÓÃdharo«ÂhÅm Ãd­¬haparipÆrïagaï¬apÃrÓvÃm atyartharatikaraviÓo«akarakapolatilakÃm anupÆrvaracitasaæhatabhruvamaravindavikacasad­ÓaparipÆrïavimalaÓaÓivapu«Åæ pralambabÃhuæ gambhÅratrivalÅkasannatamadhyÃæs tanabhÃrÃvanÃmyamÃnapÆrvÃrdhaæ rathÃægasaæsthitasujÃtajaghanÃæ kadalÅgarbhasad­ÓakarÃæ pÆrvÃnuvartitasaæhatasujÃtakarabhoruæ sunigƬhasuracitasarvÃægasundarasirÃæ saæhitamaïicƬÃm ÃraktakaratalÃæ prahar«anÆpuravalayahÃrÃrdhahÃranirgho«avilasitagatimÃyatanÅlasÆk«makeÓÅæ ÓacÅm iva bhra«ÂakÃæcÅæ nÆpurÃvacchÃditapÃdÃæ chÃtodarÅæ tÃæ prakÅrïahÃrÃm uttaptajÃmbÆnadacÃruvarïÃæ d­«Âvà kumÃra÷ sahasà papÃta baddho d­¬haæ (##) rÃgapÃÓena / tatra sa rÃgavahïau dahanapataægasad­Óena jalacaæcalacandravimalojjvalasvabhÃvena durgrÃhyatareïa nadÅtaraægajha«amakaraduradhigamena garu¬apavanajavasamagatinà tulaparivartanalaghuvÃnarÃvasthitacapalodbhrÃntatareïa (##) satatÃbhyÃsakleÓaÓani«evaïarÃgasukhÃsvÃdalolena sarvakleÓavi«amadurgaprapÃtani÷saægena paramalÅnena cittena sadbhÆtÃnurÃgatayà ayoniÓomanaskÃradhanurvis­tena saæyogÃbhila«itaparamarahasyaÓabdena kÃmaÓareïa h­daye viddha÷ Ãha ca / d­«ÂvÃtha tÃæ sa sudhana indusamÃnavaktrÃæ prÃv­ÇghanÃntaraviniÓcaratÅva vidyut* / tatsnehamanmathavilÃsasamudbhavena sadya÷ sa cetasi tu rÃgaÓareïa viddha÷ // sa tÃm atimanoharÃæ manoharÃæ g­hÅtvà hastinÃpuraæ gata÷ / sa ca lubdhako grÃmavareïÃcchÃdita÷ / tata÷ sudhana÷ kumÃro manoharayà sÃrdham upari prÃsÃdatalagata÷ krŬati ramate paricÃrayati / manoharayà rÆpayauvanaguïena sudhana÷ kumÃro 'nekaiÓ copacÃraÓatais tathÃpah­to yathà sudhana÷ kumÃro muhÆrtam api tÃæ na jahÃti / yÃvad apareïa samayena janapadÃd dvau brÃhmaïÃv abhyÃgatau / tatraiko rÃjÃnaæ saæÓrito dvitÅya÷ sudhanaæ kumÃram* / yo rÃjÃnaæ saæÓrita÷ sa rÃj¤Ã purohita÷ sthÃpito bhogaiÓ ca saævibhakta÷ / yas tu sudhanaæ kumÃraæ sa bhogamÃtreïa saævibhakta÷ / (##) %% kathayati / kumÃra yadà tvaæ pitur atyayÃd rÃjye prati«ÂhÃsyasi tadà me kiæ kari«yasÅti / sudhana÷ kumÃra÷ kathayati / yathà tava sahÃyo brÃhmaïo mama pitrà paurohitye sthÃpita÷ evam ahaæ tvÃm api paurohitye sthÃpayÃmÅti / e«a ca v­ttÃntas tena brÃhmaïena karïaparaæparayà Óruta÷ / tasyaitad abhavat* / ahaæ tathà kari«yÃmi yathà kumÃro rÃjyam eva nÃsÃdayi«yati / kutas taæ purohitaæ sthÃpayi«yatÅti / yÃvad apareïa samayena tasya rÃj¤o vijite anyatama÷ kÃrvaÂiko viruddha÷ / tasya samucchittaye rÃj¤Ã eko daï¬a÷ pre«ita÷ / sa hatavihatavidhvasta÷ {ed. 1984: %<-viddhasta÷>%} pratyÃgata÷ / evaæ yÃvat sapta daï¬Ã÷ pre«itÃ÷ / te 'pi hataviha%% {ed. 1984: %<-viddhasta÷>%} pratyÃgatÃ÷ / amÃtyai÷ rÃjà vij¤apta÷ / deva kimarthaæ svabalaæ hÃpyate parabalaæ vardhyate / yÃvat kaÓcid devavijite ÓastrabalopajÅvÅ sarvo 'sÃv ÃhÆyatÃm iti / brÃhmaïa÷ purohita÷ saælak«ayati / ayaæ kumÃrasya vadhopÃyakÃla iti / tena rÃjà vij¤apta÷ / deva naivam asau Óakya÷ sannÃmayitum* / rÃjà kathayati / kiæ mayà svayaæ gantavyam* / purohita÷ kathayati / kimarthaæ deva÷ svayaæ gacchati / ayaæ sudhana÷ kumÃro baladarpayukta÷ / e«a daï¬asahÅya÷ pre«yatÃm iti / rÃjà kathayati / evam astv iti / tato rÃjà kumÃram ÃhÆya kathayati / gaccha kumÃra daï¬asahÅya÷ kÃrvaÂikaæ sannÃmaya / evaæ deveti sudhana÷ kumÃro rÃj¤a÷ pratiÓrutyÃnta÷puraæ pravi«Âa÷ / manoharÃdarÓanÃc cÃsya sarvaæ vism­tam* / punar api rÃj¤Ãbhihita÷ / (##) punar api taddarÓanÃt sarvaæ vism­tam* / tata÷ purohitena (##) rÃjÃbhihita÷ / deva sudhana÷ kumÃro manoharayà atÅva sakto na Óakyate pre«ayitum* / sÃdhanaæ sajjÅkriyatÃm* / nirgata÷ kumÃro 'nta÷purÃt pre«ayitavyo yayà manoharÃyÃ÷ sakÃÓaæ na praviÓatÅti / rÃj¤Ã amÃtyÃnÃm Ãj¤Ã dattà / bhavanta÷ evaæ kurudhvam iti / amÃtyai÷ rÃj¤a÷ pratiÓrutya balaugho hastyaÓvarathapadÃtisaæpanno 'nekapraharaïopakaraïayukta÷ sajjÅk­ta÷ / tata÷ kumÃro nirgata÷ ukto gaccha kumÃra sajjo balaugha iti / sa kathayati / deva gami«yÃmÅti manoharÃæ d­«Âvà / rÃjà kathayati / kumÃra na dra«Âavyà kÃlo 'tivartate / tÃta yady evaæ mÃtÃraæ d­«Âvà gacchÃmi / %% kumÃrÃvalokaya jananÅm* / sa manoharÃsantakaæ cƬÃmaïim ÃdÃya mÃtu÷ sakÃÓam upasaækrÃnta÷ pÃdayor nipatya kathayati / amba ahaæ kÃrvaÂikaæ sannÃmanÃya gacchÃmi / ayaæ cƬÃmaïi÷ sugupta÷ sthÃpayitavyo na kathaæcin manoharÃyà deyo 'nyatra prÃïaviyogÃd iti / sa evaæ mÃtaraæ sandiÓyÃbhivÃdya ca nÃnÃyodhabalaudhatÆryaninÃdai÷ saæprasthita÷ / anupÆrveïa janapadÃn atikramya tasya karvaÂakasya nÃtidÆre 'nyatamad v­k«amÆkaæ niÓritya vÃsam upagata÷ / tena khalu samayena vaiÓravaïo mahÃrÃjo 'nekayak«aparivÃro 'nekayak«aÓataparivÃro 'nekayak«asahasraparivÃro 'nekayak«aÓatasahasraparivÃras tena pathà yak«ÃïÃæ yak«asamitaæ saæprasthita÷ / tena tasya pathà (##) gacchatha khagapathe yÃnam avasthitam* / tasyaitad abhavat* / bahuÓo 'ham anena pathà samatikrÃnto na ca me kadÃcid yÃnaæ pratihatam* / ko 'tra hetur yena yÃnaæ pratihatam iti / sa paÓyati sudhanaæ kumÃram* / tasyaitad abhavat* / ayaæ bhadrakalpiko bodhisatva÷ khedam Ãpadyate yuddhÃyÃbhisaæprasthita÷ / sÃhÃyyam asya karaïÅyam* / ayaæ karvaÂaka÷ sannÃmayitavya÷ / na ca kasyacit prÃïina÷ pŬà kartavyeti viditvà pÃæcikaæ mahÃyak«asenÃpatim Ãmantrayate / ehi tvaæ pÃæcika sudhanasya kumÃrasya karvaÂakam ayuddhena sannÃmaya / na ca te kasyacit prÃïina÷ pŬà kartavyeti / tatheti pÃæcikena mahÃyak«asenÃpatinà vaiÓravaïasya mahÃrÃjasya pratiÓrutya divyaÓ caturaægo balakÃyo nirmita÷ / tÃlamÃtrapramÃïÃ÷ puru«Ã÷ parvatapramÃïà hastino {ed. 1984: %%} hastipramÃïà aÓvÃ÷ / tato nÃnÃkha¬gamusalatomaraprÃsacakraÓaktiÓaraparaÓvadha÷ ÓastraviÓe«eïa nÃnÃvÃditrasaæk«obheïa ca mahÃbhayam upadarÓayan mahatà balaughena pÃæcika÷ karvaÂakam anuprÃpta÷ / hastyaÓvarathanirgho«a%%vÃditra%%svanÃt* / yak«ÃïÃæ svaprabhÃvÃc ca prÃkÃra÷ prapapÃta vai // tatas tena karvaÂakanivÃsinaæ (##) balaughaæ d­«Âvà tac ca prÃkÃrapatanaæ paraæ vi«Ãdam ÃpannÃ÷ papracchu÷ / kuta e«a balaugha ÃgacchatÅti / te kathayanti / ÓÅghraæ dvÃrÃïi muæcata / e«a p­«Âhata÷ sudhana÷ kumÃra Ãgacchati / tasyai«a balaugha÷ / yadi ciraæ dhÃrayi«yatha / sarvathà %% na bhavi«yatheti / te kathayanti / (##) vyutpannà na vayaæ rÃj¤o na kumÃrasya dhÅmata÷ / n­papauru«akebhyo 'smi bhÅtÃ÷ santrÃsam ÃgatÃ÷ // tair dvÃrÃïi muktÃni / tata÷ ucchritadhvajapatÃkÃ÷ pÆrïakalaÓair nÃnÃvidhatÆryaninÃdai÷ sudhanaæ kumÃraæ pratyudgatÃ÷ / tena ca samÃÓvÃsitÃs tad abhiprÃyÃÓ ca rÃjabhaÂÃ÷ sthÃpità nipakÃÓ ca g­hÅtÃ÷ karapratyayÃÓ ca nibaddhÃ÷ / tatas taæ karvaÂakaæ sphÅtÅk­tya sudhana÷ kumÃro niv­tta÷ / dhanena ca rÃj¤Ã tÃm eva rÃtriæ svapno d­«Âa÷ / g­dhreïÃgatya rÃj¤a udaraæ sphoÂayitvà antrÃïy Ãk­«ya sarvaæ tan nagaram antrair ve«Âitaæ sapta ca ratnÃni g­haæ praveÓyamÃnÃni d­«ÂÃni / tato rÃjà bhÅtas trasta÷ Ãh­«ÂaromakÆpo laghu laghv evotthÃya mahÃ%%Óayane ni«adya kare kapolaæ datvà cintÃparo vyavasthita÷ / mà haiva me atonidÃnaæ rÃjyÃc cyutir bhavi«yati jÅvitasya và antarÃya iti / sa prabhÃtÃyÃæ rajanyÃæ taæ svapnaæ brÃhmaïÃya purohitÃya nivedayÃmÃsa / sa saælak«ayati / yÃd­Óo devena svapno d­«Âo niyataæ kumÃreïa karvaÂako nirjita÷ / vitathanirdeÓa÷ karaïÅya iti viditvà kathayati / deva na Óobhana÷ svapna÷ / niyatam atonidÃnaæ devasya rÃjyÃc cyutir bhavi«yati jÅvitasya vÃntarÃya÷ / kevalaæ tv atrÃsti pratÅkÃra÷ / sa ca brÃhmaïake«u mantre«u d­«Âa÷ / ko 'sau pratÅkÃra÷ / deva udyÃne pu«kariïÅ (##) surÆpà prÃmÃïikà kartavyà / tata÷ sudhayà praleptavyà / susaæm­«ÂÃæ k­tvà k«udram­gÃïÃæ rudhireïa pÆrayitavyà / tato devena snÃnaprayatena tÃæ pu«kariïÅm ekena sopÃnenÃvataritavyam* / ekenÃvatÅrya dvitÅyenottaritavyam* / dvitÅyenottÅrya t­tÅyenÃvataritavyam* / t­tÅyenÃvatÅrya caturthenottaritavyam* / tataÓ caturbhir brÃhmaïair vedavedÃÇgapÃragair devasya pÃdau jihvayà nirle¬havyau / kinnaramedasà sa dhÆpo deya÷ / evaæ devo vidhÆtapÃpaÓ ciraæ rÃjyaæ pÃlayi«yatÅti / rÃjà kathayati / sarvam etac chakyam* / yad idaæ kinnaramedam atÅva durlabham* / purohita÷ kathayati / deva yad eva sulabhaæ tad eva durlabham* / rÃjà kathayati / yathà katham* / purohita÷ kathayati / deva nanv iyaæ manoharà kinnarÅ / rÃjà kathayati / purohita maiva vada / kumÃrasyÃtra prÃïÃ÷ prati«ÂhitÃ÷ / sa kathayati / nanu devena Órutam* / tyajed ekaæ kulasyÃrthe grÃmasyÃtha {ed. 1984: %%} kulaæ tyajet* / grÃmaæ janapadasyÃrthe ÃtmÃrthe p­thivÅæ tyajet* // d­¬hena hy Ãtmanà rÃjan kumÃrasyÃsya dhÅmata÷ / Óakyasi hy aparÃæ kartuæ dhÃtayainÃæ manoharÃm* // iti / (##) ÃtmÃbhinandino na kiæcin na pratipadyante / iti tenÃdhivÃsitam* / tato yathÃdi«Âaæ purohitena kÃrayitum Ãrabdham* / pu«kariïÅ snÃtà sudhayà liptà saæm­«Âà k«udram­gÃïÃæ ca rudhiram upÃvartitam* / sudhanasyÃnta÷purajanenopalabdham* {ed. 1984: %<-labdha÷>%} / tÃ÷ prÅtamanasa÷ saæv­ttÃ÷ / vayaæ rÆpayauvanasaæpannà idÃnÅm asmÃkaæ sudhana÷ kumÃra÷ paricÃrayi«yatÅti / tÃ÷ pramudità d­«Âvà manoharà p­cchati / kiæ yÆyam atÅva prahar«ità iti / yÃvad aparayà sa v­ttÃnto manoharÃyai nivedita÷ / tato manoharà sa¤jÃtadu÷khadaurmanasyà yena sudhanasya kumÃrasya jananÅ tenopasaækrÃntà / pÃdayor nipatya karuïadÅnavilambitair ak«arair {ed. 1984: %<-vilambitarak«arair>%} etam arthaæ nivedayÃmÃsa / sà kathayati / yady evaæ svÃgamitaæ kuru / vicÃrayi«yÃmÅti / manoharayà Ãgamayya punar api samÃkhyÃtam* / tayÃpi vicÃritam* / paÓyati bhÆtam* / tatas tayà sa cƬÃmaïir vastrÃïi ca manoharÃyai dattÃni uktà ca / putrike prÃpte te kÃle Ãgantavyam eva mamopÃlambho na bhavi«yatÅti / tato rÃjà yathÃnirdi«Âena krameïa snÃnaprayato rudhirapÆrïÃæ pu«kariïÅm avatÅrïottÅrïa÷ / tato 'sya brÃhmaïair jihvayà pÃdau lŬhau / aciram ÃnÅyatÃæ kinnarÅti ca samÃdi«Âa÷ / tatsamanantaram eva manoharà gaganatalam utplutya gÃthÃæ bhëate / sparÓasaægamane mahyaæ hasitaæ ramitaæ ca me / nÃgÅva bandhanÃn muktà e«Ã gacchÃmi sÃæpratam* // iti / rÃj¤Ã ca d­«Âà vÃyupathena gacchantÅ / sa bhÅta÷ purohitam Ãmantrayate / yad arthaæ k­to yatna÷ sa na saæpanno manoharà kinnarÅ palÃyata (##) iti / purohita÷ kathayati / deva siddho 'rtha÷ apagatapÃpo deva÷ sÃæpratam iti / {ed. 1984: %%} tato manoharÃyÃ÷ khagapathena gacchantyà etad abhavat* / yad aham etÃm avasthÃæ prÃptà tat tasya ­«er vyapadeÓÃt* / yadi tena nÃkhyÃtam abhavi«yan nÃhaæ grahaïaæ gatÃbhavi«yam* / tena hi yÃsyÃmi tÃvat tasya ­«e÷ sakÃÓam iti / sà tasyÃÓramapadaæ gatà / pÃdÃbhivandanaæ k­tvà tam ­«im uvÃca / mahar«e tvadvyapadeÓÃd ahaæ grahaïaæ gatà manu%<«ya>%saæsparÓa¤ ca saæprÃptà / jÅvitÃntarÃyaÓ ca me saæv­tta÷ / {ed. 1984: %%} tad vij¤ÃpayÃmi / yadi kadÃcit sudhana÷ kumÃra Ãgacchen mÃæ samanve«amÃïas tasyemÃm aÇgulimudrÃæ dÃtum arhasi / evaæ ca vaktum* / kumÃra vi«amÃ÷ panthÃno durgamÃ÷ / khedam Ãpatsyase nivartasveti / yadi ca nivÃryamÃïo no ti«Âhet tasya mÃrgaæ vyapade«Âum arhasi / kumÃra manoharayà samÃkhyÃtam* / uttare digbhÃge traya÷ kÃlaparvatÃs tÃn atikramya apare trayas tÃn atikramya apare trayas tÃn atikramya apare trayas tÃn atikramya himavÃn parvatarÃja÷ / tasyottareïotkÅlakaparvata÷ / tata÷ kÆjako jalapatha÷ khadiraka (##) ekadhÃrako vajraka÷ kÃmarÆpÅ utkÅlaka÷ airÃvataka÷ adhunÃna÷ pramok«aïa÷ / ete te parvatÃ÷ samatikramaïÅyÃ÷ / tatra khadirake parvate guhÃpraveÓa÷ ekadhÃrake ca (##) utkÅlake / vajrake tu pak«irÃjena praveÓa÷ / ebhir upÃyais te parvatà atikramaïÅyÃ÷ / yantrÃïi ca bhaæktavyÃni / ajavaktro meï¬haka÷ puru«o rÃk«asarÆpÅ piÇgalo %% guhÃyÃæ lÃlÃsrotasà mahatà ajagaro vegena pradhÃvati / sa te vikrameïa hantavya÷ / ardhÃntaragataæ nÃgaæ yatra paÓyet kirÅÂakam* /{MS: %%} cÃpamuktena bÃïena hantavyo mama kÃraïÃt* // yatra paÓyeta dvau me«au saæghaÂÂantu parasparam* / tayo÷ Ó­Çgam ekaæ bhaæktvà mÃrgaæ pratilapsyase // Ãyasau puru«au d­«Âvà ÓastrapÃïÅ mahÃbhayau / tayor ekaæ tìayitvà mÃrgaæ pratilapsyase // saækocayantÅæ prasÃrayantÅæ rÃk«asÅm Ãyasaæ mukham* / yadà paÓyet tadà kÅlaæ lalÃÂe tasyà nikhÃnayet* // ÓilÃvartas tathà kÆpo vilaæghyas te «a«Âihastaka÷ / haripiÇgalakeÓÃk«o dÃruïo yak«arÃkasa÷ // (##) kÃrmukaæ maï¬alaæ k­tvà hantavyaÓ ca durÃsada÷ / nadyaÓ ca balatastÃryà nakragrÃhasamÃkulÃ÷ // naÇgà pataÇgà tapanÅ citrà rudanÅ hasanÅ ÃÓÅvi«Ã vetravatÅ ca / naÇgÃyÃæ rÃk«asÅkopà pataÇgÃyÃm amanu«yakÃ÷ / tapanyÃæ grÃhabahulatvaæ citrÃyÃæ kÃmarÆpiïa÷ // rudanyÃæ kinnarÅceÂyo hasanyÃæ kinnarÅsnu«Ã / ÃÓÅvi«ÃyÃæ nÃnÃvidhÃ÷ sarpà vetranadyÃæ tu ÓÃlmali÷ // naÇgÃyÃæ dhairyakaraïaæ pataÇgÃyÃæ parÃkrama÷ / tapanyÃæ grÃhamukhabandhaÓ citrÃyÃæ vividhaæ gÅtam // rudanyÃæ saumanasyena samuttÃra÷ / hasanyÃæ tÆ«ïÅæbhÃvayogena / ÃÓÅvi«ÃyÃæ sarpavi«amaætraprayogena / vetravatyÃæ tÅk«ïaÓastrasaæpÃtayogena samuttÃra÷ / nadÅ÷ samatikramya paæcayak«aÓatÃnÃæ gulmakasthÃnam* / tad dhairyam ÃsthÃya vidrÃvyam* / tata÷ kinnararÃjasya bhavanam iti / tato manoharà tam ­«im evam uktvà pÃdÃbhivandanaæ k­tvà prakrÃntà / yÃvat sudhana÷ kumÃras taæ karvaÂakaæ sannÃmya g­hÅtaprÃbh­to hastinÃpuram anuprÃpta÷ / Órutvà rÃjà parÃæ prÅtim upagata÷ / tata÷ kumÃro mÃrgaÓramaæ prativinodya pitu÷ sakÃÓaæ gata÷ / praïÃmaæ k­tvà purastÃn ni«aïïa÷ / rÃj¤Ã parayà saæbhëaïayà saæbhëita÷ / uktaÓ ca / kumÃra Óivena (##) tvam Ãgata÷ / deva tava prasÃdÃt karvaÂaka÷ saænÃmita÷ / nÅpakà g­hÅtÃ÷ / citraka÷ sthÃpita÷ / ime tu karapratyayÃ÷ / païyÃgÃraÓ ca sthÃpita iti / rÃjà kathayati / putra Óobhanaæ pratig­hÅtam* / tata÷ pitu÷ praïÃmaæ k­tvà saæprasthita÷ / rÃjà kathayati / kumÃra ti«Âha prÃbh­taæ sahitÃv eva bhok«yÃma÷ / deva gacchÃmi cirad­«Âà me manoharà / alaæ kumÃra adya gamanena / ti«Âha Óvo gami«yasÅti / so 'nurudhyamÃna %% (##) kumÃra÷ svag­haæ gata÷ / paÓyati ÓrÅvivarjitam anta÷puradvÃram* / sa cintÃpara÷ pravi«Âo manoharÃæ na paÓyati / itaÓ cÃmutaÓ ca saæbhrÃnta÷ ÓÆnyah­daya÷ Óabdaæ kartum Ãrabdha÷ %% manohareti / yÃvad anta÷puraæ sannipatitam* / bho÷ striya÷ k«epaæ kartum Ãrabdha÷ / viddho 'sau h­dayaÓalyena sutarÃæ pra«Âum Ãrabdha÷ / tÃbhir yathÃbhÆtaæ samÃkhyÃtam* / sa Óokena saæmuhyate / tà striya÷ kathayanti / deva anta÷pure tatprativiÓi«ÂatarÃ÷ striya÷ santi / kimarthaæ Óoka÷ kriyate / sa pitur nairguïyam upaÓrutya k­taghnatÃæ ca mÃtu÷ sakÃÓam upasaækrÃnta÷ / pÃdayor nipatya kathayati / amba manoharÃæ na paÓyÃmi manorathaguïair yutÃm* / sÃdhurÆpasamÃyuktà kva gatà me manoharà // manasà saæpradhÃvÃmi mano me saæpramuhyati / h­dayaæ dahyate caiva rahitasya tayà bh­Óam* // (##) mano 'bhirÃmà ca manoharà ca sà mano 'nukÆlà ca manoratiÓ ca me / santaptadeho 'smi manoharÃæ vinà kuto mamedaæ vyasanaæ samÃgatam // iti / sà kathayati / putra k­cchrasaækaÂasaæbÃdhaprÃptà manoharà iti mayà pramuktà / amba yathÃkatham* / tayà yathÃv­ttaæ sarvaæ vistareïa samÃkhyÃtam* / sa pitur nairguïyam ak­taj¤atÃæ coktà kathayati / amba kutra gatà katareïa patheneti / sà kathayati / putra e«a÷ asau pathà Óaila ­«isaæghani«evita÷ / u«ito dharmarÃjena yatra yÃtà manoharà // iti / sa manoharÃviyogadu÷khÃrta÷ k­cchraæ vilalÃpa karuïaæ paridevamÃna÷ / manoharÃæ na paÓyÃmi manorathaguïair yutÃm* / pÆrvavad yÃvat* / kuto mamedaæ vyasanaæ samÃgatam // iti / tato mÃtrÃbhihita÷ / putra santy asminn anta÷pure tatprativiÓi«ÂatarÃ÷ striya÷ / kimarthaæ Óoka÷ kriyate iti / kumÃra÷ kathayati / amba kuto me rati÷ prÃpyatÃm iti / sa tayà samÃÓvÃsyamÃno 'pi Óokasantaptas tasyÃ÷ prav­ttiæ samanve«amÃïa itaÓ cÃmutaÓ ca paribhramitum Ãrabdha÷ / tasya buddhir utpannà / yata eva labdhà tam eva tÃvat p­cchÃmÅti / sa phalakasya lubdhakasya sakÃÓaæ gata÷ / p­cchati / manoharà kutas tvayà labdhà iti / amu«min parvatapÃrÓve ­«i÷ prativasati / tasyÃÓramapade brahmasabhà nÃma pu«kariïÅ / tasyÃæ snÃtum avatÅrïà / ­«ivyapadeÓena (##) labdhà iti / sa saælak«yati / ­«ir idÃnÅm abhigantavya÷ / tasmÃt prav­ttir bhavi«yatÅti / e«a ca v­ttÃnto rÃj¤Ã Óruta÷ / manoharÃviyogÃt kumÃro 'tÅva viklava iti / tato rÃj¤Ãbhihita÷ / kumÃra kim asi viklava÷ / idÃnÅæ tatprativiÓi«Âam anta÷puraæ vyavasthÃpayÃmÅti / sa kathayati / tÃta na Óakyaæ mayà tÃm anÃnÅyÃnta÷purasthena bhavitum* / sa rÃj¤Ã bahv apy ucyamÃno #<[folios 181-198 are missing; the remaining portion has been taken from Divy 453-461]># %%(##) %%(##)%< anubhÆtapÆrvaratim anusmaran jagÃma / dadarÓa m­gÅm* / tÃm apy uvÃcà / he tvaæ kuraÇgi t­ïavÃripalÃÓabhak«e svasty astu te cara sukhaæ na m­gÃrir asmi / dÅrghek«aïà m­gavadhÆkamanÅyarÆpà d­«Âà tvayà mama manoharanÃmadheyà // sa tÃm atikramyÃnyatamaæ pradeÓaæ gato dadarÓa vanaæ nÃnÃpu«paphalopaÓobhitaæ bhramarair upabhujyamÃnasÃram* / tato 'nyatamaæ bhramaram uvÃca / nÅläjanÃcalasuvarïa madhudvirepha vaæÓÃntarÃmburuhamadhyak­tÃdhivÃsa / varïÃdhimÃtrasad­ÓÃyatakeÓahastà d­«Âà tvayà mama manoharanÃmadheyà // tasmÃd api pradeÓÃd atikrÃnta÷ paÓyaty ÃÓÅvi«am* / d­«Âvà cÃha // bho÷ k­«ïasarpa tanupallavalolajihvà vaktrÃntarotpatitadhÆmakalÃpavaktra / rÃgÃgninà tava samo na vi«Ãgnir ugro dr«Âà tvayà mama manoharanÃmadheyà // tam api pradeÓaæ samatikrÃnto dadarÓÃparaæ kokilÃbhinÃditam* / dr«Âvà ca punas taæ kokilam uvÃca / bho÷ kokilottama vanÃntarav­k«avÃsin nÃrÅmanohara patat trigaïasya rÃjan / >%(##)%< nÅlotpalÃmalasamÃyatacÃrÆnetrà d­«Âà tvayà mama manoharanÃmadheyà // tam api pradeÓaæ samatikrÃnto dadarÓÃÓokav­k«aæ sarvapariphullam* / maÇgalyanÃmÃntaranÃmayukta÷ sarvadrumÃïÃm adhirÃjatulya÷ / manoharÃÓokavimÆrcchitaæ mÃm* e«o '¤jalis te kuru vÅtaÓokam* // >%(##)%< sa evaæ viklavo 'nupÆrveïa tasya ­«er ÃÓramapadam anuprÃpta÷ / sa tam ­«iæ savinayaæ praïipatyovÃca / cÅrÃjinÃmbaradhara k«amayà viÓi«Âa mÆlÃÇkurÃmalakavilvakapitthabhakta÷ / vande ­«e nataÓirà vada me laghu tvaæ d­«Âà tvayà mama manoharanÃmadheyà // tata÷ sa ­«i÷ sudhanaæ kumÃraæ svÃgatavacanÃsanadÃnakriyÃdipura÷sara÷ pratisaæmodyovÃca / d­«Âà sà paripÆrïacandravadanà nÅlotpalÃbhÃsvarà rÆpeïa priyadarÓanà suvadanà nÅläcitabhrÆlatà / tvaæ svastho bhuvi bhujyatÃæ hi vividhaæ mÆlaæ phalaæ ca prabho paÓcÃt svasti gami«yasÅti manasà nÃtrÃsti me saæÓaya÷ // idaæ hy avocad vacanaæ ca subhrÆ÷ kumÃra t­«ïà tvayi bÃdhate me / >%(##)%< mahac ca du÷khaæ vasatÃæ vane«u yÃtÃæ ca mÃæ {>%Divy: %%Divy: %%Divy: %%Divy:%< 'dhovÃïa÷}>% %%Divy:%< -ka} ete parvatÃ÷ / sarve te samatikramaïÅyÃ÷ / >%(##)%< tatra khadirake parvate guhÃpraveÓa ekadhÃrake ca utkÅlake / vajrake tu pak«irÃjena praveÓa÷ / ebhir upÃyais te sarve parvatÃ÷ samatikramaïÅyÃ÷ / yantrÃïi ca bhaæktavyÃni / ajavaktro meï¬haka÷ puru«o rÃk«asarÆpÅ piÇgalo hantavya÷ / guhÃyÃæ lÃlÃsrotasà mahatÃjagaro vegena pradhÃvati / sa te vikrameïa hantavya÷ / >%(##)%< ardhÃntaragataæ nÃgaæ yatra paÓyet kirÅÂakam* /{>%Divy: %%(##)%< rudanyÃæ saumanasyena samuttÃra÷ / hasanyÃæ tÆ«ïÅæbhÃvena / ÃÓÅvi«ÃyÃæ sarpavi«amantraprayogena samuttÃro vetranadyÃæ >%(##)%< tÅk«ïaÓastrasaæpÃtayogena samuttÃra÷ / nadÅm atikramya pa¤cayak«aÓatÃnÃæ gulmakasthÃnam* / tad dhairyam ÃsthÃya vidrÃvyam* / tato drumasya kinnararÃjasya bhavanam iti / tata÷ sudhana÷ kumÃro yathopadi«ÂÃn o«adhamantrÃgadaprayogÃn samudÃnÅya tasya ­«e÷ pÃdÃbhivandanaæ k­tvà prakrÃnta÷ / tatas tena yathopadi«ÂÃ÷ sarve samudÃnÅtÃ÷ sthÃpayitvà vÃnaram* / tatas tÃn ÃdÃya punar api tasya ­«e÷ sakÃÓam upasaækrÃnta÷ / uktaÓ ca / alaæ kumÃra kim anena vyavasÃyena kiæ manoharayà / tvam ekÃkÅ asahÃya÷ ÓÃrÅrasaæÓayam avÃpsyasÅti / kumÃra÷ prÃha / mahar«e 'vaÓyam evÃhaæ prayÃsyÃmÅti / kuta÷ candrasya khe vicarata÷ kva sahÃyabhÃva÷ daæ«ÂrÃbalena balinaÓ ca m­gÃdhipasya / agneÓ ca dÃvadahena kva sahÃyabhÃva÷ asmadvidhasya ca sahÃyabalena kiæ syÃt* // kiæ bho mahÃrïavajalaæ na vigÃhitavyaæ kiæ sarpadu«Âa iti naiva cikitsanÅya÷ / vÅryaæ bhajeta sumahadÆrjitasatvad­«Âaæ yatne k­to yadi na sidhyati ko 'tra do«a÷ // iti / tata÷ sudhana÷ kumÃro manoharopadi«Âena vidhinà saæprasthito 'nupÆrveïa parvatanadÅguhÃprapÃtÃdÅni bhai«ajyamantrÃgadaprayogena vinirjitya >%(##)%< drumasya kinnararÃjasya bhavanasamÅpaæ gata÷ / kumÃro 'pasyat tan nagaram adÆraæ ÓrÅmadudyÃnopaÓobhitam* / nÃnÃpu«paphalopetaæ nÃnÃvihagasevitam* // ta¬ÃgadÅrghikÃvÃpÅkinnarai÷ samupÃv­tam* / kinnarÅs tatra cÃpaÓyat pÃnÅyÃrtham upÃgatÃ÷ // tatas tÃ÷ sudhanakumÃreïÃbhihitÃ÷ / kim anena bahunà pÃnÅyena kriyata iti / tÃ÷ kathayati / asti drumasya kinnararÃjasya duhità manoharà nÃma / sà manu«yahastagatà babhÆva / tasyÃ÷ sa manu«yagandho naÓyati / sudhana÷ kumÃra÷ p­cchati / kim ete ghaÂÃ÷ samastÃ÷ sarve tasyà upari nipÃtyante Ãhosvid ÃnupÆrveïeti / tÃ÷ kathayanti / ÃnupÆrvyà / sa saælak«ayati / Óobhano 'yam>% (##) %%(##) %%(##)%< sudhana÷ kumÃro bodhisatva÷ / kuÓalÃÓ ca bhavanti bodhisatvÃs te«u te«u ÓilpasthÃnakarmasthÃne«u devatÃÓ cai«Ãm autsukyam Ãpatsyante avighnabhÃvÃya / tato bodhisatvo n­tyagÅtavÅïÃpaïavasugho«akavallarÅm­daÇgÃdinÃnÃvidhena >%(##)%< daivatyopasaæhatena vÃditraviÓe«eïa samantÃd ÃpÆryamÃïo 'nekai÷ kinnarasahasrai÷ pariv­tÃ÷ / Cf. KAvk 64.320-321 ÓatakratusamÃdi«Âair yak«ai÷ ÓÆkararÆpibhi÷ / utpÃÂite Óaravaïe same vyuptaæ tilìhakam* // ekÅk­taæ samuccitya Óakras­«Âai÷ pipÅlakai÷ / kumÃra÷ kinnarendrÃya vismitÃya nyavedayat* // nÅlotpaladalÃbhenÃsinà g­hÅtena paÓyato drumasya kinnararÃjasya sauvarïastambhasamÅpaæ gatvà tÃn stambhÃn kadalÅcchedena khaï¬akhaï¬aæ chettum Ãrabdha÷ / tatas tÃn tilaÓo 'vakÅrya sapta tÃlÃn sapta bherÅ÷ sapta ca ÓÆkarÃn bÃïena vidhya sumeruvad akampyo 'vasthita÷ / tato gaganatalasthÃbhir devatÃbhiÓ ca kinnaraÓatasahasrair hÃhÃkÃrakilikilÃprak«ve¬occair nÃdo mukto yaæ d­«Âvà ca kinnararÃja÷ paraæ vismayam upagata÷ / tata÷ kinnarÅsahasrasya manoharÃsamÃnarÆpasya madhye manoharÃæ sthÃpayitvà sudhana÷ kumÃro 'bhihita÷ / ehi kumÃra pratyabhijÃnÃsi manoharÃm iti / tata÷ sudhana÷ kumÃras tÃæ pratyabhij¤Ãya gÃthÃbhigÅtenoktavÃn* / yathà drumasya duhità mameha tvaæ manoharà / ÓÅghram etena satyena padaæ vraja manohare // tata÷ sà drutapadam abhikrÃntà / kinnarÃ÷ kathayanti / devÃyaæ sudhana÷ kumÃro balavÅryaparÃkramasamanvito manoharÃyÃ÷ pratirÆpa÷ / kimarthaæ vipralabhya / dÅyatÃm asya manohareti / tato druma÷ kinnararÃja÷ kinnaragaïena saævarïita÷ sudhanaæ kinnarÃbhimatena mahatà >%(##)%< satkÃreïa purask­tya manoharÃæ divyÃlaÇkÃravibhÆ«itÃæ vÃmena pÃïinà g­hÅtvà dak«iïena sauvarïabh­ÇgÃraæ >%(##)%< sudhana÷ kumÃro 'bhihita÷ / kumÃra e«Ã te manoharà kinnarÅpariv­tà bhÃryÃrthÃya dattà / aparicità mÃnu«Ã÷ / yathainÃæ na parityak«yasÅti / paraæ tÃteti sudhana÷ kumÃro drumasya kinnararÃjasya pratiÓrutya kinnarabhavanastho manoharayà sÃrdhaæ ni«puru«eïa tÆryeïa k­Å¬ate ramate paricÃrayati / so 'pareïa samayena svadeÓam anusm­tya mÃtÃpit­viyogajena du÷khenÃtyÃhato manoharÃyà nivedayati / mÃtÃpit­viyogajaæ me du÷khaæ bÃdhata iti / tato manoharayà e«a v­ttÃnto vistareïa pitur nivedita÷ / sa kathayati / gaccha kumÃreïa sÃrdham apakrÃntayà te bhavitavyaæ vipralambhakà manu«yÃ÷ / tato drumeïa kinnararÃjena prabhÆtaæ maïimuktÃsuvarïÃdÅn datvÃnupre«ita÷ / sa manoharayà sÃrdham uparivihÃyasà kinnarakhagapathena saæprasthito 'nupÆrveïa hastinÃpuranagaram anuprÃpta÷ / tato hastinÃpuraæ nagaraæ nÃnÃmanohareïa surabhiïà gandhaviÓe«eïa sarvadig Ãmoditam* / Órutvà dhanena rÃj¤ÃnandabheryaÓ ca tìitÃ÷ / sarvaæ ca tan nagaram apagatapëÃïaÓarkarakaÂhallaæ kÃritaæ candanavÃrisiktam ÃmuktapaÂÂadÃmakalÃpasamucchritadhvajapatÃkaæ surabhidhÆpaghaÂikopanibaddhaæ nÃnÃpu«pÃvakÅrïaramaïÅyam* / tata÷ kumÃro 'nekanaravarasahasrapariv­to manoharayà sÃrdhaæ hastinÃpuraæ >%(##)%< nagaraæ pravi«Âa÷ / tato mÃrgaÓramaæ prativinodya vividhÃni ratnÃny ÃdÃya pitu÷ sakÃÓam upasaækrÃnta÷ / pitrà kaïÂhe pari«vakta÷ pÃrÓve rÃjÃsane ni«aïïa÷ / kinnaranagaragamanÃgamanaæ ca vistareïa samÃkhyÃtam* / tato dhanena rÃj¤ÃtibalavÅryaparÃkrama iti viditvà rÃjyÃbhi«ekeïÃbhi«ikta÷ / sudhana÷ kumÃra÷ saælak«ayati / yan mama manoharayà sÃrdhaæ samÃgama÷ saæv­tto rÃjyÃbhi«ekaÓ cÃnuprÃptas tat pÆrvak­tahetuviÓe«Ãd yanv aham idÃnÅæ dÃnÃni dadyÃæ puïyÃni kuryÃm iti / tena hastinÃpure nagare dvÃdaÓavar«Ãïi nirargalo yaj¤a i«Âa÷ / syÃt kalu te mahÃrÃjÃnya÷ sa tena kÃlena tena samayena sudhana÷ kumÃro veti / na khalv evaæ dra«Âavyam* / api tv aham eva tena >%(##)%< kÃlena tena samayena bodhisatvacaryÃyÃæ vartamÃna÷ sudhano nÃma rÃjà babhÆva / yan mayà manoharÃnimittaæ balavÅryaparÃkramo darÓito dvÃdaÓavar«Ãïi nirargalo yaj¤a i«Âo na tena mayÃnuttarà samyaksaæbodhir adhigatà kin tu tad dÃnaæ tac ca vÅryam anuttarÃyÃ÷ samyaksaæbodher hetumÃtrakaæ pratyayamÃtrakaæ saæbhÃramÃtrakam* />% #<[folios 181-198 are missing]># (##; ##) darÓanÅyà prÃsÃdikà / caæcà mÃïavikà / tÃæ protsÃhayÃma÷ sà tair dÆtair ÃhÆyoktà / yat khalu bhagi%%i %%smÃkaæ lÃbhasatkÃra÷ sarveïa sarvaæ samucchinna÷ sà tvam adhyupek«ase | caæcà mÃïavikà kathayati %% lÃbhasatkÃro bhaved ity evam ukte caæcà mÃïavikà parivrÃjikà saæbahulÃnÃm anyatÅrthikaparivrÃjakÃnÃm %%pi«yÃmo na saælapi«yÃmo nÃlokayi«yÃmo na vyavalokayi«yÃmo na ca te sarvÃvÃse«u praj¤a%% kathayaty e«Ãham Ãryakà yan mayà karaïÅyam ehi tvaæ bhagini jetavanam abhÅk«ïaæ gaccha kaæcit kÃlaæ gatvà Óramaïasya gau%%vÃæs tenopasaækrÃntà / tena khalu samayena bhagavÃn anekaÓatÃnÃæ purastÃn ni«aïïo dharmaæ deÓayati | adrak«Å¬ bhagav%<Ãn dÆrataÓ caæcà mÃïavikÃm* / d­«Âvà tasyaitad abhavat* / adya mama karmÃïi k­tÃny upacitÃ>%ni (##) labdhasaæbhÃrÃïÅ pariïatapratyayÃny oghavat pratyupasthitÃny avaÓyabhÃvÅni ko 'nya÷ pratyanubhavi«yatÅti / tataÓ caæcà mÃïavikà parivrÃ%% dharmaæ vadasi sÃmpratam iti / bhagavÃn Ãha // abhÆtavÃdÅ na%%kÃn upaiti / caæcà mÃïavikà prÃha / yaÓ cÃpi k­tvà na karomÅti cÃha // bhagavÃ%% vateyaæ caæcà mÃïavikà bhagavantaæ viheÂhayi«yati | bhik«usaæghaæ ceti viditvà tad bhÃjanam ­ddhyà p­thivyÃæ nipÃtitavÃn* // tataÓ caæcà mÃ%<ïavikà lajjità dÆram apas­tà / atha sthavirasthavirà bhik«avo bhagavantam evam Ãhu÷ />% k­tà (##) bhadanta rÃj¤a÷ prasenajitasya dharmÃdhikÃrikÅ kathà vyÃk­taæ taæ ca yatrÃnuttarÃyÃæ samyaksaæbodhau tatprathamataraæ cittam utpÃditaæ yÃv%%svakÃnÃæ (##) karmaïÃæ (##) plot%%æ vyÃkuryÃma ity adhivÃsayati bhagavÃæ sthavirasthavirÃïÃæ bhik«ÆïÃæ tÆ«ïÅæbhÃvena / dharmatà khalu buddhÃnÃæ bhagavatÃæ jÅ%%æ %%vanta÷ parinirvÃnti yÃvad buddho na vyÃk­to bhavati | satvenÃvaivartyam anuttarÃyÃæ samyaksaæbodhau cittam utpÃditaæ bhavati sarvabuddhavineyà vinÅ%%«Âo bhavati / ÓrÃvastyÃæ mahÃprÃtihÃryaæ vidarÓitaæ bhavati / sÃækÃÓye nagare devÃvatÃraïaæ vidarÓitaæ bhavati / mÃtÃpitarau satye«u prati%<«ÂhÃpitau bhavata÷ / anavatapte mahÃsarasi ÓrÃvakasaæghena sÃrdhaæ pÆrvikà karmaplotideÓanà vyÃk­tà bhavati / atha buddho>% bhagavÃæ ÓrÃvakasaæghena sÃrdhaæ anavatapte mahÃsarasi pÆrvikÃæ karmaplotiæ vyÃkartukÃmo bhik«Æn Ãmantrayate sma | Ãgam%% bhagavata÷ pratyaÓrau«u÷ atha bhagavÃn ekonai÷ pa¤cabhir arhacchatai÷ sÃrdhaæ ÓrÃvastyÃm antarhita÷ anavatapte mahÃsarasi %%mà nadyaÓ catasra÷ pras­tÃÓ caturdiÓaæ // (##) gaÇgà ca sindhuÓ ca tathaiva vak«u÷ sÅtà ca yan na prataranti mÃnu«Ã÷ nÃnyatra ye ri%%smin samaye buddhà bhagavanto laukikaæ cittam utpÃdayanti tasmin samaye kuntapipÅlakÃdayo 'pi prÃïino %%Óyato 'navatapte mahÃsarasi karmaplotiæ vyÃkartukÃma÷ tatas tasyÃnavataptasya mahÃsaraso madhye %%karïikÃyÃæ ni«aïïa÷ sthavirasthavirà api bhik«avo 'nyÃsu padmakarïikÃsu ni«aïïÃ÷ tena khalu %%hÃyakam Ãnayety evaæ bhadantety Ãyu«mÃæ mahÃmaudgalyÃyana%<÷>% anavatapte mahÃsarasy antarhito g­dhra%% (##) pÆrvikÃæ karmaplotiæ vyÃkartukÃma%% tvatpratÅk«aïapara÷ Ãgaccha gacchÃma÷ sa kathayaty Ãyu«man mahÃ%%yana saæghÃÂÅ tÃ%%(##)%< mahÃmaudgalyÃyana ­ddhyà pa¤cabhir a>%ÇgulÅbhi÷ sÅvitum Ãrabdha÷ Ãyu«mä cchÃriputra÷ kathayati Ãyu«maæ mahÃmaudgalyÃyana syÆtà bh%%v%%tu | sa kathayaty Ãyu«ma¤ cchÃri%% mahÃmaudgalyÃyana nanu tvaæ bhagavatà ­ddhimatÃæ agro nirdi«Âa÷ sa tvam etat tÃva%% naya paÓcÃn mÃæ ne«yasÅti | tata Ãyu«matà mahÃmau%% ne«yatÅti / sa tena g­dhrakÆÂe parvate upanibaddha Ãyu«matà mahÃmaudgalyÃyanenÃk­«Âo g­dhrakÆta÷ parvata%<÷ kamp>%i%%m (##) iti sa tena sumerau parvatarÃje upanibaddha÷ punar Ãyu«matà mahÃmaudgalyÃyanenÃk­«Âa÷ sumeru÷ %%virà bhik«avaÓ calitum ÃrabdhÃ÷ padmakarïike«u ni«aïïÃs te bhagavantaæ papracchu÷ kimarthaæ bhagavaæ nandopa%%rvitaæ kuruta iti Ãyu«mä cchÃriputra÷ saælak«ayati yanv ahaæ bhagavata÷ padmanìe upanibaddhnÅyÃm iti | tena bhagavata÷ pa%%(##)%< Ãyu«mantaæ ÓÃriputram evam Ãha / gaccha Ãyu>%«ma¤ cchÃriputra riddhivikurvitam Ãgaccha gacchÃva÷ gacchÃyu«man mahÃmaudgalyÃyana e«o 'ham Ãgata eva yÃvad Ãyu«mÃn mahÃm%% ni«aïïa÷ tata÷ paÓcÃd Ãyu«mÃn mahamaudgalyÃyano gata÷ paÓyaty Ãyu«mantaæ ÓÃriputraæ sa kathayaty Ãgato 'si Ãyu«maæ ÓÃriputr%% Ãyu«mÃæ mahÃmaudgalyÃyana%<÷>% ri%%gro nirdi«Âo 'tha ca punar Ãyu«matà ÓÃriputreïa riddhyà parÃjita iti / bhagavÃn Ãha // na %%i%%(##)%< madhya>%deÓe 'nyataraÓ citrakarÃcÃryo 'bhÆt sa k%%c%%d %%th%%karaïÅyena madhyadeÓÃd yavanavi«ayaæ gata÷ sa tatra yantrÃcÃryasya niveÓane 'vatÅrïa÷ tena tasya yantr%% tÆ«ïÅm avasthità / sa saælak«ayati nÆnaæ mamai«Ã paricÃrikà pre«ità sa tÃæ haste g­hÅtvà Ãkra«Âum Ãrabdha÷ yÃvac chaÇkalikÃpuæjo %%(##)%< lajja>%yi«yÃmÅti tena dvÃrÃbhimukham Ãtmapratibimbakam udbandhakaæ likhitaæ kavÃÂasandhau ca nilÅyÃvasthita÷ tasya yo vyutthÃnakÃla%<÷>% so '%%i%%dbadhya m­taæ sa saælak«ayati kiækÃraïaæ anenÃtmà jÅvitÃd vyavaropita÷ paÓyati tÃæ dÃruputrikÃæ Óaæ%% (##)%< atithi>%÷ kÃlaæ karoti sa taæ tÃvan na satkaroti yÃvad raj¤e niveditam iti | tatas tena rÃj¤%% gatvà niveditam* de%% g­hÅtvà Ãk­«Âà ÓaækalikÃpu¤jo 'vasthita÷ tena prabhinnenÃtmà udbaddha÷ tad arhati devas taæ pratyavek«ituæ tato %<'haæ satkaromi / atha rÃj¤Ã rÃjapuru«Ã÷ pre«itÃ÷ / bhavanto yÆyam adya prÃk pratyavek«adhvam* / atha te tatra gatvà pratyavek«ante / te«Ãm etad abhavat* / asmÃbhi÷ ka>%tham asmÃn nÃgadantakÃd avatÃrayitavyam iti | apare kathayanti pÃÓaÓ chettavya iti te kuÂhÃraæ %%­%% kavÃÂÃntarikÃyà nirgatya kathayati / bho÷ puru«a tvayÃham ekÃkÅ prabhinnas tvaæ puna÷ sarÃ%% par«ado madhye (##) mayà prabhe%%i%%kalÃcÃrya e«a ev%<Ãsau>% maudgalyÃyano bhik«us tena kÃlena tena samayena %% tadÃpy anenai«a Ói%%rÃjita÷ etarhy apy anenai«a %<­ddhyà parÃjita÷ / bhÆyo 'pi yo 'nena ÓilpakuÓalena parÃjitas tac chrÆyatÃm* / bhÆtapÆrvaæ bhik«avo dvayoÓ citrakalÃcÃ>%ryayor vivÃdo 'bhÆt* eka÷ kathayaty ahaæ Óobhanaæ Óilpaæ jÃnÃmÅti dvitÅyo 'pi kathayaty ahaæ Óobhanataraæ jÃn%<ÃmÅt>%i parasparaæ spardhayà %% (##) rÃj¤Ã tayor dvÃrako«Âhako darÓita÷ bhavanto nÃhaæ jÃne ko yuvayo÷ Óobhanataraæ Óilpaæ jÃnÅta ity a%%kÃæ bhittiæ citrayatu dvi%%+ + + + + + + + + + + + + + + + + + + + + + + (##) c%%trayitum Ãrabdhau | tatraikena «a¬bhir mÃsai%<Ó citra>%karma k­taæ dvitÅyena «a¬bhir mÃsair bhitti÷ parikarmità / yasya citrakarma parisamÃptaæ sa rÃj¤a÷ sakÃ%<Óam>% up%%krÃnta÷ upasaækramya katha%%karma parisam%<Ãptaæ dra«Âum arhasi / atha >%(##)%< rÃjà sahÃ>%yena nirgatya d­«Âaæ paritu«Âa÷ Óobhanaæ ci%%rmeti / dvitÅya÷ pÃdayor nipatya kathayati idÃnÅæ madÅyaæ citrakarma dra«Âum arhasi / tena yavanikÃpanÅtà cchÃyà tatra nipatità (##) rÃ%%y%%m Ãpanna idaæ Óobh%%m Ãk­«ya pÃdayor nipatya kathayati %%tac citrakarmÃpi tu bhittÅparikarmaivam iti / tato rÃj¤Ã bhÆyasyà mÃtrayà paraæ vismayam Ãpanna÷ kathayati ayaæ Óobhanatara÷ Óilpika iti | ki%<æ>% manyadhve bhik«avo yenà + + %<«a¬bhir mÃsair bhittiparikarma k­taæ>% e«a evÃsau ÓÃriputro bhik«u÷ yena tu «%%Ó citrakarma k­taæ e«a evÃsau maudgalyÃyano bhik«us tena kÃlena tena samayena tadÃpy e«o 'nena Óilpena parÃjita÷ etarhy apy anenai«a ri%%dhyà parÃjita÷ // bhÆyo 'py. + + + %<­ddh>%y%<à parÃ>%j%%ta÷ tac chrÆyatÃæ %% bhÆtapÆrvaæ bhik«avo vÃrÃïasÅæ nagaraæ %%Ó­tya dvau ­«Å prativasata÷ ÓaækhÃÓ ca likhitaÓ ca / yÃvad apareïa samayena devo v­«Âa÷ kardamo jÃta÷ Óaækha÷ skhalita÷ kardame patita÷ kuï¬ikà bhagnà tata%% ÓÃpo datta÷ tasmÃt tvayà durÃcÃra na var«itavyam iti / rÃj¤Ã brahmad%%ïasÅnivÃsinà ca janakÃyena Órutaæ tatas tair asau gatvà vij¤apta÷ mahar«e maivaæ kriyatÃm iti / sa kathayati na Óakyaæ mayà durÃcÃrasya k«amituæ dvÃdaÓa var«Ãïy anena pa%%tena na var«itavyam iti | tato rÃj¤Ã brahmadattena tena ca janak%<Ãyena li>%khito vij¤aptas tenÃyÃcanaæ (##) k­taæ devo v­«Âa÷ kiæ manyadhve bhik«avo yo 'sau tena kÃlena tena samayena ­«i÷ Óaækha÷ e«a evÃsau maudgalyÃya%% yas tv asau likhita e«a evÃsau ÓÃri%%tro bhik«us tena kÃlena tena samay%%na tadÃpy anena riddhyà parÃjita÷ // punar api yathai«o 'nena riddhyà parÃjitas tac chrÆyatÃæ / likhita÷ Óaækhasya kasmiæÓcit prayojane pÃdayor nipatita÷ Óaækhena padbhyÃæ ja%<ÂÃ>% + .. likhitenÃbhihita÷ sÆryasyÃbhyudgamanakÃlasamaye tava mÆrdhà sphali«yatÅti | Óaækha÷ kathayati / tasmÃt sÆr%%tÅti / andhakÃraæ loke prÃdurbhÆtaæ / tato rÃj¤Ã brÃhmaïag­hapatibhiÓ ca Óaækho vij¤apta÷ mahar«e maivaæ kriyatÃæ iti / sa kathay%% (##) sÆryo 'bhyude«yati niyataæ mama Óira÷ sphali«yati / sa likhitenÃbhihita÷ (##) yady evaæ m­nmayaæ Óira÷ kriyatÃæ / yà + + + + %%nmayaæ Óira÷ k­taæ sÆryasyÃbhyudayena sphuÂitam* kiæ manyadhve bhik«avo yo 'sau Óaækha÷ (##) e«a evÃsau maudgalyÃyano bhik«u÷ yo 'sau li%%«a evÃsau ÓÃriputro bhik«u÷ // yathà punar apy anena Óilpena parÃjitas tac chrÆyatÃæ / madhyadeÓÃd dantakalÃcÃryo dantataï¬ulÃnÃæ prastham ÃdÃya yavanavi«ayaæ gata÷ sa citrakarÃcÃryag­he 'vatÅrïa÷ sa ca ÓÆnya÷ sa tasya bhÃryÃm uvÃca / vayasyabhÃrye ta%<ï>%¬u%%sthà .. (##) sÃdhayitvÃnuprayaccheti / sa sthÃpayitvà prakrÃnta÷ sà sÃdhayitum Ãrabdhà / këÂhak«aya÷ saæv­tto na ca siddhÃs tato 'syÃ%<÷>% svÃmÅ Ãgata÷ kathayati bhadre kim etat* tayà vistareïa samÃkhyÃtaæ sa vyavalokayitum Ãrabdha÷ %% paÓyati dantataï¬ulÃæ sa tÃæ vipra%% kathayati bhadre k«Ãram etat pÃnÅyaæ anyad ghaÂam Ãnaya tenaite taï¬ul%<Ã÷ sÃdhayi>%«yantÅti / tayÃsau dantakalÃcÃryo 'bhihita÷ m­«Âaæ pÃnÅyam Ãnayeti %% tena tÃm uktvà anyatamasmin pradeÓe vÃpÅ likhità tasyÃæ ca kukkuro vyÃdhmÃta%% likhita÷ %% ta%%ntakarÃcÃryo ghaÂaæ g­hÅtvà taæ pradeÓam anuprÃpta÷ %% paÓyati kukkuraæ m­%%takaæ %% sa ghrÃïaæ pidhÃya nirÅk«itum Ãrabdho yÃvat tasya tad udakabhÃjanaæ bhagnaæ + dantakarÃcÃrya÷ pratibhinna÷ %% kiæ manyadhve bhik«avo yo 'sau dantakarÃcÃrya e«a evÃsau maudgalyÃyano bhik«u÷ yo 'sau citrakarÃc%<Ãrya e>%«a evÃsau ÓÃriputro bhik«u÷ %% api tu yÃsÃæ dhyÃnavimok«asamÃdhisa%%ttÅnÃæ lÃbhÅ tathÃgatas tÃsÃæ pratyekabuddhà nÃmÃpi na jÃnanti / yÃsÃæ pratyekab%%p%%tro bhik«ur nÃmÃpi na jÃnÅte / yÃsÃæ lÃbhÅ Ó%<Ãripu>%tro bhik«us tÃsÃæ maudgalyÃyano bhik«ur nÃmÃpi na jÃnÅte / yÃsÃæ maudgalyÃ%% bh%%k«ur lÃbhÅ tÃsÃæ tadanye ÓrÃvakà nÃmÃpi na jÃnate / mahar%%dhika÷ ÓÃri%%nÃt* kin tu tadbahulavihÃritÃæ sandhÃya %%yà ­ddhimatÃm agro nirdi«Âa÷ // // ÓÃriputramaudgalyÃyanavarga÷ // // (##) athÃyu«mÃn m%%Óyapa÷ svÃæ karmaplotiæ vyÃ%%tvà giram abhyudÅray. %%d drutam ekaæ smarati parÅttaæ yat k­tvÃnubha%%ti phalaæ mahat* %<1>% siæho yathà parvataÓailadhÃrÅ viÓÃrado gacchati gocarÃya / sa kÃÓyapo .. + + + + + ka÷ pÆrvenivà + + + + + + + %<2>% ÓyÃmÃkap%%s%% + + + + + + + + + + + + + + + + %%«%%ïam* vimuktacitte akhile anÃ%%r%% 'raïe vihÃriïy anavadyamÃnase | %<3>% (##) tasmiæÓ ca saæbhÃvayed dharmam uttamaæ tasmin dharme praïidhÃya mÃ%% + + + + + .. Ó ca samÃga .. + + + + + + + + + + + + %<4>% + + + + + + + + + + + + %%k­tva÷ kuru«ÆpapannavÃæ dÅrghÃyu«ke«v amame%<«u>% + + + (##) viÓe«agÃmi«v anihÅnav­tti«u %<5>% tasyaiva caikasya phalena karmaïa÷ sahasrak­tvas tridaÓÃn upÃ%%mÃlyÃbharaïÃnulep%%na÷ praïÅtakÃyo .. .. + + + + + %<6>% + + + + + + + + + + + (##) .* punaÓ ca deve«u Óubhe«u nandane pu%%«ye«u Óubhe«v ahaæ puna÷ upasaæpannaÓ cetasa÷ praïidhÃnakÃraïÃt* %<7>% tasyaiva caikasya phalena karmaï%% jÃto mahÃÓÃlakule dvijo hy aham* prabhÆtavitto naranÃrisaæm%% + + + + + + + + + + + + %<8>% (##) + + + + + + %%yà kadÃcin naivÃpaÓyaæ hy apratimany%% k­tvà paÂaplotikakanthikÃm ahaæ loke 'rhadbhya÷ praïipatya prÃvrajam* %<9>% so 'haæ tathà pravrajito hy apaÓyaæ jinaæ ni«aïïaæ bahuputracaitye / praïamya pÃdau ca muner avocaæ ÓÃstà me bhagavÃæ Ór%<Ãvakas te 'haæ 10>% + + + + + + + + + + .. ÓÃstà te 'haæ tvaæ puna÷ ÓrÃvako me / Ó­ïu%%rmaæ madhuraæ praïÅtaæ yadÅcchase sarvadu÷khÃd vimoktuæ / %<11>% ye cÃpi me puru«avareïa tÃyinà dharmà mahÃkÃruïikena deÓitÃ%<÷>% dhyÃnÃni catvÃri balendriyÃïy a + + + + + + + + + + %<12>% + + + .à dharmanikÃmalÃbhÅ k«ÅïÃsravo hy antimade%% ebhiÓ ca me paÓcimadehadhÃribhi÷ samÃgamo 'yaæ rijubhir nÅrajaskai÷ %<13>% saæpannavÃdÅ hi jinas tathÃgata÷ saæpadyate ÓÅlavato yadÅcchasi | (##) yathà yathà me manasà + + + + + + + + + + + . antimo bhava÷ %<14>% k«Åïà ca me jÃtir athÃpi t­«ïà + + + tà bandhanam eva cchinnaæ / putro 'ham asmy oraso dharmarÃj¤o nirvÃsyÃmi kleÓagaïak«ayÃc ca / %<15>% dhÆtavÃsÃnÃm aham agro nirdi«Âa÷ sarvadarÓinà | k«ÅïÃsravo vÃntado«a÷ pr%<Ãpto>% + + + + %%d%%m* %<16>% evaæ hi kÃÓyapa÷ sthaviro bhik«usaæghÃgratasthita÷ v%% svakaæ karma anavatapte mahÃhrade // // kÃÓyapavarga÷ prathama÷ // // atha sthavirasthavirà bhik«ava÷ Ãyu«mantaæ ÓÃriputram idam avocan* kim Ãyu«matà ÓÃriputreïa karma k­taæ yasy%% k%%m%%ïo vipÃkena mahÃpraj¤o mahÃpratibhÃnaÓ ca saæv­tta÷ / sa kath%% 'ham ­«iæ ÓÃntam apaÓyaæ Óramaïaæ tadà | pratyekabuddhaæ bhagavantaæ lÆhacÅvaradhÃriïam* %<18>% tasmiæÓ cittaæ prasÃdyÃhaæ dhÃvayitvà ca cÅvaram* syÆtvà raæktvà ca tathà vandya cainaæ puna÷ puna÷ %<19>% tato mam%<Ã>%nukaæpÃrthaæ so 'ntarik«aæ samudgata÷ prajvalaæs tejasà svena tato vaih%<Ãyasaæ>% + + %<20>% a¤jaliæ saæprag­hyÃham akÃr«aæ praïi%%iæ %%÷ tÅk«ïendriyo mahÃpraj¤a Åd­Óa÷ syÃm ahaæ yathà | %<21>% (##) nìhye kule 'bhijÃyeyaæ mà cÃhaæ nÅcav­tti«u | madhye kule 'bhijÃyeyaæ pravrajyÃbahula÷ sadà | %<22>% tenÃhaæ kuÓalamÆlena paæca jÃtiÓatÃny ahaæ | manu«yalÃbhaæ labdhv%<Ã>% c%% pr%<Ã>%vr%%jaæ cÃnagÃrikÃm* %<23>% iyaæ me paÓci%% me mÃnu«o bhava÷ ÃrÃdhita÷ sÃrtha%%ha÷ saæbuddho 'yam anuttara÷ %<24>% pravrajyà ca mayà labdhà ÓÃkyasiæhasya ÓÃsane | arhatvaæ ca mayà prÃptaæ ÓÅtÅbhÆto 'smi nirv­ta÷ ardhamÃsÃd bhadantÃhaæ gatipÃramitÃæ gata÷ %<25>% (##) saæmukhaæ caiva ÓÃstà mÃæ bhik«usaægh. + + + + vyÃkaroti praj¤ayà Óre«Âhaæ dharmacakrÃnuvartakam* %<26>% ÓÃriputro mahÃpraj¤o bhik«usaæghÃgrata÷ sthita÷ vyÃkaroti svakaæ karma anavatapte (##) mahÃhrade // // %<27>% ÓÃriputravargo dvitÅya÷ // // atha sthavirasthavirà bhik«ava÷ Ãyu«mantaæ mahÃmaudga%%y%%m %%vocan* vyÃk­tà Ãyu«maæ mahÃmaudgalyÃyana Ãyu«matà ÓÃriputreïa svakakarmaplotir idÃnÅæ tvam api svakÃæ karmaplotiæ vyÃkuru | evam ukta Ãyu«mÃn mahÃmaudgalyÃyana÷ sthavirasthavirÃn bhik«Æn idam avocat* .. .. .. ham ­«i÷ pÆrvaæ vanaprastham upÃÓ­ta÷ puru«as tatra cÃgamya pravrajyÃ%<æ>% mÃm ayÃcata | %<28>% keÓÃæs tasyÃvaropyÃhaæ dhÃvayitvà ca cÅvaram* ra¤jayitvà tata÷ prÃdÃt so 'bhÆd ÃttamanÃ%<÷>% tadà | %<29>% (##) ekÃntam upasaækramya paryaÇkena ni«aïïavÃn* pratyekabodhiæ sp­«Âvà sa sta .. + + + saægata÷ %<30>% prÃmodyam upagamyÃhaæ saæprag­hyäjaliæ tata÷ akÃr«aæ praïidhiæ tatra prÃrthayaæ riddhim uttamÃ%<æ>% | Åd­Óà mama riddhi÷ syÃd yathaivÃsya mahí«e÷ %<31>% tenÃhaæ kuÓalamÆlena yatra yatropapannavÃn* devabhÆto manu«yaÓ ca k­tapuïyo vya%% iyaæ me paÓcimà jÃtir labdho me mÃnu«o bhava÷ ÃrÃdhita÷ sÃrthavÃha÷ saæbuddho 'yam anuttara÷ %<33>% pravrajyà ca mayà labdhà ÓÃkyasiæhasya ÓÃsane | arhatvaæ ca mayà prÃp%%aæ ÓÅ%%v­ta÷ %<34>% aham ­ddhimatÃm agryo nirdi«Âa÷ sarvadarÓinà .. + %%ttaæ kuÓalam anubhÆtaæ sukhaæ bahu | %<35>% yac cÃpy akuÓalaæ karma Ó­ïuta vyÃkaromy aham* purottame rÃjag­he cÃbhÆvaæ Óre«ÂhidÃraka÷ %<36>% bahir g­hasya krŬitvà praviÓaæ bha%% + + + %%ÃpitarÃv ubhau tatra rahogatau | %<37>% d­«Âvà t. .. .. .. + + 'vadhyÃyante ca lajjitÃ÷ mana÷prado«aæ cÃkÃr«aæ pitur mÃtur athÃntike | yadà pumÃæ bhavi«yÃmi haæmy ev%%æ na¬aghÃtyayà | %<38>% mana÷prado«aæ k­tvÃhaæ kÃyena na parÃ%% + + + + + + + + + + + %%÷kham uttamam* %<39>% tata÷ karmÃvaÓe«eïa .. .. + %%Ócime bhave | na¬aghÃtyayà hani«yanti Óramaïà anyatÅrthikÃ÷ %<40>% sa eva hi mamÃbÃdho bhavità maraïÃntika÷ karmÃvaÓe«aæ caramaæ tata÷ k«Åïaæ bhavi«yati | %<41>% tasmÃt prasÃdya + + + + + + + + + + + + + + + + %%r hi satvà gacchanti sadgatim* %<42>% ity evaæ k%% sthaviro bhik«usaæghÃgratasthita÷ vyÃkaroti sva%%rma anavatapte mahÃhrade // // %<43>% kolitavar%%as %%tÅya÷ // // (##) atha sthavirasthavirà bhik«ava÷ Ãyu«mantaæ Óo%% + + + + + + + + + + + + .. kolitena svakà karmaplotir idÃnÅ%%«mÃn api Óobhita÷ svakÃæ karmaplotiæ vyÃkarotu / athÃyu«mä c%%obhita%<÷>% bhik«usaæghasya purastÃt svakÃæ karma%%karotu / saæghÃrÃmam ahaæ gat%%à d­«ÂvÃcok«aæ tad aÇga%<ïaæ>% + + + + + + + + + + + + + + + + %<44>% %%Ó %%ttaæ prasÃdyÃhaæ cok«aæ d­«Âvà tad aÇga%<ïam*>% ni«kleÓa%<÷>% syÃm ity avocaæ yathedaæ cok«am aÇgaïaæ / %<45>% (##) tena kuÓalamÆlena yatra yatropapannavÃn* prÃ%%ko darÓanÅyaÓ cÃbhirÆpo bhavÃmy aham* %<46>% tata÷ karmÃvaÓe%<«eïa>% + + + + + + + + + + + + + + + + + + (##) Óobhitam eva me | %<47>% ÓobhamÃno hy ahaæ jÃto %%saæghÃgratas tadà | priyo manÃpa÷ sarve«Ãæ j¤ÃtÅnÃæ satk­ta÷ sadà | %<48>% ÃrÃdhita÷ sÃrthavÃha÷ saæbuddho 'ya%%u%%t%% | arhatvaæ %% mayà prÃptaæ ÓÅtÅbhÆto 'smi nirv­ta÷ %<49>% yo me ca pra%<ïidhi÷>% + + + + + + + + + + + + + + + + + k­tak­tyo nirÃsrava÷ %<50>% sarvaæ jam%%pi kÃÓivastreïa Óodhayet* vÅtarÃgasya yaÓ caikaæ caækramaæ Óodhayed ­«e÷ %<51>% jambudvÅpe ca sarvasmiæ Óodhayed ­«icaækramÃæ / yaÓ ca cÃturdiÓe saæghe kaÂÃmÃtraæ viÓodhayet* %<52>% jambudv%<Åpe>% + + + + + + + + + + + %%Ó cÃpy ekaæ pÃïimÃtraæ jina .. .. .. + + + %<53>% etÃæ viÓe«itaæ j¤Ãtvà yà mayà vedità svayaæ / saæmÃrjya sugatastÆpaæ prasÃdayata mÃnasaæ | %<54>% tasmÃt prajÃnatÃ%<æ>% samyak saæbuddhasya guïÃn bahÆn* kÃrya÷ stÆpe«u satk%<Ãro>% + + + + + + + + %<55>% %%÷ smarÃmi yan mayà kuÓalaæ k­tam* .. .. + + %%laæ tasya kÃntam i«Âaæ manoramam* %<56>% (##) tasmÃj jinasya stÆpe«u pÆjÃæ kurvÅta ÓobhanÃm* etad bhadantÃ%<÷>% paramaæ puïyak«etram anuttamam* %<57>% na hi cittaprasÃdasya bhavaty alpà + + + + + + + + + %%uddh%% buddhÃnÃæ ÓrÃvake«u và | %<58>% Óobhita÷ sthavira%<Ó>% + %%k«usaæghÃgrata÷ sthita÷ vyÃkaroti svakaæ karma anavatapte mahÃhrade // // %<59>% ÓobhitavargaÓ caturtha÷ // // atha sthavirasthavirà bhik«ava÷ Ãyu«mantaæ suman%%n* vyÃk­tam Ãyu«maæ sumana Ãyu«matà Óobhi%% + + + + idÃnÅm Ãyu«mÃn api svakaæ karma vyÃkarotu // karïe sumanasaæ k­tvà k­tvà mÃlÃ%<æ>% ca mÆrdhani | udyÃnabhÆmiæ niryÃmi vayasyai÷ parivÃrita÷ %<60>% vipaÓyina÷ stÆpam ahaæ tatrÃpaÓyaæ mahÃmune÷ sa%<æ>%pÆjyamÃna%<æ>% mahatà janakÃyena sarvata÷ %<61>% vayasyakà g­hÅ%%v%<Ã>% + + + %%lÃæ svakÃæ svakÃæ / tasminn Ãropayaæ stÆpe suprasannena cetasà | %<62>% tÃn ahaæ tatra d­«ÂvÃtha janam anyaæ tathà bahu | karïÃd g­hÅtvà kusumaæ stÆpe Ãropaye tadà | %<63>% tenÃhaæ kuÓalamÆlena yatra yatropapannavÃn* devabhÆto manu«yaÓ ca k­tapuïyo virocit%% %<ÃrÃdhita>%÷ sÃrthavÃha÷ saæbuddho 'yam anuttara÷ ar%%æ %%yà prÃptaæ ÓÅtÅbhÆto 'smi nirv­ta÷ %<65>% ekapu«paæ parityajya var«akoÂiÓatÃny aham* deve«u paricary' eva Óe«eïa parinirv­ta÷ %<66>% saced bhadanta Ãj¤Ãsye saæbuddhasya guïÃn bahÆn* bhÆyo 'kari«ye satkÃrÃæ supra%%n%%na cetasà | %<67>% tasmÃt prajÃnatÃm asya + + + + %%Ãn bahÆn* kÃrya÷ stÆpe«u satkÃro bhavi«yati mahÃphala÷ %<68>% na hi cittaprasÃdasya svalpà bhavati dak«iïà tathÃgate và saæbuddhe buddhÃnÃæ ÓrÃvake«u và | %<69>% etad bhadantÃ÷ smarÃmi yan mayà kuÓalaæ k­taæ* anubhÆtaæ phalaæ tasya (##) kÃntam i«Âaæ manoramaæ %<70>% (##) tena karm. + + + + + + jÃti÷ punarbhava÷ arhann asmi hatakleÓa÷ ÓÅtÅbhÆto 'smi nirv­ta÷ %<71>% nÃhaæ punarbhavaÓayyÃæ saæsÃre Óayita÷ kvacit* iyaæ me bhavità jÃtir (##) anupÃdÃya paÓcimà : %<72>% tenaiva hetunà cedaæ nÃma me sumanà iti / mukto 'smi sarvadu÷khebhya uttÅrïo