Bhaisajyavastu of the Vinayavastvagama of the Mulasarvastivadin [Vastu 6] Based on the edition by N. Dutt. Gilgit Manuscript, vol. 1-4, Calcutta, Srinagar 1939-1959. Vol. III: Målasarvàstivàdavinayavastu, part 1-4. Part 1: Bhaiùajyavastu dto.: second edition, Delhi 1984. Input by Klaus Wille (G”ttingen) Input according to the first edition. The second edition has some emendations, for example: p. (ed. 1947) | (ed. 1984) 138.9 and 10 hatavihatavidhvastaþ | -viddhast- 140.11 hastino | hastinaþ 142.13 gràmasyàtha | gràmasyàrthe 143.4 -labdham* | -labdhaþ 143.9 -vilambitair akùarair | -vilambitarakùarair 144.1f. devaþ sàüpratam | devaþ saüvçttaþ sàüpratam 144.8 me saüvçttaþ | me nàsti saüvçttaþ Some of Dutt's reading have been corrected by me according to the manuscript, for example: yat tv ahaü; MS: yanv ahaü ÷ilàkàü; MS: ÷alàkàü samupànãya, samupànayasi; MS: samudànãya, samudànayasi puõyamahã÷àkhya÷: MS: puõyamahe÷àkhya÷ kalapàlyà-: MS: kallapàlyà- meõóhak-: MS: miõóhak- koùakoùñhàgàr-: MS: ko÷akoùñhàgàr- ke÷a÷ma÷råõy avatàrya: MS ke÷a÷ma÷rv avatàrya (two times ke÷a÷ma÷råõy avatàrya) mànavà: MS: màõavà udumà-: MS: àdumà- The text portions which are re-edited in MSV,Wi and Bhaiù-v(Ch/W) replace the text edited by Dutt. The reference to the beginning of a new page in the edition of Dutt and to a folio in the manuscript is given before the first new word respectively. The reference to the folio number has the correct reading; Dutt and GBM give wrong numbers: 100 (correct 200); 200 (correct 300); 300 (correct 100); 400 (correct 500) abbreviations: Bhaiù-v(Ch/W) = J. Chung und K. Wille, "Fragmente aus dem Bhaiùajyavastu der Sarvàstivàdins", Sanskrit-Texte aus dem buddhistischen Kanon: Neuentdeckungen und Neueditionen IV, G”ttingen 2002 (Sanskrit-W”rterbuch der buddhistischen Texte aus den Turfan-Funden, Beiheft 9), pp. 105-124. Divy = Divyàvadàna, ed. E.B. Cowell, R.A. Neil, Cambridge 1886. GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959Ä1974 (øata-Piñaka Series 10). (Some parts of the folios of the Anavaptagàthàs are not reproduced) repr. in 3 parts Delhi 1995. (The Vinayavastu manuscript is reproduced in vol. 2; the folios in the Stein collection are not reproduced anymore) MSV I = Gilgit Manuscript, ed. N. Dutt, vol. III.1, Calcutta, Srinagar 1947. MSV,Wi = K. Wille: Die handschriftliche šberlieferung des Vinayavastu der Målasarvàstivàdin, Stuttgart 1990 (Verzeichnis der orientalischen Handschriften in Deutschland, Suppl.-Bd. 30) [= Diss., 1987] Pravr-v III = C. Vogel, K. Wille: "The Final Leaves of the Pravrajyàvastu Portion of the Vinayavastu Manuscript Found Near Gilgit, Part 1, Saügharakùitàvadàna", Sanskrit-Texte aus dem buddhistischen Kanon: Neuentdeckungen und Neueditionen III, G”ttingen 1996 (Sanskrit-W”rterbuch der buddhistischen Texte aus den Turfan-Funden, Beiheft 6), pp. 241-296. SBV = The Gilgit Manuscript of the Saïghabhedavastu, Being the 17th and Last section of the Vinaya of the Målasarvàstivàdin, ed. R. Gnoli with the assistance of T. Venkatacharya, Roma 1977-78 (Serie Orientale Roma, 49). #<...># = BOLD for references %<...>% = ITALICS for restored text {...} = remarks ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ Bhaiùajyavastu (##) %% piõóoddànam* / bhaiùajyaü mahàseno ràjagçhaü veõuvanaùaõóaþ / icchànaïgalà ca kampilla àdiràjyaü kumàravardhanam* / glànakà÷ ca kaineyo vargo bhavati samudyataþ // uddànam* / bhaiùajyam anuj¤àtaü vasà kacchu÷ ca a¤janam* / unmattakaþ pilinda÷ ca revataþ sauvãrakeõa ca // buddho bhagavàn ÷ràvastyàü viharati jetavane anàthapiõóadasyàràme / tena khalu samayena bhikùavaþ ÷àradakena rogeõa bàdhyante / te ÷àradakena rogeõa bàdhyamànà utpàõóåtpàõóukà bhavanti kçùàlukà durbalakà mlànà apràptakàyàþ / jànakàþ pçcchakà buddhà bhagavantaþ / {MS adds %%} yàvat pçcchati buddho bhagavàn àyuùmantam ànandam* / kasmàd ànanda etarhi bhikùavaþ utpàõóåtpàõóukàþ kçùàlukà durbalakà mlànà apràptakàyà iti / (##) àyuùmàn ànandaþ kathayati / etarhi bhadanta bhikùavaþ ÷àradakena rogeõa bàdhyante / etarhi ÷àradakena rogeõa bàdhyamànà utpàõóåtpàõóukà bhavanti kçùàlukà durbalakà mlànà apràptakàyàþ / %% / tasmàd ànanda anujànàmi bhikùubhir bhaiùajyaü sevitavyam iti / %% / bhikùavaþ kàle sevanti kàlàtikràntaü na sevanti / te bhavanti utpàõóåtpàõóukàþ kçùàlukà durbalakà mlànà apràptakàyàþ / jànakàþ pçcchakà buddhà bhagavantaþ / pçcchati buddho bhagavàn àyuùmantam ànandam* / uktaü mayà bhikùubhir bhaiùajyaü sevitavyam iti / atha ca punar bhikùavaþ utpàõóåtpàõóukàþ kçùàlukà durbalakà mlànà apràptakàyàþ / uktaü bhadanta bhagavatà bhikùubhir bhaiùajyaü pratisevitavyam iti / ta ete kàlabhojino vayam iti kàle sevante kàlàtikràntaü na sevante / tenotpàõóåtpàõóukàþ kçùàlukà durbalakà mlànà apràptakàyàþ / tasmàt tarhy ànanda anujànàmi bhikùubhi÷ caturvidhàni bhaiùajyàni pratisevitavyàni / kàlikàni yàmikàni sàptàhikàni yàvajjãvikàni / tatra kàlikàni maõóaþ odanaü kulmàùo màüsam apåpà÷ ca / yàmikam aùñau pànàni / cocapànaü mocapànaü kolapànam (##) a÷vatthapànam udumbarapànaü pàruùikapànaü {MS %%} mçdvãkàpànaü kharjårapànaü ca / (##) antaroddànam* / cocaü mocaü ca kolaü ca a÷vatthodumbareõa ca / pàruùikaü ca mçdvãkà kharjåraü càùñamaü matam* // sàptàhikaü sarpis tathà tailaü phàõitaü madhu ÷arkarà / yàvajjãvikaü målabhaiùajyaü gaõóabhaiùajyaü %% puùpabhaiùajyaü phalabhaiùajyaü paüca jatåni pa¤ca kùàràþ pa¤ca lavaõàni pa¤ca kaùàyàþ / tatra målabhaiùajyaü mustaü vaco haridràrdrakam ativiùà iti / yad và punar anyad api målabhaiùajyàrthàya spharati nàmiùàrthàya / gaõóabhaiùajyam* / candanaü cavikà padmakà devadàru guóåcã dàruharidrà iti / yad và punar anyad api gaõóabhaiùajyàrthàya spharati nàmiùàrthàya / patrabhaiùajyam* / pañolapatraü và÷ikapatraü nimbapatraü ko÷àtakãpatraü saptaparõapatram iti / yad và punar anyad api patrabhaiùajyàrthàya spharati nàmiùàrthàya / puùpabhaiùajyam* / pa¤ca puùpàõi / và÷ikapuùpaü nimbapuùpaü dhàtukãpuùpaü ÷añipuùpaü {MS %<÷ikapuùpaü nàgàpuùpaü />%} padmakesaram iti / yad và punar anyad api %%bhaiùajyàrthàya spharati nàmiùàrthàya / phalabhaiùajyam* / harãtakãm àmalakaü vibhãtakaü maricaü pippalã iti / yad và punar anyad api phalabhaiùajyàrthàya spharati nàmiùàrthàya / pa¤ca jatåni / hiïguþ sarjarasaþ takas {MS %%} takakarõã tadàgata÷ ca / tatra hiïguþ hiïguvçkùasya (##) niryàsaþ / sarjarasaþ sàlavçkùasya niryàsaþ / tako làkùàs takakarõã sikthaü tad àgatas tad anyeùàü vçkùàõàü niryàsaþ / pa¤ca kùàràþ katame / yavakùàraþ yàva÷åkakùàraþ sarjikàkùàras tilakùàro vàsakàkùàra÷ ca / pa¤ca lavaõàni katamàni / saindhavaü vióaü sauvarcalaü romakaü sàmudrakam* / pa¤ca kaùàyàþ katame / àmrakaùàyo nimbakaùàyo jambåkaùàyaþ %<÷irãùakaùàyaþ>% ko÷ambakaùàya÷ ca / tatra yac ca kàlikaü yac ca yàmikaü yac ca sàptàhikaü yac ca yàvajjãvikaü tac cet kàlikaü saüsçùñaü bhavati kàle paribhoktavyaü kàlàtikràntaü na paribhoktavyam* / yac ca yàmikaü yac ca sàptàhikaü yac ca yàvajjãvikaü tac ced yàmikaü saüsçùñaü bhavati yàme paribhoktavaü yàmàtikràntaü na paribhoktavyam* / yac ca sàptàhikaü yac ca yàvajjãvikaü tac cet sàptàhikaü saüsçùñaü bhavati saptàhe paribhoktavyaü saptàhàtikràntaü na paribhoktavyam* / yàvajjãvikaü yàvajjãvikam adhiùñhàya paribhoktavyam* / evaü ca punar adhiùñheyam* / hastau prakùàlya pratigràhayitvà bhikùåõàü purataþ sthitvà idaü syàd vacanãyam* / (##) samanvàharàyuùman* / aham evaünàmà idaü bhaiùajyaü yàvajjãvikam adhiti%<ùñhàmi / teùàm arthà>%ya sabrahmacàriõàü ca evaü dvir api trir api / yathà yàvajjãvikam adhiùñhitam evaü yàmikaü sàptàhikaü vàdhiùñheyam* / ÷ràvastyàü nidànam* / athànyatamasya bhikùor vàyvàbàdhikaü glànyam utpannam* / sa vaidyasakà÷am upasaükràntaþ / %% (#<92v1 = GBM 6.767>#) glànyam utpannaü bhaiùajyaü vyapadi÷eti / sa kathayati / àrya vasàü sevasva svàsthyaü te bhaviùyatãti / bhikùur àha / bhadramukha kim ahaü puruùàdaþ / sa kathayati / bhikùo / idaü te bhaiùajyaü na ÷akyam anyathà svasthena bhavitum iti / etat prakaraõaü bhikùavo bhagavata àrocayanti / bhagavàn àha / yadi vaidyaþ kathayati / idaü te bhikùor bhaiùajyaü na ÷akyam anyathà svasthena bhavitum iti sevitavyà vaseti / bhikùavo na jànate / tair vaidyaþ pçùñaþ / sa kathayati / àrya yuùmàkam eva ÷àstà sarvaj¤as tam eva gatvà pçccheti / etat prakaraõaü bhikùavo bhagavata àrocayanti / bhagavàn àha / pa¤ca vasàþ prasevitavyàþ / katamàþ pa¤ca / matsyavasà ÷u÷ukàvasà ÷u÷umàravasà rikùavasà såkaravasà ca / itãmàþ pa¤ca vasàþ / akàle pakvà akàle parisrutà akàle pratigràhità akàle 'dhiùñhità na paribhoktavyàþ / kàle pakvà akàle parisrutà akàle pratigràhità akàle 'dhiùñhità na paribhoktavyàþ / kàle pakvàþ kàle parisrutà akàle pratigràhità akàle 'dhiùñhità na paribhoktavyàþ / kàle pakvàþ kàle parisrutàþ kàle pratigràhitàþ kàle 'dhiùñhitàs tailaparibhogena saptàhaü paribhoktavyà iti / tatas tena bhikùuõà vasà paribhuktà / svasthaþ saüvçttaþ / (##) tena svasthãbhåto 'smãty anyàva÷iùñà vasà chorità / yàvad aparasya bhikùos tàdç÷am eva glànyam utpannam* / so 'pi vaidyasakà÷aü gatvà kathayati / bhadramukha mamaivaüvidhaü glànyam utpannaü bhaiùajyaü vyapadi÷eti / tasyàpi tena vasà samàdiùñà / sa tasya bhikùoþ sakà÷aü gataþ / sa kathayati / àyuùmaüs tvayà vasopayuktà mamàpi vaidyena vasà vyapadiùñà / asti kàcid ava÷iùñà vaseti / sa kathayati / àsãt sà tu mayà chorità / na ÷obhanaü kçtam* / etat prakaraõaü bhikùavo bhagavata àrocayanti / bhagavàn àha / na hi bhikùuõopayukta÷eùà vasà chorayitavyà / vasàdhàrakasyàhaü bhikùor àsamudàcàrikàn dharmàn praj¤apayiùyàmi / vasàdhàrakeõa bhikùuõopayukta÷eùà vasà yàcitàny asya bhikùor dàtavyà / noced glànakalpika÷àlàyàü sthàpayitavyà / yo 'rthã bhaviùyati sa grahãùyatãti / vasàdhàrako bhikùur yathàpraj¤aptàn àsamudàcàrikàn dharmàn na samàdàya vartate sàtisàro bhavati / bhagavàn ÷ràvastyàü viharati jetavane 'nàthapiõóadasyàràme / tena khalu samayenànyatamasya bhikùoþ kacchårogaþ samutpannaþ / sa vaidyasakà÷am upasaükràntaþ / bhadramukha me kacchårogaþ samutpanno bhaiùajyaü vyapadi÷eti / sa kathayati / àrya kaùàyaü sevasva / svàsthyaü te bhaviùyati / bhadramukha kim ahaü kàmabhogã / sa kathayati / idaü te bhikùor bhaiùajyam* / na ÷akyam anyathà svasthena bhavitum* / etat prakaraõaü bhikùavo bhagavata àrocayanti / pårvavad yàvac chàstà te (##) %% (##) kaùàyàþ / àmrakaùàyàþ pårvavat* / tena bhikùuõà kaùàyaü kalpãkçtya gàtraü ghçùñam* / ekadhanãbhåtam* / bhagavàn àha / cårõaþ kartavyaþ / bhikùavaþ àrdram eva cårõayanti / piõóã%% nàtape ÷oùayitavyaþ / te chàyàyàü ÷oùayanti / tathàpi påyyati / bhagavàn àha / chàyàtape ÷oùayitavya iti / bhikùavaþ kaùàyeõa gàtraü mrakùayitvà snànti / kaùàyakçtyaü na %% kaùàyaü datvà snàtavyam* / kaùàyakçtyaü karotãti {MS %%} / bhikùoþ kaùàyeõa rogo vyupa÷àntaþ / tenàva÷iùñaþ kaùàyaþ choritaþ / yàvad aparasya bhikùos tàdç÷a eva rogaþ pràdu%% / sa mayà choritaþ / na ÷obhanaü kçtam* / etat prakaraõaü bhikùavo bhagavata àrocayanti / bhagavàn àha / kaùàyadhàrakasyàhaü bhikùor àsamudàcàrikàn dharmàn praj¤apayiùyàmi / %% (##)%< upayukta÷eùaþ kaùàyo yo>% bhikùur arthã tasya dàtavyaþ / glànakalpika÷àlàyàü và sthàpayitavyaþ / kaùàyadhàrako bhikùur yathàpraj¤aptàn àsamudàcàrikàn dharmàn na samàdàya vartate sàtisàro %%sya bhikùor akùirogaþ pràdurbhåtaþ / sa vaidyasakà÷am upasaükràntaþ / bhadramukha akùirogo me pràdurbhåtaþ / bhaiùajyaü vyapadi÷eti / sa kathayati / àrya a¤janaü pratisevasva / svàsthyaü te bha%%na bhavitum* / etat prakaraõaü bhikùavo bhagavata àrocayanti / bhagavàn àha / vaidyopade÷enà¤janaü sevitavyam* / te na jànanti / tair vaidyaþ pçùñaþ / sa katha%% pa¤cà¤janàni / puùpà¤janaü rasà¤janaü cårõà¤janaü guñikà¤janaü sauvãrakà¤janam* / tena sevitam* / svasthãbhåtaþ / tenàva÷iùñam a¤janaü yatra tatra và %%sakà÷am upasaükràntaþ / àyuùman mamàpy akùirogaþ pràdurbhåtaþ / asti tava ki¤cid a¤janam ava÷iùñam* / sa samanveùa%% (##) %<àsãt* / idànãü tu na labhyate / etat prakaraõaü bhikùavo bhagavata àrocayanti>% / bhagavàn àha / na bhikùuõà a¤janaü yatra và tatra và sthàpayitavyam* / a¤janadhàrakasyàhaü bhikùor àsamudàcàrikàn %% (## rasà¤janaü samudgake sthàpayitavyam* / cårõà¤janaü guñikà¤janaü sauvãrakaü ca puñikàü baddhvà nàgadantake sthàpa%% sthàpayati sàtisàro bhavati / ÷ràvastyàü nidànam* / àyuùmàn saikata unmattaþ kùiptacittas tena tenàhiõóate / sa bràhmaõagçha%%py apravrajitàþ / yadi na pravrajito 'bhaviùyat* j¤àtibhir asya cikitsà kçtàbhaviùyat* / etat prakaraõaü bhikùavo bhagavata àrocayanti / bhaga%% ca glànyam* / bhaiùajyaü vyapadi÷a / àrya àmamàüsaü paribhu¤jatu / svastho bhaviùyati / bhadramukha kim asau puruùàdaþ / àrya na ÷akyam anyathà svasthena bhavitum* / etat prakara%<õaü bhikùavo bhagavata àrocayanti />% (##) %% evànuprayacchanti / na khàdati / bhagavàn àha / akùiõã paññakena baddhvà dàtavyam* / tair dattam* / ati÷ãghraü paññako muktaþ / tena hastau liptau dçùñau / tena vàntam* / bhagavàn àha / %%nãye sthàpayitvà pa÷càt* paññako moktavyaþ / sa svasthãbhåtaþ / tasya sa eva dohadaþ saüvçttaþ / etat prakaraõaü bhikùavo bhagavata àrocayanti / bhagavàn àha / yadà svasthã%% tat samavasthànam àcaritavyam* / adhyàcarati sàtisàro bhavati / ràjagçhe nidànam* / àyuùmàn pilindavatso yataþ pravrajito bahvàbàdhaþ / sa bhikùubhir ucyate / %% bhaiùajyaü kacchapuñam* / idànãü kiü na dhàrayasi / bhagavatà nànuj¤àtam* / etat prakaraõaü bhikùavo bhagavata àrocayanti / bhagavàn àha / %% / bhikùåõàü bhaiùajyaü kacchapuñaü dhàrayitavyam* / %%tra bhaiùajyàni kacchapuñe na dàpayanti / bhagavàn àha / phalabhaiùajyàni kacchapuñe sthàpayitavyàni / målapuùpagaõóabhaiùajyàni (##) varaõóikàü baddhvà nàgadantake sthà%%vyàni / te àtape ÷oùayanti / nirvãryaü bhavati / bhagavàn àha / nàtape ÷oùayitavyam* / chàyàyàü ÷oùayanti / tathàpi påyyati / bhagavàn àha %%yitavyam* / {the following first two lines of fol. 94r have not been transliterated by Dutt} te praviùajitvà gacchanti / vàtavarùam àgacchati na prave÷ayanti / bhagavàn àha // prave÷ayitavyaü / uktaü bhagavatà prave÷ayitavyam iti / te na jànanti kena prave÷ayitavyam iti / bhagavàn àha / à .. .. .. .. .. .. .. .. .. + + + + + + + + na bhavati / ÷ràmaõerakena / ÷ràmaõerako na bhavati svayam eva prave÷ayitavyaü / mi÷rãbhavanti / bhikùavaþ saüpçùñà iti kçtvà na paribhuüjanti / bhagavàn àha / vicãya vicãya paribhoktavyaü nàtra kaukçtyaü karaõãyam* // ÷ràva%%àn (##) revato yatra kvacana kàükùã tasya kàükùàrevataþ kàükùàrevata iti saüj¤à saüvçttà / sa pårvàhõe nivàsya pàtracãvaram àdàya ÷ràvastãü piõóàya praviùñaþ / so 'nupårveõa guóa÷àlàü gato yàvat pa÷yati kaõena guóaü badhyamànam* / sa kathayati / %% bandhata / àrya asti kiücid anyaü bandhaü jànàsi / nàham anyaü bandhaü jànàmi / api tu vayam akàle paribhuüjàmaþ / àrya kàle vàkàle và paribhu¤ja / eùo 'sya bandho 'nyathà bandhaü na gacchati / apareõa samayena saü%% saüpannam* / sa na khàdati / tasya sàrdhaüvihàryantevàsikàþ kathayanti / àrya saüghasya guóakhàdanãyaü saüpannaü paribhu¤ja / sa kathayati / bhadramukhàþ sàmiùam etat* / te 'pi na bhu¤jate / anyair bhikùubhir ucyante / àyuùmantaþ %%yaü saüpannaü kiü na paribhu¤jata / te kathayanti / upàdhyàyaþ kathayati sàmiùam etat* / tair api na paribhuktam* / mahàparivàraþ saþ / %% yadbhåyasà sarvasaüghena na paribhuktam* / etat prakaraõaü bhikùavo bhagavata (##) àro%% / na labhyante nàmiùeõàmiùakçtyaü kartum* / àgàrapari÷uddham iti kçtvà paribhoktavyaü nàtra kaukçtyaü karaõãyam* / ÷ràvastyàü nidànam* / athàyuùmàn revataþ pårvàhõe nivàsya pàtracãvaram àdàya ÷ràva%% gataþ / tena gàüdhiko dçùñaþ saktuü spçùñvà guóaü spç÷ati / sa kathayati / bhadramukha mà saktuü spçùñvà guóaü spç÷a / asmàbhir akàle paribhoktavyam* / sa kathayati / àrya ko mama muhur muhur hasta÷aucaü dadàti / apareõa samaye%% saüpannam* / sa na paribhu¤jati / sàrdhaüvihàryantevàsinaþ kathayanti / àrya saüghasya guóakhàdanãyaü saüpannaü kiü na khàdasi / sa kathayati / bhadramukhàþ sàmiùam etat* / tair api na paribhuktam* / te bhikùubhir ucyante / àyuùmantaþ saüghasya guóa%% / te kathayanti / upàdhyàyaþ %%ti sàmiùam etat* / tair api na paribhuktam* / mahàparivàraþ saþ / tair na paribhuktam iti yadbhåyasà sarvasaüghena na paribhuktam* / etat prakaraõaü bhikùavo bhagavata àrocayanti / bhagavàn àha / na labhyante %%pari÷uddham (##) iti kçtvà paribhoktavyam* / nàtra kaukçtyaü karaõãyam* / (##) ÷ràvastyàü nidànam* / àyuùmataþ ÷àriputrasya vàyvàbàdhikaü glànyam utpannam* / àyuùmàn mahàmaudgalyàyanaþ saülakùayati / bahu÷o mayà àyuùmataþ %<÷àriputrasya paricaryà>% kçtà na tu kadàcid vaidyaþ pçùñaþ / yanv aham idànãü vaidyaü pçccheyam* / sa vaidyasakà÷am upasaükràntaþ / bhadramukha àyuùmataþ ÷àriputrasyedaü cedaü ca glànyam utpannaü tasyànulomikabhaiùajyam upadi÷eti / sa kathayati / àrya %% bhaviùyatãti / tena sauvãrakaü samudànãtam* / lavaõaü nàsti / sa lavaõaü paryeùitum àrabdhaþ / àyuùmatà pilindavatsenoktaþ / asti àyuùman mama ÷çïgàpuñaü lavaõaü yàvajjãvam adhiùñhitam* / yadi bhagavàn anujànãte dadàmãti ÷àriputreõa ÷rutam* / sa kathayati / mama mànasa àyuùmàn mahàmaudgalyàyana evaü bhavati / na labhyaü kàlikena yàvajjãvikaü paribhoktum* / etat prakaraõam àyuùmàn mahàmaudgalyàyano bhagavata àrocayati / bhagavàn àha / na labhyaü maudga%% yac ca kàlikaü yac ca yàmikaü yac ca sàptàhikaü yac ca yàvajjãvikam adhiùñhitam* / tatra maudgalyàyana yac ca yàmikaü yac ca sàptàhikaü yac ca yàvajjãvikaü tac cet kàlikena saüsçùñaü bhavati kàlikasaüsçùñam iti kçtvà kàle paribhoktavyaü kàlàtikràntaü na paribhoktavyam* / yac ca %% yac ca yàvajjãvikaü tac ca yàmikena saüsçùñam iti kçtvà yàmaü paribhoktavyaü yàmàtikràntaü (##) na paribhoktavyam* / yac ca sàptàhikaü yac ca yàvajjãvikaü tac cet sàptàhikena saüsçùñaü bhavati sàptàhikasaüsçùñam iti kçtvà sàptà%%kràntaü na paribhoktavyam* {MS adds %%} / yan nu yàvajjãvikaü tad yàvajjãvikaü paribhoktavyam* / anyathà paribhu¤jati sàtisàro bhavati / uddànam* / mahàseno màüsamar÷o vàtavyàdhi÷ ca pårõakaþ / ..... // buddho bhagavàn kà÷ãùu janapadeùu càrikàü caran vàràõasãm anupràptaþ / vàràõasyàü viharati çùivadane mçgadàve / vàràõasyàü mahàseno nàma gçhapatiþ prativasati àóhyo mahàdhano mahàbhogaþ / tasya %% sapatnãkaþ ÷ràddho bhadraþ kalyàõà÷ayaþ / tena srutam* / bhagavàn kà÷ãùu janapadeùu càrikàü caran vàràõasãm anupràptaþ / vàràõasyàü viharati çùivadane mçgadàve iti / ÷rutvà ca punar apy etad abhavat* / bahu÷o mayà bhagavàn antargçhe %% tv eva sarvopakaraõaiþ pravàritaþ / yanv aham etarhi bhagavantaü traimàsãü sarvopakaraõaiþ pravàrayeyam iti viditvà yena bhagavàüs tenopasaükràntaþ / upasaükramya bhagavataþ pàdau ÷irasà vanditvà ekànte niùaõõaþ / #<[folios 95 to 140 are missing]># (##) adràkùãd bhagavàn dåràd eva nãlanãlàü vanaràjim* / dçùñvà ca punar vajrapàõiü yakùam àmantrayate / pa÷yasi %%õóalam* / mama varùa÷ataparinirvçtasya màdhyandino nàma bhikùur bhaviùyaty ànandasya bhikùoþ sàrdhaüvihàrã / sa huluñaü duùñanàgaü vi%%ramaõóale ÷àsanaü prave÷ayiùyati / vipa÷yanànukålànàü ÷ayanàsanaü yaduta kà÷mãramaõóalam* / ùaùñigràmasahasrà%<õi ùaùñigràma÷atàni ca / ùaùñir gràmàs trayo gràmà hy etat kà>%÷mãramaõóalam* / bhraùñàlàyàm çùir vinãtaþ àpannaka÷ ca yakùaþ saparivàraþ / kanthàyàü yakùiõã saparivàrà vinãtà / dhànyapu%%ùñhàpitaþ / naitarãm anupràptaþ / naitaryàm anyatamaþ kumbhakàraþ / so 'tãva ÷ilpamadamattaþ / ÷uùkàõi bhàjanàni cakràd avatàrayati / %% jalpaü kartum àrabdhaþ / tvaü kãdç÷àni bhàjanàni cakràd avatàrayasi / sa kathayati / ÷uùkàõi / aham api ÷uùkàõy avatàrayàmi / samas tvaü mayà / kim e%%ryasphañikamayàny api / so 'bhiprasannaþ / tato bhagavatà kumbhakàraveùam (##) antardhàpya svaveùeõa sthitvà saparijanaþ satyeùu pratiùñhàpitaþ / ÷àdvalà%%tiùñhàpitaþ pàlitakoño nàgapàlaka÷ ca / %%vardhanam anupràptaþ / nandivardhane bhavadevo ràjà saparivàraþ satyeùu prati%<ùñhàpitaþ sasaptamàtaïgaputro bhåpayakùa÷ ca / tatrà÷vakapunarvasukau>% (##) nàgayonàv upapannau / dvàda÷ànàü varùàõàm a%% / tàv evam àhatuþ / nàvayor bhagavatà dharmo de÷ito yenàvàü vinipatitau nàgayo%%nubhàvaþ / sthànam etad vidyate yat parinirvçtasya me ÷àsanaü bhasma kariùyata iti viditvà yenà÷vakapunarvasukayor bhavanaü tenopasaükràntaþ / upasaükramyà%<÷vakapunarvasukàbhyàü catuùpadiko dharmaparyàyo de÷itaþ / etasya>% vyàkhyàü j¤àsyatha / ke vayaü saddharmasya j¤àtàra iti viditvà tatraiva nimagnau / tayor etad abhavat* / de÷ito 'smàkaü bhagavatà dharmaþ / asmàbhis tu na vij¤àta i%% punar nimajjataþ / adyàpi bhagavàüs tiùñhatãti tasminn eva prade÷e / bhagavatà nàlã udaryà ca yakùiõã vinãtà / kuntãnagaram anupràptaþ / kuntãnagare %%gçhapatãnàü jàtàni jàtàny a%%kùayati / a÷rauùuþ kauntãnàgarà bràhmaõagçhapatayo bhagavàn kuntãnagaram anupràptaþ / %% prade÷e tiùñhatã%% (##)%< yena bhagavàü>%s tenopasaükràntàþ / upasaükramya bhagavataþ pàdau ÷irasà vanditvaikànte niùaõõàþ / ekàntaniùaõõànàü kauntãnàgaràõàü bràhmaõagçhapatãnàü bhagavàn* dharmyayà %%tthàyàsanàd ekàüsam uttaràsaügaü kçtvà yena bhagavàüs tenà¤jaliü praõamya bhagavantam idam avocan* / adhivàsayatv asmàkaü bhagavàn* ÷vo 'ntargçhe bhaktena %% sauvarõaü bhçïgàraü gçhãtvà bhagavataþ purataþ sthitvà yàcamàna evaü càha / bhagavatà te te duùñanàgà duùñayakùà %% drogdhrã jàtàni jàtàny apatyàni harati / aho vata bhagavàn kuntãü yakùiõãü vinayed anukampàm upàdàyeti / tena khalu sama%% / ÷rutaü te kunti / ÷rutaü me bhagavan* / ÷rutaü te kunti / ÷rutaü me sugata / virama tvam asmàt pàpakàd asaddharmàt* / samayenàhaü bhadanta (##) viraüsyàmi yady ete mamàrthàya vihàraü kàrayanti / tatra bhagavàn kauntãnàgaràn bràhmaõagçhapatãn àmantrayate / %<÷rutaü>% vo bràþmaõagçhapatayaþ / ÷rutaü bhagavan* / kathaü vo 'tra bhavati / kariùyàmo bhagavan* / atha bhagavàn kuntãü yakùãõãü saparivàràü vinãya prakràntaþ / bhagavàn kharjårikàm anupràptaþ / khajårikàyàü bàladàrakàn pàüsuståpakaiþ krãóato 'dràkùãt* / %% bàladàrakàn pàüsuståpakaiþ krãóato dçùñvà ca (##) punar vajrapàõiü yakùam àmantrayate / pa÷yasi tvaü vajrapàõe bàladàrakàn pàüsuståpakaiþ krãóataþ / evaü bhadanta / eùa caturvarùa÷ataparinirvçtasya mama vajrapàõe %% kaniùko nàma ràjà bhaviùyati / so 'smin prade÷e ståpaü pratiùñhàpayati / tasya kaniùkaståpa iti saüj¤à bhaviùyati / mayi ca parinirvçte buddhakàryaü kariùyati / tato bhagavàn yàvac càpalàlasya bhavanaü yàvac ca rohitakam atràntare saptasaptatipràõi÷atasahasràõi vinãya rohitakam àgatya vihàraü pravi÷ya pratisaülãnaþ / bhagavàn sàyàhne pratisaülayanàd vyutthàyàyuùmantam ànandam àmantrayate / àgamayànanda yenàdiràjyam iti / athàyuùmàn ànando bhagavantam idam avocat* / pårvaü bhadanta bhagavàn evam àha / uttaràpathe %%neùyàmaþ / pa¤cànu÷aüsà uttaràpatheneti / atha ca punar bhagavàn àha / àgamayànanda yenàdiràjyam iti / tat katham* / bhagavàn àha / gato 'ham ànanda vajrapàõisahãya uttaràpatham* / vyàkçtaü tamasàvanaü yàvad* / vyàkçtaü vàlukàståpam* / gato 'ham ànanda yàvac ca rohitakaü yàvac càpalàlasya nàgaràjasya bhuvanam* / atràntare tathàgatena ràj¤à saptasaptatipràõi÷atasahasràõi vinãtàni / pa¤càdãnavà uttaràpathe sthàõukaõñakadrumapàùàõa÷arkara÷ caõóakukkuro duùñhulasamudàcàro màtçgràmaþ / (##) uddànam* / àdiràjyaü ca bhadrà÷vo mathurà otalà ca / àràmavairaübhya ayodhyà ca nadã gaïgà pretà velàmo bhavati pa÷cimaþ // atha bhagavठchåraseneùu janapadeùu càrikàü carann àdiràjyam anupràptaþ / tatra bhagavàn àyuùmantam ànandam àmantrayate / asminn ànanda %% mahàsammato ràjà prathamato ràjyàbhiùekenàbhiùiktaþ / abhiùikto 'yaü ca ràj¤àm àdirato 'syàdiràjyaþ àdiràjya iti saüj¤à saüvçttà / bhadrà÷vam anupràptaþ / tatra bhagavàn àyuùmantam ànandam àmantrayate / asminn ànanda prade÷e ràj¤o mahàsammatasya bhadram a÷varatnaü pràdurbhåtaü yato 'sya bhadrà÷vo bhadrà÷va iti saüj¤à saüvçttà / tatra bhagavàn àyuùmantam ànandam àmantrayate / àgamayànanda yena mathurà iti (##) / evaü bhadanta ity àyuùmàn ànando bhagavataþ pratya÷rauùãt* / atha bhagavàn mathuràü saüprasthitaþ / dåràd eva nãlanãlàü %% vanaràjiü dçùñvà puna%%m àmantrayate / pa÷yasi tvam ànanda etàü nãlanãlàü vanaràjim* / evam bhadanta / eùa ànanda uramuõóo nàma parvataþ / atra mathuràyàü naño bhaña÷ ca dvau bhràtarau mama varùa%<÷ataparinirvçta>%sya vihàraü pratiùñhàpayataþ / tatas tasya nañabhañika iti saüj¤à bhaviùyati / agraü ca bhaviùyati (##) ÷amathavipa÷yanànukålànàü ÷ayanà%%nànàm* / adyànanda mathuràyàü gupto nàma gàndhikadàrako bhaviùyati / tasya putraþ upagupto nàma bhaviùyati %%ko buddhaþ / sa mama varùoùitasya parinirvçtasya ÷àsane pravrajya buddhakàryaü kariùyati / màdhyandino nàmnà ànandasya bhikùoþ sàrdhaüvihàrã / sa upaguptaü pravràjayiùyati / upaguptaþ pa÷cimako bhaviùyati %%vàñikàyàü guhà bhaviùyati / dairghyeõàùñàda÷ahastà / vistàreõa dvàda÷a / ucchràyeõa sapta / ye ye tasyàvavàde arhatvaü sàkùàtkariùyanti te te caturaïgulamàtràü kañikàü tasyàü guhàyàü prakùepsyante / %% bhaviùyati arhatkañikàbhis tadà upaguptaþ parinirvàsyati / parinirvçtaü cainaü tàbhir evàrhatkañikàbhiþ sametya te dhmàpayiùyanti / bhikùavaþ saü÷ayajàtàþ sarvasaü÷ayacchettàraü buddhaü bhagavantaü paripapracchuþ / bhadanta bhagavatà àyuùmàn upagupto 'nàgata eva bahujanànukampã vyàkçta iti / bhagavàn àha / na bhikùava etarhi yathàsàv atãte 'py adhvani bahujanahitàya pratipannas tac chçõuta sàdhu ca suùñhu ca manasi kuruta bhàùiùye / bhåtapårvaü bhikùavaþ asyaiva urumuõóasya parvatasya triùu pàr÷veùu pratyekabuddhà çùayo markañà÷ ca prativasanti / ekasmin pàr÷ve pa¤ca (##) pratyekabuddha÷atàni dvitãye pa¤ca çùi÷atàni tçtãye pa¤ca markaña÷atàni / àcaritaü markañayåthapater jàtaü jàtaü markaña÷àvakaü praghàtayati / tatas tà markañyaþ ÷àvaka÷okàbhibhåtàþ parasparaü saüjalpaü kartum àrabdhàþ / ÷çõvantu bhavantyo markañyaþ / ayam asmàkaü yåthapatir jàtaü jàtaü ÷àvakaü praghàtayati / tad upàyasaüvidhànaü kartavyam* / yà asmàkaü markañã àpannasatvà bhavati tayà yåthapater nàrocayitavyam iti / yàvad apareõa samayenànyatamà markañã àpannasatvà saüvçttà / sà tàbhiþ pratigupte prade÷e gopàyitvà målaphalair upasthàpità / markaña÷àvako jàtaþ / so 'pi tàbhiþ pratigupte prade÷e sthàpitaþ poùitaþ saüvardhitaþ / sa yadà mahàn saüvçttas tadà tenàsau yåthapatiþ svayåthàt pracyàvitaþ / urumuõóaparvate ita÷ càmuta÷ ca (##) paribhramitum àrabdhaþ / tena paribhramatà pratyekabuddhànàü ÷abdaþ ÷rutaþ / sa teùàü sakà÷aü gataþ / yadà vi÷vastasaüvàsaþ saüvçttas {MS %%} tadà teùàü målapatrapuùpaphaladantakàùñhair upasaühàraü karoti / te 'pi tasya pàtra÷eùaü chorayanti / àcaritaü teùàü pratyekabuddhànàü bhuktvà bhuktvà paryaïke niùãdanti / so 'pi markañas teùàm ãryàpathaü dçùñvà paryaïkena niùãdati / yàvad apareõa samayena teùàü pratyekabuddhànàm etad abhavat* / yad asmàbhir anena kvàthakàyena pràptavyam* / pràptaü tad yan nu vayaü ÷àntaü nirvàõadhàtuü pravi÷ema iti / tatas te jvalanatapanavarùaõavidyotanapràtihàryàõi kçtvà nirupadhi÷eùe nirvàõadhàtau parinirvçtàþ / teùàü vyutthànakàlaþ / tasmin (##) nottiùñhanti iti / sa markañas tàn apa÷yan dhçtiü na labhate / yàvad asau markaño guhàü pravi÷ya teùàü pratyekabuddhànàü cãvaràõi vikopayitum àrabdhaþ / yà devatà tasyàü guhàyàm adhyuùità tasyà etad abhavat* / mà haivàyaü ÷àkhàmçgaþ pratyekabuddhacãvaràõi vikopayiùyatãti dvàraü mahatyà ÷ilayà pidhàyàvasthità / tato 'sau markañaþ ÷ocitvà klamitvà paridevitvà prakràntaþ / urumuõóaparvate samantàt parikràmati / %%bhiratitvàd dhçtiü na labhamàno 'vahita÷rotro manuùya÷abdam àkàükùati / tena teùàm çùãõàü vàkpravyàhàra÷abdaþ ÷rutaþ / sa màrgapranaùña ivàdhvagas tvaritatvaritaü teùàü sakà÷am upasaükràntaþ / tena çùayaþ kaùñàni tapàüsi tapyante / kecid årdhvahastakàs tiùñhanti / kecid ekena pàdena / kecit pa¤catapas tapyante / yadàsau markañas taiþ sàrdhaü vi÷vastasaüvàsaþ saüvçttas tadà teùàm çùãõàü målapatrapuùpaphaladantakàùñhair upasaühàraü karoti / te 'pi tasya bhaikùa÷eùaü chorayanti / sa teùàm ãryàpathaü vyàkopya pratyekabuddheryàpathaü de÷ayati / tatra ye årdhvahastakàs teùàü hastàn adhaþ kçtvà ricchañà÷abdaü ca kçtvà purastàt paryaïkaü baddhvàvatiùñhate / ye pa¤catapas tapyante teùàm agniü nirvàpya ricchañà÷abdaü kçtvà purastàt paryaïkenàvatiùñhate / tatas taiþ çùibhir avavàdakasyàrocitam* / upàdhyàya eùa ÷àkhàmçgo 'smàkaü tapovighnaü karoti / tais tasya vistareõàrocitam* / sa kathayati / bhavantaþ smçtimanto hy ete ÷àkhàmçgà bhavanti / nånam anena ãryàpathena ke (##) çùayo 'nena dçùñà bhaviùyanti / yåyam api yathàsthàpitaü paryaïkaü baddhvà niùãdatha / te tathaiva paryaïkaü baddhvà niùaõõàþ / teùàü pårvakàni ku÷alamålàny àmukhãbhåtàni / tair anà%%ryakair anupàdhyàyakair j¤ànena saptatriü÷adbodhipakùadharmàn utpàdya pratyekabodhiþ %%s teùàü markañasyàntike dharmànvayaþ prasàda utpannaþ / te yàni nava÷asyàni (##) navaphalàni navartukàni janapadàt piõóapàtaü pratilabhate tàni tasmai prathamato datvà tata àtmanaþ paribhu¤jate / tàvad apareõa samayena %% kàlagataþ / tatas taiþ pratyekabuddhair nànàdigde÷àdhiùñhàneùu gandhakàùñhàni samàdàpya sarvagandhakàùñhai÷ citàü citvà dhmàpitaþ / kiü manyadhve bhikùavaþ / yo 'sau pratyekabuddhaiþ saüpoùito markañaþ sa evàsàv upaguptaþ / tadàpy asau bahujanahitàya pratipannaþ etarhy apy asau mayà bahujanahitànukampã vyàkçta iti / atha bhagavठchåraseneùu janapadeùu càrikàü caran mathuràm anupràptaþ / a÷rauùur màthurà bràhmaõàþ ÷ramaõo gautamo mathuràm anupràptaþ / so 'tyarthaü càturvarõavi÷uddhiü rocayati dãpayati praj¤apayati prasthàpayati virujati vivçõoti uttànãkaroti de÷ayati / yady asau mathuràü pravekùyati asmàkaü làbhàntaràyo bhaviùyati / sa càsatkàrabhãtaþ ÷råyate / yadi tasya ka÷cid asatkàraü kuryàd evam asau mathuràü na pravi÷et* iti càsya nãcapuruùo 'satkàraü %% (##) pravekùyati na citrãkariùyati / yady asya pradhànapuruùaþ ka÷cid asatkàraü kuryàc chobhanaü syàt* / tat ko 'smàkaü pradhànapuruùaþ / tena khalu samayena mathuràyàü nãlabhåtir nàma bràhmaõo vedavedàïgapàragaþ svavàdoddyotakaþ paravàdanigrahasamarthaþ / tasya vàk satyànuparivartinã / tato màthurà bràhmaõàþ saïgamya samàgamya nãlabhåteþ sakà÷am upasaükràntàþ / upàdhyàya ÷råyate ÷ramaõo gautamo ihàgata iti / so 'tyarthaü càturvarõavi÷uddhiü pårvavad yàvat saüprakà÷ayati / sa càsatkàrabhãtaþ ÷råyate / yadi tasya ka÷cid asatkàraü kuryàd evam asau mathuràü na pravekùyati / yadi càsya nãcapuruùo 'satkàraü kariùyati na citrãkariùyati / yady asya pradhànapuruùaþ ka÷cid asatkàraü kuryàc chobhanaü syàt* / tato 'smàkaü %% pradhànapuruùaþ çte upàdhyàyàt* / tvam asyàsatkàraü kuru vàgdaõóair àkro÷aya / nãlabhåtiþ kathayati / bhavanto mameyaü jihvà satyànupravartinã / yady àkro÷àrho bhaviùyati àkrokùyàmi / atha stavàrhas toùyàmãti / tato nãlabhåtir bràhmaõo vçddhavçddhair mathurànivàsibhir bràhmaõaiþ saüpuraskçto yena bhagavàüs tenopasaükràntaþ / adràkùãn nãlabhåtir bràhmaõo bhagavantaü dåràd eva dvàtriü÷atà mahàpuruùalakùaõaiþ samalaükçtam a÷ãtyà cànuvya¤janair viràjitagàtraü vyomaprabhàlaïkçtaü såryasahasràtirekaprabhaü (##) jaügamam iva ratnaparvataü samantato bhadrakam anyataraü vçkùamålaü ni÷ritya ÷àntena ãryàpathena niùaõõam* / dçùñvà ca vismayotphulladçùñiþ stotum àrabdhaþ / praõidhàya manaþ sahendriyair vidhivad* (##) vàk* ca ÷arãram eva ca / guõabhåta mahàguõodadhes tava vakùyàmi guõaikade÷atàm* // 1 paramapravaro 'si vàdinàm anavadyaþ susamàhitendriyaþ / paramàrthavid aprakampitaþ prayataiþ sarvaparapravàdibhiþ // 2 caraõaü susamàptam eva te susamàptavrata sàdhitavrataþ / balavàü÷ ca samàdhir avyayas tava nàràyaõa÷ailaràjavat* // 3 puruùarùabha nàsti te vyathà na viùàdo na bhayaü na ca klamaþ / na ca te vyasanaü kutaþ kalir na ca bhåteùu kadàcid akùamà // 4 na ca dhàvasi nàtilãyase na ca santapyasi nàpi hçùyase / satataü ÷ubham eva te manaþ satataü merur ivàcalàdhipaþ // 5 munipuïgava sarvadhàtubhir vipulaü j¤ànam apàvçtaü tava / aparàhatam akùayavyayaü vividheùv àyataneùu vartase // 6 na ca te 'sti mune kathaükathà vimatir nàsti na saü÷ayaþ kvacit* / svayam eva na te paràparaü viditaü sarvam avedi vidyayà // 7 (##) priyadar÷anasàdhudar÷anapriyasàdhupriyapaõóitapriyaþ / samam eva hi te priyàpriyaü satataü prãtikaras tatheryase // 8 madhurapratibhànavànasi smitavàkyaþ smçtimàn vi÷àradaþ / vividànumataü prabhàùase triùu lokeùu ca te stçtaü ya÷aþ / 9 nçsuràsurayakùaràkùasà bahavas tvàm ihalokapaõóitàþ / upagamya mune punaþ punaþ paripçcchanti na càbhiùåyase // 10 svavacaþparitoùitàs tvayà naradevàþ surayakùaràkùasàþ / pratiyànti vinãtasaü÷ayà÷ caraõau vandya ca te mahàmune // 11 sthitam àsitam àgataü gataü ÷ayitaü maunam athàbhyudãritam* / atha cãvarapàtradhàraõaü ruciraü gautama sarvam eva te // 12 avilambitam adrutaü samaü svaramàdhuryaguõaiþ samanvitam* / vacanaü punar uktavarjitaü samaye vyàharase narottama // 13 balavàn asi lokavi÷rutaþ puruùaj¤aþ puruùarùabhaþ prabhuþ / na ca manyasi nàvamanyase sakalaü lokam imaü sadaivatam* // 14 na ca vismayase kadàcana prakçtistheùu calàcaleùu ca / suhçdeùu %% durhçdeùu ca pratikåleùv anulomavatsu ca // 15 (##) paridevyam adãnanisvanaü srutalàlàrpitasanninàditam* / paridàhavidàhasaüyutaü bhayarogajvara÷okakarùitam* // 16 prasamãkùya jagat samàkulaü vividhair duþkha÷atair upadrutam* / ciraràtram anàtham utsukaü bhavatçùõàprasçtaü tamovçtam* // 17 avatàrya muner mahàkçpàü vividhàü càtmagatàü prabhàvatàm* / svayam eva hi ÷àkyapuïgava vyathitàn mocayituü tvam udyataþ // 18 bhavaduþkham idaü sahetukaü bhavaduþkhasya ca yaþ parikùayaþ / bhavaduþkhanirodhagàminã pratipaccàpratimaü tvayocyate // 19 ativãrya mahàvinàyakapravaràõàm anuvàdinàü vara / na ca te sadç÷aþ kuto 'dhikas triùu lokeùv api naiva vidyate // 20 pratighànunayà (##) na santi te na ca te santi mune parisravàþ / anurodhavirodhavigrahàþ satataü suvrata naiva naiva te // 21 apahàya mune priyàpriye sukhaduþkhe vi%<ùamaü samaü tathà>% / aratiü ca ratiü viparyayann upa÷ànta÷ carasãha saüyataþ // 22 vyasane na ca nàma nirmanà na ca nàmonnamase pra÷aüsayà / aya÷a÷ ca ya÷a÷ ca te samaü samam àkruùñam athàpi vanditam* // 23 ativàkyam atho titikùase puruùaü pàpajanair udãritam* / samaràgragato viùàõavàn bhç÷amuktàn iva ku¤jaraþ ÷aràn* // 24 (##) suvacas tvam çùe vacaþkùamaþ sudurukteùv api nàbhiùåyase / samam eva ca vartase mune paribhàùàsu ÷ubhàsu vàkùu ca // 25 satataü ca varàrha påjyase naradevàsurayakùaràkùasaiþ / çùibhi÷ ca sadà mahàtmabhir na ca te vikriyate sthiraü manaþ // 26 pravaro 'ham ito na manyase 'tyavaro 'ham ito na manyase / sadç÷o 'ham ito na manyase trividhà mànavidhà na santi te // 27 dhçtimàn samaloùñakà¤canaþ samavaióåryakañhalla÷arkaraþ / tçõakàùñhasamaü mahàmune carasãdaü hi sadevakaü jagat* // 28 himabhàskarara÷misaügamàc chi÷iroùõaü pavanaü samudvahan* / adhivàsayase nagendravan na ca te pravyathate sthiraü manaþ // 29 ÷ayanàsanapànabhojanaü vividhaü cãvaram uttaràdharam* / idam arthikato nide÷ase pratisaükhyàya mune niràsravam* // 30 na ca ÷ocasi nàtha nàsti me na ca te santi mune parigrahàþ / asito 'si suvàkyanirmamaþ parimukto vividhair upadravaiþ // 31 na ca làbham avàpya hçùyase tadalàbhàc ca layaü na gacchasi / avamànam atho titikùase na ca saümànam ihàbhinandasi // 32 (##) kùatajopamam agracandanaü surabhåmandarasànusambhavam* / asayo ni÷itàþ ÷arà÷ ca te na vikurvanti manaþ kadàcana // 33 na kathàü kathayasy anarthikàü na ca yà durjanasevità kathà / na %% sàmiùà na ca yà nànumatà mahàtmabhiþ // 34 pravivekakathàþ sukhàvahàþ pra÷amaü yàþ pravadanti kevalam* / kathayasy atidevatàþ kathàþ kathità yà vinayanti kilviùam* // 35 madhuràõi ca saïgatàni ca svabhinãtàni ca sàravanti ca / vacanàni mune prabhàùase jagadarthàya vini÷citàni ca // 36 abudhà viparãtadar÷anà÷ capalàþ sàhasikàþ priyànvitàþ / pi÷unàþ paruùàþ ÷añhà÷ ca ye bhagavaüs taiþ saha saïgataü na te // 37 a÷añhà çjava÷ ca ye naràþ ÷ucayaþ satyaratà jitendriyàþ / satataü ca samãkùyakàriõo bhagavaüs taiþ saha saïgataü tava // 38 dharmaj¤a nayaj¤a pudgalaj¤a tvàü vande ùaóabhij¤a sarvadaiva / kùetraj¤a mune paràparaj¤a tvàü vande ÷irasà nayànayaj¤a // 39 pçthum api samãkùate guõaü %% parikathito hi mayà guõaikade÷aþ / (##) na tava guõamahàrõavasya pàraü jagati