bhavasÃga%% %%ty %%vaæ sumanà sthaviro bhik«usaæghÃgrata÷ sthita÷ vyÃkaroti svakaæ karma anavatapte mahÃhrade // // %<74>% sumanovarga÷ pa¤cama÷ // // atha sthavirasthavirà bhik«ava÷ Ãyu«mantaæ koÂÅviæÓam idam avocan* v%%tam Ãyu«maæ koÂÅviæsa Ãyu«matà sumanasà svakà karmaplotir idÃnÅm Ãyu«mÃn api svakÃæ karmaplotiæ %% kim Ãyu«matà koÂÅviæÓena karma k­taæ yasya karmaïo vipÃkena bhagavatà ÃrabdhavÅryÃïÃm agro nirdi«Âa÷ sa kathayati cÃtu%%ghasya mayaikaæ layanaæ k­tam* bandhumatyÃæ pravacane rÃjadhÃnyÃæ vipaÓyina÷ %<75>% saæstÅrya layanasyÃhaæ d%<Æ>%«yair bhuvam avÃs­jam* prah­«Âacitta÷ sumanà akÃr«aæ praïidhiæ tadà %<76>% ÃrÃdhayeyaæ saæbuddhaæ labheyaæ upasampadam* parÃæ ÓÃntiæ ca nirvÃïaæ + + + %%jaraæ padam* %<77>% aham etena puïyena kalpÃæ navati saæs­ta÷ devabhÆto manu«yaÓ ca k­tapuïyo virocita÷ %<78>% tata÷ karmÃvaÓe«eïa paÓcime 'smiæ samucchraye | Óre«Âhino 'grasya + + + + + + + .. putraka÷ %<79>% jÃtamÃtraæ ca mÃæ Órutvà chanda÷ pitu%%Æd %%y%% + + %%haæ kumÃrasya koÂÅdravyasya viæÓatiæ %<80>% romÃbhÆt pÃdatalayor jÃtÃbhÆc caturaÇgulÃ÷ susÆk«mà m­dusaæsparÓÃ%<÷>% ÓubhÃs tÆlapicÆpamÃ÷ %<81>% atÅtà navati÷ kalpÃ÷ kalpo cai%% + + + + + + + + %%saæstÅrïe pÃdaæ nyastaæ mahÅtale | %<82>% ÃrÃdhita÷ sÃrtha%%ha÷ saæbuddho 'yam anuttara÷ arhatvaæ ca mayà prÃptaæ ÓÅtÅbhÆto 'smi nirv­ta÷ %<83>% (##) agryo 'smy ÃrabdhavÅryÃïÃæ nirdi«Âa÷ sarvadarÓinà | k«ÅïÃsravo vÃntado«a÷ prÃpto 'ham aca%% + + %<84>% + + + + + + + + %%saæghÃgratasthita÷ vyÃkaroti svakaæ karma anavatapte mahÃhrade // // %<85>% koÂÅviæÓavarga« «a«Âha÷ // // atha sthavirasthavirà bhik«ava÷ Ãyu«mantaæ vÃgÅÓam idam avocan* vyÃk­tà Ãyu«maæ vÃgÅÓa Ãyu«ma%% + + + + + + + + + + + %%m Ãyu«mÃn api vyÃkarotu svakÃæ karm%% / sa kathayati navaty atÅtÃ÷ kalpà me nÃbhijÃnÃmi durgatim* devabhÆto manu«yaÓ ca k­tapuïyo vi%%i%%÷ %<86>% ajÃnÃna÷ kuÓalam ahaæ kevalÃnyonyadarÓanÃt* ta%%o %%i%%i%% + + + + + + + + + + %<87>% + + + %%kinÅnÃæ vai gandhamÃlyavilepanai÷ .. + + tvà stÆpe ca na vinipÃtam ahaæ gata÷ %<88>% k­tvÃlpakaæ tu kuÓalam anubhÆtaæ sukhaæ bahu | arhatvaæ ca mayà + + %<ÓÅ>%tÅbhuto 'smi nirv­ta÷ %<89>% saced dhi nÃma sambuddhaæ j¤atvà mà .. + + + + + + + + + + + + + + + + + + %%v%%t* %<90>% tasmÃt prajÃnatÃ%<æ>% samyak saæbuddhasya .. + + + (##) stÆpe«u kÃrya÷ satkÃro bhavi«yati mahÃphala÷ %<91>% agro 'smi gÃthÃkÃrÃïÃæ nirdi«Âa÷ sarvadarÓinà | bahu%<ÓrutaÓ ca vÃgÅ>%Óa÷ kalyÃïapratibhÃnavÃ%% %<92>% + + + + + + + + + + + + + + + + + + + + + + + + + + + + + (##) %%h%<Ã>%hrade // // %<93>% vÃgÅÓavarga÷ sap%% atha sthavirasthavirà bhik«ava÷ Ãyu«mantaæ piï¬olabharadvÃjam idam avocan* vyÃk­tam Ãyu«man bhara%%v%<Ãja>% Ãyu«matà vÃgÅÓena svakà ka%%m%% + + + + + + + + + + + + + + + + + %%labharadvÃja÷ kathayati (##) abhÆvaæ Óre«Âhi%% 'ham ÅÓvara÷ pait­ke g­he / anurak«ayà pitur ahaæ mithyà mÃtary avartti«am* %<94>% pitaraæ bhaginÅ%<æ>% bhrÃtÌæ dÃsakarmakarÃn api | tarpayÃmy annapÃnena mÃtara%<æ>% paryabhëi«am* %<95>% mÃtsaryen%<Ã>% + + + + + + + + + + + + + + + u%%t%%vÃæ vÃcam upalÃæ bhuæk«va bhojanam* %<96>% %%rmavipÃkena narake k«epitaæ bahu | pratÃpane kÃlasÆtre du÷khaæ prÃptam analpakam* %<97>% narakebhyas tataÓ cyutvà labdhvà vai mÃnu«aæ bhavam* tena karmavipÃkena pëÃïaæ bhu .. + + + %<98>% + + + + + + + + %%papatti«u | tathà ca k«utpipÃsÃbhy%<Ã>%æ + + %%laæ karomy aham* %<99>% iyaæ me paÓcimà jÃtir labdho me mÃnu«o bhava÷ ÃrÃdhita÷ sÃrthavÃha÷ saæbuddho 'yam anuttara÷ %<100>% pravrajyà ca mayà labdhà ÓÃkyasiæhasya ÓÃsane | a%% + + + + + + + + + %<'s>%m%% n%%rv­ta÷ %<101>% siæhanÃdinÃm agraÓ ca nirdi«Âa÷ sa%%nà | sarve me vÃhitÃ%<÷>% kleÓà vÅtakleÓo 'smy anÃsrava÷ %<102>% idÃnÅm api bhadantÃham evam ­ddhimata÷ sata÷ bhavi«ya%%ty upalà eva guhÃyÃæ mama bhojanam* %<103>% etad bhadantÃ%<÷>% + + + + + + + + k%<­>%ta%<æ>% mayà | anubhÆtaæ phalaæ tasya na hi karma praïaÓya%% %%labharadvÃja%<÷>% sthaviro bhik«usaæghÃgratasthita÷ vyÃkaroti svakaæ karma anavatapte mahÃhrade // // %<105>% piï¬olabharadvÃjavargo '«Âama÷ // // atha sthavirasthavirà bhik«ava÷ Ãyu«%%v%<Ã>%g%%t%%m idam avocan* vyÃk­tam Ãyu«maæ svÃgata Ãyu«matà %%radvÃjena svakà karmaplotir idÃnÅm Ãy%%«mÃn api svÃgata÷ svakÃ%<æ>% karmaplotiæ vyÃkarotu | athÃyu«mÃæ svÃgatas tasyÃæ velÃyÃæ svakÃæ karmaplotiæ vyÃkaroti | bandhu%%tyÃæ rÃjadhÃnyÃm abhÆvaæ Óre«ÂhidÃraka÷ prabhÆtadhanadhÃnyo 'haæ janakÃyasya saæmata÷ %<106>% (##) + + + %%to 'bhÆvam atha naigamamantriïÃm* .. + + + %%rÓanÅyo rÆpadarÓanamÆrcchita÷ %<107>% {%%: J.W. de Jong; %% 7 (1964), pp. 232-235} tato 'haæ ratham Ãruhya janakÃyapurask­ta÷ udyÃnabhÆmiæ niryÃmi sarvakÃmasamarpita÷ %<108>% tatra cÃpaÓyam udyÃne Óramaïaæ saæv­tendriyam* ÓÃntendriyasamÃcÃraæ lÆhacÅv%%* %<109>% taæ cÃhaæ Óramaïaæ d­«Âvà daurmana%%y%% + + + + %%d%%«akaæ vÃÇmanas taæ jugupsann avasÃdaye : %<110>% ayaæ pravrajita÷ kasya durvarïo ghoradarÓana÷ ku«ÂhÅ gÃtre«v arurgÃtra÷ k­Óo dhamanisantata÷ %<111>% tena karmavipÃkena vacoduÓcaritena ca / tataÓ cyuta÷ kÃlagato narake«ÆpapannavÃn* %<112>% (##) durvarïo du÷khito 'haæ %% bhavÃmi narak. + + + + %%v %%rurgÃtra÷ k­Óo dhamanisantata÷ %<113>% kapÃlapÃïir vyÃhÃraæ ÓaïaÓÃÂÅnivÃsita÷ saækÃrakÆÂaÓayano 'layano 'thÃparÃyaïa÷ %<114>% yena (##) yena ca gacchÃmi bhik«Ãm ÃhÃrakÃraïÃt* daï¬ino vÃrayante mÃæ bhavÃmi ca jugupsita÷ %<115>% paæca jÃtiÓatÃny evaæ yatr%%tr%%p%%pannavÃn* tatraiva ca k«utpipÃsÃbhyÃæ du÷khÅ kÃlaæ karomy aham* %<116>% (##) durÃgataÓ ca me nÃma sarvanÃmajugupsita÷ amanÃpaÓ ca sarve«Ãæ tadaivÃsaæ jugupsita÷ %<117>% so 'haæ saæbuddhaæ adrÃk«aæ bhik«usaæghapurask­tam* mahato janak%<Ãyasya de>%Óayantaæ paraæ padam* %<118>% d­«Âvà ca janakÃyaæ taæ pradhÃvaæ tvaritaæ gata÷ apy evÃnnasya pÃnasya labheyaæ yÃvadarthikaæ / %<119>% d­«Âvà ca janakÃyaæ taæ dharmÃrthÃya ni«aïïakam* nirÃÓa÷ pratyapakrÃmaæ nÃsti bhaktasya dÃyaka÷ %<120>% pratyabhëe tato nÃtho mahÃkÃruïiko muni÷ + + %%ta bhadraæ te ni«Ådedaæ tavÃsanam* %<121>% so 'haæ prÃmodyam Ãgamya saæprag­hyäjaliæ tata÷ ÓÃstu÷ pÃdau namasyÃham ekÃnte sanni«aïïavÃn* %<122>% tata÷ kÃruïika÷ ÓÃstà gautamo hy anukampayà | katha + + %<Ã>%n%%pÆrvà so 'haæ satyÃni d­«ÂavÃn* %<123>% yÃcet tato 'haæ pravrajyÃæ d­«Â%%munim* pravrÃjayat kÃruïiko gautamo me 'nukaæpayà %<124>% svÃgataÓ ceti me nÃma k­tavÃn lokanÃyaka÷ tejodhÃtusamÃpattyÃm agryaæ mÃm abhyanirdiÓet* %<125>% ity evaæ svÃ%%ghÃgratasthita÷ vyÃkaroti svakaæ karma anavatapte mahÃhrade // // %<126>% svÃgatavargo navama÷ // // atha sthavirasthavirà bhik«ava Ãyu«mantaæ nandikam idam avocan* vyÃk­tam Ãyu«man nandika Ãyu«matà svÃ%%dÃnÅæ tvam api nandika svakÃæ karmaplotiæ vyÃkaro%%yu«mÃn nandikas tasyÃæ velÃyÃæ svakÃæ karmaplotiæ vyÃkaroti (##) purottame rÃjag­he Óre«Âhy abhÆvaæ mahÃdhana÷ durbhik«e vartamÃne ca ­«ayas tatra bhojit%<Ã÷ 127>% + + + + + + + + + + + %<­«ir Ãga>%t%%÷ pratyekabuddho bhagavÃæ vaÓÅbhÆto + + srava÷ %<128>% cintÃmÃtsaryado«eïa pÃpikÃæ cintayÃmy aham* ko 'dhunemaæ Óramaïakaæ sapta var«Ãïi bhojayet* %<129>% kvÃthayitvÃÓvamÆtreïa tato bhaktam apÃcayet* abhojayaæ ­«iæ ta .. + + + + + + + %<130>% + + + + + + + + %%rakapakvavÃæÓ ciram* saæghÃte raura%% + + tapane 'tha pratÃpane | %<131>% narakÃt pracyutaÓ cÃhaæ labdhvà vai mÃnu«aæ bhavam* glÃnaka÷ paravaÓyaÓ ca du÷khÅ %%æ %%romy aham* %<132>% pa¤ca jÃtiÓatÃny e%% + + + + + + + + + + + + + + + + + + + + + + + + %<133>% %% m%% paÓcimà jÃtir labdho me mÃnu«o %% ÃrÃdhita÷ sÃrthavÃha÷ saæbuddho 'yam anuttara÷ %<134>% pravrajyà ca mayà labdhà ÓÃkyasiæhasya ÓÃsane %% ca mayà prÃptaæ ÓÅtÅbhÆto '%%i %% + + + + + + + + + + + + + + + + + + + + + + + + %%Ãnaka÷ parivartaka÷ %<136>% ity evaæ na%%i%%ro (##) bhik«usaæghÃgratasthita÷ vyÃkaroti svakaæ karma anavatapte mahÃhrade // // %<137>% nandikasyÃnir%% + + %%o daÓama÷ // // u%% + (%<27 ak«aras lost>%) (##) %%lasvÃgatanandikÃ÷ // // %%virasthavirà bhik«ava÷ Ãyu«mantaæ yaÓasam idam avocan* vyÃk­tam Ãyu«maæ yaÓa Ãyu«matà %%d%%k%%na svakà karmaplotir idÃnÅm Ãyu%<«mÃn>% + %% k%%m%% + + + + + + + + + + + + + + + + + %%rmaplotiæ vyÃkaroti | (##) purÃraïye mu%% + + grÃmaæ piï¬Ãrtham Ãvrajam* nÃrÅkuïapam adrÃk«aæ vyÃdhmÃtakavinÅlakam* %<138>% yoniÓa÷ pratyavek«yÃhaæ paryaÇkena ni«aïïavÃn* aÓubhÃæ tatra bhÃvayÃmy ekÃgra÷ susamÃhita÷ %<139>% + + + + + + + + + + + + + + + + + + + bhÅ«aïaæ Óabdaæ samÃdher aham u%%i%% tasyÃ%<÷>% kuk«istham adrÃk«aæ purÅ«am atha Óoïita%<æ>% / taæ pÆtigandham aÓuci%<æ>% pragharantaæ samantata÷ %<141>% Ãntram antraguïà v­kkà h­dayaæ klomakaæ tathà | khÃdyamÃnaæ k­miÓatai÷ pu%% + + + + + %<142>% + + + + + + %%Âvà sve ÓarÅre nibaddhavÃn* yathaivedaæ + + + + yathaivaitad idaæ tathà %<143>% tata÷ samÃdher vyutthÃya prakrÃnto 'smy ÃÓramaæ prati / na piï¬Ãya tadÃcÃr«aæ bhuktavÃn naiva bhojanam* %<144>% yadà cÃhaæ punar grÃmaæ pravi«aæ bhojanÃ%%th%% + + + + + + + + + + + tatra bhÃvayam* %<145>% sarvam idaæ rÆpagataæ ya + + %%paæ tathà | anta÷ pÆrïam amedhyasya sarvam eva jugupsitam* %<146>% evaæ bhÃvayato 'bhÅk«ïaæ prÃpta me vÅtarÃgatà | brÃhmÃn vihÃrÃæÓ catvÃra apramÃïÃ÷ subhÃvitÃ÷ %<147>% {brÃhmà vihÃrÃÓ} ta + + + + + + + %%l%%kaparÃyaïa÷ brahmalokÃd ahaæ cyutvà jÃto %%sÅpure // %<148>% jÃto 'graÓre«Âhina÷ ÓrÅmÃæ ahaæ tatraikaputraka÷ priyo manÃpa÷ sarve«Ãæ ni«ÂhÃprÃptaÓ ca sampadÃm* %<149>% divà samparicaryÃhaæ rÃtrau ÓayyÃm akalpayam* laghv eva tata utthÃya tatrÃ%%y%% bahÆ%<÷>% striya÷ %<150>% (##) k­tvà mrdaÇgÃæ Óirasi bherÅpaïavavallarÅ%<÷>% + + + %%lapant%<Å>%s tÃ÷ suptà vik«iptabÃhava÷ %<151>% tato me purvako hetur udapÃdi mahÃrthika÷ ÓmaÓÃnasaæj¤ÃÓubhat%<Ã>% ÃsÅd anta÷pure mama | %<152>% tata÷ saævegam Ãpanno visvaraæ k­tavÃn aham* upadr%%to 'smi mÃr«Ã upas­«Âa÷ samantata÷ %<153>% {mÃri«Ã} ÓayanÃt tata utthÃya prÃsÃd%<Ãt>% + + + + viv­ïvanti mama dvÃraæ devatà a%% nagarÃd abhini«kramya nadÅtÅram upÃgata÷ apaÓyaæ pÃrime tÅre Óramaïaæ saæv­tendriyam* %<155>% taæ cÃhaæ Óramaïaæ d­«Âvà Óabdam uccam udÅrayan* upadruto 'smi Óramaïa upas­«Âo 'smi mÃr«a | %<156>% {mÃri«a} Ãlapta + + + + .. mÃæ vÃcÃm­tayà tadà | ehi %%m idaæ te nirupadrutam* %<157>% (##) nadÅpÃram ahaæ tÅrïa uts­jya maïipÃduke | upasaækrÃnta÷ kÃruïikaæ buddham apratipudgalam* %<158>% tato mÃæ t­«itaæ j¤Ãtvà sa ÓÃstÃpratipudgala÷ dharmaæ madhuraæ Ãca«Âe taæ cÃha%<æ>% prat%%buddhavÃn* %<159>% (##) yacet tato 'haæ pravrajyÃæ d­«Âasatyo ma%%j%%yat kÃruïiko gautamo me 'nukampayà | %<160>% rÃtrÅnivÃsena tata udite 'smin divÃkare | sarve mamÃÓravÃ÷ k«ÅnÃ%<÷>% ÓÅtÅbhÆto 'smi nirv­ta÷ ity evaæ (##) yaÓÃ÷sthaviro bhik«usaæghÃgrata÷ sthita%<÷>% | vyÃkaroti svakaæ karmaæ anavatapte mahÃhrade // // %<162>% yaÓÃ÷sthavirasya varga %% // atha sthavirasthavirà bhik«ava÷ Ãyu«mantaæ Óaivalam idam avocan* vyÃk­tam Ãyu«maæ Óaivala Ãyu«matà yaÓasà svakà karmaplotir idÃnÅm Ãyu«mÃæ Óaivalo vyÃkarotu svakÃæ karmaplotiæ | athÃyu«mÃn Óaiv%%lÃyÃæ svakÃæ karmaplotiæ vyÃkaroti vÃrÃïasyÃæ nagaryÃæ vai nirv­te kÃÓyape jine | mahatstÆpaæ kÃritavÃæ rÃjà %%mayaæ k­ki÷ %<163>% *{mahÃstÆpaæ} abhÆvaæ jye«Âhaputro 'haæ k­ke rÃj¤o yaÓasvina÷ prathamaæ ca mayà cchatraæ jinastÆpe prati«Âhitam* %<164>% (##) tat karma kuÓalaæ k­tvà yatra yatropa%%vabhÆto manu«yaÓ ca k­tapuïyo virocita÷ %<165>% bhavÃmy ìhyo mahÃbhogas tÃsu tÃsÆpapatti«u | mahÃdÃnapatiÓ cÃhaæ bhavÃmi dhanadhÃnyavÃn* %<166>% dattaæ dÃnaæ analpaæ ca paæca jÃtiÓatÃni me | %%rpità yÃcanakÃ%<÷>% ÓramaïabrÃhmaïÃ÷ p­thak* %<167>% pratyekabuddhà akhil%<Ã>% + + + %%nÃsravÃ÷ santarpitÃ÷ pa¤caÓatÃ%<÷>% suprasannena cetasà | %<168>% tat karma k­tvà kuÓalam iha paÓcimake bhave | ìhye ÓÃkyakule jÃtamÃtro vÃcam abhëi yat* %<169>% kaccid dhanaæ và dhÃny%% + + + + + + .i .. ma÷ dÃnaæ yato 'haæ dÃsyÃmi tarpayi«ye vanÅpakÃ%% %<170>% + + %%ptiæ na gacchÃmi tarpayi«ye vanÅpakÃn* sÃdhu me k«ipram ÃkhyÃtuæ kaccid astÅha vo dhanam* %<171>% saævignamanaso 'bhÆvaæ%% te Órutvà mama bhëitam* diÓo diÓaæ vidhÃvanti sthÃpayitvà ca + + + %<172>% + + + + + + + + %%panam Ãlapate tadà | devo manu«yo yak«o + + + tvaæ brÆhi me laghu | %<173>% tava putro 'ham asmy amba mÃnu«o 'smi na rÃk«asa÷ jÃtismaro dÃnapatir dÃnaæ dÃtuæ sadotsahe | %<174>% abhÆd Ãttamanà mÃtà Órutvà tad vacanaæ mama | sà smÃ%<Óv>% + + + + + + + + + + + + %<175>% parivÃreïa janetrÅ mÃm apo«ay%% + + + + %%nÃpa÷ sarve«Ãæ nÃt­pyaæ darÓanena me | %<176>% jÃtamÃtrasya me nityam abhyavardhata tat kulam* dhanadhÃnyasuvarïena dÃsakarmakarair api | %<177>% (##) Óaivalo dÃra%% jÃto jÃtamÃtro 'bhyabhëata | Óaival%% + + + + + + + + + + + + + %<178>% + + %%to 'haæ dÃnÃni tarpayitvà vanÅpakÃ%%yitvà sambuddhaæ pr%%vrajitvÃnagÃrikÃm* %<179>% nÃham ­ïÃt pravrajito nÃpi cÃjÅvikÃbhayÃt* «a¬ abhij¤Ã mayà prÃptÃ%<÷>% pravrajya Óraddhayà tadà | %<180>% .. .. .. rÃjabhiÓ cà .. .. + + + + + + + + + + + + + + + + + + + + nasya ca | %<181>% ity evaæ Óaivala÷ sthaviro bhi%%gratasthita÷ vyÃkaroti svakaæ karma anavatapte mahÃhrade // // %<182>% Óaivalavarg%% dvÃdaÓa÷ // // a%%sthavirà bhik«ava÷ Ãyu«mantaæ %%otir idÃnÅm Ãyu«mÃn api bak%% (##) karmaplotiæ vyÃkarotu | %% bandhumatyÃæ rÃjadhÃnyÃæ gÃndhiko 'haæ purÃbhavam* vipaÓyina÷ pravacane bhi%%mantraya%% dadÃmi glÃnabhai%<«ajyaæ>% + + + + + + + + + + + + + + + + + + + + + + + + %<184>% + + (##) %%÷ saægho na ca kaÓcid ayÃcata | + + + Óramaïo tv eka ekÃm eva harÅtakÅ%<æ>% | %<185>% kalpÃni tv ekanavati%<æ>% vinipÃto na me 'bhavat* paÓya bhai«a%%y%% v%%pÃko 'yaæ mahÃrthika÷ %<186>% anu%%Æ%% + + + + + + + + + + + + + + + + + + + + + + + + + %%ditam* %<187>% tata÷ karmÃvaÓe«eïa labdho %%«o bhava÷ nÃbhijÃnÃmy aÓaik«o hi grahituæ rëÂrapiï¬akam* %<188>% trirÃtreïaiva tisro 'pi vidyÃ%<÷>% sÃk«Ãtk­tà mayà | yÃpayel lÆhalÆhena pÃæsukÆlaæ ca cÅvaram* %<189>% asa%<ækÅrïo>% + + + + + + + + + + + + + + + + %%r«aÓatam Ãyur asmiæ bhave mama | %<190>% (##) na gl%<Ãnam a>%bhijÃnÃmi tÃvatkÃlikam apy aham* etad bhadantÃ%<÷>% smarÃmi parÅttaæ kuÓalaæ k­tam* anubhÆtaæ phalan tasya kÃntam i«Âaæ sukhodayam* %<191>% ity evaæ bakkula÷ stha%%navatapte mahÃhrade // // %<192>% bakkul%%s trayodaÓa÷ // // atha sthavirasthavirà bhik«ava÷ Ãyu«mantaæ sthaviraæ sthaviranÃmÃnaæ idam avocan* vyÃk­tam Ãyu«maæ sthavira Ãyu«matà bakku%% sth%%viro vyÃkarotu svakÃæ karmaploti%<æ>% | atha sthavira%<÷>% sthaviranÃmà tasyÃæ velÃyÃæ svakÃæ karmaplotiæ %% / carmakÃro 'ham abhavaæ pÆrvam anyÃsu jÃti«u | durbhik«e carmakhaï¬Ãni tata÷ sve + + + + + %<193>% + + + + + + + + ÃhÃrasyaiva kÃraïÃt* piï¬Ãya ÓramaïaÓ cÃny%% + + + bhojanÃrthika÷ %<194>% tasmai cittaæ prasÃdyÃhaæ dattavÃæÓ carmamiÓrikÃm* Óramaïa÷ paribhujyÃsau tata ÃkÃÓam utthita÷ %<195>% prÃmodyam upagamyÃhaæ saæprag­hyäjaliæ tata÷ .. + + + + + + + + + + + + + + .. .. | %<196>% prÅtiæ ca labdhvà vipulÃæ akÃr«aæ praïidhiæ + + %%r Åd­Óair eva bhaven mama samÃgama÷ %<197>% bhik«%%ïÃnena yo dharma÷ sp­«Âa÷ kÃyena nirmala÷ sp­Óeyaæ tam ahaæ dharmaæ praïidhir me tadÃbhavat* %<198>% anupetaæ ca varïena gandhena c%% + + + + + + + + %%sÃpann%% dattaæ dÃnaæ tadà mayà | %<199>% anubhÆtaæ bahu sukhaæ k­tvà kuÓal%% + + %%bhÆto manu«yaÓ ca k­tapuïyo viroc%% %%æ m%% paÓcimà jÃtir labdho me mÃnu«o bhava÷ ÃrÃdhita÷ sÃrthavÃha÷ saæbuddho 'yam anuttara÷ %<201>% yaÓ ca praïidhir uttamà sa + + + + + + + + + + + + + + + ÓÅtÅbhÆto 'smi nirv­ta÷ %<202>% iti tatra mahÃsthavira%<÷>% sthaviranÃmà + + + + %%roti svakaæ karma anavatapte mahÃhrade // // %<203>% sthaviranÃmà sthaviravargaÓ caturdaÓama÷ // // (##) atha sthavirasthavirà bhik«ava÷ Ãyu«mantaæ uruvilvÃkÃÓyap%%tam Ãyu«man kÃÓyapa sthavireïa sthaviranÃmnà svakà karmaplotir %%dÃnÅæ (##) Ãyu«manto 'pi vyÃkurvantu svakÃæ ka%% + + + vyÃkartum ÃrabdhÃ÷ Ãsaæ%% traya÷ sÃrthavÃ%% bhrÃtara÷ sahità vayam* d­«Âvà stÆpaæ kÃÓyapasya vibhagnaæ ÓakalÅk­tam* %<204>% sÃrtha .. + + + + + (##) %%r«Åt punar navam* bhrÃtara÷ sahitÃs trÅïi cchatrÃïy ÃropayÃmahe %<205>% tat karma kuÓalaæ k­tvà ciraæ svarge«u moditÃ÷ mÃ%% + + %<Ãga>%mya %<ìhye>% jÃtà mahÃkule | %<206>% apaÓyantaÓ ca sambuddhaæ pravrajÃmo 'nyatÅrthikÃ÷ akÃr«Åt prÃtihÃryÃïi nadÅæ naira¤janÃæ prati %<207>% + + + + + + + .. muniæ yÃcÃmahe vayam* pravrÃjaye kÃruïikas tato 'smÃn %% %%yaÓÅr«aæ vayaæ gatvà gautamaæ ÓÃsan%% t%%t%%÷ ÃrabdhavÅryair asmÃbhi÷ prÃptaæ nirvÃïam uttamam* %<209>% k­tveha ÓÃstu÷ satkÃraæ stÆpaæ tad abhivandya ca | sarve vayaæ pravrajitÃ÷ ÓÅtibh%<ÆtÃÓ ca nirv­tÃ÷ 210>% %%lvÃnadÅgayÃkÃÓyapÃ%<÷>% sthavirÃs traya÷ vyÃkurvaæti svakaæ karma ana%%hrade // // %<211>% uruvilvÃnadÅgayÃkÃÓyapÃnÃæ varga÷ paæcadaÓama÷ // // atha sthavirasthavirà bhik«ava÷ Ãyu«mantaæ yaÓasam idam avocan* vyÃk­tam Ãyu«man + + + + + + + %%Å%%yÃkÃÓ%%apai÷ svakà karmaplotir idÃnÅm Ãyu«mÃn api y%%rmaplotiæ vyÃkarotu | gÃndhiko 'haæ purÃbhÆvaæ gandhapaïye«u kovida÷ kumÃryaÓ ca striyas tatra tadà païyÃrtham ÃgatÃ÷ %<212>% (##) d­«Âvà ca rÆpadhÃriïya%<÷>% striyas tatr%<Ã>% .. + + + + + + + + + + + %%t%%ÃÓ ca d­«ÂavÃn* %<213>% na cotsahe vitarituæ saæhasaæ saæ .. + + + k­tavÃn pÃïisaæsparÓa%<æ>% parastrÅ«v aparÅk«aka÷ %<214>% tena karmavipÃkena narake«ÆpapannavÃn* mÃnu«yaæ punar Ãgamya pÃïi÷ Óu«yat%% dak«iïa÷ %<215>% paæca jÃti%<ÓatÃny>% + + + + + + + + + + + + + + + pÃïi÷ saæmlÃyati viÓu«yati | %<216>% ÃrÃdhito + + + + prÃvrajaæ cÃnagÃrikÃm* arhatvaæ ca mayà prÃptaæ ÓÅtÅbhÆto 'smi nirv­ta÷ %<217>% etad bhadantÃ÷ smarÃmi yan mayÃkuÓalaæ k­tam* anubhÆtaæ phalaæ tasya na hi karma pra%<ïaÓyati 218>% + + + + + + + + + + + + + + + + + + %%k%<«>%iïaka÷ pÃïir na yathà vÃmakas tathà %<219>% + + + + + + + + + + + + + + + + + + + puru«o vÃpi du÷khÃæ vindati vedanÃm* %<220>% visarjayet pÃradÃram agniæ prajvalitaæ yathà | sve«u dÃre«u santu«yed buddhimÃn paï¬ito nara÷ %<221>% paÓyata÷ paradÃre«u ya÷ pumÃn + + + + + + + + + + + + + + + + + + + + %<222>% + + %%t%% mayà pÃpaæ pÆrvam anyÃsu jÃti«u %%taæ phalaæ tasya analpaæ narake ciram* %<223>% iyaæ me paÓcimà jÃti÷ prÃptaæ padam anuttaram* mukto 'smi sarvadu÷khebh%%÷ %<Ó>%ÅtÅbhÆto 'smi nirv­ta÷ %<224>% tasmÃd vimukhak. .. .. .. ..æ .Å .. .. .i + + + + + + + + + + + + + + + + + + %<225>% + + + + yathà sthaviro bhik«usaæghÃgratasthit%%roti svakaæ karma anavatapte mahÃhrade // // %<226>% sthavirayaÓaso varga÷ «o¬aÓa÷ // // (##) atha %%virà bhik«ava÷ Ãyu«mantaæ jyo%%r idÃnÅm Ãyu«mÃn api jyoti«k%% (##) svakÃæ karmaplotiæ / athÃyu«mÃn jyoti«kas tasyÃæ velÃyÃæ svakÃæ karmaplotiæ vyÃkaroti bandhumatyÃæ rÃja%% + + + + + + + + + + + + + + + + + + + + + + + + %<227>% + + + + mahÅpÃlo narar«abham ahaæ tadà | uttarottarabhaktena sagaïaæ tarpayÃmahe | %<228>% traimÃsyaæ bhojito buddho + + + + + + + + + + + + + + + + + + + + + + + + %<229>% + + + + + %%sraæ bhojanÃcchÃdanaæ tathà | ekaikasya tadà bhik«or dÃnaæ dattam analpakam* %<230>% hemajÃlapraticchannà hastin%%Ó c%%v%%­%% + + + + + + + + + + + + .. .. + + /// %<231>% + + + + + + + + + + + + + + + + + + + + + + + + + + + ÷ paÓcima÷ k­ta÷ %<233>% saætarpito mahÃrÃj¤Ã ­«iÓre«Âho vinÃyaka÷ tato 'smi cintÃm Ãpanno d­«Âvà Ãsanasaæpada÷ %<234>% syÃn me khÃdy%% c%%y%% tv %%tÃd­Óam Ã%% + + + + + + + + + + + + + + + + %<235>% + + + + + + + + + + + + + + + + + + %%m abravÅc chakra÷ sahÃyas te bhavÃmy aham* %<236>% tena nirmitam udyÃnaæ Óubhaæ divyaæ manoramam* praj¤aptam Ãsanaæ divyaæ divyÃny ÃcchÃdanÃni ca | %<237>% tato vipaÓyÅ .. myà + + + + + + + + + + + + + + + + + + + + + + + + %<238>% + + + + + + + + + + + + svalaæk­tÃ÷ bhik«oÓ chatraæ dhÃrayanti tadaikaikasya mÆrdhnani | %<239>% tato divyena bhaktena tarpita÷ sa vinÃyaka÷ divyair ÃcchÃdito vastrair muni÷ saÓrÃvak%% + + /// %<240>% (##) %%tapuïyo viroceyaæ deve«u manuje«u ca | %<241>% k­tvà mahar«e÷ satkÃraæ ÓrÅmato vai vipaÓyina÷ %<242>% iyaæ me paÓcimà jÃtir jÃtà rÃjag­he vayam* biæbisÃr%%y%% + + + + + + + + + + + %<243>% + + + + + + + + + + + + + + + + + + + + %%nÃæ naigamÃnÃæ ca sarvaÓa÷ %<244>% divyai÷ kÃmair ahaæ nityam asmiæ saætarpito 'bhavat* manu«yabhÆto 'nvabhavaæ divyÃn kÃmÃn manoramÃn* %<245>% anuttara÷ sÃrthavÃhas tato buddho mahÃmuni÷ vi%% + + + + + + + + + + + + %<246>% + + + + + + + + + + + + + + + + + + + + + sa÷ prÃyÃæ yenÃsau bhagavÃn muni÷ %<247>% + + + + + + dyotam ulkÃdhÃraæ prabhÃkaram* avatÅrya rathÃt padbhyÃæ upasaækrÃntavÃn munim* %<248>% vanditvà Óirasà pÃdau mudito 'haæ mah%<Ãmune÷>% + + + + + + + + + + + + + + + + %<249>% + + + + + + + + + + + + + + + + %%vÃhaæ narÃdityaæ chinnaæ mÃrasya ba%% %%n%%ttara÷ ÓÃstà mamÃsÃv anukampayà | ÃryasatyÃny upadiÓe pratyavidhyam ahaæ tadà | %<251>% ahaæ tadà kÃruïikaæ saæbu%% + + + + + + + + + + + + + + + + + + + + %<252>% + + + + + + + + + + (##) %<'prati>%pudgala÷ ehi bhik«o ity avad. + + + upasaæpadà | %<253>% tenÃpramattamanasà d­¬havÅryasamÃdhinà | Óivaæ nirvÃïam am­taæ sp­«Âaæ sthÃnam anuttaram* %<254>% ÃrÃdhi%% + + + + + + + + + + + + + + + + + + + + + + + + + + + + %<255>% (##) + + + + + + + rÃj jÃtyà ca maraïena ca | Óokai .. + + + + + + + mukto 'smi sarvata÷ %<256>% jyoti«ka evaæ sthavira÷ bhik«usaæghÃgratasthita÷ vyÃkaroti svakaæ karma anavatapte mahÃhrade // // %<257>% /// %%m avocan* vyÃk­tam Ãyu«maæ rëÂrapÃla Ãyu«matà jyoti«keïa svakà karmaplotir idÃnÅm Ãyu«mÃn api rëÂrapÃlo vyÃkarotu svakÃæ karmaplotiæ / athÃyu«mÃn rëÂrapÃlas %% + + + + + + + + + + + + + %%rdhana÷ rÃj¤a÷ k­ker ahaæ putra÷ kanÅyÃn abhavaæ tadà | %<258>% akÃrayan mahatstÆpaæ ÓrÅmata÷ kÃÓyapasya vai | {%%} tasyaiva ca pituÓ chatraæ khu¬¬Ãkam anurak%<«.