pumàn adhigantum àrya ÷aktaþ // 40 (##) ity evamàdibhiþ pa¤cabhiþ stotra÷atair bhagavàn abhiùñutaþ {MS %%} / tathàbhiprasannasya ca bhagavatà nãlabhåter dharmo de÷itaþ / yathà yathà tasminn evàsane niùaõõena satyadar÷anaü kçtam* / atha nãlabhåtir bràhmaõo bhagavantaü stutvà prakràntaþ / so 'dhvapratipanno màthuryair bràhmaõaiþ saücamparãkçtaþ / upàdhyàya tvam asmàbhir abhihitaþ / ÷ramaõasya gautamasyàsatkàraü kuruùveti / sa tvam etarhi stutvà àgataþ / bhavanto na tv ahaü pårvam avocam* / mama jihvà satyàbhidhàyinã / yady àkro÷àrho bhaviùyati / àkro÷e / stavàrho bhaviùyati / stoùya iti / stavàrhaþ ÷ramaõo gautamo mayà stutaþ / atha bhagavàn pårvàhõe nivàsya pàtracãvaram àdàya mathuràü piõóàya pràvikùat* / tena khalu samayena mathuràyàü nakùatraràtraþ pratyupasthitaþ / atha yà devatà mathuràyàm adhyuùità tasyà etad abhavat* / yadi ÷ramaõo gautamo mathuràü pravekùyati / mama nakùatraràtrer antaràyaü kariùyatãti viditvà bhagavataþ purastàd vinagno 'sthàt* / bhagavàn àha / apraticchannas tàvad devate màtçgràmo na ÷obhate pràg eva vinagna iti / atha sà devatà jihrãya nagnaråpà ekànte 'pakràntà / tato bhagavàn màrgàd apakramya purastàd bhikùusaüghasya praj¤apta evàsane niùaõõaþ / niùadya bhagavàn bhikùån àmantrayate sma / pa¤ceme bhikùava àdãnavà mathuràyàm* / katame pa¤ca / utkålanikålàþ sthàõukaõñakapradhànà (##) bahupàùàõa÷arkarakañhallà uccandrabhaktàþ pracuramàtçgràmà iti / atha bahagavàn na pravi÷ann eva mathuràü yena gardabhasya yakùasya bhavanaü tenopasaükràntaþ / upasaükramya gardabhasya yakùasya bhavanam abhyavagàhyànyatarad vçkùamålaü ni÷ritya niùaõõo divàvihàràya / a÷rauùur màthurà bràhmaõagçhapatayo bhagavàn piõóàya pràvi÷at* devatayà viheñhitaþ / apravi÷ann eva mathuràü gardabhasya yakùasya bhavanaü gata iti ÷rutvà ca punaþ ÷ucinaþ praõãtasya khàdanãyabhojanãyasya pratyekaü pratyekaü sthàlãpàkaü samudànãya ÷akañe àropya yena bhagavàüs tenopasaükràntaþ / upasaükramya bhagavataþ pàdau ÷irasà vanditvaikànte niùaõõaþ / ekàntaniùaõõàn* ÷ràddhàn màthuràn bràhmaõagçhapatãn bhagavàn dharmyayà kathayà pårvavad yàvat saüpraharùya tåùõãm* / atha ÷ràddhà bràhmaõagçhapataya utthàyàsanàd ekàüsam uttaràsaïgaü kçtvà yena bhagavàüs tenà¤jaliü praõamya bhagavantam idam avocat* / ihàsmàbhir bhadanta bhagavantam uddi÷ya ÷ucinaþ praõãtasya khàdanãyabhojanãyasya ÷akañaü pårõam ànãtam* / tad bhagavàn pratigçhõàtu anukampàm upàdàya iti / tatra bhagavàn ànandam àyuùmantam àmantrayate / gacchànanda yàvanto bhikùavo gardabhasya yakùasya bhavanam (##) upani÷ritya (##) viharanti tàn sarvàn upasthàna÷àlàyàü sannipàtaya / paribhokùyante piõóapàtam iti / evaü bhadanta ity àyuùmàn ànando bhagavataþ prati÷rutya yàvanto bhikùavo gardabhasya yakùasya bhavanam upani÷ritya viharanti tàn sarvàn upasthàna÷àlàyàü sannipàtya yena bhagavàüs tenopasaükràntaþ / upasaükramya bhagavataþ pàdau ÷irasà vanditvaikànte 'sthàt* / ekàntasthita àyuùmàn ànando bhagavantam idam avocat* / yàvanto bhadanta bhikùavo gardabhasya yakùasya bhavanam upani÷ritya viharanti sarve te upasthàna÷àlàyàü sanniùaõõàþ sannipatitàþ / yasyedànãü bhagavàn kàlaü manyata iti / atha bhagavàn yenopasthàna÷àlà tenopasaükràntaþ / upasaükramya purastàd bhikùusaüghasya praj¤apta evàsane niùaõõaþ / atha màthuràþ ÷ràddhà bràhmaõagçhapatayaþ sukhopaniùaõõaü buddhapramukhaü bhikùusaüghaü viditvà pårvavad yàvad dhautahastam apanãtapàtraü bhagavataþ purastàt tasthur àyàcamànaü càhuþ / bhagavatà bhadanta te te duùñanàgà duùñayakùà÷ ca vinãtàþ / ayaü bhadanta gardabhako yakùo 'smàkaü dãrgharàtram avairiõàü vairã / asapatnànàü sapatnaþ / adrugdhànàü drogdhà / jàtàni jàtàny apatyàny apaharati / aho vata bhagavàn gardabhakaü yakùaü vinayed anukampàm upàdàyeti / tena khalu samayena gardabhako yakùas tasyàm eva parùadi sanniùaõõo 'bhåt sannipatitaþ / tatra bhagavàn gardabhakaü yakùam àmantrayate / ÷rutaü te gardabhaka / ÷rutaü me bhagavan* / ÷rutaü te gardabhaka (##) / ÷rutaü me sugata / viramàsmàt pàpakàd asaddharmàt* / bhagavan samayato 'haü viramàmi / yadi màm uddi÷ya càturdi÷àya bhikùusaüghàya vihàraü kàrayantãti / tatra bhagavàn màthuràn ÷ràddhàn brahmaõagçhapatãn àmantrayate / ÷rutaü vo bràhmaõagçhapatayaþ / ÷rutaü bhagavan* / kàrayiùyàmaþ / tatra bhagavatà gardabhako yakùaþ pa¤ca÷ataparivàro vinãtaþ / ÷ràddhair bràhmaõagçhapatibhis tàn uddi÷ya pa¤ca vihàra÷atàni kàritàni / evaü ÷aro yakùo vano yakùaþ àlikàvendà maghà yakùiõã vinãtà / atha bhagavatà çddhyà mathuràü pravi÷ya timisikà {MS %%} yakùiõã pa¤ca÷ataparivàrà vinãtà / tàm apy uddi÷ya pa¤cavihàra÷atàni kàritànãti / tatra bhagavatà sàntarbahir mathuràyàm ardhatçtãyàni yakùasahasràõi vinãtàni / tàny uddi÷ya ÷ràddhair bràhmaõagçhapatibhir ardhatçtãyàni vihàrasahasràõi kàritàni / atha bhagavàn otalàm anupràptaþ / otalàyàü viharati / otalãye vanaùaõóe / tatra otalàyano nàma bràhmaõamahà÷àlaþ prativasati àóhyo mahàdhano mahàbhoga iti vistaraþ / atha bhagavàn pårvàhõe nivàsya pàtracãvaram àdàya otalàyàü piõóàya pràvikùat* / anyatamasmin prade÷e pa¤camàtràõi kàrùika÷atàni (##) udrajaþ÷iraskàni ÷aõa÷àñãnivastàni halaü vàhayanti / adràkùus te kàrùikà buddhaü bhagavantaü dvàtriü%<÷an mahàpuruùalakùaõà>%laükçtaü (##) dyotitamårtim iti vistaraþ / bhagavatà teùàü dharmo de÷itaþ / yàvan mànyà÷ càbhivàdyà÷ ca saüvçttàþ / atha tad balãvardasahasraü yoktràõi varatràõi cchitvà yena bhagavàüs tenopasaükràntam* / upasaükramya bhagavataþ %% saüparivàryàvatasthuþ / bhagavatà teùàü tribhiþ padair dharmo de÷ito yàvac càturmahàràjikeùu deveùåpapannàþ / yàvad dçùñasatyàþ svabhavanaü gatàþ / bhikùavaþ saü÷ayajàtàþ sarvasaü÷ayacchettàraü buddhaü bhagavantaü papracchuþ / kiü bhadanta ebhiþ pa¤cabhiþ kàrùika÷atair ebhi÷ ca balãvardaiþ karma kçtaü yasya karmaõo vipàkena kàrùikàþ saüvçttà daridragçheùåpapannàþ / ime ca balãvardàþ saüvçttàþ / bhagavàn àha / ebhir evaü bhikùavaþ karmàõi kçtànãti vistaraþ / ete kà÷yapasya samyaksaübuddhasya ÷àsane pravrajitàþ / ebhis tatra kausãdyenàbhinàmitam* / tasya karmaõo vipàkena kàrùikàþ saüvçttàþ / ebhi÷ ca balãvardais tatraiva pravrajitaiþ kùudrànukùudraiþ ÷ikùàpadair anàdaraü kçtam* / tasya karmaõo vipàkena tiryakùåpapannàþ / yat te kà÷yapasya samyaksaübuddhasya ÷àsane pravrajitàs tasya karmaõo vipàkena mamàntikàt satyadar÷anaü kçtam iti hi bhikùavaþ ekàntakçùõànàm iti vistaraþ / (##) a÷rauùãd otalàyano bràhmaõaþ ÷ramaõo gautamo otalàm anupràptaþ / otalàyàü viharati otalãyake vanaùaõóa iti / otalàyanasåtraü vistareõa saüyuktàgame màrgavarganipàte /{MS GBM 960.6: %%} atha otalàyanasya bràhmaõasyaitad abhavat* / kiü punar asyànarthaü kariùyàmaþ / tena ca pårvaü ÷rutaü ÷ramaõo gautamaþ sa÷ràvakaü saüghaü bhojayitvà praõidhànaü karoti / sa yac cintayati yat pràrthayate tat sarvaü pratilabhate iti / atha otalàyano bràhmaõaþ utthàyàsanàd ekàüsam uttaràsaügaü kçtvà yena bhagavàüs tenà¤jaliü praõamya bhagavantam idam avocat* / adhivàsayatu me bhagavan gautama ÷vo 'ntargçhe bhaktena sàrdhaü bhikùusaüghena / pårvavad yàvad bhuktavantaü viditvà dhautahastam apanãtapàtraü nãcataram àsanaü gçhãtvà bhagavataþ purastàn mithyàpraõidhànaü cintayitum àrabdhaþ / yàvanta ime ÷ramaõàþ ÷àkyaputrãyà mayà bhojitàþ sarva ete mama balãvardàþ syur iti / atha bhagavàn otalàyanasya bràhmaõasya cetasà cittam àj¤àya otalàyanaü bràhmaõam idam avocat* / apratiråpaü te bràhmaõa cittam utpàditam* / naitat samçdhyati / tathà hy ete sarve bhikùavaþ kùãõapunarbhavàþ / anyac cittam utpàdayety uktvà bhagavàn dakùiõàde÷anàü kçtvà prakràntaþ / atha bhagavàn vihàraü gataþ purastàd bhikùusaüghasya praj¤apta evàsane niùaõõaþ / niùadya bhagavàn bhikùån àmantrayate sma / otalàyanena bhikùavo bràhmaõena mithyàpraõidhànasamutthaü (##) pàpakaü cittam utpàditam* / yuùmàbhir (##) bhuktvà àrùà gàthà vaktavyà / mithyàpraõidhànaü na samarddhiùyati / atha bhagavàüs tasyà eva ràtrer atyayàd otalàü piõóàya pràvikùad àyuùmatà ànandena pa÷càcchramaõena / tadà otalàyàü kacaügalà nàma vçddhà / sà udakàrthinã kålam apasçtà / bhagavàüs tasya vinayakàlam avekùyàyuùmantam ànandam àmantrayate / gacchànanda etasyà vçddhàyàþ kathaya / bhagavàüs tçùitaþ pànãyam anuprayaccheti / evaü bhadantety àyuùmàn ànando bhagavataþ prati÷rutya yena kacaügalà vçddhà tenopasaükràntaþ / upasaükramya kacaügalàü vçddhàm idam avocat* / kacaügale bhagavàüs tçùitaþ pànãyam anuprayaccheti / sà kathayati / àrya ahaü svayam evàneùyàmãti / tataþ kacaügalà udakaghañaü pårayitvà tvaritatvarità yena bhagavàüs tenopasaükràntà / dadar÷a kacaügalà buddhaü bhagavantaü dvàtriü÷atà mahàpuruùalakùaõaiþ samalaükçtam a÷ãtyà cànuvyaüjanair viràjitagàtraü vyomaprabhàlaükçtaü såryasahasràtirekaprabhaü jaïgamam iva ratnaparvataü samantato bhadrakam* / kacaügalàsahadar÷anàd asyàþ putrasneham utpannam* / sà årdhvabàhuþ putra putreti bhagavantaü pariùvaïktum àrabdhà / bhikùavas tàü vàrayanti / bhagavàn àha / mà yåyaü bhikùavaþ etàü vçddhàü vàrayata / tat kasya hetoþ / pa¤ca janma÷atàny eùà me màtàbhån nirantaram* / sà ced eùà nivàrità mama gàtrasya ÷leùaõàt* // (##) idànãü rudhiraü hy uùõaü kaõñhàd eùà vamet kùaõàt* / kçtaj¤atàm anusmçtya dçùñvemàü putralàlasàm* / kàruõyàd gàtrasaü÷leùaü pradadàmy anukampayà // iti // bhagavatà tasyàþ kaõñhà÷leùo dattaþ / putrasnehaü vinodya bhagavataþ purastàn niùaõõà dharma÷ravaõàya / tato bhagavatà tasyà à÷ayànu÷ayaü dhàtuü prakçtiü ca j¤atvà tàdç÷ã càturàryasatyasaüprativedhikã dharmade÷anà kçtà yàü %<÷rutvà>% kacaügalayà viü÷ati÷ikharasamudgataü satkàyadçùñi÷ailaü j¤ànavajreõa bhitvà srotàpattiphalaü sàkùàtkçtam* / sà dçùñasatyà trir udànam udànayati / idam asmàkaü bhadanta na màtrà kçtaü na pitrà / pårvavad yàvat* / anàdyakàlopacitaü satkàyadçùñi÷ailaü j¤ànavajreõa bhitvà srotàpattiphalaü sàkùàtkçtam* / gàthàü ca bhàùate / yat kartavyaü suputreõa màtànugrahakàriõà / tat kçtaü bhavatà me 'dya cittaü mokùaparàyaõam* // durgatibhyaþ samuddhçtya svarge mokùe ca te aham* / sthàpità suprayatnena sàdhu te duùkaraü kçtam* // (##) ity uktvà bhagavataþ pàdau ÷irasà vanditvà bhagavato 'ntikàt prakràntà / atha kacaügalà apareõa samayena svàminam anuj¤àpya yena bhagavàüs tenopasaükràntà / upasaükramya bhagavataþ pàdau ÷irasà vanditvà ekànte niùaõõà / ekàntaniùaõõà kacaügalà bhagavantam idam avocat* / labheyàhaü bhadanta svàkhyàte dharmavinaye pravrajyàm upasaüpadaü bhikùuõãbhàvaü careyam ahaü bhagavato (##) 'ntike brahmacaryam iti / bhagavatà mahàprajàpatye saünyastà / tatas tayà pravràjità upasaüpàdità avavàdo dattaþ / tayà yujyamànayà ghañamànayà vyàyacchamànayà sarvakle÷aprahàõàd arhatvaü sàkùàtkçtam* / arhantinã ca babhåva / traidhàtukavãtaràgà pårvavan mànyà ca saüvçttà / yadà bhagavàn bhikùuõãnàü saükùepeõoddi÷ya vihàraü pravi÷ati pratisaülayanàya tadà taü kacaügalà vistareõa vyàkaroti / tatra bhagavàn bhikùån àmantrayate sma / eùàgrà me bhikùavo bhikùuõãnàü mama ÷ràvikàõàü såtràntavibhàgakartrãõàü yaduta kacaügalà bhikùuõã iti / bhikùavaþ saü÷ayajàtàþ sarvasaü÷ayacchettàraü buddhaü bhagavantaü papracchuþ / kiü bhadanta kacaügalàyàþ karma kçtaü yena vçddhà pravrajità / kiü ca karma kçtaü yena daridrà dàsã ca saüvçttà bhagavàü÷ ca pa÷cimena garbhavàsena dhàritaþ / pravrajyàrhatvaü ca sàkùàtkçtam* / bhagavatà ca såtràntavibhàgakartrãõàm agrà nirdiùñeti / bhagavàn àha / kacaügalayaiva (##) bhikùavo bhikùuõyà karmà%<õi>% kçtàny upacitàni labdhasaübhàràõi pårvavad yàvat phalanti khalu dehinàm* / bhåtapårvaü bhikùavo bodhisatvacaryàyàü vartamànasya eùà mama màtà babhåva / yadàhaü pravrajitum icchàmi tadà màm eva vàrayati / tasya karmaõo vipàkena vçddhà pravrajità / dànaü dadato me 'nayà dànàntaràyaþ kçtaþ / tena daridrà saüvçttà / na cànayà puõyamahe÷àkhyasaüvartanãyàni karmàõi kçtàni yathà mahàmàyayà yenàham anayà pa÷cime garbhavàsena dhàritaþ / kà÷yape ca samyaksaübuddhe pravrajità yàþ ÷aikùà÷aikùà bhikùuõyo dàsãvàdena samudàcaritàþ / tena dàsã saüvçttà / yat tatrànayà pañhitaü svàdhyàyitaü skandhakau÷alaü dhàtukau÷alam àyatanakau÷alaü pratãtyasamutpàdakau÷alaü sthànàsthànakau÷alaü ca kçtaü tena mama ÷àsane pravrajya sarvakle÷aprahàõàd arhatvaü sàkùàtkçtam* / yasyà÷ copàdhyàyikàyàþ sakà÷e pravrajità sà bhagavatà kà÷yapena samyaksaübuddhena såtràntavibhàgakartrãõàm agrà nirdiùñà / tatrànayà maraõakàlasamaye praõidhànaü kçtaü yan mayà bhagavati kà÷yape samyaksaübuddhe anuttare dakùiõãye yàvad àyur brahmacaryaü caritaü na ca ka÷cid guõagaõo 'dhigataþ / anena ku÷alamålena yo 'sau bhagavatà kà÷yapenottaro nàma màõavo vyàkçto bhaviùyati / tvaü màõava varùa÷atàyuùi prajàyàü ÷àkyamunir nàma tathàgato 'rhat samyaksaübuddha iti / tasyàhaü ÷àsane pravrajeyam* / (##) yathaiùà me upàdhyàyikà bhagavatà kà÷yapena samyaksaübuddhena såtràntavibhàgakartrãõàm agrà nirdiùñà / (##) evaü màm apy asau bhagavàn ÷àkyamuniþ såtravibhàgakartrãõàm agràü nirdi÷ed iti / tat praõidhànava÷àd etarhi mayà såtràntavibhàgakartrãõàm agrà nirdiùñà / iti hi bhikùava ekàntakçùõànàü karmaõàm ekàntakçùõo vipàkaþ / pårvavad yàvat* / àbhogaþ karaõãyaþ / ity evaü vo bhikùavaþ ÷ikùitavyam idam avocat* / tatra bhagavàn àyuùmantam ànandam àmantrayate / àgamayànanda yena vairaübhyam iti / evaü bhadantety àyuùmàn ànando bhagavataþ pratya÷rauùãt* / atha bhagavàn saüprasthito yàvad anyatamasminn àràme / bràhmaõaþ kåpàt pànãyam uddharati / àràmaü sektum àrabdhaþ / adràkùãt sa bràhmaõo bhagavantaü dåràd eva / dçùñvà ca punaþ saülakùayati / yadi ÷ramaõo gautama àràmaü pravekùyati / àràmàm udapànaü sa dåùayatãti / tato rajjuü tipyakaü ca gopàyitvà sthitaþ / atha bhagavàn çddhyàràmaü praviùñaþ / pàücikena ca mahàyakùasenàpatinà tad udapànaü plàvãkçtam* / sarvo 'sàv àràma udakena plàvitaþ / tato 'sau bràhmaõo mahardhiko 'yaü ÷ramaõo gautamo mahànubhàva iti viditvàtiprasannaþ kathayati / (##) àgacchatu bhagavan gautama / iyaü rajjur idaü tipyakam* / gçhõàtu pànãyaü yathàsukham iti / atha bhagavàüs tasyàü velàyàü gàthàü bhàùate / kiü kuryàd udapànena àpa÷ cet sarvato yadi / chitveha målaü tçùõàyàþ kasya paryeùaõàü caret* // iti // athàsau bràhmaõo bhagavantam idam avocat* / labheyàhaü bhadanta svàkhyàte dharmavinaye pravrajyàm upasaüpadaü bhikùubhàvaü pårvavad yàvat* / ehibhikùukayà pravràjitaþ / ehãti coktaþ sa tathàgatena muõóa÷ ca saüghàñãparãtadehaþ / sadyaþ pra÷àntendriya eva tasthau naiva sthito buddhamanorathena // {MS: %%; cf. nepacchità -> Pravr-v III, fol.47r6} tenodyacchamànena ghañamànena vyàyacchamànena sarvakle÷aprahàõàd arhatvaü sàkùàtkçtam* / arhan saüvçttaþ / traidhàtukavãtaràgaþ pårvavad yàvad abhivàdya÷ ca saüvçttaþ / atha bhagavठchåraseneùu janapadeùu càrikàü caran vairaübhyam anupràpto vairaübhye viharati naóerapicumandamåle / tena khalu samayena vairaübhyeùv agnidatto nàma bràhmaõaràjo ràjyaü kàrayati çddhaü ca sphãtaü ca kùemaü ca subhikùaü càkãrõabahujanamanuùyaü ca / a÷rauùãd agnidatto bràhmaõaràjaþ ÷ramaõo gautamaþ ÷åraseneùu janapadeùu càrikàü caran vairaübhyam anupràpto vairaübhye viharati naóerapicumandamåle (##) iti / ÷rutvà ca punar asyaitad abhavat* / ÷ramaõo gautamaþ sarvasàmantaràjànàü satkçto gurukçto mànitaþ påjito 'rhatsaümataþ / saced ahaü ÷ramanaü gautamaü %% satkariùyàmi pràtisãmànàü koññaràjànàü garhyo bhaviùyàmi / bàlo vata bhavanto 'gnidatto bràhmaõaràjo yasya gràmakùetram upani÷ritya ÷ramaõo gautamo viharati na ca satkaroti / (##) yanv ahaü ÷ramaõaü gautamaü sa÷ràvakasaüghaü sarvopakaraõaiþ pravàrayeyam iti viditvà mahatyà ràjarddhyà mahatà ràjànubhàvena vairaübhyàn niùkramya yena bhagavàüs tenopasaükràntaþ / upasaükramya bhagavatà sàrdhaü saümukhaü saümodanãü saüra¤janãü vividhàü kathàü vyatisàrya ekànte niùaõõaþ / ekàntaniùaõõam agnidattaü bràhmaõaràjaü bhagavàn dharmyayà kathayà saüdar÷ayati samàdàpayati pårvavad yàvat saüpraharùya tåùõãm* / athàgnidatto bràhmaõaràja utthàyàsanàd ekàüsam uttaràsaügaü kçtvà yena bhagavàüs tenà¤jaliü praõamya bhagavantam idam avocat* / adhivàsayatu me bhagavàn gautamas traimàsãü cãvarapiõóapàta÷ayanàsanaglànapratyayabhaiùajyapariùkàraiþ sàrdhaü bhikùusaüghena iti / adhivàsayati bhagavàn agnidattasya bràhmaõaràjasya tåùõãübhàvena / athàgnidatto bràhmaõaràjo bhagavatas tåùõãübhàvenàdhivàsanàü viditvà bhagavato bhàùitam abhinandyànumodya bhagavato 'ntikàt prakràntaþ / tena nive÷anaü gatvà amàtyànàm àj¤à dattà / pratidivasam aùñàda÷aprakàraü khàdyakaü pacata nànàsåpikarasavyaüjanopetaü ca prabhåtaü bhaktam* / vairaübhye ca ghaõñàvaghoùaõaü kàritam* / nànyena ÷ramaõo gautamas traimàsãü bhojayitavyaþ / yo bhojayati tasya vadho daõóa iti / sa evaü ghaõñàvaghoùaõaü kçtvà (##) ràtrau ÷ayitaþ svapnam adràkùãt* / àtmãyair antraiþ {MS %<àtmadãyair antraiþ>%} sarvaü vairaübhyaü nagaraü veùñitam* / dçùñvà ca punar bhãtaþ saütaptaþ àhçùñaromakåpo laghu laghv eva mahàrha÷ayanàd utthàya kare kapolaü datvà cintàparo vyavasthitaþ / mà haiva me atonidànaü ràjyàc cyutir bhaviùyati jãvitasya vàntaràya iti / sa prabhàtàyàü rajanyàü bràhmaõàya purohitàya nivedayàmàsa / upàdhyàya mayà ãdç÷aþ svapno dçùñaþ / katham atra pratipattavyam iti / bràhmaõaþ purohitaþ saülakùayati / kiü càpi devenà÷obhanaþ svapno dçùñaþ / yady aham enam anusaüvarõayeyaü bhåyasyà màtrayà ÷ramaõo gautamaþ prasàdam utpàdayiùyati / yanv aham enaü vivarõayeyeam iti viditvà kathayati / devena ÷obhanaþ svapno na dçùñaþ / upàdhyàya kiüvipàko 'yaü bhaviùyati / niyataü devasya ràjyacyutir bhaviùyati jãvitasya vàntaràyaþ / ràjà saülakùayati / aho vata me na ràjyacyutiþ syàd %% jãvitasyàntaràya iti viditvà bràhmaõaü purohitam idam avocat* / upàdhyàya ko 'sàv upàyaþ syàd yena me na ràjyacyutir bhaven nàpi jãvitasyàntaràya iti / sa kathayati / yadi devas traimàsãm adar÷anapathe tiùñhati evaü devasya na ràjyacyutir bhavati nàpi jãvitasyàntaràyaþ / agnidatto bràhmaõaràjaþ saülakùayati / yady evaü sukaram* / evaü kàrayàmi ghaõñàvaghoùaõam iti / tena sarvavijite ghaõñàvaghoùaõaü kàritam* / na (##) mama kenacit traimàsãü dar÷anàyopasaükramitavyam* / ya upasaükràmati tasya vadho daõóa iti / sa ghaõñàvaghoùaõaü kçtvà (##) traimàsãm adar÷anapathe sthitaþ / àyuùmàn ànandaþ kàlyam evotthàya yenàgnidattasya bràhmaõaràjasya nive÷anaü tenopasaükràntaþ / yàvat pa÷yaty agnidattasya bràhmaõaràjasya pauruùeyà alpotsukàn kçtvà tiùñhanti / dçùñvà ca punaþ kathayati / bhavantaþ kim alpotsukàs tiùñhatha / te kathayanti / àrya kiü kurmaþ / na tv agnidattena bràhmaõaràjena buddhapramukho bhikùusaüghas traimàsãü sarvopakaraõaiþ pravàritaþ / te yåyam alpotsukàs tiùñhatha nàhàraü sajjãkurutha nàsanapraj¤aptim* / kiü buddhapramukho bhikùusaügho bhaktacchedaü kariùyatãti / te kathayanti / àryànanda devenàj¤à dattà / paücànàü ÷atànàm àhàraü sajjãkuruta praõãtaü prabhåtaü ceti / na tåktam amukasyàrthàyeti / bhavanto gatvà àrocayata / àrya devena ghaõñàvaghoùaõaü kàritam* / na mama kenacid dar÷anàyopasaükramitavyam* / ya upasaükràmati tasya vadho daõóa iti / tat kim asmàkaü ÷irodvayam* / na vayam àrocayàma iti / athàyuùmàn ànando yena bhagavàüs tenopasaükràntaþ / upasaükramya etat prakaraõaü bhagavato vistareõàrocayati / tatra bhagavàn àyuùmantam ànandam àmantrayate / gacchànanda saüghàñãm àdàya pa÷càcchramaõaü ca vairaübhye rathyàvãthãcatvara÷çïgàñakeùv àrocaya / yo yuùmàkaü bhavantaþ utsahate buddhapramukhaü bhikùusaüghaü ca traimàsãü bhojayituü bhojayatv iti / evaü bhadantety àyuùmàn ànando bhagavataþ prati÷rutya saüghàñãm àdàya pa÷càcchramaõaü ca rathyàvãthãcatvara÷çïgàñakeùv àrocayati / yo yuùmàkaü bhavantaþ utsahate buddhapramukhaü bhikùusaüghaü traimàsãü bhojayituü sa bhojayatv iti / vairaübhyà bràhmaõagçhapatayaþ (##) kathayanti / àryànanda ekaiko 'smàkam utsahate traimàsãü bhojayitum* / api tu anena kaliràjena ghaõñàvaghoùaõaü kàritam* / nànyena kenacit traimàsãm upanimaütrya buddhapramuko bhikùusaügho bhojayitavyam* / yo bhojayati tasya vadho daõóa iti / yàvad uttaràpathàt sàrthavàhaþ paücà÷va÷atàni paõyam àdàya vairaübhyam anupràptaþ / sa saülakùayati / yad idànãü gamiùyàmi a÷vànàü khuraþ kledam àpatsyate / aparõà bhaviùyanti / ihaiva tiùñhàmãti / sa tatraivàvasthitaþ / tenà÷vàjàneyasya dvau yavaprasthau praj¤aptau / ava÷iùñànàm a÷vànàm ekaikaþ / ÷rutaü cànena ràj¤à ayaü càyaü ca kriyàkàraþ kçtaþ / àyuùmatànandena evam àrocitam iti / sa saülakùayati / nàham asya ràj¤o viùaye nivàsã / kiü mama ràjà (##) kariùyati / iti viditvàyuùmantam ànandam idam avocat* / àryànanda mayà a÷vàjàneyasya dvau yavaprasthau praj¤aptau / ava÷iùñànàm a÷vànàm ekaikaþ / yadi bhagavàn utsahate yavàn paribhoktum ahaü bhagavataþ prasthadvayam anuprayacchàmi / anyeùàü ca bhikùåõàm ekaikam iti / athàyuùmàn ànando yena bhagavàüs tenopasaükràntaþ / upasaükramya etat prakaraõaü bhagavato vistareõàrocayati / atha bhagavata etad abhavat* / mayaivaitàni karmàõi kçtàny upacitàni labdhasaübhàràõi pariõatapratyayàni oghavat pratyupasthitàni / ava÷yaübhàvãni mayaivaitàni karmàõi kçtàny upacitàni ko 'nyaþ pratyanubhaviùyati / na hi karmàõi kçtàny upacitàni bàhye pçthivãdhàtau vipacyante / (##) nàbdhàtau / na tejodhàtau / na vàyudhàtàv api / pårvavad yàvat phalanti khalu dehinàm iti / àyuùmantam ànandam àmantrayate / gacchànanda bhikùåõàü ÷alàkàü {Dutt throughout %<÷ilàkàü>%} càraya / yo yuùmàkam utsahate tathàgatena sàrdhaü vairaübhye traimàsãü yavàn paribhoktuü sa ÷alàkàü gçhõàtv iti / evaü bhadantety àyuùmàn ànando bhagavataþ prati÷rutya ÷alàkàü càrayitum àrabdhaþ / yàvad bhagavatà ÷alàkàü gçhãtvà bhikùudvayonai÷ ca pàücabhir bhikùu÷ataiþ / àyuùmàüs tu ÷àriputraþ kathayati / bhagavann ahaü vàyvàbàdhiko notsahe traimàsãü yavàn paribhoktum iti / àyuùmàn mahàmaudgalyàyanaþ kathayati / aham asyopasthàyika iti / tato bhagavàn bhikùudvayaunaiþ paücabhir bhikùu÷ataiþ sàrdhaü vairaübhye varùà upagataþ / àyuùmantau ÷àriputramaudgalyàyanau tri÷aïkuü parvataü gatvà varùà upagatau / tataþ ÷akreõa devendreõa divyayà sudhayà pravàritau / tataþ sàrthavàho bhagavato dvau yavaprasthàv anuprayacchati / anyeùàü ca bhikùåõàm ekaikam* / tatra bhagavàn àyuùmantam ànandam idam avocat* / gacchànanda tathàgatasyàrthàya yavàn parikarmayeti / evaü bhadanteti àyuùmàn ànando bhagavataþ pratyaü÷am àdàya yenànyatamà vçddhà strã tenopasaükràntaþ / upasaükramya (##) tàü striyam idam avocat* / bhagini tathàgatasyàrthàya yavàn parikarmãkuru / sà kathayati / àrya ahaü vçddhà na ÷aknomi / api tv eùà taruõikà dàrikà / asyà anuprayaccha / eùà parikarmayatãti / àyuùmàn ànandas tasyàþ sakà÷am upasaükràntaþ / bhagini ÷akùyasi tvaü tathàgatasyàrthàya yavàn parikarmãkartum iti / sà kathayati / àrya samayenàhaü parikarmayàmi / yadi me àlàpam anupracchasãti / sa kathayati / parikarmaya dàsyàmãti / sà parikarmayitum àrabdhà / pçcchati ca / àryaka eùa buddho nàma iti / àyuùmàn ànandaþ saülakùayati / yady aham asyà buddhavarõodàharaõaü kariùye (##) gambhãrà buddhadharmàþ sthànam etad vidyate %% yanv aham asyà÷ ca%%varõodàharaõam udàhareyam iti viditvà kathayati / ràj¤o bhagini cakravartino loke pràdurbhàvàt saptànàü ratnànàü loke pràdurbhàvo bhavati / katameùàü saptànàm* / tadyathà / cakraratnasya hastiratnasyà÷varatnasya maõiratnasya strãratnasya gçhapatiratnasya pariõàyakaratnasya saptamasya / ràj¤o bhagini cakravartino loke pràdurbhàvàt kathaüråpasya cakraratnasya loke pràdurbhàvo bhavati / iha bhagini ràj¤aþ kùatriyasya mårdhàbhiùiktasya tad eva poùadhe paücada÷yàü ÷iraþsnàtopavàsair alaükçtasya upari pràsàdatalagatasyàmàtyagaõaparivçtasya pårvasyàü di÷i cakraratnaü pràdurbhavati sahasràraü sanàbhikaü sanemikaü sarvàkàraparipårõaü (##) ÷ubham akarmàrakçtaü divyaü %%sauvarõam* / ÷ubhaü cànena bhavati / yasya ràj¤aþ kùatriyasya mårdhàbhiùiktasya tad eva poùadhe paücada÷yàü pårvavad yàvat sarvasauvarõam* / bhavati sa ràjà cakravartãti / addhàham asmi ràjà cakravartãti cakraratnaü mãmàüsitukàma utthàyàsanàd ekàüsam uttaràsaügaü kçtvà dakùiõaü jànumaõóalaü pçthivyàü pratiùñhàpya tac cakraratnam ubhàbhyàü pàõibhyàü pratigçhya vàme pàõau pratiùñhàpya dakùiõena pàõinà anuvartayati / jayasva bho cakraratna yenàryaþ puràõa÷ cakravartipatha iti / atha cakra%%tnaü ràj¤à cakravartinà anupravartitam uparivihàya%%bhyudgamya pårveõa pràyàsãdyenàryaþ puràõa÷ cakravartipathaþ / anveti ràjà cakravartã tac cakraratnaü sàrdhaü caturaïgeõa balakàyena / yasmiü÷ ca prade÷e tac cakraratnaü pratitiùñhati tatra ràjà cakravartã vàsaü kalpayati sàrdhaü catu%%lakàyena / %% pårvasyàü di÷i koññaràjànas te yena ràjà cakravartã tenopasaükràmanti / upasaükramya ràjànaü cakravartinam evaü vadanti / etu devaþ / svàgataü devasya / ime devasya janapadà çddhà÷ ca sphãtà÷ ca kùemà÷ ca %%÷ càkãrõabahujana%%÷ ca tàn devaþ samanu÷àstu / vayaü devasyànuyàtrikà bhaviùyàmaþ / tena hi yåyaü gràmaõyaþ svakasvakàni vijitàni samanu÷àsatha (##) dharmeõa màdharmeõa / mà ca vaþ kasyacid adharmacàriõo vi%%ccàriõo ràùñre vàso rocatàm* / e%%m ànuyàtrikà bhaviùyatha / atha tac cakraratnaü pårvàü di÷am abhinirjitya pårva%%n mahàsamudraü pratyuttãrya dakùiõena pa÷cimenottareõa pràyàsãd yenàryaþ puràõa÷ cakravartipathaþ / atha %% ràj¤à cakravartinànupravartitam upari vihàya%% uttareõànvàvçtaü yenàryaþ puràõa÷ cakravartipathaþ / anveti ràjà cakravartã tac cakraratnaü sàrdhaü caturaïgeõa balakàyena (##) / yasmin prade÷e tac cakraratnaü pratitiùñhati tatra ràjà cakravartã %% sàrdhaü caturaïgeõa balakàyena / ye khalåttara%% te yena ràjà cakravartã tenopasaükràmanti / upasaükramya ràjànaü cakravartinam evaü vadanti / ehi deva / svàgataü devasya / ime devasya janapadà çddhà÷ ca sphãtà÷ ca kùemà÷ ca subhikùà÷ càkãrõabahujanamanuùyà÷ ca / tàn devaþ samanu÷àstu / vayaü devasyà%%viùyàmaþ / tena hi yåyaü gràmaõyaþ svakasvakàni vijitàni samanu÷àsatha dharmeõa màdharmeõa / mà ca vaþ kasyacid adharmacàriõo ràùñre vàso rocatàm iti / atha cakraratnam uttaràü di÷am abhinirjityottaramahàsamudraü pratyuttãrya tàm eva ràjadhànãm àgatyoparyasyàdhikaraõasyocchràpitam ivàsthàt* / ràj¤o bhagini cakravartino (##) loke pràdurbhàvàd asyaivaüråpasya cakraratnasya loke pràdurbhàvo bhavati / ràj¤o bhagini cakravartino loke pràdurbhàvàt kathaüråpasya hastiratnasya loke pràdurbhàvo bhavati / iha bhagini ràj¤a÷ cakravartino hastã bhavati sarva÷vetaþ kumudavarõaþ saptàïgaþ supratiùñhito 'bhiråpo dar÷anãyaþ pràsàdikaþ / yaü dçùñvà ràj¤a÷ cakravartina÷ cittam abhiprasãdati / bhadrakaü varahastiratnaü sa%%matham (##) eùyatãti / atha ràjà cakravartã saükhyàtaü hastidamakaü dåtena prakroùyedam avocat* / idaü tvayà saumya saükhyàtaü hastiratnaü kùipram eva sudàntaü kçtvàsmàkam upanayitavyam iti / evaü deva iti saükhyàto hastidamako ràj¤a÷ cakravartinaþ prati÷rutya hastiratnam ekàhnà sarvacàraõebhir upasaükràmati / tadekàhnà sarvacàraõebhir upasaükramyamànam ekàhnà sarvacàraõaiþ pratigçhõàti / tadyathànye hastino 'nekavàrùikà anekavarùagaõadàntàþ sarvacàraõebhir upasaükramyamànaü pratigçhõanti / evam etad dhastiratnam ekàhnà sarvacàraõaiþ pratigçhõàti / dàntaü cainaü viditvà ràj¤a÷ cakravartinaþ upanàmayati / dàntaü deva bhadraü hastiratnam* / yasyedànãü devaþ kàlaü manyata iti / atha ràjà cakravartã tad dhastiratnaü mãmàüsitukàmaþ såryasyàbhyudgamanakàlasamaye tad dhi %%ratnam abhi%%hyemàm eva samudraparyantàü mahàpçthivãm anvàhiõóya tàm eva ràjadhànãm (##) àgatya pràtarà÷ikam akàrùãt* / ràj¤o bhagini cakravartino loke pràdurbhàvàd asyaivaüråpasya hastiratnasya pràdurbhàvo bhavati / ràj¤o bhagini cakravartino loke pràdurbhàvàt kathaüråpasyà÷varatnasya loke pràdurbhàvo bhavati / iha bhagini ràj¤a÷ cakravartinaþ a÷vo bhavati sarvanãlaþ kçùõa÷irà manoj¤o javano 'bhiråpo dar÷anãyaþ pràsàdikaþ / yaü dçùñvà ràj¤a÷ cakravartina÷ cittam abhiprasãdati / bhadrakaü vatà÷varatnaü sakçd %%m eùyatãti / atha ràjà cakravartã saükhyàtam a÷vadamakaü dåtena prakroùyedam avocat* / idaü tvayà saumya saükhyàtam a÷varatnaü kùipram eva sudàntaü kçtvàsmàkam upanayitavyam iti / evaü deveti saükhyàto '÷vadamako ràj¤a÷ cakravartinaþ prati÷rutya tad a÷varatnam ekàhnà sarvacàraõair upasaükràmati / tadekàhnà sarvacàraõebhir upasaükramyamànam ekàhnà sarvacàraõaiþ pratigçhõàti / tadyathànye a÷và anekavàrùikà anekavarùagaõadàntàþ sarvacàraõebhir upasaükramyamànàþ sarvacàraõaiþ pratigçhõanti / evam eva tad a÷varatnam ekàhnà sarvacàraõebhir upasaükramyamànam ekàhnà sarvacàraõaiþ pratigçhõàti / dàntaü cainaü viditvà ràj¤a÷ cakravartina upanàmayati / dàntaü deva bhadram a÷varatnaü yasyedànãü devaþ kàlaü manyate / atha ràjà cakravartã a÷varatnaü mãmàüsitukàmaþ såryasyàbhyudgamanakàlasamaye tad a÷varatnam abhiruhyemàm eva samudraparyantàü mahàpçthivã%% tàm eva ràjadhànãm àgatya (##) pràtarà÷am akàrùãt* / ràj¤o bhagini cakravartino loke pràdurbhàvàd asyaivaüråpasyà÷varatnasya loke pràdurbhàvo bhavati / ràj¤o bhagini cakravartino loke pràdurbhàvàt kathaüråpasya %% loke pràdurbhàvo bhavati / iha bhagini ràj¤a÷ cakravartino maõir bhavati aùñàü÷o vaióåryaþ ÷ubho jàtimànaccho viprasannaþ anàvilaþ / yàvad ràj¤a÷ cakravartino 'ntaþpure dãpakçtyaü sarvaü tanmaõer àbhayà / atha ràjà cakra%%ratnaü mãmàüsitukàmo 'ndhakàratamisràyàü ràtryàü ÷anair mandaü mandaü deve vçùñàyamàne vidyutsu ni÷carantãùu maõiratnaü dhvajàgre àropyodyànabhåmiü niryàti sàrdhaü caturaïgeõa balakàyena / yàvat khalu ràj¤a÷ cakrava%% balakàyaþ sarvaþ sphuño %%õer àbhayà / ardhayojanaü ca sàmantakena / ràj¤o bhagini cakravartino loke pràdurbhàvàd asyaivaüråpasya maõiratnasya loke pràdurbhàvo bhavati / ràj¤o bhagini cakravartino loke pràdurbhàvàt kathaüråpa%%tnasya loke pràdurbhàvo bhavati / iha bhagini ràj¤a÷ cakravartinaþ strã bhavati abhiråpà dar÷anãyà pràsàdikã nàtigaurã nàti÷yàmà madgurucchavir nàtidãrghà nàtihrasvà supratiùñhità nàtikç÷à nàtisthålà nàtyutsadamàüsà %%trã / tasyàþ khalu bhagini ÷ãte uùõa%%üspar÷àni gàtràõi uùõe ÷ãtasaüspar÷àni gàtràõi kàliïgapràvàramçdusaüspar÷àni / tasyàþ khalu bhagini sarvaromakåpebhya÷ candanagandho vàti mukhàc ca %% / (##) yàvad à%%n ànandaþ strãratnaü vibhajati tàvat tayà dàrikayà te yàvaþ parikarmitàþ / sà pàdayor nipatya praõidhànaü kartum àrabdhà (##) / àrya anenàhaü ku÷alamålena ràj¤a÷ cakravartinaþ strãratnaü syàm iti / athàyuùmàn ànando yavàn parikarmitàn àdàya yena bhagavàüs tenopasaükràntaþ / upasaükramya bhagavato yavàn upanàmayati / jànakàþ pçcchakà buddhà bhagavantaþ / pçcchati buddho bhagavàn àyuùmantam ànandam* / kenaite ànanda yavàþ parikarmitàþ / amukayà bhadanta %%bhåt te ànanda tayà bràhmaõadàrikayà sàrdham antaràkathàsamudàhàraþ / tena hy ànanda yàvàüs te 'bhåt tayà bràhmaõadàrikayà sàrdham antaràkathàsamudàhàras tat sarvam asmàkaü vistareõàrocaya / athàyuùmàn ànando %%asyàbhåt tayà bràhmaõadàrikayà sàrdham antaràkathàsamudàhàras tat sarvaü bhagavato vistareõàrocayati / evam ukte bhagavàn àyuùmantam ànandam idam avocat* / kasmàt tvayànanda tayà dàrikayà buddhavarõodàharaõaü na kçtam* / mama bhadanta evaü bhavati / gambhãrà buddhadharmàþ sthànam etad vidyate yad asau dàrikà na vij¤àsyatãti / mayà tasyà÷ cakravartivarõodàharaõaü kçtam* / kùãõas tvam ànanda / sacet tvayà tasyà buddhavarõodàharaõaü kçtam abhaviùyat sthànam etad vidyate yat tu yàm anuttaràyàü samyaksaübodhau avaivartikaü cittam utpàditam abhaviùyat* / api tv ànanda bhaviùyaty asau dàrikà ràj¤a÷ cakravartinaþ strãratnam* / {MS (GBM 970.5f.) adds %%} (##) sàmantakena ÷abdo vistçtaþ / amukayà bràhmaõadàrikayà bhagavato 'rthàya yavàþ parikarmitàþ / sà bhagavatà ràj¤a÷ cakravartinaþ strãratnaü vyàkçtà / iti ÷rutvà yaiþ paücabhir dàrikà÷atair dvyånair bhikùudvayonànàü paücànàü bhikùu÷atànàü yavàþ parikarmitàþ / tàbhir api praõidhànaü kçtam* / vayam asyàþ parivàràþ syàma iti / yàvad bhagavàn yavàn paribhoktum àrabdhàþ àyuùmàn ànando viklavaþ a÷råõi pramoktum àrabdhaþ / bhagavatà teùu janmaparivarteùu karacaraõa÷ira÷chedàdãni dànàni datvà tribhiþ kalpàsaükhyeyaiþ sarvaj¤atvam avàpya idànãü koñarayavàn bhakùayatãti / tatra bhagavàn àyuùmantam ànandam àmantrayate / kasmàt tvam ànanda viklavaþ a÷råõi pramuücasi / bhagavàn bhadanta cakravartikule jàto ràjyam apahàya pravrajitaþ karacaraõa÷iràdãni dànàni datvà tribhiþ kalpàsaükhyeyaiþ sarvaj¤atvam avàpya idànãü koñarayavàn bhakùayatãti / bhagavàn àha / àkàükùasi tvam ànanda tathàgatasya daüùñràntaravinirgatàn yavàn paribhoktum* / àkàükùàmi bhagavan* / tato bhagavatà àyuùmata ànandàya daüùñràntaravinirgatànàü (##) yavànà%% / tathà hy ànanda tathàgatasya (##) rasàgra%%tànàü rasaharaõã supari÷uddhà / yadi tathàgataþ pràkçtam apy àhàraü paribhuükte tad api tathàgatasyànna÷atarasaü saüparivartate / taiþ sàmantakaiþ ÷abdo vistçtaþ / agnidatto bràhmaõaràjo buddhapramukhaü bhikùusaügham upanimaütryàdar÷anapathe sthito bhagavàn vairaübhye yavàn paribhuükte iti / sàmantaràjair api ÷rutaü tair agnidattasya bràhmaõaràjasya dåtasaüpreùaõaü kçtam* / te prave÷aü na labhante dvàri sthitàþ / anàthapiõóadena gçhapatinà ÷rutaü tena paücamàtràõi ÷akaña÷atàni parõopagåñhasya ÷àleþ preùitàni / atha màrasya pàpãyasa etad abhavat* / bahu÷o mayà ÷ramaõo gautamo viheñhito na kadàcid avatàro labdhaþ / atràpi tàvad asya praharàmi iti viditvà àyuùmantam ànandam àtmànaü vinirmàya teùàü paücànàü ÷akaña÷atànàü purataþ sthitvà kathayati / bhavantaþ kutra gamyate / te kathayanti / %<àrya>% ànanda agnidatto bràhmaõaràjo bhagavantaü sa÷ràvakasaügham upanimaütryàdar÷anapathe sthito bhagavàn vairaübhye yavàn paribhuükte iti / anàthapiõóadena gçhapatinà ÷rutvaitàni parõopagåñhasya ÷àler bhagavato 'rthàya paüca ÷akaña÷atàni preùitàni iti / sa kathayati / bhavanto devo abhiprasannà nàgà yakùàþ / yadi bhagavàn àkà÷e pàtraü prasàrayati tad api devàs trayastriü÷à divyàyàþ sudhàyàþ pårayanti / kimarthaü bhagavàn yavàn paribhuükte / nivartayatha (##) iti / te kathayanti / àryànanda saüprasthità vayaü kim idànãü nivartàmaþ / gacchàma iti / màraþ saülakùayati / na ÷akyam ete nivartayitum* / upàyasaüvidhànaü kartavyam iti / sa uparivihàyasam abhyudgamya akùamàtràbhir vàridhàràbhir varùitum àrabdhaþ / tena tàvad dçùñaü yàvat tàni ÷akañàni nàbhiü yàvan nimagnàni / tatas te ÷àkañikà balãvardàn muktvà prakràntà iti / tatra bhagavatà vairaübhye yavàþ paribhuktàþ sàrdhaü dvayonaiþ paücabhir bhikùu÷ataiþ / àyuùmadbhyàü ÷àriputramaudgalyàyanàbhyàü tri÷aükuke parvate varùopagatàbhyàü divyà sudhà paribhuktà / tatas tena sàrthavàhena traimàsasyàtyayàd bhagavàn sa÷ràvakasaügho bhaktenopanimaütritaþ / adhivàsitaü ca bhagavatà tåùõãübhàvena / sa sàrthavàhas tàm eva ràtriü ÷uciü praõãtaü khàdanãyabhojanãyaü samudànãya pårvavad yàvad bhagavantaü bhuktavantaü viditvà dhautahastam apanãtapàtraü bhagavataþ pàdayor nipatya praõidhànaü kartum àrabdhaþ / anenàhaü ku÷alamålena ràjà bhaveyaü cakravartã a÷vàjàneyaþ putro yuvaràjas tàny api paücà÷va÷atàni paüca putra÷atàni / (##) yà sà dàrikà bhagavatà strãratnaü yàni paüca dàrikà÷atàni tasyàþ paricàrikà iti / tato bhagavàüs tasya sàrthavàhasya cetasà cittam àj¤àya taü sàrthavàham idam avocat* / bhaviùyasi tvaü sàrthavàha ràjà cakravartã a÷vàjàneyas te putro yuvaràjas tàny api paücà÷va÷atàni paüca putra÷atàni / sà dàrikà (##) strãratnam* / tàny api dvyånàni paüca dàrikà÷atàni tasyàþ paricàrikà iti / atha bhagavàn traimàsasyàtyayàt kçtacãvaro niùñhitacãvaraþ àyuùmantam ànandam àmantrayate / gacchànanda agnidattaü bràhmaõaràjam àrocaya / evaü ca vada / uùitàþ smo mahàràja tava vijite / avalokito bhava / gacchàma iti / evaü bhadanta iti / àyuùmàn ànando bhagavataþ prati÷rutya yenàgnidattasya bràhmaõaràjasya nive÷anaü tenopasaükràntaþ / tena khalu samayenàgnidatto bràhmaõaràjaþ puõyàham àgamayaüs tiùñhati / athàyuùmàn ànando dauvàrikaü puruùam àmantrayate / ehi tvaü bhoþ puruùa yenàgnidatto bràhmaõaràjas tenopasaükrama / upasaükramyàgnidattaü bràhmaõaràjam evaü vada / ànando bhikùur dvàre tiùñhati devaü draùñukàma iti / evam àrya iti dauvàrikapuruùaþ àyuùmata ànandasya prati÷rutya yenàgnidatto bràhmaõaràjas tenopasaükràntaþ / upasaükramyàgnidattaü bràhmaõaràjam idam avocat* / devàryànando bhikùur dvàre tiùñhati devaü draùñukàmaþ / sa kathayati / ahaü bhoþ puruùa puõyàham àgamayaüs tiùñhàmi / ànando bhikùuþ puõyamahe÷àkhyaþ / sa eva puõyàho bhavatu / paücakalyàõa÷ càyam* / nàmakalyàõo råpakalyàõo varõakalyàõaþ pratibhànakalyàõaþ pratipattikalyàõa÷ ca / pravi÷atu / ko bhavantam ànandaü vàrayatãti / dauvàrikeõàyuùmata ànandàyaivam àrocitam* àyuùmàn ànandaþ praviùñaþ / te 'pi sàmantaràjànàü dåtàs tenaiva sàrdhaü praviùñàþ / (##) athàyuùmàn ànando 'gnidattaü bràhamaõaràjam àrogyayitvà ekànte niùaõõaþ / ekàntaniùaõõaþ àyuùmàn ànando 'gnidattaü bràhmaõaràjam idam avocat* / bhagavàüs te mahàràja àrogyayati kathayati ca / uùitàþ smo mahàràja tava vijite traimàsãm* / avalokito bhava / gacchàma iti / vande àryànanda buddhaü bhagavantam* / kaccid àryànanda bhagavàn vairaübhyeùu janapadeùu sukhaü varùoùitaþ / na ca piõóakena klànta iti / taiþ sàmantaràjadåtair uktaþ / devo 'pratyakùitaràjyas tvaü yo bhagavantaü sa÷ràvakasaüghaü traimàsãm upanimaütryàdar÷anapathe vyavasthitaþ / traimàsãü koñarayavàþ paribhuktà iti / sa kathayati / satyam àryànanda bhagavatà traimàsãü yavàþ paribhuktàþ / satyaü mahàràja / sa saümårchitaþ (##) pçthivyàü nipatito mahatà jalapariùekeõa pratyàgatapràõaþ amàtyàn àhåya pçcchati / bhavanto na mayà yuùmàkam àj¤à dattà / pratidivasaü paücànàü ÷atànàm àhàraü sajjãkuru / praõãtaü prabhåtaü ceti / te kathayanti / asti devenaivam àj¤aptam* / na tv àj¤à dattà amukasya dàtavyam iti / api tu adyàpy àhàraþ sajjãkçta eva / athàgnidatto bràhmaõaràjo yena bhagavàüs tenopasaükràntaþ / upasaükramya bhagavataþ pàdau ÷irasà vanditvà ekànte niùaõõaþ / ekàntaniùaõõam agnidattaü bràhmaõaràjaü bhagavàn dharmyayà kathayà saüdar÷ayati pårvavad yàvat saüpraharùya tåùõãm* / athàgnidatto bràhmaõaràjo bhagavataþ pàdayor nipatya bhagavantam idam avocat* / (##) atyayo bhagavann atyayaþ sugata yathà bàlo yathà måóho yathàvyakto yathàku÷alo yo 'haü bhagavantaü sa÷ràvakasaüghaü traimàsãm upanimaütryàdar÷anapathe vyavasthitaþ / tasya mama bhagavann atyayaü jànato 'tyayaü pa÷yataþ atyayam atyayataþ pratigçhõãùvànukampàm upàdàya / tathyaü te mahàràja atyayam atyayata àgamà yathà bàlo yathà måóho yathàvyakto yathàku÷alo yas tvaü tathàgataü traimàsãm upanimaütryàdar÷anapathe vyavasthitaþ / yatas tvaü mahàràja atyayaü jànàsy atyayaü pa÷yasi taü ca dçùñvàde÷ayasi vçddhir eva te pratikàükùitavyà ku÷alànàü dharmàõàü na hàniþ / athàgnidatto bràhmaõaràjo bhagavantam idam avocat* / adhivàsayatu me bhagavàn yàvajjãvaü cãvarapiõóapàta÷ayanàsanaglànapratyayabhaiùajyapariùkàraiþ sàrdhaü bhikùusaügheneti / bhagavàn àha / tathàgato mahàràja alpàyuùke kàle jàtaþ prabhåtaü ca kàryaü karaõãyam* / nirvàõakàlasamaya÷ ceti / nàdhivàsayati / yady evam adhivàsayatu me bhagavàn saptavarùàõi saptamàsàn saptadivasàn* / tathàpi bhagavàn nàdhivàsayati / agnidatto bràhmaõaràjo bhagavantam idam avocat* / adhivàsayatu me bhagavàn ÷vo 'ntargçhe bhaktena sàrdhaü bhikùusaügheneti / bhagavàn saülakùayati / yady aham asyaikabhaktakam api nàdhivàsayàmi sthànam etad vidyate yady agnidatto bràhmaõaràja uùõaü (##) ÷oõitaü chardayitvà kàlaü kariùyatãti viditvà adhivàsitaü bhagavatà tåùõãübhàvena / athàgnidatto bràhmaõaràjo bhagavatas tåùõãübhàvenàdhivàsanàü viditvà bhagavato 'ntikàt prakrànto yena svaü nive÷anaü tenopasaükràntaþ / upasaükramyàmàtyàn àmaütrayate bhavantaþ ko 'sau upàyaþ syàd yena sarvo 'yam àhàro buddhapramukhena bhikùusaüghena paribhukto bhaved iti / te kathayanti / deva sarvo 'yaü pçthivyàm àhàras tãryatàm* / bhikùavaþ padbhyàm àkramiùyanti / evaü paribhukto bhaviùyatãti / tena (##) pauruùeyàõàm àj¤à dattà / bhavanto yàvàn ayam àhàraþ sarvam etat samantàt pçthivyàm àkirata iti / taiþ sarvaü samantàd àkãrõam* / athàgnidatto bràhmaõaràjas tàm eva ràtriü ÷uci praõãtaü khàdanãyabhojanãyaü samudànãya pårvavad yàvad bhagavàn purastàd bhikùusaüghasya praj¤apta evàsane niùaõõaþ / yàvad anyatamena mahallena saüjàtàmarùeõàsmàbhis traimàsãü koñarayavàþ paribhuktàþ / idànãm ayaü kaliràjo vibhavaü dar÷ayatãti viditvà khàdanãyabhojanãyasya pçthivyàm àkãrõasyopari pàrùõiprahàro dattaþ / bràhmaõagçhapatayo 'vadhyàyanti kùipanti vivàcayanti / àrya khàdanãyabhojanãyaü mukhàbhyavahàryaü pàdena spç÷anti / etat prakaraõaü bhikùavo bhagavata àrocayanti / bhagavàn saülakùa%%ti / yaþ ka÷cid àdãnavo bhikùavaþ khàdanãyabhojanãyaü (##) mukhàbhyavahàryaü pàdena spç÷antãti viditvà bhikùån àmantrayate sma / amukena bhikùavo mahallabhikùuõà saüjàtàmarùeõa khàdanãyabhojanãyasya mukhàbhyavahàryasya pçthivyàm àkãrõasyopari pàrùõiprahàro datta iti / bràhmaõagçhapatayo 'vadhyàyanti kùipanti %%vàcayanti / tasmàn na bhikùuõà khàdanãyabhojanãyaü mukhàbhyavahàryaü pàdenàkramitavyam* / àkràmati sàtisàro bhavatãti / athàgnidatto bràhmaõaràjaþ sukhopaniùaõõaü buddhapramukhaü bhikùusaüghaü viditvà ÷ucinà praõãtena khàdanãyabhojanãyena svahastaü santarpayati pårvavad yàvad dhautahastam apanãtapàtraü nãcataram àsanaü gçhãtvà bhagavataþ purastàn niùaõõo dharma÷ravaõàya / atha bhagavàn agnidattaü bràhmaõaràjaü %%yà kathayà saüdar÷ayati samàdàpayati samuttejayati saüpraharùayati / anekaparyàyeõa dharmyayà kathayà saüdar÷ya samàdàpya samuttejya saüpraharùya utthàyàsanàt prakràntaþ / atha saübahulà bhikùavas trayàõàü vàrùikàõàü màsànàm atyayàt kçtacãvarà niùñhitacãvaràþ samàdàya pàtracãvaraü yena bhagavàüs tenopasaükràntàþ / upasaükramya bhagavataþ pàdau ÷irasà vanditvà ekànte 'sth%% / ekàntasthitàþ saübahulà bhikùavo bhagavantam idam avocan* / uùitàþ smo bhadanta vairaübhye traimàsãm* / {Tib. inserts the whole Vairambhasåtra; cf. AN II 54-57} vistareõa vairaübhyasåtram ekottarikàgame catuùkanipàte / bhikùavaþ saü÷ayajàtàþ sarvasaü÷ayacchettàraü buddhaü bhagavantaü (##) papracchuþ / kiü bhadanta bhagavatà karma kçtaü yena karacaraõa÷ira÷chedàdinà dànasaübhàreõa yàvad dãnajanaü saütarpya kalpàsaükhyeyaü yat trayaü satvàrthe àtmànaü parikhedyàpagatasarvakàryo vairaübhye koñarayavàn paribhuktavàn sàrdhaü bhikùudvyånaiþ paücabhir bhikùu÷ataiþ / àyuùmantau ÷àriputramaudgalyàyanau (##) divyàü sudhàm iti / bhagavàn àha / tathàgatenaiva etàni bhikùavaþ pårvam anyàsu jàtiùu karmàõi kçtàny upacitàni labdhasaübhàràõi pårvavad yàvat phalanti khalu dehinàm* / bhåtapårvaü bhikùavaþ a÷ãtivarùasahasràyuùi prajàyàü vipa÷yã nàma samyaksaübuddho loka udapàdi vidyàcaraõasaüpannaþ sugato lokavid anuttaraþ puruùadamyasàrathiþ ÷àstà devamanuùyàõàü buddho bhagavàn* / saþ a÷ãtibhikùusahasraparivàro bandhumatãü ràjadhànãm upani÷ritya viharati / tena khalu samayena bandhumatyàü ràjadhànyàm anyatamo gaõavàcako bràhmaõaþ pà¤ca÷atikaü gaõaü bràhmaõakàn maütràn pàñhayati / sarvalokasya càtyarthaü satkçto gurukçto mànitaþ påjito 'rhat saümataþ / yata eva vipa÷yã samyaksaübuddho bandhumatãü ràjadhànãm anupràptas tata eva taü na ka÷cit satkaroti na gurukaroti na mànayati na påjayati / sa vipa÷yati / tathàgate sa÷ràvakasaüghe 'tyartham ãrùyàvàn saüvçttaþ / yàvat saübahulàþ ÷aikùà÷aikùà bhikùavaþ pårvàhõe nivàsya pàtracãvaram àdàya bandhumatãü (##) ràjadhànãm anupràptàþ / tato nànàsåpikarasopetasya bhaktasya pàtràõi pårayitvà nirgacchanti / tena ca bràhmaõena dçùñàþ pçùñà÷ ca / bho bhikùavaþ pa÷yàmi kãdç÷aþ piõóapàto labdha iti / taiþ çjuko 'yaü dar÷itaþ / tata ãrùyàprakçtyà saüjàtàmarùeõa màõavakà abhihitàþ / nàrhantãme muõóakàþ ÷ramaõakà nànàsåpikarasavyaüjanopetaü ÷àlyodanaü paribhoktum* / arhanti tu koñarayavàn paribhoktum iti / tair apy anusaüvarõitam* / evam etad upàdhyàya evam etat* / nàrhanty eva ime muõóakàþ ÷ramaõakà nànàsåpikarasavyaüjanopetaü ÷àlyodanaü paribhoktum* / arhanti tu koñarayavàn paribhoktum iti / tatra ca dvau màõavakau ÷ràddhau bhadrau kalyàõà÷ayau / tau kathayataþ / upàdhyàya maivaü vocuþ / mahàtmàna ete 'rhanty eva divyàü sudhàü paribhoktuü na koñarayavàn iti / kiü manyadhve bhikùavaþ / yo 'sau vipa÷yitathàgatena gaõavàcako bràhmaõaþ aham eva sa tena kàlena tena samayena / yàni tàni %%yånàni paüca màõavaka÷atàni etàny eva paüca bhikùu÷atàni / yau tau dvau màõavakau ÷ràddhau bhadrau kalyàõà÷ayau etàv eva tau ÷àriputramaudgalyàyanau bhikùå / yan mayà vipa÷yinaþ samyaksaübuddhasya ÷aikùà÷aikùàõàü ÷ràvakàõàm antike cittaü pradåùya kharaü vàkkarma ni÷càritaü dvyånai÷ ca paücabhir màõavaka÷atair anumoditaü dvàbhyàü tu nànumoditaü tasya karmaõo vipàkenaitarhi tathàgatena vairaübhye koñarayavàþ paribhuktàþ (##) sàrdhaü bhikùudvyånaiþ paücabhir bhikùu÷ataiþ / ÷àriputramaudgalyàyanàbhyàü tu divyà sudhà paribhuktà / iti hi bhikùavaþ ekàntakçùõànàü (##) karmaõàm ekàntakçùõo vipàkaþ pårvavad yàvad ekànta÷ukleùv eva karmasv àbhogaþ karaõãyaþ / ity evaü vo bhikùavaþ ÷ikùitavyam* / {Mark Allon 2003: Parallel see SN IV 179-181} tatra bhagavàn àyuùmantam ànandam àmaütrayate sma / àgamayànanda yenàyodhyeti / evaü bhadantety àyuùmàn ànando bhagavataþ pratya÷rauùãt* / atha bhagavàn dakùiõapaücàle janapadacàrikàü carann ayodhyàm anupràptaþ ayodhyàyàü viharati nadyà gaügàyàs tãre / athànyatamo bhikùur yena bhagavàüs tenopasaükràntaþ / upasaükramya bhagavataþ pàdau ÷irasà vanditvaikànte 'sthàt* / ekàntasthitaþ sa bhikùur bhagavantam idam avocat* / sàdhu me bhagavaüs tathà saükùiptena dharmaü de÷ayatu yathàhaü bhagavato 'ntike saükùiptena dharmaü ÷rutvà eko vyapakçùño 'pramattaþ àtàpã prahitàtmà vihareyam* / eko vyapakçùño 'pramattaþ àtàpã prahitàtmà %% yad arthaü kulaputràþ ke÷a÷ma÷rv avatàrya kàùàyàõi vastràõy àcchàdya samyag eva ÷raddhayà agàràd anagàrikàü pravrajanti tad anuttaraü brahmacaryaparyavasànaü dçùña eva dharme svayam abhij¤àya sàkùàtkçtvopasaüpadya pravedayeyam* / kùãõà me jàtir uùitaü brahmacaryaü kçtaü karaõãyaü nàparam asmàd bhavaü prajànàmãti / evam ukte bhagavàn yena gaügà nadã tena vyavalokayan vyavalokayati / adràkùãd bhagavàn nadyà gaügàyàþ srotasà mahàntaü dàruskandham uhyamànam* / dçùñvà ca punas taü bhikùum àmantrayate / pa÷yasi tvaü bhikùo nadyà gaügàyàþ srotasà mahàntaü dàruskandham uhyamànam* (##) / evaü bhadanta saced eùa na pàrime tãre saüsrakùyati / nàpàrime tãre saüsrakùyati / na madhye saüsrakùyati / na sthale utpatsyati / na manuùyagràhyo bhaviùyati / nàmanuùyagràhyaþ / nàvartagràhyaþ / nàntaþpåtãbhàvaü gamiùyati / evam eùa bhikùo dàruskandho 'nupårveõa samudranimno bhaviùyati samudrapravaõaþ samudrapràgbhàraþ / evam eva sacet tvaü bhikùo na pàrime tãre saüsrakùyasi / pårvavad yàvat* / nàntaþpåtãbhàvaü gamiùyasi / evaü hi tvaü bhikùo anupårveõa nirvàõanimno bhaviùyasi nirvàõapravaõo nirvàõapràgbhàraþ / nàhaü bhadanta jàne kim apàrimaü tãraü kiü pàrimaü tãram* / kiü madhye %%sadanam* / kiü sthale utsadanam* / ko manuùyagràhaþ / kaþ amanuùyagràhaþ / %% ko 'ntaþpåtãbhàva iti / sàdhu me bhagavàüs tathà saükùiptena dharmaü de÷ayatu yathàhaü bhagavato 'ntikàt saükùiptena dharmaü ÷rutvà pårvavad yàvan nàparam asmàd bhavaü prajànàmãti / apàrimaü tãram iti bhikùo ùaõõàm àdhyàtmikànàm àyatanànàm etad adhivacanam* / pàrimaü tãram iti ùaõõàü bàhyànàm àyatanànàm etad adhivacanam* / madhye saüsadanam iti nandãràgasyaitad adhivacanam* / sthale utsadanam iti asmimànasyaitad adhivacanam* / manuùyagràha iti yathàpãhaikaþ saüsçùño (##) viharati gçhasthapravrajitaiþ (##) sahanandã saha÷okaþ / sa sukhiteùu sukhito duþkhiteùu dukhitaþ utpannotpanneùu kiü karaõãyeùu samàdàya paryavasànànuvartã bhaviùyati / amanuùyagràha iti yathàpãhaika iti praõidhàya brahmacaryaü caratãty anenàhaü ÷ãlena và vratena và %% brahmacaryavàsena và syàü %% devànyatamo veti / àvartagràha iti yathàpãhaikaþ ÷ikùàü pratyàkhyàya hànàyàvartate / antaþpåtãbhàva iti yathàpãhaiko duþ÷ãlo bhavati pàpadharmà antaþpåtir avasrutaþ kaùaüvakajàtaþ ÷aükhasvarasamàcàraþ / a÷ramaõaþ ÷ramaõapratij¤o 'brahmacàrã brahmacàripratij¤aþ / evaü hi sacet tvaü bhikùo nàpàrime tãre saüsrakùyasi pårvavad yàvan nirvàõapràgbhàraþ / atha sa bhikùur bhagavato bhàùitam abhinandyànumodya bhagavataþ pàdau ÷irasà vanditvà bhagavato 'ntikàt prakràntaþ / atha sa bhikùur bhagavatà anena dàruskandhopamenàvavàdenàvavàditaþ / eko vyapakçùño 'pramattaþ àtàpã prahitàtmà viharan yad arthaü kulaputràþ ke÷a÷ma÷råõy avatàrya kàùàyàõi vastràõy àcchadya samyag eva ÷raddhayà agàràd anagàrikàü pravrajanti tad anuttaraü brahmacaryaparyavasànaü dçùña eva dharme svayam abhij¤àya sàkùàtkçtvopasaüpadya pravedayate kùãõà me jàtir uùitaü brahmacaryaü kçtaü karaõãyaü nàparam asmàd bhavaü prajànàmãty àj¤àtavàn* / sa àyuùmàn arhan babhåva suvimuktacittaþ / (##) tena khalu samayena nando gopàlako bhagavato nàtidåre sthito 'bhåt* / daõóam avaùñabhya gà÷ càrayati / tena daõóenàvaùñabdho maõóåkaþ saüchidyamàneùu carmasu mucyamàneùu sandhiùu cittam utpàdayati yady ahaü kàyaü và càlayeyaü vàcaü và ni÷càrayeyaü syàd atonidànaü nandasya gopàlasya kathàvyàkùepam iti viditvà bhagavato 'ntike cittam abhiprasàdya kàlagata÷ càturmahàràjikeùu deveùåpapannaþ / atha nando gopàlako daõóam ekànte upanikùipya yena bhagavàüs tenopasaükràntaþ / upsasaükramya bhagavataþ pàdau ÷irasà vanditvaikànte 'sthàt* / ekàntasthito nando gopàlako bhagavantam idam avocat* / ahaü bhadanta nàpàrime tãre saüsrakùyàmi / na pàrime tãre saüsrakùyàmi / %% / na sthale utsrakùyàmi / na manuùyagràho bhaviùyàmi / nàmanuùyagràho nàvartagràho nàntaþpåtãbhàvaü gamiùyàmi / labheyàhaü bhadanta svàkhyàte dharmavinaye pravrajyàm upasaüpadaü bhikùubhàvaü careyam ahaü bhagavato 'ntike brahmacaryam iti / tena hi na%% svàminàü gàvo dattàþ / no bhadanta / tat kasya hetoþ / bhadanta gàvas taruõavatsà j¤àsyanti svakasvakàni gokulàni / gamiùyanti svakasvakàni nive÷anàni / labheyàhaü bhadanta svàkhyàte dharmavinaye pravrajyàm upasaüpadaü (##) bhikùubhàvaü careyam ahaü bhagavato 'ntike brahmacaryaü / kiü càpi nanda daharà gàvas taruõavatsà j¤àsyanti svakasvakàni gokulàni / gamiùyanti svakasvakàni nive÷anàni / api tu karaõãyam etad gopàlakena yathàpi tat svàminà bhaktàcchàdanaü svãkurvatà / (##) atha nando gopàlako bhagavataþ pàdau ÷irasà vanditvà bhagavato 'ntikàt prakràntaþ / tato bhayaü bhayam ity uccaiþ ÷abdaü kurvàõaþ pradhàvitum àrabdhaþ / antarmàrge àtmãyaiþ paücabhir gopàlaka÷atair dçùñaþ / te kathayanti / kasya bhayam iti / jàtibhayaü jaràbhayaü vyàdhibhayaü maraõabhayam iti / te 'pi tasya pçùñhataþ pradhàvitum àrabdhàþ / tàn dçùñvà anye 'pi gopàlakà a÷vapàlakàs tçõahàrakàþ kàùñþahàrakàþ pathàjãvà utpathàjãvà÷ ca manuùyàþ pradhàvitum àrabdhàþ / ànupathikair dçùñàs tathà vikro÷antaþ pçùñàþ / kim etad bhavantaþ / te kathayanti / bhayam* / kasya bhayam* / jàtibhayaü jaràbhayaü vyàdhibhayaü maraõabhayam* / ÷rutvà te 'pi nivçttàþ / yàvat karvañakasamãpaü saüpràptàþ / tata÷ càsau karvañakanivàsã janakàyas taü mahàntaü janakàyaü dçùñvà ita÷ càmuta÷ ca santrastàþ / kecin niùpalàyitàþ / kecid bhàõóaü gopàyanti / kecit sannahyàvasthitàþ / apare vãrapuruùàs taiþ pratyudgamya pçùñàþ / bhavantaþ kim etad iti / te kathayanti / bhayam* / kasya bhayam* / jàtibhayaü jaràbhayaü vyàdhibhayaü maraõabhayam iti / tato 'sau karvañakanivàsã janakàyaþ samà÷vastaþ / tena khalu samayenàyuùmàn ÷àriputras tasyàm eva parùadi sanniùaõõo 'bhåt sannipatitaþ / athàyuùmàn ÷àriputra÷ ciraprakràntaü nandaü gopàlakaü viditvà bhagavantam idam avocat* / kasmàd bhadanta bhagavatà nando gopàlakaþ svàkhyàte dharmavinaye pravrajitukàmaþ punar apy agàràyodyojitaþ / asthànam etac chàriputrànavakà÷o yan nando gopàlakaþ punar api gçhã agàram adhyàvatsyati sannidhikàraparibhoge (##) kàmàn paribhokùyate / nedaü sthànaü vidyate / idànãü nando gopàlakaþ svàminàü gà arpayitvà àgamiùyati / sa yad arthaü kulaputràþ ke÷a÷ma÷rv avatàrya kàùàyàõi vastràõy àcchàdya samyag eva ÷raddhayà agàràd anagàrikàü pravrajanti tad anuttaraü brahmacaryaparyavasànaü dçùña eva dharme svayam abhij¤àya sàkùàtkçtvopasaüpadya pravedayiùyate kùãõà me jàtir uùitaü brahmacaryaü kçtaü karaõãyaü nàparam asmàd bhavaü prajànàmãti / athàpareõa samayena nando gopàlakaþ svàminàü gà arpayitvà paüca÷ataparivàro yena bhagavàüs tenopasaükràntaþ / upsaükramya bhagavantam idam avocat* / arpità me bhadanta svàminàü gàvaþ / labheyàhaü bhadanta svàkhyàte dharmavinaye pravrajyàm upasaüpadaü bhikùubhàvaü careyam (##) ahaü bhagavato 'ntike brahmacaryam iti / labdhavàn nando gopàlakaþ paüca÷ataparivàraþ svàkhyàte dharmavinaye pravrajyàm upasaüpadaü bhikùubhàvam* / evaü pravrajitaþ sa àyuùmàn pårvavad yàvat suvimuktacittaþ / dharmatà aciropapannasya devaputrasya devakanyàyà và trãõi cittàny utpadyante / kuta÷ cyutaþ / kutropapannaþ / kena karmaõeti / maõóåkapårvã devaputraþ pa÷yati / tiryagbhya÷ cyuta÷ càturmahàràjikeùu deveùåpapanno bhagavato 'ntike cittam abhiprasàdyeti / tasyaitad abhavat* / na mama pratiråpaü syàd yad ahaü paryuùitaparivàso bhagavantaü dar÷anàyopasaükrameyam* / yanv aham aparyuùitaparivàsa eva bhagavantaü dar÷anàyopasaükrameyam iti / atha maõóåkapårvã devaputra÷ calavimalakuõóaladharaþ pårvavad yàvat sarvaü gaügàtãram udàreõàvabhàsenàvabhàsya bhagavantaü puùpair (##) avakãrya bhagavataþ purastàn niùaõõo dharma÷ravaõàya / atha bhagavàn maõóåkapårviõo devaputrasyà÷ayànu÷ayaü dhàtuü prakçtiü ca j¤àtvà tàdç÷ãü caturàryasatyasaüprativedhikãü dharmade÷anàü kçtavàn* / yàü ÷rutvà pårvavad yàvad anàdikàlopacitaü satkàyadçùñi÷ailaü j¤ànavajreõa bhitvà srotàpattiphalaü sàkùàtkçtam* / abhikrànto 'haü bhadantàbhikràntaþ / eùo 'haü bhagavantaü ÷araõaü gacchàmi dharmaü ca bhikùusaüghaü ca / upàsakaü ca màü dhàrayàdyàgreõa yàvajjãvaü pràõopetaü ÷araõagatam abhiprasannam* / atha maõóåkapårvã devaputro vaõig iva labdhalàbhaþ ÷asyasampanna iva kàrùakaþ ÷åra iva vijitasaügràmaþ sarvarogaparimukta ivàturo yayà vibhåtyà bhagavatsakà÷am àgatas tayaiva vibhåtyà svabhavanaü gataþ / bhikùavaþ pårvàpararàtraü jàgarikàyogam anuyuktà viharanti / tair dçùño bhagavato 'ntike udàro 'vabhàsaþ / yaü dçùñvà saüdigdhà bhagavantaü papracchuþ / kiü bhagavann imàü ràtriü bhagavantaü dar÷anàya brahmà sahàüpatiþ ÷akro devendra÷ catvàro lokapàlà upasaükràntàþ / na bhikùavo brahmà sahàüpatir na ÷akro devendro na catvàro lokapàlà màü dar÷anàyopasaükràntàþ / api tu nandena gopàlena daõóena vàvaùñabdho maõóåkaþ sa cchidyamàneùu carmasu mucyamàneùu sandhiùu mà nandasya gopàlakasya dharmavikùepo bhaviùyatãti ni÷calas tåùõãm avasthito mamàntike cittam abhiprasàdya kàlagata÷ càturmahàràjikeùu deveùåpapannaþ / sa imàü ràtriü matsakà÷am upasaükràntaþ / tasya mayà dharmo de÷itaþ / dçùñasatya÷ ca svabhavanaü gata iti / (##) bhikùavaþ saü÷ayajàtàþ sarvasaü÷ayacchettàraü buddhaü bhagavantaü papracchuþ / kiü bhadanta nandena gopàlena paüca÷ataparivàreõa karma kçtaü yena gopàlakeùåpapanno bhagavata÷ ca ÷àsane pravrajya sarvakle÷aprahàõàd arhatvaü (##) sàkùàtkçtam* / maõóåkapårviõà devaputreõa kiü karma kçtaü yena maõóåkeùåpapannaþ satyadar÷anaü ca kçtam iti / bhagavàn àha / tenaiva bhikùavaþ karmàõi kçtàny upacitàni labdhasaübhàràõi pårvavad yàvat phalanti khalu dehinàm* / bhåtapårvaü bhikùavaþ asminn eva bhadrake kalpe viü÷ativarùasahasràyuùi prajàyàü kà÷yapo nàma samyaksaübuddho loke udapàdi / pårvavad yàvat sa vàràõasãü nagarãm upanisçtya viharati çùivadane mçgadàve / tasya pravacane nando gopàlakaþ pravrajitaþ / tripiño dhàrmakathiko yuktamuktapratibhànaþ paüca÷ataparivàraþ adhikaraõaku÷alaþ / sa utpannotpannàni saüghasyàdhikaraõàni vyupa÷amayati / tatra dvau bhikùå stabdhau màninau / na kadàcit tasya sakà÷am upasaükràmataþ / tayor apareõa samayena parasparam adhikaraõam utpannam* / tàv arthàrthinau tasya sakà÷am upasaükràntau pàdàbhivandanaü kçtvà kathayataþ / idaü cedaü càvayor adhikaraõam utpannaü vyupa÷amayeti / sa saülakùayati / yady aham anayor adyaivàdhikaraõaü vyupa÷amayiùyàmi arthàrthinàv etau na bhåya upasaükramiùyataþ / tena sarvasaüghaü saünipàtya tad adhikaraõaü saüghamadhye upanikùipya na ekàntãkçtam* / ataþ parasminn api divase tasya karvañake karaõãyam utpannam* / sa (##) tatra gataþ / tatas tàbhyàü cirayatãti saüghaü saünipàtya tad adhikaraõam upanikùiptam* / tataþ saüghena vyupa÷amitam* / yàvad asau tripiño bhikùus tasmàt karvañakàd àgataþ / màrga÷rame prativinodite sàrdhaüvihàryantevàsikàn pçcchati / na tàv arthapratyarthikàv àgacchata iti / te kathayanti / upàdhyàya vyupa÷àntaü tayos tad adhikaraõam* / kena vyupa÷amitam* / saüghena / yathàkathaü tair vistareõa samàkhyàtam* / tena kharaü vàkkarma ni÷càritam* / j¤àyate àyuùmanto gopàlakair yathà tad adhikaraõaü vyupa÷amitam iti / tair apy anusaüvarõitam eva me tad upàdhyàya gopàlakair yathà tad adhikaraõaü vyupa÷amitam iti / kiü manyadhve bhikùavo yo 'sau tripiño bhikùur eùa evàsau nando gopàlakas tena kàlena tena samayena / yàny asya tàni paüca sàrdhaüvihàryantevàsikànàü ÷atàni etàny eva paüca gopàlaka÷atàni / yad anena kà÷yapasya samyaksaübuddhasya ÷ràvakasaügho gopàlakavàdena samudàcaritaþ sàrdhaüvihàryantevàsikai÷ cànusaüvarõitaü tasya karmaõo vipàkena paüca janma÷atàni paüca÷ataparivàro gopàlakeùåpapannaþ / yàvad etarhy api paüca÷ataparivàro gopàlakeùv evopapannaþ / yad anena pañhitaü svàdhyàyitaü skandhakau÷alaü dhàtukau÷alam àyatanakau÷alaü sthànàsthànakau÷alaü ca kçtaü tenaitarhi paüca÷ataparivàreõa mama ÷àsane pravrajya (##) sarvakle÷aprahàõàd arhatvaü sàkùàtkçtam* / maõóåkapårvy api devaputraþ kà÷yapasya samyaksaübuddhasya pravacane bhikùur àsãt* / pràhàõikaþ sa janapadacàrikàü caran anyatamasmin karvañake vihàram anupràptaþ / sa ràtryàþ prathame yàme paryaïkaü baddhvà (##) manasikàraü vàhayitum àrabdhaþ / yàvat svàdhyàyakàrakà bhikùavaþ svàdhyàyanti / ÷abdakaõñakàni dhyànàni / sa ÷abdena cittaikàgratàü nàsàdayati / sa saülakùayati svàdhyàyanti ete / madhyame yàme niùatsyàmãti / sa madhyame yàme utthàya niùaõõo yàvad anye bhikùavaþ svàdhyàyaü kurvanti / sa saülakùayati pa÷cime yàme niùatsyàmãti / sa pa÷cime yàme utthàya niùaõõo yàvad apare svàdhyàyaü kurvanti / tasyàvãtaràgatvàt tãvraü paryavasthànam utpannam* / sa kathayati / ime ÷ramaõàþ kà÷yapãyà maõóåkà iva kçtsnàü ràtriü rañità iti / kiü manyadhve bhikùavo yo 'sau pràhàõiko bhikùur eùa evàsau maõóåkapårvã devaputraþ / yad anena kà÷yapasya samyaksaübuddhasya ÷ràvakà maõóåkavàdena samudàcaritàþ / tasya karmaõo vipàkena paüca janma÷atàni maõóåkeùåpapanno yàvad etarhy api maõóåkeùv evopapannaþ / yan mamàntike cittaü prasàditaü tena càturmahàràjikeùu deveùåpapannaþ / yat kà÷yape samyaksaübuddhe brahmacaryaü caritaü tenedànãü satyadar÷anaü kçtam* / iti hi bhikùava ekàntakçùõànàü karmaõàm ekàntakçùõo vipàkaþ pårvavad yàvad àbhogaþ karaõãyaþ / ity evaü vo bhikùavaþ ÷ikùitavyam idam avocat* / atha bhagavàn nadãü gaügàm avatãrõas tatra paücabhir haüsamatsyakårma÷ataiþ parivçtaþ pradakùiõãkçta÷ ca / teùàü bhagavatà tribhiþ padair dharmaþ (##) de÷itaþ / iti hi bhadramukhàþ sarvasaüskàrà anityàþ / sarvadharmà anàtmànaþ / ÷àntaü nirvàõam* / mamàntike cittam abhiprasàdayata / apy evaü tiryagyoniü viràgayiùyatheti / teùàm etad abhavat* / nàsmàkaü pratiråpaü syàd yad vayaü bhagavato 'ntikàt tribhiþ padair dharmaü ÷rutvà àhàram àharema iti / te nàharaõàü pratipannàþ / tãkùõas tiryayonigatànàm agni÷ cyutaþ / kàlagatà÷ càturmahàràjikeùu deveùåpapannàþ / dharmatà khalv aciropapannasya devaputrasya và devakanyàyà và trãõi cittàny utpadyante / kuta÷ cyutaþ / kutropapannaþ / kena karmaõà iti / te pa÷yanti / tiryagbhya÷ cyutàþ / càturmahàràjikeùu deveùåpapannàþ / pårvavad yàvan mandàrakàõàü puùpàõàm utsaügaü pårayitvà bhagavatsàmantakena nadãü gaügàm avabhàsya bhagavantaü puùpair àkãrya bhagavatsàmantakenànuparivàryàvasthitàþ / bhagavatà teùàm à÷ayànu÷ayaü dhàtuü prakçtiü ca j¤àtvà tàdç÷ã caturàryasatyasaüprativedhikã dharmade÷anà kçtà pårvavad (##) yàvad anàdikàlopacitaü satkàyadçùñi÷ailaü j¤ànavajreõa bhitvà srotàpattiphalaü sàkùàtkçtam* / te dçùñasatyàþ kathayanti / abhikràntà vayaü bhadantàbhikràntàþ / ete vayaü buddhaü ÷araõam gacchàmo dharmaü ca bhikùusaüghaü ca / upàsakàü÷ càsmàn dhàraya / adyàgreõa yàvajjãvaü pràõopetaü ÷araõagatàn abhiprasannàn* / atha te (##) matsyakacchapahaüsapårviõo devaputrà vaõija iva labdhalàbhàþ pårvavad yàvat svabhavanaü gatàþ / bhikùavaþ saü÷ayajàtàþ sarvasaü÷ayacchettàraü buddhaü bhagavantaü papracchuþ / kiü bhadanta ebhir haüsakacchapamatsyaiþ karma kçtaü yena haüsakacchapamatsyeùåpapannàþ satyadar÷anaü ca kçtam iti / bhagavàn àha / ebhir eva bhikùavo haüsamatsyakacchapaiþ karmàõi kçtàny upacitàni labdhasaübhàràõi pariõatapratyayàni pårvavad yàvat phalanti khalu dehinàm* / bhåtapårvaü bhikùavaþ asminn eva bhadrake kalpe viü÷ativarùasahasràyuùi prajàyàü ka÷yapo nàma ÷àstà loke udapàdi pårvavad yàvat sa vàràõasãü nagarãm upani÷çtya viharati çùivadane mçgadàve / tasyaite ÷àsane pravrajità abhåvan* / tatraitebhir bhikùubhiþ kùudrànukùudràõi ÷ikùàpadàni khaõóitàni / tasya karmaõo vipàkena haüsamatsyakårmeùåpapannàþ / yan mamàntike cittam abhiprasàditaü tena deveùåpapannàþ / yat kà÷yape samyaksaübuddhe brahmacaryaü caritaü tena satyadar÷anaü kçtam* / iti hi bhikùavaþ ekàõtakçùõànàü karmaõàm ekàntakçùõo vipàkaþ pårvavad yàvad àbhogaþ karaõãyaþ / ity evaü vo bhikùavaþ ÷ikùitavyam idam avocat* / atha bhagavàn nadãü gaügàm uttãrõaþ paücamàtraiþ preta÷ataiþ parivçto dagdhasthåõàkçtibhir asthiyantravaducchritaiþ svake÷asaüchannaiþ parvatopamakukùibhiþ såcãcchidropamamukhair àdãptaiþ pradãptaiþ saüprajvalitaiþ (##) ekajvàlãbhåtaiþ / te kçtakarapuñà bhagavantam åcuþ / vayaü bhadanta pretà vinipatita÷arãràþ pårvakarmàpabàdhena pànãyaü nàsàdayàmaþ / kuto bhaktasya dar÷anam* / tvaü mahàkàruõiko 'smabhyaü pànãyam anuprayaccheti / bhagavatà teùàü gaügopadar÷ità / eùà hi ÷ãtalajalà susamçddhatoyà bhàgãrathã vahati sarvajanopabhogyà / gràmàü÷ ca ràùñranagaràõi ca tarpayantã kedàra÷àlikumudotpalapaükajàni // pretà kathayanti / eùàsmàkaü vahati hi ÷uùkatoyà bhàgãrathã %% sarvajanopabhogyà / pa÷yàma etàü rudhiramalena pårnàü rakùanti cainàü sapara÷udaõóahastàþ // iti / bhagavàn gaügàdevatàm àha / tvaü gràmaràùñranagaràõy anutarpayantã kedàra÷àlikumudotpalapaükajàni / kasmàn na tarpayasi tãvratçùàbhibhåtàn kçpà na tava bàlajanasya duþkhaiþ // iti / gaügàdevatà pràha / nàhaü bhayàn na puruùàd api và janasya ÷àñhyena vàpi viùayaü jalam (##) utsçjàmi / (##) eùà tu duùkçtamahàvaraõàvçtànàü ÷oùaü jalaü vrajati ko 'tra mamàparàdhaþ // iti / tatra bhagavàn àyuùmantaü mahàmaudgalyàyanam àmaütrayate / saütarpaya maudgalyàyana pretàn iti / evaü bhadanta iti àyuùmàn mahàmaudgalyàyano bhagavataþ prati÷rutya pretàn santarpayitum àrabdhaþ / tatra pretàþ såcãmukhatvàn na ÷aknuvanti mukhaü vivartayitum* / tato bhagavatà teùàm çddhyà mukhaü vivçtam* / àyuùmatà mahàmaudgalyàyanena pànãyaü dattam* / tais tçùàturaiþ prabhåtaü pãtam* / udaràõi sphuñitàni / tato bhagavato 'ntike cittam abhiprasàdya kàlagatàþ / pårvavad dçùñasatyàþ svabhavanaü gatàþ / bhikùavaþ saü÷ayajàtàþ sarvasaü÷ayacchettàraü buddhaü bhagavantaü papracchuþ / kiü bhadanta ebhiþ pretaiþ karma kçtaü yena preteùåpapannàþ / kiü karma kçtaü yena deveùåpapannàþ / satyadar÷anaü ca kçtam iti / bhagavàn àha / ebhir eva bhikùavaþ karmàõi kçtàny upacitàni labdhasaübhàràõi pårvavad yàvat phalanti dehinàü* / bhåtapårvaü bhikùavaþ asminn eva bhadrake kalpe viü÷ativarùasahasràyuùi prajàyàü ka÷yapo nàma ÷àstà loke udapàdi pårvavad yàvat sa vàràõasãü nagarãm upani÷çtya viharati çùivadane mçgadàve / tasya ÷ràvakàc chandakabhikùaõaü kçtvà buddhadharmasaügheùu kàràn kurvanti / yadà bhagavataþ kà÷yapasya samyaksaübuddhasya ÷àsanaü na vaistàrikaü (##) tadàlpà÷ chandayàcakà bhikùavaþ / yadà tu vaistàrikaü tadà bahava÷ chandayàcakà bhikùavaþ saüvçttàþ / yàvad anyatamasmin saüsthàgàre paücopàsaka÷atàni saüniùaõõàni saünipatitàni kenacid eva karaõãyena / saübahulà÷ ca bhikùava÷ chandayàcakàs teùàü sakà÷am upasaükràntàþ samàdàpayitukàmàþ / te tãvreõa paryavasthànena kharaü vàkkarma niùcàritam* / ime ÷ramaõàþ kà÷yapãyàþ pretopapannà iva nityaü prasàritakarà iti / kiü manyadhve bhikùavo yàni tàni paücopàsaka÷atàni etàny eva tàni paüca preta÷atàni / yad ebhiþ kà÷yapasya samyaksaübuddhasya ÷ràvakàþ pretavàdena samudàcaritàs tasya karmaõo vipàkena paüca janma÷atàni preteùåpapannàþ / yàvad etarhy api preteùv evopapannàþ / yan mamàntike cittaü prasàditaü tena deveùåpapannàþ / yat kà÷yape samyaksaübuddhe ÷araõàgamana÷ikùàpadàni gçhãtàni tena satyadar÷anaü kçtam* / iti hi bhikùavaþ ekàntakçùõànàü karmaõàm ekàntakçùõo vipàkaþ pårvavad yàvad àbhogaþ karaõãyaþ / ity evaü vo bhikùavaþ ÷ikùitavyam idam avocat* / atha bhagavàn nadãü gaügàm uttãrya dakùiõena nàgàvalokitena nadãü gaügàü nirãkùate / bhikùavo buddhaü bhagavantaü papracchuþ / kimarthaü bhadanta (##) bhagavàn paràvçtya nadãü gaügàü nirãkùata iti / bhagavàn àha / (##) icchatha bhikùavo nadyà gaügàyà utpattiü ÷rotum* / etasya bhagavan kàla etasya sugata samayo yad bhagavàn nadyà gaügàyà utpattiü de÷ayed bhikùavaþ ÷roùyanti / bhåtapårvaü bhikùavaþ piõóavaü÷o nàma ràjà babhåva / dhàrmiko dharmaràjo dharmeõa ràjyaü kàrayati / tasya janapadà çddhà÷ ca sphãtà÷ ca kùemà÷ ca subhikùà÷ càkãrõabahujanamanuùyà÷ ca sadà puùpaphalavçkùàþ devaþ kàlavarùã / ÷asyavatã vasumatã pra÷àntakalikalahaóimbaóamarataskararogàpagatà / manuùyà nityaü dharmaparàyaõàþ / yàvad asau ràjà saüpràpte vasantakàlasamaye saüpuùpiteùu pàdapeùu haüsakrauücamayåra÷uka÷àrikàkokilajãvaüjãvakanirghoùite vanaùaõóe antaþpuraparivçta udyànabhåmiü saüprasthitaþ / yàvad anyatamaþ puruùo valãpalitottamàügaþ {MS %%} parijãrõa÷arãràvayavaþ pariõatendriyaþ kç÷o 'lpasthàmo mandamandacàratayà daõóam avaùñabhya gacchati / tatas tena ràj¤à amàtyàþ pçùñàþ / ka eùa bhavantaþ puruùo valãpalitottamàïgaþ {MS %%} pårvavad yàvad daõóam avaùñabhya gacchatãti / taiþ samàkhyàtam* / deva saüskàraparikùayàd eùa jãrõo vçddha ity ucyata iti / ràjà kathayati / aham api bhavanta evaüdharmo bhaviùyàmãti / te kathayanti / deva sàdhàraõa eùa dharma iti / tato ràjà durmanàþ saüprasthitaþ / punar api puruùaü pa÷yaty utpàõóotpàõóukaü sphuñitaparuùagàtraü parvatopamakukùiü vraõapåyotkãrõair aïgapratyaïgàvadhàribhiþ paññakopanibaddhaiþ dãrghadãrghaiþ pra÷vasantan daõóam avaùñabhya khaüjamànagatiü saüprasthitaü dçùñvà (##) ca punar amàtyàn àmaütrayate / ka eùa bhavantaþ puruùa utpàõóotpàõóukaþ pårvavad yàvat khaüjamàno 'bhisaüprasthita iti / te kathayanti / deva eùa vyàdhito nàma / ràjà kathayati / aham api bhavantaþ evaüdharmo bhaviùyàmãti / amàtyàþ kathayanti / deva sàdhàraõa eùa eva dharmo duùkçtakarmakàriõàü pårvakarmàparàdhàd bhavatãti / ràjà saülakùayati / sarvathà pàpaü na kartavyam iti viditvà saüprasthitaþ / punar api pa÷yati / nãlapãtalohitàvadàtair vastraiþ ÷ivikàm alaükçtàü chatradhvajapatàkà÷aükhapañahastrãpuruùadàrakadàrikàbhir àkãrõàü caturbhiþ puruùair utkùiptàm ulkàü ca purastàn nãyamànàü kàùñhavyagrahastaiþ puruùaiþ pçùñhato 'nubaddhàü hà tàta hà bhràtaþ hà pitaþ hà svàminn iti ca samantàd àrodana÷abdaü ÷rutvà ca punar amàtyàn àmaütrayate / kim eùà bhavantaþ ÷ivikà nãlapãtalohitàvadàtair vastraiþ pårvavad yàvad àrodana÷abda iti / amàtyàþ kathayanti / eùa deva mçto nàma iti / ràjà kathayati / aham api bhavantaþ evaüdharmo bhaviùyàmãti (##) / te kathayanti deva eùo 'pi sàdhàraõo dharma iti / tato jãrõàturamçtasaüdar÷anàt saüvignamanà evaüråpàbhogàþ parityaktavyà iti pratinivçtya ÷okàgàraü pravi÷yàvasthita iti / tasya vijite velàmo nàma bràhmaõa àóhyo mahàdhano mahàbhogo vedavedàügapàragaþ / tena ÷rutaü yathà ràjà jãrõàturamçtasaüdar÷anàd udvignaþ ÷okàgàraü pravi÷yàvasthita iti / ÷rutvà ca punar anekair bràhmaõa÷atasahasraiþ parivçtaþ sarva÷vetaü vaóavàratham (##) abhiruhya sauvarõena daõóakamaõóalunà dhàryamàõena yena ràjà piõóavaü÷as tenopasaükràntaþ / amàtyaiþ ràj¤e niveditam* / deva velàmo bràhmaõo dvàre tiùñhati / tato ràjà nirgatya athàdhikaraõe niùaõõaþ / bràhmaõo velàmo jayenàyuùà ca vardhayitvà niùaõõaþ kathayati / kimarthaü devaþ ÷okàgàre pravi÷yàvasthita iti / ràj¤à yathàvçttaü sarvaü velàmàya bràhmaõàya vistareõàrocitam* / sa kathayati / devaþ svakarmaphalabhogã / nàtra ÷okaþ karaõãyaþ / santi satvàþ sukçtakarmakàriõaþ santi duùkçtakarmakàriõaþ %% / cakravartinas tu nityaü sukçtakarmakàriõaþ santo deveùåpapadyante / devo 'pi cakravartã / manuùyaprativiùiùñaü sukham anubhåya divyaü sukham anubhaviùyatãti / api tu deva yaj¤a iùñavyaþ svargasopànabhåta iti / tato ràj¤à amàtyànàm àj¤à dattà / bhavantaþ sarvavijite ghaõñàvaghoùaõaü kàrayata / ràjà nirarga%%ü yaj¤aü yajati / bhavadbhir àgatya paribhoktavyam iti / tato dàna÷àlà praj¤aptà / annam annàrthibhyo dãyatàü pànaü pànàrthibhyaþ / tatràcàmena parisravamàõena gartaþ kçtaþ / yatràsau taptaþ ÷ãtãbhavati / anavataptaþ anavatapta iti saj¤à saüvçttà / tasyàcàmena taõóulàmbunà ca dvàda÷avàrùikeõa saüpåryamàõasya vçddhiþ saüvçttà / tata iyaü mukhena nadã prasçtà / àcàmanadãti saüj¤à saüvçttà iti / (##) uddànam* / kumàravardhanaü krauücànam aïgadikà maõivatã / sàlabalà sàlibalà suvarõaprastha÷ ca sàketà // peyà toyikà ca ÷ràvastã anavataptaþ / nagarabindu÷ ca vai÷àlã bhavati pa÷cimà // atha bhagavàn kumàravardhanam anupràptaþ / kumàravardhane àyuùmantam ànandam àmantrayate / asminn evànanda prade÷e upoùadho nàma ràjà jàtaþ / atraiva càbhivçddhaþ / tenàsya nagarasya kumàravardhanaü kumàravardhanam iti saüj¤à saüvçttà / krauücànam anupràptaþ / tatra bhagavàn àyuùmantam ànandam àmaütrayate / asminn ànanda krauücàne upoùadhasya ràj¤o hastinàgena krauücayatà ÷abdhaþ kçtaþ krauücànaü krauücànam iti (##) saüj¤à saüvçttà / aïgadikàm anupràptaþ / aïgadikàyàm anyatamasmin prade÷e smitam akàrùãt* / vistareõa caturbuddhàsanaü pårvavat* / maõivatãm anupràptaþ / maõivatyàm àyuùmantam ànandam àmaütrayate / asyàm ànanda maõivatyàü bodhisatvena bahubhir maõibhir yaj¤o yaùñaþ / maõivatã maõivatãti saüj¤à saüvçttà / sàlabalàm anupràptaþ / sàlabalàyàm anyatamasmin prade÷e smitam akàrùãt* / vistareõa caturbuddhàsanaü pårvavat* / sàlibalàm anupràptaþ / sàlibalàyàm anyatamasmin prade÷e smitam akàrùãt* / vistareõa caturbuddhàsanaü pårvavat* / (##) suvarõaprastham anupràptaþ / asminn ànanda suvarõaprasthe bodhisatvena bahusuvarõako yaj¤o yaùñaþ / apãdànãü bràhmanaiþ prasthena suvarõo bhàjitaþ / suvarõaprasthaþ suvarnaprastha iti saüj¤à saüvçttà / sàketàm anupràptaþ / sàketàyàm àyuùmantam ànandam àmaütrayate / asyàm ànanda sàketàyàm upoùadho nàma ràjà ràjyaü kàrayati çddhaü ca sphãtaü ca kùemaü ca subhikùaü càkãrõabahujanamanuùyaü ca / tasyàpareõa samayena mårdhni piñako jàto mçduþ sumçduþ tadyathà tålapicur và karpàsapicur và na ca kiücid àbàdhaü janayati / sa paripàkatvàt sphuñitaþ / kumàro jàtaþ / abhiråpo dar÷anãyaþ pràsàdiko gauraþ kanakavarõaþ pårvavat yàvat sarvàïgapratyaïgopetaþ / mårdhni jàto mårdhni jàta iti mårdhàto mårdhàta iti saüj¤à saüvçttà / upoùadhasya ràj¤aþ ùàùñiþ strãsahasràõi / jàtaþ kumàro 'ntaþpuraü prave÷itaþ / sahadar÷anàd eva sarvàsàü strãõàü stanàþ prasrutàþ / ekaikà kathayati màü dhàyatu màü dhàyatv iti màndhàtà màndhàteti ca saüj¤à saüvçttà / tatra kecin mårdhàta iti saüjànate kecin màndhàteti / màndhàtuþ kumàrasya janapadagatasya upoùadho ràjà glànaþ saüvçttaþ / sa målagaõóapatrapuùpaphalabhaiùajyair upasthãyate / tathàpy asau hãyata eva / tenàmàtyànàm àj¤à dattà / bhavantaþ ÷ãghraü kumàraü ràjyàbhiùekeõàbhiùiücata / evaü deva iti amàtyair dåtasaüpreùaõaü kçtam* / upoùadho ràjà glànaþ / tenàj¤à dattà kumàraü ÷abdayata ràjyàbhiùekaü (##) pratyanubhavatv iti / tad arhati kumàraþ ÷ãghram àgantum iti / sa saüprasthita upoùadha÷ ca ràjà kàlagataþ / tato 'màtyaiþ punar api tasya dåtasaüpreùaõaü kçtam* / kumàra pità te kàlagataþ / àgaccha ràjyaü pratãccheti / màndhàtà kumàraþ saülakùayati / yadi mama pità kàlagataþ kiü tatra gacchàmãti viditvà tatraivàvasthitaþ / amàtyaiþ punar api saübhåya agràmàtyaþ preùitaþ / tena gatvàbhihitaþ / kumàra àgaccha ràjyaü pratãccha iti / sa kathayati / mama (##) dharmeõa ràjyaü pràptam* / ihaiva ràjyàbhiùeka àgacchatv iti / amàtyaiþ saüdiùñam* / deva ràjyàbhiùeke prabhåtena prayojanam* / ratna÷ilayà siühàsanena cchatreõa paññena mukuñena / adhiùñhànamadhye ca ràjyàbhiùekaþ kriyate / tad arhati kumàraþ ihaivàgantum iti / sa kathayati / yadi mama dharmeõa ràjyaü pràptam* / ihaiva sarvam àgacchatv iti / màndhàtuþ kumàrasya divaukaso nàma yakùa purojavaþ / tena ratna÷ilà siühàsanaü tatraivànãtam* / àdhiùñhànikà÷ ca cchatraü paññaü mukuñaü càdàya svayam evàgatàþ / adhiùñhànaü svayam àgataü svayam àgatam iti sàketà sàketà iti saüj¤à saüvçttà / tatra bhagavàn àyuùmantam ànandam àmaütrayate / àgamayànanda yena ÷ràvastã iti / evaü bhadanta iti àyuùmàn ànando bhagavataþ pratya÷rauùãt* / atha bhagavàn yena ÷ràvastã tena càrikàü caran prakrànto yàvad anyatamasmin prade÷e bràhmaõa÷ chinnabhaktako halaü vàhayati / tasyàrthàya dàrikà peyàm àdàyàgatà / bhagavàü÷ ca taü prade÷am (##) anupràptaþ / dadar÷a sa bràhmaõo buddhaü bhagavantaü dvàtriü÷atà mahàpuruùalakùaõaiþ samalaükçtam a÷ãtyà cànuvya¤janair viràjitagàtraü vyàmaprabhàlaükçtaü såryasahasràtirekaprabhaü jaügamam iva ratnaparvataü samantato bhadrakam* / sahadar÷anàt tasya bhagavati prasàda utpannaþ / na tathà dvàda÷avarùàbhyas taþ ÷amatha÷ cittasya kalpatàü janayati / aputrasya và putrapratilàbho daridrasya và nidhidar÷anaü ràjyàbhinandino và ràjyàbhiùeko yathopacitaku÷alamålasya satvasya tatprathamato buddhadar÷anam* / sa tàü peyàm àdàya laghu laghv eva yena bhagavàüs tenopasaükràntaþ / upasaükramya bhagavantam idam avocat* / iyaü bho gautama peyà iyam asti mamàntike / {MS %%} anukampaü piba etad bhagavan gautamaþ peyàm* // iti {MS %<'nukaüpàn pibed bhagavàï>% = Divy 461} tato bhagavatà tasya bràhmaõasya kåpo dar÷itaþ / sacet te bràhmaõa parityàjyàþ asmin jãrõakåpo prakùipa iti / tena tasmin jãrõakåpe prakùiptàþ / sa jãrõakåpo vàùpàyamànaþ peyàpårõo yathàpi tad buddhànàü buddhànubhàvena devatànàü ca devatànubhàvena / tato bhagavatà sa bràhmaõo 'bhihitaþ / càraya bràhmaõa peyàm iti / sa càrayitum àrabdhaþ / bhagavatà tathàdhiùñhità yathà sarvasaüghena peyà / jãrõakåpo vàùpàyamànas tathaiva peyàpårõo 'vasthitaþ / tato 'sau bràhmaõo bhåyasyà màtrayàbhiprasanno bhagavataþ pàdàbhivandanaü kçtvà purastàn niùaõõo dharma÷ravaõàya / tasya bhagavatà à÷ayànu÷ayaü dhàtuü prakçtiü ca j¤àtvà (##) tàdç÷ã càturàryàsatyasaüprativedhikã dharmade÷anà kçtà pårvavad yàvad anàdyakàlopacitaü satkàyadçùñi÷ailaü j¤ànavajreõa bhitvà srotàpattiphalaü (##) sàkùàtkçtam* / abhikrànto 'haü bhadantàbhikràntaþ / eùo 'haü bhagavantaü ÷araõaü gacchàmi dharmaü ca bhikùusaüghaü ca / upàsakaü ca màü dhàraya adyàgreõa yàvajjãvaü pràõopetaü ÷araõagatam abhiprasannam* / athàsau bràhmaõo vaõig iva labdhalàbhaþ ÷asyasaüpanna iva kàrùikaþ ÷åra iva vijitasaügràmaþ sarvarogaparimukta ivàturo bhagavato bhàùitam abhinandyànumodya bhagavataþ pàdau ÷irasà vanditvà bhagavato 'ntikàt prakrànto yàvat kùetraü gataþ / pa÷yati tasmin kùetre sauvarõàn yavàn saüpannàn* / dçùñvà ca punar vismayotphullalocano gàthàü bhàùate / aho guõamayaü kùetraü sarvadoùavivarjitam* / adyaivoptaü mayà bãjam adyaiva phaladàyikam* // iti / tato 'sau bràhmaõas tvaritaü ràj¤aþ sakà÷am upasaükràntaþ / upasaükramya jayenàyuùà ca vardhayitvà ràjànam uvàca / deva mayà yavàþ prakãrõàs te sauvarõàþ saüvçttàþ / tatràdhiùñhàyikena prasàdaþ kriyatàm iti / ràj¤à adhiùñhàyiko 'nupreùitaþ / bràhmaõena rà÷ãkçtvà bhàjitàþ / ràjabhàgaþ svàbhàvikà yavàþ saüvçttàþ / adhiùñhàyikena ràj¤e niveditam* / ràj¤à samàdiùñam* / punar bhàjayata iti / punar bhàjitam* / tathaiva ràjabhàgaþ svàbhàvikà yavàþ saüvçttàþ / evaü yàvat saptakçtvo bhàjitam* / tathaiva ràjà kutåhalajàtaþ svayam eva gataþ pa÷yati / tathaiva tenàsau bràhmaõo 'bhihitaþ / bràhmaõa tavaitat puõyanirjàtam* / alaü ràjabhàge%% / yat tavàbhipretaü tan mamànuprayaccheti (##) / tatas tena bràhmaõena parituùñena yad dattaü te sauvarõayavàþ saüvçttàþ / tato bhagavàn saüprasthito yàvad anyatamasmin prade÷e paüca kàrùika÷atàny utpàõóotpàõóukàni sphuñitapàõipàdàni ÷aõa÷àñãnivàsitàni làïgalàni vàhayanti / te 'pi balãvardà vraõapåyotkãrõaiþ pratodayaùñibhiþ kùatavikùatagàtrà muhurmurhur vi÷vasanto vahanti / dadç÷us te kàrùikà buddhaü bhagavantaü dvàtriü÷atà mahàpuruùalakùaõaiþ pårvavad yàvad upacitaku÷alamålaya satvasya tatprathamato buddhadar÷anam* / tato yena bhagavàüs tenopasaükràntàþ / adràkùãd bhagavàüs tàn kàrùikàn* / dåràd eva dçùñvà ca punar vinayàpekùayà màrgàd apakramya purastàd bhikùusaüghasya praj¤apta evàsane niùaõõaþ / atha te kàrùikà bhagavataþ pàdau ÷irasà vanditvaikànte niùaõõàþ / tato bhagavatà teùàü kàrùikàõàm à÷ayànu÷ayaü dhàtuü prakçtiü ca j¤àtvà tàdç÷ã càturàryàsatyasaüprativedhikã dharmade÷anà kçtà pårvavad yàvad anàdyakàlopacitaü satkàyadçùñi÷ailaü j¤ànavajreõa bhitvà srotàpattiphalaü sàkùàtkçtam* / te dçùñisatyà yena bhagavàüs tenà¤jaliü (##) praõamya bhagavantam idam avocat* / labhema vayaü bhadanta svàkhyàte dharmavinaye pravrajyàm upasaüpadaü bhikùubhàvaü carema vayaü bhagavato 'ntike brahmacaryam iti / te bhagavatà ehibhikùukayà pravràjitàþ pårvavad yàvan naiva sthità {MS: %%; cf. nepacchità -> Pravr-v III, fol. 47r6} buddhamanorathena / teùàü bhagavatà avavàdo dattaþ / te vyàyacchamànaiþ pårvavad yàvad abhivàdyà÷ ca saüvçttàþ / (##) te balãvardà yoktràõi varatràõi cchitvà yena bhagavàüs tenopasaükràntàþ / upasaükramya bhagavataþ %% samantakena parivàryàvasthitàþ / teùàü bhagavatà tribhiþ padair dharmo de÷itaþ / pårvavad yàvad yathà gaügàvatàre haüsamatsyakårmàõàü yàvad dçùñasatyàþ svabhavanaü gatàþ / bhikùavaþ saü÷ayajàtàþ sarvasaü÷ayacchettàraü buddhaü bhagavantaü papracchuþ / kiü bhadanta ebhiþ kàrùikapårvakaiþ bhikùubhiþ karma kçtaü yena kàrùikàþ saüvçttà bhagavata÷ ca ÷àsane pravrajya sarvakle÷aprahàõàd arhatvaü sàkùàtkçtam* / tair balãvardapårvakair devaputraiþ kiü karma kçtaü yena balãvardeùåpapannàþ satyadar÷anaü ca kçtam iti / bhagavàn àha / ebhir eva bhikùavaþ karmàõi kçtàny upacitàni labdhasaübhàràõi pårvavad yàvat phalanti dehinàü* / bhåtapårvaü bhikùavo 'sminn eva bhadrake kalpe viü÷ativarùasahasràyuùi prajàyàü ka÷yapo nàma ÷àstà loke udapàdi / pårvavad yàvat sa vàràõasãü nagarãm upani÷çtya viharati çùivadane mçgadàve / tasya ÷àsane etàni paüca kàrùika÷atàni pravrajitàny abhåvan* / tatra ebhir na pañhitaü na svàdhyàyitaü na manasikàro vàhitaþ kin tu ÷raddhàdeyaü bhuktvà bhuktvà saügaõikàbhirataiþ kausãdyenàtinàmitam* / kiü manyadhve bhikùavo yàni tàni paüca bhikùu÷atàni etàni paüca kàrùika÷atàni / yo 'sau vihàrasvàmã sa evàsau (##) gçhapatiþ / yad ete kàrùikà yad ebhir vihàrasvàmisantakaü ÷raddhàdeyaü paribhujya na pañhitaü na svàdhyàyitaü nàpi manasikàro vàhitaþ kin tu saügaõikàbhirataiþ kausãdyenàtinàmitaü tena karmaõà paüca janma÷atàni tasya vihàrasvàminaþ kàrùikàþ saüvçttàþ / yàvad etarhy api tasyaiva kàrùikà jàtàþ / yad ebhiþ kà÷yapasya samyaksaübuddhasya ÷àsane pravrajya brahmacaryaü caritaü tenaitarhi mama ÷àsane pravrajya sarvakle÷aprahàõàd arhatvaü sàkùàtkçtam* / te 'pi balãvardapårviõo devaputràþ kà÷yapasyaiva samyaksaübuddhasya ÷àsane pravrajità àsaüs tatraiva kùudrànukùudràõi ÷ikùàpadàni khaõóitàni / tena karmaõo vipàkena balãvardeùåpapannàþ / yan mamàntike cittam abhiprasàditaü tena deveùåpapannàþ / yat kàsyape samyaksaübudde brahmacaryaü cãrõaü pratipàlitaü tenedànãü devaputrabhåtaiþ (##) satyadar÷anaü kçtam* / iti hi bhikùavaþ ekàntakçùõànàü karmaõàm ekàntakçùõo vipàkaþ pårvavad yàvad àbhogaþ karaõãyaþ / ity evaü vo bhikùavaþ ÷ikùitavyam idam avocat* / tatra bhagavàn àyuùmantam ànandam àmaütrayate / àgamayànanda yena toyikà / evaü bhadantety àyuùmàn ànando bhagavataþ pratya÷rauùãt* / atha bhagavàüs toyikàm anupràptaþ / tasmiü÷ ca prade÷e bràhmaõo làïgalaü vàhayati / athàsau dadar÷a buddhaü bhagavantaü dvàtriü÷atà puruùalakùaõaiþ samalaükçtam a÷ãtyà cànuvyaüjanair viràjitagàtraü vyàmaprabhàlaükçtaü (##) såryasahasràtirekaprabhaü jaügamam iva ratnaparvataü samantato bhadrakam* / sa saülakùayati / yadi bhagavantaü gautamam upetyàbhivàdayiùyàmi karmaparihànir me bhaviùyati / atha nopetyàbhivàdayiùyàmi puõyaparihànir me bhaviùyati / ko 'sàv upàyaþ syàd yena me na karmaparihàniþ syàn nàpi puõyaparihànir iti / tasya buddhir utpannà / atrastha evàbhivàdanaü karomi / evaü na karmaparihànir bhaviùyati nàpi puõyaparihànir iti / tena yathàgçhãtayaiva pratodayaùñyà tatrasthenaivàbhivàdanaü kçtam* / abhivàdaye buddhaü bhagavantam iti / tatra bhagavàn àyuùmantam ànandam àmantrayate / kùåõa ànanda eùa bràhmaõaþ / %% sati pratyàtmaü j¤ànadar÷anaü pravartate / etasmiõ prade÷e kà÷yapasya samyaksaübuddhasyàvikopito 'sthisaüghàtas tiùñhatãti / aham anenopakramya vandito bhaveyam* / evam anena dvàbhyàü samyaksaübuddhàbhyàü vandanà kçtà bhavet* / tat kasya hetoþ / asminn ànanda prade÷e kà÷yapasya samyaksaübuddhasyàvikopito 'sthisaüghàtas tiùñhati / athàyuùmàn ànando laghu laghv eva caturguõam uttaràsaügaü praj¤apya bhagavantam idam avocat* / niùãdatu bhagavàn praj¤apta evàsane / evam ayaü pçthivãprade÷o dvàbhyàü samyaksaübuddhàbhyàü paribhukto bhaviùyati yac ca kà÷yapena samyaksaübuddhena yac caitarhi bhagavateti / niùaõõo bhagavàn praj¤apta evàsane (##) / niùadya bhagavàn bhikùån àmantrayate sma / icchatha yåyaü bhikùavaþ kà÷yapasya samyaksaübuddhasya ÷arãrasaüghàtam avikopitaü draùñum* / etasya bhagavan kàla etasya sugata samayo yad bhagavàn bhikùåõàü kà÷yapasya samyaksaübuddhasyàvikopitaü ÷arãrasaüghàtam upadar÷ayet* / dçùñvà bhikùava÷ cittam abhiprasàdayiùyanti / bhagavatà laukikaü cittam utpàditam iti / pa÷yanti bhagavataþ kà÷yapasya samyaksaübuddhasya ÷arãrasaüghàtam avikopitaü draùñukàmàþ {Tib. adds %%etc., cf. Divy 63.11.} / tatas tena kà÷yapasya samyaksaübuddhasyàvikopitaþ ÷arãrasaüghàta ucchràpitaþ / tatra bhagavàn bhikùån àmantrayate sma / udgçhõãta bhikùavo nimittam* / antardhàsyatãty antarhitam* / ràj¤à prasenajità ÷rutam* / bhagavatà ÷ràvakàõàü dar÷anàyàvikopitaþ kà÷yapasya samya%% (##) ÷arãrasaüghàta ucchràpita iti / ÷rutvà ca punaþ kutåhalajàtaþ sàrdham antaþpurakumàrair amàtyair bhañabalàgreõa naigamajànapadai÷ ca saüprasthitaþ / evaü viråóhako 'nàthapiõóado gçhapatiþ uùidattaþ puràõasthapatir vi÷àkhà mçgàramàtà anekàni pràõi÷atasahasràõi kutåhalajàtàni saüprasthitàni kai÷cit pårvakaiþ ku÷alamålaiþ saücodyamànàni / yàvad asàv antarhitaþ / taiþ ÷rutam antarhito 'sau bhagavataþ kà÷yapasya samyaksaübuddhasya ÷arãrasaüghàta iti / ÷rutvà ca punas teùàü duþkhadaurmanasyam utpannaü vçthàsmàkam àgamanam iti / anyatamena copàsakena sa prade÷aþ pradakùiõãkçtaþ / evaü ca cetasà cittam abhisaüskçtam* / asmàn me padàvihàràt kiyat puõyaü (##) bhaviùyatãti / atha bhagavàüs tasya mahàjanakàyasyàvipratisàrasaüjananàrthaü tasya copàsakasya cetasà cittam àj¤àya gàthàü bhàùate / ÷ataü sahasràõi suvarõaniùkà jàmbånadà nàsya samà bhavanti / yo buddhacaityeùu prasannacittaþ padàvihàraü prakaroti vidvàn // iti / anyatamenàpy upàsakena tasmin prade÷e mçttikàpiõóo dattaþ / evaü cittam abhisaüskçtam* / padàvihàrasya tàvad iyat puõyam àkhyàtaü bhagavatà / asya tu mçttikàpiõóasya kiyat puõyaü bhaviùyatãti / atha bhagavàüs tasya cetasà cittam àj¤àya gàthàü bhàùate / ÷ataü sahasràõi suvarõapiõóà jàmbånadà nàsya samà bhavanti / yo buddhacaityeùu prasannacittaþ àropayen mçttikàpiõóam ekam* // iti / tac chrutvànekaiþ pràõi÷atasahasrair mçttikàpiõóasamàropaõaü kçtam* / aparais tatra muktapuùpàõy abhikùiptàni / evaü ca cittam abhisaüskçtam* / padàvihàrasya ca mçttikàpiõóasya ca iyat puõyam %% bhagavatà / asmàkaü tu muktapuùpàõàü kiyat puõyaü bhaviùyatãti / atha bhagavàüs teùàm api cetasà cittam àj¤àya gàthàü bhàùate / ÷ataü sahasràõi suvarõapeñà jàmbånadà nàsya samà bhavanti / yo buddhacaityeùu prasannacitta àropayen muktapuùpasya rà÷im* // iti / aparais tatra màlàvihàraþ kçtaþ / cittaü càbhisaüskçtam* / muktapuùpàõàü bhagavatà iyat puõya%% / asmàkaü màlàvihàrasya (##) kiyat puõyaü bhaviùyatãti / atha bhagavàüs teùàm api cetasà cittam àj¤àya gàthàü bhàùate / ÷ataü sahasràõi suvarõavàhà jàmbånadà nàsya samà bhavanti / yo buddhacaityeùu prasannacitto màlàvihàraü prakaroti vidvàn* // iti / aparais tatra dãpamàlà dattà / cittaü càbhisaüskçtam* / màlàvihàrasya bhagavatà iyat puõyam uktam* / asmàkaü dãpadànasya kiyat puõyaü bhaviùyatãti / atha bhagavàüs teùàm api cetasà cittam àj¤àya gàthàü bhàùate / ÷ataü sahasràõi suvarõavàhà jàmbånadà nàsya samà bhavanti / yo buddhacaityeùu prasannacittaþ pradãpadànaü prakaroti vidvàn* // iti / aparais tatra gandhàbhiùeko dattaþ / cittaü càbhisaüskçtam* (##) / pradãpadànasya bhagavatà iyat puõyam uktam* / asmàkaü gandhàbhiùekasya kiyat puõyaü bhaviùyatãti / atha bhagavàüs teùàm api cetasà cittam àj¤àya gàthàü bhàùate / ÷ataü sahasràõi suvarõarà÷ayo jàmbånadà nàsya samà bhavanti / yo buddhacaityeùu prasannacitto gandhàbhiùekaü prakaroti vidvàn* // iti / aparais tatra cchatradhvajapatàkàropaõaü dattaþ / cittaü càbhisaüskçtam* / padàvihàrasya mçtpiõóadànasya muktapuùpàõàü màlàvihàrasya pradãpadànasya gandhàbhiùekasya ceyat puõyam uktaü bhagavatà / asmàkaü chatradhvajapatàkàropaõe kiyat puõyaü bhaviùyatãti / atha bhagavàüs teùà%% cittam àj¤àya gàthàü bhàùate / (##) ÷ataü sahasràõi suvarõaparvatà meroþ samà nàsya samà bhavanti / yo buddhacaityeùu prasannacitta àropayec chatradhvajàpatàkàþ // eùà hi dakùiõà proktà aprameye tathàgate / samudrakalpe saübodhau sàrthavàhe anuttare // iti / teùàm etad abhavat* parinirvçtasya tàvad bhagavataþ kàraõam iyat puõya%% bhagavatà / tiùñhataþ kiyat puõyaü bhaviùyatãti / atha bhagavàüs teùàm api cetasà cittam àj¤àya gàthàü bhàùate / tiùñhantaü påjayed ya÷ ca ya÷ càpi parinirvçtam* / samaü cittaü prasàdyeha nàsti puõyavi÷eùatà // evaü hy acintiyà buddhà buddhadharmo 'py acintiyaþ / acintiye prasannànàü vipàko 'pi acintiyaþ // teùàm acintiyànàm apratihatadharmacakravartinàm* / samyaksaübuddhànàü nàlaü guõapàram adhigantum* // iti / tato bhagavatà tasya mahàjanakàyasya tathàvidhà dharmade÷anà kçtà yàü ÷rutvà anekaiþ pràõi÷atasahasrair mahàn vi÷eùo 'dhigataþ / kai÷cic chràvakabodhau cittàny utpàditàni kai÷cit pratyekàyàü bodhau kai÷cid anuttaràyàü samyaksaübodhau / kai÷cid uùmagatàni pratilabdhàni kai÷cin mårdhànaþ kai÷cit satyànuloma kai÷cit kùàntayaþ / kai÷cit srotàpattiphalaü sàkùàtkçtaü kai÷cit sakçdàgàmiphalaü kai÷cid anàgàmiphalam* / kai÷cit pravrajya sarvakle÷aprahàõàd arhatvaü sàkùàtkçtam* / yadbhåyasà sà parùad buddhanimnà dharmapravaõà saüghapràgbhàrà vyavasthàpità (##) / tatra ÷ràddhair bràhmaõagçhapatibhis tasmin prade÷e mahaþ sthàpitaþ / toyikàmahas toyikàmaha iti saüj¤à saüvçttà / atha bhagavàn kosaleùu janapade%<ùu>% càrikàü caran ÷ràvastãm anupràptaþ / ÷ràvastyàü viharati jetavane anàthapiõóadasyàràme / a÷rauùãd anàthapiõóado gçhapatiþ bhagavàn kosaleùu janapadeùu càrikàü caran ÷ràvastãm anupràptaþ ÷ràvastyàü viharati jetavane asmàkam evàràme iti / ÷rutvà ca punar yena bhagavàüs tenopasaükràntaþ / upasaükramya bhagavataþ pàdau ÷irasà vanditvaikànte niùaõõaþ / ekàntaniùaõõam anàthapiõóadaü gçhapatiü bhagavàn dharmyayà kathayà saüdar÷ayati samàdàpayati samuttejayati (##) pårvavad yàvat saüpraharùya tåùõãm* / athànàthapiõóado gçhapatir utthàyàsanàt pårvavad yena bhagavàüs tenàüjaliü praõamya bhagavantam idam avocat* / adhivàsayatu me bhagavàn ÷vo 'ntargçhe bhaktena sàrdhaü bhikùusaüghena iti / pårvavat ÷uci praõãtaü khàdanãyabhojanãyaü samudànãya kàlyam evotthàyàsanakàni praj¤apyodakamaõãn pratiùñhàpya bhagavato dåtena kàlam àrocayati / samayo bhadanta sajjaü bhaktaü yasyedànãü bhagavàn kàlaü manyate iti / dauvàrikapuruùam àmaütrayate / na tàvad bhoþ puruùànyatãrthyakànàü prave÷o deyo yàvad buddhapramukhena bhikùusaüghena na bhuktam* / tataþ pa÷càt tãrthyakebhyo dàsyàmãti / evam àrya iti dauvàrikaþ %%dasya gçhapateþ pratya÷rauùãt* / atha bhagavàn pårvàhõe nivàsya pàtracãvaram àdàya bhikùugaõaparivçto (##) bhikùusaüghapuraskçtaþ pårvavad yàvad dhautahastam apanãtapàtraü nãcataram àsanaü gçhãtvà bhagavataþ purastàn niùaõõo dharma÷ravaõàya / athàyuùmàn mahàkà÷yapo 'nyatamasmàd àraõyakàc chayanàsanàd dãrghake÷a÷ma÷rulåhacãvaro jetavanaü gataþ / sa pa÷yati jetavanaü ÷ånyam* / tenopadhivàrikaþ pçùñaþ / kutra buddhapramukho bhikùusaügha iti / tena samàkhyàtam* / anàthapiõóadena gçhapatinopanimaütrita iti / sa saülakùayati / tatraiva piõóapàtaü paribhokùyàmi buddhapramukhaü bhikùusaüghaü ca paryupàsiùye iti / saþ anàthapiõóadasya gçhapater nive÷anaü gataþ / dauvàrikeõoktaþ / àrya mà pravekùyasi / kasyàrthàya / anàthapiõóadena gçhapatinà àj¤à dattà / mà tàvat tãrthyànàü prave÷aü dàsyasi yàvad buddhapramukhena bhikùusaüghena paribhuktam* / tataþ pa÷càt tãrthyànàü dàsyàmãti / àyuùmàn mahàkà÷yapaþ saülakùayati tasya me làbhàþ sulabdhà ye màü bràhmaõagçhapatayaþ ÷ramaõa÷àkyaputrãya iti na jànate / gacchàmi kçpaõajanasyànukampàü karomãti viditvà udyànaü gataþ / sa saülakùayati / adya mayà kasyànugrahaþ kartavyaþ / yàvad anyatarà nagaràvalambikà kuùñhàbhibhåtà sarujàrtà pakvagàtrà bhikùàm añati / sa tasyàþ sakà÷am upasaükràntaþ / tasyà÷ ca bhikùàyàm àcàmaþ saüpannaþ / tayà àyuùmàn mahàkà÷yapo dçùñaþ kàyapràsàdika÷ cittapràsàdika÷ ca ÷ànteneryàpathena / sà saülakùayati / nånaü mayaivaüvidhe dakùiõãye kàrà na kçtà yena me iyaü samavasthà / yady àryo mahàkà÷yapo mamàntikàd anukampà%% (##) %%dàyàcàmaü pratigçhõãyàd aham asmai dadyàm iti / tata àyuùmatà mahàkà÷yapena tasyà÷ cetasà cittam àj¤àya pàtram upanàmitam* / yadi te bhagini parityaktaü tad dãyatàm asmin pàtre iti / tatas tayà cittam abhiprasàdya tasmin pàtre %% makùikà %% patità / sà tàm apanetum àrabdhà / tasyàs tasminn àcàme aüguliþ patità / sà saülakùayati / kiü càpy àryeõa mama cittànurakùaõayà (##) na cchoritam* / api tu na paribhokùyatãti / àyuùmatà mahàkà÷yapena tasyà÷ cetasà cittam àj¤àya tasyà eva samakùam anyatamaü kuóyamålaü ni÷ritya paribhuktam* / sà saülakùayati / kiü càpy àryeõa mama cittànurakùaõayà paribhuktaü nànenàhàreõàhàrakçtyaü kariùyatãti / athàyuùmàn mahàkà÷yapas tasyà÷ cetasà cittam àj¤àya tàü nagaràvalambikàm idam avocat* / bhagini pràmodyam utpàdayàmy ahaü tvadãyenàhàreõa ràtriüdivasam atinàmayiùyàmãti / tasyà atãvaudvilyam utpannam* / mamàryeõa mahàkà÷yapena piõóapàtaþ pratipàditaþ pragçhãta iti àyuùmati mahàkà÷yape cittam abhiprasàdya kàlagatà / tuùite devanikàye upapannà / sà ÷akreõa devendreõa dçùñà àcàmaü pratipàdayantã kàlaü ca kurvàõà no tu dçùñà kutropapannà iti / %% nagaràn vyavalokayitum àrabdho na pa÷yati tira÷caþ pretàn manuùyàü÷ ca càturmahàràjikàn devàn trayastriü÷àn na pa÷yati / tathà hy adhastàd devànàü j¤ànadar÷anaü pravartate nopariùñàt* / atha ÷akro devànàm indro yena bhagavàüs tenopasaükràntaþ / upasaükramya bhagavantaü gàthàbhigãtena pra÷naü papraccha / (##) carataþ piõóapàtaü hi kà÷yapasya mahàtmanaþ / kutràsau modate nàrã kà÷yapasyàcàmadàyikà // bhagavàn àha / tuùità nàma te devàþ sarvakàmasamçddhayaþ / tatràsau modate nàrã kà÷yapasyàcàmadàyikà // iti / atha ÷akrasya devendrasyaitad abhavat* / ime tàvan manuùyàþ puõyànàm apratyakùadar÷ino dànàni dadati puõyàni kurvanti ahaü pratyakùadar÷yeva puõyànàü sve puõyaphale vyavasthitaþ / tasmàd dànàni và dadàmi puõyàni và karomi / ayam àryo mahàkà÷yapo dãnànàthakçpaõavanãpakànukampã / yanv aham enaü piõóakena pratipàdayeyam iti viditvà kçpaõavãthyàü gçhaü nirmitavàn* / cãracãracãvarakaü kàkàbhinilãnakaü nàtiparamaråpaü kuvindaü càtmànam abhinirmàya uddhåta÷iraskaþ ÷aõa÷àñãnivàsitaþ sphuñitapàõipàdo vastraü vayitum àrabdhaþ / ÷acy api devakanyà kuvindabhàvaveùadhàriõã tasarikàü kartum àrabdhà / pàr÷ve càsya divyà sudhà sajjãkçtà tiùñhati / athàyuùmàn mahàkà÷yapaþ kçpaõànàthavanãpakajanànukaüpako 'nupårveõa tad gçham anupràptaþ / duþkhitako 'yam iti kçtvà dvàre sthitena pàtraü prasàritam* / ÷akreõa devendreõa (##) divyàyàþ sudhàyàþ pàtraü påritam* / athàyuùmato mahàkà÷yapasyaitad abhavat* / divyaü càsya sudhàbhaktam ayaü ca gçhavistaraþ / suviruddham iti j¤àtvà jàto %% hradi saü÷ayaþ // iti / dharmatà hy eùà / asamanvàhçtyàrhatàü j¤ànadar÷anaü na pravartate / sa samanvàhartuü pravçtto yàvat pa÷yati ÷akraü devendram* / sa kathayati / kau÷ika kiü duþkhitajanasyàntaràyaü (##) karoùi / yasya bhagavatà dãrgharàtrànugato vicikitsàkathaükathà÷alyaþ sa%%la àvçóho yathàpi tat tathàgatenàrhatà samyaksaübuddhena / àrya mahàkà÷yapa kiü duþkhitajanasyà%% karomi / ime tàvan manuùyà apratyakùadar÷inaþ puõyànàü dànàni dadati puõyàni kurvanti / ahaü pratyakùadar÷yeva puõyàni kathaü dànàni %% dadàmi puõyàni và na karomi / nanu coktaü bhagavatà / karaõãyàni puõyàni duþkhaü hy akçtapuõyataþ / kçtapuõyà hi modante asmiül loke paratra ca // iti / tataþ prabhçti àyuùmàn mahàkà÷yapaþ samanvàhçtya kulàni piõóapàtaü praveùñum àrabdhaþ / atha ÷akro devendro àkà÷astha evàyuùmato mahàkà÷yapasya divyàyàþ sudhàyàþ pàtraü pårayati / àyuùmàn api mahàkà÷yapaþ pàtram avàïmukhaü karoty annaü pànaü (##) choryate / etat prakaraõaü bhikùavo bhagavata àrocayanti / bhagavàn àha / tasmàd anujànàmi piõóopadhànaü dhàrayitavyam iti / sàmantakena ÷abdo visçtaþ / amukayà nagaràvalambikayà àryo mahàkà÷yapaþ àcàmena pratipàditaþ / sà ca tuùite devanikàye upapannà / iti ràj¤à prasenajità kosalena ÷rutam* / ÷rutvà ca punar yena bhagavàüs tenopasaükràntaþ / upasaükramya bhagavataþ pàdau ÷irasà vanditvaikànte niùaõõaþ / sa ekàntaniùaõõaü ràjànaü prasenajitaü kosalaü bhagavàn dharmyayà kathayà saüdar÷ayati / pårvavad yàvat saüpraharùya tåùõãm* / atha ràjà prasenajit kosalaþ utthàyàsanàd ekàüsam uttaràsaügaü kçtvà yena bhagavàüs tenà¤jaliü praõamya bhagavantam idam avocat* / adhivàsayatu me bhagavàn àryamahàkà÷yapam uddi÷ya bhaktaü saptàheneti / adhivàsayati bhagavàn ràj¤aþ prasenajitaþ kosalasya tåùõãübhàvena / atha ràjà prasenajit kosalo bhagavatas tåùõãübhàvenàdhivàsanàü viditvà bhagavataþ pàdau ÷irasà vanditvà bhagavato 'ntikàt prakràntaþ / atha ràjà prasenajit kosalas tàm eva ràtriü ÷uci praõãtaü khàdanãyabhojanãyaü samudànãya kàlyam evotthàyàsanakàni praj¤apyodakamaõãn pratiùñhàpya bhagavato dåtena kàlam àrocayati / pårvavad yàvat svahastaü santarpayati saüpravàrayati / anyatama÷ ca koññamallako vçddhànte cittam abhiprasàdayaüs tiùñhati / ayaü ràjà pratyakùadar÷yeva puõyànàü sve puõyaphale pratitiùñho 'tçpta eva puõyair dànàni dadànti puõyàni karoti / (##) atha ràjà prasenajit kosalo 'nekaparyàyeõa buddhapramukhaü bhikùusaüghaü ÷ucinà praõãtena khàdanãyabhojanãyena svahastaü santarpya saüpravàrya bhagavantaü bhuktavantaü viditvà dhautahastam apanãtapàtraü nãcataram àsanaü gçhãtvà bhagavataþ purastàn niùaõõo dharma÷ravaõàya / tato bhagavatàbhihitaþ / ràjan kasya nàmnà dakùiõàm àdi÷àmi (##) / kiü tavàhosvid yena tavàntikàt prabhåtataraü puõyaü prasåtam iti / ràjà saülakùayati / mama bhagavàn piõóapàtaü paribhuükte / ko 'nyo mamàntikàt prabhåtataraü puõyaü prasaviùyatãti viditvà kathayati / bhagavan yena mamàntikàt prabhåtataraü puõyaü prasåtaü tasya bhagavàn nàmnà dakùiõàü àdi÷atv iti / tato bhagavatà koññamallakasya nàmnà dak÷iõà àdiùñà / evaü yàvat ùaódivasàn* / ùaùñhe divase ràjà kare kapolaü datvà cintàparo vyavasthitaþ / mama bhagavàn piõóapàtaü paribhuükte / koññamallasya nàmnà dakùiõàm àdi÷atãti / so 'màtyair dçùñaþ / te kathayanti / kimarthaü deva kare kapolaü datvà cintàparo vyvasthita iti / ràjà kathayati / bhavantaþ kathaü na cintàparas tiùñhàmi / yatredànãü bhagavàn mama piõóapàtaü paribhuükte koññamallasya nàmnà dakùiõàm àdi÷atãti / tatraiko vçddhàmàtyaþ kathayati / alpotsukho deva bhavatu / vayaü tathà kariùyàmo yathà ÷vo bhagavàn devasyaiva nàmnà dakùiõàm àdi÷atãti / tena pauruùeyàõàm àj¤à dattà / ÷vo bhavadbhiþ praõãtatara àhàraþ kartavyaþ prabhåta÷ ca / evaü càrayitavyaþ / upàrdho bhikùåõàü pàtre pataty ardho bhåmàv iti / amàtyair aparasmin divase prabhåtaþ àhàraþ sajjitaþ praõãta÷ ca / tataþ sukhopaniùaõõaü buddhapramukhaü bhikùusaüghaü pariveùitum àrabdhàþ / (##) upàrdhaü bhikùåõàü pàtre pàtayanty upàrdhaü bhåmau / tataþ koññamallakàþ pradhàvità bhåmau nipatitaü gçhõãma iti / te pariveùakair nivàritàþ / tataþ sa koññamallakaþ kathayati / yady asya ràj¤aþ prabhåtaü saüpatsvàpateyam asti / santy anye 'py asmadvidhà duþkhitakà ye àkàükùante / teùàü kimarthaü na dãyate / kim anenàparibhogaü choriteneti / tasya koññamallakasya cittavikùepo jàtaþ / na ÷aktaü tena tathà cittaü prasàdayituü yathà pårvam* / tato ràjà buddhapramukhaü bhikùusaüghaü bhojayitvà na mama bhagavàn nàmnà dakùiõàm àdisatãti viditvà dakùiõàm a÷rutvaiva pradiùñaþ / tato bhagavatà ràj¤aþ prasenajitaþ kosalasya nàmnà evaü dakùiõàdiùñà / hastya÷varathapattiyàyino bhuüjànasya puraü sanaigamaü pa÷yasi / balaü hi råkùikàyà alavaõikàyàþ kulmàsapiõóikàyàþ // iti / athàyuùmàn ànando bhagavantam avocat* / bahu÷o bhadanta bhagavatà ràj¤aþ prasenajitaþ kosalasya nive÷ane bhuktvà nàmnà dakùiõà àdiùñà / nàbhijànàmi kadàcid evaüvidhàü dakùiõàm àdiùñapårvàm* / bhagavàn àha / icchasi tvam ànanda ràj¤aþ prasenajitkosalasyàlavaõikàü kulmàsapiõóikàm àrabhya karmaplotiü ÷rotum* / etasya bhagavan kàlaþ etasya sugata samayo yad bhagavàn ràj¤aþ prasenajitaþ kosalasyàlavaõikàü kulmàsapiõóikàm àrabhya karmaplotiü varõayet* / bhagavataþ ÷rutvà bhikùavo dhàrayiùyantãti / tatra bhagavàn (##) bhikùån àmantrayate sma / (##) bhåtapårvaü bhikùavo 'nyatasmin karvañake gçhapatiþ prativasati / tena sadç÷àt kulàt kalatram ànãtam* / sa tayà sàrdhaü krãóati ramate paricàrayati / tasya krãóato ramamàõasya paricàrayataþ putro jàtaþ / pårvavad yàvad unnãto vardhito mahàn saüvçttaþ / yàvad asau gçhapatiþ patnãm àmantrayate / bhadre jàto 'smàkam çõaharo dhanahara÷ ceti / gacchàmi paõyam àdàya de÷àntaram iti / sà kathayaty àrya evaü kuruùveti / sa paõyam àdàya de÷àntaraü gataþ / tatraiva cànayena vyasanam àpanno 'lpaparicchedaþ saþ / tasya gçhe dhanajàtaü parikùãõam* / so 'sya putro duþkhito jàtaþ / tasya gçhapater vayasyakaþ / sa tenoktaþ / mamàpi tvaü putraþ / mama kùetraü pratipàlaya / ahaü tava bhaktena yogodvahanaü karomãti / sa tasya kùetravyàpàraü kartum àrabdhaþ / so 'pya asya bhaktena yogodvahanaü karoti / yàvad apareõa samayena parva pratyupasthitam* / tasya dàrakasya màtà saülakùayati / adya gçhapatipatnã suhçtsaübandhibàndhava÷ramaõabhojane vyagrà bhaviùyati / gacchàmi sànukàlaü tasya dàrakasya bhaktaü nayàmãti / sà sànukàlaü gatvà gçhapatipatnyà etam arthaü nivedayati / sà ruùità kathayati / na tàvac chramaõabràhmaõebhyo dadàmi / j¤àtãnàü và tàvat preùyasya dadàmi / adya tàvat tiùñhatu / ÷vo dviguõaü dàsyàmãti / tatas tasya dàrakasya màtà saülakùayati / mà dàrako bubhukùito bhaviùyati / etàm àtmãyàm alavaõikàü kulmàsapiõóikàü nayàmãti / sà tàm àdàya kùetraü gatà / putrasya vistareõa yad gçhapatnyàbhihitaü tat sarvam àkhyàya kathayati / iyaü mayà àtmãyà alavaõikà kulmàsapiõóikà ànãtà / (##) etàü paribhuükùveti / sa kathayati / sthàpayitvà gaccheti / sà sthàpitvà prakràntà / asati buddhànàm utpàde pratyekabuddhà loke utpadyante hãnadãnànukaüpakàþ prànta÷ayanàsanabhaktà ekadakùiõãyà lokasya / yàvad anyatamaþ pratyekabuddhas taü prade÷am anupràptaþ / sa tena dçùñaþ / kàyapràsàdika÷ cittapràsàdika÷ ca ÷ànteryàpathavartã / sa saülakùayati / nånaü mayaivaüvidhe sadbhåtadakùiõãye kàrà na kçtà / yena me ãdç÷ã samavasthà / yady ayaü mamàntikàd alavaõikàü kulmàsapiõóikàü gçhõãyàd aham asmai dadyàm iti / tataþ pratyekabuddhas tasya daridrapuruùasya cetasà cittam àj¤àya pàtraü prasàritavàn* / sacet tava parityaktaü dãyatàm asmin pàtre iti / tatas tãvreõa prasàdena sà alavaõikà kulmàsapiõóikà pratyekabuddhàya pratipàdità / kiü manyadhve bhikùavo yo 'sau daridrapuruùaþ eùa evàsau ràjà prasenajit kosalas tena kàlena tena samayena / yad anena pratyekabuddhàyàlavaõikà kulmàsapiõóikà pratipàdità / tena karmaõà ùañkçtvo deveùu trayastriü÷eùu ràjai÷varyàdhipatyaü (##) kàritavàn* / ùañkçtvo 'syàm eva ÷ràvastyàü ràjà kùatriyo mårdhàbhiùiktas tenaiva karmàva÷eùeõa / etarhy api ràjà kùatriyo mårdhàbhiùiktaþ saüvçttaþ / so 'sya piõóako vipakvaþ / vipàkaü tam ahaü sandhàya kathayàmi / hastya÷varathapattiyàyino bhu¤jànasya puraü sanaigamaü pa÷yasi / balaü hi råkùikàyà alavaõikàyàþ kulmàsapiõóikàyàþ // iti / sàmantakena ÷abdo visçtaþ / bhagavatà ràj¤aþ prasenajitaþ kosalasyàlavaõikà kulmàsapiõóikàm àrabhya karmaplotir vyàkçteti (##) ràj¤à prasenajitkosalena ÷rutam* / sa yena bhagavàüs tenopasaükràntaþ / upsaükramya bhagavataþ pàdau ÷irasà vanditvaikànte niùaõõaþ / ekàntaniùaõõaü ràjànaü prasenajitaü kosalaü bhagavàn dharmyayà kathayà pårvavad yàvat saüpraharùya tåùõãm* / atha ràjà prasenajit kosala utthàyàsanàd ekàüsam uttaràsaügaü kçtvà bhagavantam idam avocat* / adhivàsayatu me bhagavàüs traimàsãü cãvarapiõóapàta÷ayanàsanaglànapratyayabhaiùajyapariùkàraiþ sàrdhaü bhikùusaügheneti / adhivàsayati bhagavàn ràj¤aþ prasenajitkosalasya tåùõãübhàvena / tato ràj¤à prasenajità kosalena buddhapramukhàya bhikùusaüghàya traimàsãü ÷atarasaü bhojanaü dattam* / ekaika÷ ca bhikùuþ ÷atasàhasrakeõa vastreõàcchàditaþ / tailasya ca kumbhakoñiü samudànãya dãpamàlàm abhyudyato dàtum* / tatra bhakte påjàyàü ca mahàkolàhalo jàtaþ / yàvad anyatamà nagaràvalambikà atãva duþkhità / tayà khaõóamallakena bhikùàm añantyà sa ucca÷abdo mahà÷abdaþ ÷rutaþ / ÷rutvà ca punaþ pçcchati / bhavantaþ kim eùa ucca÷abdo mahà÷abda iti / aparaiþ samàkhyàtam* / ràj¤à prasenajità kosalena buddhapramukho bhikùusaüghas traimàsãü bhojitaþ / ekaika÷ ca bhikùuþ ÷atasahasramålyena vastreõàcchàditaþ / tailakumbhakoñiü ca samudànãya dãpamàlàm abhyudyato dàtum iti / tatas tasyà nagaràvalambikàyà etad abhavat* / ayaü ràjà prasenajit kosalaþ puõyair atçptaþ adyatvena dànàni dadàti puõyàni (##) karoti / yanv aham api kuta÷cit samudànãya bhagavataþ pradãpaü dadyàm iti tayà khaõóamallakena tailasya stokaü yàcitvà pradãpaþ prajvàlya bhagavata÷ caükrame dattaþ / pàdayo÷ ca nipatya praõidhànaü kçtam* / anenàhaü ku÷alamålena yathàyaü bhagavàn ÷àkyamunir varùa÷atàyuùi prajàyàü ÷àstà loke utpannaþ evam aham api varùa÷atàyuùi ÷àkyamunir eva ÷àstà bhaveyam* / yathà càsya ÷àriputramaudgalyàyanàv agrayugaü bhadrayugam ànando bhikùur upasthàyikaþ ÷uddhodanaþ pità mahàmàyà màtà kapilavastu nagaraü ràhulabhadraþ kumàraþ evaü mamàpi ÷àriputramaudgalyàyanàv agrayugaü bhadrayugaü syàd ànando bhikùur upasthàyikaþ (##) ÷uddhodanaþ pità màtà mahàmàyà kapilavastu nagaraü ràhulabhadraþ kumàraþ putraþ / yathà càyaü bhagavàn dhàtuvibhàgaü kçtvà parinirvàsyati evam aham api dhàtuvibhàgaü kçtvà parinirvàpayeyam iti / yàvat sarve te dãpàþ parinirvàõàþ sa tayà prajvàlito dãpo jvalaty eva / dharmatà khalu buddhànàü bhagavatàü na tàvad upasthà%% yàvan na buddhà bhagavantaþ pratisaülãnà iti / àyuùmàn ànandaþ saülakùayati / asthànam anavakà÷o yad buddhà bhagavantaþ àloka÷ayyàü kalpayiùyanti yanv ahaü pradãpaü nirvàpayeyam ti / sa hastena nirvàpayitum àrabdho na ÷aknoti tata%<÷ cãvarakarõikena>% tato vyajanena tathàpi na ÷aknotãti / bhagavàn àha / mà khedam ànandàpatsyase / yadi vairaübhà api vàyavo vàyeyus te 'pi na ÷aknuyur nirvàpayituü pràg eva hastacãvarakarõiko vyajanaü và / tathà (##) hy ayaü pradãpas tayà dàrikayà mahatà cittàbhisaüskàreõa prajvàlitaþ / api tv ànanda bhaviùyaty asau dàrikà varùa÷atàyuùi prajàyàü ÷àkyamunir nàma tathàgato 'rhatsamyaksaübuddhaþ / ÷àriputramaudgalyàyanau tasyàgrayugaü bhadrayugam ànando bhikùur upasthàyikaþ ÷uddhodanaþ pità màtà mahàmàyà kapilavastu nagaraü ràhulabhadraþ kumàraþ putraþ / sàpi dhàtuvibhàgaü kçtvà parinirvàsyatãti / sàmantakena ÷abdo visçtaþ / amukayà nagaràvalambikayà bhagavata÷ caükrame ÷irasà pradãpo dattaþ / sà bhagavatànuttaràyàü samyaksaübodhau vyàkçtà / iti ÷rutvà ÷ràddhair bràhmaõagçhapatibhir asàv anàgataguõàpekùayà sarvopakaraõaiþ pravàrità / tathà raj¤à prasenajità kosalena ÷rutam* / tato vismayajàtas tailakumbhasahasram àdàya citràü pradãpamàlàü kçtavàn* / catåratnamayaü ca pradãpaü caükrama÷irasi pratiùñhitavàn* / tato bhagavataþ sakà÷aü gatvà bhagavantam idam avocat* / mayà ca bhadanta bhagavàn àryamahàkà÷yapasya påjàdhikàreõa bhaktasaptàhenopanimaütritaþ / tasya mama bhagavatà alavaõikàü kulmàsapiõóikàm àrabhya pårvikà karmaplotir vyàkçtà / puna÷ ca mayà bhagavàüs traimàsãü sa÷ràvakasaügho bhojitaþ / ekaika÷ ca bhikùuþ ÷atasahasreõa målyena vastrayugenàcchàditas tailakumbhakoñiü ca samudànãya pradãpamàlà dattà / na càhaü bhagavatànuttaràyàü samyaksaübodhau vyàkçtaþ / sàdhu bhagavàn mamàpy anuttaràyàü samyaksaübodhau vyàkuryàt* / kadàsvid ahaü lokajyeùñhaþ syàü vinàyaka iti / bhagavàn (##) àha / gambhãrà mahàràja anuttarà samyaksaübodhiþ / gambhãràvabhàsà durdç÷à duravabodhà atarkyà atarkyàvacarà såkùmà nipuõà paõóitavij¤avedanãyà / sà na sukarà tvayaikena dànena samupadànetuü (##) na dàna÷atena na dànasahasreõa na dàna÷atasahasreõàpi tu mahàràja tvayà anuttaràü samyaksaübodhim abhipràrthayità dàtavyàny eva dànàni kartavyàny eva puõyàni sevitavyàni kalyàõamitràõi bhajitavyàni paryupàsitavyàni / evaü tvaü bhaviùyasi kadàcil lokajyeùñho vinàyaka iti / evam ukto ràjà prasenajit kosalaþ pràrodãd a÷råõi varùayan* / atha ràjà prasenajit ko÷ala÷ cãvarakarõakenà÷råõy unmçjya bhagavantam idam avocat* / anuttaràü bhadanta bhagavatà samyaksaübodhiü pràrhayità kiyanti dànàni dattàni puõyàni và kçtànãti / bhagavàn àha / tiùñhantu tàvan mahàràja ye 'tãtàþ kalpàþ / yan mayàsminn eva bhadrake kalpe anuttaràü samyaksaübodhiü pràrthayità dànàni dattàni puõyàni cànekaprakàràõi kçtàni tac chçõuta sàdhu ca suùñhu ca manasikuruta bhàùiùye / bhåtapurvaü mahàràjàmitàyuùi prajàyàm upoùadho nàma ràja babhåva / tasya mårdhni piñako jàtaþ / mçduþ sumçdus tadyathà tålapicur và karpàsapicur (##) và paripàkatvàt sphuñitaþ / kumàro jàtaþ / abhiråpo dar÷anãyaþ pràsàdiko gauraþ kanakavarõa÷ chatràkàra÷iràþ pralambabàhur vistãrõalalàñaþ uccaghoùaþ saügatabhrus tuïganàso dvàtriü÷atà mahàpuruùalakùaõaiþ samalaükçtagàtraþ / jàtamàtraþ kumàro 'ntaþpuraü prave÷itaþ / upoùadhasya ràj¤o '÷ãtiþ strãsahasràõi kumàraü dçùñvà prasrutàni / ekaikà strã kathayati màndhàya màndhàya iti / tasya màndhàtà màndhàteti saüj¤à saüvçttà / anye kathayanti / mårdhnà jàtas tasmàd bhavatu kumàrasya mårdhàta iti nàma / tatra kecin màndhàteti jànate kecin mårdhàta iti / vistareõa màndhàtçsåtraü madhyamàgame ràjasaüyuktakanipàte / màndhàtuþ kumàrasya kumàrakrãóàyàü krãóataþ ùañ ÷akrà÷ cyutàþ / evaü yauvaràjyaü kàrayataþ ùaó mahàràjyaü kàrayataþ ùaó jàmbådvãpakàn janapadàn samanu÷àsataþ ùañ* / sahacittotpàdàc càsya ratnavarùaü patitaü vastravarùam* / antaþpure hiraõyavarùam* / tena khalu samayena vai÷àlyàü durmukho nàma çùiþ paücàbhij¤aþ / tasyà÷ramapade nityaü pakùiõo 'bhinikåjanti / ÷abdakaõñakàni dhyànàni / sa cittaikàgratàü nàsàdayati / iti tena pakùiõàü ÷àpo dattaþ / ÷ãryantàm eùàü pakùà iti / tato ràj¤à màndhàtrà (##) ÷rutam* / ÷rutvà niùkàruõiko 'yam çùir iti kçtvà uktaþ / na tena madviùaye vastavyam iti / sa saülakùayati / ayaü ràjà caturdvãpe÷varaþ kva mayà gantavyam iti / sa %%pariùaõóaü gatvàvasthitaþ / evam avaragodànãyaü samanu÷àsataþ ùañ ÷akrà÷ cyutàþ / pårvavidehe ùañ* / uttarakurau ùañ* / nimindharagirau sthitasya ùañ* / evaü vinatake '÷vakarõe sudar÷ane khadirake ãùàdhàre yugandhare ca / antaroddànam* / nimiüdhara (##) iti vinatakaþ a÷vakarõagiris tathà / sudar÷anaþ khadirakaþ ãùàdhàro yugandharaþ // tataþ sumerumårdhany abhirohatà tena ç÷ãõà bhañabalàgraü stambhitam* / divaukaso yakùaþ purojavo dçùñvà gàthàü bhàùate / niyaccha bràhmaõa krodhaü naitat sarvatra sidhyati / màndhàtà nçpatir hy evaü naite vai÷àlakà vakàþ // iti / ràjà màndhàtà pçcchati / kenaitad bhañabalàgraü stambhitam* / devarùiõà / ràjà pçcchati / kiü teùàm çùãõàü priyam* / deva jañàþ / ÷ãryantàm eùàü jañàþ / mama ca purojavàþ santu / ta%%s teùàü jañàþ ÷ãrõàþ / dhanurbàõapàõaya÷ càgrato dhàvitum àrabdhàþ / strãratnenàbhihitam* (##) / deva çùayaþ ete tapasvinaþ / kim ebhiþ / mucyantàm iti / ràj¤à muktàþ / taiþ punar api vãryam àsthàya paücàbhij¤àþ sàkùàtkçtàþ / tathà nandopanando nàgaràjo màndhàtçbalaü dçùñvà asurà hy ete iti caturaïgena balakàyena pratyudgataþ / sainyadar÷anàd eva bhagnaþ / deva karoñapàõayo yakùà màyàdharàþ sadàmattà÷ ca / sarve ca nandopanandàdayo bhagnà yena càturmahàràjikà devàs tenopasaükràntàþ / upasaükramya càturmahàràjikàn devàn idam avocat* / yat khalu màrùà jànãdhvaü mahàsainyaü pratyupasthitam* / sannahyatàü caturaügo balakàyaþ / vayaü sarve bhagnà iti / taiþ parij¤àtam* / te kathayanti / bhavantaþ ayaü màndhàtà ràjà cakravartã ÷akraü devendraü dar÷anàya gacchati / puõyamahe÷àkhya÷ càyam* / kà ÷aktir asmàkam