>% + /// %<259>% %%t karma k­tvà kuÓalaæ yatra yatropapannavÃn* devabhÆto manu«ya%<Ó ca>% k­tapuïyo viroci«am* / %<261>% iyaæ me paÓcimà jÃtir jÃto 'haæ sthÆlako«Âhake | Óre%<«Âhi>% + + + + + + + + + + + + + + %<262>% + + + + + + + + + + + + + + + + + + + + + pak«o 'haæ tathà janapade«v api | %<263>% prasÃdiko darÓanÅya÷ svabhirÆpa÷ susaæsthita÷ mÃnu«yakÃbhÅ riddhÅbhi÷ sarvakÃmasamarpita÷ %<264>% priyaæ ma%% + + + + + + + + + + + + + + + + + + + + + + + + %<265>% %%rvÃÓayÃnÃæ kuÓala÷ ÓÃstà me 'pratipudgala÷ pratyak«ipaæ me pravrajyÃæ sa viditvÃÓayaæ mama | %<266>% na buddhà anan%%j%<¤>%Ã%%aæ mÃtrà pitrà ca + + + + + + + + + + + + + + + + + + + %<267>% + + + + + + + + %%tror athÃbruvaæ tÃtÃmbÃv anujÃnÅta pravraji«ye 'nagÃrikÃm* %<268>% mÃtà pità ca me Órutvà jÃtau .. .. .. .au .. + + + +æ + + + + .. maraï. + + + + + %<269 >%(##) + + + + + + + + + + + + + + + + + + + + + + + + %%nuj¤Ãsyath%% mÃæ yadi | %<270>% «a¬rÃtraæ muktim ÃkÃæk«aæ anÃhÃra÷ sthito 'bhavan* .. + + + + + + + + + + + + + + + %<271>% + + + + + + + + + + + + + + + + + + + + + + + + + m­tena kari«yatha | %<272>% saced abhirametÃyaæ pravrajyÃyÃæ hi va÷ suta÷ evaæ dr%% + + + + + + + + %<273>% + + + + + + + + + + + + + + + + (##) nÃnyatra mÃtÃpitarau kÃnyasyÃnyà gatir bhavet* %<274>% mÃtà pità ca me prÃha vayasyÃ÷ priy%% + + + + + + + + + + + + + + + + + + + /// %<275>% %%tà ca me prÃha sacet pravrajito bhavÃn* karoti darÓanaæ bhÆyo gaccha pravraja putraka : %<277>% sÃdhv ity ahaæ + + + + + + + + + + + + + + + + + + + + + + + + + + + + /// %<278>% tato 'haæ pravrajitveha vyÃhÃraæ ÓÃst­ÓÃsane | sarvasaæyojanaæ k«Åïam Ãsravà nihatà %%i %% %<280>% + + + + + + + + + + %%nubhÆt%% + + + + + + + + + + + + + + + + + + %<281>% + + + + + + + + + + + + + + + + + + + + + + prÃptaæ ÓÅtÅbhÆto 'smi nirv­ta÷ %<282>% prasÃdya mÃnasaæ tasmÃn mahÃkÃruïike jine / stÆpe kuruta satkÃra%<æ>% vimok«yatha mahÃbhay%% /// %<283>% (##) rëÂrapÃlavargo '«ÂÃdaÓama÷ | // // atha sthavirasthavirà bhik«ava÷ Ãyu«mantaæ svÃtim idam avocan* vyÃk­tam Ãyu«m%% /// %<Ãyu«matà rëÂrapÃlena svakà karmaplotir idÃnÅm Ãyu«mÃn api svÃtir vyÃkarotu svakÃæ>% karmaplotiæ athÃyu«mÃn svÃtis tasyÃæ velÃyÃæ svakÃæ karmaplotiæ vyÃkaroti ahaæ rÃjag­he 'bhÆvaæ agra%<÷>% Óre«ÂhÅ mah%<Ãdhana÷>% + + + + + + + + + + + + + + + + %<285>% + + + + + + + + + + + + + + + + ­«Ån abhojayan sarve hy ekaikaæ ca kule kule | %<286>% yÃd­Óaæ ca svayaæ bhaktam ÃtmÃrthe pacyate sadà | deyan tÃd­Óam evai«Ãm ekai%% + + + + %<287>% + + + + + + + + + + + + + + + + + + + + + + + + + + + %%tirÆpaka%% | %<288>% bhaktapaæcaÓat%%æ yÃd­k %%ma sÃdhyate | bhaktaæ tÃd­Óam evÃhaæ tasya bhik«o%<÷>% pradattavÃæ %<289>% tato me tatra mÃtsaryam udapÃdi sudÃru%<ïam*>% + + + + + + + + + + + + + + + + /// %<290>% kuta÷ punar bhik«um imaæ traimÃ%% + + + + +m* bhavi«yaty atimÃtro 'yaæ vyaya%<÷>% paæca ÓatÃni me %<292>% yanv ahaæ ÓramaïasyÃsya maraïÃya parÃkramam* ku + + + + + + + + + + + + + + + %<293>% + + + + + + + + + + + + + + + + bhojanena saha prÃdÃm à .. + + + + + + %<294>% tasmiæÓ ca bhuktamÃtre 'sya vyÃdhir dÃruïam utthita÷ antrÃïy Ãntraguïà v­kkà adhobhÃgena nirgata÷ %<295>% k. + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + %<296>% + + + + + + (##) Óre«ÂhÅ avadhÅd ya imaæ muniæ praty%% + + %<ÓÅtÅbhÆta>%m anÃsravaæ | %<297>% samantÃj %%¤Ãtaya÷ kruddhà avadhyÃyanti mÃæ tata÷ bahv apuïyaæ prasÆtaæ te yad ayaæ ghÃti%% + + %<298>% (##) + + + + + + + + + + + + + + + + + + + + + + + + %%to 'tyayaæ tata÷ %<299>% k«amayitvà pu%%ÓyÃtyayaæ tata÷ sahasrÃrdhena bhaktena tarpayÃmi sabhaktitaæ %<300>% tat pÃpaæ deÓayitvÃhaæ k«amayitvà ca tÃn ­«Å%% + + + + + + + + + + + + + + + + %<301>% + + + + + + + + + + + + + + + + %%thà muktà ime sarve tathà mucyeya bandh%% mà daridre«u gehe«u janma me 'bhÆt kadÃcana : mà bhÆt kadÃcin mÃtsaryaæ samutpadyeta cetasi | %<303>% pratyekabuddhaæ hat%% + + + + + + + + + + + + + + + + + + + + + + + + %<304>% + + + + + + + + vedaye du÷khavedanÃæ | mÃnu«yaæ punar Ãgamya k«ipraæ kÃlaæ karomy ahaæ | %<305>% mahÃdhano bhavÃmy ìhyo lokasatk­tapÆjita÷ patadbhir Ãætrai + + + + + + + + + + + %<306>% + + + + + + + + + + + + + + + + + + + + + + + na rÃga÷ sarvasamuddh­ta÷ %<307>% yadà cÃpy anupÃdÃya nirvÃïaæ me bhavi«yati | antrÃïy antraguïà v­kkà caikaæ ca nipati«yati | %<308>% ya .. + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + %<309>% + + + + + %<ÓrÃva>%styÃæ svÃtir bhik«ur mahar%%dhika÷ vyÃkaroti svakaæ karma anavatapte mahÃhrade // // %<310>% svÃtivarga ekonaviæÓatima÷ // // /// %%Óyapa svÃtinà bhik«uïà svakà karmaplotir idÃnÅm Ãyu«mÃn api jaÇghÃkÃÓyapo vyÃkarotu svakÃæ karmaplotiæ / athÃy%% (##) + + + + + + + + + + + + + + + kaæ / grÃmeïa vai samastena durbhik«e vartamÃnake | %<311>% Ãgato mama bhÃgena tatraika÷ ÓÅta%% + + + + + + + %%æ %<Ó>%Å%%ÅbhÆto %%irÃsrava÷ /// %<312>% evaæ vicintayitvÃham akÃr«aæ pÃpakÃæ matiæ | kim asyÃhaæ pradÃsyÃmi bhik«or bhaktam aka%% + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + %<315>% + + + + + + + + + + + + + + + + %%te tapane caiva du÷khÃæ vindÃmi vedanÃæ* %<316>% narakÃt pracyutaÓ cÃhaæ yatra yatropapannavÃn* k­ + + + + + + + + + + + + + + + /// %<317>% (##) pravrajya Óraddhayà caivam Ãsravà nihatà mayà : abhij¤Ã%<÷>% «aï mayà sp­«ÂÃ%<÷>% prÃptam arha%%v%% + + /// %<319>% + + + + + + + + + + + + + + + + + + + + + + + + + + + nto bhavÃmy aham* %<321>% jaæghà kÃÓyapagotreïa karmanÃmà mahar%%dhika÷ vyÃkaroti svakaæ %% anavatapte mah%<Ãhrade>% /// %<322>% %%k«ava÷ Ãyu«mantaæ cƬ%%panthakam idam avocan* vyÃk­tam Ãyu«maæ cƬapanthaka Ãyu«matà jaæghÃ%% + + %%kariko 'bhÆvaæ pÆrvam anyÃsu jÃti«u : ba%%dhvà mukhe sÆkarakÃ%% nadÅtÅram atÃrayam* %<323>% n%%d%<Å>%m%%dhyam aha%<æ>% prÃp. + + + + + + + + + + + + + + + + + + + + + + + + %<324>% + + + + + + + + + + + + + + + + + + + + + sma ­«ayo mamÃgatyÃnukampayà : %<325>% te mÃ%%mocayaæs tatra tata÷ pravrÃjayanti mÃæ Ãsaæj¤ike vÃva .. .. + yà .. + + + + + /// %<326>% (##) %<ÃrÃdhi>%taÓ ca saæbuddha%<÷>% prÃvrajaæ cÃnagÃrikÃæ | saæmohavÃæÓ ca dhandhagatir uddeÓaæ nÃdhyagÃm aham* %<328>% t­bhir mÃsair bhadantaikà mayà + + + + + + + + + + + + + + + + + + + + + + %<329>% + + + + + + + + + + + + + + + + %%ndhÃvatemaæ saæsÃraæ dÅrghaæ kalpam analpakam* %<330>% {%%} saæmukhaæ lokanÃthasya vyÃkaro%% cƬapanthaka÷ k­«ïaÓuklÃni karmÃïy a%% + + + + /// %<331>% %%dam avocan* vyÃk­tam Ãyu«maæ sa%%nthakena svakà karmaplotir idÃnÅm Ãyu«mÃn api vyÃkarotu svakÃæ karma%% + + + + + + + + + + %<Óramaïa>%ko 'bhavam* bahuÓrutas t­piÂakaÓ cÃbhÆvaæ .. + + + + %<332>% .. vÃcayÃmy ahaæ bhik«Ææ na dharmaæ deÓayÃmi ca | jÃnÅyur bhik«avo mÃnye mà bhÆvaæ + + + + + %<333>% + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + %<334>% + + + + + + + + + + + + + + + .. na prakÃÓayase dharmaæ na hy etat tava Óobhanaæ | %<335>% tato maraïakÃlo .. + + + + + + + + + + + + + + + + + + + + + + + + %<336>% + + + + + + + + + + + + + + + + + + (##) + + + + + + + + + + + + + + %<337>% + + + %%v%<Ã>%h%% mÃtsaryaæ ca vinodya taæ | par«a%%sv adeÓayaæ dharmaæ saptar%<Ãtram ahaæ tadÃ>% /// %<338>% + + + + + + + + %%r%<Ã>%tr%%m %%h%% t%%dà | dev%%l%%k%% pr%%m%%d%%marpita÷ %<340>% (##) devalokÃt tataÓ cyutvà labdho me mÃnu«o bhava÷ ÓÃkyarÃjakule jÃ%% + + + + + + + + %<341>% + + + + + + + + + + + + + + + + %%padÃn* %<342>% kulÃt kulÃc ca puru«a÷ prÃvrajad + + + + %%cchÃmy ahaæ tu pravrajyÃæ kÃmabhogasamarpita÷ %<343>% mamaiva cÃnukaæpÃrthaæ saæbuddho 'pr%% + + + + + + + + + + + + + + + + %<344>% + + + + + + + + + + + + + + + + + + %%r«Ãïy ahaæ tÃva%% dÃnaæ dÃsyÃmy analpak%% %% d%%tvà s%%pt%<Ã>%h%% var«ÃïÃm aham atyayÃt* tataÓ %% pravraji«yÃmi varapr%% + + + + /// %<346>% %%ddhasya gauraveïÃhaæ vacanaæ na pratik«ipet* saptÃhena bhadantÃhaæ pravraji«ye 'nukaæpaka : %<348>% datvà ca dÃnaæ saptÃhaæ + + + + + + + + + + + + + + + + + + + + + + + + %<349>% + + + + + + + + + + + + + %%ttamam* acintayitvà janatÃæ pravrajyÃm abhini«kramet* %<350>% Óraddhayà pravrajitvà ca yukto 'haæ jinaÓÃsane | var«ai .. + + + + + + + + + + + + + %<351>% + + + + + + + + + + + + + + + + + + + + + + + + + + gacchÃmi nÃm­tam* %<352>% tato me hrÅvyapatrÃpyam udapÃdi mahar%%dhikam* garhyo 'haæ j¤Ãtisaæghasya bhavi + + .. .. + + /// %<353>% + + + + g­hÅtvÃhaæ paryaÇkena ni«aïïavÃn* grÅvÃyÃæ sthÃpitaæ Óastraæ atha cittaæ vyamucyata | %<355>% (##) akhil. .. .. .i .o ..æ .. .. + + + + + + + + + + + + + + + + + + + + + + %<356>% + + + + + + + + + + + + + + + + + + + + k«eïa mayà prÃptà ÓÃntir anuttamà : %<357>% yat%% purÃham abhavaæ klÅvÅ saddharmamatsara÷ phalaæ ta .. + + + + + + + + + + + + /// %<358>% + + + + + + + +/÷ sarpadÃso mahar%%dhika÷ vyÃkaroti svakaæ karma anavatapte mahÃhrade | // // %<360>% s%% /// fol. 211r1 (GBM 6.1069b): %%kÃr«aæ praïidhin tadà %<403>% etÃd­Óebhi sthavirair bhave ma%% 211r2: ahaæ / susaæsthito mayà bhogo yatra yatropapanna%% %<406>% 211r3: %%t karma k­tvà kuÓalaæ jÃto vÃrÃïasÅæ pure 211r4: %%vilepanena ca / Ãropaïena cchatrasya anu%% %<411>% 211r5: .ikà samÃs triæÓad avarakÃ%<÷>% %<413>% pravrajyà ca mayà %% 211v6 (GBM 6.1069a): .. pr. g­ .y. + + + .. .. .. .. y. .u t. dh. tt. .. 211v7: svayaæ %<439>% maitreïa kÃyakarmaïà vacasà manasà tathà 211v8: %<ÓayyÃ>%sanaæ praj¤Ãpaya prÃtihÃryaæ vidarÓayaæ / mame 211v9: %%t%%t%%m abhÆd yaÓ cÃsÅt praïidhir mama / taæ «iddham e 211v10: %%ptÃviæÓa÷ // // atha sthavirasthavi%% 212r1 (GBM 6.1067b): %%kÃæ karmaplotiæ vyÃkaroti / athÃyu«mÃn upasena%% 212r2: durge«u tatra tatra carÃmy aham %<448>% samupasthÃpaye 212r3: %%dà / ahiæsakasyÃtha mune%<÷>% Óaraæ kÃye 'nupÃtayaæ %<451>% 212r4: narakebh%%s %%taÓ cyutvà tiryagyonim u%% 212v7 (GBM 6.1067a): prÃrthaya / coccaku 212v8: %%ïyo virocita÷ %<485>% anubhÆtaæ mayà rÃjyaæ di%%yamÃ%% 212v9: %%nu«o bhava÷ / ÃrÃdhita÷ ÓÃkyasiæha÷ saæbuddho 'yam a%% %<488>% 212v10: %<'s>%m%% nirv­ta÷ %<490>% rÃj¤Ãæ kulÃt pravrajito j¤Ãtir buddhasya bha%% 213r1 (GBM 6.1068b): Ãyu«maæ lavaïabhadrika Ãyu«matà bhadrikeïa ÓÃkyarÃjena 213r2: %%yina÷ / abhÆvaæ karmakÃro 'haæ bh­taka÷ puru«as tadà %<492>% 213r3: %%ipÃkena vacoduÓcaritena ca / tataÓ cyuta÷ kÃla%% 213r4: %%rge vana«aï%<¬>%a%%i%%Ãsita÷ %<497>% tatrÃsmi lokapradyo%% 213v6 (GBM 6.1068a): %%yu%%v%<à s>%p­%<«>%Â%%v%<Ãn am>%­%% %<523cd>% 213v7: ity %%vaæ madhuvÃsi«Âho bhik«%% 213v8: %%Óy%%naæ buddham adrÃk«aæ praviÓantaæ purottamam %<527>% d­«Âvà mah%<ÃkÃruïikam>% 213v10: %%haæ dharmam aÓrau«aæ na cainaæ Óaraïaæ gata÷ / cittam eva pra%% (##) «venodyacchamÃnena ghaÂamÃnena vyÃyacchamÃnena sarvakleÓaprahÃïÃd arhatvaæ sÃk«Ãtk­tam* / kiæ bhadanta bhagavatà karma k­tam* / bharadvÃjenÃpi paÂhatà svÃdhyÃyavatà trÅïi piÂakÃny (##) adhÅtÃni / tripiÂa÷ saæv­tto dhÃrmakathiko yuktam uktapratibhÃna÷ / yÃvat tenÃnyatamo g­hapatir anvÃvartita÷ / tena tam uddiÓya sarvopakaraïasaæpanno vihÃra÷ kÃrita÷ / tatas tena bhrÃtur vasi«Âhasya saædi«Âam* / Ãgaccha ekadhye prativasÃma÷ / sa Órutvà Ãgata÷ / tatas tena g­hapatinà d­«Âa÷ ÓÃnteryÃpatha÷ kÃyaprÃsÃdikaÓ cittaprÃsÃdikaÓ ca / sa taæ d­«ÂvÃbhiprasanna÷ / tata÷ prasÃdajÃtena praïÅtenÃhÃreïa saætarpya mahÃrheïa vastrayugenÃcchÃdita÷ / tato bharadvÃjasya År«yà samutpannà / aham asya sarvatra pÆrvaægamo nÃham anena kadÃcid vastreïÃcchÃdita÷ / e«a tv acirÃbhyÃgata e«a vastreïÃcchÃdita iti sa bhrÃtur vasi«Âhasya randhrÃnve«Å saæv­tta÷ / tenÃsau saælak«itaÓ cintayati / År«yÃprak­tir iyam* / yady asmai etad vastrayugaæ %% dÃsyÃmi bhÆyasyà mÃtrayà aprasÃdaæ pravedayi«yatÅti / tena tasmai dattam* / tathÃpy asau randhrÃnve«aïaparas ti«Âhaty eva / yÃvat tasya g­hapate÷ pre«yadÃrikà taæ vihÃram Ãgaty Ãgatya karma karoti sà bharadvÃjenocyate / dÃrike ahaæ tavaitad vastrayugam anuprayacchÃmi / tvayà mama vacanaæ kartavyam iti / sà kathayati / Ãrya kiæ mayà karaïÅyam* / tvam etad vastrayugaæ prÃv­tya g­he parikarma kuru / yadi g­hapati÷ p­cchet kutas tavaitad vastrayugam iti / vaktavya÷ Ãrya vasi«Âhena me dattam iti / yadi p­cchet kimartham iti / (##) vaktavya÷ Ãrya etad api pra«Âavyam* / kimarthaæ puru«Ã÷ strÅïÃæ %%cchantÅti / tatas tayà yathÃsaædi«Âaæ sarvam anu«Âhitam* / tatas tena g­hapatinà vasi«ÂhasyÃntike aprasÃda÷ pravedita÷ / asatkÃrabhÅravas te mahÃtmÃna÷ / sa utthÃya prakrÃnta÷ / kiæ manyadhve bhik«ava÷ / yo 'sau bharadvÃja÷ aham eva sa tena kÃlena tena samayena / yan mayÃrha%% 'bhyÃkhyÃnenÃbhyÃkhyÃta÷ tatas tasya karmaïo vipÃkena bahÆni var«Ãïi pÆrvavan narake«u pakva÷ yÃvad etarhy apy aham abhisaæbodhi÷ sundarikayà pravrÃjikayà abhÆtenÃbhyÃkhyÃta÷ / kiæ bhadanta bhagavatà karma k­tam* / yasya karmaïo vipÃkena caæcÃmÃïavikayÃbhÆtenÃbhyÃkhyÃta÷ / bhagavÃn Ãha / tathÃgatenaivaitÃni bhik«ava÷ pÆrvam anyÃsu jÃti«u karmÃïi k­tÃni upacitÃni sÃdhÃraïÃny asÃdhÃraïÃni ca labdhasaæbhÃrÃïi / pÆrvavad yÃvat phalanti khalu dehinÃm* / katamÃni sÃdhÃraïÃni / bhÆtapÆrvaæ bhik«avo vÃrÃïasyÃm anyatamo brÃhmaïo vedavedÃÇgapÃraga÷ pa¤cÃnÃæ mÃïavakaÓatÃnÃæ brÃhmaïÃnÃæ mantrÃn %% vÃrÃïasÅnivÃsino janakÃyasyÃtÅva satk­to guruk­to mÃnita÷ pÆjito 'rhan saæmata÷ / yÃvad anyatama÷ paæcÃbhij¤a ­«ir janapadacÃrikÃæ caran %%m anuprÃpta÷ / vÃrÃïasÅnivÃsinà janakÃyena d­«Âa÷ (##) prÃsÃdikaÓ ca / d­«Âvà ca puna÷ sarvajanakÃyo 'bhiprasanna÷ / yasya yad dÃtavyaæ kartavyaæ và pÃralaukikaæ sa tasmai anuprayacchati / tatas tasya lÃbhasatkÃro 'ntarhita÷ / tasya ­«er antike (##) År«yÃbhinivi«Âabuddhir (##) mÃïavakÃn Ãmantrayate / mÃïavakà api tu kÃmabhogy e«a iti / te 'pi kathayanti / evam etad upÃdhyÃya kÃmabhogy evai«a nÃyam ­«ir iti / tata÷ sa rathyÃvÅthÅcatvaraÓ­ÇgÃÂake«u brÃhmaïag­hapatikule«u cÃrocayanti / kin tarhi / kÃmabhogÅti Órutvà mahÃjanakÃyena aprasÃda÷ pravedita÷ / asatkÃrabhÅrur asau vÃrÃïasyÃ÷ prakrÃnta÷ / kiæ manyadhve bhik«avo yo 'sau brÃhmaïo 'ham sa tena kÃlena tena samayena / yÃni tÃni paæcamÃïavakaÓatÃni evaitÃni paæcabhik«uÓatÃni / yan mayÃbhyÃkhyÃtas tasya karmaïo vipÃkena pÆrvavad yÃvan narake«u pakva÷ / tenaiva karmÃvaÓe«eïa etarhy apy saæbuddhabodhiÓ caæcÃmÃïavikayà abhÆtenÃbhyÃkhyÃta÷ sÃrdhaæ paæcabhir bhik«uÓatai÷ / idaæ sÃdhÃranaæ karma / katarad asÃdhÃraïam* / bhÆtapÆrvaæ bhik«avo vÃrÃïasyÃæ brahmadatto nÃma rÃjà rÃjyaæ kÃrayati ­ddhaæ ceti vistareïa / tena khalu samayena bhadrà nÃma rÆpÃjÅvinÅ prativasati / m­ïÃlaÓ ca nÃma dhÆrtapuru«a÷ / tena tasyà vastrÃlaækÃram anupre«itaæ paricÃraïÃya / sà tad vastrÃlaækÃraæ prÃv­tà / anyatamaÓ ca puru«a paæcakÃr«ÃpaïaÓatÃny ÃdÃya upasthita÷ / kathayati / bhadre Ãgaccha paricÃrayÃva iti / sà saælak«ayati / yadi gami«yÃmi paæca kÃr«ÃpaïaÓatÃni na lapsye / adak«iïyaæ caitat g­hÃgataæ pratyÃkhyÃya anyatra gamanam iti / tayà pre«yadÃrikà uktà / gaccha m­ïÃlasya kathaya Ãryà kathayati na tÃvad ahaæ sajjà paÓcÃd Ãgami«yÃmÅti / tayà (##) tasmai gatvà Ãrocitam* / so 'pi puru«o bahukaraïÅyas tÃæ paricÃrya prathama eva yÃme prakrÃnta÷ / sà saælak«ayati / mahatÅ velà %%te / Óak«yÃmy ahaæ tasyÃpi cittagrÃhaæ kartum iti / tayà punar apy asau dÃrikÃbhihità / gaccha m­ïÃlasyÃrocaya / Ãryà sajjà saæv­ttà / kathaya katarad udyÃnam Ãgacchatv iti / tayà tasmai gatvà Ãrocitam* / sa kathayati / k«aïena tavÃryà sajjà k«aïena na sajjeti / sà dÃrikà tasyÃ÷ sÃntarà / tayà samÃkhyÃtam* / Ãryaputra nÃsau sajjà / kin tarhi / tvadÅyena vastrÃlaækÃreïa anyena puru«eïa sÃrdhaæ paricÃritam iti / tasya yat kÃmarÃgaparyavasthÃnaæ tad vigatam* / vyÃpÃdaparyavasthÃnaæ samutpannam* / saæjÃtÃmar«a÷ kathayati / dÃrike bhadrÃyà gatvà kathaya amukam udyÃnaæ gaccheti / tayà gatvà bhadrÃyà Ãrocitam* / sà tad udyÃnaæ gatà / m­ïÃlena dhÆrtakapuru«eïoktà / yuktaæ nÃma tava madÅyena vastrÃlaækÃreïa anyena puru«eïa sÃrdhaæ paricaritum iti / sà kathayati / Ãryaputra asti eva mamÃparÃdha÷ / kin tu nityÃparÃdho mÃt­grÃma÷ k«amasveti / tatas tena saæjÃtÃmar«eïa (##) ni«ko«am asiæ k­tvà jÅvitÃd vyaparopità / tatas tayà pre«yadÃrikayà mahÃn kolÃhalaÓabda÷ k­ta÷ / Ãryà praghÃtità Ãryà praghÃtitena Órutvà mahÃjanakÃya÷ pradhÃvito (##) yÃvat tasminn udyÃne surucir nÃma pratyekabuddho dhyÃyati / tato 'sau m­ïÃlo dhÆrtapuru«a÷ saætrasto rudhiramrak«itam asiæ suruce÷ pratyekabuddhasya purastÃc chorayitvà tasyaiva mahÃjanakÃyasya madhyaæ pravi«Âa÷ / mahÃjanakÃyaÓ ca rudhiramrak«itam asiæ d­«Âvà anena pravrajitena bhadrà (##) jÅvitÃd vyaparopità / tatas taæ pratyekabuddhaæ saæjÃtÃryÃ÷ kathayanti / bho÷ pravrajita ­«idhvajaæ dhÃrayasi / Åd­Óaæ nÃma karo«Åti / sa kathayati / kiæ k­tam* / te kathayanti / bhadrayà te sÃrdhaæ paricÃritam* / sà jÅvitÃd vyaparopiteti / sa kathayati / ÓÃntaæ nÃham asya karmaïa÷ kÃrÅti / sa ÓÃntavÃdy api tena mahÃjanakÃyena paÓcÃdbÃhugìhabandhanabaddho rÃj¤a upanÃmita÷ / devÃnena pravrajitena bhadrayà sÃrdhaæ paricaritam* / sà jÅvitÃd vyaparopiteti / aparÅk«akà hi rÃjÃna÷ / kathayati / yady evaæ gacchata ghÃtayata / parityakto 'yaæ mayà pravrajita iti / tato 'sau karavÅramÃlÃvasaktakaïÂhaguïo nÅlÃmbaravasanai÷ puru«air udyataÓastrai÷ saæparivÃrito rathyÃvÅthicatvaraÓ­ÇgÃÂake«v anuÓrÃvyamÃno nagarÃd udyÃnÃbhimukho nÅyate / tato m­ïÃlasya dhÆrtapuru«asya buddhir utpannà ayaæ tapasvÅ pravrajita adÆ«yanapakÃrÅ abhÆtenÃbhyÃkhyÃta÷ / so 'yam idÃnÅæ praghÃtyate / na mama pratirÆpaæ syÃt* / yad aham apy upek«eya / iti viditvà parÃv­tya rÃj¤a÷ sakÃÓam upasaækrÃnta÷ pÃdayor nipatya kathayati / deva nÃyaæ pravrajito 'sya karmaïa÷ kÃrÅ mayaitat pÃpakaæ karma k­tam* / mucyatÃm ayaæ pravrajita iti / kiæ manyadhve bhik«ava÷ / yo 'sau m­ïÃlo nÃma dhÆrta÷ ahaæ sa tena kÃlena tena samayena / yan mayà pratyekabuddho 'bhÆtenÃbhyÃkhyÃtas tasyÃhaæ karmaïo vipÃkena bahÆni var«Ãïi pÆrvavad yÃvan narake«u pakva÷ / tena ca (##) karmÃvaÓe«eïa caæcÃmÃïavikayà abhÆtenÃkhyÃta÷ / idam asÃdhÃraïam* / kiæ bhadanta bhagavatà karma k­taæ yasya karmaïo vipÃkena vairaæbhe«u yavÃn paribhuktavÃn sÃrdhaæ bhik«udvayonai÷ pa¤cabhir bhik«uÓatair Ãyu«man* ÓÃriputramaudgalyÃyanÃbhyÃæ divyà sudhà paribhukteti / bhagavÃn Ãha / tathÃgatenaiva bhik«ava÷ pÆrvam anyÃsu jÃti«u karmÃïi k­tÃni upacitÃni / pÆrvavad yÃvat phalanti khalu dehinÃm* / yo 'ÓÅtivar«asahasrÃyu«i prajÃyÃæ vipaÓyÅ nÃma ÓÃstà loka utpanna÷ / pÆrvavad yÃvad buddho bhagavÃn* / sa janapadacÃrikÃæ caran bandhumatÅrÃjadhÃnÅm anuprÃpta÷ / tasyÃæ bandhumatyÃm anyatamo brÃhmaïa÷ païcamÃïavakaÓatÃni brÃhmaïÃnÃæ mantrÃn vÃcayati / tena vipaÓyÅ samyaksaæbuddha÷ pa¤caÓataparivÃro d­«Âa÷ / sa mÃïa%% (##) %<Ã>%mantrayate / nÃrhanti bhavanto 'mÅ muï¬akÃ÷ Óramaïakà divyÃæ sudhÃm arhanti tu koÂarayavÃn paribhoktum iti / tair abhyanumoditam* / evam evaitad upÃdhyÃya nÃrhanty evÃmÅ muï¬akÃ÷ Óramaïakà divyÃæ sudhÃæ (##) bhoktum arhanti tu koÂarayavÃn paribhoktum iti / tatra dvau mÃïavakau Óuklau / tau kathayata÷ / upÃdhyÃya na Óobhanam uktam* / arhanty evÃmÅ mahÃtmÃno divyÃæ sudhÃæ paribhoktum iti / kiæ manyadhve bhik«ava÷ / yo 'sau pa¤caÓataparivÃro brÃhmaïa÷ aham eva sa tena kÃlena tena samayena / yan mayà vipaÓyina÷ samyaksaæbuddhasya saÓrÃvakasaæghasyÃntike kharaæ (##) vÃkkarma niÓcÃritaæ tasya karmaïo vipÃkena mayà bahÆni var«Ãïi bahÆni var«aÓatÃni bahÆni var«asahasrÃïi bahÆni var«aÓatasahasrÃïi koÂarayavÃ÷ paribhuktÃ÷ / tenaiva karmÃvaÓe«eïaitarhy apy abhisaæbuddhabodhinà vairambhe«u koÂarayavÃ÷ paribhuktÃ÷ sÃrdhaæ bhik«udvayonai÷ paæcabhik«uÓatai÷ / yau tau dvau mÃïavakau etau ÓÃriputramaudgalyÃyanau bhik«Æ / kiæ bhadanta bhagavatà karma k­taæ yasya karmaïo vipÃkena du«karaæ caritam iti / bhagavÃn Ãha tathÃgatenaiva tÃni bhik«ava÷ pÆrvam anyÃsu jÃti«u karmÃïi k­tÃni upacitÃni pÆrvavad yÃvat phalanti khalu dehinÃm* / bhÆtapÆrvaæ bhik«avo vaibhi¬iægyÃæ grÃmanigame nandÅpÃlo ghaÂÅkÃro 'bhÆt* / nandÅpÃlasÆtraæ vistareïa yathà madhyamÃgame rÃjasaæyuktanikÃye {Cf. SBV II 22ff.