anena sàrdhaü saügràmayitum* / kin tu ardhaü pàdyaü ca gçhãtvà pratyudgantavyam iti / tata÷ càturmahàràjikà devà ardhaü pàdyaü ca gçhãtvà cchatradhvajapatàkàbhir vividhai÷ ca vàdyaiþ pratyudgatàþ / tato ràjà màndhàtà càturmahàràjikàn devàn pratisaümodya devaiþ parivçto devàüs trayastriü÷àn gataþ / ÷akreõa ca devendreõàrdhàsanenopanimantritaþ / tato 'surà÷ caturaïgaü balakàyaü sannahya ÷akraü devendram abhigatàþ / yakùaiþ ÷akrasya devendrasyàrocitam* / yat khalu kau÷ika jànãyà asuràþ paüca gulmakàn bhaïktvà pratyupasthitàþ / yat te kçtyaü karaõãyaü và tat kuruùveti / tataþ ÷akro devendraþ saüprasthitaþ / (##) ràj¤à màndhàtràbhihitaþ / tiùñha aham eva gacchàmãti / ÷akraþ kathayati / evaü kuruùveti / tato ràjà màndhàtà aùñàda÷abhir bhañabalàgrakoñãbhir upari vihàyasam abhyudgamya guõàsphàlanaü kçtavàn* / asurà aùñàda÷a bhañabalàgrakoñãbhir dçùñvà ativibhãùaõaü ca ÷abdaü ÷rutvà karõau pidhàya niùpalàyitàþ / tato ràj¤o màndhàtur etad abhavat* / asti me jambudvãpe dvãpaþ çddha÷ ca sphãta÷ ca kùema÷ ca subhikùa÷ càkãrõabahujanamanuùya÷ ca pårvavidehaþ avaragodànãyaþ uttarakuru÷ ca / yanv ahaü devànàü ca manuùyàõàü ca ràjyai÷varyàdhipatyaü kàrayeyam iti / sahacittopàdàd ràjà màndhàtà tasya çddhe parihãne jambudvãpam (##) àgatya kharam àbàdhitaü praveditavàn gàthàü ca bhàùate / na kàrùàpaõavarùeõa tçptiþ kàmeùu vidyate / alpàsvàdàn bahuduþkhàn kàmàn vij¤àya paõóitaþ / api divyeùu kàmeùu ratiü naivàdhigacchati // tçùõàkùaye rato bhavati samyaksaübuddha÷ràvakaþ / parvato 'pi suvarõasya samo himavatà bhavet* / nàlam ekasya tad vittam iti vidvàn samàcaret* // yaþ prekùate duþkham ito nidànaü kàmeùu jàtu sa kathaü rameta / loke hi ÷alyam upadhiü viditvà tasyaiva dhãro vinayàya ÷ikùate // tataþ %% yaj¤am iùñvà gàthàü bhàùate / (##) alpakaü jãvitaü j¤àtvà sukçcchraü sàüparàyikam* / karaõãyàni puõyàni duþkhaü hy akçtapuõyataþ // tasmàd dhi puõyakàmena deyaü dànaü yathàvidhi / kçtapuõyà hi modante loke 'smiü÷ ca paratra ca // iti / bagavàn àha / kiü manyase mahàràja yo 'sau ràjà màndhàtà aham eva sa tena kàlena tena samayena / yan mayà itthaü satvahitaü kçtaü tena nànuttaraü j¤ànam adhigatam* / kiü tv etad dànam anuttaràyàþ samyaksaübodher hetumàtrakaü saübhàramàtrakam* / punar api mahàràja yan mayà anuttaràü samyaksaübodhiü pràrthayità sarvahitaü kçtaü tac chråyatàm* / bhåtapårvaü mahàràja mahàsudar÷ano nàma ràjàbhåc cakravartã saptatiratnaiþ samanvàgata÷ catasçbhi÷ ca mànuùikàbhi riddhibhiþ / vistareõa mahàsudar÷anasåtre dãrghàgame ùañsåtrikanipàte / atha mahàsudar÷ano ràjà dharmapràsàde pa¤ca pratyekabuddha÷atàni bhojayitvà pratyekaü ca dåùyayugenàcchàdayitvà gàthàü bhàùate / labdhvà hi vipulaü bhogaü na pramàdyed vicakùaõaþ / dadyàt saüpanna÷ãlebhyo yatra ridhyanti dakùiõàþ // evaü datveha medhàvã ÷ràddho muktena cetasà / avyàvàdasukhe loke upapadyeta paõóitaþ // iti / (##) syàt khalu te mahàràja anyaþ sa tena kàlena tena samayena mahàsudar÷ano nàma ràjà cakravartã caturdvãpe÷varaþ saptatiratnaiþ samanvàgata÷ catasçbhi÷ ca mànuùikàbhi riddhibhir iti na khalv evaü draùñavyam* / api tv aham eva sa tena kàlena tena samayena mahàsudar÷ano nàma ràjà cakravartã caturdvãpe÷varaþ saptatiratnaiþ samanvàgata÷ catasçbhi÷ ca mànuùikàbhi riddhibhiþ / syàt khalu te mahàràja tena mayà dànena và dànasaüvibhàgenànuttarà samyaksaübodhir adhigatà iti na khalv evaü draùñavyam* / api tu tad dànam anuttaràyàþ samyaksaübodher hetumàtrakaü pratyayamàtrakaü saübhàramàtrakam* / punar api mahàràja yan mayà anuttaràü samyaksaübodhiü pràrthayatà dànàni dattàni puõyàni ca kçtàni tac chråyatàm* / bhåtapårvaü mahàràja velàmo nàma bràhmaõamahàsàlo 'bhåt* / sa idam evaüråpaü bràhmaõebhyo dànam adàc (##) catura÷ãtinàgasahasràõàü suvarõàlaükàràõàü suvarõadhvajànàü hemajàlapraticchannànàm* / vistareõa velàmasåtre madhyamàgame bràhmaõanipàte / sa evaü dànàni datvà gàthàü bhàùate / dànaü datvà sukhã hi syàd dànaü datvà vi÷àradaþ / dànena påjyate sàdhu deveùu manujeùu ca // tasmàt saüpattikàmena dànaü deyaü vi÷àradaiþ / mokùam àkàükùatà nityam ai÷varyaü ca suràlayam* // (##) syàt khalu te mahàràja anyaþ sa tena kàlena tena samayena velàmo nàma bràhmaõamahàsàlo 'bhåt* / na khalv evaü draùñavyam* / aham eva sa tena kàlena tena samayena velàmo nàma bràhmaõamahàsàlo 'bhåvam* / mayà tad evaüvidhaü bràhmaõebhyo dànaü dattam* / syàt khalu te mahàràja tena mayà dànena và dànasaüvibhàgenànuttarà samyaksaübodhi%%gateti na khalv evaü draùñavyam* / api tu tad dànam anuttaràyàþ samyaksaübodher hetumàtrakaü pratyayamàtrakaü saübhàramàtrakam* / punar api mahàràja yan mayà anuttaràü samyaksaübodhiü pràrthayatà dànàni dattàni puõyàni ca kçtàni tac chråyatàm* / bhåtapårvaü mahàràja ÷akuno nàma ràjàbhåc cakravartã caturdvãpe÷varaþ saptatiratnaiþ samanvàgata÷ catasçbhi÷ ca mànuùikàbhi riddhibhiþ / ÷akrasya devendrasya suhçd vayasyakaþ / tasya ràj¤ã na putro na duhità / sa kare kapolaü datvà cintàparo vyavasthitaþ / ãdç÷e mama bhogai÷varye na putro na duhità / mamàtyayàd uddàyàdaü kulaü bhaviùyati / sa ÷akreõa devendreõa dçùñaþ / sa kathayati / màrùa kasmàt tvaü kare kapolaü datvà cintàparas tiùñhati / sa kathayati / kau÷ika ãdç÷e mama mahàbhogai÷varye na putro na duhità / mamàtyayàd uddàyàdaü kulaü bhaviùyati / sa kathayati / màrùa ahaü te oùadhiü preùayiùyàmi / devyaþ pàsyanti / tatas te putrà bhaviùyanti duhitara÷ ca / ÷akreõa gandhamàdanàt parvatàd oùadhir àdàya tasya ràj¤aþ preùità / ràj¤à antaþpurasyàrpità / imàm oùadhãü pàsyatha / tasya ràj¤aþ agramahiùã ÷ayitikà / tàbhis (##) tàm anutthàpyauùadhiþ pãtà / sarvàs tà àpannasatvàþ saüvçttàþ / tataþ pa÷càt sà agramahiùã vyutthità / tayà tà dçùñà àpannasatvàþ / sà kathayati / kiü yuùmàbhiþ kçtaü yenàpannasatvàþ saüvçttàþ / tàþ kathayanti / devenàsmabhyam oùadhyaþ pànàya dattàþ / kimarthaü %%ùmàbhir ahaü notthàpità / api tu katareõa bhàjanena oùadhyaþ pãtàþ / ku÷amoñakaü baddhvà / kutra te ku÷àþ / ime tiùñhanti / tayà ku÷àþ prakùyàlya pãtàþ / sàpy àpannasatvà saüvçttà / tà aùñànàü và navànàü và màsànàm atyayàt prasåtàþ / sarvàsàü putrà jàtàþ / tasyà apy agramahiùyàþ putro jàto 'ùñàda÷abhir avalakùaõaiþ samanvàgataþ / siühavaktràkçtimukho mahànagnabalaþ / (##) tasya vistareõa jàtasya jàtimahaü kçtvà ku÷a iti nàmadheyaü vyavasthàpitam* / sa ràjà %% tàn anyàü÷ ca putràn dçùñvà prasàdaü pravedayate / pràtisãmakoññaràjànaþ kathayanti / bhavanto vayam anena mahà÷akuniràj¤à sarve %%bhåtà gacchàmaþ / taü ràjyàt cyavayàmaþ / te àgatya caturaügabalakàyena tasya nagaraü veùñayitvàvasthitàþ / ràjà mahà÷akunir na ÷aknoti taiþ sàrdhaü saügràmayitum* / sa dvàràõi baddhvà pràkàràõi màpayitvàvasthitaþ / ku÷o màtuþ sakà÷aü gatvà kathayati / amba kasyàrthe dvàràõi baddhàni / eùa tava pità koññaràjabhiþ sàrdhaü na ÷aknoti saügràmayitum* / sa eùa dvàràõi baddhvàvasthitaþ / amba aham ebhiþ sàrdhaü saügràmaü saügràmayàmi / mama ràjà ratham anuprayaccha%% / putra tvam asyàniùño (##) dveùya÷ ca / sa eùa tava kiü rathaü dàsyati / amba gaccha / gatvà kathaya / ku÷aþ kumàra ebhiþ sàrdhaü saügràmayiùyati / ratham anuprayaccha / tayà gatvà ràjàbhihitaþ / deva kumàraþ kathayati / aham ebhiþ sàrdhaü saügràmayàmi / ratham anuprayaccha / tena tasya ratho 'nupradattaþ / sa dvau tåõau baddhvà ratham adhiruhya nirgantum àrabdhaþ / ÷akro devendraþ saülakùayati / ime koññaràjàno balavantaþ / ko 'yaü ku÷aþ kumàro bhadrakalpãyo bodhisatvaþ khedam àpatsyate / sàhàyyam asya kalpayitavyam* / tena tasya ÷aükhacakragadànupradattà / bodhisatva ebhis tvaü jãvikàü kalpaya / sa dvàràõy uddhàñya nirgataþ / sa ÷aükham àpårayati / tadà ÷aükha÷abdena senà vidràvayati / kecit tena ÷abdena badhirãbhåtàþ / niùpalàyanti kecit karõau pidhàya / yadi cakraü gadàü kùipanti tad rasàtalaü pravi÷ati / te%% raõamadhyaü gatvà ÷aükham àpåritam* / sarveùàü karõàni sphuñitàni / te puruùaràkùaso 'yam iti kçtvà niùpalàyitàþ / sa sarvasàmantavijayaü kçtvà pituþ sakà÷am àgataþ / deva mayà de÷aþ prasàdhitaþ / sarvaràjàno nirjitàþ / iti ÷rutvà ràjà mahà÷akunis tuùñaþ / sa saülakùayati / ku÷aþ kumàro balavàn vãryasaüpannaþ / katham aham asyàntike aprasàdaü pravedayàmi / sa tasyàntike prasàdaü pravedayitum àrabdhaþ / tena te putrà nive÷itàþ / ku÷asyàpi dàrikàü yàcitum àrabdhaþ / sarve te kathayanti / dàsyàmo dàrikàü ku÷avarjam* / anyatamena ràj¤ànyatamasya ràj¤o duhità yàcità / na tàvad udvàhaþ kriyate / yàvan mahà÷akuniràj¤ànyasya putrasyàrthe vyàjàntareõa (##) sà dàrikà ku÷asyànupradattà / nakùatradivasamuhårtadivasaü dçùñvà ca ku÷aþ kumàro nive÷itaþ / ràjà kathayati / bhavanto na ke%%cit ku÷asyàdar÷aþ samarpayitavyo nàpy abhiùekapàtreõa snàpayitavyaþ / na ca divàntaþpure prave÷e dàtavyaþ / ku÷aþ kumàro màtçbhiþ sàrdhaü krãóati / tayà patnyà dçùñaþ / sà kathayati / ka eùa pi÷àcaþ kumàràõàü madhye (##) krãóati / eùa tava svàmã bhaviùyati / bhåyo 'pi tayà kumàraiþ sàrdhaü jalakrãóanayà krãóan dçùñaþ / yàvat tavaiva svàmã / kãdç÷o mama svàmã bhaviùyati / sà saülakùayati / pratyakùãkariùyàmi / tayà pradãpaü prajvàlya kuõóãrakeõa pracchàdya sthàpitaþ / sa càntaþpuraü praviùñaþ / tayà ca pradãpaþ pradar÷itaþ / yàvat pa÷yati aùñàda÷abhir avalakùaõaiþ samanvàgato siühavaktràkçtimukha÷ ca / sà kathayati pi÷àcaþ pi÷àca iti kçtvà niùpalàyità / ràj¤o mahà÷akunino 'nyatamaü kàrvañikaü vyutthitam* / tena ku÷aþ kumàraþ preùitaþ / gaccha kà%%ñikaü sannàmaya / sa tatra gataþ / ku÷apatnyà màtàpitroþ saüdiùñam* / kiü yuùmàkaü pçthivyàü puruùà na santi yàhaü yuùmàbhiþ pi÷àcasyànupradattà / yadi mama nayatheti evaü ku÷alam* / noced aham àtmànaü praghàtayiùye / sà tair nãtà / ku÷o 'pi kumàras taü kàrvañikaü nirjityàgataþ / sa màtaraü pçcchati / amba kutra sà mama patnã / sà kathayati / màtàpitçbhyàü nãtà / kasyàrtham* / tvaü pi÷àca iti kçtvà / amba gacchàmi tàm ànayàmi / putraivaü kuruùva / sa ÷aükhacakragadàm àdàya saüprasthitaþ / yàvad anyatamasmin karvañake siühabhayena mahàjanakàyà dvàràõi baddhvà di÷o 'nuvyavalokayantas tiùñhanti / (##) ku÷aþ kumàraþ kathayati / kim eva tiùñhatha / siühabhayàt* / kiü nà praghàtaya%% / na ÷aknumaþ / yady ahaü praghàtayàmi kiü mamànuprayacchatha / caturaügasya balakàyasyàrdham* / ku÷ena kumàreõa siühasamãpaü gatvà ÷aükhaþ àpåritaþ / tasya karõau sphuñitau / kàlaü gataþ / sa taü gçhãtvà karvañakaü gataþ / bhavantaþ ayaü sa siühaþ / gçhõantu caturaügasya balakàyasyàrdham* / sa kathayati / yuùmàkam eva haste tiùñhatu / pratinivçttato dàsyatha / tasya yasmin karvañake sà patnã taü ca karvañakaü gataþ / màlàkàrasakà÷am upasaükràntaþ / kas tvam ãdç÷aþ / sa kathayati / màlikaputraþ / kiü tava nàma / vçjika iti / ku÷alà bhavanti bodhisatvàs teùu teùu ÷ilpasthànakarmasthàneùu / sa ÷obhanàü màlàü grathnàti / sa màlikas tasyà dàrikàyàs tàü màlà%%nuprayacchati / sà kathayati / na tvaü kadàcid ãdç÷ãü màlàü grathitapårvaþ / kim atra kàraõam* / mamàntevàsinà grathitam* / pa÷yàmi tavàntevàsinam* / tena sa tatra nãtas tayà dçùñaþ / sà saülakùayati / ko 'yaü pi÷àca àgataþ / tayà ÷àbdaþ kçtaþ / pi÷àcaþ pi÷àca iti niùkàsitaþ / såpakàrasakà÷aü gataþ / sa kathayati / kas tvam iti / ahaü såpakàraputraþ / kiünàmà tvam* / sthàlãsugandho nàma / %% ÷obhanaü sàdhanapacanaü karoti / sa såpakàras tasyà dàrikàyàs taü sàdhanapacanaü samarpayati / sà dàrikà kathayati / bhoþ puruùa ÷obhanasàdhanapacanasya ko yogaþ / mamàntevàsinà sàdhitam* / (##) pa÷yàmi (##) tavàntevàsinam* / yàvat tatràpi sa niùkàsitaþ / vadyasakà÷aü gataþ / sa kathayati / kas tvam* / vaidyaputraþ / kiünàmà tvam* / àtreyo nàma / tasyà dàrikàyàþ ÷irortiþ pràdurbhåtà / tàü vaidyà na ÷aknuvanti svasthãkartum* / sa vaidya÷ cintàparo vyavasthitaþ / sa kathayati / upàdhyàya kiü cintàparo bhavasi / ràjaduhitryà ÷irortiþ / na ÷aknumaþ svasthãkartum* / gacchàmy ahaü svasthãkaromi / sa gatas tayà dçùñaþ / sà saülakùayati / ko 'yaü pi÷àca àgataþ / bhåyaþ saülakùayati / yadi kiücid vakùyàmi na me svasthãkariùyati / yadàhaü svasthãbhaveyaü tadà niùkàsayiùye / sà tena svasthãkçtà / tadà ÷abdaþ kçtaþ pi÷àcaþ pi÷àca iti / sa tayà niùkàsitaþ / amàtyasakà÷aü gataþ / kas tvam* / ahaü sahasrayodhã / tais tasya saügrahaþ kçtaþ / sà ràjaduhità yena labdhapårvà tena ÷rutam* / yà sà mama ràjaduhità labdhapårvà sà ku÷aü kumàraü parityajya svagçhaü gatà / tena tasya ràj¤aþ saüdiùñam* / yadi tàvan me dàrikàm anuprayacchasãti evaü ku÷alam* / no ced ràjyàc cyàvayiùye / sa kathayati / eùà mama duhità ràj¤o mahà÷akuneþ putrasya ku÷asya kumàrasya pradattikà / kim idànãm anyasmai dàsye / sa caturaügeõa balakàyenàgatya tasya ràjadhànãü veùñayitvàvasthitaþ / sa ràjà tena sàrdhaü na ÷aknoti saügràmaü saügràmayitum* / sa dvàràõi baddhvàvasthitaþ / ku÷aþ kumàro 'màtyàn àmaütrayate / kasmàd bhavanto dvàràõi baddhàni / tais tasya vistareõàrocitam* / ku÷aþ kumàraþ kathayati / yadi mama ràjà duhitaram anuprayacchati ahaü tena sàrdhaü saügràmaü saügràmayiùye / taiþ ràj¤a àrocitam* / sa kathayati / eùà mayà (##) duhità mahà÷akuneþ putrasya dattikà / katham aham asya dàsye / api ca dàrikàrthe 'yaü saürambhaþ / amàtyàþ kathayanti / deva e%<ùa>% tàva%%nena sàrdhaü saügràmaü saügràmayatu / na j¤àyate kasya jayo bhaviùyati / tatra vayaü kàlaj¤à bhaviùyàmaþ / ku÷aþ kumàraþ paüca÷atike dvau tåõau baddhvà ÷aükhacakragadàü ca gçhãtvà nirgataþ / tena ÷aükham àpåritam* / teùàü karõàni sphuñitàni / niùpalàyitàþ / sà ràjaduhità saülakùayati / ayaü ku÷aþ kumàro mahàvãryaparàkramaþ / katham aham asyàntike aprasàdaü pravedayiùye / sà tasya prasàdaü praveditavatã / ràjànam idam avocat* / yathà pratij¤àtaü tat kuru / putri tvaü mayà ku÷asyànupradattikà / tàta sa evàyaü ku÷aþ kumàraþ / putri yady evaü gaccha / tena tasya caturaügo balakàyo 'nupradatto mahatà satkàreõa sànupreùità / sa taü karvañakaü gataþ / sa teùàü kathayati / bhavantaþ anuprayacchata asmàkaü caturaügasya balakàyasyàrdham* / te kathayanti / kumàra %% udakasyaughasadç÷aü gataþ / yena caturaügo balakàya åóhas tatra nàtidåre eóhakà÷ caranti / ku÷aþ (##) kumàro gàthàü bhàùate / hastino yatra uhyante kuüjaràþ ùaùñihàyanàþ / upamànena vij¤eyà åóhàs tatra gaveóakàþ // yadi tàvad anuprayacchatha ity evaü ku÷alam* / no ced anuprayacchatha mahàmaryàdàbandhaü kariùyàmi / tais tasyànupradattam* / (##) sa nadyàs tãre vàsam upagataþ / sa ÷ràntakàyo nadãm avatãrõaþ snànàya / tatra svamukhabimbo dçùñaþ / sa saülakùayati / aùñàda÷àbhir avalakùaõaiþ samanvàgataþ siühavaktràkçtimukha÷ ca / ata eva iyaü ràjaduhità mamàntike aprasàdaü pravedayati / kim ãdç÷ena mama jãvitena prayojanam* / gacchàmy àtmànaü praghàtayàmi / so 'nyatamaü gahanaü pravi÷yàtmànam udbandhitum àrabdhaþ / ÷akro devendraþ saülakùayati / ayaü bhadrakalpãyo bodhisatvo råpa÷obhàvirahàd àtmànaü praghàtayati / pårayitavyo 'sya manorathaþ / ÷akra kathayti / kumàra mà khedam àpatsyase mà àtmànaü praghàtaya / imaü cåóàmaõiü ÷irasi dhàraya pårõamanoratho bhaviùyasi / ity uktvà prakràntaþ / ku÷aþ kumàro 'ntaþpuraü pravi÷itum àrabdhaþ / dauvàrikeõa puruùeõa nivàryate / ku÷akumàrasyàyam antaþpuraü mà pravi÷a / sa kathayati / sa evàhaü ku÷aþ / te na ÷raddhadhati / tena cåóàmaõir apanãtaþ / yathà pauràõaþ saüvçttaþ / te ÷raddhitàþ / ku÷aþ kumàraþ saülakùayati / ihaiva tiùñhàmi / tena pituþ saüdiùñam* / tàta anujàniùva màm* / ihaiva tiùñhàmi / ÷akreõa devendreõàsya catvàro dhàtugotràþ pradar÷itàþ / tena sà purã catåratnamayãü kçtvà pratiùñhàpità / ku÷ena kumàreõa vàsitam iti ku÷àvatã ku÷àvatãti saüj¤à saüvçttà / sa ràjà saüvçttaþ / ku÷o nàma balacakravartã teùu ùaùñiùu nagarasahasreùu yaj¤avàñàni màpayitvà bahåni varùàõi bahåni varùa÷atàni bahåni varùasahasràõi (##) bahåni varùa÷atasahasràõi bràhmaõebhyo dànam adàt* / sa àtmano yaj¤asaüpadaü dçùñvà gàthàü bhàùate / samçddhim àtmano dçùñvà deveùu manujeùu ca / ko dànaü na prayaccheta saüpattir yena labhyate // pratyåhya yo 'yaü ÷atàni puüsàü màtsaryam àkramya sapatnabhåtam* / dadàti dànaü paralokabhãruþ ÷åreùv asau ÷årataro mato me // na taü hi ÷åraü munayo vadanti yaþ ÷astrapàõir vicaraty anãke / dànaü prayacchanti vi÷àradà ye ÷åràüs tu tàn sarvavido vadanti // syàt khalu te mahàràjànyaþ sa tena kàlena tena samayena ku÷o nàma ràjà babhåva balacakravartã yena tatùaùñiùu nagarasahasreùu dànàni dattàni puõyàni kçtàni / na khalv evaü draùñavyam* / api tv aham eva tena kàlena tena samayena ku÷o nàma ràjàbhåvaü balacakravartã / mayaiva tatùaùñiùu nagarasahasreùu yaj¤avàñàni màpayitvà dànàni dattàni puõyàni kçtàni / syàt khalu te mahàràja tena mayà dànena và (##) dànasaüvibhàgena vànuttarà samyaksaübodhir abhisaübuddheti / na khalv evaü draùñavyam* / api tv abhån me taddànam anuttaràyàü samyaksaübodhau hetumàtrakaü pratyayamàtrakaü và saübhàramàtrakaü và / bhikùavo buddhaü bhagavantaü pçcchanti / kiü bhadanta ku÷ena ràj¤à karma kçtaü yasya karmaõo vipàkenàùñàda÷abhir avalakùaõaiþ samanvàgataþ (##) àóhye mahàdhane mahàbhoge kule jàtaþ / bhagavàn àha / ku÷enaiva bhikùavaþ karmàõi kçtàny upacitàni labdhasaübhàràõi pariõatapratyayàny oghavat pratyupasthitàni ava÷yaübhàvãni / ku÷enaiva bhikùavaþ karmàõi kçtàny upacitàni ko 'nyaþ pratyanubhaviùyati / na bhikùavaþ karmàõi kçtàny upacitàni bàhye pçthivãdhàtau vipacyante nàbdhàtau na tejodhàtau na vàyudhàtau / api tåpàtteùv eva skandhadhàtvàyataneùu karmàõi kçtàni vipacyante ÷ubhàny a÷ubhàni ca / na praõa÷yanti karmàõi api kalpa÷atair api / sàmagrãü pràpya kàlaü ca phalanti khalu dehinàm* // bhåtapårvaü bhikùavo 'nyatamasmin karvañake gçhapatiþ prativasati / sa prabhåtaü khàdanãyabhojanãyaü gçhãtvodyànaü gataþ / asati buddhànàü bhagavatàm utpàde pratyekabuddhà loke utpadyante hãnadãnànukaüpakàþ prànta÷ayanàsanabhaktà ekadakùiõãyà lokasya / athànyatamaþ pratyekabuddho janapadacàrikàü caraüs tad udyànam anupràptaþ / tena gçhapatinà dçùñaþ / tena pauruùeyàõàm àj¤à dattà / bhavanto niùkàsayatainaü pravrajitam* / te notsahante niùkàsayitum* / tena gçhapatinà svayam evotthàya gçhãtvà niùkàsitaþ ukta÷ ca / siühamukhàùñàda÷abhir avalakùaõaiþ samanvàgataþ kutra tvaü pravi÷asi / pratyekabuddhaþ saülakùayati / mà haivàyaü tapyeta atyantakùata÷ copahata÷ ceti viditvopari vihàyasam iti vistaraþ / yàvat tena satkçto yàvat pàdayor nipatya praõidhànaü kartum àrabdhaþ / yan mayà evaüvidhe sadbhåtadakùiõãye kharaü vàkkarma ni÷càritaü nàham asya (##) karmaõo bhàgã syàm* / yat tu kàràþ kçtà anenàhaü ku÷alamålenàóhye mahàdhane mahàbhoge kule jàyeya / kiü manyadhve bhikùavo yo 'sau gçhapatir eùa evàsau ku÷aþ / yad anena pratyekabuddhasyàntike kharaü vàkkarma ni÷càritaü tasya karmaõo vipàkenàùñàda÷abhir avalakùaõaiþ samanvàgataþ siühavaktràkçtimukha÷ ca saüvçttaþ / yat tu kàràþ kçtàs tasya karmaõo vipàkena ràjà saüvçtto balacakravartã / iti hi bhikùavaþ ekàntakçùõànàü karmaõàm ekàntakçùõo vipàkaþ / vyatimi÷ràõàü vyatimi÷raþ / ekànta÷uklànàm ekànta÷uklaþ / tasmàt tarhi bhikùava evaü ÷ikùitavyam* / ekàntakçùõàni karmàõy apàsya vyatimi÷ràõi ca ekànta÷ukleùv eva karmasv àbhogàþ karaõãyaþ / punar api mahàràja yan mayànuttaràü samyaksaübodhiü pràrthayatà dànàni dattàni puõyàni (##) ca kçtàni tac chråyatàm* / bhåtapårvaü mahàràja kaliügeùu tri÷aükur nàma mataügaràjo 'bhåt* / anekamataüga÷ataparivàro 'nekamataügasahasraparivàro 'nekamataüga÷atasahasraparivàro maitryàtmakaþ kàruõikaþ sarvasatvahitànukaüpã / tasya viùaye yadà durbhikùaü bhavati tadà satyopayàcanena devo vaçùati / na kadàcid durbhikùaü bhavati / sa çùimadhye pravrajitaþ / tena paücàbhij¤àþ sàkùàtkçtàþ / tena khalu samayena vàràõasyàü brahmadatto nàma ràjà ràjyaü kàrayati çddhaü ca sphãtaü ca kùemaü ca subhikùaü càkãrõabahujanamanuùyaü ca / yàvad apareõa samayena naimittikair dvàda÷avàrùikã anàvçùñir vyàkçtà / tato ràj¤à brahmadattena vàràõasyàü nagaryàü ghaõñàvaghoùaõaü (##) kàritam* / ÷çõvantu bhavanto vàràõasãnivàsinaþ pauràþ / naimittikair dvàda÷avàrùikã anàvçùñir vyàkçtà / yasya yuùmàkam iyantaü kàlam annam asti sa tiùñhatu / yasya nàsti sa gacchatv iti / tataþ sa janakàyo durbhikùakàlamçtyubhayabhãtaþ saüjalpaü kartum àrabdhaþ / bhavanto ràj¤à evaü vijite 'yaü ghaõñàvaghoùaõaü kàritam* / kathaü pratipattavyaü kutra gacchàma iti / taiþ ÷rutaü mataügaviùaye mataügajàtãyaþ çùiþ / asya satyopayàcanena devo varùatãti / tato yeùàü dvàda÷avàrùikaü bhaktaü nàsti te mataügaviùayaü gatàþ / mataügajàtãyaþ çùeþ putro mataügaràjaþ / tena tasya janakàyasya dvàda÷avarùàõy annapànena yogodvahanaü kçtam* / samanubaddha eva durbhikùaþ pràdurbhåtaþ / ràj¤à brahmadattena amàtyàþ pçùñàþ / kutràsau janakàyo gata iti / amàtyàþ kathayanti / deva kaliügaviùaye tri÷aükur nàma mataügaràjo maitryàtmakaþ kàruõiko mahàtmà sarvasatvahitavatsalaþ / tasya satyopayàcanena devo varùati / tatra mahàjanakàyo gataþ / ràjà kathayati / bhavanto mahàdurbhikùo 'yaü durbhikùàntarakalpasadç÷aþ / katham atra pratipattavyam iti / te kathayanti / deva ÷råyate yo 'sau mataügaviùaye ràjà çùiùu pravrajitaþ so 'dhyeùitavya iti / tato ràjà brahmadatto mataügaviùayaü gatvà tam çùim adhyeùitum àrabdhaþ / maharùe mama vijite mahàdurbhikùaü durbhikùàntarakalpasadç÷am* / tad arhasi satyopayàcanaü kartum iti / sa satyopayàcanaü kartum àrabdhaþ / ÷vapàkànàü kule jàto mataügo duùñahiüsakaþ / tri÷aükur iti vikhyàto deveùu manujeùu ca // (##) yena me satyavàkyena maitraü cit%% (##) subhàvitam* / akhilaü sarvasatveùu nàgemàs tarpaya prajàþ / janmaprabhçti yasmàn me maitraü cittaü subhàvitam* / anena satyavàkyena nàgemàs tarpaya prajàþ // tataþ satyopayàcanena vàràõasyàü devo vçùñaþ / durbhikùaü nivçttaü subhikùaü pràdurbhåtam* / tato vàràõasãnivàsã janakàyo mataügaviùayàd vàràõasãm àgataþ / syàt khalu te mahàràjànyaþ sa tena kàlena tena samayena tri÷aükur nàma mataügaràjo 'bhåt maitryàtmakaþ kàruõikaþ sarvasatvahitànukaüpã yasya satyopayàcanena devo vçùñaþ durbhikùaü nivçttaü subhikùaü pràdurbhåtam iti / na khalv evaü draùñavyam* / api tv aham eva sa tena kàlena tena samayena tri÷aükur nàma mataügaràjo babhåva maitryàtmakaþ kàruõikaþ sarvasatvahitànukaüpã yasya satyopayàcanena devo vçùñaþ / syàt khalu te mahàràja mayà dànena và dànasaüvibhàgena và anuttarà samyaksaübodhir adhigatà / na khalv evaü draùñavyam* / api tv abhåt tad dànam anuttaràyàü samyaksaübodhau hetumàtrakaü và saübhàramàtrakaü và / punar api mahàràja yan mayà anuttaràü samyakasaübodhiü pràrthayità dànàni dattàni puõyàni kçtàni tac chråyatàm* / bhåtapårvaü mahàràja mithilàyàü mahàdevo nàma ràjàbhåc cakravartã / vistareõa mahàdevasåtre madhyamàgame ràjasaüyuktakanipàte / sa àtmano yaj¤asaüpadaü drùñvà gàthàü bhàùate ca / (##) ai÷varyaü pràrthamànena deveùu manujeùu và / dànaü deyaü yathà÷aktyà dàridryabhayabhãruõà // loke saüpåjyate dàtà dàtà deveùu påjyate / ÷araõyaþ sarvabhåtànàü pakùiõàü và phaladrumaþ // iti / syàt khalu te mahàràjànyaþ sa tena kàlena tena samayena mahàdevo nàma ràjà cakravartã yena taü niyataü kalyàõaü dharmaü pravartitam* / yan niyataü kalyàõaü vartma pravçttam àgamya catura÷ãtir mahàdevasahasràõi ràjarùayo brahmacaryam acàrùur iti / na khalv evaü draùñavyam* / aham eva tena kàlena tena samayena mahàdevo nàma ràjàbhåvaü cakravartã / mayaiva tan niyataü kalyàõaü dharmaü pravartitam* / yan niyataü kalyàõaü vartma pravçttam àgamya catura÷ãtir mahàdevasahasràõi ràjarùayo brahmacaryam acàrùuþ / syàt khalu te mahàràja tena mayà dànena và dànasaüvibhàgena và anuttarà samyaksaübodhir adhigateti / na khalv evaü draùñavyam* / api tu tad dànam anuttaràyàþ samyaksaübodher hetumàtrakaü pratyayamàtrakaü saübhàramàtrakam* / punar aparaü mahàràja yan mayànuttaràü samyaksaübodhim abhipràrthayità dànàni dattàni puõyàni kçtàni tac chråyatàm* / bhåtapårvaü mahàràja asyàm eva mithilàyàü teùàm apa÷cimako nimir nàma ràjàbhåc cakravartã / vistareõa nimisåtre %% ràjasaüyuktakanipàte / so 'py àtmano yaj¤asaüpadaü dçùñvà bhàùate %% / (##) ÷ubhakarmakçto dçùñvà tathàpy a÷ubhakarmaõaþ / ye pramàdyanti manujàþ ÷ocyàs te puruùàdhamàþ // iti / (##) atha ÷akro devànàm indro nimiü ràjànam idam avocat* / vasa nime ramasva nime ihaiva paücabhiþ kàmaguõaiþ samanvitaþ samanvaïgãbhåtaþ krãóa rama paricàrayeti / sa gàthàü bhàùate / yathà yàcitakaü bhàõóaü tàvat kàlaü rathã yathà / tathopamam idaü sthànaü pareùàü va÷avarti yat* // yato 'haü mithilàü gatvà kariùye ku÷alaü bahu / àgamiùye tataþ svargaü kçtapuõyaþ kçtodayaþ // iti / sa mithilàm àgatya dànàni datvà puõyàni kçtvà gàthàü bhàùate / santo dànaü pra÷aüsanti yadàpatsu pradãyate / kùatriye bràhmaõe vai÷ye ÷ådre caõóàlapukkase // dànaü datvà ca durbhikùe tarpayitvà ca sajjanàn* / apàyàn varjayitveha svargaloke mahãyate // ànu÷aüsam imaü j¤àtvà dànaü deyaü manãùibhiþ / dànàt saüpadyate mokùa÷ cai÷varyaü ca ÷uràlayaþ // iti / syàt kalu te mahàràjànyaþ sa tena kàlena tena samayena nimir nàma ràjàbhåc cakravartã yo devàüs trayastriü÷àn gataþ ÷akreõa devendreõàrdhàsanenopanimantrito divyai÷ ca paücabhiþ kàmaguõaiþ samanvitaþ (##) samanvaïgãbhåtaþ krãóitavàn* / %% aham eva sa tena kàlena tena samayena / mayaiva tàni mithilàm àgatya caturùu nagaradvàreùu yaj¤avàñàni màpayitvà dànàni dattàni puõyàni kçtàni / syàt khalu te mahàràja tena dànena và dànasaüvibhàgena vànuttarà samyaksaübodhir adhigateti / na khalv evaü draùñavyam* / api tu tad dànam anuttaràyàþ samyaksaübodhir hetumàtrakaü pratyayamàtrakaü saübhàramàtrakam* / tato 'rvàg ànando nàma ràjàbhåt pràbhàvyaþ / vistareõa yàvat tasyaiko dvau yàvat paüca putrà jàtàþ / yo 'sau tasya pa÷cimakaþ putras tasyàdar÷aprakhyaü mukham* / tasyàdar÷amukha iti saüj¤à saüvçttà / sa unnãto vardhito mahàn saüvçttaþ / àdar÷amukhaþ kumàraþ surataþ sudàntaþ / tad anye te caõóà rabhasàþ karka÷àþ / sarve te pitur arthakaraõe niùaõõà na kiücit praj¤ayà pratividhyanti / àdar÷amukhaþ kumàro gambhãragambhãràn pra÷nàn svapraj¤ayà nitãrayati / ànando ràjà glànaþ saüvçttaþ / sa saülakùayati / kaü ràjatve pratiùñhàpayàmi / saced ahaü pårvakàõàü caturõàü bhràtéõàm anyatamànyatamaü ràjatve pratiùñhàpayiùyàmi ete caõóà rabhasàþ kakar÷à janapadàn anayena vyasanam àpàdayiùyanti / saced àdar÷amukhaü kumàraü ràjye pratiùñhàpayiùyàmi j¤àtãnàü garhyo bhaviùyàmi / katham idànãm ayaü ràjà jyeùñhaputràn apàsya kanãyàüsaü ràjye pratiùñhàpayatãti / api tåpàyasaüvidhànaü kartavyam* / so 'màtyàn àmantrayate / haüta gràmaõyo mamàtyayàd yuùmàbhir ekaikaþ kumàraþ parãkùitavyaþ / yasya maõipàdukàyugaü pràvçtaü (##) tulyaü bhavati / (##) siühàsanaü niùaõõasya niùkampaü tiùñhate / mukuñaü ca mårdhni upanibaddhaü ni÷calaü bhavati / antaþpura÷ càbhyutthànaü kurute / ùañ praj¤àprativedanãyàni j¤àtavyàni antar nidhir bahi%%r antarbahir nidhiþ vçkùàgre nidhiþ %%r udakànte nidhiþ / yasya sarvàõy etàni samàbhavanti sa yuùmàbhir mamàtyayàd ràjye pratiùñhàpayitavya ity uktvà sarvakùayàntà nicayàþ patanàntàþ samucchrayà iti yàvat kàlagataþ / tair amàtyair jyeùñhasya kumàrasya maõipàdukàyugaü samarpitam* / samatvaü na kàrayati / niùaõõasya siühàsanaü prakampitam* / mukuñam àbaddhaü calati / antaþpureõàpy asyàbhyutthànaü na kçtam* / ùañ praj¤àpratisaüvedanãyàny àrocitàni / na jànàti na vijànàti / evaü trayàõàü bhràtéõàm* / àdar÷amukhasya kumàrasya maõipàdukàyugaü samarpitam* / samaü sthitam* / niùaõõasya ca siühàsanaü niùkampaü vyavasthitam* / mukuñam àbaddhaü mårdhni pårayitvà sthitam* / antaþpureõa càsyàbhyutthànaü kçtam* / amàtyàþ kathayanti / asyàpi ùañ praj¤àprativedanãyàni j¤àtavyàni antar nidhir bahir nidhir antarbahir nidhir vçkùàgre nidhiþ parvatàgre nidhir udakànte nidhiþ / àdar÷amukhaþ saülakùayati / antar nidhir iti kim* / antar nidhir dehalyà abhyantaranidhiþ / bahir nidhir iti kim* / bahir nidhir dehalyà bahir nidhiþ / antarbahir nidhir iti kim* / antarbahir nidhir dehalyà madhye nidhiþ / vçkùàgre nidhir iti kim* / vçkùasyàgre nidhiþ / tasya ràj¤aþ saüsthànavçkùas tasya madhyàhne yatra chàyà sphuritvà tiùñhati tatra nidhiþ / parvatàgre nidhiþ / tasya ràj¤aþ krãóàpuùkariõã tatra snàna÷ilà tasyàdhastàn nidhiþ / udakasyànte (##) nidhir iti / yatra gçhasyodakaü nirgacchati gràmànte nidhiþ / tair amàtyaiþ sarvàõi pratyavekùyàhçtàni / sa tai ràjye 'bhiùiktaþ / ràjà saüvçttaþ / àdar÷amukho nàma ràjà pràbhàvyaþ / anyatamasmin karvañake daõóã nàma bràhmaõaþ prativasati / tena gçhapatisakà÷àd balãvardàn yàcitvà divà vàhayitvà tàn balãvardàn àdàya tasya gçhapater nive÷anaü gataþ / yàvat sa gçhapatir bhuükte / daõóinà te balãvardàþ prave÷itàþ / anyena dvàreõa prakràntàþ / sa gçhapatir bhuktvà vyutthitaþ / yàvad balãvardàn na pa÷yati / tena daõóã gçhãtaþ / kutra balãvardàþ / sa kathayati / gçhaü prave÷itàþ / tvayà mama balãvardà hàritàþ / anuprayaccha me balãvardàn* / sa kathayati nàhaü hàrayiùye / sa kathayati / ayam àdar÷amukho ràjà pràj¤as tasya sakà÷aü gacchàvaþ / sa etam arthaü nitãrayitvà asmàkaü yuktam ayuktaü vakùyati / tau saüprasthitau / anyatamasya puruùasya niùpalàyate baóavà / tena daõóã ucyate dhàraya me etàü baóavàm* / kathaü dhàrayàmi / yathà ÷aknoùi / tena pàùàõaü gçhãtvà ÷irasi prahàro dattaþ / sà kàlagatà / sa puruùaþ kathayati / tvayà me baóavà praghàtità / prayaccha màü baóavàm* / (##) kasyàrthaü baóavàü dadàmi / sa kathayati / àgacchàdar÷amukhasya ràj¤aþ sakà÷aü gacchàvaþ / so 'smàkaü vyavahàraü gopayiùyati / te tatra saüprasthitàþ / sa daõóã niùpalàyitum àrabdhaþ / tena pràkàrasyopariùñàd àtmà muktaþ / tasyàdhastàt kuvindo vastraü såyamànas tasyopari (##) patitaþ / kuvindaþ praghàtitaþ / daõóã kuvindapatnyà gçhãtaþ / tvayà mama svàmã praghàtitaþ / anuprayaccha me svàminam* / kuto 'haü tava svàminaü dadàmi / àgacchàdar÷amukhasya ràj¤aþ sakà÷aü gacchàmaþ / so 'smàkaü saü÷ayaü chetsyate / te saüprasthitàþ / antarmàrge nadã gambhãrà / tatra takùàõo mukhena vàsãm àdàya pàràt pàram àgacchati / sa daõóinà ucyate / kiyat prabhåtaü pànãyam* / sa vàsãü muktvà kathayati / gambhãram udakam* / vàsã udake nipatità / tena sa daõóã gçhãtaþ / tvayà mama vàsã udake parihàrità / nàhaü hàrayiùye / àgacchàdar÷amukhasya sakà÷aü gacchàmaþ / so 'smàkaü saü÷ayaü chetsyati / te ÷ràntakàyàþ kallapàlyàpaõaü {Dutt %%; cf. %% p. 120.4} daõóinam àdàya praviùñàþ / tasyàþ kallapàlyàþ {Dutt %%} putro jàtaþ / sa tayà dàrako vastreõa pracchàdya ÷àyàpitako 'bhåt* / daõóã tatra niùaõõaþ / sa kathayati / dàrako dàraka iti / yàvat pa÷yati praghàtitaþ / sa tayà daõóã gçhãtaþ / tvayà mama putraþ praghàtitaþ / anuprayaccha me putram* / sa kathayati / kuto 'haü tava putraü dàsye / nàhaü praghàtayiùye / sà kathayati / àgacchàdar÷amukhasya ràj¤aþ sakà÷aü gacchàmaþ / te saüprasthitàþ / yàvad anyatasmin prade÷e ÷àkhoñakavçkùe vàyasas tiùñhati / tena daõóã dçùña ukta÷ ca / kva yàsyasi / nàhaü yàsye / ete màü nayanti / kutra / àdar÷amukhasya sakà÷am* / madãyam api sande÷aü naya / vaktavyas te àdar÷amukho ràjà / amuùmin prade÷e ÷àkhoñakavçkùaþ / (##) tatra vàyasas tiùñhati / sa kathayati / santy anye vçkùà haritasnigdhapalà÷àþ / tatràhaü dhçtiü na labhe / atra sthitasya me svàsthyam* / ko yogaþ / te saüprasthitàþ / adràkùãn mçgo daõóinam* / sa kathayati / daõóin kva gacchasi / nàhaü gacchàmi / ete màü nayanti àdar÷amukhasakà÷am* / madãyam api sande÷aü naya / santy anyeùu sthàneùu harita÷àdvalàni tçõàni / te mama na rocante / kiü kàraõam* / te saüprasthitàþ / yàvat tittireõa dçùña ukta÷ ca / kva yàsyasi / pårvavat* / madãyam api sande÷aü naya / aham ekasmin prade÷e tittireti và÷itaü karomi / aparasmin utittireti / kim atra kàraõam* / aparasmin prade÷e sarpeõa dçùñaþ / pårvavan mamàpi sande÷aü naya / aham à÷ayàt sukhena nirgacchàmi duþkhena pravi÷àmi / kim atra kàraõam* / anyasmin prade÷e ahinakulau parasparaviruddhau kaliü kurvataþ / pårvavad yàvad asmàkam api sande÷aü naya / àvàü divànyonyaü kaliü kurvàõau dhçtiü na labhàvaþ / kim atra kàraõam* / anyatamà vadhåkumàrã pårvavad yàvat sà kathayati / mamàpi sande÷aü naya / (##) yadàhaü paitçke gçhe tiùñhàmi tadàhaü ÷va÷uragçhasyàrthe utkaõñhàmi / yadà ÷va÷uragçhe tiùñhàmi tadà paitçgçhe utkaõñhàmi / kim atra kàraõam* / te saüprasthitàþ / (##) jayena yenàdar÷amukho ràjà tenopasaükràntàþ / upasaükramya daõóã ràjànaü jayenàyuùà ca vardhayitvà ekànte niùaõõaþ / te 'py amã pàdau ÷irasà vanditvaikànte niùaõõàþ / ràjà daõóinaü pçcchati / kim àgato 'si / devànãto 'smãti / kena kàraõena / daõóinà gçhapatinà saha vivàdas tat sarvam àrocitam* / ràjà gçhapatiü pçcchati / dçùñas tvayà balãvadaþ / dçùñaþ / daõóin tvayà balãvardà prave÷itàþ / deva prave÷itàþ / ràjà kathayati / asya daõóino jihvàü chindata yena nàrocitam* / asyàpi netroddharaõaü kuruta yena balãvardà nopanibaddhàþ / gçhapatiþ kathayati / ekadà me balãvardà hçtà aparaü netroddharaõaü kriyate / daõóinà jitaü bhavatu / sa puruùaþ kathayati / deva anena daõóinà mama baóavà praghàtità / yathàkathaü tena vistareõàrocitam* / ràjà kathayati / asya puruùasya jihvàü chindata yenoktaü yathà ÷aknoùi tathà vàrayeti / asyàpi daõóino hastau ardhàpayata yenànyena ÷akyaü tàü dhàrayituü nànyatra ÷ilàprahàrayà / sa puruùaþ kathayati / ekadà me baóavà praghàtità dvitãyaü ye jihvàcchedaþ / daõóinà jitaü bhavatu / kuvindapatnyà vistareõàrocitam* / ràjà kathayati / gaccha eùa eva te bhartà bhavatu / sà kathayati / ekadà anena mama bhartà praghàtito 'para eùa me svàmã bhaviùyati / daõóinà jitaü bhavatu / vardhakinà vistareõàrocitam* / ràjà kathayati / asya takùàõasya jihvàü chindata yo vàsãü muktvodakamadhye vàcaü ni÷càrayati / (##) asyàpi daõóino netroddharaõaü kuruta pa÷yann api gambhãram udakaü takùàõaü pçcchati / takùàõaþ kathayati / ekadà me vàsy apahçtà dvitãyo me jihvàcchedaþ / daõóinà jitaü bhavatu / kalyapàlyà vistareõàrocitam* / ràjà kathayati / asyàþ kalyapàlyà hastàv ardhàpayata yad anyà dàrakaþ sarveõa sarvaü pracchàdya ÷àyitaþ / daõóino 'pi netroddharaõaü kuruta yo 'pratyavekùya parakãye àsane niùetsyati / sà kathayati / ekadà me putraþ praghàtito dvitãyo me hastacchedaþ / daõóinà jitaü bhavatu / daõóinà %%sande÷am àrocitam* / ràjà kathayati / daõóin sa kàko vaktavyaþ / tvam àsãr gràmaràñ* / atra prade÷e ÷àkhoñaka àsãt* / asmiü÷ ca ÷àkhoñakavçkùe nidhànas tiùñhati / taü kasyacid datvà gacchà / svastho bhaviùyasi / mçgasande÷am àrocitam* / sa kathayati / mçgas tvayà vaktavyaþ / atra vçkùasyopariùñàn madhubindyà nipataütyà tçõa÷àdvalàni madhurãkçtàni tàni tvayà bhakùitàni / sa ca madhu prakràntaþ / rasagçdhyàü tyaja / mànayena vyasanam àpatsyase iti / tittirisande÷am (##) àrocitam* / ràjà kathayati / yatra sa tittiri tittiri và÷itaü karoti sa prade÷o niùkàücanaþ / yatrotittireti tatra nidhànas tiùñhati / sa taü nidhànaü kasyacid àrocayitvànyatra gaccha / mànayena vyasanam àpatsyasi / (##) ahinakulasande÷am àrocitam* / ràjà kathayati / tau vaktavyau / yuvàü manuùyabhåtau dvau bhràtarau / tatraikaþ kathayati svàpateyaü bhàjayàvaþ / dvitãyena màtsaryàbhibhåtena na bhàjitam* / tatraiko 'dhyavasànaü kçtvà à÷ãviùeùåpapannaþ / dvitãyo 'pi svàpateyam avaùñabhyàdhyavasànaü kçtvà nakulaþ saüvçttaþ / tena yåyam etat svàpateyaü ÷ramaõabràhmaõebhyo datvà tasmàt sthànàd apakramata / svasthà bhaviùyatha / sarpasya sande÷am àrocitam* / ràjà kathayati / vaktavyas te sa sarpaþ / tvaü jighatsàdaurbalyaparãta à÷ayàn nirgacchasi / mukhena prabhåtam àhàraü bhuktvà duþkhenà÷ayaü pravi÷asi / sa tvam àhàre màtràü jànãyàþ / yatheùñacàrã sukhaü vihariùyasi / vadhåkumàryàþ sande÷am àrocitam* / ràjà kathayati / vaktavyà vadhåkumàrã tvayà / tava paitçke gçhe sapremakas tiùñhati / sà tvaü yadà ÷va÷uragçhe tiùñhasi tadà sapremakasyàrthe utkaõñhayasi / yadà paitçkagçhe tiùñhasi tadà svàmino 'rthe utkaõñhayasi / sà tvam ekaü sthànaü parityajya ekaü sugçhãtaü kuru / mànayena vyasanam àpatsyase / vadhåkumàrã à÷ãviùa÷ ca yathànu÷iùñaþ pratipannaþ / ahinakulau daõóinaþ svàpateyam anupradattaþ / kàkenàpi ava÷iùñà yathànu÷iùñàþ pratipannàþ / amàtyàþ kathayanti / aho devasya ãdç÷o 'pi pratibhànaþ / ràjà àttamanasà caturùu nagaradvàreùu dàna÷àlà màpità / dànàdhiùñhàyikàþ puruùàþ sthàpitàþ / (##) tena khalu samayena durbhikùam atra dvàda÷avàrùikam* / tena dvàda÷avàrùike durbhikùe vartamàne anekeùàü pràõi÷atasahasràõàü piõóakena yogodvahanaü kçtam* / sa àtmano yaj¤asampadaü dçùñvà gàthàü bhàùate / dhanaü hi labdhvà dharmeõa na kuryàt saücayaü budhaþ / dadyàt saüpanna÷ãleùu dakùiõãye%<ùu>% dakùiõàm* // ÷ramaõàn bràhmaõàn sàdhån tarpayitvà vanãpakàn* / kàyasya bhedàt sa tadà pràj¤o deveùåpapadyate // evaü j¤àtvà tu medhàvã ÷ràddho muktena cetasà / dàna÷åràn pra÷aüsanti dakùiõãyeùv amatsaràþ // syàt khalu te mahàràjànyaþ sa tena kàlena tena samayenàdar÷amukho nàma ràjà pràbhàvyaþ / yena taddvàda÷avàrùike durbhikùe vartamàne anekeùàü pràõi÷atasahasràõàü piõóakena yogodvahanaü kçtam* / na khalv evaü draùñavyam* / api tv aham eva tena kàlena tena samayenàdar÷amukho nàma ràjàbhåvaü pràbhàvyaþ / mayaiva dvàda÷avàrùike durbhikùe vartamàne anekeùàü pràõi÷atasahasràõàü piõóakena yogodvahanaü kçtam* / syàt khalu te mahàràja tena mayà dànena và dànasaüvibhàgena vànuttarà samyaksaübodhir abhisaübuddheti / na khalv evaü draùñavyam* / api tu me tad dànaü hetumàtrakaü pratyayamàtrakaü (##) saübhàramàtrakam* / punar api mahàràja yan mayànuttaràü samyaksaübodhiü pràrthayità dànàni dattàni puõyàni kçtàni tac chråyatàm* / bhåtapårvaü mahàràja sudhano nàma ràjàbhuc cakravartã / tena catura÷ãtiùu nagarasahasreùu yaj¤avàñàni màpayitvà bahåni varùàõi bahåni varùa÷atàni bahåni (##) varùasahasràõi bahåni varùa÷atasahasràõi dànàni dattàni puõyàni kçtàni / sa àtmano yaj¤asampadaü dçùñvà gàthàü bhàùate / samçddhim àtmano dçùñvà deveùu manujeùu ca / na prayacched dhi ko dànaü saüpattir yena labhyate // pratyåhya yo 'yaü ÷atàni puüsàü màtsaryam àkramya sapatnabhåtam* / dadàti dànaü paralokabhãruþ ÷åreùv asau ÷årataro mato me // na taü hi ÷åraü munayo vadanti yaþ ÷astrapàõir vicaraty anãke / dànaü prayacchanti vi÷àradà ye ÷åràüs tu tàn sarvavido vadanti // syàt khalu te mahàràjànyaþ sa tena kàlena tena samayena ràjàbhåc cakravartã yena tac catura÷ãtiùu nagarasahasreùu yaj¤avàñaü màpayitvà bahåni varùàõi bahåni varùa÷atàni bahåni varùa÷atasahasràõi dànàni dattàni puõyàni kçtàni / na khalv evaü draùñavyam* / api tu tad dànaü saübodher hetumàtrakaü pratyayamàtrakaü saübhàramàtrakam* / punar api mahàràja yan mayànuttaràü samyaksaübodhiü pràrthayità dànàni dattàni puõyàni kçtàni vãryapàramità ca paripårità na cànuttarà samyaksaübodhir adhigateti tac chråyatàm* / bhåtapårvaü mahàràja paücàlaviùaye dvau ràjànau babhåvatuþ / uttarapaücàlo dakùiõapaücàla÷ ca / tatrottarapaücàlo dhano nàmnà hastinàpure nagare ràjyaü kàrayati çddhaü ca sphãtaü ca kùemaü ca subhikùaü càkãrõabahujanamanuùyaü (##) ca / pra÷àntakalikalahaóimbaóamaraü taskararogàpagataü ÷àlãkùugomahiùãsaüpannam* / dhàrmiko dharmaràjà dharmeõa ràjyaü kàrayati / tasmiü÷ ca nagare mahàn hrada utpalapadmakumudapuõóarãkasaücchanno haüsakàraõóavacakravàkopa÷obhito ramaõãyaþ / tatra hrade janmacitro nàma nàgapotaþ prativasati / sa kàlena kàlaü samyagvàridhàràm anuprayacchatãti atãva ÷asyasaüpattir bhavati / ÷asyavatã vasumatã subhikùànnapàno de÷aþ / dànamànasatkàravàü÷ ca lokaþ ÷ramaõabràhmaõakçpaõavanãpakopabhojyaþ / dakùiõapaücàlas tu ràjà adharmabhåyiùñha÷ caõóo rabhasaþ karka÷aþ adharmeõa ràjyaü kàrayati / nityaü daõóanatàóanaghàtanadhàraõabandhanahaóinigaóoparodhaiþ ràùñranivàsinaü tràsayati / adharmabhåyiùñhatayà càsya devo na kàlena kàlaü samyagvàridhàràm anuprayacchati / tato 'sau janakàyaþ saütrastaþ saüvegam àpannaþ svajãvitàpekùayà ràùñraparityàgaü kçtvottarapaücàlasya ràj¤o viùayaü gatvà prativasati / yàvad (##) apareõa samayena dakùiõapaücàlo ràjà mçgayàvyapade÷ena janapadàn vyavalokanàya nirgato yàvat pa÷yati gràmanagaràõi ÷ånyàni udyànadevakulàni bhinnaprabhagnàni / dçùñvà ca punar amàtyàn àmantrayate / kasmàd bhavanta imàni gràmanagaràõi ÷ånyàni udyànadevakulàni ca bhinnaprabhagnàni / sa janakàyaþ kva gata iti / amàtyàþ kathayanti / deva uttarapaücàlasya (##) ràj¤o dhanasya viùayaü gatàþ / kimartham* / devàbhayaü prayaccha kathayàmaþ / dattaü bhavatu / tatas te kathayanti / deva uttarapaücàlo ràjà dharmeõa ràjyaü kàrayati / tasya janapadà çddhà÷ ca sphãtà÷ ca kùemà÷ ca subhikùà÷ càkãrõabahujanamanuùyà÷ ca pra÷àntakalikalahaóimbaóamaràs taskararogàpagatàþ / ÷àlãkùugomahiùãsaüpanno dànamànasatkàravàü÷ ca lokaþ / ÷ramaõabràhmaõakçpaõavanãpakopabhojyaþ / devas tu caõóo rabhasaþ karka÷o nityaü daõóanatàóanaghàtanadhàraõabandhanahaóinigaóoparodhaiþ ràùñraü tràsayati yato 'sau janakàyaþ saütrastaþ saüvegam àpannaþ uttarapaücàlasya ràj¤o viùayaü gataþ / dakùiõapaücàlo ràja kathayati / bhavantaþ ko 'sàv upàyaþ syàd yenàsau janakàyaþ punar àgatyaiùu gràmanagareùu prativaset* / amàtyàþ kathayanti / yadi devaþ uttarapaücàlaràjavad dharmeõa ràjyaü kàrayati maitracitto hitacitto 'nukaüpàcittaþ svaràùñraü pàlayati naciràd asau janakàyaþ punar àgatyaiùu gràmanagareùu prativaset* / dakùiõapaücàlo ràjà kathayati / bhavanto yady evam aham apy uttarapaücàlavad dharmeõa ràjyaü kàrayàmi maitracitto hitacitto 'nukampàcittaþ ràùñraü paripàlayàmi / yåyaü tathà kuruta yathàsau janakàyaþ punar àgatyaiùu gràmanagareùu prativasatãti / devàparo 'pi tatrànu÷aüso 'sti / tasmin nagare mahàn hradaþ utpalakumudapuõóarãkasaücchanno haüsakàraõóavacakravàkopa÷obhitaþ / tatra janmacitro nàgapotaþ prativasati / sa kalena kàlaü samyagvàridhàràm anuprayacchati / atãva ÷asyasaüpattir bhavati / tena tatra ÷asyavatã vasumatã subhikùànnapàna÷ ca de÷aþ / ko 'sàv upàyaþ syàd yenàsau (##) nàgapota ihànãyeta / deva vidyàmantradhàriõas tam ànayanti / te samanviùyantàm* / tato ràj¤à suvarõapiñakaü dhvajàgre baddhvà sarvavijite ghaõñàvaghoùaõaü kàritam* / ya uttarapaücàlaviùayàj janmacitraü nàgapotam ànayet tasyemaü suvarõapiñakaü dàsyàmi mahatà ca satkàreõa satkariùyàmãti / yàvad anyatama àhituõóikaþ amàtyànàü sakà÷aü gatvà kathayati / mamaitat suvarõapiñakam anuprayacchata ahaü janmacitraü nàgapotam apahçtyànayàmãti / (##) amàtyàþ kathayanti / eùa gçhàõa / sa kathayati / yo yuùmàkaü ÷raddhitaþ pratyayita÷ ca tasya haste tiùñhatu / ànãte janmacitre nàgapote grahãùyàmãti / evaü kuruùveti / tato 'sàv àhituõóikaþ pratyayitasya puruùasya haste suvarõapiñakaü sthàpayitvà hastinàpuraü nagaraü gataþ / tatas tenàsau hradaþ samantato vyavalokitaþ / nimittãkçtaü càsau janmacitro nàgapota etasmin de÷e pratiùñhatãti / tato balyupahàranimittaü %% punaþ pratyàgataþ / amàtyànàü kathayati balyupahàraü me prayacchata saptame divase taü nàgapotam apahçtyànayàmãti / sa càhituõóikas tena saülakùito mamàsàv apaharaõàyàgataþ / saptame divase màm apahariùyati / màtàpitçviyogajaü mahad duþkhaü bhaviùyati / kiü karomi kaü ÷araõaü prapadye iti / tasya ca hradasya nàtidåre dvau lubdhakau prativasataþ sàrakaþ phalaka÷ ca / tau taü hradam à÷ritya jãvikàü kalpayataþ / yaþ sthalagataþ pràõino mçga÷a÷a÷arabhasåkaràdayas tad hradam upasarpanti tàn praghàtayati ye 'pi jalagatà matsyakacchapamaõóåkàdayaþ / tatra ca sàrakaþ kàlagataþ / (##) phalako jãvati / janmacitro nàgapotaþ saülakùayati / nànyo 'sti mama ÷araõamçte phalakàl lubdhakàt* / tato manuùyave÷am àsthàya phalakasya sakà÷aü gataþ / gatvà kathayati / bhoþ puruùa kiü tvaü jànãùe kasyànubhàvàd dhanasya ràj¤o janapadà çddhà÷ ca sphãtà÷ ca kùemà÷ ca subhikùà÷ càkãrõabahujanamanuùyà÷ ca pårvavad yàvac chàlãkùugomahiùãsaüpannà iti / sa kathayati / jàne / sa ràjà dhàrmiko dharmeõa ràjyaü kàrayati maitracitto hitacitto 'nukampàcitta÷ ca ràùñraü pàlayatãti / sa kathayati / kim etad evàsti / anyad apãti / lubdhakaþ kathayati / asty anyo 'py anu÷aüsaþ / yaþ asmin hrade janmacitro nàma nàgapotaþ prativasati sa kàlena kàlaü samyagvàridhàràm anuprayacchati / atãva ÷asyasaüpattir bhavati ÷asyavatã vasumatã subhikùànnapàna÷ ca %% iti / janmacitraþ kathayati / yadi ka÷cit taü nàgapotam ito viùayàd apaharet tasya nàgapotasya kiü syàn màtàpitçviyogajam asya duþkhaü syàd ràj¤o ràùñrasya ca / yo 'paharati tasya tvaü kiü kuryàþ / jãvitàd vyavaropayeyam* / jànãùe tvaü kataro 'sau nàgapota iti / na jàne / aham asau dakùiõapaücàlaviùayikenàpahriye / sa balyupahàravidhànàrthaü gataþ saptame divase àgamiùyati / àgatyàsya hradasya catasçùu dikùu khadirakãlakàn nikhanya nànàraügaiþ såtrair veùñayitvà mantràn àvartayiùyati / tatra tvayà pracchannaü saünikçùñe sthàne sthàtavyam* / yadà tenàyam evaüråpaþ (##) prayogaþ kçto bhavati tadà hradamadhyàt kvathamànaü pànãyam utthàsyati / ahaü cotthàsyàmi / (##) tadà tvayàsàv àhituõóikaþ ÷areõa marmaõi tàóayitavyaþ / à÷u copasaükramya vaktavyo mantràn upasaühara / mà te utkçttamålaü ÷iraþ kçtvà pçthivyàü nipàtayiùyàmãti / yady asau mantràn anupasaühçtya pràõair viyokùyate mçte 'haü yàvajjãvam eva mantrapà÷abaddhaþ syàm iti / lubdhakaþ pràha / yadi tavaikasyaivaü guõaþ syàt tathàpy aham evaü kuryàü pràg eva sakalasya ràùñrasya / gacchàmy ahaü tatra sthàna iti / tatas tena nàgapotena tasyaikapàr÷ve guptaü sthànam upadar÷itam* / yàvad asau lubdhakaþ saptame divase pratigupte prade÷e àtmànaü gopayitvàvasthitaþ / sa càhituõóika àgatya balyupahàraü kartum àrabdhaþ / tena catasçùu dikùu catvàraþ khadirakãlakàþ nikhàtàþ / nànàraügaiþ såtrakair veùñayitvà mantrair àvartitaþ / tatas tat pànãyam utkvathitum àrabdham* / lubdhakena ÷areõa marmaõi tàóito niùko÷aü càsiü kçtvàbhihitaþ / tvam asmin viùayanivàsinaü nàgapotakaü mantreõàpaharasi / mantràn upasaühara / mà te utkçttamålaü ÷iraþ kçtvà pçthivyàü nipàtayiùyàmãti / tata ahituõóikena duþkhavedanàbhibhåtena mantrà vyàvartitàþ / tena ca samanantaraü lubdhakena jãvitàd vyavaropitaþ / tato nàgapoto mantrapà÷abandhanàd vinirmukto hradàd abhyudgatya taü lubdhakaü pariùvaktavàn evaü càha / tvaü me màtà tvaü pità yan mama tvam àgamya màtàpitçviyogajaü duþkhaü notpannam* / àgaccha bhuvanaü gacchàvaþ / tenàsau svabhuvanaü nãto nànàvidhena cànnapànena saütarpito ratnàni copadar÷itàni / màtàpitro÷ ca niveditam* / amba tàta eùa me suhçccharaõyaü (##) bàndhavo 'syànubhàvàn mama yuùmàbhiþ saha viyogo na jàta iti / tàbhyàm apy asau vareõa pravàrito vividhàni ratnàni dattàni / sa tàny àdàya tasmàd hradàd vyutthitaþ / tasya hradasya nàtidåre puùpaphalasampannaü nànà÷akunibhir nikåjitam à÷ramapadam* / tatra çùiþ prativasati maitryàtmakaþ kàruõikaþ satvavatsalaþ / tato 'sau lubdhakas tasya çùes triùkàlam upasaükramitum àrabdhaþ / yac càsya janmacitreõa nàgapotena sàrdhaü vçttaü tat sarvaü vistareõa samàkhyàtam* / tato 'sàv çùiþ kathayati / kiü ratnaiþ kiü và te suvarõena tasya bhuvane amogho nàma pà÷as tiùñhati taü yàcasveti / tato lubdhako 'moghapà÷e jàtatçùõaþ çùivacanam upa÷rutya punar api nàgabhuvanaü gato yàvat pa÷yati nàgabhuvanadvàre tam amoghaü pà÷am* / tasyaitad abhavat* / eùa sa pà÷o yo mayà pràrthanãya iti viditvà nàgabhuvanaü praviùñaþ / tato janmacitreõa nàgapotenànyai÷ ca nàgapotaiþ sasaübhramaü pratisaümodito ratnai÷ ca pravàritaþ kathayati / alaü me ratnaiþ kiü tv etad amoghaü pà÷aü mamànuprayaccheti / janmacitraþ kathayati / tavànena kiü prayojanam* / asmàkaü (##) tu mahat prayojanam* / yadà garuóabhayopadrutà bhavàmas tadànenàtmànaü rakùàmaþ / lubdhakaþ kathayati / yuùmàkam eùa garuóabhayopadrutànàm upayogaü gacchati mama tv anena satatam eva prayojanam* / yady asti kçtam upakçtaü và prayaccheti / janmacitrasya nàgapotasyaitad abhavat* / mamànena bahåpakçtaü màtàpitaràv avalokya dadàmãti / tena màtàpitaràv (##) avalokya sa pà÷o dattaþ / tato 'sau lubdhakaþ pçthivãlabdhaprakhyena sukhasaumanasyenàpyàyitamanà amoghaü pà÷am àdàya nàgabhuvanàd abhyudgamya svagçhaü gataþ / yàvad apareõa samayena dhano ràjà devyà sàrdhaü krãóati ramate paricàryati / tasya krãóato ramamàõasya paricàrayato na putro na duhità / sa kare kapolaü datvà cintàparo vyavasthitaþ / anekadhanasamuditaü me gçhaü na me putro na duhità / mamàtyayàt svakulavaü÷acchede ràùñràpahàraþ / sarvaü ca svàpateyam aputrakam iti kçtvà ràjavidheyaü bhaviùyatãti / sa ÷ramaõabràhmaõasuhçtsaübandhibàndhavair ucyate / deva kim asi cintàpara iti / sa etat prakaraõaü teùàü vistareõàrocayati / te kathayanti / devatàràdhanaü kuru putras te bhaviùyatãti / so 'putraþ putràbhinandã ÷ivavaruõakubera÷akrabrahmàdãn anyàü÷ ca devatàvi÷eùàn àyàcate tadyathà àràmadevatà vanadevatà÷ catvaradevatàþ ÷çïgàñakadevatà balipratigràhikà devatàþ sahajàþ sahadharmikà nityànubaddhà api devatà àyàcate / asti caiùa loke pravàdo yadàyàcanahetoþ putrà jàyante duhitara÷ ca / tac ca naivam* / yady evam abhaviùyad ekaikasya putrasahasram abhaviùyat tadyathà ràj¤a÷ cakravartinaþ / api tu trayàõàü sthànànàü saümukhãbhàvàt putrà jàyante duhitara÷ ca / katameùàü trayàõàm* / màtàpitarau raktau bhavataþ / saünipatitau / màtà ca kalyà bhavati ritumatã / gandharva÷ ca pratyupasthito bhavati / eùàü trayàõàü sthànànàü saümukhãbhàvàt putrà jàyante duhitara÷ ca / sa caivam àyàcanaparas tiùñhati / anyatama÷ ca bhadrakalpiko (##) bodhisatvas tasyà agramahiùyàþ kukùim avakràntaþ / paücàveõikà dharmàþ ekataþ paõóitajàtãye màtçgràme / katame paüca / raktaü puruùaü jànàti / kàlaü jànàti / çtuü jànàti / garbham avakràntaü jànàti / yasya sakà÷àd garbho 'vakràmati taü jànàti / dàrakaü jànàti / dàrikàü jànàti / saced dàrako bhavati dakùiõaü kukùiü ni÷ritya tiùñhati / saced dàrikà bhavati vàmaü kukùiü ni÷ritya tiùñhati / sà àttamanàttamanàþ svàminàrocayati / diùñyà àryaputra vardhase / àpannasatvàsmi saüvçttà / yathà ca me dakùiõakukùiü ni÷ritya tiùñhati niyataü dàrako bhaviùyatãti (##) / so 'py àttamanàttamanàþ pårvaü kàyam abhyunnamayya dakùiõabàhum abhiprasàryodànam udànayati / apy evàhaü cirakàlàbhilaùitaü putramukhaü pa÷yeyam* / %%jàto me syàn nàvajàtaþ / kçtyàni me kurvãta / bhçtaþ pratibibhçyàt* / dàyàdyaü pratipadyeta / kulavaü÷o me cirasthitikaþ syàt* / asmàkaü càpy atãtakàlagatànàm alpaü và prabhåtaü và dànàni datvà puõyàni kçtvà %% dakùiõàm àdekùyate / idaü tayor yatra tatropapannayor gacchator anugacchatv iti / àpannasatvàü cainàü viditvà upari pràsàdatalagatàm ayantritàü dhàrayati ÷ãte ÷ãtopakaraõair uùõe uùõopakaraõair vaidyapraj¤aptair (##) àhàrair nàtitiktair nàtyamlair nàtilavaõair nàtimadhurakair nàtikañukair nàtikaùàyais tiktàmlalavaõamadhurakañukakaùàyavivarjitair àhàrair hàràrdhahàravibhåùitagàtrãm apsarasam iva nandanavanavihàriõãü ma¤càn ma¤caü pãñhàt pãñham avatarantãm adharimàü bhåmim* / na càsyàþ kiücid amanoj¤a÷abda÷ravaõaü yàvad eva garbhasya paripàkàya / sà aùñànàü và navànàü và màsànàm atyayàt prasåtà / dàrako jàtaþ / abhiråpo dar÷anãyaþ pràsàdiko gauraþ kanakavarõa÷ chatràkàra÷iràþ pralambabàhur vistãrõalalàñaþ uccaghoùaþ saügatabrås tuïganàsaþ sarvàïgapratyaïgopetaþ / tasya jàtàv ànandabheryas tàóitàþ / ÷rutvà ràjà kathayati / kim etad iti / antaþpurikàbhiþ ràj¤e niveditam* / deva diùñyà vardhase putras te jàta iti / tato ràj¤à sarvaü tan nagaram apagatapàùàõa÷arkarakañhallaü vyavasthàpitam* / candanavàripariùiktam ucchritadhvajapatàkaü surabhidhåpaghañikopanibaddhaü nànàpuùpàvakãrõaü ramaõãyam* / àj¤à ca dattà / ÷ramaõabràhmaõakçpaõavanãpakebhyo dànaü prayacchata / sarvabandhanamokùaü kuruteti / tasyaivaü trãõi saptakàny ekaviü÷atidivasàn vistareõa jàtasya jàtimahaü kçtvà nàmadheyaü vyavasthàpyate / kiü bhavatu dàrakasya nàmeti / amàtyàþ kathayanti / ayaü dàrako dhanasya ràj¤aþ putraþ / bhavatu dàrakasya sudhana iti nàmeti / tasya sudhana iti nàmadheyaü vyavasthàpitam* / sudhano dàrakaþ aùñàbhyo dhàtrãbhyo 'nupradattaþ / dvàbhyàm aüsadhàtrãbhyàü dvàbhyàü kùãradhàtrãbhyàü dvàbhyàü maladhàtrãbhyàü dvàbhyàü krãóanikàbhyàü dhàtrãbhyàm* / so 'ùñàbhir dhàtrãbhir unnãyate vardhyate kùãreõa dadhnà navanãtena sarpiùà (##) sarpirmaõóenànyai÷ cottaptair upakaraõavi÷eùair à÷u vardhate hradastham iva païkajam* / sa yadà mahàn saüvçttas tadà lipyàm upanyastaþ / pårvavad yàvad aùñàsu parãkùàsåddhàñako vàcakaþ paõóitaþ pañupracàraþ saüvçttaþ / sa yàni tàni bhavanti mårdhàbhiùiktànàü janapadai÷varyasthàmavãryam anupràptànàü mahàntaü (##) pçthivãmaõóalam abhinirjityàdhyàvasatàü pårvavad yàvat paücasu sthàneùu kçtàvã saüvçttaþ / tasya pitrà trãõy antaþpuràõi vyavasthàpitàni jyeùñhaü madhyaü kanãyaþ / trãõi vàsagçhàõi màpitàni haimantikaü graiùmikaü vàrùikam* / trãõy udyànàni màpitàni haimantikaü graiùmikaü vàrùikam* / tataþ sudhanaþ kumàraþ upari pràsàdatalagato niùpuruùeõa tåryeõa krãóati ramate paricàrayati / yàvad apareõa samayena phalako lubdhako mçgàn anveùamàõas tena tenànuvicarann anyatamaü parvatam anupràptaþ / tasya ca parvatasyàdhastàd riùer à÷ramapadaü pa÷yati puùpaphalasaüpannaü nànàpakùigaõavicaritam* / mahàntaü ca hradam utpalakumudapuõóarãkasaüchannaü haüsakàraõóavacakravàkopa÷obhitam* (##) / tadà÷ramapadaü paribhramitum àrabdhaþ / yàvat tam çùiü pa÷yati dãrghake÷a÷ma÷runakharomàõaü vàtàtapakarùita÷arãraü cãvaravalkaladhàriõam anyatamad vçkùamålà÷rayaü tçõakuñikàkçtanilayam* / dçùñvà ca punaþ pàdàbhivandanaü kçtvà kçtàüjalipuñaþ papraccha / bhagavan kiyac ciram asmin prade÷e tava prativasataþ / catvàriü÷advarùàõi / asti tvayà iyatà kàlenàsmin prade÷e ka÷cid à÷caryàdbhuto dharmo dçùñaþ ÷ruto và kasyacit sakà÷àt* / sa çùir mandamandam uvàca / bhadramukha dçùñas te ayaü hradaþ / dçùño bhagavan* / eùà brahmasabhà nàma puùkari%<õã utpalapadmakumudapuõ>%óarãkasaüchannà nànàpakùigaõaniùevità himarajatatuùàragauràmbupårõà surabhikusumaparivàsitatoyà / asyàü puùkariõyàü paücada÷yàü paücada÷yàü manoharà nàma drumakinnararàjasya duhi%%vidha÷iraþsnànodvartanair àgatya snàti / snànakàle càsya madhurançtyagãtavàdita÷abdena mçgapakùiõo 'pahriyante / aham api taü ÷abdaü ÷rutvà mahatà prãtisaumanasyena saptàham adhinàmayàmi / etad à÷caryaü bhadramukha mayà dçùñam iti / atha phalakasya lubdhakasyaitad abhavat* / ÷obhano mayà amoghaþ pà÷o nàgàl labdhaþ / taü manoharàyà kinnaryàþ kùepsyàmãti / so 'pareõa samayena pårõapaücada÷yàü pà÷am àdàya hradatãrthasamãpe puùpaphalaviñapavçkùagahanam à÷rityàvadhànatatparo 'vasthitaþ / yàvan manoharà kinnarã paücakinnarã÷ataparivçtà mahatyà vibhåtyà brahmasabhàü puùkariõãm avatãrõà snàtuü tatsamanantaraü ca phalakena (##) lubdhakenàmoghaþ pà÷aþ kùipto yena manoharà kinnarã baddhà / tayà amoghapà÷apà÷itayà hrade mahànupamardaþ kçto vibhãùaõa÷ ca ÷abdo ni÷càritaþ / yaü ÷rutvà pari÷iùñaþ kinnarãgaõaþ ita÷ càmuta÷ ca saübhrànto ma%%haràü (##) kinnarãü nirãkùitum àrabdhaþ / pa÷yati baddhàm* / dçùñvà ca punar bhãto niùpalàyitaþ / adràkùãt sa ludhakas tàü paramaråpadar÷anãyàm* / dçùñvà ca punar upa÷liùño grahãùyàmãti / sà kathayati / mà naiùãs tvaü hi mà spràkùãr naitat tava suceùñitam* / ràjabhogyà suråpàhaü na sàdhu grahaõaü tava // iti / lubdhakaþ pràha / yadi tvàü nà gçhõàmi niùpalàyase / sà kathayati / nàhaü niùpalàye / yadi na ÷raddadhàsi ayaü cåóàmaõiü gçhõa / asyànubhàvenàham upari vihàyasà gacchàmãti / lubdhakaþ kathayati / kathaü jàne / tayà ÷iras ta÷ cåóàmaõir dattaþ ukta÷ ca / etac cåóàmaõir yasya hastasthas tasyàhaü va÷à bhavàmi / tato lubdhakenàsau maõir gçhãtaþ / pà÷abaddhàü cainàü gçhãtvà saüprasthitaþ / tena khalu samayena sudhanaþ kumàro mçgayànirgataþ / adràkùãt sa lubdhakaþ sudhanaü kumàram abhiråpaü dar÷anãyaü pràsàdikam* / dçùñvà ca punar asyaitad abhavat* / ayaü ca ràjakumàra iyaü ca paramaråpadar÷anãyà / yady etàü drakùyati balàd grahãùyatãti / yanv aham etàü pràbhçtanyàyena svayam evopanayeyam* / tatas taü pà÷am àdàya yena sudhano ràjakumàras tenopasaükràntaþ / upasaükramya pàdayor nipatya kathayati / idaü mayà (##) devasya strãratnaü pràbhçtam ànãtaü pratigçhyatàm iti / adràkùãt sudhano ràjakumàrãü manoharàü kinnarãm abhiråpàü dar÷anãyàü pràsàdikàü paramayà varõapuùkalatayà samanvàgatàü sarvaguõasamuditàm aùñàda÷abhiþ strãlakùaõaiþ samalaükçtàü janapadakalyàõãü kàücanakala÷akårmapãnonnatakañhinasaühatasujàtavçttapragalamànastanãm abhinãlaraktàü÷ukavisçtàyatanavakamalasadç÷anayanàü subhruvamàyatatuüganàsàü vidrumamaõiratnabimbaphalasaüsthànasadç÷àdharoùñhãm àdçóhaparipårõagaõóapàr÷vàm atyartharatikaravi÷oùakarakapolatilakàm anupårvaracitasaühatabhruvamaravindavikacasadç÷aparipårõavimala÷a÷ivapuùãü pralambabàhuü gambhãratrivalãkasannatamadhyàüs tanabhàràvanàmyamànapårvàrdhaü rathàügasaüsthitasujàtajaghanàü kadalãgarbhasadç÷akaràü pårvànuvartitasaühatasujàtakarabhoruü sunigåóhasuracitasarvàügasundarasiràü saühitamaõicåóàm àraktakaratalàü praharùanåpuravalayahàràrdhahàranirghoùavilasitagatimàyatanãlasåkùmake÷ãü ÷acãm iva bhraùñakàücãü nåpuràvacchàditapàdàü chàtodarãü tàü prakãrõahàràm uttaptajàmbånadacàruvarõàü dçùñvà kumàraþ sahasà papàta baddho dçóhaü (##) ràgapà÷ena / tatra sa ràgavahõau dahanapataügasadç÷ena jalacaücalacandravimalojjvalasvabhàvena durgràhyatareõa nadãtaraügajhaùamakaraduradhigamena garuóapavanajavasamagatinà tulaparivartanalaghuvànaràvasthitacapalodbhràntatareõa (##) satatàbhyàsakle÷a÷aniùevaõaràgasukhàsvàdalolena sarvakle÷aviùamadurgaprapàtaniþsaügena paramalãnena cittena sadbhåtànuràgatayà ayoni÷omanaskàradhanurvisçtena saüyogàbhilaùitaparamarahasya÷abdena kàma÷areõa hçdaye viddhaþ àha ca / dçùñvàtha tàü sa sudhana indusamànavaktràü pràvçïghanàntaravini÷caratãva vidyut* / tatsnehamanmathavilàsasamudbhavena sadyaþ sa cetasi tu ràga÷areõa viddhaþ // sa tàm atimanoharàü manoharàü gçhãtvà hastinàpuraü gataþ / sa ca lubdhako gràmavareõàcchàditaþ / tataþ sudhanaþ kumàro manoharayà sàrdham upari pràsàdatalagataþ krãóati ramate paricàrayati / manoharayà råpayauvanaguõena sudhanaþ kumàro 'nekai÷ copacàra÷atais tathàpahçto yathà sudhanaþ kumàro muhårtam api tàü na jahàti / yàvad apareõa samayena janapadàd dvau bràhmaõàv abhyàgatau / tatraiko ràjànaü saü÷rito dvitãyaþ sudhanaü kumàram* / yo ràjànaü saü÷ritaþ sa ràj¤à purohitaþ sthàpito bhogai÷ ca saüvibhaktaþ / yas tu sudhanaü kumàraü sa bhogamàtreõa saüvibhaktaþ / (##) %% kathayati / kumàra yadà tvaü pitur atyayàd ràjye pratiùñhàsyasi tadà me kiü kariùyasãti / sudhanaþ kumàraþ kathayati / yathà tava sahàyo bràhmaõo mama pitrà paurohitye sthàpitaþ evam ahaü tvàm api paurohitye sthàpayàmãti / eùa ca vçttàntas tena bràhmaõena karõaparaüparayà ÷rutaþ / tasyaitad abhavat* / ahaü tathà kariùyàmi yathà kumàro ràjyam eva nàsàdayiùyati / kutas taü purohitaü sthàpayiùyatãti / yàvad apareõa samayena tasya ràj¤o vijite anyatamaþ kàrvañiko viruddhaþ / tasya samucchittaye ràj¤à eko daõóaþ preùitaþ / sa hatavihatavidhvastaþ {ed. 1984: %<-viddhastaþ>%} pratyàgataþ / evaü yàvat sapta daõóàþ preùitàþ / te 'pi hataviha%% {ed. 1984: %<-viddhastaþ>%} pratyàgatàþ / amàtyaiþ ràjà vij¤aptaþ / deva kimarthaü svabalaü hàpyate parabalaü vardhyate / yàvat ka÷cid devavijite ÷astrabalopajãvã sarvo 'sàv àhåyatàm iti / bràhmaõaþ purohitaþ saülakùayati / ayaü kumàrasya vadhopàyakàla iti / tena ràjà vij¤aptaþ / deva naivam asau ÷akyaþ sannàmayitum* / ràjà kathayati / kiü mayà svayaü gantavyam* / purohitaþ kathayati / kimarthaü devaþ svayaü gacchati / ayaü sudhanaþ kumàro baladarpayuktaþ / eùa daõóasahãyaþ preùyatàm iti / ràjà kathayati / evam astv iti / tato ràjà kumàram àhåya kathayati / gaccha kumàra daõóasahãyaþ kàrvañikaü sannàmaya / evaü deveti sudhanaþ kumàro ràj¤aþ prati÷rutyàntaþpuraü praviùñaþ / manoharàdar÷anàc càsya sarvaü vismçtam* / punar api ràj¤àbhihitaþ / (##) punar api taddar÷anàt sarvaü vismçtam* / tataþ purohitena (##) ràjàbhihitaþ / deva sudhanaþ kumàro manoharayà atãva sakto na ÷akyate preùayitum* / sàdhanaü sajjãkriyatàm* / nirgataþ kumàro 'ntaþpuràt preùayitavyo yayà manoharàyàþ sakà÷aü na pravi÷atãti / ràj¤à amàtyànàm àj¤à dattà / bhavantaþ evaü kurudhvam iti / amàtyaiþ ràj¤aþ prati÷rutya balaugho hastya÷varathapadàtisaüpanno 'nekapraharaõopakaraõayuktaþ sajjãkçtaþ / tataþ kumàro nirgataþ ukto gaccha kumàra sajjo balaugha iti / sa kathayati / deva gamiùyàmãti manoharàü dçùñvà / ràjà kathayati / kumàra na draùñavyà kàlo 'tivartate / tàta yady evaü màtàraü dçùñvà gacchàmi / %% kumàràvalokaya jananãm* / sa manoharàsantakaü cåóàmaõim àdàya màtuþ sakà÷am upasaükràntaþ pàdayor nipatya kathayati / amba ahaü kàrvañikaü sannàmanàya gacchàmi / ayaü cåóàmaõiþ suguptaþ sthàpayitavyo na kathaücin manoharàyà deyo 'nyatra pràõaviyogàd iti / sa evaü màtaraü sandi÷yàbhivàdya ca nànàyodhabalaudhatåryaninàdaiþ saüprasthitaþ / anupårveõa janapadàn atikramya tasya karvañakasya nàtidåre 'nyatamad vçkùamåkaü ni÷ritya vàsam upagataþ / tena khalu samayena vai÷ravaõo mahàràjo 'nekayakùaparivàro 'nekayakùa÷ataparivàro 'nekayakùasahasraparivàro 'nekayakùa÷atasahasraparivàras tena pathà yakùàõàü yakùasamitaü saüprasthitaþ / tena tasya pathà (##) gacchatha khagapathe yànam avasthitam* / tasyaitad abhavat* / bahu÷o 'ham anena pathà samatikrànto na ca me kadàcid yànaü pratihatam* / ko 'tra hetur yena yànaü pratihatam iti / sa pa÷yati sudhanaü kumàram* / tasyaitad abhavat* / ayaü bhadrakalpiko bodhisatvaþ khedam àpadyate yuddhàyàbhisaüprasthitaþ / sàhàyyam asya karaõãyam* / ayaü karvañakaþ sannàmayitavyaþ / na ca kasyacit pràõinaþ pãóà kartavyeti viditvà pàücikaü mahàyakùasenàpatim àmantrayate / ehi tvaü pàücika sudhanasya kumàrasya karvañakam ayuddhena sannàmaya / na ca te kasyacit pràõinaþ pãóà kartavyeti / tatheti pàücikena mahàyakùasenàpatinà vai÷ravaõasya mahàràjasya prati÷rutya divya÷ caturaügo balakàyo nirmitaþ / tàlamàtrapramàõàþ puruùàþ parvatapramàõà hastino {ed. 1984: %%} hastipramàõà a÷vàþ / tato nànàkhaógamusalatomarapràsacakra÷akti÷arapara÷vadhaþ ÷astravi÷eùeõa nànàvàditrasaükùobheõa ca mahàbhayam upadar÷ayan mahatà balaughena pàücikaþ karvañakam anupràptaþ / hastya÷varathanirghoùa%%vàditra%%svanàt* / yakùàõàü svaprabhàvàc ca pràkàraþ prapapàta vai // tatas tena karvañakanivàsinaü (##) balaughaü dçùñvà tac ca pràkàrapatanaü paraü viùàdam àpannàþ papracchuþ / kuta eùa balaugha àgacchatãti / te kathayanti / ÷ãghraü dvàràõi muücata / eùa pçùñhataþ sudhanaþ kumàra àgacchati / tasyaiùa balaughaþ / yadi ciraü dhàrayiùyatha / sarvathà %% na bhaviùyatheti / te kathayanti / (##) vyutpannà na vayaü ràj¤o na kumàrasya dhãmataþ / nçpapauruùakebhyo 'smi bhãtàþ santràsam àgatàþ // tair dvàràõi muktàni / tataþ ucchritadhvajapatàkàþ pårõakala÷air nànàvidhatåryaninàdaiþ sudhanaü kumàraü pratyudgatàþ / tena ca samà÷vàsitàs tad abhipràyà÷ ca ràjabhañàþ sthàpità nipakà÷ ca gçhãtàþ karapratyayà÷ ca nibaddhàþ / tatas taü karvañakaü sphãtãkçtya sudhanaþ kumàro nivçttaþ / dhanena ca ràj¤à tàm eva ràtriü svapno dçùñaþ / gçdhreõàgatya ràj¤a udaraü sphoñayitvà antràõy àkçùya sarvaü tan nagaram antrair veùñitaü sapta ca ratnàni gçhaü prave÷yamànàni dçùñàni / tato ràjà bhãtas trastaþ àhçùñaromakåpo laghu laghv evotthàya mahà%%÷ayane niùadya kare kapolaü datvà cintàparo vyavasthitaþ / mà haiva me atonidànaü ràjyàc cyutir bhaviùyati jãvitasya và antaràya iti / sa prabhàtàyàü rajanyàü taü svapnaü bràhmaõàya purohitàya nivedayàmàsa / sa saülakùayati / yàdç÷o devena svapno dçùño niyataü kumàreõa karvañako nirjitaþ / vitathanirde÷aþ karaõãya iti viditvà kathayati / deva na ÷obhanaþ svapnaþ / niyatam atonidànaü devasya ràjyàc cyutir bhaviùyati jãvitasya vàntaràyaþ / kevalaü tv atràsti pratãkàraþ / sa ca bràhmaõakeùu mantreùu dçùñaþ / ko 'sau pratãkàraþ / deva udyàne puùkariõã (##) suråpà pràmàõikà kartavyà / tataþ sudhayà praleptavyà / susaümçùñàü kçtvà kùudramçgàõàü rudhireõa pårayitavyà / tato devena snànaprayatena tàü puùkariõãm ekena sopànenàvataritavyam* / ekenàvatãrya dvitãyenottaritavyam* / dvitãyenottãrya tçtãyenàvataritavyam* / tçtãyenàvatãrya caturthenottaritavyam* / tata÷ caturbhir bràhmaõair vedavedàïgapàragair devasya pàdau jihvayà nirleóhavyau / kinnaramedasà sa dhåpo deyaþ / evaü devo vidhåtapàpa÷ ciraü ràjyaü pàlayiùyatãti / ràjà kathayati / sarvam etac chakyam* / yad idaü kinnaramedam atãva durlabham* / purohitaþ kathayati / deva yad eva sulabhaü tad eva durlabham* / ràjà kathayati / yathà katham* / purohitaþ kathayati / deva nanv iyaü manoharà kinnarã / ràjà kathayati / purohita maiva vada / kumàrasyàtra pràõàþ pratiùñhitàþ / sa kathayati / nanu devena ÷rutam* / tyajed ekaü kulasyàrthe gràmasyàtha {ed. 1984: %%} kulaü tyajet* / gràmaü janapadasyàrthe àtmàrthe pçthivãü tyajet* // dçóhena hy àtmanà ràjan kumàrasyàsya dhãmataþ / ÷akyasi hy aparàü kartuü dhàtayainàü manoharàm* // iti / (##) àtmàbhinandino na kiücin na pratipadyante / iti tenàdhivàsitam* / tato yathàdiùñaü purohitena kàrayitum àrabdham* / puùkariõã snàtà sudhayà liptà saümçùñà kùudramçgàõàü ca rudhiram upàvartitam* / sudhanasyàntaþpurajanenopalabdham* {ed. 1984: %<-labdhaþ>%} / tàþ prãtamanasaþ saüvçttàþ / vayaü råpayauvanasaüpannà idànãm asmàkaü sudhanaþ kumàraþ paricàrayiùyatãti / tàþ pramudità dçùñvà manoharà pçcchati / kiü yåyam atãva praharùità iti / yàvad aparayà sa vçttànto manoharàyai niveditaþ / tato manoharà sa¤jàtaduþkhadaurmanasyà yena sudhanasya kumàrasya jananã tenopasaükràntà / pàdayor nipatya karuõadãnavilambitair akùarair {ed. 1984: %<-vilambitarakùarair>%} etam arthaü nivedayàmàsa / sà kathayati / yady evaü svàgamitaü kuru / vicàrayiùyàmãti / manoharayà àgamayya punar api samàkhyàtam* / tayàpi vicàritam* / pa÷yati bhåtam* / tatas tayà sa cåóàmaõir vastràõi ca manoharàyai dattàni uktà ca / putrike pràpte te kàle àgantavyam eva mamopàlambho na bhaviùyatãti / tato ràjà yathànirdiùñena krameõa snànaprayato rudhirapårõàü puùkariõãm avatãrõottãrõaþ / tato 'sya bràhmaõair jihvayà pàdau lãóhau / aciram ànãyatàü kinnarãti ca samàdiùñaþ / tatsamanantaram eva manoharà gaganatalam utplutya gàthàü bhàùate / spar÷asaügamane mahyaü hasitaü ramitaü ca me / nàgãva bandhanàn muktà eùà gacchàmi sàüpratam* // iti / ràj¤à ca dçùñà vàyupathena gacchantã / sa bhãtaþ purohitam àmantrayate / yad arthaü kçto yatnaþ sa na saüpanno manoharà kinnarã palàyata (##) iti / purohitaþ kathayati / deva siddho 'rthaþ apagatapàpo devaþ sàüpratam iti / {ed. 1984: %%} tato manoharàyàþ khagapathena gacchantyà etad abhavat* / yad aham etàm avasthàü pràptà tat tasya çùer vyapade÷àt* / yadi tena nàkhyàtam abhaviùyan nàhaü grahaõaü gatàbhaviùyam* / tena hi yàsyàmi tàvat tasya çùeþ sakà÷am iti / sà tasyà÷ramapadaü gatà / pàdàbhivandanaü kçtvà tam çùim uvàca / maharùe tvadvyapade÷àd ahaü grahaõaü gatà manu%<ùya>%saüspar÷a¤ ca saüpràptà / jãvitàntaràya÷ ca me saüvçttaþ / {ed. 1984: %%} tad vij¤àpayàmi / yadi kadàcit sudhanaþ kumàra àgacchen màü samanveùamàõas tasyemàm aïgulimudràü dàtum arhasi / evaü ca vaktum* / kumàra viùamàþ panthàno durgamàþ / khedam àpatsyase nivartasveti / yadi ca nivàryamàõo no tiùñhet tasya màrgaü vyapadeùñum arhasi / kumàra manoharayà samàkhyàtam* / uttare digbhàge trayaþ kàlaparvatàs tàn atikramya apare trayas tàn atikramya apare trayas tàn atikramya apare trayas tàn atikramya himavàn parvataràjaþ / tasyottareõotkãlakaparvataþ / tataþ kåjako jalapathaþ khadiraka (##) ekadhàrako vajrakaþ kàmaråpã utkãlakaþ airàvatakaþ adhunànaþ pramokùaõaþ / ete te parvatàþ samatikramaõãyàþ / tatra khadirake parvate guhàprave÷aþ ekadhàrake ca (##) utkãlake / vajrake tu pakùiràjena prave÷aþ / ebhir upàyais te parvatà atikramaõãyàþ / yantràõi ca bhaüktavyàni / ajavaktro meõóhakaþ puruùo ràkùasaråpã piïgalo %% guhàyàü làlàsrotasà mahatà ajagaro vegena pradhàvati / sa te vikrameõa hantavyaþ / ardhàntaragataü nàgaü yatra pa÷yet kirãñakam* /{MS: %%} càpamuktena bàõena hantavyo mama kàraõàt* // yatra pa÷yeta dvau meùau saüghaññantu parasparam* / tayoþ ÷çïgam ekaü bhaüktvà màrgaü pratilapsyase // àyasau puruùau dçùñvà ÷astrapàõã mahàbhayau / tayor ekaü tàóayitvà màrgaü pratilapsyase // saükocayantãü prasàrayantãü ràkùasãm àyasaü mukham* / yadà pa÷yet tadà kãlaü lalàñe tasyà nikhànayet* // ÷ilàvartas tathà kåpo vilaüghyas te ùaùñihastakaþ / haripiïgalake÷àkùo dàruõo yakùaràkasaþ // (##) kàrmukaü maõóalaü kçtvà hantavya÷ ca duràsadaþ / nadya÷ ca balatastàryà nakragràhasamàkulàþ // naïgà pataïgà tapanã citrà rudanã hasanã à÷ãviùà vetravatã ca / naïgàyàü ràkùasãkopà pataïgàyàm amanuùyakàþ / tapanyàü gràhabahulatvaü citràyàü kàmaråpiõaþ // rudanyàü kinnarãceñyo hasanyàü kinnarãsnuùà / à÷ãviùàyàü nànàvidhàþ sarpà vetranadyàü tu ÷àlmaliþ // naïgàyàü dhairyakaraõaü pataïgàyàü paràkramaþ / tapanyàü gràhamukhabandha÷ citràyàü vividhaü gãtam // rudanyàü saumanasyena samuttàraþ / hasanyàü tåùõãübhàvayogena / à÷ãviùàyàü sarpaviùamaütraprayogena / vetravatyàü tãkùõa÷astrasaüpàtayogena samuttàraþ / nadãþ samatikramya paücayakùa÷atànàü gulmakasthànam* / tad dhairyam àsthàya vidràvyam* / tataþ kinnararàjasya bhavanam iti / tato manoharà tam çùim evam uktvà pàdàbhivandanaü kçtvà prakràntà / yàvat sudhanaþ kumàras taü karvañakaü sannàmya gçhãtapràbhçto hastinàpuram anupràptaþ / ÷rutvà ràjà paràü prãtim upagataþ / tataþ kumàro màrga÷ramaü prativinodya pituþ sakà÷aü gataþ / praõàmaü kçtvà purastàn niùaõõaþ / ràj¤à parayà saübhàùaõayà saübhàùitaþ / ukta÷ ca / kumàra ÷ivena (##) tvam àgataþ / deva tava prasàdàt karvañakaþ saünàmitaþ / nãpakà gçhãtàþ / citrakaþ sthàpitaþ / ime tu karapratyayàþ / paõyàgàra÷ ca sthàpita iti / ràjà kathayati / putra ÷obhanaü pratigçhãtam* / tataþ pituþ praõàmaü kçtvà saüprasthitaþ / ràjà kathayati / kumàra tiùñha pràbhçtaü sahitàv eva bhokùyàmaþ / deva gacchàmi ciradçùñà me manoharà / alaü kumàra adya gamanena / tiùñha ÷vo gamiùyasãti / so 'nurudhyamàna %% (##) kumàraþ svagçhaü gataþ / pa÷yati ÷rãvivarjitam antaþpuradvàram* / sa cintàparaþ praviùño manoharàü na pa÷yati / ita÷ càmuta÷ ca saübhràntaþ ÷ånyahçdayaþ ÷abdaü kartum àrabdhaþ %% manohareti / yàvad antaþpuraü sannipatitam* / bhoþ striyaþ kùepaü kartum àrabdhaþ / viddho 'sau hçdaya÷alyena sutaràü praùñum àrabdhaþ / tàbhir yathàbhåtaü samàkhyàtam* / sa ÷okena saümuhyate / tà striyaþ kathayanti / deva antaþpure tatprativi÷iùñataràþ striyaþ santi / kimarthaü ÷okaþ kriyate / sa pitur nairguõyam upa÷rutya kçtaghnatàü ca màtuþ sakà÷am upasaükràntaþ / pàdayor nipatya kathayati / amba manoharàü na pa÷yàmi manorathaguõair yutàm* / sàdhuråpasamàyuktà kva gatà me manoharà // manasà saüpradhàvàmi mano me saüpramuhyati / hçdayaü dahyate caiva rahitasya tayà bhç÷am* // (##) mano 'bhiràmà ca manoharà ca sà mano 'nukålà ca manorati÷ ca me / santaptadeho 'smi manoharàü vinà kuto mamedaü vyasanaü samàgatam // iti / sà kathayati / putra kçcchrasaükañasaübàdhapràptà manoharà iti mayà pramuktà / amba yathàkatham* / tayà yathàvçttaü sarvaü vistareõa samàkhyàtam* / sa pitur nairguõyam akçtaj¤atàü coktà kathayati / amba kutra gatà katareõa patheneti / sà kathayati / putra eùaþ asau pathà ÷aila çùisaüghaniùevitaþ / uùito dharmaràjena yatra yàtà manoharà // iti / sa manoharàviyogaduþkhàrtaþ kçcchraü vilalàpa karuõaü paridevamànaþ / manoharàü na pa÷yàmi manorathaguõair yutàm* / pårvavad yàvat* / kuto mamedaü vyasanaü samàgatam // iti / tato màtràbhihitaþ / putra santy asminn antaþpure tatprativi÷iùñataràþ striyaþ / kimarthaü ÷okaþ kriyate iti / kumàraþ kathayati / amba kuto me ratiþ pràpyatàm iti / sa tayà samà÷vàsyamàno 'pi ÷okasantaptas tasyàþ pravçttiü samanveùamàõa ita÷ càmuta÷ ca paribhramitum àrabdhaþ / tasya buddhir utpannà / yata eva labdhà tam eva tàvat pçcchàmãti / sa phalakasya lubdhakasya sakà÷aü gataþ / pçcchati / manoharà kutas tvayà labdhà iti / amuùmin parvatapàr÷ve çùiþ prativasati / tasyà÷ramapade brahmasabhà nàma puùkariõã / tasyàü snàtum avatãrõà / çùivyapade÷ena (##) labdhà iti / sa saülakùyati / çùir idànãm abhigantavyaþ / tasmàt pravçttir bhaviùyatãti / eùa ca vçttànto ràj¤à ÷rutaþ / manoharàviyogàt kumàro 'tãva viklava iti / tato ràj¤àbhihitaþ / kumàra kim asi viklavaþ / idànãü tatprativi÷iùñam antaþpuraü vyavasthàpayàmãti / sa kathayati / tàta na ÷akyaü mayà tàm anànãyàntaþpurasthena bhavitum* / sa ràj¤à bahv apy ucyamàno #<[folios 181-198 are missing; the remaining portion has been taken from Divy 453-461]># %%(##) %%(##)%< anubhåtapårvaratim anusmaran jagàma / dadar÷a mçgãm* / tàm apy uvàcà / he tvaü kuraïgi tçõavàripalà÷abhakùe svasty astu te cara sukhaü na mçgàrir asmi / dãrghekùaõà mçgavadhåkamanãyaråpà dçùñà tvayà mama manoharanàmadheyà // sa tàm atikramyànyatamaü prade÷aü gato dadar÷a vanaü nànàpuùpaphalopa÷obhitaü bhramarair upabhujyamànasàram* / tato 'nyatamaü bhramaram uvàca / nãlà¤janàcalasuvarõa madhudvirepha vaü÷àntaràmburuhamadhyakçtàdhivàsa / varõàdhimàtrasadç÷àyatake÷ahastà dçùñà tvayà mama manoharanàmadheyà // tasmàd api prade÷àd atikràntaþ pa÷yaty à÷ãviùam* / dçùñvà càha // bhoþ kçùõasarpa tanupallavalolajihvà vaktràntarotpatitadhåmakalàpavaktra / ràgàgninà tava samo na viùàgnir ugro drùñà tvayà mama manoharanàmadheyà // tam api prade÷aü samatikrànto dadar÷àparaü kokilàbhinàditam* / drùñvà ca punas taü kokilam uvàca / bhoþ kokilottama vanàntaravçkùavàsin nàrãmanohara patat trigaõasya ràjan / >%(##)%< nãlotpalàmalasamàyatacàrånetrà dçùñà tvayà mama manoharanàmadheyà // tam api prade÷aü samatikrànto dadar÷à÷okavçkùaü sarvapariphullam* / maïgalyanàmàntaranàmayuktaþ sarvadrumàõàm adhiràjatulyaþ / manoharà÷okavimårcchitaü màm* eùo '¤jalis te kuru vãta÷okam* // >%(##)%< sa evaü viklavo 'nupårveõa tasya çùer à÷ramapadam anupràptaþ / sa tam çùiü savinayaü praõipatyovàca / cãràjinàmbaradhara kùamayà vi÷iùña målàïkuràmalakavilvakapitthabhaktaþ / vande çùe nata÷irà vada me laghu tvaü dçùñà tvayà mama manoharanàmadheyà // tataþ sa çùiþ sudhanaü kumàraü svàgatavacanàsanadànakriyàdipuraþsaraþ pratisaümodyovàca / dçùñà sà paripårõacandravadanà nãlotpalàbhàsvarà råpeõa priyadar÷anà suvadanà nãlà¤citabhrålatà / tvaü svastho bhuvi bhujyatàü hi vividhaü målaü phalaü ca prabho pa÷càt svasti gamiùyasãti manasà nàtràsti me saü÷ayaþ // idaü hy avocad vacanaü ca subhråþ kumàra tçùõà tvayi bàdhate me / >%(##)%< mahac ca duþkhaü vasatàü vaneùu yàtàü ca màü {>%Divy: %%Divy: %%Divy: %%Divy:%< 'dhovàõaþ}>% %%Divy:%< -ka} ete parvatàþ / sarve te samatikramaõãyàþ / >%(##)%< tatra khadirake parvate guhàprave÷a ekadhàrake ca utkãlake / vajrake tu pakùiràjena prave÷aþ / ebhir upàyais te sarve parvatàþ samatikramaõãyàþ / yantràõi ca bhaüktavyàni / ajavaktro meõóhakaþ puruùo ràkùasaråpã piïgalo hantavyaþ / guhàyàü làlàsrotasà mahatàjagaro vegena pradhàvati / sa te vikrameõa hantavyaþ / >%(##)%< ardhàntaragataü nàgaü yatra pa÷yet kirãñakam* /{>%Divy: %%(##)%< rudanyàü saumanasyena samuttàraþ / hasanyàü tåùõãübhàvena / à÷ãviùàyàü sarpaviùamantraprayogena samuttàro vetranadyàü >%(##)%< tãkùõa÷astrasaüpàtayogena samuttàraþ / nadãm atikramya pa¤cayakùa÷atànàü gulmakasthànam* / tad dhairyam àsthàya vidràvyam* / tato drumasya kinnararàjasya bhavanam iti / tataþ sudhanaþ kumàro yathopadiùñàn oùadhamantràgadaprayogàn samudànãya tasya çùeþ pàdàbhivandanaü kçtvà prakràntaþ / tatas tena yathopadiùñàþ sarve samudànãtàþ sthàpayitvà vànaram* / tatas tàn àdàya punar api tasya çùeþ sakà÷am upasaükràntaþ / ukta÷ ca / alaü kumàra kim anena vyavasàyena kiü manoharayà / tvam ekàkã asahàyaþ ÷àrãrasaü÷ayam avàpsyasãti / kumàraþ pràha / maharùe 'va÷yam evàhaü prayàsyàmãti / kutaþ candrasya khe vicarataþ kva sahàyabhàvaþ daüùñràbalena balina÷ ca mçgàdhipasya / agne÷ ca dàvadahena kva sahàyabhàvaþ asmadvidhasya ca sahàyabalena kiü syàt* // kiü bho mahàrõavajalaü na vigàhitavyaü kiü sarpaduùña iti naiva cikitsanãyaþ / vãryaü bhajeta sumahadårjitasatvadçùñaü yatne kçto yadi na sidhyati ko 'tra doùaþ // iti / tataþ sudhanaþ kumàro manoharopadiùñena vidhinà saüprasthito 'nupårveõa parvatanadãguhàprapàtàdãni bhaiùajyamantràgadaprayogena vinirjitya >%(##)%< drumasya kinnararàjasya bhavanasamãpaü gataþ / kumàro 'pasyat tan nagaram adåraü ÷rãmadudyànopa÷obhitam* / nànàpuùpaphalopetaü nànàvihagasevitam* // taóàgadãrghikàvàpãkinnaraiþ samupàvçtam* / kinnarãs tatra càpa÷yat pànãyàrtham upàgatàþ // tatas tàþ sudhanakumàreõàbhihitàþ / kim anena bahunà pànãyena kriyata iti / tàþ kathayati / asti drumasya kinnararàjasya duhità manoharà nàma / sà manuùyahastagatà babhåva / tasyàþ sa manuùyagandho na÷yati / sudhanaþ kumàraþ pçcchati / kim ete ghañàþ samastàþ sarve tasyà upari nipàtyante àhosvid ànupårveõeti / tàþ kathayanti / ànupårvyà / sa saülakùayati / ÷obhano 'yam>% (##) %%(##) %%(##)%< sudhanaþ kumàro bodhisatvaþ / ku÷alà÷ ca bhavanti bodhisatvàs teùu teùu ÷ilpasthànakarmasthàneùu devatà÷ caiùàm autsukyam àpatsyante avighnabhàvàya / tato bodhisatvo nçtyagãtavãõàpaõavasughoùakavallarãmçdaïgàdinànàvidhena >%(##)%< daivatyopasaühatena vàditravi÷eùeõa samantàd àpåryamàõo 'nekaiþ kinnarasahasraiþ parivçtàþ / Cf. KAvk 64.320-321 ÷atakratusamàdiùñair yakùaiþ ÷åkararåpibhiþ / utpàñite ÷aravaõe same vyuptaü tilàóhakam* // ekãkçtaü samuccitya ÷akrasçùñaiþ pipãlakaiþ / kumàraþ kinnarendràya vismitàya nyavedayat* // nãlotpaladalàbhenàsinà gçhãtena pa÷yato drumasya kinnararàjasya sauvarõastambhasamãpaü gatvà tàn stambhàn kadalãcchedena khaõóakhaõóaü chettum àrabdhaþ / tatas tàn tila÷o 'vakãrya sapta tàlàn sapta bherãþ sapta ca ÷åkaràn bàõena vidhya sumeruvad akampyo 'vasthitaþ / tato gaganatalasthàbhir devatàbhi÷ ca kinnara÷atasahasrair hàhàkàrakilikilàprakùveóoccair nàdo mukto yaü dçùñvà ca kinnararàjaþ paraü vismayam upagataþ / tataþ kinnarãsahasrasya manoharàsamànaråpasya madhye manoharàü sthàpayitvà sudhanaþ kumàro 'bhihitaþ / ehi kumàra pratyabhijànàsi manoharàm iti / tataþ sudhanaþ kumàras tàü pratyabhij¤àya gàthàbhigãtenoktavàn* / yathà drumasya duhità mameha tvaü manoharà / ÷ãghram etena satyena padaü vraja manohare // tataþ sà drutapadam abhikràntà / kinnaràþ kathayanti / devàyaü sudhanaþ kumàro balavãryaparàkramasamanvito manoharàyàþ pratiråpaþ / kimarthaü vipralabhya / dãyatàm asya manohareti / tato drumaþ kinnararàjaþ kinnaragaõena saüvarõitaþ sudhanaü kinnaràbhimatena mahatà >%(##)%< satkàreõa puraskçtya manoharàü divyàlaïkàravibhåùitàü vàmena pàõinà gçhãtvà dakùiõena sauvarõabhçïgàraü >%(##)%< sudhanaþ kumàro 'bhihitaþ / kumàra eùà te manoharà kinnarãparivçtà bhàryàrthàya dattà / aparicità mànuùàþ / yathainàü na parityakùyasãti / paraü tàteti sudhanaþ kumàro drumasya kinnararàjasya prati÷rutya kinnarabhavanastho manoharayà sàrdhaü niùpuruùeõa tåryeõa kçãóate ramate paricàrayati / so 'pareõa samayena svade÷am anusmçtya màtàpitçviyogajena duþkhenàtyàhato manoharàyà nivedayati / màtàpitçviyogajaü me duþkhaü bàdhata iti / tato manoharayà eùa vçttànto vistareõa pitur niveditaþ / sa kathayati / gaccha kumàreõa sàrdham apakràntayà te bhavitavyaü vipralambhakà manuùyàþ / tato drumeõa kinnararàjena prabhåtaü maõimuktàsuvarõàdãn datvànupreùitaþ / sa manoharayà sàrdham uparivihàyasà kinnarakhagapathena saüprasthito 'nupårveõa hastinàpuranagaram anupràptaþ / tato hastinàpuraü nagaraü nànàmanohareõa surabhiõà gandhavi÷eùeõa sarvadig àmoditam* / ÷rutvà dhanena ràj¤ànandabherya÷ ca tàóitàþ / sarvaü ca tan nagaram apagatapàùàõa÷arkarakañhallaü kàritaü candanavàrisiktam àmuktapaññadàmakalàpasamucchritadhvajapatàkaü surabhidhåpaghañikopanibaddhaü nànàpuùpàvakãrõaramaõãyam* / tataþ kumàro 'nekanaravarasahasraparivçto manoharayà sàrdhaü hastinàpuraü >%(##)%< nagaraü praviùñaþ / tato màrga÷ramaü prativinodya vividhàni ratnàny àdàya pituþ sakà÷am upasaükràntaþ / pitrà kaõñhe pariùvaktaþ pàr÷ve ràjàsane niùaõõaþ / kinnaranagaragamanàgamanaü ca vistareõa samàkhyàtam* / tato dhanena ràj¤àtibalavãryaparàkrama iti viditvà ràjyàbhiùekeõàbhiùiktaþ / sudhanaþ kumàraþ saülakùayati / yan mama manoharayà sàrdhaü samàgamaþ saüvçtto ràjyàbhiùeka÷ cànupràptas tat pårvakçtahetuvi÷eùàd yanv aham idànãü dànàni dadyàü puõyàni kuryàm iti / tena hastinàpure nagare dvàda÷avarùàõi nirargalo yaj¤a iùñaþ / syàt kalu te mahàràjànyaþ sa tena kàlena tena samayena sudhanaþ kumàro veti / na khalv evaü draùñavyam* / api tv aham eva tena >%(##)%< kàlena tena samayena bodhisatvacaryàyàü vartamànaþ sudhano nàma ràjà babhåva / yan mayà manoharànimittaü balavãryaparàkramo dar÷ito dvàda÷avarùàõi nirargalo yaj¤a iùño na tena mayànuttarà samyaksaübodhir adhigatà kin tu tad dànaü tac ca vãryam anuttaràyàþ samyaksaübodher hetumàtrakaü pratyayamàtrakaü saübhàramàtrakam* />% #<[folios 181-198 are missing]># (##; ##) dar÷anãyà pràsàdikà / caücà màõavikà / tàü protsàhayàmaþ sà tair dåtair àhåyoktà / yat khalu bhagi%%i %%smàkaü làbhasatkàraþ sarveõa sarvaü samucchinnaþ sà tvam adhyupekùase | caücà màõavikà kathayati %% làbhasatkàro bhaved ity evam ukte caücà màõavikà parivràjikà saübahulànàm anyatãrthikaparivràjakànàm %%piùyàmo na saülapiùyàmo nàlokayiùyàmo na vyavalokayiùyàmo na ca te sarvàvàseùu praj¤a%% kathayaty eùàham àryakà yan mayà karaõãyam ehi tvaü bhagini jetavanam abhãkùõaü gaccha kaücit kàlaü gatvà ÷ramaõasya gau%%vàüs tenopasaükràntà / tena khalu samayena bhagavàn aneka÷atànàü purastàn niùaõõo dharmaü de÷ayati | adrakùãó bhagav%<àn dårata÷ caücà màõavikàm* / dçùñvà tasyaitad abhavat* / adya mama karmàõi kçtàny upacità>%ni (##) labdhasaübhàràõã pariõatapratyayàny oghavat pratyupasthitàny ava÷yabhàvãni ko 'nyaþ pratyanubhaviùyatãti / tata÷ caücà màõavikà parivrà%% dharmaü vadasi sàmpratam iti / bhagavàn àha // abhåtavàdã na%%kàn upaiti / caücà màõavikà pràha / ya÷ càpi kçtvà na karomãti càha // bhagavà%% vateyaü caücà màõavikà bhagavantaü viheñhayiùyati | bhikùusaüghaü ceti viditvà tad bhàjanam çddhyà pçthivyàü nipàtitavàn* // tata÷ caücà mà%<õavikà lajjità dåram apasçtà / atha sthavirasthavirà bhikùavo bhagavantam evam àhuþ />% kçtà (##) bhadanta ràj¤aþ prasenajitasya dharmàdhikàrikã kathà vyàkçtaü taü ca yatrànuttaràyàü samyaksaübodhau tatprathamataraü cittam utpàditaü yàv%%svakànàü (##) karmaõàü (##) plot%%ü vyàkuryàma ity adhivàsayati bhagavàü sthavirasthaviràõàü bhikùåõàü tåùõãübhàvena / dharmatà khalu buddhànàü bhagavatàü jã%%ü %%vantaþ parinirvànti yàvad buddho na vyàkçto bhavati | satvenàvaivartyam anuttaràyàü samyaksaübodhau cittam utpàditaü bhavati sarvabuddhavineyà vinã%%ùño bhavati / ÷ràvastyàü mahàpràtihàryaü vidar÷itaü bhavati / sàükà÷ye nagare devàvatàraõaü vidar÷itaü bhavati / màtàpitarau satyeùu prati%<ùñhàpitau bhavataþ / anavatapte mahàsarasi ÷ràvakasaüghena sàrdhaü pårvikà karmaplotide÷anà vyàkçtà bhavati / atha buddho>% bhagavàü ÷ràvakasaüghena sàrdhaü anavatapte mahàsarasi pårvikàü karmaplotiü vyàkartukàmo bhikùån àmantrayate sma | àgam%% bhagavataþ pratya÷rauùuþ atha bhagavàn ekonaiþ pa¤cabhir arhacchataiþ sàrdhaü ÷ràvastyàm antarhitaþ anavatapte mahàsarasi %%mà nadya÷ catasraþ prasçtà÷ caturdi÷aü // (##) gaïgà ca sindhu÷ ca tathaiva vakùuþ sãtà ca yan na prataranti mànuùàþ nànyatra ye ri%%smin samaye buddhà bhagavanto laukikaü cittam utpàdayanti tasmin samaye kuntapipãlakàdayo 'pi pràõino %%÷yato 'navatapte mahàsarasi karmaplotiü vyàkartukàmaþ tatas tasyànavataptasya mahàsaraso madhye %%karõikàyàü niùaõõaþ sthavirasthavirà api bhikùavo 'nyàsu padmakarõikàsu niùaõõàþ tena khalu %%hàyakam ànayety evaü bhadantety àyuùmàü mahàmaudgalyàyana%<þ>% anavatapte mahàsarasy antarhito gçdhra%% (##) pårvikàü karmaplotiü vyàkartukàma%% tvatpratãkùaõaparaþ àgaccha gacchàmaþ sa kathayaty àyuùman mahà%%yana saüghàñã tà%%(##)%< mahàmaudgalyàyana çddhyà pa¤cabhir a>%ïgulãbhiþ sãvitum àrabdhaþ àyuùmठcchàriputraþ kathayati àyuùmaü mahàmaudgalyàyana syåtà bh%%v%%tu | sa kathayaty àyuùma¤ cchàri%% mahàmaudgalyàyana nanu tvaü bhagavatà çddhimatàü agro nirdiùñaþ sa tvam etat tàva%% naya pa÷càn màü neùyasãti | tata àyuùmatà mahàmau%% neùyatãti / sa tena gçdhrakåñe parvate upanibaddha àyuùmatà mahàmaudgalyàyanenàkçùño gçdhrakåtaþ parvata%<þ kamp>%i%%m (##) iti sa tena sumerau parvataràje upanibaddhaþ punar àyuùmatà mahàmaudgalyàyanenàkçùñaþ sumeruþ %%virà bhikùava÷ calitum àrabdhàþ padmakarõikeùu niùaõõàs te bhagavantaü papracchuþ kimarthaü bhagavaü nandopa%%rvitaü kuruta iti àyuùmठcchàriputraþ saülakùayati yanv ahaü bhagavataþ padmanàóe upanibaddhnãyàm iti | tena bhagavataþ pa%%(##)%< àyuùmantaü ÷àriputram evam àha / gaccha àyu>%ùma¤ cchàriputra riddhivikurvitam àgaccha gacchàvaþ gacchàyuùman mahàmaudgalyàyana eùo 'ham àgata eva yàvad àyuùmàn mahàm%% niùaõõaþ tataþ pa÷càd àyuùmàn mahamaudgalyàyano gataþ pa÷yaty àyuùmantaü ÷àriputraü sa kathayaty àgato 'si àyuùmaü ÷àriputr%% àyuùmàü mahàmaudgalyàyana%<þ>% ri%%gro nirdiùño 'tha ca punar àyuùmatà ÷àriputreõa riddhyà paràjita iti / bhagavàn àha // na %%i%%(##)%< madhya>%de÷e 'nyatara÷ citrakaràcàryo 'bhåt sa k%%c%%d %%th%%karaõãyena madhyade÷àd yavanaviùayaü gataþ sa tatra yantràcàryasya nive÷ane 'vatãrõaþ tena tasya yantr%% tåùõãm avasthità / sa saülakùayati nånaü mamaiùà paricàrikà preùità sa tàü haste gçhãtvà àkraùñum àrabdhaþ yàvac chaïkalikàpuüjo %%(##)%< lajja>%yiùyàmãti tena dvàràbhimukham àtmapratibimbakam udbandhakaü likhitaü kavàñasandhau ca nilãyàvasthitaþ tasya yo vyutthànakàla%<þ>% so '%%i%%dbadhya mçtaü sa saülakùayati kiükàraõaü anenàtmà jãvitàd vyavaropitaþ pa÷yati tàü dàruputrikàü ÷aü%% (##)%< atithi>%þ kàlaü karoti sa taü tàvan na satkaroti yàvad raj¤e niveditam iti | tatas tena ràj¤%% gatvà niveditam* de%% gçhãtvà àkçùñà ÷aükalikàpu¤jo 'vasthitaþ tena prabhinnenàtmà udbaddhaþ tad arhati devas taü pratyavekùituü tato %<'haü satkaromi / atha ràj¤à ràjapuruùàþ preùitàþ / bhavanto yåyam adya pràk pratyavekùadhvam* / atha te tatra gatvà pratyavekùante / teùàm etad abhavat* / asmàbhiþ ka>%tham asmàn nàgadantakàd avatàrayitavyam iti | apare kathayanti pà÷a÷ chettavya iti te kuñhàraü %%ç%% kavàñàntarikàyà nirgatya kathayati / bhoþ puruùa tvayàham ekàkã prabhinnas tvaü punaþ sarà%% parùado madhye (##) mayà prabhe%%i%%kalàcàrya eùa ev%<àsau>% maudgalyàyano bhikùus tena kàlena tena samayena %% tadàpy anenaiùa ÷i%%ràjitaþ etarhy apy anenaiùa %<çddhyà paràjitaþ / bhåyo 'pi yo 'nena ÷ilpaku÷alena paràjitas tac chråyatàm* / bhåtapårvaü bhikùavo dvayo÷ citrakalàcà>%ryayor vivàdo 'bhåt* ekaþ kathayaty ahaü ÷obhanaü ÷ilpaü jànàmãti dvitãyo 'pi kathayaty ahaü ÷obhanataraü jàn%<àmãt>%i parasparaü spardhayà %% (##) ràj¤à tayor dvàrakoùñhako dar÷itaþ bhavanto nàhaü jàne ko yuvayoþ ÷obhanataraü ÷ilpaü jànãta ity a%%kàü bhittiü citrayatu dvi%%+ + + + + + + + + + + + + + + + + + + + + + + (##) c%%trayitum àrabdhau | tatraikena ùaóbhir màsai%<÷ citra>%karma kçtaü dvitãyena ùaóbhir màsair bhittiþ parikarmità / yasya citrakarma parisamàptaü sa ràj¤aþ sakà%<÷am>% up%%kràntaþ upasaükramya katha%%karma parisam%<àptaü draùñum arhasi / atha >%(##)%< ràjà sahà>%yena nirgatya dçùñaü parituùñaþ ÷obhanaü ci%%rmeti / dvitãyaþ pàdayor nipatya kathayati idànãü madãyaü citrakarma draùñum arhasi / tena yavanikàpanãtà cchàyà tatra nipatità (##) rà%%y%%m àpanna idaü ÷obh%%m àkçùya pàdayor nipatya kathayati %%tac citrakarmàpi tu bhittãparikarmaivam iti / tato ràj¤à bhåyasyà màtrayà paraü vismayam àpannaþ kathayati ayaü ÷obhanataraþ ÷ilpika iti | ki%<ü>% manyadhve bhikùavo yenà + + %<ùaóbhir màsair bhittiparikarma kçtaü>% eùa evàsau ÷àriputro bhikùuþ yena tu ù%%÷ citrakarma kçtaü eùa evàsau maudgalyàyano bhikùus tena kàlena tena samayena tadàpy eùo 'nena ÷ilpena paràjitaþ etarhy apy anenaiùa ri%%dhyà paràjitaþ // bhåyo 'py. + + + %<çddh>%y%<à parà>%j%%taþ tac chråyatàü %% bhåtapårvaü bhikùavo vàràõasãü nagaraü %%÷çtya dvau çùã prativasataþ ÷aükhà÷ ca likhita÷ ca / yàvad apareõa samayena devo vçùñaþ kardamo jàtaþ ÷aükhaþ skhalitaþ kardame patitaþ kuõóikà bhagnà tata%% ÷àpo dattaþ tasmàt tvayà duràcàra na varùitavyam iti / ràj¤à brahmad%%õasãnivàsinà ca janakàyena ÷rutaü tatas tair asau gatvà vij¤aptaþ maharùe maivaü kriyatàm iti / sa kathayati na ÷akyaü mayà duràcàrasya kùamituü dvàda÷a varùàõy anena pa%%tena na varùitavyam iti | tato ràj¤à brahmadattena tena ca janak%<àyena li>%khito vij¤aptas tenàyàcanaü (##) kçtaü devo vçùñaþ kiü manyadhve bhikùavo yo 'sau tena kàlena tena samayena çùiþ ÷aükhaþ eùa evàsau maudgalyàya%% yas tv asau likhita eùa evàsau ÷àri%%tro bhikùus tena kàlena tena samay%%na tadàpy anena riddhyà paràjitaþ // punar api yathaiùo 'nena riddhyà paràjitas tac chråyatàü / likhitaþ ÷aükhasya kasmiü÷cit prayojane pàdayor nipatitaþ ÷aükhena padbhyàü ja%<ñà>% + .. likhitenàbhihitaþ såryasyàbhyudgamanakàlasamaye tava mårdhà sphaliùyatãti | ÷aükhaþ kathayati / tasmàt sår%%tãti / andhakàraü loke pràdurbhåtaü / tato ràj¤à bràhmaõagçhapatibhi÷ ca ÷aükho vij¤aptaþ maharùe maivaü kriyatàü iti / sa kathay%% (##) såryo 'bhyudeùyati niyataü mama ÷iraþ sphaliùyati / sa likhitenàbhihitaþ (##) yady evaü mçnmayaü ÷iraþ kriyatàü / yà + + + + %%nmayaü ÷iraþ kçtaü såryasyàbhyudayena sphuñitam* kiü manyadhve bhikùavo yo 'sau ÷aükhaþ (##) eùa evàsau maudgalyàyano bhikùuþ yo 'sau li%%ùa evàsau ÷àriputro bhikùuþ // yathà punar apy anena ÷ilpena paràjitas tac chråyatàü / madhyade÷àd dantakalàcàryo dantataõóulànàü prastham àdàya yavanaviùayaü gataþ sa citrakaràcàryagçhe 'vatãrõaþ sa ca ÷ånyaþ sa tasya bhàryàm uvàca / vayasyabhàrye ta%<õ>%óu%%sthà .. (##) sàdhayitvànuprayaccheti / sa sthàpayitvà prakràntaþ sà sàdhayitum àrabdhà / kàùñhakùayaþ saüvçtto na ca siddhàs tato 'syà%<þ>% svàmã àgataþ kathayati bhadre kim etat* tayà vistareõa samàkhyàtaü sa vyavalokayitum àrabdhaþ %% pa÷yati dantataõóulàü sa tàü vipra%% kathayati bhadre kùàram etat pànãyaü anyad ghañam ànaya tenaite taõóul%<àþ sàdhayi>%ùyantãti / tayàsau dantakalàcàryo 'bhihitaþ mçùñaü pànãyam ànayeti %% tena tàm uktvà anyatamasmin prade÷e vàpã likhità tasyàü ca kukkuro vyàdhmàta%% likhitaþ %% ta%%ntakaràcàryo ghañaü gçhãtvà taü prade÷am anupràptaþ %% pa÷yati kukkuraü mç%%takaü %% sa ghràõaü pidhàya nirãkùitum àrabdho yàvat tasya tad udakabhàjanaü bhagnaü + dantakaràcàryaþ pratibhinnaþ %% kiü manyadhve bhikùavo yo 'sau dantakaràcàrya eùa evàsau maudgalyàyano bhikùuþ yo 'sau citrakaràc%<àrya e>%ùa evàsau ÷àriputro bhikùuþ %% api tu yàsàü dhyànavimokùasamàdhisa%%ttãnàü làbhã tathàgatas tàsàü pratyekabuddhà nàmàpi na jànanti / yàsàü pratyekab%%p%%tro bhikùur nàmàpi na jànãte / yàsàü làbhã ÷%<àripu>%tro bhikùus tàsàü maudgalyàyano bhikùur nàmàpi na jànãte / yàsàü maudgalyà%% bh%%kùur làbhã tàsàü tadanye ÷ràvakà nàmàpi na jànate / mahar%%dhikaþ ÷àri%%nàt* kin tu tadbahulavihàritàü sandhàya %%yà çddhimatàm agro nirdiùñaþ // // ÷àriputramaudgalyàyanavargaþ // // (##) athàyuùmàn m%%÷yapaþ svàü karmaplotiü vyà%%tvà giram abhyudãray. %%d drutam ekaü smarati parãttaü yat kçtvànubha%%ti phalaü mahat* %<1>% siüho yathà parvata÷ailadhàrã vi÷àrado gacchati gocaràya / sa kà÷yapo .. + + + + + kaþ pårvenivà + + + + + + + %<2>% ÷yàmàkap%%s%% + + + + + + + + + + + + + + + + %%ù%%õam* vimuktacitte akhile anà%%r%% 'raõe vihàriõy anavadyamànase | %<3>% (##) tasmiü÷ ca saübhàvayed dharmam uttamaü tasmin dharme praõidhàya mà%% + + + + + .. ÷ ca samàga .. + + + + + + + + + + + + %<4>% + + + + + + + + + + + + %%kçtvaþ kuruùåpapannavàü dãrghàyuùkeùv amame%<ùu>% + + + (##) vi÷eùagàmiùv anihãnavçttiùu %<5>% tasyaiva caikasya phalena karmaõaþ sahasrakçtvas trida÷àn upà%%màlyàbharaõànulep%%naþ praõãtakàyo .. .. + + + + + %<6>% + + + + + + + + + + + (##) .* puna÷ ca deveùu ÷ubheùu nandane pu%%ùyeùu ÷ubheùv ahaü punaþ upasaüpanna÷ cetasaþ praõidhànakàraõàt* %<7>% tasyaiva caikasya phalena karmaõ%% jàto mahà÷àlakule dvijo hy aham* prabhåtavitto naranàrisaüm%% + + + + + + + + + + + + %<8>% (##) + + + + + + %%yà kadàcin naivàpa÷yaü hy apratimany%% kçtvà pañaplotikakanthikàm ahaü loke 'rhadbhyaþ praõipatya pràvrajam* %<9>% so 'haü tathà pravrajito hy apa÷yaü jinaü niùaõõaü bahuputracaitye / praõamya pàdau ca muner avocaü ÷àstà me bhagavàü ÷r%<àvakas te 'haü 10>% + + + + + + + + + + .. ÷àstà te 'haü tvaü punaþ ÷ràvako me / ÷çõu%%rmaü madhuraü praõãtaü yadãcchase sarvaduþkhàd vimoktuü / %<11>% ye càpi me puruùavareõa tàyinà dharmà mahàkàruõikena de÷ità%<þ>% dhyànàni catvàri balendriyàõy a + + + + + + + + + + %<12>% + + + .à dharmanikàmalàbhã kùãõàsravo hy antimade%% ebhi÷ ca me pa÷cimadehadhàribhiþ samàgamo 'yaü rijubhir nãrajaskaiþ %<13>% saüpannavàdã hi jinas tathàgataþ saüpadyate ÷ãlavato yadãcchasi | (##) yathà yathà me manasà + + + + + + + + + + + . antimo bhavaþ %<14>% kùãõà ca me jàtir athàpi tçùõà + + + tà bandhanam eva cchinnaü / putro 'ham asmy oraso dharmaràj¤o nirvàsyàmi kle÷agaõakùayàc ca / %<15>% dhåtavàsànàm aham agro nirdiùñaþ sarvadar÷inà | kùãõàsravo vàntadoùaþ pr%<àpto>% + + + + %%d%%m* %<16>% evaü hi kà÷yapaþ sthaviro bhikùusaüghàgratasthitaþ v%% svakaü karma anavatapte mahàhrade // // kà÷yapavargaþ prathamaþ // // atha sthavirasthavirà bhikùavaþ àyuùmantaü ÷àriputram idam avocan* kim àyuùmatà ÷àriputreõa karma kçtaü yasy%% k%%m%%õo vipàkena mahàpraj¤o mahàpratibhàna÷ ca saüvçttaþ / sa kath%% 'ham çùiü ÷àntam apa÷yaü ÷ramaõaü tadà | pratyekabuddhaü bhagavantaü låhacãvaradhàriõam* %<18>% tasmiü÷ cittaü prasàdyàhaü dhàvayitvà ca cãvaram* syåtvà raüktvà ca tathà vandya cainaü punaþ punaþ %<19>% tato mam%<à>%nukaüpàrthaü so 'ntarikùaü samudgataþ prajvalaüs tejasà svena tato vaih%<àyasaü>% + + %<20>% a¤jaliü saüpragçhyàham akàrùaü praõi%%iü %%þ tãkùõendriyo mahàpraj¤a ãdç÷aþ syàm ahaü yathà | %<21>% (##) nàóhye kule 'bhijàyeyaü mà càhaü nãcavçttiùu | madhye kule 'bhijàyeyaü pravrajyàbahulaþ sadà | %<22>% tenàhaü ku÷alamålena paüca jàti÷atàny ahaü | manuùyalàbhaü labdhv%<à>% c%% pr%<à>%vr%%jaü cànagàrikàm* %<23>% iyaü me pa÷ci%% me mànuùo bhavaþ àràdhitaþ sàrtha%%haþ saübuddho 'yam anuttaraþ %<24>% pravrajyà ca mayà labdhà ÷àkyasiühasya ÷àsane | arhatvaü ca mayà pràptaü ÷ãtãbhåto 'smi nirvçtaþ ardhamàsàd bhadantàhaü gatipàramitàü gataþ %<25>% (##) saümukhaü caiva ÷àstà màü bhikùusaügh. + + + + vyàkaroti praj¤ayà ÷reùñhaü dharmacakrànuvartakam* %<26>% ÷àriputro mahàpraj¤o bhikùusaüghàgrataþ sthitaþ vyàkaroti svakaü karma anavatapte (##) mahàhrade // // %<27>% ÷àriputravargo dvitãyaþ // // atha sthavirasthavirà bhikùavaþ àyuùmantaü mahàmaudga%%y%%m %%vocan* vyàkçtà àyuùmaü mahàmaudgalyàyana àyuùmatà ÷àriputreõa svakakarmaplotir idànãü tvam api svakàü karmaplotiü vyàkuru | evam ukta àyuùmàn mahàmaudgalyàyanaþ sthavirasthaviràn bhikùån idam avocat* .. .. .. ham çùiþ pårvaü vanaprastham upà÷çtaþ puruùas tatra càgamya pravrajyà%<ü>% màm ayàcata | %<28>% ke÷àüs tasyàvaropyàhaü dhàvayitvà ca cãvaram* ra¤jayitvà tataþ pràdàt so 'bhåd àttamanà%<þ>% tadà | %<29>% (##) ekàntam upasaükramya paryaïkena niùaõõavàn* pratyekabodhiü spçùñvà sa sta .. + + + saügataþ %<30>% pràmodyam upagamyàhaü saüpragçhyà¤jaliü tataþ akàrùaü praõidhiü tatra pràrthayaü riddhim uttamà%<ü>% | ãdç÷à mama riddhiþ syàd yathaivàsya mahàçùeþ %<31>% tenàhaü ku÷alamålena yatra yatropapannavàn* devabhåto manuùya÷ ca kçtapuõyo vya%% iyaü me pa÷cimà jàtir labdho me mànuùo bhavaþ àràdhitaþ sàrthavàhaþ saübuddho 'yam anuttaraþ %<33>% pravrajyà ca mayà labdhà ÷àkyasiühasya ÷àsane | arhatvaü ca mayà pràp%%aü ÷ã%%vçtaþ %<34>% aham çddhimatàm agryo nirdiùñaþ sarvadar÷inà .. + %%ttaü ku÷alam anubhåtaü sukhaü bahu | %<35>% yac càpy aku÷alaü karma ÷çõuta vyàkaromy aham* purottame ràjagçhe càbhåvaü ÷reùñhidàrakaþ %<36>% bahir gçhasya krãóitvà pravi÷aü bha%% + + + %%àpitaràv ubhau tatra rahogatau | %<37>% dçùñvà t. .. .. .. + + 'vadhyàyante ca lajjitàþ manaþpradoùaü càkàrùaü pitur màtur athàntike | yadà pumàü bhaviùyàmi haümy ev%%ü naóaghàtyayà | %<38>% manaþpradoùaü kçtvàhaü kàyena na parà%% + + + + + + + + + + + %%þkham uttamam* %<39>% tataþ karmàva÷eùeõa .. .. + %%÷cime bhave | naóaghàtyayà haniùyanti ÷ramaõà anyatãrthikàþ %<40>% sa eva hi mamàbàdho bhavità maraõàntikaþ karmàva÷eùaü caramaü tataþ kùãõaü bhaviùyati | %<41>% tasmàt prasàdya + + + + + + + + + + + + + + + + %%r hi satvà gacchanti sadgatim* %<42>% ity evaü k%% sthaviro bhikùusaüghàgratasthitaþ vyàkaroti sva%%rma anavatapte mahàhrade // // %<43>% kolitavar%%as %%tãyaþ // // (##) atha sthavirasthavirà bhikùavaþ àyuùmantaü ÷o%% + + + + + + + + + + + + .. kolitena svakà karmaplotir idànã%%ùmàn api ÷obhitaþ svakàü karmaplotiü vyàkarotu / athàyuùmठc%%obhita%<þ>% bhikùusaüghasya purastàt svakàü karma%%karotu / saüghàràmam ahaü gat%%à dçùñvàcokùaü tad aïga%<õaü>% + + + + + + + + + + + + + + + + %<44>% %%÷ %%ttaü prasàdyàhaü cokùaü dçùñvà tad aïga%<õam*>% niùkle÷a%<þ>% syàm ity avocaü yathedaü cokùam aïgaõaü / %<45>% (##) tena ku÷alamålena yatra yatropapannavàn* prà%%ko dar÷anãya÷ càbhiråpo bhavàmy aham* %<46>% tataþ karmàva÷e%<ùeõa>% + + + + + + + + + + + + + + + + + + (##) ÷obhitam eva me | %<47>% ÷obhamàno hy ahaü jàto %%saüghàgratas tadà | priyo manàpaþ sarveùàü j¤àtãnàü satkçtaþ sadà | %<48>% àràdhitaþ sàrthavàhaþ saübuddho 'ya%%u%%t%% | arhatvaü %% mayà pràptaü ÷ãtãbhåto 'smi nirvçtaþ %<49>% yo me ca pra%<õidhiþ>% + + + + + + + + + + + + + + + + + kçtakçtyo niràsravaþ %<50>% sarvaü jam%%pi kà÷ivastreõa ÷odhayet* vãtaràgasya ya÷ caikaü caükramaü ÷odhayed çùeþ %<51>% jambudvãpe ca sarvasmiü ÷odhayed çùicaükramàü / ya÷ ca càturdi÷e saüghe kañàmàtraü vi÷odhayet* %<52>% jambudv%<ãpe>% + + + + + + + + + + + %%÷ càpy ekaü pàõimàtraü jina .. .. .. + + + %<53>% etàü vi÷eùitaü j¤àtvà yà mayà vedità svayaü / saümàrjya sugataståpaü prasàdayata mànasaü | %<54>% tasmàt prajànatà%<ü>% samyak saübuddhasya guõàn bahån* kàryaþ ståpeùu satk%<àro>% + + + + + + + + %<55>% %%þ smaràmi yan mayà ku÷alaü kçtam* .. .. + + %%laü tasya kàntam iùñaü manoramam* %<56>% (##) tasmàj jinasya ståpeùu påjàü kurvãta ÷obhanàm* etad bhadantà%<þ>% paramaü puõyakùetram anuttamam* %<57>% na hi cittaprasàdasya bhavaty alpà + + + + + + + + + %%uddh%% buddhànàü ÷ràvakeùu và | %<58>% ÷obhitaþ sthavira%<÷>% + %%kùusaüghàgrataþ sthitaþ vyàkaroti svakaü karma anavatapte mahàhrade // // %<59>% ÷obhitavarga÷ caturthaþ // // atha sthavirasthavirà bhikùavaþ àyuùmantaü suman%%n* vyàkçtam àyuùmaü sumana àyuùmatà ÷obhi%% + + + + idànãm àyuùmàn api svakaü karma vyàkarotu // karõe sumanasaü kçtvà kçtvà màlà%<ü>% ca mårdhani | udyànabhåmiü niryàmi vayasyaiþ parivàritaþ %<60>% vipa÷yinaþ ståpam ahaü tatràpa÷yaü mahàmuneþ sa%<ü>%påjyamàna%<ü>% mahatà janakàyena sarvataþ %<61>% vayasyakà gçhã%%v%<à>% + + + %%làü svakàü svakàü / tasminn àropayaü ståpe suprasannena cetasà | %<62>% tàn ahaü tatra dçùñvàtha janam anyaü tathà bahu | karõàd gçhãtvà kusumaü ståpe àropaye tadà | %<63>% tenàhaü ku÷alamålena yatra yatropapannavàn* devabhåto manuùya÷ ca kçtapuõyo virocit%% %<àràdhita>%þ sàrthavàhaþ saübuddho 'yam anuttaraþ ar%%ü %%yà pràptaü ÷ãtãbhåto 'smi nirvçtaþ %<65>% ekapuùpaü parityajya varùakoñi÷atàny aham* deveùu paricary' eva ÷eùeõa parinirvçtaþ %<66>% saced bhadanta àj¤àsye saübuddhasya guõàn bahån* bhåyo 'kariùye satkàràü supra%%n%%na cetasà | %<67>% tasmàt prajànatàm asya + + + + %%àn bahån* kàryaþ ståpeùu satkàro bhaviùyati mahàphalaþ %<68>% na hi cittaprasàdasya svalpà bhavati dakùiõà tathàgate và saübuddhe buddhànàü ÷ràvakeùu và | %<69>% etad bhadantàþ smaràmi yan mayà ku÷alaü kçtaü* anubhåtaü phalaü tasya (##) kàntam iùñaü manoramaü %<70>% (##) tena karm. + + + + + + jàtiþ punarbhavaþ arhann asmi hatakle÷aþ ÷ãtãbhåto 'smi nirvçtaþ %<71>% nàhaü punarbhava÷ayyàü saüsàre ÷ayitaþ kvacit* iyaü me bhavità jàtir (##) anupàdàya pa÷cimà : %<72>% tenaiva hetunà cedaü nàma me sumanà iti / mukto 'smi sarvaduþkhebhya uttãrõo bhavasàga%% %%ty %%vaü sumanà sthaviro bhikùusaüghàgrataþ sthitaþ vyàkaroti svakaü karma anavatapte mahàhrade // // %<74>% sumanovargaþ pa¤camaþ // // atha sthavirasthavirà bhikùavaþ àyuùmantaü koñãviü÷am idam avocan* v%%tam àyuùmaü koñãviüsa àyuùmatà sumanasà svakà karmaplotir idànãm àyuùmàn api svakàü karmaplotiü %% kim àyuùmatà koñãviü÷ena karma kçtaü yasya karmaõo vipàkena bhagavatà àrabdhavãryàõàm agro nirdiùñaþ sa kathayati càtu%%ghasya mayaikaü layanaü kçtam* bandhumatyàü pravacane ràjadhànyàü vipa÷yinaþ %<75>% saüstãrya layanasyàhaü d%<å>%ùyair bhuvam avàsçjam* prahçùñacittaþ sumanà akàrùaü praõidhiü tadà %<76>% àràdhayeyaü saübuddhaü labheyaü upasampadam* paràü ÷àntiü ca nirvàõaü + + + %%jaraü padam* %<77>% aham etena puõyena kalpàü navati saüsçtaþ devabhåto manuùya÷ ca kçtapuõyo virocitaþ %<78>% tataþ karmàva÷eùeõa pa÷cime 'smiü samucchraye | ÷reùñhino 'grasya + + + + + + + .. putrakaþ %<79>% jàtamàtraü ca màü ÷rutvà chandaþ pitu%%åd %%y%% + + %%haü kumàrasya koñãdravyasya viü÷atiü %<80>% romàbhåt pàdatalayor jàtàbhåc caturaïgulàþ susåkùmà mçdusaüspar÷à%<þ>% ÷ubhàs tålapicåpamàþ %<81>% atãtà navatiþ kalpàþ kalpo cai%% + + + + + + + + %%saüstãrõe pàdaü nyastaü mahãtale | %<82>% àràdhitaþ sàrtha%%haþ saübuddho 'yam anuttaraþ arhatvaü ca mayà pràptaü ÷ãtãbhåto 'smi nirvçtaþ %<83>% (##) agryo 'smy àrabdhavãryàõàü nirdiùñaþ sarvadar÷inà | kùãõàsravo vàntadoùaþ pràpto 'ham aca%% + + %<84>% + + + + + + + + %%saüghàgratasthitaþ vyàkaroti svakaü karma anavatapte mahàhrade // // %<85>% koñãviü÷avargaù ùaùñhaþ // // atha sthavirasthavirà bhikùavaþ àyuùmantaü vàgã÷am idam avocan* vyàkçtà àyuùmaü vàgã÷a àyuùma%% + + + + + + + + + + + %%m àyuùmàn api vyàkarotu svakàü karm%% / sa kathayati navaty atãtàþ kalpà me nàbhijànàmi durgatim* devabhåto manuùya÷ ca kçtapuõyo vi%%i%%þ %<86>% ajànànaþ ku÷alam ahaü kevalànyonyadar÷anàt* ta%%o %%i%%i%% + + + + + + + + + + %<87>% + + + %%kinãnàü vai gandhamàlyavilepanaiþ .. + + tvà ståpe ca na vinipàtam ahaü gataþ %<88>% kçtvàlpakaü tu ku÷alam anubhåtaü sukhaü bahu | arhatvaü ca mayà + + %<÷ã>%tãbhuto 'smi nirvçtaþ %<89>% saced dhi nàma sambuddhaü j¤atvà mà .. + + + + + + + + + + + + + + + + + + %%v%%t* %<90>% tasmàt prajànatà%<ü>% samyak saübuddhasya .. + + + (##) ståpeùu kàryaþ satkàro bhaviùyati mahàphalaþ %<91>% agro 'smi gàthàkàràõàü nirdiùñaþ sarvadar÷inà | bahu%<÷ruta÷ ca vàgã>%÷aþ kalyàõapratibhànavà%% %<92>% + + + + + + + + + + + + + + + + + + + + + + + + + + + + + (##) %%h%<à>%hrade // // %<93>% vàgã÷avargaþ sap%% atha sthavirasthavirà bhikùavaþ àyuùmantaü piõóolabharadvàjam idam avocan* vyàkçtam àyuùman bhara%%v%<àja>% àyuùmatà vàgã÷ena svakà ka%%m%% + + + + + + + + + + + + + + + + + %%labharadvàjaþ kathayati (##) abhåvaü ÷reùñhi%% 'ham ã÷varaþ paitçke gçhe / anurakùayà pitur ahaü mithyà màtary avarttiùam* %<94>% pitaraü bhaginã%<ü>% bhràtéü dàsakarmakaràn api | tarpayàmy annapànena màtara%<ü>% paryabhàùiùam* %<95>% màtsaryen%<à>% + + + + + + + + + + + + + + + u%%t%%vàü vàcam upalàü bhuükùva bhojanam* %<96>% %%rmavipàkena narake kùepitaü bahu | pratàpane kàlasåtre duþkhaü pràptam analpakam* %<97>% narakebhyas tata÷ cyutvà labdhvà vai mànuùaü bhavam* tena karmavipàkena pàùàõaü bhu .. + + + %<98>% + + + + + + + + %%papattiùu | tathà ca kùutpipàsàbhy%<à>%ü + + %%laü karomy aham* %<99>% iyaü me pa÷cimà jàtir labdho me mànuùo bhavaþ àràdhitaþ sàrthavàhaþ saübuddho 'yam anuttaraþ %<100>% pravrajyà ca mayà labdhà ÷àkyasiühasya ÷àsane | a%% + + + + + + + + + %<'s>%m%% n%%rvçtaþ %<101>% siühanàdinàm agra÷ ca nirdiùñaþ sa%%nà | sarve me vàhità%<þ>% kle÷à vãtakle÷o 'smy anàsravaþ %<102>% idànãm api bhadantàham evam çddhimataþ sataþ bhaviùya%%ty upalà eva guhàyàü mama bhojanam* %<103>% etad bhadantà%<þ>% + + + + + + + + k%<ç>%ta%<ü>% mayà | anubhåtaü phalaü tasya na hi karma praõa÷ya%% %%labharadvàja%<þ>% sthaviro bhikùusaüghàgratasthitaþ vyàkaroti svakaü karma anavatapte mahàhrade // // %<105>% piõóolabharadvàjavargo 'ùñamaþ // // atha sthavirasthavirà bhikùavaþ àyuù%%v%<à>%g%%t%%m idam avocan* vyàkçtam àyuùmaü svàgata àyuùmatà %%radvàjena svakà karmaplotir idànãm ày%%ùmàn api svàgataþ svakà%<ü>% karmaplotiü vyàkarotu | athàyuùmàü svàgatas tasyàü velàyàü svakàü karmaplotiü vyàkaroti | bandhu%%tyàü ràjadhànyàm abhåvaü ÷reùñhidàrakaþ prabhåtadhanadhànyo 'haü janakàyasya saümataþ %<106>% (##) + + + %%to 'bhåvam atha naigamamantriõàm* .. + + + %%r÷anãyo råpadar÷anamårcchitaþ %<107>% {%%: J.W. de Jong; %% 7 (1964), pp. 232-235} tato 'haü ratham àruhya janakàyapuraskçtaþ udyànabhåmiü niryàmi sarvakàmasamarpitaþ %<108>% tatra càpa÷yam udyàne ÷ramaõaü saüvçtendriyam* ÷àntendriyasamàcàraü låhacãv%%* %<109>% taü càhaü ÷ramaõaü dçùñvà daurmana%%y%% + + + + %%d%%ùakaü vàïmanas taü jugupsann avasàdaye : %<110>% ayaü pravrajitaþ kasya durvarõo ghoradar÷anaþ kuùñhã gàtreùv arurgàtraþ kç÷o dhamanisantataþ %<111>% tena karmavipàkena vacodu÷caritena ca / tata÷ cyutaþ kàlagato narakeùåpapannavàn* %<112>% (##) durvarõo duþkhito 'haü %% bhavàmi narak. + + + + %%v %%rurgàtraþ kç÷o dhamanisantataþ %<113>% kapàlapàõir vyàhàraü ÷aõa÷àñãnivàsitaþ saükàrakåña÷ayano 'layano 'thàparàyaõaþ %<114>% yena (##) yena ca gacchàmi bhikùàm àhàrakàraõàt* daõóino vàrayante màü bhavàmi ca jugupsitaþ %<115>% paüca jàti÷atàny evaü yatr%%tr%%p%%pannavàn* tatraiva ca kùutpipàsàbhyàü duþkhã kàlaü karomy aham* %<116>% (##) duràgata÷ ca me nàma sarvanàmajugupsitaþ amanàpa÷ ca sarveùàü tadaivàsaü jugupsitaþ %<117>% so 'haü saübuddhaü adràkùaü bhikùusaüghapuraskçtam* mahato janak%<àyasya de>%÷ayantaü paraü padam* %<118>% dçùñvà ca janakàyaü taü pradhàvaü tvaritaü gataþ apy evànnasya pànasya labheyaü yàvadarthikaü / %<119>% dçùñvà ca janakàyaü taü dharmàrthàya niùaõõakam* nirà÷aþ pratyapakràmaü nàsti bhaktasya dàyakaþ %<120>% pratyabhàùe tato nàtho mahàkàruõiko muniþ + + %%ta bhadraü te niùãdedaü tavàsanam* %<121>% so 'haü pràmodyam àgamya saüpragçhyà¤jaliü tataþ ÷àstuþ pàdau namasyàham ekànte sanniùaõõavàn* %<122>% tataþ kàruõikaþ ÷àstà gautamo hy anukampayà | katha + + %<à>%n%%pårvà so 'haü satyàni dçùñavàn* %<123>% yàcet tato 'haü pravrajyàü dçùñ%%munim* pravràjayat kàruõiko gautamo me 'nukaüpayà %<124>% svàgata÷ ceti me nàma kçtavàn lokanàyakaþ tejodhàtusamàpattyàm agryaü màm abhyanirdi÷et* %<125>% ity evaü svà%%ghàgratasthitaþ vyàkaroti svakaü karma anavatapte mahàhrade // // %<126>% svàgatavargo navamaþ // // atha sthavirasthavirà bhikùava àyuùmantaü nandikam idam avocan* vyàkçtam àyuùman nandika àyuùmatà svà%%dànãü tvam api nandika svakàü karmaplotiü vyàkaro%%yuùmàn nandikas tasyàü velàyàü svakàü karmaplotiü vyàkaroti (##) purottame ràjagçhe ÷reùñhy abhåvaü mahàdhanaþ durbhikùe vartamàne ca çùayas tatra bhojit%<àþ 127>% + + + + + + + + + + + %<çùir àga>%t%%þ pratyekabuddho bhagavàü va÷ãbhåto + + sravaþ %<128>% cintàmàtsaryadoùeõa pàpikàü cintayàmy aham* ko 'dhunemaü ÷ramaõakaü sapta varùàõi bhojayet* %<129>% kvàthayitvà÷vamåtreõa tato bhaktam apàcayet* abhojayaü çùiü ta .. + + + + + + + %<130>% + + + + + + + + %%rakapakvavàü÷ ciram* saüghàte raura%% + + tapane 'tha pratàpane | %<131>% narakàt pracyuta÷ càhaü labdhvà vai mànuùaü bhavam* glànakaþ parava÷ya÷ ca duþkhã %%ü %%romy aham* %<132>% pa¤ca jàti÷atàny e%% + + + + + + + + + + + + + + + + + + + + + + + + %<133>% %% m%% pa÷cimà jàtir labdho me mànuùo %% àràdhitaþ sàrthavàhaþ saübuddho 'yam anuttaraþ %<134>% pravrajyà ca mayà labdhà ÷àkyasiühasya ÷àsane %% ca mayà pràptaü ÷ãtãbhåto '%%i %% + + + + + + + + + + + + + + + + + + + + + + + + %%ànakaþ parivartakaþ %<136>% ity evaü na%%i%%ro (##) bhikùusaüghàgratasthitaþ vyàkaroti svakaü karma anavatapte mahàhrade // // %<137>% nandikasyànir%% + + %%o da÷amaþ // // u%% + (%<27 akùaras lost>%) (##) %%lasvàgatanandikàþ // // %%virasthavirà bhikùavaþ àyuùmantaü ya÷asam idam avocan* vyàkçtam àyuùmaü ya÷a àyuùmatà %%d%%k%%na svakà karmaplotir idànãm àyu%<ùmàn>% + %% k%%m%% + + + + + + + + + + + + + + + + + %%rmaplotiü vyàkaroti | (##) puràraõye mu%% + + gràmaü piõóàrtham àvrajam* nàrãkuõapam adràkùaü vyàdhmàtakavinãlakam* %<138>% yoni÷aþ pratyavekùyàhaü paryaïkena niùaõõavàn* a÷ubhàü tatra bhàvayàmy ekàgraþ susamàhitaþ %<139>% + + + + + + + + + + + + + + + + + + + bhãùaõaü ÷abdaü samàdher aham u%%i%% tasyà%<þ>% kukùistham adràkùaü purãùam atha ÷oõita%<ü>% / taü påtigandham a÷uci%<ü>% pragharantaü samantataþ %<141>% àntram antraguõà vçkkà hçdayaü klomakaü tathà | khàdyamànaü kçmi÷ataiþ pu%% + + + + + %<142>% + + + + + + %%ñvà sve ÷arãre nibaddhavàn* yathaivedaü + + + + yathaivaitad idaü tathà %<143>% tataþ samàdher vyutthàya prakrànto 'smy à÷ramaü prati / na piõóàya tadàcàrùaü bhuktavàn naiva bhojanam* %<144>% yadà càhaü punar gràmaü praviùaü bhojanà%%th%% + + + + + + + + + + + tatra bhàvayam* %<145>% sarvam idaü råpagataü ya + + %%paü tathà | antaþ pårõam amedhyasya sarvam eva jugupsitam* %<146>% evaü bhàvayato 'bhãkùõaü pràpta me vãtaràgatà | bràhmàn vihàràü÷ catvàra apramàõàþ subhàvitàþ %<147>% {bràhmà vihàrà÷} ta + + + + + + + %%l%%kaparàyaõaþ brahmalokàd ahaü cyutvà jàto %%sãpure // %<148>% jàto 'gra÷reùñhinaþ ÷rãmàü ahaü tatraikaputrakaþ priyo manàpaþ sarveùàü niùñhàpràpta÷ ca sampadàm* %<149>% divà