} / kiæ manyadhve bhik«ava÷ / yo 'sÃv uttaro nÃmo mÃïavo 'ham eva sa tena kÃlena tena samayena / yan mayà pudgalo 'pavÃdo dattasya {MS: %%} karmaïo vipÃkena bodhimÆle «a¬var«aæ du«karaæ caritam* / yan mayà bodhir abodhitÃbhavi«yat* punar api mayà (##) parÃv­tya trÅïi kalpÃsaækhyeyÃni bodhinimittam Ãtmà parikhedito 'bhavi«yat* / kiæ bhadanta bhagavatà karma k­taæ yasya karmaïo vipÃkenÃbhisaæbuddhabodhir api bhagavÃn %% vyÃdhinà sp­«Âa iti / bhagavÃn Ãha tathÃgatenaiva tÃni bhik«ava÷ pÆrvam anyÃsu jÃti«u karmÃïi k­tÃni upacitÃni pÆrvavad yÃvat phalanti khalu dehinÃm* / bhÆtapurvaæ bhik«avo 'nytamasmin karvaÂake vaidyo babhÆva / tato 'nyatamasya g­hapate÷ putra÷ glÃna÷ saæv­tta÷ / tenÃsau vaidya ÃhÆya p­«Âa÷ / tena tasya bhai«ajyaæ dattam* / sa svastha÷ saæv­tta÷ / tena g­hapatinà tasyÃbhisÃro %% datta÷ / yÃvat trir apy asau g­hapatiputro glÃna÷ saæv­tta÷ yÃvat trir api tena svasthÅk­ta÷ / na ca tena tasyÃbhisÃro datta÷ / tata÷ sa vaidyas tÅvreïa paryavasthÃnenÃmar«ita÷ saælak«ayati / asya g­hapatiputrasya mayà yÃvat trir api cikitsà k­tà / na cÃnena kiæcid apy upak­tam* / idÃnÅæ yadi bhÆyo glÃnyaæ patati tÃd­Óam asya bhai«ajyaæ dadÃmi yenÃsyÃntrÃïi khaï¬akhaï¬aæ ÓÅryante iti / yÃvad asau g­hapatiputro daivayogÃt punar glÃnyaæ patita÷ / tena vaidyena saæjÃtÃmar«eïà tÃd­Óaæ tasya bhai«ajyaæ dattaæ yenÃntrÃïi khaï¬a ... #<[folios 220-221 are missing in the MS]># (##) m ÃdiÓed anukaæpÃm anupÃdÃyeti / bhagavÃn Ãha / samayenÃhaæ yu«mÃka nÃmnà dak«iïÃm ÃdiÓÃmi / yadi yÆyam anenaiva var«eïa dak«iïÃdeÓanÃkÃla upasaækrÃmateti / te (##) kathayanti / jihrÅma÷ katham ÃgacchÃma iti / atha bhagavÃæs tasyÃæ velÃyÃæ gÃthÃæ bhëate / alajjitavye lajjino lajjitavye alajjina÷ / abhaye bhayadarÓino bhaye cÃbhayadarÓina÷ / mithyÃd­«ÂisamÃdÃnÃt satvà gacchanti durgatim* // alajjitavye 'lajjino lajjitavye ca lajjina÷ / abhaye 'bhayadarÓino bhaye ca bhayadarÓina÷ / samyagd­«ÂisamÃdÃnÃt satvà gacchanti sadgatim* // iti / te kathayanti / bhagavann adyaivÃgami«yÃma iti / atha nÃgarabindavà brÃhmaïag­hapatayas tÃm eva rÃtriæ Óuci praïÅtaæ khÃdanÅyabhojanÅyaæ pÆrvavad yÃvan nÅcataram Ãsanaæ g­hÅtvà bhagavata÷ purastÃn ni«aïïo dharmaÓravaïÃya / tÃni ca pa¤ca pretaÓatÃny upasaækrÃntÃni / tato nÃgarabindavà brÃhmaïag­hapataya÷ pretÃn d­«Âvà ni«palÃyitum ÃrabdhÃ÷ / bhagavatÃbhihitÃ÷ / bhavanta÷ kimarthaæ ni«palÃyanti / te kathayanti / bhagavan ete pretà Ãgacchanti / bhagavÃn Ãha / Ãgacchantu yu«mÃkam evaite j¤Ãtaya÷ / yadi yÆyam anujÃnÅdhve aham e«Ãæ nÃmnà dak«iïÃm ÃdiÓeyam iti / te kathayanti / bhagavann anujÃnÅmahe {MS: %<-nÅdhvam*>%} / tato bhagavÃn pa¤cÃÇgena svareïa te«Ãæ nÃmnà dak«iïÃm Ãde«Âuæ prav­tta÷ / (##) ito dÃnÃd dhi yad puïyaæ tat pretÃnupagacchatu / vyutti«ÂhantÃæ k«ipram ime pretalokÃt sudÃruïÃt* // iti tato ' bhiniv­ttaæ te«Ãæ cÅvaraæ pÃnabhojanam* / Óayanaæ vÃpi vividham ak«ayaæ sÃrvakÃlikam* // tato nÃgarabindavÃn brÃhmaïag­hapatÅn dharmyayà kathayà saædarÓya samÃdÃpya samuttejya saæprahar«yotthÃyÃsanÃt prakrÃnta÷ / tato nÃgarabindavÃnÃæ brÃhmaïag­hapatÅnÃæ kutÆhalaÓÃlÃyÃæ saæni«aïïÃnÃæ saænipatitÃnÃm ayam evaærÆpo 'bhÆd antasamudÃhÃra÷ / maheccho vata bhavanta÷ Óramaïo gautamo mahecchà vÃsya ÓrÃvakà iti / apare kathayanti / alpeccho bhavanta÷ Óramaïo gautamo alpecchà vÃsya ÓrÃvakà na yathà tÅrthyà iti / tena khalu samayena vairaÂÂasiæho nÃma brÃhmaïas tasyÃm eva par«adi sanni«aïïo 'bhÆt sannipatita÷ / atha vairaÂÂasiæho brÃhmaïo nÃgarabindavÃn brÃhmaïag­hapatÅn idam avocat* / ahaæ bhavatÃæ pratyak«Åkari«yÃmi / alpeccho và Óramaïo gautamo maheccho và alpecchà vÃsya ÓrÃvakà mahecchà veti / atha vairaÂÂasiæho brÃhmaïo yena bhagavÃæs tenopasaækrÃnta÷ / upasaækramya bhagavantam idam avocat* / adhivÃsayatu me bhagavÃn gautamo gu¬akhÃdanikayà sÃrdhaæ bhik«usaægheneti / adhivÃsayati bhagavÃn vairaÂÂasiæhasya tÆ«ïÅæbhÃvena / atha vairaÂÂasiæho brÃhmaïo bhagavatas tÆ«ïÅæbhÃvena adhivÃsanaæ viditvà bhagavato 'ntikÃt prakrÃnta÷ / tatra bhagavÃn bhik«Æn Ãmantrayate (##) sma / avatÃraprek«iïà bhik«avo vairaÂÂasiæhena (##) brÃhmaïena buddhapramukho bhik«usaægho gu¬akhÃdanikayà upanimantrita÷ / tad yu«mÃkaæ yo yÃvat paribhuækte tena tÃvad grahÅtavyam iti / (##) vairaÂÂasiæhabrÃhmaïasya pa¤cagu¬asthÃlÅÓatÃni bhavanti / sa pratyekaæ gu¬aÓÃlÃyà gu¬asthÃlÅæ g­hÅtvà paæcagu¬asthÃlÅÓatÃny ÃdÃya yena bhagavÃæs tenopasaækrÃnta÷ / upasaækramya bhagavantam idam avocat* / ni«Ådatu bhagavÃn gautama÷ saÓrÃvakasaægha÷ / sajjo gu¬a÷ / paribhuæk«va / atha bhagavÃn ni«pÃditapÃïipÃtra÷ purastÃd bhik«usaæghasya praj¤apta evÃsane ni«aïïa÷ / tato vairaÂÂasiæho brÃhmaïa÷ ekÃæ gu¬asthÃlÅæ g­hÅtvà cÃrayitum Ãrabdha÷ / yÃvad bhagavatà tathÃdhi«Âhità yathà bhik«usaæghasya cÃrità / avaÓi«Âà pÆrïÃvasthità / tato vairaÂÂasiæho brÃhmaïo 'bhiprasanna÷ / tatas tena prasÃdajÃtena sÃmantakena Óabdo niÓcÃrita÷ / alpeccho bhavanta÷ Óramaïo gautama÷ / alpecchÃÓ cÃsya ÓrÃvakà iti / tatas tena tÅrthyà upanimantritÃ÷ / gu¬aæ paribhuktam* / tair amÃtrayà gu¬o g­hÅta÷ / kaiÓcit khorakÃæ pÆrayitvà tato g­hÅtvà ca saæprasthitam* / tato vairaÂÂasiæhena brÃhmaïenÃbhihitÃ÷ / yÆyam eva mohapuru«Ã mahecchÃ÷ / Óramaïas tu gautama÷ alpeccha÷ / alpecchà vÃsya ÓrÃvakÃ÷ / ity uktvà sa bhÆyasyà mÃtrayà bhagavaty abhiprasanno yena bhagavÃæs tenopasaækrÃnta÷ / upasaækramya bhagavatà sÃrdhaæ saæmodanÅæ saæraæjanÅæ vividhÃæ kathÃæ vyatisÃryaikÃnte nya«Ådat* / atha vairaÂÂasiæho brÃhmaïo yena bhagavÃæs tenÃæjaliæ praïamayya bhagavantam idam avocat* / labheyÃhaæ bhadanta svÃkhyÃte dharmavinaye (##) pravrajyÃm upasaæpadaæ bhik«ubhÃvaæ careyam ahaæ bhagavato 'ntike brahmacaryam iti / tato bhagavatà ehibhik«ukayà Ãbhëita÷ / ehi bhik«o cara brahmacaryam iti / pÆrvavad yÃvan nopasthito buddhamanorathena / {MS: %%; read %%; cf. %% -> Pravr-v III, fol.47r6} tatra bhagavÃn bhik«Æn Ãmantrayate sma / tasmÃd anujÃnÃmi kÃlena vÃkalena và glÃnena vÃglÃnena và gu¬a÷ paribhoktavya÷ / nÃtra kauk­tyaæ karaïÅyam iti / Ãyu«mÃn vairaÂÂasiæha÷ kuïapadaurgandhyena cittaikÃgratÃæ nÃrÃgayati / bhagavÃn saælak«ayati / vairaÂÂasiæho bhik«uÓ caramabhavika÷ kimarthaæ satyÃni na paÓyatÅti / saælak«ayati / kuïapadaurgandhyavihÃram* / pÆrvavad yÃvat* / tatra bhagavÃn Ãyu«mantam Ãnandam Ãmantrayate sma / gacchÃnanda vairaÂÂasiæhasya bhik«or vihÃraæ gandhair mÃlyair dhÆpaiÓ cÆrïai÷ saæskuru / ÓayanÃsanaæ ca dhÆpaya / surabhikusumopacitaæ ca pu«pavitÃnaæ vitanv iti / evaæ bhadantety Ãyu«mÃn Ãnando bhagavata÷ pratiÓrutya yÃvad asau piï¬apÃtaæ gatas tÃvat tasya vihÃraæ gatvà bhagavatopadi«Âena vidhinà sarvam anu«ÂhitavÃn* / athÃyu«mÃn vairaÂÂasiæha÷ piï¬apÃtam aÂitvà vihÃram Ãgata÷ / paÓyati divyÃæ vibhÆtim* / tata÷ prÅtamanÃ÷ piï¬apÃtaæ paribhujya k­tabhaktak­tyo bahir vihÃrasya pÃdau prak«Ãlya vihÃraæ prÃviÓat* / praviÓya ni«aïïa÷ paryaÇkam Ãbhujya ­juæ kÃyaæ praïidhÃya pratimukhÃæ sm­tim upasthÃpya (##) tasya sugandhaæ ghrÃtvà cittasamÃdhÃnam utpannam* / tatas tena sarvakleÓaprahÃïÃd arhatvaæ sÃk«Ãtk­tam* / pÆrvavad yÃvad abhivÃdyaÓ ca (##) saæv­tta÷ / tatra bhagavÃn bhik«Æn Ãmantrayate sma / e«o 'gro me (##) bhik«avo bhik«ÆïÃæ mama ÓrÃvakÃïÃæ ÓubhÃdhimuktÃnÃæ yaduta vairaÂÂasiæho bhik«u÷ / bhik«ava÷ saæÓayajÃtÃ÷ sarvasaæÓayacchettÃraæ buddhaæ bhagavantaæ papracchu÷ / paÓya bhadanta anye bhik«ava÷ ÓubhayÃdhimuktÃ÷ / Ãyu«mÃæs tu vairaÂÂasiæha÷ ÓubhayÃdhimukta iti / bhagavÃn Ãha / e«a bhik«ava÷ paæca janmaÓatÃni nirantaraæ trayastriæÓebhyo devebhyaÓ cyutvà te«v evopapanna÷ / idÃnÅæ carame bhave manu«ye«Æpapanna÷ / kuïapagandhaæ ghrÃtvà cittaikÃgratÃæ nÃsÃditavÃn* / sugandhaæ tu ghrÃtvà cittasamÃdhÃnaæ pratilabhya ÓubhayÃdhimukta÷ / yady asyÃyam upacÃro na k­to 'bhavi«yad Æ«magatam apy anena notpÃditam abhavi«yad iti / tasmÃd anujÃnÃmi yo 'py anya evaæ ÓubhÃdhimuktas tasyÃpy evaærÆpÃnupÆrvÅ kartavyà / nÃtra kauk­tyaæ karaïÅyam* / atha bhagavÃn v­ji«u janapade«u cÃrikÃæ caran vaiÓÃlÅm anuprÃpto vaiÓÃlyÃæ viharati markaÂahradatÅre kÆÂÃgÃraÓÃlÃyÃm* / aÓrau«ur vaiÓÃlakà brÃhmaïag­hapatayo bhagavÃn v­ji«u janapade«u cÃrikÃæ caran vaiÓÃlÅm anuprÃpto vaiÓÃlyÃæ viharati markaÂahradatÅre kÆÂÃgÃraÓÃlÃyÃm iti / Órutvà ca punar ekadhye sannipatya kathayati / bhavanta÷ ÓrÆyate bhagavÃn v­ji«u janapade«u cÃrikÃæ caran vaiÓÃlÅm anuprÃpto vaiÓÃlyÃæ viharati markaÂahradatÅre kÆÂÃgÃraÓÃlÃyÃm iti / yady asmÃkam ekaiko bhagavantam upanimantrya bhojayi«yati bhagavÃn viprakrami«yati / anye 'vakÃÓaæ na lapsyante / (##) tat kriyÃkÃraæ vyavasthÃpayÃmo yathà gaïa eva sambhÆya bhagavantaæ bhojayati na tv ekapuru«a iti / te kriyÃkÃraæ k­tvà vyavasthitÃ÷ / tena khalu samayena vaiÓÃlyÃæ catvÃro mahÃpuïyÃ÷ prativasanti / dhaniko dhanikapatnÅ dhanikaputro dhanikasnu«Ã ca / te«Ãæ divyamÃnu«yaÓrÅr g­he prÃdurbhÆtà / tair asau kriyÃkÃro na Óruta÷ / aÓrau«Åd dhaniko g­hapatir bhagavÃn v­ji«u janapade«u cÃrikÃæ caran vaiÓÃlÅm anuprÃpto vaiÓÃlyÃæ viharati markaÂahradatÅre kÆÂÃgÃraÓÃlÃyÃm iti / Órutvà ca punar vaiÓÃlyà ni«kramya yena bhagavÃæs tenopasaækrÃnta÷ / pÆrvavad yÃvat saæprahar«ya tÆ«ïÅm* / atha dhaniko g­hapatir utthÃyÃsanÃd ekÃæsam uttarÃsaægaæ k­tvà yena bhagavÃæs tenÃæjaliæ praïamayya bhagavantam idam avocat* / adhivÃsayatu bhagavÃn me Óvo 'ntarg­he bhaktena sÃrdhaæ bhik«usaægheneti / adhivÃsayati bhagavÃn dhanikasya g­he tÆ«ïÅæbhÃvena / atha dhaniko g­hapatir bhagavatas tÆ«ïÅæbhÃvenÃdhivÃsanÃæ viditvà bhagavata÷ pÃdau Óirasà vanditvà bhagavato 'ntikÃt prakrÃnta÷ / atha vaiÓÃlakà brÃhmaïag­hapatayo yena bhagavÃæs tenopasaækrÃntÃ÷ / pÆrvavad yÃvad adhivÃsayatu asmÃkaæ bhagavÃn Óvo 'ntarg­he bhaktena sÃrdhaæ bhik«usaægheneti / bhagavÃn Ãha / nimantrito 'smi vÃsi«ÂhÃs (##) tatprathamataraæ dhanikena g­hapatineti / te kathayanti / bhavanto dhanikena g­hapatinà gaïasya kriyÃkÃro 'tikrÃnta ity apare kathayanti / (##) kim asau vyatikrami«yati / na tena kriyÃkÃra÷ Óruta÷ / (##) puru«a÷ Óvo bhojayatu / vayaæ paraÓvo bhojayi«yÃma iti / athÃyu«mÃn Ãnanda÷ kÃlyam evotthÃya pÃtracÅvaram ÃdÃya yena dhanikasya g­hapater niveÓanaæ tenopasaækrÃnta÷ / upasaækramya pÆrveïa nagaradvÃreïa pravi«Âa÷ / yÃvat paÓyati nÃsanapraj¤aptiæ na bhaktaæ sajjÅk­tam* / tato dhanikaæ g­hapatim idam avocat* / g­hapate tvaæ buddhapramukhaæ bhik«usaægham upanimantryÃlpotsuka÷ sthita iti / sa kathayati / kim ÃryÃnandaiva kathayasi g­hapate nÃsanapraj¤aptiæ paÓyÃmi nÃpy ÃhÃraæ sajjÅk­tam* / Ãrya katareïa tvaæ dvÃreïa pravi«Âa÷ / g­hapate pÆrveïa nagaradvÃreïa / Ãrya dak«iïena praviÓa / sa dak«iïena pravi«Âo yÃvat paÓyati divyÃm Ãsanapraj¤aptiæ k­tÃæ divyaæ cÃhÃram upanvÃh­tam* / d­«Âvà ca puna÷ paraæ vismayam Ãpanna÷ / atha dhaniko g­hapatir bhagavato dÆtena kÃlam Ãrocayati / samayo bhadanta sajjaæ bhaktam* / apÅdÃnÅæ pÆrvavad bhagavantaæ bhuktavantaæ viditvà dhautahastam apanÅtapÃtraæ nÅcataram Ãsanaæ g­hÅtvà bhagavata÷ purastÃn ni«aïïo dharmaÓravaïÃya / atha dhanikapatnÅ utthÃyÃsanÃd yena bhagavÃæs tenÃæjaliæ praïamayya bhagavantam idam avocat* / adhivÃsayatu me bhagavÃn Óvo 'ntarg­he bhaktena sÃrdhaæ bhik«usaægheneti / adhivÃsayati bhagavÃn dhanikapatnyà tÆ«ïÅæbhÃvena / adhivÃsya ca dhanikasya g­hapater dharmadeÓanÃæ k­tvotthÃyÃsanÃt prakrÃnta÷ / dhanikapatnyÃpi (##) bhojanaæ sajjÅk­tam* / athÃyu«mÃn Ãnanda÷ kÃlyam evotthÃya pÃtracÅvaram ÃdÃya yena dhanikasya g­hapater niveÓanaæ tenopasaækrÃnta÷ / upasaækramya dak«iïena dvÃreïa pravi«Âa÷ / nÃsanapraj¤aptiæ paÓyati nÃpy ÃhÃraæ sajjÅk­tam* / d­«Âvà ca punar dhanikapatnÅm idam avocat* / g­hapatipatni buddhapramukhaæ bhik«usaægham upanimantrya kimartham ity alpotsukà ti«ÂhasÅti nÃsanapraj¤aptiæ nÃpy ÃhÃraæ sajjÅk­tam* / Ãrya katareïa tvaæ dvÃreïa pravi«Âa÷ / dak«iïena / Ãrya pÆrveïa dvÃreïa praviÓa / sa pÆrveïa pravi«Âa÷ / yÃvat paÓyati ÓobhanÃm Ãsanapraj¤aptiæ praïÅtaæ cÃhÃram upanvÃh­tam* / d­«Âvà ca puna÷ paraæ vismayam Ãpanna÷ / tato dhanikapatnÅ bhagavato dÆtena kÃlam Ãrocayati / samayo bhadanta sajjaæ bhaktaæ yasyedÃnÅæ bhagavÃn kÃlaæ manyata iti / pÆrvavad yÃvad dhautahastam apanÅtapÃtraæ nÅcataram Ãsanaæ g­hÅtvà purastÃn ni«aïïo dharmaÓravaïÃya / atha dhanikaputra÷ utthÃyÃsanÃd ekÃæsam uttarÃsaægaæ k­tvà yena bhagavÃæs tenÃæjaliæ praïamayya bhagavantam idam avocat* / adhivÃsayatu bhagavÃn Óvo 'ntarg­he bhaktena sÃrdhaæ bhik«usaægheneti / adhivÃsayati bhagavÃn dhanikaputrasya tÆ«ïÅæbhÃvena / atha bhagavÃn dhanikapatnyà dharmadeÓanÃæ k­tvà prakrÃnta÷ / dhanikaputreïÃpi Óucinà praïÅtaæ khÃdaniyabhojanÅyaæ samudÃnÅtam* / athÃyu«mÃn Ãnanda÷ kÃlyam evotthÃya (##) pÃtracÅvaram ÃdÃya yena dhanikasya g­hapater niveÓanaæ tenopasaækrÃnta÷ / upasaækramya dak«iïena dvÃreïa pravi«Âa÷ / nÃsanapraj¤aptiæ paÓyati nÃpy ÃhÃraæ sajjÅk­tam* / d­«Âvà (##) ca punar (##) dhanikaputram idam avocat* / g­hapatiputra tvaæ buddhapramukhaæ bhik«usaægham upanimantrya kim alpotsukas ti«ÂhasÅti / sa kathayati / Ãrya kim eva kathayasi / na paÓyÃmy Ãsanapraj¤aptiæ nÃpy ÃhÃraæ sajjÅk­tam* / Ãrya katareïa tvaæ dvÃreïa pravi«Âa÷ / dak«iïena / Ãrya paÓcimena praviÓa / yÃvad asau pravi«Âa÷ / yÃvat paÓyati ÓobhanÃm Ãsanapraj¤aptiæ praïÅtaæ cÃhÃram upanvÃh­tam* / d­«Âvà ca puna÷ paraæ vismayam Ãpanna÷ / tato dhanikaputro bhagavato dÆtena kÃlam Ãrocayati / samayo bhadanta sajjaæ bhaktaæ yasyedÃnÅæ bhagavÃn kÃlaæ manyata iti pÆrvavad yÃvad dhautahastam apanÅtapÃtraæ nÅcataram Ãsanaæ g­hÅtvà bhagavata÷ purastÃn ni«aïïo dharmaÓravaïÃya / atha dhanikasnu«Ã utthÃyÃsanÃd yena bhagavÃæs tenÃæjaliæ praïamayya bhagavantam idam avocat* / adhivÃsayatu me bhagavÃn Óvo 'ntarg­he bhaktena sÃrdhaæ bhik«usaægheneti / adhivÃsayati bhagavÃn / dhanikaputrasya dharmadeÓanÃæ k­tvà prakrÃnta÷ / atha vaiÓÃlakà brÃhmaïag­hapatayo yena bhagavÃæs tenopasaækrÃntÃ÷ / upasaækramya bhagavata÷ pÃdau Óirasà vanditvaikÃnte ni«aïïa÷ / ekÃntani«aïïÃn vaiÓÃlakÃn brÃhmaïag­hapatÅn dharmyayà kathayà yÃvat samÃdÃpya samuttejya saæprahar«ya tÆ«ïÅm* / atha vaiÓÃlakà brÃhmaïag­hapataya÷ utthÃyÃsanÃd ekÃæsam uttarÃsaægaæ k­tvà yena bhagavÃæs tenÃæjaliæ praïamayya bhagavantam idam avocan* / adhivÃsayatu bhagavÃn tv asmÃkaæ Óvo 'ntarg­he bhaktena sÃrdhaæ bhik«usaægheneti / bhagavÃn Ãha / nimintrito 'smi vÃsi«ÂhÃs tatprathamataraæ dhanikasnu«ayeti / tato vaiÓÃlikà (##) brÃhmaïag­hapataya÷ k«ubdhÃ÷ kathayanti / bhavanta÷ kiæ dhanikasyaikasya dhanam asti yena buddhapramukhaæ bhik«usaæghaæ pratidinaæ bhojayati vayam avakÃÓaæ na labhÃmahe / katham atra pratipattavyam iti / apare kathayanti / yadà buddhapramukho bhik«usaægho bhuktvà prakrÃmati tadÃsya g­hÃd ekaikÃæ ÓilÃm udve«ÂayÃma iti / athÃyu«mÃn Ãnanda÷ kÃlyam evotthÃya pÃtracÅvaram ÃdÃya yena g­hapater niveÓanaæ tenopasaækrÃnta÷ / upasaækramya paÓcimena dvÃreïa pravi«Âa÷ / paÓyati nÃsanapraj¤aptiæ nÃpy ÃhÃraæ upanvÃh­tam* / d­«Âvà ca punar dhanikasnu«Ãm idam avocat* / dhanikasnu«e buddhapramukhaæ bhik«usaægham upanimantrya kim tvam alpotsukà ti«ÂhasÅti / sà kathayati / maiva kathayasi / na paÓyÃmy Ãsanapraj¤aptiæ nÃpy ÃhÃraæ sajjÅk­tam* / Ãrya katareïa tvaæ dvÃreïa pravi«Âa÷ / paÓcimena / Ãrya uttareïa praviÓa / sa uttareïa dvÃreïa pravi«Âa÷ / yÃvat paÓyati divyÃm Ãsanapraj¤aptiæ k­tÃæ divyaæ cÃhÃram upanvÃh­tam* / d­«Âvà ca puna÷ paraæ vismayam Ãpanna÷ / tato dhanikasnu«Ã bhagavato dÆtena kÃlam Ãrocayati / (##) samayo bhadanta sajjaæ bhaktam* / yasyedÃnÅæ pÆrvavad yÃvad purastÃd bhik«usaæghaya praj¤apta evÃsane ni«aïïa÷ / atha vaiÓÃlakà brÃhmaïag­hapataya÷ sarve saæbhÆya dhanikasya g­hadvÃre sthitÃ÷ / (##) dhanikaæ g­hapatim idam avocan* / g­hapate vaiÓÃlako gaïa÷ k«uïïo dvÃre ti«Âhati / gaccha k«amayainam* / mà te anarthaæ kari«yatÅti / (##) sa nirgatya k«amÃyitum Ãrabdha÷ / te kathayanti / g­hapate kiæ tavaivaikasya dhanam asti yena tvaæ pratidivasaæ buddhapramukhaæ bhik«usaæghaæ bhojayasi vayam avakÃÓaæ na labhÃmahe iti / sa kathayati / bhavanto na mayà gaïasya kriyÃkÃra÷ Óruta÷ / tad arhati gaïa÷ k«antum iti / apare kathayanti / bhavanta÷ pradhÃnapuru«o 'yaæ k«amyatÃm asyeti / tai÷ k«Ãntam* / sa kathayati / yady evaæ praviÓata / te g­haæ pravi«ÂÃ÷ / paÓyanti ÓobhanÃm Ãsanapraj¤aptiæ k­tÃæ praïÅtaæ cÃhÃraæ samanvÃh­tam* / d­«Âvà ca puna÷ paraæ vismayam ÃpannÃ÷ kathayanti / g­hapate tvam evaiko 'rhasi buddhapramukhaæ bhik«usaæghaæ bhojayituæ na vayam iti / sa te«Ãæ ratnÃn anuprayacchati / te na pratig­hïanti / bhagavatÃbhihitÃ÷ / pratig­hïÅdhvaæ durlabhÃny etÃni ratnÃnÅti / tair g­hÅtÃni / yena ca yÃd­Óaæ g­hÅtaæ tasya tÃd­Óam eva varïÃvabhÃsa÷ saæv­tta÷ / tato dhanikasnu«Ã sukhani«aïïaæ buddhapramukhaæ bhik«usaæghaæ viditvà Óucinà praïÅtena khÃdanÅyabhojanÅyena pÆrvavad yÃvad dhautahastam apanÅtapÃtraæ nÅcataram Ãsanaæ g­hÅtvà bhagavata÷ purastÃn ni«aïïo dharmaÓravaïÃya / tato bhagavatà dhanikasya dhanikapatnyà dhanikaputrasya dhanikasnu«ÃyÃÓ cÃÓayÃnuÓayaæ dhÃtuæ prak­tiæ ca viditvà caturÃryasatyasaæprativedhikÅ dharmadeÓanà k­tà / yÃæ Órutvà dhanikena dhanikapatnyà dhanikaputreïa dhanikasnu«ayà ca viæÓatiÓikharaæ samudgataæ satkÃyad­«ÂiÓailaæ j¤Ãnavajreïa bhitvà srotaÃpattiphalaæ sÃk«Ãtk­tam* / (##) te d­«ÂasatyÃs trir udÃnam udÃnayanti pÆrvavad yÃvat* / abhikrÃntà vayaæ bhagavantaæ Óaraïaæ gacchÃmo dharmaæ ca bhik«usaæghaæ ca / upÃsakÃæÓ cÃsmÃn dhÃrayantu yÃvajjÅvaæ prÃïopetaæ Óaraïagatam abhiprasannÃ÷ / atha bhagavÃn dhanikaæ dhanikapatnÅæ dhanikaputraæ dhanikasnu«Ãæ ca dharmyayà kathayà saædarÓya samÃdÃpya samuttejya saæprahar«yotthÃyÃsanÃt prakrÃnta÷ / bhik«ava÷ saæÓayajÃtÃ÷ sarvasaæÓayacchettÃraæ buddhaæ bhagavantaæ papracchu÷ / kiæ bhadanta dhanikena dhanikapatnyà dhanikaputreïa dhanikasnu«ayà ca karma k­taæ yasya karmaïo vipÃkena ìhye mahÃdhane mahÃbhoge kule jÃtà divyamÃnu«Åæ ca Óriyaæ pratyanubhavanti / bhagavataÓ cÃntike satyadarÓanaæ k­tam iti / bhagavÃn Ãha / ebhir eva bhik«ava÷ karmÃïi k­tÃny upacitÃni labdhasaæbhÃrÃïi pariïatapratyayÃny oghavat pratyupasthitÃny avaÓyaæbhÃvÅni / pÆrvavad yÃvat phalanti khalu dehinÃm* / bhÆtapurvaæ bhik«avo vÃrÃïasyÃm anyatamo mÃlÃkÃra÷ (##; MSV,Wi 108) %% tena sad­ÓÃt kulÃt kalataram ÃnÅtaæ sa tayà sÃrdha%<æ>% kr%<Å>%¬ati ramate paricÃrayati / tasya krŬato ramamÃïasya paricÃrayata÷ putro jÃta÷ tenÃpy asau sad­ÓÃt kulÃt pariïÅta÷ so (##) 'pareïa samayena daridra÷ sa%<æ>%v­tta÷ paramadaridras tena saputrakalatrasnu«eïa / mahatà yatnenaika÷ paÂa÷ saæpÃditas tatas taæ prÃv­tya mÃlÃkÃro rÃj¤e pu«pÃïy upanÃmayati | tam eva prÃv­tya mÃlÃkÃrapatnÅ anta÷purÃyopanayati mÃlÃkÃraputro 'pi tam eva prÃv­tya kumÃrÃïÃæ upanayati / mÃlÃkÃrasnu«Ãpi tam eva prÃv­tya rÃj¤a÷ snu«ÃïÃæ pu«pÃïy upanayati / asati buddhÃnÃm utpÃde pratyekabuddhà loka utpadyante hÅnadÅnÃnukampakÃ÷ prÃntaÓayanÃsanabhaktà ekadak«iïÅyà lokasya / yÃvad anyatama÷ pratyekabuddho janapadacÃrikÃæ caraæ sÆryasyÃstaægamanakÃlasamaye vÃrÃïasÅm anuprÃpta÷ / tasya ca mÃlÃkÃrasya (##) nagarasaæpraveÓe g­haæ tasya ca vÃÂikÃyÃæ rÃtriæ vÃsam upagatas tejodhÃtuæ samÃpanna÷ tatas tena mÃlÃkÃreïa d­«Âo 'gniskandha iva jvalaæ tena prasÃdajÃtena patnyÃ%<÷>% samÃkhyÃtaæ sÃbhiprasannà tayà putrasya so 'bhiprasannas tenÃ%%bhiprasan%%à %% saæjalpaæ kartum ÃrabdhÃ÷ alam asmÃkaæ Óvo bhaktena ayaæ pravrajita÷ ÓÃntÃtmà saæbhÆyainaæ bhojayÃma iti / tata÷ prabhÃtÃyÃæ rajanyÃæ tair asau piï¬akena pratipÃdita÷ mÃlÃkÃra÷ kathayati bhadre yo mama paÂa%% .. sà kathayaty Ãryaputra mayà datta÷ putra÷ kathayati mayà datta÷ snu«Ã kathayati mayÃpi datta iti | tatas tair asau saæbhÆya paÂenÃcchÃdita÷ kÃyikÅ te«Ãæ mahÃtmanÃæ dharmadeÓanà na vÃcikÅ | tata÷ sa mahÃtmà %% jvalanatapanavar«aïavidyotanaprÃtihÃryÃïi kartum Ãrabdha÷ ÃÓu p­thagjanasya riddhir ÃvarjanakarÅ te Óastranik­ttà {%%} iva drumÃ÷ pÃ%%r nipatya praïidhÃnaæ kartum ÃrabdhÃ÷ yad asmÃbhir evaævidhe sadbhÆtadak«iïÅye %%¬h%% mahÃdhane mahÃbhoge %% divyamÃnu«Å asmÃkaæ g­he ÓrÅ÷ prÃdurbhaved evaævidhÃnÃæ ca dharmÃïÃæ lÃbhina÷ syÃma / prativiÓi«Âa%% ÓÃstÃram ÃrÃgayemo mà virÃgayema iti | tata÷ pratyekabuddhas te%<«Ãæ anukampayà riddhiæ k­tvà rÃjakulasyopari«ÂhÃt saæprasthita÷ / tasya gacchato chÃyÃ>% (##) rÃj¤a upari patità sa Ærdhvamukho nirÅk«itum Ãrabdha÷ paÓyati taæ mahÃtmÃnaæ sa saælak«ayati kasyÃpy ane%%m%%nà dÃridramÆlÃni samuddh­tÃni | tasya mÃlÃkÃrasya ya÷ kÃlo rÃ%%Ãro rÃjapuru«air ÃhÆta÷ sa rÃj¤Ãbhihita÷ kimarthaæ tavÃdya pu«pavelÃtikrÃnteti %% tena vistare%<ïa yathÃbh>%Ætam ÃkhyÃtaæ %% tato rÃj¤Ã yathÃprÃv­tenÃcchÃdita÷ evaæ mÃlÃkÃra%%(##)%< anta÷pureïa yathÃprÃv­tenÃcchÃdità mÃlÃkÃraputro kumÃrair >%(##)%< mÃlÃ>%k%<Ã>%rasnu«Ã rÃjavadhÆbhis tasya d­«Âa eva dharme dhana%<÷>% pu«pair abhinirv­tta÷ adaridra÷ saæv­tta÷ kiæ manyadhve bhik«%%au (##) mÃlÃkÃra evÃsau dhanikas tena kÃlena tena samayena mÃlÃkÃ%%«Ã yad ebhi÷ pratyekabuddhe kÃrÃn k­tvà praïidhÃnaæ k­taæ tasya karmaïo vipÃkena ìhye mahÃdhane %%ge kule jÃtà divyamÃnu«i ÓrÅ÷ g­he prÃdurbhÆtà mama cÃntike satyÃni %%tasahasr%%bhya÷ prativiÓ%%Â%%ra÷ ÓÃstà ÃrÃgito na virÃgita iti hi bhik«ava÷ ekÃntak­«ïÃnÃæ karmaïÃæ pÆrvavad yÃvad Ãbhoga÷ kara%<ïÅya it>%y %%vaæ vo bhik«ava÷ Óik«itavyam* (##) atha vaiÓÃlakà brÃhmaïag­hapatayo bhÆ%%d yena bhagavÃæs tenÃæjaliæ praïamayya bhagavantam idam avocan* adhivÃsayatv asmÃkaæ bhagavÃæs traimÃsÅæ cÅvarapiï¬apÃtaÓayanÃsanagl%<Ãna>%pr%%tyayabhai«ajyapari«kÃrai÷ sÃrdhaæ bhik«usaæghenety adhivÃsayati bhagavÃæ vaiÓÃ%%na / atha vaiÓÃlakà brÃhmaïag­hapatayo bhagavatas tÆ«ïÅæbhÃvenÃdhivÃsanÃæ viditvà bhagavata÷ pÃdau Óirasà vanditvotthÃyÃsanÃt prakrÃnta÷ %% atha vaiÓÃlakà brÃhmaïag­hapatayas tÃm eva rÃtriæ Óuci %%ya pÆrvavad yÃvad dhautahastam apanÅtapÃtraæ nÅcataram Ãsanaæ g­hÅtvà bhagavata÷ purastÃn ni«aïïà dharmaÓravaïÃya / atha bhagavÃn vaiÓÃlakÃn brÃhmaïag­hapatÅn dharmyayà kathayà saædarÓya samÃdÃpya samutte%%y%%pr%%h%%r«yotthÃyÃsanÃt prakrÃnta÷ / evaæ dvau trayo và divasà atikrÃnta÷ vaiÓÃlakà brÃhmaïag­hapatayo vistÅrïaparivÃrÃ÷ sak­cchraÓ ca kÃlo vartate | te te«Ãæ j¤Ãtayo bhojanam iti k­tvà pratyaham upasaækrÃmanti tair upadrÆyamÃïà bhik«ÆïÃæ kathayanti ÃryÃ÷ sak­cchra÷ kÃlo vartate 'smÃkaæ j¤Ãtaya ÃkÃæk«amÃïà upasaækrÃmanti te«Ãæ vayaæ pratyaham anuprayacchÃmo na ca Óaknumo yu«mÃkaæ te«Ãæ ca saæpÃdayitum* aho vatÃryakÃ÷ pratijÃg­yur vayam upakaraïÃni prayacchÃma iti bhik«ava÷ kathayanti %% bhagavantam avalokayÃma iti | etat prakaraïaæ bhik«avo bhagavata Ãrocayanti | bhagavÃn Ãha // tasmÃd anujÃnÃmi bhik«ubhi÷ pratijÃgartavyam iti | uktaæ bhagavatà bhik«ubhir bhaktaæ pratijÃgartavyam iti | te pratijÃgartum ÃrabdhÃ÷ %% yÃvad abhyavakÃÓe pratijÃgrati peyà ca sÃdhyate devaÓ ca v­«Âa÷ sà ca na«Âà | etat prakaraïaæ bhik«avo bhagavata Ãrocayanti | bhagavÃn Ãha / nÃbhyavakÃÓe sÃdhayitavyam* dvÃrako«Âhake prÃsÃde sÃdhayanti | bhagavÃn Ãha / na dvÃrako«Âhake na prÃsÃde / tasmÃt tarhi bhik«avo daÓemÃny akalpikÃni kalpikaÓÃlÃvastÆni ye«u bhaktaæ na pratijÃgartavyaæ katamÃni %% (##) %% (##) ÓÃlÃvastÆni ye«u bhaktaæ na pratijÃgartavyaæ / pratijÃgrati sÃtiÓarà bhavanti / %% / tena roganidÃnaæ p­«Âvà abhihita÷ / Ãrya peyÃæ piba svastho bhavi«yasÅti / sa kathayati / %% / bhagavÃn Ãha / yadi vaidya÷ kathayati peyÃæ pibeti / %% kathayati / bhadramukha kiæ tayà peyayà %%(##)%< Ãrya na Óobhanaæ k­tam* / u«ïÅk­tya pÃtavyà / bhik«avo na jÃnate kutra u«ïÅkartavyà / bhagavÃn Ãha / tasmÃt tarhi bhik«ava÷ kalpikaÓÃlà saæmantavyà / bhik«avo na jÃnate kÅd­g iti / bhagavÃn Ãha / paæca kalpikaÓÃlà bhavanti / ÃrambhyamÃïÃntikà ucchrÅyamÃïÃntikà goni«Ãdikà udbhÆtava>%stukà saæmatikà ca / tatra %<ÃrambhyamÃïÃntikà katamà / tadyathà navakarmiko bhik«ur yatra prathamata÷ sthitvà saæghasya kalpikasthÃnam iti k­tvà vÃcayati idaæ kalpikasthÃnam iti / idam ÃrambhyamÃïÃntikà ucyate />% tatra ucchrÅyamÃïÃntikà %% / yathÃpi tan navakarmiko bhik«u÷ ÓilÃyÃm ucchrÅyamÃïÃyÃæ tatprathamata÷ ÓilÃyÃæ nyasyamÃnÃyÃæ sÃmantakÃn bhik«Æn Ãmantrayate / avadhÃrayantu Ãyu«manta÷ %% goni«Ãdiketi / %% / prahÅïavastukà iyam ucyate / saæmatikà katamà / %%maparivÃram (##) abhimataæ saæghasya tat saæmantavyam* / evaæ ca puna÷ saæmantavyam* / ÓayanÃsanapraj¤aptiæ k­tvà gaï¬Åm ÃkoÂya %%(##)%< saægha÷ / idaæ sarvÃ>%kÃraparini«Âhitam anta÷sÅmaæ bahirvyÃmaparivÃraæ saæghasya kalpikaÓÃlÃæ saæmantu / sacet saæghasya prÃptakÃlaæ %% ity e«Ã j¤apti÷ / evaæ ca karma kartavyam* / Ó­ïotu bhadanta÷ saægha÷ / idaæ vastu sarvÃkÃraparini«Âhitam anta÷sÅmaæ bahirvyÃma%%manyate / yenÃyu«matÃæ k«amante idaæ vastu %% buddho bhagavÃn vaiÓÃlyÃæ viharati markaÂahradatÅre / %% 'ntikÃt satyÃni d­«ÂÃni tadà na paribhuækte / Ãh­tÃni tu bhik«ÆïÃæ %%maïaÓÃkyaputrÅyÃïÃm anuprayacchati / ÓramaïaÓÃkyaputrÅyai÷ uddiÓya %% pari%%(##)%< uddiÓya k­tam iti>% akalpikaæ mÃæsaæ na paribhoktavyam iti vadÃmi / svayam evam ÃkÃraparivitarka utpanno bhavati / mÃm uddiÓya k­tam iti saæcintya akalpikaæ mÃæsaæ na paribhoktavyam (##) iti vadÃmi / bhik«avas trÅïi kalpikÃni mÃæsÃni paribhoktavyÃnÅti vadÃmi / katamÃni trÅïi / mÃm uddiÓya k­tam iti saæmukham ad­«Âaæ kalpikamÃæsaæ paribhoktavyam iti vadÃmi / aÓrutaæ tvÃm uddiÓya k­tam iti kalpikamÃæsaæ paribhoktayam iti vadÃmi / na svayam eva pÆrvavad yÃvat kalpikaæ mÃæsaæ paribhoktavyam iti vadÃmi / ÓrÃvastyÃm nidÃnam* / %% / te brÃhmaïag­hapataya÷ kathayanti / Ãryà ekÃntaghaÂake ÓÃsane kimarthaæ pÃrÓvaæ datvà ti«Âhatha na kuÓalapak«aæ pratijÃg­theti / %% / sak­cchra÷ kÃlo vartate paryÃptaæ piï¬akaæ nÃsÃdayÃma÷ / %% / nÃnuj¤Ãtaæ bhagavatà / kÃruïiko va÷ ÓÃstà sthÃnam etad vidyate yad anuj¤Ãsyati / etat prakaraïaæ bhik«avo bhagavata Ãrocayanti / bhagavÃn Ãha / tasmÃt tarhi bhik«avo 'nujÃ%% / ÓrÃvastyÃm nidÃnam* / sak­cchra÷ kÃlo vartate / bhik«ava÷ ÓrÃddhair brÃhmaïag­hapatibhir ucyante / Ãryà ihaiva bhaktak­tyaæ kuruteti / te bhaktak­tyaæ k­tvà pÆrvalabdhaæ %% kin tu kauk­tyÃn na paribhuæjate / etat prakaraïam bhik«avo bhagavata Ãrocayanti / bhagavÃn Ãha / (##) tasmÃd anujÃnÃmi evaævidhe durbhik«e k­cchre kÃntÃre ÃkÃæk«atà prÃgg­hÅtam iti %% sak­cchra÷ kÃlo vartate / ÓrÃddhà brÃhmaïag­hapatayo bhik«Æn upanimantrya antarg­he bhojayanti / te«Ãæ tu bhaktÃnÃæ khÃdyakÃny avaÓi«yante / brÃhmaïag­hapataya÷ kathayanti / %<Ãryà yu«mÃkaæ k­te adhi«Âhitaæ bhaktam avaÓi«yate / etat prag­hyatÃm* / te tad g­hÅ>%tvà gacchanti / gatÃs tam api ÃkÃæk«anti paribhoktum* / kauk­tyÃn na paribhuæjate / etat prakaraïaæ bhik«avo bhagavata Ãrocayanti / bhagavÃn Ãha / tasmÃd anujÃnÃmi evaævidhe durbhik«e k­cchre kÃntÃre %% / ÓrÃddhà brÃhmaïag­hapatayo bhik«Æn upanimantrya bhojayanti / te«Ãæ bhuktavatÃæ khÃdyakÃni kiæcid avaÓi«yante / bhik«ava÷ prakrÃntÃ÷ / brÃhmaïag­hapataya÷ %% / tair nÅtam* / bhik«avas tad api ÃkÃæk«anti paribhoktum* / kauk­tyÃn na paribhuæjate / etat prakaraïaæ bhik«avo bhagavata Ãrocayanti / bhagavÃn Ãha / tasmÃd anujÃnÃmi %% (##) ÓrÃvastyÃm nidÃnam* / ÓrÃddhÃnÃæ brÃhmaïag­hapatÅnÃm auttarÃpathikÃni vanÃstikÃni phalÃni saæpadyante / te saælak«ayanti / durlabhÃny etÃni %<ÃryÃïÃæ dÃtavyÃni / bhik«ÆïÃæ parigrahÃrthaæ dattÃni / bhik«ava÷ pratigrahÅtavyam iti k­tvÃ>% (##) kauk­tyÃn na paribhuæjate / ÓrÃddhà brÃhmaïag­hapataya÷ kathayanti / Ãrya yadà bhagavÃn loke notpannas tadà tÅrthyà dak«iïÅyÃ÷ / idÃnÅæ tu bhagavÃn loke utpanna idÃnÅæ bhavanto dak«iïÅyÃ÷ / tasmÃd anukampayà g­hïÅteti / etat prakaraïaæ bhik«avo bhagavata Ãrocayanti / bhagavÃn Ãha / tasmÃd anujÃnÃmÅti / durlabhÃnÅti k­tvà paribhoktavyÃni / nÃtra kauk­tyaæ karaïÅyam* / %% / ÓrÃvastyÃæ nidÃnam* / ÓrÃddhà brÃhmaïag­hapatayo bhik«ÆïÃæ %%kurvatÃæ pravÃrayatÃæ pu«karÃ%% anuprayacchanti / bhik«ava ÃkÃæk«anti kin tu %%tvà paribhoktavyÃni / nÃtra kauk­tyaæ karaïÅyam* / tatremÃni pu«karÃstikÃni / tÃlÆkaæ m­ïÃlaæ kumudabÅjaæ padmabÅjaæ ceti / ÓrÃvastyÃæ nidÃnam* / Ãyu«mata÷ ÓÃriputrasya dhÃtuvai%<«amyÃd glÃnyam utpannam* / Ãyu«mÃn mahÃmaudgalyÃyana÷ saælak«aya>%ti (##) bahuÓo mayà Ãyu«mata÷ ÓÃriputrasya %%matena upasthÃnaæ k­tam* / na ca kadÃcid vaidya÷ p­«Âa÷ yanv ahaæ p­ccheyam iti / tena vaidya÷ p­«Âa÷ / bhadramukha Ãyu«mata÷ ÓÃriputrasya %% prayaccha svastho bhavi«yati / Ãyu«mÃn mahÃmaudgalyÃyana÷ saælak«ayati / na mama pratirÆpaæ syÃd yad aham Ãyu«mata÷ ÓÃriputrasya k­te na visak«Åreïa upasthÃnaæ kuryÃ%%rhito mandÃkinyÃ÷ pu«kariïyÃs tÅre pratya«ÂhÃn nÃgararÃjasya bhavanasamÅpe / tata÷ suprati«Âhitena nÃgarÃjena d­«Âa uktaÓ ca / kim Ãryasya Ãgamane %% tasya vaidyena visak«Åram Ãdi«Âam iti / suprati«Âhito nÃgarÃja÷ kathayati / Ãrya yady evaæ ti«Âha tÃvad iti / sa mandÃkinÅæ pu«kariïÅm avatÅrya puru«apramÃïÃni visak«ÅrÃïy utpÃÂya utpÃÂya vi%% / Ãyu«mÃn mahÃmaudgalyÃyano 'sya visÃni rujyamÃnÃni nirÅk«itum Ãrabdha÷ / suprati«Âhito nÃgarÃja÷ kathayati / Ãrya kim ÃkÃæk«ase visÃni paribhoktum iti / sa tÆ«ïÅm avasthita÷ / %% pÃtraæ pÆrayitvà mandÃkinyÃ÷ pu«kariïyÃs tÅre 'ntarhita÷ ÓrÃvastyÃæ pratya«ÂhÃt* jetavane 'nÃthapiï¬adasyÃrame / tata Ãyu«matà ÓÃriputreïa vaidyopadeÓena visak«Åraæ paribhuktam* / svasthÅbhÆta÷ ... (##) + + + + + + + + g%%ccha ÓrÃvastyÃ%<æ>% je%%kariïyÃæ chorayitvà Ãgaccheti / sa pavanabalavegavÃhinà javena ÓrÃvastÅm Ãgamya jeta%% /// (#<228r2>#) %%l%%bho jÃta÷ tatsamanantaraæ ca si%<æ>%h%%nÃdo mukta÷ tata÷ sà hastinÅ saætrastà mÆtrapurÅ«am uts­jantÅ kalabhaæ chorayitvà pra%% /// (#<228r3>#) %%to dhanena pÃlita iti dhanapÃlako dhanapÃlaka iti saæj¤Ã saæv­ttà / apare paÂhanti rÃj¤Ã prasenajità rÃj¤o bimbisÃra%% /// (#<228r4>#) %%d visÃni paribhuktÃni kÃnicid Ãyu«matà ÓÃriputreïa aparÃïi saæghe caritÃni / tathà avaÓi«Âaæ ta%% /// (#<228r5>#) bh%%k«avo bhagavatà Ãrocayanti / bhagavÃn Ãha / durlabhÃni bhavanto mÃnu«ÃïÃæ divyÃni visÃni tasmÃd anujÃnÃmi durlabhÃni divyÃni visÃnÅti /// (#<228r6>#; cf. ##.1ff. which has been suplied from Divy 123ff.) %%kare nagare «a¬ j¤Ãtà mahÃpuïyÃ÷ prativasanti miï¬hako g­hapati÷ miï¬hakapatnÅ miï¬hakaputra÷ miï¬hakasnu«Ã miï¬hakadÃso miï¬hakadÃsÅ /// (#<228r7>#) %%nÃd eva pÆryante | evaæ miï¬hako g­hapatir j¤Ãto mahÃpuïya÷ kathaæ miï¬hakapatnÅ sà ekasyÃrthÃya sthÃlÅæ sÃdhayati ÓatÃni sahasrÃïi ca paribhuæjate evaæ miï¬haka%% /// (#<228r8>#) %%tyajati tadà pÆrïa eva ti«Âhati na ca parik«Åyate | evaæ miï¬hakaputra÷ miï¬hakasnu«Ã ekasyÃrthÃya gatvà saæpÃdayati Óatasya sahasrasya ca paryÃptaæ bhavati /// (#<228r9>#) evaæ miï¬hakadÃsa÷ kathaæ miï¬hakadÃsÅ mahÃpuïyà | sà yadà ekÃæ mÃtrÃæ pratijÃgarti tadà sapta mÃtrÃ÷ saæpadyante / evaæ miï¬hakadÃsÅ mahÃpuïyà / bha%%(##)%< tatra bhagavÃn Ãyu«mantam Ãnandam Ãmantrayate / gaccha tvam Ãnanda>% (#<228r10>#) %%m Ãrocaya tathÃgato %%va÷ janapadacÃrik%%yà bhadra%<æ>%ka%%æ .. + yu«mÃkam utsahate tathÃgatena sÃrdhaæ (##) janapadacÃrikayà bhadra%<æ>%karaæ nagaraæ gantuæ sa cÅ%% (##) bhagavÃn Ãyu«ma%%to janapadacÃrik%%yà bhadra%<æ>%k%%r%% + + yu«mÃkam utsahate bhagavatà sÃrdhaæ janapadacÃrikayà bhadraækaraæ nagaraæ gantuæ sa cÅvara%% (#<228v2>#) %%rivÃra÷ ÓÃnta÷ ÓÃntaparivÃra÷ arhann arhaparivÃra÷ %%napadacÃrikÃæ caraæ bhadraækaraæ nagaraæ samprasthita÷ yadà bhagavatà ÓrÃvastyÃæ mahÃprÃtihÃryaæ vi%% (#<228v3>#) %%tama ÃgacchatÅti Órutvà ca punar vyathitÃ÷ pÆrvaæ tÃvad vayaæ %<Ó>%r%%maïena gautamena madhyadeÓÃn nirvÃsitÃ÷ sa yadÅhÃgami«yati niÓcayenÃsmÃn ito 'pi nirvÃ%% (#<228v4>#) dharmalÃbho dharmalÃbha÷ Ãrya kim idaæ avalokità bhavata÷ (##) gami«yÃma÷ kasyÃrthÃya / d­«ÂÃsmÃbhir yu«mÃkaæ saæpattir yÃvad vipattin na paÓyÃmas tÃvad gacchÃma÷ Ãrya%% (#<228v5>#) %%tikÃni kurvann Ãgacchati | Ãrya yady evaæ yasminn eva kÃle sthÃtavyaæ tasminn eva kÃle 'smÃkaæ parityÃga÷ kriyate / ti«Âhatha na gantavyam iti / te kathayanti / kiæ %% (#<228v6>#) %%ranagarasÃmanatakena sarvaæ janakÃyam udvÃsya bhadraækaraæ nagaraæ praveÓayata : ÓÃdvalÃni k­«ata : sthaï¬ilÃni pÃtayata : pu«paphalavrk«ÃæÓ che%% (#<228v7>#) %%aækarasÃmantakena sarvo janakÃya udvÃsya bhadraækaraæ nagaraæ praveÓita÷ ÓÃdvalÃni k­«ÂÃni sthaï¬ilÃni pÃtitÃni pu«pav­k«ÃÓ chinnÃ÷ pÃnÅyÃni vi%<«adÆ«itÃni / tata÷ Óakro devendra÷ saælak«ayati / na mama pratirÆpaæ yad ahaæ bhagavato 'satkÃram>% (#<228v8>#) %%pek«e%% yena nÃma bhagavatà trikalpÃsaækhyeyair anekaiÓ ca du«karaÓatasahasrai÷ «a pÃramitÃ÷ paripÆryÃnuttaraæ j¤Ãnam adhigatam .. .. bhagava %% (#<228v9>#) %<Ã>%padyeyam iti | tena vÃtabalÃhakÃnÃæ dev%%putrÃïÃm Ãj¤Ã dattà / gacchata vi«apÃnÅyÃni Óo«ayateti / var«abal%<ÃhakÃnÃæ devaputrÃïÃm Ãj¤Ã dattà / a«ÂÃÇgopetasya >%(##)%< pÃnÅyasyÃpÆrayateti / cÃturmahÃrÃjikà devà uktÃ÷ / yÆyaæ>% (#<228v10>#) %%nagarasamantÃd ÃvÃsa%%to vÃtabalÃhakair devaputrair vi«adÆ«itÃni pÃnÅyÃni Óo«itÃni var«a%% (##) %%sÃmantakaæ sarvam ÃvÃsitam* / janapadà ­ddhà sphÅtÃÓ ca saæv­ttÃ÷ / tÅrthyair nagaravÃsijanakÃyasametair avacarakÃ÷ pre«itÃ÷ / paÓyata kÅd­Óà janapadà iti / te gatÃ÷ paÓyanti / atiÓayena janapadà ­ddhasphÅtÃ÷ / tata Ãgatya kathayanti / bhavanto na kadÃcid asmÃbhir evaæ janapadà ­ddhasphÅtà d­«ÂapÆrvà iti / tÅrthyÃ÷ kathayanti / bhavanto d­«Âo vo yas tÃvad acetanÃn bhÃvÃn anvÃvartayati sa yu«mÃn nÃnvÃvartayi«yatÅti / tat kuta etat* / sarvathà avalokità bhavantu bhavanta÷ / paÓcimaæ vo darÓanaæ gacchÃma iti / te kathayanti / ÃryÃs ti«Âhata / kiæ Óramaïo gautamo yu«mÃkaæ karoti / so 'pi pravrajito yÆyam api pravrajitÃ÷ / bhik«opajÅvita÷ kim asau yu«mÃkaæ bhik«Ãæ vÃrayi«yatÅti / tÅrthyÃ÷ kathayanti / samayena ti«ÂhÃma÷ / yadi yÆyaæ kriyÃkÃraæ kuruta na kenacit Óramaïaæ gautamaæ darÓanÃyopasaækramitavyam* / ya upasaækrÃmati «a«Âiæ kÃr«ÃpaïÃn daï¬ayitavya iti / tai÷ pratij¤Ãtaæ kriyÃkÃraÓ ca k­ta÷ / (##) tato bhagavÃn anupÆrveïa bhadraækaraæ nagaram anuprÃpto bhadraækare viharati dak«iïÃyatane / tena khalu samayena kÃpilavÃstuno brÃhmaïadÃrikà bhadraækare nagare pariïÅtà / tayà prÃkÃrasthayà bhagavÃn andhakÃre sthito d­«Âa÷ / sà saælak«ayati / ayaæ bhagavÃn ÓÃkyakulanandana÷ ÓÃkyakulÃd rÃjyam apahÃya pravrajita÷ / yady atra sopÃnaæ syÃd ahaæ pradÅpam ÃdÃyÃvatareyam iti / tato bhagavatà tasyÃÓ cetasà cittam Ãj¤Ãya sopÃnaæ nirmitam* / tato 'sau h­«Âatu«ÂÃ÷ pramuditÃ÷ pradÅpam ÃdÃya sopÃnenÃvatÅrya yena bhagavÃæs tenopasaækrÃntà / upasaækramya bhagavata÷ purastÃt pradÅpaæ sthÃpayitvà pÃdau Óirasà vanditvà ni«aïïà dharmaÓravaïÃya / tato bhagavatà tasyà ÃÓayÃnuÓayaæ dhÃtuæ prak­tiæ ca j¤Ãtvà tÃd­ÓÅ caturÃryasatyasaæprativedikÅ purvavad yÃvac charaïagatÃm atiprasannÃm iti / atha bhagavÃæs tÃæ dÃrikÃm idam avocat* / ehi tvaæ dÃrike yena miï¬ha%% evaæ madvacanÃd Ãrogyaya / evaæ vada / g­hapate tvÃm uddiÓyÃham ihÃgatas tvaæ ca dvÃraæ baddhvÃvasthito yuktam etad evaæ hy atithe÷ pratipattuæ yathà tvaæ pratipanna iti / yadi kathaya%% kaÂyÃæ baddhas ti«Âhati / sa yadi Óataæ và sahasraæ và vyayÅkaroti pÆryata eva na parik«Åyate / na Óakno«i tvaæ «a«Âiæ kÃr«ÃpaïÃn datvÃgantum iti / evaæ bhadanteti sà dÃrikà bhaga%% miï¬hakasya g­hapate÷ sakÃÓaæ gatà / gatvà kathayati / g­hapate bhagavÃæs te Ãrogyayati / sa (##) kathayati dÃrike vande buddhaæ bhagavantam* / g­hapate bhagavÃn evam Ãha / tvÃm e%% (##) pratipattuæ yathà tvaæ pratipanna iti / sa kathayati / dÃrike gaïena kriyÃkÃra÷ k­to na kenacit Óramaïaæ gautamaæ darÓaïÃyopasaækramitavyam* / ya÷ upasaækrÃmati sa gaïena «a«Âiæ kÃr«apaïÃn %%ka÷ kaÂyÃæ baddhas ti«Âhati / sa yadi Óataæ sahasraæ và vyayÅkaroti pÆryate eva na parik«Åyate / na Óakno«i tvaæ «a«Âiæ kÃr«ÃpaïÃn datvÃgantum iti / sa saælak«ayati / na kaÓcid etat saæjÃnÅte %%dÃrikopadi«Âena sopÃnenÃvatÅrya yena bhagavÃæs tenopasaækrÃnta÷ / upasaækramya bhagavatÃ÷ pÃdau Óirasà vanditvà purastÃn ni«aïïa÷ / tato bhagavÃn miï¬ha%%prativedhikÅæ dharmadeÓanÃæ k­tavÃn yÃæ Órutvà miï¬hakena pÆrvavad yÃvat srotaÃpattiphalaæ sÃk«Ãtk­tam* / sa d­«Âasatya÷ kathayati / bhagavan kim e«o 'pi bhadraækaranivÃsijanakÃya evaævidhÃnÃæ dharmÃïÃæ lÃbhÅti / bhagavÃn Ãha / %% miï¬hako g­hapatir bhagavata÷ pÃdau Óirasà vanditvà bhagavato 'ntikÃt prakrÃnta÷ / sa g­haæ gatvà kÃr«ÃpaïÃnÃæ rÃÓiæ vyavasthÃpya gÃthÃæ bhëate / (##) yo dra«Âum icchati jinaæ jitarÃgado«aæ nirdvandvam apratisamaæ kanakÃvadÃtam* / so niÓcalena h­dayena suniÓcitena k«ipraæ pradÃtu dhanam asya mayà pradeyam* // iti janakÃyÃ÷ kathayati / g­hapate Óreya÷ Óramaïasya gautamasya darÓanam* / sa kathayati / Óreya÷ / te kathayanti / yadi evaæ gaïenaiva kriyÃkÃra÷ k­to gaïa evotpÃÂayatu / ko 'tra virodha÷ / te kriyÃkÃram utpÃÂya nirgantum ÃrabdhÃ÷ / tata÷ parasparaæ saæghaÂÂena na Óaknuvanti nirgantum iti / vajrapÃïinà yak«eïa vinayajanÃnukampayà vajra÷ k«ipta÷ / prÃkÃrasya khaï¬a÷ patita÷ / anekÃni prÃïiÓatasahasrÃïi nirgatÃni kÃnicit kutÆhalajÃtÃni kÃnicit pÆrvakai÷ kuÓalamÆlai÷ saæcodyamÃnÃni / tato mahÃjanakÃyasannipÃtÃd bhagavato yojanaæ sÃmantakena par«at sannipatità / atha bhagavÃæs tÃæ par«adam avagÃhya purastÃd bhik«usaæghasya praj¤apta evÃsane ni«adyÃnekasatvasantÃnakuÓalamÆlasamÃropikÃæ dharmadeÓanÃæ k­tavÃn* / yÃæ Órutvà kaiÓcit srotaÃpattiphalaæ sÃk«Ãtk­tam* / pÆrvavat kenacic charaïagamanaÓik«ÃpadÃni g­hÅtÃni / bhagavato 'ticiraæ dharmaæ deÓayitvà bhojanakÃlo 'tikrÃnta÷ / miï¬hako g­hapati÷ kathayati / bhagavan bhaktak­tyaæ kriyatÃm iti / bhagavÃn Ãha / g­hapate bhojanakÃlo 'tikrÃnta iti / sa kathayati / bhagavan kim akÃle kalpate / %% / gh­taæ gu¬aæ (##) ÓarkarÃ÷ pÃnakÃni ceti / tato miï¬hakena g­hapatinà Óilpina ÃhÆyoktÃ÷ / bhagavanto 'kÃlakhÃdyakÃni ÓÅghraæ sajjÅkuruteti / tair api kathitam* / akÃlakhÃdyakÃni (##) sajjÅk­tÃni / g­hapatinà buddhapramukho bhik«usaægha÷ akÃlakhÃdyakair akÃlapÃnakaiÓ ca saætarpita÷ / tato bhagavÃn miï¬hakaæ g­hapatiæ saparivÃraæ satye«u prati«ÂhÃpya taæ ca karvaÂakanivÃsinaæ janakÃyaæ yathÃbhavyatayà vinÅya saæprasthita÷ / miï¬hakag­hapati÷ kathayati / bhagavan kÃr«Ãpaïa÷ pathyÃdinimittaæ g­hyatÃm iti / bhagavÃn Ãha / grahÅtavya iti / uktaæ bhagavatà kÃr«Ãpaïo grahÅtavya iti / %% bhagavÃn Ãha / kalpakÃreïa / kalpakÃro na bhavati / bhagavÃn Ãha / srÃmaïera%%ïa / Ãyu«mÃn upÃlÅ buddhaæ bhagavantaæ p­cchati / yat taduktaæ bhadanta bhagavatà ÓrÃmaïerakasya jÃtarÆparajatapratigraho daÓamaæ Óik«Ãpadam iti / uktaæ bhagavatà ÓrÃmaïerakeïa grahÅtavya iti / tat katham* / bhagavÃn Ãha / pratigraham upÃlin mayà sandhÃyoktaæ mà tv ag­hyam* / tasmÃt ÓramaïerakeïodgrahÅtavyam* / no tu pratigraha÷ svÅkartavya÷ / miï¬hako g­hapati÷ kathayati / bhagavan gu¬audanaæ g­hyatÃm iti / bhagavÃn Ãha / grahÅtavyam iti / bhik«avo na jÃnate kena grahÅtavyaæ kathaæ ceti / bhagavÃn Ãha / asatyÃgÃrike ÓrÃmaïerakeïa bhik«ubhir và sÃptÃhikam adhi«ÂhÃya svayam eva vo¬havyam* / bhik«avo na jÃnate katham (##) adhi«ÂhÃtavyam iti / bhagavÃn Ãha / hastau prak«Ãlya pratigrÃhayitvà vÃme pÃïau prati«ÂhÃpya dak«iïena pÃïinà praticchÃdya bhik«o÷ purata÷ sthitvà vaktavyam* / samanvÃharatÃyu«manta÷ / aham evaænÃmà idaæ bhai«ajyaæ sÃptÃhikam adhi«ÂhÃsyÃmi te«Ãm arthÃya sabrahmacÃriïÃæ ceti / evaæ dvir api trir api / Ãyu«mÃn upÃlÅ buddhaæ bhagavantaæ p­cchati / yad uktaæ bhadanta bhagavatà gu¬a÷ sÃptÃhiko 'dhi«ÂhÃtavya iti / kena paribhoktavya÷ / paæcabhir upÃlin pudgalai÷ / adhvapratipannakena bhaktacchinnakena glÃnakena upadhivÃrikeïa navakarmikeïa ceti / bhik«avo janapadacÃrikÃæ saæprasthitÃ÷ / taï¬ulÃnÃæ ca saktÆnÃæ ca madhye gu¬aæ prak«ipanti / %% paribhoktum* / kauk­tyena paribhuæjate / etat prakaraïaæ bhik«avo bhagavata Ãrocayanti / bhagavÃn Ãha / na labhyaæ bhik«avas tenÃmi«eïÃmi«ak­tyaæ kartum* / yas taï¬ule«u prak«ipta÷ sa prasphoÂya paribhoktavya÷ / yas tu saktu«u udakena dravÅk­tya paribhoktavya÷ / aparo 'pi dravÅk­tya na parisphuÂa eva bhavati / bhagavÃn Ãha / vaæÓadalikayà nirlikhyodakena prak«Ãlayitavya÷ / tathÃpi na Óakyate nirÃmi«a÷ kartavya÷ / bhagavÃn Ãha / suÓocita÷ k­tvà udakena dravÅk­tya pÃtavya÷ / bhik«ava÷ saæÓayajÃtÃ÷ sarvasaæÓayacchettÃraæ buddhaæ bhagavantaæ papracchu÷ / kiæ bhadanta miï¬hakena miï¬hakapatnyà miï¬hakaputreïa miï¬hakasnu«ayà miï¬hakadÃsena miï¬hakadÃsyà ca %%(##)%< mahÃpuïyÃ÷ saæv­ttÃ÷ / bhagavato 'ntike satyÃni>% (##) %%ni / bhagavÃn caibhir ÃrÃgito na virÃgita iti / bhagavÃn Ãhà / ebhir eva bhik«ava÷ karmÃïi k­tÃni upacitÃni labdhasaæbhÃrÃïi pariïatapratyayÃni pÆrvavad yÃvat phalanti khalu %% pÆrvavad yÃvad dharmeïa rÃjyaæ kÃrayati / tena khalu samayena vÃrÃïasyÃæ nagaryÃæ naimittikair dvÃdaÓavÃr«ikÅ anÃv­«Âir vyÃk­tà ÓalÃkÃv­tti {Dutt: Ms. %<ÓilakÃ>% throughout; but MS %<ÓalÃkÃ->% throughout} mahÃdurbhik«aæ bhavi«yatÅti / trividhaæ durbhik«aæ bhavi«yati caæcu ÓvetÃsthi ÓalÃkÃv­tti ca / tatra caæcu ucyate / %% manu«yà bÅjÃni prak«ipya anÃgatasatvÃpek«ayà sthÃpayanti / asmÃkam anena bÅjena manu«yÃ÷ kÃryaæ kari«yantÅti / idaæ samudgasaæbandhÃc {Dutt: %%} caæcu ucyate / ÓvetÃsthi katamat* / tasmin kÃle manu«yà asthÅni upasaæh­tya %%nÅti / tatas taæ pÃnaæ pibanti / idaæ ÓvetÃsthisaæbandhÃt* ÓvetÃsthi ucyate / ÓalÃkÃv­tti katamat* / tasmin kÃle manu«yÃ÷ khÃlabilebhyo dhÃnyagu¬akÃni ÓalÃkayÃk­«ya bahÆdakÃyÃæ sthÃlyÃæ kvÃthayitvà pibanti / idaæ ÓalÃkÃsaæbandhÃc chalÃkÃv­tti ucyate / rÃj¤Ã brahmadattena vÃrÃïasyÃæ ghaïÂÃvagho«aïaæ kÃritam* / Ó­ïvantu bhavanto vÃrÃïasÅnivÃsina÷ paurà naimittikair dvÃdaÓavÃr«iky (##) anÃv­«Âir vyÃk­tà ÓalÃkÃv­tti durbhik«aæ bhavi«yati caæcu ÓvetÃsthi ca / ye«Ãæ dvÃdaÓavÃr«ikaæ bhaktam asti tai÷ sthÃtavyam* / ye«Ãæ nÃsti te yathe«Âaæ gacchantu / vigatadurbhik«atayà subhik«e punar Ãgami«yatha iti / tasmiæÓ ca samaye vÃrÃïasyÃm anyatamo g­hapatir ìhyo mahÃdhano mahÃbhogo vistÅrïaviÓÃlaparivÃra÷ / vistÅrïaviÓÃlas tena ko«ÂhÃgÃrika ÃhÆyokta÷ / bho÷ puru«a bhavi«yati me saparivÃrasya dvÃdaÓavÃr«ikaæ bhaktam iti / sa kathayati / Ãrya bhavi«yatÅti / sa tatraivÃvasthita÷ / samanantarÃt tu eva tad durbhik«am* / tasya ko«ÂhÃgÃra÷ parik«Åïa÷ / sarvaÓ ca parijana÷ kÃlagata÷ / Ãtmanà «a«Âho vyavasthita÷ / tatas tena g­hapatinà koÓako«ÂhÃgÃrÃïi Óodhayitvà dhÃnyaprastha upasaæh­ta÷ / so 'sya patnyà sthÃlyÃæ prak«ipya sÃdhita÷ / asati buddhÃnÃm utpÃde pratyekabuddhà loka utpadyante / hÅnadÅnÃnukampakà prÃntaÓayanÃsanabhaktà ekadak«iïÅyà lokasya / yÃvad anyatara÷ pratyekabuddho janapadacÃrikÃæ caran vÃrÃïasÅm anuprÃpta÷ / sa pÆrvÃhïe nivÃsya pÃtracÅvaram ÃdÃya vÃrÃïasÅæ piï¬Ãya pravi«Âa÷ / sa ca g­hapati÷ sajjo 'vasthito bhoktum* / sa ca pratyekabuddho 'nupÆrveïa piï¬apÃtam aÂaæs tasya g­ham anuprÃpta÷ / sa tena g­hapatinà d­«Âa÷ kÃthaprÃsÃdikaÓ cittaprÃsÃdikaÓ ca / d­«Âvà ca puna÷ saælak«ayati / etad apy ahaæ paribhujya niyataæ prÃïair viyok«ye / yanv ahaæ pratyaæÓam asmai pravrajitÃya dadyÃm iti / tena bhÃryÃbhihità / bhadre yo mama pratyaæÓas tam asmai pravrajitÃyÃnuprayaccheti / (##) sà saælak«ayati / mama svÃmÅ na paribhuækte / katham ahaæ paribhuæje iti / sà kathayati Ãryaputra (##) aham api svaæ pratyaæÓam asmai prayacchÃmÅti / evaæ putreïa snu«ayà dÃsena dÃsyà svasvapratyaæÓÃ÷ parityaktÃ÷ / tatas tai÷ sarvai÷ saæbhÆya pratyekabuddha÷ piï¬ena pratipÃdita÷ / kÃyikÅ te«Ãæ mahÃtmanÃæ dharmadeÓanà na vÃcikÅ / sa vitatapak«a iva haæsarÃja upari vihÃyasam abhyudgamya jvalanatapanavar«aïavidyotanaprÃtihÃryÃïi kartum Ãrabdha÷ / ÃÓu p­thagjanasya ­ddhir ÃvarjanakarÅ / te mÆlanik­ttà iva drumÃ÷ pÃdayor nipatya yathe«Âaæ praïidhÃnaæ kartum ÃrabdhÃ÷ / g­hapati÷ praïidhÃnaæ kartum Ãrabdha÷ / yan mayà evaævidhe sadbhÆtadak«iïÅye kÃra÷ k­to 'nenÃhaæ kuÓalamÆlena yadi riktakÃni koÓako«ÂhÃgÃrÃïi paÓyÃmi sahadarÓanÃn me pÆrïÃni syu÷ / evaævidhÃnÃæ ca me dharmÃïÃæ lÃbhÅ syÃm* / ata÷ prativiÓi«Âataraæ ÓÃstÃram ÃrÃgayeyaæ mà virÃgayeyam iti / patnÅ praïidhÃnaæ kartum Ãrabdhà / yan mayà evaævidhe sadbhÆtadak«iïÅye kÃra÷ k­to 'nenÃhaæ kuÓalamÆlenÃhaæ yady ekasyÃrthÃya sthÃlÅæ paceyaæ sà ÓatenÃpi paribhujya sahasreïÃpi na ca parik«ayaæ gacched yan mayà prayogo na pratiprasrabdha÷ / evaævidhÃnÃæ dharmÃïÃæ lÃbhinÅ syÃm* / prativiÓi«Âataraæ cÃta÷ ÓÃstÃram ÃrÃgayeyaæ mà virÃgayeyam iti / putra÷ praïidhÃnaæ kartum Ãrabdha÷ / yan mayà evaævidhe sadbhÆtadak«iïÅye kÃra÷ k­to 'nena me kuÓalamÆlena paæcaÓata÷ kamaraka÷ kaÂyÃm upanibaddhas ti«Âhet* / yadi Óataæ và sahasraæ và tato vyayaæ kuryÃæ pÆrïaka eva ti«Âhet* / mà parik«ayaæ (##) gacchet* / evaævidhÃnÃæ ca dharmÃïÃæ lÃbhÅ syÃm* / prativiÓi«Âataraæ cÃta÷ ÓÃstÃram ÃrÃgayeyaæ mà virÃgayeyam iti / snu«Ã praïidhÃnaæ kartum Ãrabdhà / yan mayà evaævidhe sadbhÆtadak«iïÅye kÃra÷ k­to 'nenÃhaæ kuÓalamÆlena yady ekasyÃrthÃya gandhÃn yojaye te Óatasya và sahasrasya và upayujyeran na ca parik«ayaæ gaccheyu÷ / yÃvat prayogo na pratiprasrabdha÷ / evaævidhÃnÃæ dharmÃïÃæ lÃbhinÅ syÃm* / prativiÓi«Âataraæ cÃta÷ ÓÃstÃram ÃrÃgayeyaæ mà virÃgayeyam iti / dÃsa÷ praïidhÃnaæ kartum Ãrabdha÷ / yan mayà evaævidhe sadbhÆtadak«iïÅye kÃra÷ k­to 'nenÃhaæ kuÓalamÆlena yady ekaæ sÅraæ kar«eyaæ saptasÅrÃ÷ k­«Âà bhÃveyu÷ / evaævidhÃnÃæ dharmÃïÃæ lÃbhÅ syÃm* / prativiÓi«Âataraæ cÃta÷ ÓÃstÃram ÃrÃgayeyaæ mà virÃgayeyam iti / dÃsÅ praïidhÃnaæ kartum Ãrabdhà / yan mayà evaævidhe sadbhÆtadak«iïÅye kÃra÷ k­to 'nenÃhaæ kuÓalamÆlena %%kÃæ mÃtrÃm Ãrabheyaæ sapta mÃtrÃ÷ saæpadyeran* / apy evaævidhÃnÃæ dharmÃïÃæ lÃbhinÅ syÃm* / prativiÓi«Âa%% (##) praïidhÃnaæ k­tam* / sa ca mahÃtmà pratyekabuddhas te«Ãm anukampÃæ k­tvà ­ddhyà saæprasthita÷ / yÃvad rÃjà brahmadatta÷ upari prÃsadatalagatas ti«Âhati / tasya ­ddhyà gacchato rÃj¤o brahmadattasyopari %% tasyaitad abhavat* / kasyÃpy anena mahÃtmanà ­ddhimahÃlÃÇgalair dÃridryamÆlÃny utpÃÂitÃnÅti / balavatpÃÓà / tato 'sau g­hapati÷ (##) koÓako«ÂhÃgÃrÃïi pratyavek«itum Ãrabdho %%t praïidhÃnaæ pÆrïaæ yu«mÃkam idÃnÅæ paÓyÃma iti / tato dÃsyà dhÃnyÃnÃm ekÃæ mÃtrÃm Ãrabdhà parikarmayitum* / sapta mÃtrÃ÷ saæpannÃ÷ / patnyà ekasyÃrthÃya sthÃlÅ sÃdhità / sarvais tai÷ paribhuktà tathaivÃvasthità / prÃtiveÓyair anekaiÓ ca prÃïiÓatasahasrai÷ paribhuktà tathaivÃvasthità / %% / tato g­hapatinà vÃrÃïasyÃæ ghaïÂÃvagho«aïaæ kÃritam* / yo bhavanto 'nnena arthÅ sa Ãgacchatv iti / vÃrÃïasyÃm uccaÓabdo mahÃÓabdo jÃta÷ / rÃj¤Ã Órutam* / sa kathayati / kim e«a bhavanta uccaÓabdo mahÃÓabda iti / amÃtyai÷ samÃkhyÃtam* / devÃmukena g­hapatinà koÓako«ÂhÃgÃrÃïy uddhÃÂitÃnÅti / rÃjà kathayati / yÃvat sarva eva loka÷ kÃlagatas tadà tena g­hapatinà koÓako«ÂhÃgÃrÃïy uddhÃÂitÃni / ÃhÆyatÃæ bhavanta÷ sa g­hapatir iti / tair ÃhÆta÷ / tato rÃj¤Ãbhihita÷ / g­hapate yadà sarvaloka÷ kÃlagatas tadà tvayà koÓako«ÂhÃgÃrÃïy uddhÃÂitÃnÅti / deva kasya ko«ÂhÃgÃrÃïy uddhÃÂitÃni / api tu adyaiva me bÅjam uptam adyaiva phalitam iti / rÃjà kathayati / yathÃkatham* / sa tat prakaraïaæ vistareïÃrocayati / rÃjà kathayati / g­hapate tvayÃsau mahÃtmà piï¬akena pratipÃdita÷ / deva mayà pratipÃdita÷ / sa gÃthÃæ bhëate / aho guïamayaæ k«etraæ sarvado«avivarjitam* / yatroptaæ bÅjam adyaiva adyaiva phaladÃyakam* // iti / kiæ manyadhve bhik«avo yo 'sau g­hapatir g­hapatipatnÅ g­hapatiputro (##) g­hapatidÃso g­hapatidÃsÅ ca / e«a evÃsau miï¬hako g­hapatir miï¬hakapatnÅ miï¬hakaputro miï¬hakasnu«Ã miï¬hakadÃso miï¬hakadÃsÅ ca / ya ebhi÷ pratyekabuddhakÃrÃn k­tvà praïidhÃnaæ k­taæ tasya karmaïo vipÃkena «a¬ api mahÃpuïyà jÃtà mamÃntike satyÃni d­«ÂÃni / ahaæ caibhi÷ pratyekabuddhakoÂÅÓatasahasrebhya÷ prativiÓi«Âatara÷ ÓÃstà ÃrÃgito na virÃgita iti hi bhik«ava ekÃntak­«ïÃnÃæ karmaïÃm ekÃntak­«ïo vipÃka÷ ekÃntaÓuklÃnÃm ekÃntaÓuklo vyatimiÓrÃïÃæ vyatimiÓra÷ / tasmÃt tarhi bhik«ava ekÃntak­«ïÃni karmÃïy apÃsya vyatimiÓrÃïi ca ekÃntaÓukle«v eva karmasv ÃbhogÃ÷ karaïÅya÷ ity evaæ vo bhik«ava÷ Óik«itavyam* / (##) uddÃnam* / kaineya%<÷>% pÃnam ÃdÃya kÃÓÅpaÂÂaæ ca yavÃgva÷ / pÃpÃyÃæ khÃdyakaæ k­tvà kauk­tyaæ vik­tabhojanam* // // (##) bhagavÃn ÃdumÃyÃæ viharaty Ãvasathe | tena khalu samayena kaineyasya ­«er ÃdumÃyÃm Ãvasatho 'bhÆt%<* />% mandÃkinyÃs tu pu«kariïyÃs tÅre divÃvihÃra÷ / bhagavÃn saælak«ayati | kutra nv ahaæ caturïÃæ lokapÃlÃnÃæ dharmaæ deÓa%%yaæ %% yatra me kaineya ­«ir alpak­cchreïa damatham Ãgata e%%tad abhavat* %% yanv ahaæ mandÃkinyÃ÷ pu«kariïyÃs tÅre deÓayeyaæ %% tatra damatham e«yati | tatra bhagavatà laukikaæ cittam utpÃditam* %% dharmatà khalu yasmin samaye buddhà bhagavanto (##) laukikaæ cittam utpÃdayanti tasmiæ samaye ÓakrabrahmÃdayo devà bhagavataÓ cetasà cittam ÃjÃnanti %% vaiÓravaïo mahÃrÃja÷ saælak«ayati | kiækÃraïaæ bhagavatà laukikaæ cittam utpÃditaæ %% paÓyaty asmÃkam eva caturïÃæ lokapÃlÃnÃæ dharmaæ deÓayitukÃma iti viditvà pÃæcikasya mahÃyak«asenÃpater Ãj¤Ã%<æ>% dattavÃn* %% gaccha päcika bhagavato 'rthÃya mandÃkinyÃ%<÷>% pu«kariïyÃs tÅre ÓayanÃsanapraj¤aptiæ kuru %% kaineyasya ­«er ekam Ãrak«akaæ sthÃpaya %% mahÃbhÆtasannipÃto bhavi«yati mà kaÓcid asyojo ghaÂÂayi«yatÅti / sa mandÃkinyÃ÷ pu«kariïyÃs tÅre kaineyasya ­«er Ãrak«akaæ sthÃpayitvà ÓayanÃsanapraj¤aptiæ kartum (##) Ãrabdha÷ %% tatra mahÃjanakÃyasya kolÃhalaÓabdo jÃta÷ %% tata÷ kaineya ­«i÷ kolÃhalaÓabdenotthita÷ tam Ãrak«akaæ p­cchati %% kim e«a kolÃhalaÓabda iti | sa kathayati %% ÓayanÃsanapraj¤apti÷ kriyate | kiæ mamÃrthÃya / na tavÃrthÃya %% api tu buddhasya bhagavata÷ %% tvam atra kiæ ti«Âhasi | tavaivÃrak«aka÷ %% kimartham* %% mahÃbhÆtasamÃgamo 'tra bhavi«yati %% mà kaÓcid ojo ghaÂÂayi«yatÅti | sa kathayati %% tasya Óramaïasya gautamasya ko rak«Ãæ karotÅti | sa kathayati %% kas tasya bhagavato rak«Ãæ karoti / sa eva bhagavÃæ sadevakasya lokasya rak«Ãæ karotÅti Órutvà kaineya ­«is tÆ«ïÅm* %% tato bhagavÃn pÆrvÃhïe nivÃsya pÃtracÅvaram ÃdÃya ÃdumÃæ piï¬Ãya prÃviÓat* %% ÃdumÃæ piï¬Ãya caritvà k­tabhaktak­tya÷ paÓcÃdbhaktapiï¬apÃtaæ pratikrÃnta÷ tadrÆpaæ samÃdhiæ samÃpanno yathà samÃhite citte ÃdumÃyÃm antarhito mandÃkinyÃ%<÷>% pu«kariïyÃs tÅre (##) pratya«ÂhÃt sÃrdhaæ bhik«usaæghena | atha bhagavÃn purastÃd bhik«usaæghasya praj¤apta evÃsane ni«aïïa÷ %% tato dh­tarëÂro mahÃrÃjo 'nekagandharvaparivÃro 'nekagandharvaÓataparivÃro 'nekagandharvasahasraparivÃro 'nekagandharvaÓatasahasraparivÃro divyÃnÃæ maïÅnÃm utsaægaæ pÆrayitvà yena bhagavÃæs tenopasaækrÃnta÷ %% upasaækramya bhagav%%ir %%ïi%%i%%kÅrya bhagavata÷ pÃdau Óirasà vanditvà pÆrvÃæ diÓaæ niÓ­tya ni«aïïo bhagavantaæ saæpurask­tya bhik«usaæghaæ ca // virƬhako 'pi mahÃrÃjo 'nekakumbhÃï¬aparivÃro 'nekakumbhÃï¬aÓataparivÃro 'nekakumbhÃï¬asahasraparivÃro 'nekakumbhÃï¬aÓ%%Ãro divyÃnÃæ muktÃnÃm utsaægaæ pÆrayitvà yena bhagavÃæs tenopasaækrÃnta÷ (##) %% upasaækramya bhagavantaæ divyÃbhir muktÃbhir ÃkÅrya bhagavata÷ pÃdau Óirasà vanditvà dak«iïÃæ diÓaæ niÓ­tya ni«aïïo bhagavantaæ saæpurask­tya bhik«usaæghaæ ca | virÆpÃk«o %<'pi>% mahÃrÃ%%Ãro 'nekanÃgaÓataparivÃro 'nekanÃgasahasraparivÃro 'nekanÃgaÓatasahasraparivÃro divyÃnÃm utpalapadmakumudapuï¬arÅkamandÃrakÃïÃæ pu«pÃïÃm utsaægaæ pÆrayitvà yena bhagavÃæs tenopasaækrÃnta÷ / upasaækramya %%lapadmakumudapuï¬arÅkamandÃrakai÷ pu«pair avakÅrya bhagavata÷ pÃdau Óirasà vanditvà paÓcimÃæ diÓaæ niÓ­tya ni«aïïo bhagavantaæ saæpurask­tya bhik«usaæghaæ ca // vaiÓravaïo 'pi mahÃrÃjo 'nekayak«aparivÃro 'nekayak«aÓataparivÃro 'nekay%%«%%sahasrap%%rivÃro 'nekayak«aÓatasahasraparivÃro divyasya hiraïyasya suvarïasyotsaægaæ pÆrayitvà yena bhagavÃæs tenopasaækrÃnta÷ %% upasaækramya bhagavantaæ divyena hiraïyasuvarïenÃkÅrya (##) bhagavata÷ pÃdau (##) Óirasà vanditvà uttarÃæ diÓaæ niÓ­tya ni«aïïo bhagavantaæ %%purask­tya bhik«usaæghaæ ca | tatra dvÃv ÃryajÃtÅyau dh­tarëÂro virƬhakaÓ ca / dvau dasyujÃtÅyau virÆpÃk«o vaiÓravaïaÓ ca | atha bhagavata etad abhavat* %% saced aham Ãryayà vÃcà dharmaæ deÓayeyaæ dvau cÃj¤Ãsyata÷ dvau nÃj¤Ãsyata÷ %% saced dasyuvÃcà deÓayeyam evam api dvau Ãj¤Ãsyata÷ dvau nÃj¤Ãsyata÷ %% yanv ahaæ dvayor Ãryayà vÃcà dharmaæ deÓayeyaæ %% dvayor api dasyuvÃceti viditvà dh­tarëÂraæ mahÃrÃjam Ãmantrayate / iti hi mahÃrÃjabhinna÷ kÃyo vedanà ÓÅtÅbhÆtà saæj¤Ã niruddhà saæskÃrà vyupaÓÃntà vij¤Ã%% cÃstaægata%<æ>% : e«a evÃnto du÷khasyeti / asmin khalu dharmaparyÃye bhëyamÃïe dh­tarëÂrasya mahÃrÃjasya virajo vigatamalaæ dharme«u dharmacak«ur utpannam aneke«Ãæ ca tatsabhÃgÃnÃæ gandharvaÓatasahasrÃïÃæ // tatra bhagavÃn virƬhakaæ mahÃrÃjam Ãmantrayate %% iti hi mahÃrÃja %% d­«Âe d­«ÂamÃtraæ bhavatu Órute mate vij¤Ãte vij¤ÃtamÃtraæ %% asmiæ khalu dharmaparyÃye bhëyamÃïe virƬhakasya mahÃrÃjasya virajo vigatamalaæ dharme«u dharmacak«ur utpannam aneke«Ãæ ca tatsabhÃgÃnÃæ kumbhÃï¬aÓatasahasrÃïÃæ // (##) tatra bhagavÃæ virÆpÃk«aæ mahÃrÃjam Ãmantrayate / iti hi mahÃrÃja ine mene dapphe da¬apphe e«a evÃnto du÷khasyeti %% asmiæ khalu dharmaparyÃye bhëyamÃïe virÆpÃk«asya mahÃrÃjasya virajo vigatamalaæ dharme«u dharmacak«ur utpannam aneke«Ãæ ca tatsabhÃgÃnÃæ %%ÓatasahasrÃïÃæ %% tatra bhagavÃn %% mahÃrÃjam Ãmantrayate | atra te mahÃrÃja %%(##)%< sarvatra virìi>% e«a evÃnto du÷khasyeti %% asmiæ khalu dharmaparyÃye bhëyamÃïe %% mahÃrÃjasya virajo vigatamalaæ dharme«u dharmacak«ur utpannam aneke«Ãæ (##) ca tatsabhÃgÃnÃæ yak«aÓatasahasrÃïÃæ / bhagavÃn saælak«ayati %% etarhi me parinirvÃïakÃlasamaya÷ pratyupasthita÷ %% kasyopanyasya ÓÃsanaæ parinirvÃsyÃmi / saced devÃnÃæ devÃ÷ pramattà ratibahulà na cirasthitikaæ bhavi«yati / atha manu«yÃïÃm alpÃyu«o manu«yÃ÷ evam eva na cirasthitikam eva %% yanv ahaæ devÃnÃæ ca manu«yÃïÃæ ca kÃÓyapasya ca bhik«o÷ ÓÃsa%%m upanyasya parinirvÃyeyam iti viditvà dh­tarëÂraæ mahÃrÃjam Ãmantrayate | mama te mahÃrÃja parinirv­tasya pÆrvasyÃæ diÓi ÓÃsane Ãrak«Ã karaïÅyeti / virƬhakaæ mahÃrÃjam Ãmantrayate / tvayÃpi mahÃrÃja dak«iïasyÃæ diÓi Ãrak«Ã karaïÅyeti / virÆpÃk«aæ mahÃrÃjam Ãmantrayate | tvayÃpi mahÃrÃja paÓcimasyÃæ diÓi Ãrak«Ã karaïÅyeti / (##) vaiÓravaïaæ mahÃrÃjam Ãmantrayate / tvayÃpi mahÃrÃja uttarasyÃæ diÓi Ãrak«Ã karaïÅyeti // tataÓ catvÃro mahÃrÃjÃna÷ pramuditamanaso bhagavantam idam avocan* / evaæ bhavatu bhagavan yathÃj¤Ãpayati bhagavan%<* />% vayam Ãrak«Ã%<æ>% kari«yÃma iti viditvà bhagavata÷ pÃdau Óirasà vanditvà d­«Âasatyà bhagavato 'ntikÃt prakrÃntÃ÷ / bhagavatà Ãyu«mate mahÃkÃÓyapÃya k­tsnaæ ÓÃsanam upanyastaæ %% Ãyu«mÃæÓ cÃnando 'bhihita÷ %% tvayÃpy Ãnanda ÓÃsanakÃryakaraïe autsukyam Ãpattavyam iti | // bhik«ava÷ saæÓayajÃtÃ÷ sarvasaæÓayacchettÃraæ buddhaæ bhagavantaæ papracchu÷ / kiæ bhadanta caturbhir mahÃrÃjai÷ karma k­taæ yasya karmaïo vipÃkena catvÃro mahÃrÃjÃ÷ saæv­ttÃ÷ %% bhagavataÓ cÃntike satyadarÓanaæ k­tam iti | bhagavÃn Ãha | ebhir eva bhik«ava÷ pÆrvam anyÃsu jÃti«u karmÃ%<ïi>% k­tÃny upacitÃni labdhasaæbhÃrÃïi pÆrvavat phalanti khalu dehinÃm* / bhÆtapÆrvaæ bhik«avo 'sminn eva bhadrake kalpe viæÓativar«asahasrÃyu«i prajÃyÃæ kÃÓyapo nÃma ÓÃstà loka udapÃdi | pÆrvavad yÃvac chÃstà devamanu«yÃïÃæ buddho bhagavÃn* %% tena khalu samayena mahÃsamudre dvau nÃgau prativasata÷ ÓvÃso mahÃÓvÃsaÓ ca | kÆÂaÓÃlmalyÃm api dvau suparïinÃv aÂÂeÓvaraÓ cƬeÓvaraÓ ca | yadà ÓvÃsamahÃÓvÃsau tÃbhyÃm abhidrÆyete tadà pÃtÃlaæ praviÓato %% yÃvad apareïa samayena ÓvÃsamahÃÓvÃsÃbhyÃæ kÃÓyapasya samyaksaæbuddhasyÃntikÃc charaïagamanaÓik«ÃpadÃni g­hÅtÃni %% tau c%% s%%p%%rïinÃv (##) abhidravitum Ãrabdhau na Óaknuvata÷ / sumerupratyÃhatam iva pavanasalilavegau pratiniv­tya kathayato %% bhavantau pÆrvam asmÃbhir yuvÃm abhidrutau (##) pÃtÃlaæ praviÓata %% idÃnÅæ ko hetur yena vayaæ sumerupratyÃhatÃv iva pavanasalila%%e%%uvÃm ÃsÃdya pratiniv­ttÃv iti | ÓvÃsamahÃÓvÃsau kathayato %% (##) 'smÃbhi÷ kÃÓyapasya samyaksaæbuddhasyÃntikÃc charaïagamanaÓik«ÃpadÃni g­hÅtÃnÅti %% tau kathayato %% yady evaæ vayam api grahÅ«yÃma iti %% tau tÃbhyÃæ sÃrdhaæ kÃÓyapasya samyaksaæbuddhasy%<Ãnti>%k%% saæprasthitau %% tau ca saæprÃptau %% catvÃraÓ ca lokapÃlÃ÷ kÃÓyapasya samyaksaæbuddhasyÃntikÃd dharmaæ Órutvà saæprasthitÃ÷ %% te tÃbhyÃæ d­«ÂÃs %% tau suparïinau ÓvÃsamahÃÓvÃsau nÃgau p­cchata÷ %% ka ete gacchantÅti | tÃbhyÃæ vistareïa kathitam* %% suparïinau kath%% y%%dy evaæ vayam api kÃÓyapasya samyaksaæbuddhasyÃntikÃc charaïagamanaÓik«ÃpadÃni saæg­hÅtvà praïidhÃnaæ kurma iti %% tÃbhyÃæ kÃÓyapasya samyaksaæbuddhasyÃntikÃc charaïagamanaÓik«ÃpadÃni g­hÅtÃni %% ÓvÃsamahÃÓvÃsÃbhyÃæ pÆrvam eva g­hÅtÃni %% tata÷ saæbhÆya kÃÓyapasya samyaksaæbuddhasya pÃdayor nipatya praïidhÃnaæ kartum ÃrabdhÃ÷ %% yathaite catvÃro lokapÃlÃ÷ kÃÓyapasya samyaksaæbuddhasyÃntikÃd dharmaæ Órutvà d­«ÂasatyÃ÷ svabhavanaæ saæprasthitÃ÷ : evaæ vayam apy anena kuÓalamÆlena catvÃro lokapÃlÃ÷ syÃma : yaÓ cÃsau bhagavatà kÃÓyapena samyaksaæbuddhena uttaro mÃïavo vyÃk­ta÷ bhavi«yasi tvaæ mÃïava var«aÓatÃyu«i prajÃyÃæ ÓÃkyamunir nÃma samyaksaæbuddha iti | (##) so 'py asmÃkaæ bhagavÃn eva mandÃkinyÃ%<÷>% pu«kariïyÃs tÅre dharmaæ deÓayed %% vayaæ ca taæ dharmaæ Órutvà d­«Âasatyà evam eva svabhavanaæ gacchÃma iti | kiæ manyadhve bhik«avo ye te catvÃro nÃgasuparïina÷ eta eva te catvÃro lokapÃlÃ÷ %% yo 'sau ÓvÃsa e«a evÃsau dh­ÂarëÂras tena kÃlena tena samayena %% mahÃÓvÃso virƬhaka÷ aÂÂeÓvaro 'sau virÆpÃk«a÷ cƬeÓvaro 'sau vaiÓravaïa÷ tena kÃlena tena samayena | yad ebhi÷ kÃÓyapasya samyaksaæbuddhasyÃntikÃc charaïagamanaÓik«ÃpadÃni pratig­hya praïidhÃnaæ k­taæ tasya karmaïo vipÃkena catvÃro lokapÃlà jÃtà mamÃntike satyadarÓanaæ k­tvà svabhavanaæ gatÃ÷ %% tÃæ ca dharmadeÓanÃæ Órutvà kaineya ­«i÷ paraæ vismayam upagato bhagavati cÃbhiprasanna÷ %% tato 'sya bhagavatà ÃÓayÃnuÓayaæ dhÃtuæ prak­tiæ ca j¤Ã%% tÃd­ÓÅ caturÃryasatyasaæprativedhikÅ dharmadeÓanà k­tà %% yÃæ Órutvà kaineyar«iïà sahasatyÃbhisamayÃd anÃgÃmiphalaæ sÃk«Ãtk­taæ %% tato 'sÃv avetyaprasÃdasamanvÃgato '«Âau pÃnÃny ÃdÃya cocapÃnaæ mocapÃnaæ kolapÃnam aÓvatthapÃnam udumbarapÃnaæ paru«akapÃnaæ kharjÆrapÃnaæ m­dvÅkÃpÃnaæ ca yena bhagavÃæs tenopasaækrÃnta %% upasaækramya bhagavatam idam avocat* %% imÃni bhadanta a«Âau pÃnÃni pÆrvakair ­«ibhi%<÷>% stutÃni varïitÃni %% tÃni bhagavÃn pratig­hïÃtv (##) anukampÃm upÃdÃya | pratig­hïÃti bhagavÃn kaineyasya ­«er antikÃd a«Âau pÃnÃni anukampÃm upÃdÃya %% pratig­hya bhik«Æn Ãmantrayate sma %% itÅmÃni bhik«avo '«Âau pÃnÃni kÃle (##) pratigrÃhitÃni akÃle marditÃni (##) akÃle parisrutÃni akÃle 'dhi«ÂhitÃni paÓcÃdbhaktena paribhoktavyÃni // itÅmÃni a«Âau pÃnÃni kÃle pratigrÃhitÃni kÃle marditÃni // kÃle parisrutÃni akÃle adhi«ÂhitÃni na paribhoktavyÃni | // itÅmÃni a«Âau pÃnÃni kÃle pratigrÃhitÃni kÃle marditÃni kÃle parisrutÃni akÃle adhi«ÂhitÃni na paribhoktavyÃni // itÅmÃni a«Âau pÃnÃni akÃle marditÃni akÃle parisrutÃni paÓcÃdbhaktena paribhoktavyÃni %% rÃtryÃÓ ca prathame yÃmÃtikrÃntà na paribhoktavyÃni // {Dutt: As the Tibetan translation does not agree with the Sanskrit textr, we reconstruct here the Sanskrit from Tibetant: %%} atha kaineya ­«ir utthÃyÃsanÃd ekÃæsam uttarÃsaægaæ k­tvà yena bhagavÃæs tenÃæjaliæ praïamayya bhagavantam idam avocat* / adhivÃsayatu me bhagavÃn* Óvo bhaktena sÃrdhaæ bhik«usaægheneti / adhivÃsayati bhagavÃn kaineyasya ­«es tÆ«ïÅæbhÃvena / atha kaineya ­«ir bhagavatas tÆ«ïÅæbhÃvenÃdhivÃsanÃæ viditvotthÃyÃsanÃt prakrÃnta÷ / bhagavÃn api mandÃkinyÃ÷ pu«kariïyÃs tÅre 'ntarhita ÃdumÃyÃæ pratya«ÂhÃt sÃrdhaæ bhik«usaæghena / atha kaineya ­«i÷ sarÃtram evotthÃyÃntarjanam Ãmantrayate / utti«Âhata (##) Ãryà utti«Âhata / bhadramukhÃ÷ këÂhÃni pÃÂayata / khÃdyakÃny ullìayata / pratijÃgrata maï¬apavìam iti / tena khalu samayena Óailo nÃma ­«i÷ kaineyasya ­«er bhÃgineyas tasminn Ãvasathe rÃtriæ vÃsam upagata÷ / aÓro«Åt Óaila ­«i÷ kaineyam ­«iæ sarÃtram evotthÃyÃntarjanam Ãmantrayantam* / Órutvà ca puna÷ kaineyam ­«im idam avocat* / kiæ punas te ­«e sabrahmacÃriïo nimantritÃ÷ / rÃjà và mÃgadhaÓreïyo biæbisÃro rëÂranivÃsÅ janakÃyo yathepsitasya và ­«idharmasya parisamÃptir iti / sa kathayati / na me Óaila sabrahmacÃriïa upanimantrità nÃpi rÃjà mÃgadhaÓreïyo biæbisÃro rëÂranivÃsÅ janakÃyo nÃpi yathepsitasya ­«idharmasya parisamÃpti÷ / api tu mayà buddhapramukho bhik«usaægho bhaktenopanimantrita iti tasya buddha ity aÓrutapÆrvaæ gho«aæ Órutvà sarvaromakÆpÃny Ãh­«ÂÃni / sagaurava÷ sa papraccha / ka e«a ­«e buddho nÃma iti / asti Óaila Óramaïo gautama÷ ÓÃkyaputra÷ ÓÃkyakulÃt keÓaÓmaÓrÆïy avatÃrya këÃyÃïi vastrÃïy ÃcchÃdya samyag eva ÓraddhayÃgÃrÃd anagÃrikÃæ pravrajita÷ / so 'nuttarÃæ samyaksaæbodhim abhisaæbuddha÷ / sa e«a buddho nÃmeti / Óaila÷ kathayati / ka e«a ­«e saægho nÃmeti / kaineya ­«i÷ kathayati / santi Óaila k«atriyakulÃd api kulaputrÃ÷ keÓaÓmaÓrv avatÃrya këÃyÃïi vastrÃïy ÃcchÃdya samyag eva ÓraddhayÃgÃrÃd anagÃrikÃæ pravrajita÷ / santi brÃhmaïakulÃd api vaiÓyakulÃd api kulaputrÃ÷ pÆrvavat tam eva bhagavantaæ tathÃgatam arhantaæ samyaksaæbuddhaæ pravrajitÃ÷ / sa e«a ­«e saægho nÃma iti / ayaæ ca Óaila saægha÷ pÆrvakaÓ ca (##) buddha÷ / sa e«a (##) buddhapramukho bhik«usaægho mayà bhaktenopanimantrita÷ / atha Óaila­«ir buddhÃlambanayà sm­tyà kÃlyam evotthÃya paæcaÓataparivÃro yena bhagavÃms tenopasaækrÃnta÷ / upasaækramya bhagavantam etad avocat* / labheyÃhaæ bhadanta svÃkhyÃte dharmavinaye pravrajyÃm upasaæpadaæ bhik«ubhÃvaæ careyam ahaæ bhagavato 'ntike brahmacaryam iti / labdhavÃn Óaila ­«i÷ paæcaÓataparivÃra÷ svÃkhyÃte dharmavinaye pravrajyÃm upasaæpadaæ bhik«ubhÃvam* / atha kaineya ­«is tÃm eva Óuci praïÅtaæ khÃdanÅyabhojanÅyaæ pÆrvavad yÃvat saætarpayati saæpravÃrayati / tena buddhapramukhaæ bhik«usaæghaæ bhojayamÃnena Óaila÷ pravrajito d­«Âa÷ / sa kathayati / Óaila tvaæ pravrajita÷ / pravrajitvà su«Âhu k­taæ sÃdhu k­tam* / aham api buddhapramukhaæ bhik«usaæghaæ bhojayitvà pravraji«yÃmÅti / atha kaineya ­«ir anekaparyÃyeïa buddhapramukhaæ bhik«usaæghaæ Óucinà praïÅtena khÃdanÅyabhojanÅyena saætarpya saæpravÃrya bhagavantaæ bhuktavantaæ viditvà dhautahastam apanÅtapÃtraæ nÅcataram Ãsanaæ g­hÅtvà bhagavata÷ purastÃn ni«aïïo dharmaÓravaïÃya / tato bhagavÃæs tasmai dak«iïÃm ÃdiÓya dharmadeÓanÃæ k­tvà prakrÃnta÷ / atha kaineya ­«ir yat tatrotpÃdanadharmakaæ sarvaæ visarjanadharmakaæ k­tvà {MS tatrotsadanadharmakaæ %%t sarvaæ visarjanadharmakaæ k­tvÃ; cf. MPS 7.2 %%; BHSD s.v. %%} paæcaÓataparivÃro yena bhagavÃæs tenopasaækrÃntÃ÷ / upasaækramya bhagavata÷ pÃdau Óirasà vanditvaikÃnte 'sthÃt* / ekÃntasthita÷ kaineya ­«ir bhagavantam idam avocat* / labheyÃhaæ bhadanta svÃkhyÃte dharmavinaye pravrajyÃm upasaæpadaæ bhik«ubhÃvaæ careyam ahaæ bhagavato 'ntike (##) brahmacaryam iti / labdhavÃn kaineya ­«i÷ paæcaÓataparivÃra÷ svÃkhyÃte dharmavinaye pravrajyÃm upasaæpadaæ bhik«ubhÃvam* / atha bhagavÃæs tad bhik«usahasraæ pravrajyopasaæpÃdya nadyÃ÷ prabhadrikÃyÃs tÅre vÃsam upagataÓ chatrÃmbuvane {MS %%} / tatra bhagavatà paæcabhik«uÓatÃny Ãyu«mate brÃhmaïakapphiïÃya dattÃni / ardhat­tÅyÃny Ãyu«mate mahÃmaudgalyÃyanÃya / ardhat­tÅyÃny Ãyu«mate ÓÃriputrÃya / tatra ye Ãyu«matà brÃhmaïkapphiïenÃvacoditÃs tai÷ sarvakleÓaprahÃïÃd arhatvaæ sÃk«Ãtk­tam* / ye Ãyu«matà mahÃmaudgalyÃyanena tair anÃgÃmiphalam* / ye Ãyu«matà ÓÃriputreïa tai÷ srotaÃpattiphalam* / bhik«ava÷ saæÓayajÃtÃ÷ sarvasaæÓayacchettÃraæ buddhaæ bhagavantaæ papracchu÷ / paÓya bhadanta bhagavatà Ãyu«mÃn ÓÃriputro mahÃpraj¤ÃnÃm agryo vyÃk­ta÷ Ãyu«mÃæÓ ca mahÃmaudgalyÃyano mahardhikÃnÃæ mahÃnubhÃvÃnÃm* / atha ca punar ye Ãyu«matà brÃhmaïakapphiïenÃvacoditÃs tair ahatvaæ sÃk«Ãtk­tam* / ye Ãyu«matà mahÃmaudgalyÃyanena tair anÃgÃmiphalam* / ye Ãyu«matà ÓÃriputreïa tai÷ srotaÃpattiphalam* / bhagavÃn Ãha / bhik«ava etarhi yathà tathÃtÅte 'dhvani ye (##) brÃhmaïakapphiïenÃvacoditÃs te ÃrÆpyadhÃtau prati«ÂhitÃ÷ / ye maudgalyÃyanena te rÆpadhÃtau / ye ÓÃriputreïa te paæcasv abhij¤Ãsu prati«ÂhitÃ÷ / tac chrÆyatÃm* / bhÆtacaraæ bhik«avo 'nyatarasminn araïyÃyatane dvau ­«Å prativasata÷ / pratyekaæ paæcaÓataparivÃra÷ / yÃvad apareïa samayena tayor eka÷ (##) kÃlagata÷ / tatas tasya mÃïavakà guruviyogadu÷khadaurmanasyasaætaptà itaÓ cÃmutaÓ ca paribhramantas tasya dvitÅyasya ­«e÷ sakÃÓam upasaækrÃntÃ÷ / tena te d­«Âà aÓruparyÃkulek«aïÃ÷ p­«ÂÃÓ ca / mÃïavakà yo 'sau yu«mÃkam upÃdhyÃya÷ kÃlagata÷ / sa saælak«ayati / mamÃtyayÃn mÃïavakÃn ÃmÅd­ÓÅ samavasthà bhavi«yati / yanv aham e«Ãm upasaægrahaæ kuryÃm iti / tena te samÃÓvÃsità upasaæg­hÅtÃÓ ca / yÃvad apareïa samayena so 'pi ­«ir glÃna÷ saæv­tta÷ / tasya trayo 'gryaÓi«yÃ÷ / tenaikaikasya paæcaÓatÃni dattÃni / dvitÅyasyÃrdhat­tÅyÃni / t­tÅyasyÃrdhat­tÅyÃni / sa kÃladharmeïa saæyukta÷ / tatra yasya paæcaÓatÃni dattÃni tena tathÃvacoditÃni yathà ÃrÆpyadhÃtau prati«ÂhÃpitÃni / yasyÃrdhat­tÅyÃni tena tathÃvacoditÃni yathà rÆpadhÃtau prati«ÂhÃpitÃni / yasyÃpy ardhat­tÅyÃni tena tathÃvacoditÃni yathà paæcasv abhij¤Ãsu prati«ÂhÃpitÃni / kiæ manyadhve bhik«avo yo 'sau ­«ir yena tÃni paæcamÃïavakaÓatÃny ÃrÆpyadhÃtau prati«ÂhÃpitÃny e«a evÃsau kapphiïo bhik«us tena kÃlena tena samayena / yenÃrdhat­tÅyÃni rÆpadhÃtau prati«ÂhÃpitÃny e«a evÃsau maudgalyÃyano bhik«u÷ / yenÃpy ardhat­tÅyÃni ÓatÃni paæcasv abhij¤Ãsu prati«ÂhÃpitÃny e«a evÃsau ÓÃriputro bhik«u÷ / api tu bhik«avo ye kapphiïenÃvacoditÃs te tÅk«ïendriyÃ÷ / ye maudgalyÃyanena te madhyendriyÃ÷ / ye ÓÃriputreïa te m­dvindriyÃ÷ / yadi ÓÃriputreïÃvacodità nÃbhavi«yan u«magatà apy anayagatà abhavi«yan* / (##) sarve samagrÃ÷ Ó­ïuta viprasannena cetasà / prakÃÓayan buddhavarïaæ kaineyajaÂilas tathà // ekasmin samaye ÓÃstà kaineyasya niveÓane / saÓrÃvako mahÃvÅro bhojanena nimantrita÷ // adrÃk«Åd brÃhmaïa÷ Óaila÷ kaineyasya niveÓane / pratijÃgryamÃnam aÓanaæ d­«Âvà kaineyam abravÅt* // vivÃha÷ kiæ nu rÃjà và rëÂraæ vopanimantritam* / athavà te mahÃpraj¤a p­«Âa Ãcak«va tan mama // na me vivÃho rÃjà và rëÂraæ vopanimantritam* agrasatvo mayà buddho bhaktenopanimantrita÷ // so 'yaæ buddha iti Órutvà Óaila÷ saævegam Ãgata÷ / ka e«a buddha÷ %% p­«Âa Ãcak«va tan mama // asti ÓÃkyakule jÃta÷ sa ÓÃstÃpratipudgala÷ / buddhimÃn sarvadharme«u tasmÃd buddho nirucyate // d­«Âaæ hy atÅtaæ buddhena tathà d­«Âam anÃgatam* / pratyutpannam atho d­«Âaæ saæskÃrà %%dharmiïa÷ // yac ca kiæcid abhij¤eyaæ sarvaæ tad vetti tatvavit* / (##) sarvaj¤a÷ sarvadarÓÅ ca tasmÃd buddho nirucyate // abhij¤eyam abhij¤Ãtaæ bhÃvanÅyaæ ca bhÃvitam* / prahÃtavyaæ prahÅnaæ ca tasmÃd buddho nirucyate // (##) jÃyamÃne ca yatreyaæ sasamudrà saparvatà / prakaæpitÃbhÆ%% taæ namasye k­täjali÷ // nihato yena mÃraÓ ca k­«ïabandhu÷ savÃhana÷ / tathÃgatabalaprÃptaæ taæ namasye k­täjali÷ // yena tad dvÃdaÓÃkÃraæ dharmacakraæ pravartitam* / vÃrÃïasÅæ purÅæ gatvà taæ namasye k­täjali÷ // rÃgabandhena baddhÃn ye rÃgadve«ÃbhipŬitÃn* / bahÆn mocayate satvÃæs taæ namasye k­täjali÷ // kutra buddha÷ sa bhagavÃn kiyad dÆre vinÃyaka÷ / adyaiva Óaraïaæ yÃmi ÓÃkyaputraæ prabhÃkaram* // gaccha brÃhmaïa tenedaæ vana«aï¬aæ manoramam* / gandharvarÃjopanibhaæ buddhaæ drak«yasy anuttaram* // këÃyavastraæ dyutimantaæ hemavarïaæ haritvacam* / tad ghÃÂakam ivottaptaæ bimbaæ hemamayaæ yathà // sÃlav­k«aæ kusumitaæ pu«pitaæ karïikÃravat* / nÃnÃratnaparicchannaæ yÆpaæ ratnamayaæ yathà // samantato 'vabhÃsayati samantÃd vyÃmatejasà / ÃrohapariïÃhena nyagrodhaparimaï¬ala÷ // sarvakÃmaratiæ hitvà sphÅtaæ rÃjyaæ sabÃndhavam* / pravrajyÃm abhini«krÃnto viveke ramate muni÷ // (##) siæhavan nadate cchambhÅ kesarÅ gandhamÃdane / vanÃntare«v asaætrastaæ buddhaæ drak«yasi brÃhmaïa // brahmasvaraæ ma¤jugiraæ Ólak«ïavÃcà smitonmukham* / dundubhisvaranirgho«aæ buddhaæ drak«yasi brÃhmaïa // candraæ và gagane Óuddhaæ nak«atraparivÃritam* / candramaï¬alasaækÃÓaæ buddhaæ drak«yasi brÃhmaïa // vairocanaæ và dÅptÃæÓuæ bhÃnumantaæ nabhastale / vÅtÃndhakÃraæ rÃjantaæ buddhaæ drak«yasi brÃhmaïa // yathÃr«abhaæ yÆthapatim acalaæ kakudaæ sthitam* / puru«ar«abhaæ daÓabalaæ buddhaæ drak«yasi brÃhmaïa // samudram iva gambhÅram aprameyaæ mahodadhim* / acintyaæ dhyÃyinÃm agryaæ buddhaæ drak«yasy anuttaram* // niryÃntaæ k­«ïapak«Ãd và bhÃnumantam ivÃmbare / dhmÃyantam agniskandhaæ và buddhaæ drak«yasi gautamam* // cakravartÅ yathà rÃjà sacivai÷ parivÃrita÷ / arhadbhir iva saæbuddha÷ Óobhate saæpurask­ta÷ // vaÓavartÅ ca kÃme«u mahÃbrahmà yatheÓvara÷ / trisahasraæ lokadhÃtuæ vaÓÅ vartayate muni÷ // satyÃni saæprakÃÓayati madhv iva nŬakÃt sravat* / Órutvà yad upaÓÃmyanti prataranti mahÃrïavam* // (##) du÷khaæ naikaprakÃraæ ca yac ca du÷khasya saæbhavam* / du÷khasya ca vyupaÓamaæ mÃrgaæ dvicaturaægikam* // adhanÃnÃæ dhanaæ dÃtà ÃturÃæÓ ca cikitsati / upadrutÃnÃæ Óaraïaæ du÷khÃn mocayati prajÃ÷ // satvÃnÃm andhabhÆtÃnÃæ mƬhÃnÃm utpathacÃriïÃm* / ­jumÃrgaæ prakÃÓayati k«emaæ nirvÃïagÃminam* // ÃdÅptÃæ rÃgadve«ÃbhyÃæ mohaprajvalitÃæ prajÃm* / mahÃmegho yathà v­«Âyà nirvÃpayati mahÃmuni÷ // rÆpavarïabalopeta÷ sad­Óo 'sya na vidyate / nÃrÃyaïasaæhanana÷ Óailo và suprati«Âhita÷ // lÃbhÃlÃbhasukhair du÷khair nindayÃtha praÓaæsayà / (##) yaÓo 'yaÓobhyÃm alipta÷ paækajaæ vÃriïà yathà // prÃïÃtipÃtÃd virato nÃdattam abhinandati / satyavÃdÅ brahmacÃrÅ paiÓunyÃt sa upÃrata÷ // paru«aæ nÃnyudÅrayati maæju kÃlena bhëate / abhidhyà nÃsya kÃme«u maitracitta÷ sa jantu«u // satyadarÓanasaæpanna÷ samÃdhibalagocara÷ / «a¬abhij¤o mahÃdhyÃyo nabhaÓ caryà vigÃhate // Ó­ïoti vividhä chabdÃn ye divyà ye ca mÃnu«Ã÷ / cittaæ pare«Ãæ jÃnÃti kli«Âaæ và yadi vÃÓubham* // (##) pÆrvaæ nivÃsakuÓalo yatra yatro«ita÷ purà / cyutyupapÃdaæ jÃnÃti satvÃnÃm Ãgatiæ gatim* // k«ÅïÃsravo visaæyukta upaÓÃnta÷ sunirv­ta÷ / ÓÃntendriya÷ ÓÃntacitta÷ pÆrïo và dhyÃyate h­di // nÃgaæ và padminÅmadhye kuæjaraæ «a«ÂihÃyanam* / prek«amÃïas t­pyamÃna÷ prÅtiæ brÃhmaïa lapsyase // Åd­Óo bhagavä chaila vahniskandha iva tejasà / dvÃtriæÓat tasya gÃtre«u mahÃpuru«alak«aïÃ÷ // yo 'pi var«aÓataæ pÆrïaæ varïaæ bhëeta tÃyina÷ / sa paryantaæ nÃdhigacched aprameyas tathÃgata÷ // etaæ brÃhmaïa paÓyanti lÃbhas te«Ãm anuttara÷ / d­«Âvà ye Óaraïaæ yÃnti te«Ãæ lÃbhabharas tata÷ // saævinno brÃhmaïa÷ Óaila÷ Órutvà varïaæ mahÃmune÷ / vivekacittasaækalpa÷ kaineyam idam abravÅt* // na me manu«yabhÆtasya varïa etÃd­Óa÷ Óruta÷ / Óre«Âho 'sau sarvalokasya yathà kaineya bhëase // mÃnadhvajaæ prahÃya tvaæ vaïijo và dhanÃrthika÷ / ÓuÓrÆ«u÷ paryupÃsvaivaæ prÅtiæ brÃhmaïa lapsyase // paæcabhi÷ Óatair mÃïavÃnÃæ Ói«yebhi÷ saæpurask­ta÷ / niryÃti brÃhmaïa÷ Óailo yena buddhÃÓrama÷ Óubha÷ // (##) viviktam alpanirgho«aæ dvijasaæghani«evitam* / pu«papÃdapasampannaæ devÃnÃm iva nandanam* // kinnarÅvyÃlabharatiæ ÓÃkyaputrani«evitam* / ÃvÃsaæ dharmarÃjasya prÃviÓad brÃhmaïas tata÷ // adÃntadamakaæ d­«Âvà sÃrathiæ puru«ottamam* / Óailo vÃcam udÅrayati bhavÃn kaccid anÃmaya÷ // nelayà pÆrïayà vÃcà kalaviÇkarutasvana÷ / buddha÷ pratyavadac chailaæ tat khalv aham anÃmaya÷ // akiæcano 'smy anÃdÃno 'thÃnadhaÓ chinnasaæÓaya÷ / vipramukto visaæyukto hy akhilo 'ham anÃsrava÷ // carÃmi virajo loke Óuddha÷ Óuci nirÃmaya÷ // Óuci brÃhmaïa tenÃsmi sarvavairabhayÃtiga÷ // tavÃpi svÃgataæ Óaila sanni«Ådedam Ãsanam* / mà pariklÃntakÃyo 'si kaccid brÃhmaïa te sukham* // sukhito 'haæ mahÃvÅra tvÃæ d­«ÂvÃdya mahÃmunim* / pratÅtamÃnasas tu«Âo bhÆ«aïair và vibhÆ«ita÷ // anupÆrvam udÅryÃtha kathÃæ tatrÃnupÆrvikÅm* / hrÅyamÃno nÅcamanà nya«Ådad brÃhmaïas tata÷ // adhyÃpako mantradharas traividyo vedapÃraga÷ / ni«adya brÃhmaïa÷ Óailo lak«aïÃn Åk«ate mune÷ // (##) adrÃk«Ål lokanÃthasya triæÓad gÃtre«u lak«aïÃn* / dvayo÷ kÃæk«ati ÓailaÓ ca ko«opagatajihvayo÷ // kathaækathÅ vaimatiko (##) lak«aïÃni mahÃmune÷ / Ãægirasaæ satyanÃmasaæbuddhaæ parip­cchati // ÓrutÃni yÃni dvÃtriæÓal lak«aïÃni mahÃmune÷ / dvayaæ tatra na paÓyÃmi tava gÃtre«u gautama // kaccit ko«apraticchannavastiguhyam ihÃsti te / rasanÃnuttamà vÃpi kaccij jihvà na hrasvikà // kaccit prabhÆtajihvo 'si jÃnÅyÃæ te mahÃmune / nirïÃmayÃÓu tanukÃæ kÃæk«Ãæ vyapanayasva me // kadÃcit karhicil loke utpadyante vinÃyakÃ÷ / udumbare và kusumaæ durlabho hi mahÃmuni÷ // vÃri grÅ«mÃbhitapto và bhojanaæ và bubhuk«ita÷ / Ãturo bhe«ajaæ yadvac chÃstÃraæ paryupÃsmahe // nelayà pÆrïayà vÃcà kalaviækarutasvana÷ / buddha÷ pratyavadac chailaæ kÃæk«Ãæ brÃhmaïa nirïuda // ubhe ca cak«u«Å Órotre pracchÃdayati jihvayà / prabhÆtayà cchÃdayati jihvayà mukamaï¬alam* // riddhyà vidarÓayati cÃpy ­ddhipÃde«u kovida÷ / adrÃk«Åd brÃhmaïa Óailo guhyaæ ko«Ãv­taæ muni÷ // (##) Ãv­¬haÓalyo ni«kÃæk«o lak«aïÃni mahÃmune÷ / prah­«Âacittasaækalpa÷ Óailo vÃcam udairayat* // mantre«v ÃptÃni me yÃni dvÃtriæÓal lak«aïÃny aham* / sarvaæ tat tava gÃtre«u paripÆrïam anÆnakam* // kalyÃïavÃk sucarita÷ sujÃta÷ priyadarÓana÷ / madhye Óramaïasaæghasya bhÃskaro và virocase // kÃryaæ ÓramaïabhÃvena kiæ tavottamavarïina÷ / rÃjà tvam arho bhavituæ cakravartÅ narar«abha÷ // caturaægabalopeto ratnai÷ saptabhir eva ca / vartayati k«itau cakraæ rÃjà bhava mahÅpati÷ // rÃjÃham asmi Óaileti dharmarÃjo hy anuttara÷ / dharmeïa cakraæ vartaye ihÃhaæ bhÆmimaï¬ale // kalyo 'smy ahaæ kule jÃta÷ k«atriyo 'smy abhijÃtita÷ / vitrÃsya sabalaæ mÃraæ prÃpta÷ saæbodhim uttamÃm* // sm­tir brÃhmaïa cakraæ me praj¤Ã me parinÃyaka÷ / vÅryaæ haya÷ ÓÅghrajavo dhuraæ vahati codita÷ / samÃdhir me maïiÓre«Âho hy andhakÃro prabhÃkara÷ // upek«Ã hastinÃgaÓ ca dhuraæ vahati codita÷ // strÅ vai rati÷ sarÃgÃïÃæ prÅtir brÃhmaïa me rati÷ / pras­«Âaæ brÃhmaïa Óre«Âhaæ dhanaæ g­hagataæ mayà // (##) sapta bodhyaægaratnÃni sarvalokÃtigÃni te / prabodhayÃmi yai÷ suptÃm andhabhÆtÃm imÃæ prajÃm* // jità mayà diÓa÷ sarvÃ÷ pratiÓatrur na vidyate / catasro me par«adaÓ ca caturaægaæ balaæ mama // adhyÃvasÃmi nagaraæ pÆrvabuddhani«evitam* / riddhyÃrÃmopasaæpannaæ mÃrganirmitacatvaram* // sÆtrÃntajÃtakÃkÅrïaæ mahÃpuru«asevitam* / trayo vimok«advÃrÃïi sm­tyÃrak«Ãbhigopitam* // hrÅvyapatrÃpyasaæpanna÷ ahaæ rÃjà tathÃgata÷ / dharmayuddhaæ mayà dattaæ dharmabherÅ parÃhatà // citrÃsya sabalaæ mÃram abhi«ikto 'smi bodhaye / subhÃvità apramÃïÃ÷ santi cÃbharaïÃni me // brÃhmà vihÃrÃÓ catvÃra÷ kleÓÃnÃæ parivÃraïÃ÷ / parapravÃdà vihatà vidhvastà virƬhÅk­tÃ÷ // mama samyaktvaæ loke 'sminn Ãlokaæ prÃïinÃæ dadat* / chinna d­g j¤ÃnaÓastreïa vivekaÓ cÃyudhaæ mama // riddhipÃda÷ avasthÃnaæ Óamatho mu«Âisaægraha÷ / ÓÅlaratho nandigho«a÷ (##) sÃrathir me vipaÓyana÷ // sannÃha÷ k«Ãnti÷ sauratyaæ saægrÃmo mÃrgabhÃvana÷ / kalÃpa÷ paæcendriyÃïi yebhir nivaraïaæ hatam* // (##) catvÃra÷ samyakprahÃïà yebhi÷ kleÓà nisÆditÃ÷ / ÓÆrayuddhaæ mayà dattaæ dharmabherÅ mayà hatà / vitrÃsya sabalaæ mÃram abhi«ikto 'smi bodhaye // avidyÃæ vidyayà hatvà skandhÃnÃm udayavyayam* / saægrÃmaÓÅr«am uttÅrïo buddho 'haæ bodhaye prajÃm* // trayo loke mahÃcaurà yair iyaæ bÃdhyate prajà / rÃgo dve«aÓ ca mohaÓ ca sarve te nÃÓità mayà // arhaæÓ ca dak«iïeyo 'smi «a¬abhij¤o balodyata÷ / suk«etre pratipannÃnÃm ÃhutÅnÃæ pratigraha÷ // Ãrabhya paramaæ vÅryam Ãsravà nihatà mayà / mahÃntam ogham uttÅrïo muhyamÃne«v avasthita÷ // daæ«ÂrÃbalÅ yathà siæha ÃsÃdya prÃïino vane / samaæ te«u praharati bÃlye madhye mahallake // tathaiva loke saæbuddho narasiæho vinÃyaka÷ / samaæ dharmaæ prakÃÓayati bÃlamadhyamahÃtmasu // Ãturasya ca me ha tvaæ kÃæk«Ãæ vinaya gautama / bhavÃn hi ÓalyahantrÅïÃæ varaÓ cÃlokavedinÃm* // vinaya ÓÃmya te kÃæk«Ãm adhimucyasva brÃhmaïa / durlabhaæ darÓanaæ bhavati saæbuddhÃnÃæ yaÓasvinÃm* // (##) yasyeha durlabho bhavati prÃdurbhÃva÷ kadÃcana / so 'haæ brÃhmaïa saæbuddho dharmarÃjo niruttara÷ // saæbuddho 'smÅti vadasi ÓailovÃca tathÃgatam* / pravartayasi kevalaæ cakraæ yathà gautama bhëase // senÃpati÷ ko bhavata÷ ÓrÃvaka÷ ÓÃstur Ãtmaja÷ / yat tvayà vartitaæ cakram anuvartayati paï¬ita÷ // asti me ÓrÃvako brahman sad­Óa÷ praj¤ayÃtmaja÷ / upati«ya iti khyÃta÷ ÓÃriputro bahuÓruta÷ // sarvagranthavisaæyukta upaÓÃnto nirÃsrava÷ / yan mayà vartitaæ cakram anuvartayati paï¬ita÷ // aho %%buddha ÃÓcaryam aho ÓrÃvakasaæpada÷ / loke«v ÃÓcaryam utpannam aho ratnatrayaæ param* // ahaæ vadÃmi bhadraæ te ÓrÃvakatvam upÃgata÷ / aho dharmarasaæ pÅtvà bhavi«yÃmi sunirv­ta÷ // prah­«Âacittasaækalpa÷ saævyagro brÃhmaïas tata÷ / vivekacittasaækalpa idaæ par«adam abravÅt* // idaæ bhavanta÷ Ó­ïuta cak«u«mÃn bhëate yathà / Óalyahantà mahÃdhyÃyÅ vane nadati siæhavat* // ya icchanty anugacchantu ye necchanti vrajantu te / adyaiva pravraji«yÃmi varapraj¤asya ÓÃsane // (##) sucÅrïe brahmacarye 'smin mÃrge caiva subhÃvite / pravrajyà saphalà bhavaty apramÃdavihÃriïa÷ // rocate ced iyaæ tava pravraja jinaÓÃsane / chitveha brÃhmaïa jaÂe pravraji«yÃmahe vayam* // prah­«Âacittasaækalpo daÓÃægulik­tÃæjali÷ / avadad brÃhmaïa÷ Óailo dh­tvaikÃæsaæ sacÅvaram* // paæcaÓatà mÃïavà ete ti«Âhanti prÃæjalÅk­tÃ÷ / labhemahe sÃdhu mune pravrajyÃm upasaæpadam* // tata÷ kÃruïika÷ ÓÃstà mahar«ir anukampaka÷ / ehi bhik«ave ity Ãha sa te«Ãm upasaæpadà // ÓÃriputro mahÃpraj¤o maudgalyÃyana ­ddhimÃn* / brÃhmaïa kapphiïasthavira÷ %%tibhÃnagatiæ gata÷ // nadÅsundarikÃtÅre vana«aï¬e manorame / (##) tÃæs tatrÃvadan sthavirÃ÷ pratibhÃne«u kovidÃ÷ // tebhyas taæ dharmam Ãj¤Ãya kathÃæ tatrÃnulomikÅm* / na cirasya visaæyuktà uttamÃrthe prati«ÂhitÃ÷ // te d­«ÂalÃbhÃ÷ sukhità d­«ÂadharmÃbhinirv­tÃ÷ / te paÓyanti pramuditÃ÷ saæbuddhaæ lokanÃyakam* // saddharmaæ ca dhanaÓre«Âhaæ Óik«Ãæ ca jinavarïitÃm* / namasyanty apramÃdaæ ca samÃdhiæ pratisaæstaram* // (##) tasmÃd ihÃtmakÃmena mÃhÃtmyam abhikÃæk«atÃm* / buddhaæ dharmaæ ca saæghaæ ca satk­tiæ Óaraïaæ vrajet* // etad dhi Óaraïaæ loke varïitaæ ta%% tvadarÓinà / upadrutÃnÃæ trastÃnÃæ sarvasaukhyapradÃyakam* // Ãdityabuddho buddhasya dharmyaæ mÃhÃtmyam uttamam* / ÓÃsanaæ dharmarÃjasya bhajen mok«Ãrthika÷ sadà // kaineyagÃthÃ÷ samÃptÃ÷ // atha bhagavÃn kÃÓÅ«u janapade«u cÃrikÃæ caran kÃÓÅpaÂÂam anuprÃpta÷ / tasmiæÓ ca kÃÓÅpaÂÂe ÓobhitapÆrviïau dvau pitÃputrau pravrajitau / putra÷ kathayati / bhagavÃn ÓrÃvakasaægha÷ kÃÓÅ«u janapade cÃrikÃæ carann ihÃnuprÃpta÷ ÓrÃntakÃyo bhagavÃn bhik«usaæghaÓ ca / yan nu vayaæ bhagavantaæ saÓrÃvakasaæghaæ yavÃgÆpÃnenopanimantrayÃma÷ / tat kiæ tvaæ peyÃæ samudÃnayasi Ãhosvid bhik«usaægham upanimaætrayasÅti / gaccha tvaæ bhik«usaægham upanimaætraya / ahaæ peyÃæ samudÃnayÃmÅti / tena bhik«usaægha upanimaætrita÷ / so 'py ÃdarÓaæ g­hÅtvà vÅthÅæ gata÷ / tena tasyÃæ Óre«ÂhÅ d­«Âo dÅrghakeÓaÓmaÓru÷ / tasya tenÃdarÓa upadarÓita÷ / sa kathayati / Ãrya etad apy asti te kauÓalyam* / sa kathayati / asti / avatÃraya / so 'vatÃrayitum (##) Ãrabdho g­hapatir middham avakrÃnta÷ / avatÃrite pratibuddha÷ / sa kathayati / ÃryÃvatÃritam* / g­hapate avatÃritam* / saætu«Âa÷ kathayati / Ãrya atÅva paritu«Âo 'smi / vada kaæ te varam anuprayacchÃmÅti / sa kathayati / mayà buddhapramukho bhik«usaægho yavÃgÆpÃnenopanimantrita÷ / yavÃgÆm anuprayaccheti / sa kathayati / Ãrya kiæ te yavÃgÆpÃnena / praïÅtaæ khÃdanÅyabhojanÅyam anuprayacchÃmi / gacchopanimaætrayasveti / Ãrogyam ity uktvÃsau prakrÃnta÷ / tato 'sau g­hapati÷ Óuci praïÅtaæ khÃdanÅyabhojanÅyaæ pÆrvavad yÃvat purastÃd bhik«usaæghasya praj¤apta evÃsane ni«aïïas tatra praïÅtaæ khÃdanÅyabhojanÅyaæ cÃryate / bhik«ava÷ saælak«ayanti / vayaæ lÆhenopanimaætritÃ÷ / ayaæ ca praïÅta ÃhÃra÷ / kathaæ vayaæ pratig­hïÅma iti / te na pratig­hïanti / etat prakaraïaæ bhik«avo bhagavata Ãrocayanti / bhagavÃn Ãha / yadi lÆhenopanimantrita÷ praïÅtaæ labhate paribhoktavyam* / nÃtra kauk­tyaæ karaïÅyam* / bhagavÃn saælak«ayati / ya÷ kaÓcid ÃdÅnavo bhik«avo jÃtÅyaæ bhÃï¬aæ dhÃrayanti / tasmÃn na bhik«uïà Óilpam upadarÓayitavyam* / na tÃvajjÃtÅyena tÃvajjÃtÅyaæ bhÃï¬am upasthÃpayitavyam* / upasthÃpayati sÃtisÃro bhavati sthÃpayitvà vaidyapÆrviïÃæ Óastrako«aæ kÃyasthapÆrviïÃm api bhÃjanaæ sÆcikapravrajitÃnÃæ sÆcÅg­ham iti / (##) bhagavÃn malle«u janapade«u cÃrikÃæ caran pÃpÃm anuprÃpta÷ / pÃpÃyÃæ viharati jalÆkÃvana«aï¬e / pÃpÃyÃæ roco nÃma mallamahÃmÃtra÷ prativasati / Ãyu«mata÷ Ãnandasya mÃtula÷ / so 'tÅvÃÓrÃddha÷ / aÓrau«u÷ pÃpeyà mallà bhagavÃn malle«u janapade«u cÃrikÃæ caran pÃpÃm anuprÃpta÷ pÃpÃyÃæ viharati jalÆkÃvana«aï¬a iti / Órutvà ca puna÷ saæjalpaæ kurvanti / bhavanta÷ ÓrÆyate bhagavÃn malle«u janapade cÃrikÃæ caran pÃpÃm anuprÃpta÷ pÃpÃyÃæ viharati jalÆkÃvana«aï¬a iti / saced asmÃkam ekaiko buddhapramukhaæ bhik«usaæghaæ bhojayi«yati apare 'vakÃsaæ na lapsyante / sarvathà kriyÃkÃraæ vyavasthÃpayÃma÷ / na kenacid asmÃkam ekÃkinà buddhapramukho bhik«usaægho bhojayitavya÷ / samastà eva vayaæ bhojayi«yÃma÷ / yo yu«mÃkam ekÃkÅ bhojayati sa gaïena «a«Âiæ kÃr«ÃpaïÃn daï¬ya iti / atha pÃpeyà mallÃ÷ sarve saæbhÆya yena bhagavÃæs tenopasaækrÃntÃ÷ / upasaækramya bhagavata÷ pÃdau Óirasà vanditvà ekÃnte ni«aïïÃ÷ / ekÃntani«aïïÃn pÃpeyÃn mallÃn bhagavÃn dharmyayà kathayà saædarÓya pÆrvavad yÃvat saæprahar«ya tÆ«ïÅm* / atha pÃpeyà mallà utthÃyÃsanÃd ekÃæsam uttarÃsaægaæ k­tvà yena bhagavÃæs tenÃæjaliæ praïamayya bhagavantam idam avocat* / adhivÃsayatv asmÃkaæ bhagavan* Óvo 'ntarg­he bhaktena sÃrdhaæ bhik«usaæghena / adhivÃsayati bhagavÃn pÃpeyÃnÃæ mallÃnÃæ tÆ«ïÅæbhÃvena / atha pÃpeyà mallà bhagavatas tÆ«ïÅæbhÃvenÃdhivÃsanÃæ viditvà bhagavato bhëitam abhinandyÃnumodya bhagavata÷ pÃdau Óirasà vanditvotthÃyÃsanÃt prakrÃnta÷ / roco mallamahÃmÃtras tatraivÃsthÃt* / (##) sa Ãyu«matà Ãnandenokta÷ / roca kiæ tvaæ ÓrÃddha÷ saæv­tta÷ / sa kathayati / nÃhaæ ÓrÃddha÷ saæv­tta÷ / kin tu gaïena kriyÃkÃra÷ k­ta÷ / pÆrvavad yÃvat «a«Âiæ kÃr«ÃpaïÃn daï¬ya iti / tvaæ nÃma daï¬abhayÃd bhagavantaæ darÓanÃyopasaækrÃnta÷ / evaæ bhadantÃnanda / athÃyusmÃn Ãnando rocaæ mallamahÃmÃtram ÃdÃya yena bhagavÃæs tenopasaækrÃnta÷ / upasaækramya bhagavantam idam avocat* / ayaæ bhadanta roco mallamahÃmÃtro na buddhe 'bhiprasanno na dharme na saæghe 'bhiprasanna÷ / sÃdhv asya bhagavÃæs tathà dharmaæ deÓayed yathai«a buddhe 'bhiprasÅded dharme saæghe abhiprasÅded iti / adhivÃsayati bhagavÃn Ãyu«mata Ãnandasya tÆ«ïÅæbhÃvena / atha bhagavatà rocasya mahÃmÃtrasya tÃd­ÓÅ dharmadeÓanà k­tà yÃæ Órutvà roco mallamahÃmÃtro buddhe 'bhiprasanno dharme saæghe 'bhiprasanna÷ / atha roco mallamahÃmÃtra÷ utthÃyÃsanÃd ekÃæsam uttarÃsaægaæ k­tvà yena bhagavÃæs tenÃæjalÅæ praïamayya bhagavantam idam avocat* / adhivÃsayatu me bhagavÃn* Óvo 'ntarg­he bhaktena sÃrdhaæ bhik«usaæghena / nimantrito 'smi roca tatprathamata÷ pÃpeyair mallai÷ / adhivÃsayatu me bhagavÃn ahaæ tathà kari«yÃmi yathà pÃpeyà mallà (##) anuj¤Ãsyanti / sacet te roca pÃpeyà mallà anuj¤Ãsyanti evaæ te 'ham adhivÃsayÃmi / atha roco mallamahÃmÃtro bhagavata÷ pÃdau Óirasà vanditvotthÃyÃsanÃt prakrÃnto yena pÃpeyà mallÃs tenopasaækrÃnta÷ / upasaækramya pÃpeyÃn mallÃn idam avocat* / Ãgamayantu tÃvad bhavanto yÃvad ahaæ tatprathamataraæ bhagavantaæ bhojaye bhik«usaæghaæ ca / paÓcÃd yu«mÃkam api (##) na du«karaæ bhavi«yati bhagavantaæ bhojayituæ bhik«usaæghaæ ca / te kathayanti / asmÃbhis tatprathamataraæ buddhapramukho bhik«usaægha upanimantrito na vayam anujÃnÅma iti / sa kathayati / yadi nÃnujÃnÅtha ekaæ khÃdyakaæ cÃrayÃmi pÃnakaæ ceti / tatra ye ÓrÃddhÃs te kathayanti / bhavanta aÓrÃddha e«a÷ / anujÃnÅma÷ sacet saæghagatà tena dak«iïà prati«ÂhÃpità bhavati / tair anuj¤Ãtam* / tatas tena Óilpina ÃhÆya uktÃ÷ / bhavantas tÃd­Óaæ khÃdyakaæ sajjÅkuruta yenaikenaiva paryÃptir bhavati ahaæ sarvopakaraïÃni dadÃmÅti / tena nÃnÃsugandhidravyÃdisaæyutÃny upakaraïÃni dattÃni / tair nÃnÃsugandhidravyaparipÆrïaæ khÃdyakaæ k­tam* / yenaikenaivaikasya paryÃptir bhavati / atha pÃpeyà mallÃs tÃm eva rÃtriæ Óuci praïÅtaæ khÃdanÅyabhojanÅyaæ samudÃnÅya pÆrvavad yÃvat purastÃd bhik«usaæghasya praj¤apta evÃsane ni«aïïÃ÷ / tato roco mallamahÃmÃtra÷ khÃdyakaæ cÃrayitum Ãrabdha÷ pÃnakaæ ca / bhik«ava÷ kauk­tyena na paribhuæjanti / bhagavÃn Ãha / dÃnapatir avalokayitavya iti / bhik«ubhi÷ pÃpeyà mallà avalokitÃ÷ / kathayanti / Ãryà lak«ità vayaæ rocena mallamahÃmÃtreïa / pratig­hïÅdhvam iti / tato rocena mallamahÃmÃtreïa khÃdyakaæ cÃritam* / tenaiva bhik«ÆïÃæ paryÃptir jÃtà / bhagavÃn dak«iïÃdeÓanÃæ k­tvà prakrÃnta÷ / pÃpeyÃnÃæ mallÃnÃm asÃv ÃhÃra÷ paribhogaæ na gata÷ / aparasmin divase bhik«ava÷ piï¬apÃtaæ pravi«ÂÃ÷ / brÃhmaïag­hapatibhir ucyante / ehi buddha ehi dharma ehi saægha idaæ g­hÃïeti / (##) bhik«ava÷ kauk­tyena pratig­hïanti / bhagavÃn Ãha / pra«Âavya÷ kiæ mamÃnuprayacchatha Ãhosvid yo 'sau bhagavÃn dvipadÃnÃm agrya iti / yadi kathayanti yo 'sau bhagavÃn dvipadÃnÃm agrya iti / na svÅkartavyam* / atha kathayanti / tvam evÃsmÃkaæ buddha iti pratigrahÅtvyam* / nÃtra kauk­tyaæ karaïÅyam* / evaæ dharme vaktavyaæ yo 'sau virÃgÃïÃm agrya iti / saæghe vaktavyaæ yo 'sau gaïÃnÃm agrya iti / vistareïa yojayitavyam* / ÓrÃvastyÃæ nidÃnam* / anyatamena g­hapatinà buddhapramukho bhik«usaægho jentÃkenopanimantrita÷ / tena khalu samayenÃyu«mÃn svÃtir navÃgatas taruïo 'cirapravrajita÷ acirÃgata imaæ dharmavinayam* / sa saælak«ayati / uktaæ bhagavatà yaiÓ cÃlpaæ dattaæ yaiÓ ca prabhÆtaæ dattaæ yaiÓ ca praïÅtaæ dattaæ yaiÓ cÃttamanaskai÷ parikarma k­taæ yaiÓ ca prasannacittair abhyanumoditaæ (##) sarve te puïyasya bhÃgino bhavanti / yanv ahaæ parikarma kuryÃm iti / sa këÂhaæ pÃÂayitum Ãrabdho yÃvad anyatamasmÃt pÆtidÃrusu«irÃn ni«kramyÃÓÅvi«eïa dak«iïe pÃdÃÇgu«Âhe d­«Âa÷ / sa vi«eïa saæmÆrchito bhÆmau patito lÃlà vÃhayati mukhaæ ca vibhaï¬ayati ak«iïÅ ca saæparivartayati / sa tathà vihvalo brÃhmaïag­hapatibhir d­«Âa÷ / te kathayanti / bhavanta÷ katarasyÃyaæ g­hapate÷ putra iti / aparai÷ samÃkhyÃtam* / amukasya iti / te kathayanti / anÃthÃnÃæ ÓramaïaÓÃkyaputrÅyÃïÃæ madhye pravrajita÷ / yadi na pravrajito 'bhavi«yat* j¤Ãtibhir asya cikitsà kÃrità abhavi«yad iti / etat prakaraïaæ bhik«avo bhagavata (##) Ãrocayanti / bhagavÃn Ãha / vaidyaæ p­«Âvà cikitsà kartavyeti / bhik«ubhir vaidya÷ p­«Âa÷ / sa kathayati / Ãryà vik­tabhojanam anuprayacchateti / etat prakaraïaæ bhik«avo bhagavata Ãrocayanti / bhagavÃn Ãha / dÃtavyaæ vaidyopadeÓeneti / bhik«avo na jÃnate kÅd­Óaæ vik­tabhojanam iti / tair vaidya÷ p­«Âa÷ / sa kathayati / Ãryà yu«mÃkam eva ÓÃstà sarvaj¤o bhagavÃn sarvadarÓÅ sa eva j¤ÃsyatÅti / bhik«avo bhagavata Ãrocayanti / bhagavÃn Ãha / vik­tabhojanaæ bhik«ava uccÃra÷ prasrÃvaÓ chÃyikà m­ttikà ca / tatra uccÃra÷ acirajÃtakÃnÃæ vatsakÃnÃæ te«Ãm eva ca prasrÃva÷ / chÃyikà paæcÃnÃæ v­k«ÃïÃm* / kÃæcanaya kamÅbalasyÃÓvatthasyodumbarasya nyagrodhasya / m­ttikà p­thivyÃæ caturaægulam apanÅyoddhartavyà iti vik­tabhojanam iti / tato bhik«ubhir Ãyu«mata÷ svÃter vik­tabhojanaæ dattam* / tathÃpi na svasthÅbhavati / etat prakaraïaæ bhik«avo bhagavata Ãrocayanti / bhagavÃn Ãha / Óak«yasi tvam Ãnanda mamÃntikÃn mahÃmÃyÆrÅæ vidyÃm udg­hya paryavÃpya svÃter bhik«o rak«Ãæ kartuæ paritrÃïaæ parigrahaæ vi«adÆ«aïaæ daï¬aparihÃraæ vi«anÃÓanaæ sÅmÃbandhaæ dharaïÅbandhaæ ca / bhëatÃæ bhagavÃn Óro«yÃmi / atha bhagavÃæs tasyÃæ velÃyÃm imÃæ mahÃmÃyÆrÅæ vidyÃæ bhëate sma / (##) namo buddhÃya namo dharmÃya nama÷ saæghÃya / tadyathà amale vimale nirmale %% hiraïye hiraïyagarbhe bhadre subhadre samantabhadre %<ÓrÅbhadre>% sarvÃrthasÃdhani paramÃrthasÃdhani sarvÃnarthapraÓamani | sarvamaÇgalasÃdhani | manase | mÃnase | mahÃmÃnase | acyute adbhute %% mukte mocani mok«aïi araje viraje | am­te | amare %% brahmasvare pÆrïe pÆrïamanorathe mukte jÅvati rak«Ã svÃtiæ sarvopadravabhayarogebhya÷ svÃhà / evaæ bhadantety Ãyu«mÃn Ãnando bhagavato 'ntikÃn mahÃmÃyÆrÅæ vidyÃm udg­hya paryavÃpya svÃter bhik«o÷ svastyayanaæ k­tam* / nirvi«aÓ ca saæv­tto yathà paurÃïa÷ / bhik«ava÷ saæÓayajÃtÃ÷ sarvasaæÓayacchettÃraæ buddhaæ bhagavantaæ papracchu÷ / Ãscaryaæ bhagavan yÃvac ca bhagavatà mahÃmÃyÆrÅ vidyà upakarà bahukarà ca / na bhik«ava etarhi yathà mamÃtÅte 'py adhvany ak«aïapratipannasya (##) vinipatitaÓarÅrasyÃpi mahÃmÃyÆrÅ vidyÃrÃjà upakarà bahukarà ca / tac chrÆyatÃm* / bhÆtapÆrvaæ bhik«avo himavati parvatarÃje dak«iïe pÃrÓve suvarïÃvabhÃso nÃma mayÆrarÃja÷ prativasati sma / so 'nayà mahÃmÃyÆryà vidyayà kÃlyaæ svastyayanaæ k­tvà divà svastyayanena viharati / so 'yaæ svastyayanaæ k­tvà rÃtrau svastyayanena viharati / so 'pareïa samayena saæbahulÃbhir vanamayÆrÅbhi÷ sÃrdham ÃrÃmeïÃrÃmam udyÃnenodyÃnaæ parvatapÃrÓveïa parvatapÃrÓvam atyarthaæ kÃmarÃgarakta÷ kÃme 'nug­ddho grathito mÆrchito madamatta÷ pramƬha÷ pramÆrchita÷ (##) pravicaran prasÃdÃd anyataraæ parvatavivaram anupravi«Âa÷ / sa tatra dÅrgharÃtraæ pratyarthikai÷ pratyamitrair hiæsakair avatÃraprek«ibhir mayÆrapÃÓair baddha÷ / so 'py atra madhyagata÷ pramƬha÷ sm­tiæ ca labdhvà imÃm eva mahÃmÃyÆrÅæ vidyÃæ manasyakÃr«Åt* / tadyathà amale vimale nirmale maÇgalye hiraïye hiraïyagarbhe bhadre subhadre samantabhadre ÓrÅbhadre sarvÃrthasÃdhani paramÃrthasÃdhani sarvÃnarthapraÓamani sarvamaÇgalyasÃdhani manasi mÃnasi mahÃmÃnasi acyute adbhute atyadbhute mukte mocani mok«aïi araje viraje amare am­te %% brahme brahmasvare pÆrïe pÆrïamanorathe vimukte jÅvati rak«a mÃæ sarvopadravebhya÷ svÃhà / sa mayÆrapÃÓÃæÓ chitvà ni«palÃna÷ / kiæ manyadhve bhik«avo yo 'sau suvarïÃvabhÃso nÃma mayÆrarÃjas tena kÃlena tena samayena / tadÃpi mama mahÃmÃyÆrÅ vidyà upakarà ca bahukarà ca etarhy api mama mahÃmÃyÆrÅ vidyà upakarà ca bahukarà ceti / paÓya bhadanta yÃvac ca bhagavata÷ svÃter bhik«or vidyayà svastyayanaæ k­tam* / na bhik«ava etarhi yathÃtÅte 'py adhvani / tac chrÆyatÃm* / bhÆtapÆrvaæ bhik«avo vÃrÃïasyÃæ nagaryÃæ nÃgamaï¬aliko 'nyatama÷ k«atriyadÃraka÷ sarpeïa d­«Âa÷ / sa kÃlagata÷ / nÃgamaï¬alikena vidyayà tasya svÃsthyaæ k­tam* / kiæ manyadhve bhik«avo yo 'sau nÃgamaï¬alika÷ ahaæ sa tena kÃlena tena samayena / yo 'sau dÃraka÷ svÃtir bhik«us tena kÃlena tena samayena / bhai«ajyavastu samÃptam* //