samparicaryàhaü ràtrau ÷ayyàm akalpayam* laghv eva tata utthàya tatrà%%y%% bahå%<þ>% striyaþ %<150>% (##) kçtvà mrdaïgàü ÷irasi bherãpaõavavallarã%<þ>% + + + %%lapant%<ã>%s tàþ suptà vikùiptabàhavaþ %<151>% tato me purvako hetur udapàdi mahàrthikaþ ÷ma÷ànasaüj¤à÷ubhat%<à>% àsãd antaþpure mama | %<152>% tataþ saüvegam àpanno visvaraü kçtavàn aham* upadr%%to 'smi màrùà upasçùñaþ samantataþ %<153>% {màriùà} ÷ayanàt tata utthàya pràsàd%<àt>% + + + + vivçõvanti mama dvàraü devatà a%% nagaràd abhiniùkramya nadãtãram upàgataþ apa÷yaü pàrime tãre ÷ramaõaü saüvçtendriyam* %<155>% taü càhaü ÷ramaõaü dçùñvà ÷abdam uccam udãrayan* upadruto 'smi ÷ramaõa upasçùño 'smi màrùa | %<156>% {màriùa} àlapta + + + + .. màü vàcàmçtayà tadà | ehi %%m idaü te nirupadrutam* %<157>% (##) nadãpàram ahaü tãrõa utsçjya maõipàduke | upasaükràntaþ kàruõikaü buddham apratipudgalam* %<158>% tato màü tçùitaü j¤àtvà sa ÷àstàpratipudgalaþ dharmaü madhuraü àcaùñe taü càha%<ü>% prat%%buddhavàn* %<159>% (##) yacet tato 'haü pravrajyàü dçùñasatyo ma%%j%%yat kàruõiko gautamo me 'nukampayà | %<160>% ràtrãnivàsena tata udite 'smin divàkare | sarve mamà÷ravàþ kùãnà%<þ>% ÷ãtãbhåto 'smi nirvçtaþ ity evaü (##) ya÷àþsthaviro bhikùusaüghàgrataþ sthita%<þ>% | vyàkaroti svakaü karmaü anavatapte mahàhrade // // %<162>% ya÷àþsthavirasya varga %% // atha sthavirasthavirà bhikùavaþ àyuùmantaü ÷aivalam idam avocan* vyàkçtam àyuùmaü ÷aivala àyuùmatà ya÷asà svakà karmaplotir idànãm àyuùmàü ÷aivalo vyàkarotu svakàü karmaplotiü | athàyuùmàn ÷aiv%%làyàü svakàü karmaplotiü vyàkaroti vàràõasyàü nagaryàü vai nirvçte kà÷yape jine | mahatståpaü kàritavàü ràjà %%mayaü kçkiþ %<163>% *{mahàståpaü} abhåvaü jyeùñhaputro 'haü kçke ràj¤o ya÷asvinaþ prathamaü ca mayà cchatraü jinaståpe pratiùñhitam* %<164>% (##) tat karma ku÷alaü kçtvà yatra yatropa%%vabhåto manuùya÷ ca kçtapuõyo virocitaþ %<165>% bhavàmy àóhyo mahàbhogas tàsu tàsåpapattiùu | mahàdànapati÷ càhaü bhavàmi dhanadhànyavàn* %<166>% dattaü dànaü analpaü ca paüca jàti÷atàni me | %%rpità yàcanakà%<þ>% ÷ramaõabràhmaõàþ pçthak* %<167>% pratyekabuddhà akhil%<à>% + + + %%nàsravàþ santarpitàþ pa¤ca÷atà%<þ>% suprasannena cetasà | %<168>% tat karma kçtvà ku÷alam iha pa÷cimake bhave | àóhye ÷àkyakule jàtamàtro vàcam abhàùi yat* %<169>% kaccid dhanaü và dhàny%% + + + + + + .i .. maþ dànaü yato 'haü dàsyàmi tarpayiùye vanãpakà%% %<170>% + + %%ptiü na gacchàmi tarpayiùye vanãpakàn* sàdhu me kùipram àkhyàtuü kaccid astãha vo dhanam* %<171>% saüvignamanaso 'bhåvaü%% te ÷rutvà mama bhàùitam* di÷o di÷aü vidhàvanti sthàpayitvà ca + + + %<172>% + + + + + + + + %%panam àlapate tadà | devo manuùyo yakùo + + + tvaü bråhi me laghu | %<173>% tava putro 'ham asmy amba mànuùo 'smi na ràkùasaþ jàtismaro dànapatir dànaü dàtuü sadotsahe | %<174>% abhåd àttamanà màtà ÷rutvà tad vacanaü mama | sà smà%<÷v>% + + + + + + + + + + + + %<175>% parivàreõa janetrã màm apoùay%% + + + + %%nàpaþ sarveùàü nàtçpyaü dar÷anena me | %<176>% jàtamàtrasya me nityam abhyavardhata tat kulam* dhanadhànyasuvarõena dàsakarmakarair api | %<177>% (##) ÷aivalo dàra%% jàto jàtamàtro 'bhyabhàùata | ÷aival%% + + + + + + + + + + + + + %<178>% + + %%to 'haü dànàni tarpayitvà vanãpakà%%yitvà sambuddhaü pr%%vrajitvànagàrikàm* %<179>% nàham çõàt pravrajito nàpi càjãvikàbhayàt* ùaó abhij¤à mayà pràptà%<þ>% pravrajya ÷raddhayà tadà | %<180>% .. .. .. ràjabhi÷ cà .. .. + + + + + + + + + + + + + + + + + + + + nasya ca | %<181>% ity evaü ÷aivalaþ sthaviro bhi%%gratasthitaþ vyàkaroti svakaü karma anavatapte mahàhrade // // %<182>% ÷aivalavarg%% dvàda÷aþ // // a%%sthavirà bhikùavaþ àyuùmantaü %%otir idànãm àyuùmàn api bak%% (##) karmaplotiü vyàkarotu | %% bandhumatyàü ràjadhànyàü gàndhiko 'haü puràbhavam* vipa÷yinaþ pravacane bhi%%mantraya%% dadàmi glànabhai%<ùajyaü>% + + + + + + + + + + + + + + + + + + + + + + + + %<184>% + + (##) %%þ saügho na ca ka÷cid ayàcata | + + + ÷ramaõo tv eka ekàm eva harãtakã%<ü>% | %<185>% kalpàni tv ekanavati%<ü>% vinipàto na me 'bhavat* pa÷ya bhaiùa%%y%% v%%pàko 'yaü mahàrthikaþ %<186>% anu%%å%% + + + + + + + + + + + + + + + + + + + + + + + + + %%ditam* %<187>% tataþ karmàva÷eùeõa labdho %%ùo bhavaþ nàbhijànàmy a÷aikùo hi grahituü ràùñrapiõóakam* %<188>% triràtreõaiva tisro 'pi vidyà%<þ>% sàkùàtkçtà mayà | yàpayel låhalåhena pàüsukålaü ca cãvaram* %<189>% asa%<ükãrõo>% + + + + + + + + + + + + + + + + %%rùa÷atam àyur asmiü bhave mama | %<190>% (##) na gl%<ànam a>%bhijànàmi tàvatkàlikam apy aham* etad bhadantà%<þ>% smaràmi parãttaü ku÷alaü kçtam* anubhåtaü phalan tasya kàntam iùñaü sukhodayam* %<191>% ity evaü bakkulaþ stha%%navatapte mahàhrade // // %<192>% bakkul%%s trayoda÷aþ // // atha sthavirasthavirà bhikùavaþ àyuùmantaü sthaviraü sthaviranàmànaü idam avocan* vyàkçtam àyuùmaü sthavira àyuùmatà bakku%% sth%%viro vyàkarotu svakàü karmaploti%<ü>% | atha sthavira%<þ>% sthaviranàmà tasyàü velàyàü svakàü karmaplotiü %% / carmakàro 'ham abhavaü pårvam anyàsu jàtiùu | durbhikùe carmakhaõóàni tataþ sve + + + + + %<193>% + + + + + + + + àhàrasyaiva kàraõàt* piõóàya ÷ramaõa÷ càny%% + + + bhojanàrthikaþ %<194>% tasmai cittaü prasàdyàhaü dattavàü÷ carmami÷rikàm* ÷ramaõaþ paribhujyàsau tata àkà÷am utthitaþ %<195>% pràmodyam upagamyàhaü saüpragçhyà¤jaliü tataþ .. + + + + + + + + + + + + + + .. .. | %<196>% prãtiü ca labdhvà vipulàü akàrùaü praõidhiü + + %%r ãdç÷air eva bhaven mama samàgamaþ %<197>% bhikù%%õànena yo dharmaþ spçùñaþ kàyena nirmalaþ spç÷eyaü tam ahaü dharmaü praõidhir me tadàbhavat* %<198>% anupetaü ca varõena gandhena c%% + + + + + + + + %%sàpann%% dattaü dànaü tadà mayà | %<199>% anubhåtaü bahu sukhaü kçtvà ku÷al%% + + %%bhåto manuùya÷ ca kçtapuõyo viroc%% %%ü m%% pa÷cimà jàtir labdho me mànuùo bhavaþ àràdhitaþ sàrthavàhaþ saübuddho 'yam anuttaraþ %<201>% ya÷ ca praõidhir uttamà sa + + + + + + + + + + + + + + + ÷ãtãbhåto 'smi nirvçtaþ %<202>% iti tatra mahàsthavira%<þ>% sthaviranàmà + + + + %%roti svakaü karma anavatapte mahàhrade // // %<203>% sthaviranàmà sthaviravarga÷ caturda÷amaþ // // (##) atha sthavirasthavirà bhikùavaþ àyuùmantaü uruvilvàkà÷yap%%tam àyuùman kà÷yapa sthavireõa sthaviranàmnà svakà karmaplotir %%dànãü (##) àyuùmanto 'pi vyàkurvantu svakàü ka%% + + + vyàkartum àrabdhàþ àsaü%% trayaþ sàrthavà%% bhràtaraþ sahità vayam* dçùñvà ståpaü kà÷yapasya vibhagnaü ÷akalãkçtam* %<204>% sàrtha .. + + + + + (##) %%rùãt punar navam* bhràtaraþ sahitàs trãõi cchatràõy àropayàmahe %<205>% tat karma ku÷alaü kçtvà ciraü svargeùu moditàþ mà%% + + %<àga>%mya %<àóhye>% jàtà mahàkule | %<206>% apa÷yanta÷ ca sambuddhaü pravrajàmo 'nyatãrthikàþ akàrùãt pràtihàryàõi nadãü naira¤janàü prati %<207>% + + + + + + + .. muniü yàcàmahe vayam* pravràjaye kàruõikas tato 'smàn %% %%ya÷ãrùaü vayaü gatvà gautamaü ÷àsan%% t%%t%%þ àrabdhavãryair asmàbhiþ pràptaü nirvàõam uttamam* %<209>% kçtveha ÷àstuþ satkàraü ståpaü tad abhivandya ca | sarve vayaü pravrajitàþ ÷ãtibh%<åtà÷ ca nirvçtàþ 210>% %%lvànadãgayàkà÷yapà%<þ>% sthaviràs trayaþ vyàkurvaüti svakaü karma ana%%hrade // // %<211>% uruvilvànadãgayàkà÷yapànàü vargaþ paücada÷amaþ // // atha sthavirasthavirà bhikùavaþ àyuùmantaü ya÷asam idam avocan* vyàkçtam àyuùman + + + + + + + %%ã%%yàkà÷%%apaiþ svakà karmaplotir idànãm àyuùmàn api y%%rmaplotiü vyàkarotu | gàndhiko 'haü puràbhåvaü gandhapaõyeùu kovidaþ kumàrya÷ ca striyas tatra tadà paõyàrtham àgatàþ %<212>% (##) dçùñvà ca råpadhàriõya%<þ>% striyas tatr%<à>% .. + + + + + + + + + + + %%t%%à÷ ca dçùñavàn* %<213>% na cotsahe vitarituü saühasaü saü .. + + + kçtavàn pàõisaüspar÷a%<ü>% parastrãùv aparãkùakaþ %<214>% tena karmavipàkena narakeùåpapannavàn* mànuùyaü punar àgamya pàõiþ ÷uùyat%% dakùiõaþ %<215>% paüca jàti%<÷atàny>% + + + + + + + + + + + + + + + pàõiþ saümlàyati vi÷uùyati | %<216>% àràdhito + + + + pràvrajaü cànagàrikàm* arhatvaü ca mayà pràptaü ÷ãtãbhåto 'smi nirvçtaþ %<217>% etad bhadantàþ smaràmi yan mayàku÷alaü kçtam* anubhåtaü phalaü tasya na hi karma pra%<õa÷yati 218>% + + + + + + + + + + + + + + + + + + %%k%<ù>%iõakaþ pàõir na yathà vàmakas tathà %<219>% + + + + + + + + + + + + + + + + + + + puruùo vàpi duþkhàü vindati vedanàm* %<220>% visarjayet pàradàram agniü prajvalitaü yathà | sveùu dàreùu santuùyed buddhimàn paõóito naraþ %<221>% pa÷yataþ paradàreùu yaþ pumàn + + + + + + + + + + + + + + + + + + + + %<222>% + + %%t%% mayà pàpaü pårvam anyàsu jàtiùu %%taü phalaü tasya analpaü narake ciram* %<223>% iyaü me pa÷cimà jàtiþ pràptaü padam anuttaram* mukto 'smi sarvaduþkhebh%%þ %<÷>%ãtãbhåto 'smi nirvçtaþ %<224>% tasmàd vimukhak. .. .. .. ..ü .ã .. .. .i + + + + + + + + + + + + + + + + + + %<225>% + + + + yathà sthaviro bhikùusaüghàgratasthit%%roti svakaü karma anavatapte mahàhrade // // %<226>% sthaviraya÷aso vargaþ ùoóa÷aþ // // (##) atha %%virà bhikùavaþ àyuùmantaü jyo%%r idànãm àyuùmàn api jyotiùk%% (##) svakàü karmaplotiü / athàyuùmàn jyotiùkas tasyàü velàyàü svakàü karmaplotiü vyàkaroti bandhumatyàü ràja%% + + + + + + + + + + + + + + + + + + + + + + + + %<227>% + + + + mahãpàlo nararùabham ahaü tadà | uttarottarabhaktena sagaõaü tarpayàmahe | %<228>% traimàsyaü bhojito buddho + + + + + + + + + + + + + + + + + + + + + + + + %<229>% + + + + + %%sraü bhojanàcchàdanaü tathà | ekaikasya tadà bhikùor dànaü dattam analpakam* %<230>% hemajàlapraticchannà hastin%%÷ c%%v%%ç%% + + + + + + + + + + + + .. .. + + /// %<231>% + + + + + + + + + + + + + + + + + + + + + + + + + + + þ pa÷cimaþ kçtaþ %<233>% saütarpito mahàràj¤à çùi÷reùñho vinàyakaþ tato 'smi cintàm àpanno dçùñvà àsanasaüpadaþ %<234>% syàn me khàdy%% c%%y%% tv %%tàdç÷am à%% + + + + + + + + + + + + + + + + %<235>% + + + + + + + + + + + + + + + + + + %%m abravãc chakraþ sahàyas te bhavàmy aham* %<236>% tena nirmitam udyànaü ÷ubhaü divyaü manoramam* praj¤aptam àsanaü divyaü divyàny àcchàdanàni ca | %<237>% tato vipa÷yã .. myà + + + + + + + + + + + + + + + + + + + + + + + + %<238>% + + + + + + + + + + + + svalaükçtàþ bhikùo÷ chatraü dhàrayanti tadaikaikasya mårdhnani | %<239>% tato divyena bhaktena tarpitaþ sa vinàyakaþ divyair àcchàdito vastrair muniþ sa÷ràvak%% + + /// %<240>% (##) %%tapuõyo viroceyaü deveùu manujeùu ca | %<241>% kçtvà maharùeþ satkàraü ÷rãmato vai vipa÷yinaþ %<242>% iyaü me pa÷cimà jàtir jàtà ràjagçhe vayam* biübisàr%%y%% + + + + + + + + + + + %<243>% + + + + + + + + + + + + + + + + + + + + %%nàü naigamànàü ca sarva÷aþ %<244>% divyaiþ kàmair ahaü nityam asmiü saütarpito 'bhavat* manuùyabhåto 'nvabhavaü divyàn kàmàn manoramàn* %<245>% anuttaraþ sàrthavàhas tato buddho mahàmuniþ vi%% + + + + + + + + + + + + %<246>% + + + + + + + + + + + + + + + + + + + + + saþ pràyàü yenàsau bhagavàn muniþ %<247>% + + + + + + dyotam ulkàdhàraü prabhàkaram* avatãrya rathàt padbhyàü upasaükràntavàn munim* %<248>% vanditvà ÷irasà pàdau mudito 'haü mah%<àmuneþ>% + + + + + + + + + + + + + + + + %<249>% + + + + + + + + + + + + + + + + %%vàhaü naràdityaü chinnaü màrasya ba%% %%n%%ttaraþ ÷àstà mamàsàv anukampayà | àryasatyàny upadi÷e pratyavidhyam ahaü tadà | %<251>% ahaü tadà kàruõikaü saübu%% + + + + + + + + + + + + + + + + + + + + %<252>% + + + + + + + + + + (##) %<'prati>%pudgalaþ ehi bhikùo ity avad. + + + upasaüpadà | %<253>% tenàpramattamanasà dçóhavãryasamàdhinà | ÷ivaü nirvàõam amçtaü spçùñaü sthànam anuttaram* %<254>% àràdhi%% + + + + + + + + + + + + + + + + + + + + + + + + + + + + %<255>% (##) + + + + + + + ràj jàtyà ca maraõena ca | ÷okai .. + + + + + + + mukto 'smi sarvataþ %<256>% jyotiùka evaü sthaviraþ bhikùusaüghàgratasthitaþ vyàkaroti svakaü karma anavatapte mahàhrade // // %<257>% /// %%m avocan* vyàkçtam àyuùmaü ràùñrapàla àyuùmatà jyotiùkeõa svakà karmaplotir idànãm àyuùmàn api ràùñrapàlo vyàkarotu svakàü karmaplotiü / athàyuùmàn ràùñrapàlas %% + + + + + + + + + + + + + %%rdhanaþ ràj¤aþ kçker ahaü putraþ kanãyàn abhavaü tadà | %<258>% akàrayan mahatståpaü ÷rãmataþ kà÷yapasya vai | {%%} tasyaiva ca pitu÷ chatraü khuóóàkam anurak%<ù.>% + /// %<259>% %%t karma kçtvà ku÷alaü yatra yatropapannavàn* devabhåto manuùya%<÷ ca>% kçtapuõyo virociùam* / %<261>% iyaü me pa÷cimà jàtir jàto 'haü sthålakoùñhake | ÷re%<ùñhi>% + + + + + + + + + + + + + + %<262>% + + + + + + + + + + + + + + + + + + + + + pakùo 'haü tathà janapadeùv api | %<263>% prasàdiko dar÷anãyaþ svabhiråpaþ susaüsthitaþ mànuùyakàbhã riddhãbhiþ sarvakàmasamarpitaþ %<264>% priyaü ma%% + + + + + + + + + + + + + + + + + + + + + + + + %<265>% %%rvà÷ayànàü ku÷alaþ ÷àstà me 'pratipudgalaþ pratyakùipaü me pravrajyàü sa viditvà÷ayaü mama | %<266>% na buddhà anan%%j%<¤>%à%%aü màtrà pitrà ca + + + + + + + + + + + + + + + + + + + %<267>% + + + + + + + + %%tror athàbruvaü tàtàmbàv anujànãta pravrajiùye 'nagàrikàm* %<268>% màtà pità ca me ÷rutvà jàtau .. .. .. .au .. + + + +ü + + + + .. maraõ. + + + + + %<269 >%(##) + + + + + + + + + + + + + + + + + + + + + + + + %%nuj¤àsyath%% màü yadi | %<270>% ùaóràtraü muktim àkàükùaü anàhàraþ sthito 'bhavan* .. + + + + + + + + + + + + + + + %<271>% + + + + + + + + + + + + + + + + + + + + + + + + + mçtena kariùyatha | %<272>% saced abhirametàyaü pravrajyàyàü hi vaþ sutaþ evaü dr%% + + + + + + + + %<273>% + + + + + + + + + + + + + + + + (##) nànyatra màtàpitarau kànyasyànyà gatir bhavet* %<274>% màtà pità ca me pràha vayasyàþ priy%% + + + + + + + + + + + + + + + + + + + /// %<275>% %%tà ca me pràha sacet pravrajito bhavàn* karoti dar÷anaü bhåyo gaccha pravraja putraka : %<277>% sàdhv ity ahaü + + + + + + + + + + + + + + + + + + + + + + + + + + + + /// %<278>% tato 'haü pravrajitveha vyàhàraü ÷àstç÷àsane | sarvasaüyojanaü kùãõam àsravà nihatà %%i %% %<280>% + + + + + + + + + + %%nubhåt%% + + + + + + + + + + + + + + + + + + %<281>% + + + + + + + + + + + + + + + + + + + + + + pràptaü ÷ãtãbhåto 'smi nirvçtaþ %<282>% prasàdya mànasaü tasmàn mahàkàruõike jine / ståpe kuruta satkàra%<ü>% vimokùyatha mahàbhay%% /// %<283>% (##) ràùñrapàlavargo 'ùñàda÷amaþ | // // atha sthavirasthavirà bhikùavaþ àyuùmantaü svàtim idam avocan* vyàkçtam àyuùm%% /// %<àyuùmatà ràùñrapàlena svakà karmaplotir idànãm àyuùmàn api svàtir vyàkarotu svakàü>% karmaplotiü athàyuùmàn svàtis tasyàü velàyàü svakàü karmaplotiü vyàkaroti ahaü ràjagçhe 'bhåvaü agra%<þ>% ÷reùñhã mah%<àdhanaþ>% + + + + + + + + + + + + + + + + %<285>% + + + + + + + + + + + + + + + + çùãn abhojayan sarve hy ekaikaü ca kule kule | %<286>% yàdç÷aü ca svayaü bhaktam àtmàrthe pacyate sadà | deyan tàdç÷am evaiùàm ekai%% + + + + %<287>% + + + + + + + + + + + + + + + + + + + + + + + + + + + %%tiråpaka%% | %<288>% bhaktapaüca÷at%%ü yàdçk %%ma sàdhyate | bhaktaü tàdç÷am evàhaü tasya bhikùo%<þ>% pradattavàü %<289>% tato me tatra màtsaryam udapàdi sudàru%<õam*>% + + + + + + + + + + + + + + + + /// %<290>% kutaþ punar bhikùum imaü traimà%% + + + + +m* bhaviùyaty atimàtro 'yaü vyaya%<þ>% paüca ÷atàni me %<292>% yanv ahaü ÷ramaõasyàsya maraõàya paràkramam* ku + + + + + + + + + + + + + + + %<293>% + + + + + + + + + + + + + + + + bhojanena saha pràdàm à .. + + + + + + %<294>% tasmiü÷ ca bhuktamàtre 'sya vyàdhir dàruõam utthitaþ antràõy àntraguõà vçkkà adhobhàgena nirgataþ %<295>% k. + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + %<296>% + + + + + + (##) ÷reùñhã avadhãd ya imaü muniü praty%% + + %<÷ãtãbhåta>%m anàsravaü | %<297>% samantàj %%¤àtayaþ kruddhà avadhyàyanti màü tataþ bahv apuõyaü prasåtaü te yad ayaü ghàti%% + + %<298>% (##) + + + + + + + + + + + + + + + + + + + + + + + + %%to 'tyayaü tataþ %<299>% kùamayitvà pu%%÷yàtyayaü tataþ sahasràrdhena bhaktena tarpayàmi sabhaktitaü %<300>% tat pàpaü de÷ayitvàhaü kùamayitvà ca tàn çùã%% + + + + + + + + + + + + + + + + %<301>% + + + + + + + + + + + + + + + + %%thà muktà ime sarve tathà mucyeya bandh%% mà daridreùu geheùu janma me 'bhåt kadàcana : mà bhåt kadàcin màtsaryaü samutpadyeta cetasi | %<303>% pratyekabuddhaü hat%% + + + + + + + + + + + + + + + + + + + + + + + + %<304>% + + + + + + + + vedaye duþkhavedanàü | mànuùyaü punar àgamya kùipraü kàlaü karomy ahaü | %<305>% mahàdhano bhavàmy àóhyo lokasatkçtapåjitaþ patadbhir àütrai + + + + + + + + + + + %<306>% + + + + + + + + + + + + + + + + + + + + + + + na ràgaþ sarvasamuddhçtaþ %<307>% yadà càpy anupàdàya nirvàõaü me bhaviùyati | antràõy antraguõà vçkkà caikaü ca nipatiùyati | %<308>% ya .. + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + %<309>% + + + + + %<÷ràva>%styàü svàtir bhikùur mahar%%dhikaþ vyàkaroti svakaü karma anavatapte mahàhrade // // %<310>% svàtivarga ekonaviü÷atimaþ // // /// %%÷yapa svàtinà bhikùuõà svakà karmaplotir idànãm àyuùmàn api jaïghàkà÷yapo vyàkarotu svakàü karmaplotiü / athày%% (##) + + + + + + + + + + + + + + + kaü / gràmeõa vai samastena durbhikùe vartamànake | %<311>% àgato mama bhàgena tatraikaþ ÷ãta%% + + + + + + + %%ü %<÷>%ã%%ãbhåto %%iràsravaþ /// %<312>% evaü vicintayitvàham akàrùaü pàpakàü matiü | kim asyàhaü pradàsyàmi bhikùor bhaktam aka%% + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + %<315>% + + + + + + + + + + + + + + + + %%te tapane caiva duþkhàü vindàmi vedanàü* %<316>% narakàt pracyuta÷ càhaü yatra yatropapannavàn* kç + + + + + + + + + + + + + + + /// %<317>% (##) pravrajya ÷raddhayà caivam àsravà nihatà mayà : abhij¤à%<þ>% ùaõ mayà spçùñà%<þ>% pràptam arha%%v%% + + /// %<319>% + + + + + + + + + + + + + + + + + + + + + + + + + + + nto bhavàmy aham* %<321>% jaüghà kà÷yapagotreõa karmanàmà mahar%%dhikaþ vyàkaroti svakaü %% anavatapte mah%<àhrade>% /// %<322>% %%kùavaþ àyuùmantaü cåó%%panthakam idam avocan* vyàkçtam àyuùmaü cåóapanthaka àyuùmatà jaüghà%% + + %%kariko 'bhåvaü pårvam anyàsu jàtiùu : ba%%dhvà mukhe såkarakà%% nadãtãram atàrayam* %<323>% n%%d%<ã>%m%%dhyam aha%<ü>% pràp. + + + + + + + + + + + + + + + + + + + + + + + + %<324>% + + + + + + + + + + + + + + + + + + + + + sma çùayo mamàgatyànukampayà : %<325>% te mà%%mocayaüs tatra tataþ pravràjayanti màü àsaüj¤ike vàva .. .. + yà .. + + + + + /// %<326>% (##) %<àràdhi>%ta÷ ca saübuddha%<þ>% pràvrajaü cànagàrikàü | saümohavàü÷ ca dhandhagatir udde÷aü nàdhyagàm aham* %<328>% tçbhir màsair bhadantaikà mayà + + + + + + + + + + + + + + + + + + + + + + %<329>% + + + + + + + + + + + + + + + + %%ndhàvatemaü saüsàraü dãrghaü kalpam analpakam* %<330>% {%%} saümukhaü lokanàthasya vyàkaro%% cåóapanthakaþ kçùõa÷uklàni karmàõy a%% + + + + /// %<331>% %%dam avocan* vyàkçtam àyuùmaü sa%%nthakena svakà karmaplotir idànãm àyuùmàn api vyàkarotu svakàü karma%% + + + + + + + + + + %<÷ramaõa>%ko 'bhavam* bahu÷rutas tçpiñaka÷ càbhåvaü .. + + + + %<332>% .. vàcayàmy ahaü bhikùåü na dharmaü de÷ayàmi ca | jànãyur bhikùavo mànye mà bhåvaü + + + + + %<333>% + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + %<334>% + + + + + + + + + + + + + + + .. na prakà÷ayase dharmaü na hy etat tava ÷obhanaü | %<335>% tato maraõakàlo .. + + + + + + + + + + + + + + + + + + + + + + + + %<336>% + + + + + + + + + + + + + + + + + + (##) + + + + + + + + + + + + + + %<337>% + + + %%v%<à>%h%% màtsaryaü ca vinodya taü | parùa%%sv ade÷ayaü dharmaü saptar%<àtram ahaü tadà>% /// %<338>% + + + + + + + + %%r%<à>%tr%%m %%h%% t%%dà | dev%%l%%k%% pr%%m%%d%%marpitaþ %<340>% (##) devalokàt tata÷ cyutvà labdho me mànuùo bhavaþ ÷àkyaràjakule jà%% + + + + + + + + %<341>% + + + + + + + + + + + + + + + + %%padàn* %<342>% kulàt kulàc ca puruùaþ pràvrajad + + + + %%cchàmy ahaü tu pravrajyàü kàmabhogasamarpitaþ %<343>% mamaiva cànukaüpàrthaü saübuddho 'pr%% + + + + + + + + + + + + + + + + %<344>% + + + + + + + + + + + + + + + + + + %%rùàõy ahaü tàva%% dànaü dàsyàmy analpak%% %% d%%tvà s%%pt%<à>%h%% varùàõàm aham atyayàt* tata÷ %% pravrajiùyàmi varapr%% + + + + /// %<346>% %%ddhasya gauraveõàhaü vacanaü na pratikùipet* saptàhena bhadantàhaü pravrajiùye 'nukaüpaka : %<348>% datvà ca dànaü saptàhaü + + + + + + + + + + + + + + + + + + + + + + + + %<349>% + + + + + + + + + + + + + %%ttamam* acintayitvà janatàü pravrajyàm abhiniùkramet* %<350>% ÷raddhayà pravrajitvà ca yukto 'haü jina÷àsane | varùai .. + + + + + + + + + + + + + %<351>% + + + + + + + + + + + + + + + + + + + + + + + + + + gacchàmi nàmçtam* %<352>% tato me hrãvyapatràpyam udapàdi mahar%%dhikam* garhyo 'haü j¤àtisaüghasya bhavi + + .. .. + + /// %<353>% + + + + gçhãtvàhaü paryaïkena niùaõõavàn* grãvàyàü sthàpitaü ÷astraü atha cittaü vyamucyata | %<355>% (##) akhil. .. .. .i .o ..ü .. .. + + + + + + + + + + + + + + + + + + + + + + %<356>% + + + + + + + + + + + + + + + + + + + + kùeõa mayà pràptà ÷àntir anuttamà : %<357>% yat%% puràham abhavaü klãvã saddharmamatsaraþ phalaü ta .. + + + + + + + + + + + + /// %<358>% + + + + + + + +/þ sarpadàso mahar%%dhikaþ vyàkaroti svakaü karma anavatapte mahàhrade | // // %<360>% s%% /// fol. 211r1 (GBM 6.1069b): %%kàrùaü praõidhin tadà %<403>% etàdç÷ebhi sthavirair bhave ma%% 211r2: ahaü / susaüsthito mayà bhogo yatra yatropapanna%% %<406>% 211r3: %%t karma kçtvà ku÷alaü jàto vàràõasãü pure 211r4: %%vilepanena ca / àropaõena cchatrasya anu%% %<411>% 211r5: .ikà samàs triü÷ad avarakà%<þ>% %<413>% pravrajyà ca mayà %% 211v6 (GBM 6.1069a): .. pr. gç .y. + + + .. .. .. .. y. .u t. dh. tt. .. 211v7: svayaü %<439>% maitreõa kàyakarmaõà vacasà manasà tathà 211v8: %<÷ayyà>%sanaü praj¤àpaya pràtihàryaü vidar÷ayaü / mame 211v9: %%t%%t%%m abhåd ya÷ càsãt praõidhir mama / taü ùiddham e 211v10: %%ptàviü÷aþ // // atha sthavirasthavi%% 212r1 (GBM 6.1067b): %%kàü karmaplotiü vyàkaroti / athàyuùmàn upasena%% 212r2: durgeùu tatra tatra caràmy aham %<448>% samupasthàpaye 212r3: %%dà / ahiüsakasyàtha mune%<þ>% ÷araü kàye 'nupàtayaü %<451>% 212r4: narakebh%%s %%ta÷ cyutvà tiryagyonim u%% 212v7 (GBM 6.1067a): pràrthaya / coccaku 212v8: %%õyo virocitaþ %<485>% anubhåtaü mayà ràjyaü di%%yamà%% 212v9: %%nuùo bhavaþ / àràdhitaþ ÷àkyasiühaþ saübuddho 'yam a%% %<488>% 212v10: %<'s>%m%% nirvçtaþ %<490>% ràj¤àü kulàt pravrajito j¤àtir buddhasya bha%% 213r1 (GBM 6.1068b): àyuùmaü lavaõabhadrika àyuùmatà bhadrikeõa ÷àkyaràjena 213r2: %%yinaþ / abhåvaü karmakàro 'haü bhçtakaþ puruùas tadà %<492>% 213r3: %%ipàkena vacodu÷caritena ca / tata÷ cyutaþ kàla%% 213r4: %%rge vanaùaõ%<ó>%a%%i%%àsitaþ %<497>% tatràsmi lokapradyo%% 213v6 (GBM 6.1068a): %%yu%%v%<à s>%pç%<ù>%ñ%%v%<àn am>%ç%% %<523cd>% 213v7: ity %%vaü madhuvàsiùñho bhikù%% 213v8: %%÷y%%naü buddham adràkùaü pravi÷antaü purottamam %<527>% dçùñvà mah%<àkàruõikam>% 213v10: %%haü dharmam a÷rauùaü na cainaü ÷araõaü gataþ / cittam eva pra%% (##) ùvenodyacchamànena ghañamànena vyàyacchamànena sarvakle÷aprahàõàd arhatvaü sàkùàtkçtam* / kiü bhadanta bhagavatà karma kçtam* / bharadvàjenàpi pañhatà svàdhyàyavatà trãõi piñakàny (##) adhãtàni / tripiñaþ saüvçtto dhàrmakathiko yuktam uktapratibhànaþ / yàvat tenànyatamo gçhapatir anvàvartitaþ / tena tam uddi÷ya sarvopakaraõasaüpanno vihàraþ kàritaþ / tatas tena bhràtur vasiùñhasya saüdiùñam* / àgaccha ekadhye prativasàmaþ / sa ÷rutvà àgataþ / tatas tena gçhapatinà dçùñaþ ÷ànteryàpathaþ kàyapràsàdika÷ cittapràsàdika÷ ca / sa taü dçùñvàbhiprasannaþ / tataþ prasàdajàtena praõãtenàhàreõa saütarpya mahàrheõa vastrayugenàcchàditaþ / tato bharadvàjasya ãrùyà samutpannà / aham asya sarvatra pårvaügamo nàham anena kadàcid vastreõàcchàditaþ / eùa tv aciràbhyàgata eùa vastreõàcchàdita iti sa bhràtur vasiùñhasya randhrànveùã saüvçttaþ / tenàsau saülakùita÷ cintayati / ãrùyàprakçtir iyam* / yady asmai etad vastrayugaü %% dàsyàmi bhåyasyà màtrayà aprasàdaü pravedayiùyatãti / tena tasmai dattam* / tathàpy asau randhrànveùaõaparas tiùñhaty eva / yàvat tasya gçhapateþ preùyadàrikà taü vihàram àgaty àgatya karma karoti sà bharadvàjenocyate / dàrike ahaü tavaitad vastrayugam anuprayacchàmi / tvayà mama vacanaü kartavyam iti / sà kathayati / àrya kiü mayà karaõãyam* / tvam etad vastrayugaü pràvçtya gçhe parikarma kuru / yadi gçhapatiþ pçcchet kutas tavaitad vastrayugam iti / vaktavyaþ àrya vasiùñhena me dattam iti / yadi pçcchet kimartham iti / (##) vaktavyaþ àrya etad api praùñavyam* / kimarthaü puruùàþ strãõàü %%cchantãti / tatas tayà yathàsaüdiùñaü sarvam anuùñhitam* / tatas tena gçhapatinà vasiùñhasyàntike aprasàdaþ praveditaþ / asatkàrabhãravas te mahàtmànaþ / sa utthàya prakràntaþ / kiü manyadhve bhikùavaþ / yo 'sau bharadvàjaþ aham eva sa tena kàlena tena samayena / yan mayàrha%% 'bhyàkhyànenàbhyàkhyàtaþ tatas tasya karmaõo vipàkena bahåni varùàõi pårvavan narakeùu pakvaþ yàvad etarhy apy aham abhisaübodhiþ sundarikayà pravràjikayà abhåtenàbhyàkhyàtaþ / kiü bhadanta bhagavatà karma kçtam* / yasya karmaõo vipàkena caücàmàõavikayàbhåtenàbhyàkhyàtaþ / bhagavàn àha / tathàgatenaivaitàni bhikùavaþ pårvam anyàsu jàtiùu karmàõi kçtàni upacitàni sàdhàraõàny asàdhàraõàni ca labdhasaübhàràõi / pårvavad yàvat phalanti khalu dehinàm* / katamàni sàdhàraõàni / bhåtapårvaü bhikùavo vàràõasyàm anyatamo bràhmaõo vedavedàïgapàragaþ pa¤cànàü màõavaka÷atànàü bràhmaõànàü mantràn %% vàràõasãnivàsino janakàyasyàtãva satkçto gurukçto mànitaþ påjito 'rhan saümataþ / yàvad anyatamaþ paücàbhij¤a çùir janapadacàrikàü caran %%m anupràptaþ / vàràõasãnivàsinà janakàyena dçùñaþ (##) pràsàdika÷ ca / dçùñvà ca punaþ sarvajanakàyo 'bhiprasannaþ / yasya yad dàtavyaü kartavyaü và pàralaukikaü sa tasmai anuprayacchati / tatas tasya làbhasatkàro 'ntarhitaþ / tasya çùer antike (##) ãrùyàbhiniviùñabuddhir (##) màõavakàn àmantrayate / màõavakà api tu kàmabhogy eùa iti / te 'pi kathayanti / evam etad upàdhyàya kàmabhogy evaiùa nàyam çùir iti / tataþ sa rathyàvãthãcatvara÷çïgàñakeùu bràhmaõagçhapatikuleùu càrocayanti / kin tarhi / kàmabhogãti ÷rutvà mahàjanakàyena aprasàdaþ praveditaþ / asatkàrabhãrur asau vàràõasyàþ prakràntaþ / kiü manyadhve bhikùavo yo 'sau bràhmaõo 'ham sa tena kàlena tena samayena / yàni tàni paücamàõavaka÷atàni evaitàni paücabhikùu÷atàni / yan mayàbhyàkhyàtas tasya karmaõo vipàkena pårvavad yàvan narakeùu pakvaþ / tenaiva karmàva÷eùeõa etarhy apy saübuddhabodhi÷ caücàmàõavikayà abhåtenàbhyàkhyàtaþ sàrdhaü paücabhir bhikùu÷ataiþ / idaü sàdhàranaü karma / katarad asàdhàraõam* / bhåtapårvaü bhikùavo vàràõasyàü brahmadatto nàma ràjà ràjyaü kàrayati çddhaü ceti vistareõa / tena khalu samayena bhadrà nàma råpàjãvinã prativasati / mçõàla÷ ca nàma dhårtapuruùaþ / tena tasyà vastràlaükàram anupreùitaü paricàraõàya / sà tad vastràlaükàraü pràvçtà / anyatama÷ ca puruùa paücakàrùàpaõa÷atàny àdàya upasthitaþ / kathayati / bhadre àgaccha paricàrayàva iti / sà saülakùayati / yadi gamiùyàmi paüca kàrùàpaõa÷atàni na lapsye / adakùiõyaü caitat gçhàgataü pratyàkhyàya anyatra gamanam iti / tayà preùyadàrikà uktà / gaccha mçõàlasya kathaya àryà kathayati na tàvad ahaü sajjà pa÷càd àgamiùyàmãti / tayà (##) tasmai gatvà àrocitam* / so 'pi puruùo bahukaraõãyas tàü paricàrya prathama eva yàme prakràntaþ / sà saülakùayati / mahatã velà %%te / ÷akùyàmy ahaü tasyàpi cittagràhaü kartum iti / tayà punar apy asau dàrikàbhihità / gaccha mçõàlasyàrocaya / àryà sajjà saüvçttà / kathaya katarad udyànam àgacchatv iti / tayà tasmai gatvà àrocitam* / sa kathayati / kùaõena tavàryà sajjà kùaõena na sajjeti / sà dàrikà tasyàþ sàntarà / tayà samàkhyàtam* / àryaputra nàsau sajjà / kin tarhi / tvadãyena vastràlaükàreõa anyena puruùeõa sàrdhaü paricàritam iti / tasya yat kàmaràgaparyavasthànaü tad vigatam* / vyàpàdaparyavasthànaü samutpannam* / saüjàtàmarùaþ kathayati / dàrike bhadràyà gatvà kathaya amukam udyànaü gaccheti / tayà gatvà bhadràyà àrocitam* / sà tad udyànaü gatà / mçõàlena dhårtakapuruùeõoktà / yuktaü nàma tava madãyena vastràlaükàreõa anyena puruùeõa sàrdhaü paricaritum iti / sà kathayati / àryaputra asti eva mamàparàdhaþ / kin tu nityàparàdho màtçgràmaþ kùamasveti / tatas tena saüjàtàmarùeõa (##) niùkoùam asiü kçtvà jãvitàd vyaparopità / tatas tayà preùyadàrikayà mahàn kolàhala÷abdaþ kçtaþ / àryà praghàtità àryà praghàtitena ÷rutvà mahàjanakàyaþ pradhàvito (##) yàvat tasminn udyàne surucir nàma pratyekabuddho dhyàyati / tato 'sau mçõàlo dhårtapuruùaþ saütrasto rudhiramrakùitam asiü suruceþ pratyekabuddhasya purastàc chorayitvà tasyaiva mahàjanakàyasya madhyaü praviùñaþ / mahàjanakàya÷ ca rudhiramrakùitam asiü dçùñvà anena pravrajitena bhadrà (##) jãvitàd vyaparopità / tatas taü pratyekabuddhaü saüjàtàryàþ kathayanti / bhoþ pravrajita çùidhvajaü dhàrayasi / ãdç÷aü nàma karoùãti / sa kathayati / kiü kçtam* / te kathayanti / bhadrayà te sàrdhaü paricàritam* / sà jãvitàd vyaparopiteti / sa kathayati / ÷àntaü nàham asya karmaõaþ kàrãti / sa ÷àntavàdy api tena mahàjanakàyena pa÷càdbàhugàóhabandhanabaddho ràj¤a upanàmitaþ / devànena pravrajitena bhadrayà sàrdhaü paricaritam* / sà jãvitàd vyaparopiteti / aparãkùakà hi ràjànaþ / kathayati / yady evaü gacchata ghàtayata / parityakto 'yaü mayà pravrajita iti / tato 'sau karavãramàlàvasaktakaõñhaguõo nãlàmbaravasanaiþ puruùair udyata÷astraiþ saüparivàrito rathyàvãthicatvara÷çïgàñakeùv anu÷ràvyamàno nagaràd udyànàbhimukho nãyate / tato mçõàlasya dhårtapuruùasya buddhir utpannà ayaü tapasvã pravrajita adåùyanapakàrã abhåtenàbhyàkhyàtaþ / so 'yam idànãü praghàtyate / na mama pratiråpaü syàt* / yad aham apy upekùeya / iti viditvà paràvçtya ràj¤aþ sakà÷am upasaükràntaþ pàdayor nipatya kathayati / deva nàyaü pravrajito 'sya karmaõaþ kàrã mayaitat pàpakaü karma kçtam* / mucyatàm ayaü pravrajita iti / kiü manyadhve bhikùavaþ / yo 'sau mçõàlo nàma dhårtaþ ahaü sa tena kàlena tena samayena / yan mayà pratyekabuddho 'bhåtenàbhyàkhyàtas tasyàhaü karmaõo vipàkena bahåni varùàõi pårvavad yàvan narakeùu pakvaþ / tena ca (##) karmàva÷eùeõa caücàmàõavikayà abhåtenàkhyàtaþ / idam asàdhàraõam* / kiü bhadanta bhagavatà karma kçtaü yasya karmaõo vipàkena vairaübheùu yavàn paribhuktavàn sàrdhaü bhikùudvayonaiþ pa¤cabhir bhikùu÷atair àyuùman* ÷àriputramaudgalyàyanàbhyàü divyà sudhà paribhukteti / bhagavàn àha / tathàgatenaiva bhikùavaþ pårvam anyàsu jàtiùu karmàõi kçtàni upacitàni / pårvavad yàvat phalanti khalu dehinàm* / yo '÷ãtivarùasahasràyuùi prajàyàü vipa÷yã nàma ÷àstà loka utpannaþ / pårvavad yàvad buddho bhagavàn* / sa janapadacàrikàü caran bandhumatãràjadhànãm anupràptaþ / tasyàü bandhumatyàm anyatamo bràhmaõaþ paõcamàõavaka÷atàni bràhmaõànàü mantràn vàcayati / tena vipa÷yã samyaksaübuddhaþ pa¤ca÷ataparivàro dçùñaþ / sa màõa%% (##) %<à>%mantrayate / nàrhanti bhavanto 'mã muõóakàþ ÷ramaõakà divyàü sudhàm arhanti tu koñarayavàn paribhoktum iti / tair abhyanumoditam* / evam evaitad upàdhyàya nàrhanty evàmã muõóakàþ ÷ramaõakà divyàü sudhàü (##) bhoktum arhanti tu koñarayavàn paribhoktum iti / tatra dvau màõavakau ÷uklau / tau kathayataþ / upàdhyàya na ÷obhanam uktam* / arhanty evàmã mahàtmàno divyàü sudhàü paribhoktum iti / kiü manyadhve bhikùavaþ / yo 'sau pa¤ca÷ataparivàro bràhmaõaþ aham eva sa tena kàlena tena samayena / yan mayà vipa÷yinaþ samyaksaübuddhasya sa÷ràvakasaüghasyàntike kharaü (##) vàkkarma ni÷càritaü tasya karmaõo vipàkena mayà bahåni varùàõi bahåni varùa÷atàni bahåni varùasahasràõi bahåni varùa÷atasahasràõi koñarayavàþ paribhuktàþ / tenaiva karmàva÷eùeõaitarhy apy abhisaübuddhabodhinà vairambheùu koñarayavàþ paribhuktàþ sàrdhaü bhikùudvayonaiþ paücabhikùu÷ataiþ / yau tau dvau màõavakau etau ÷àriputramaudgalyàyanau bhikùå / kiü bhadanta bhagavatà karma kçtaü yasya karmaõo vipàkena duùkaraü caritam iti / bhagavàn àha tathàgatenaiva tàni bhikùavaþ pårvam anyàsu jàtiùu karmàõi kçtàni upacitàni pårvavad yàvat phalanti khalu dehinàm* / bhåtapårvaü bhikùavo vaibhióiügyàü gràmanigame nandãpàlo ghañãkàro 'bhåt* / nandãpàlasåtraü vistareõa yathà madhyamàgame ràjasaüyuktanikàye {Cf. SBV II 22ff.} / kiü manyadhve bhikùavaþ / yo 'sàv uttaro nàmo màõavo 'ham eva sa tena kàlena tena samayena / yan mayà pudgalo 'pavàdo dattasya {MS: %%} karmaõo vipàkena bodhimåle ùaóvarùaü duùkaraü caritam* / yan mayà bodhir abodhitàbhaviùyat* punar api mayà (##) paràvçtya trãõi kalpàsaükhyeyàni bodhinimittam àtmà parikhedito 'bhaviùyat* / kiü bhadanta bhagavatà karma kçtaü yasya karmaõo vipàkenàbhisaübuddhabodhir api bhagavàn %% vyàdhinà spçùña iti / bhagavàn àha tathàgatenaiva tàni bhikùavaþ pårvam anyàsu jàtiùu karmàõi kçtàni upacitàni pårvavad yàvat phalanti khalu dehinàm* / bhåtapurvaü bhikùavo 'nytamasmin karvañake vaidyo babhåva / tato 'nyatamasya gçhapateþ putraþ glànaþ saüvçttaþ / tenàsau vaidya àhåya pçùñaþ / tena tasya bhaiùajyaü dattam* / sa svasthaþ saüvçttaþ / tena gçhapatinà tasyàbhisàro %% dattaþ / yàvat trir apy asau gçhapatiputro glànaþ saüvçttaþ yàvat trir api tena svasthãkçtaþ / na ca tena tasyàbhisàro dattaþ / tataþ sa vaidyas tãvreõa paryavasthànenàmarùitaþ saülakùayati / asya gçhapatiputrasya mayà yàvat trir api cikitsà kçtà / na cànena kiücid apy upakçtam* / idànãü yadi bhåyo glànyaü patati tàdç÷am asya bhaiùajyaü dadàmi yenàsyàntràõi khaõóakhaõóaü ÷ãryante iti / yàvad asau gçhapatiputro daivayogàt punar glànyaü patitaþ / tena vaidyena saüjàtàmarùeõà tàdç÷aü tasya bhaiùajyaü dattaü yenàntràõi khaõóa ... #<[folios 220-221 are missing in the MS]># (##) m àdi÷ed anukaüpàm anupàdàyeti / bhagavàn àha / samayenàhaü yuùmàka nàmnà dakùiõàm àdi÷àmi / yadi yåyam anenaiva varùeõa dakùiõàde÷anàkàla upasaükràmateti / te (##) kathayanti / jihrãmaþ katham àgacchàma iti / atha bhagavàüs tasyàü velàyàü gàthàü bhàùate / alajjitavye lajjino lajjitavye alajjinaþ / abhaye bhayadar÷ino bhaye càbhayadar÷inaþ / mithyàdçùñisamàdànàt satvà gacchanti durgatim* // alajjitavye 'lajjino lajjitavye ca lajjinaþ / abhaye 'bhayadar÷ino bhaye ca bhayadar÷inaþ / samyagdçùñisamàdànàt satvà gacchanti sadgatim* // iti / te kathayanti / bhagavann adyaivàgamiùyàma iti / atha nàgarabindavà bràhmaõagçhapatayas tàm eva ràtriü ÷uci praõãtaü khàdanãyabhojanãyaü pårvavad yàvan nãcataram àsanaü gçhãtvà bhagavataþ purastàn niùaõõo dharma÷ravaõàya / tàni ca pa¤ca preta÷atàny upasaükràntàni / tato nàgarabindavà bràhmaõagçhapatayaþ pretàn dçùñvà niùpalàyitum àrabdhàþ / bhagavatàbhihitàþ / bhavantaþ kimarthaü niùpalàyanti / te kathayanti / bhagavan ete pretà àgacchanti / bhagavàn àha / àgacchantu yuùmàkam evaite j¤àtayaþ / yadi yåyam anujànãdhve aham eùàü nàmnà dakùiõàm àdi÷eyam iti / te kathayanti / bhagavann anujànãmahe {MS: %<-nãdhvam*>%} / tato bhagavàn pa¤càïgena svareõa teùàü nàmnà dakùiõàm àdeùñuü pravçttaþ / (##) ito dànàd dhi yad puõyaü tat pretànupagacchatu / vyuttiùñhantàü kùipram ime pretalokàt sudàruõàt* // iti tato ' bhinivçttaü teùàü cãvaraü pànabhojanam* / ÷ayanaü vàpi vividham akùayaü sàrvakàlikam* // tato nàgarabindavàn bràhmaõagçhapatãn dharmyayà kathayà saüdar÷ya samàdàpya samuttejya saüpraharùyotthàyàsanàt prakràntaþ / tato nàgarabindavànàü bràhmaõagçhapatãnàü kutåhala÷àlàyàü saüniùaõõànàü saünipatitànàm ayam evaüråpo 'bhåd antasamudàhàraþ / maheccho vata bhavantaþ ÷ramaõo gautamo mahecchà vàsya ÷ràvakà iti / apare kathayanti / alpeccho bhavantaþ ÷ramaõo gautamo alpecchà vàsya ÷ràvakà na yathà tãrthyà iti / tena khalu samayena vairaññasiüho nàma bràhmaõas tasyàm eva parùadi sanniùaõõo 'bhåt sannipatitaþ / atha vairaññasiüho bràhmaõo nàgarabindavàn bràhmaõagçhapatãn idam avocat* / ahaü bhavatàü pratyakùãkariùyàmi / alpeccho và ÷ramaõo gautamo maheccho và alpecchà vàsya ÷ràvakà mahecchà veti / atha vairaññasiüho bràhmaõo yena bhagavàüs tenopasaükràntaþ / upasaükramya bhagavantam idam avocat* / adhivàsayatu me bhagavàn gautamo guóakhàdanikayà sàrdhaü bhikùusaügheneti / adhivàsayati bhagavàn vairaññasiühasya tåùõãübhàvena / atha vairaññasiüho bràhmaõo bhagavatas tåùõãübhàvena adhivàsanaü viditvà bhagavato 'ntikàt prakràntaþ / tatra bhagavàn bhikùån àmantrayate (##) sma / avatàraprekùiõà bhikùavo vairaññasiühena (##) bràhmaõena buddhapramukho bhikùusaügho guóakhàdanikayà upanimantritaþ / tad yuùmàkaü yo yàvat paribhuükte tena tàvad grahãtavyam iti / (##) vairaññasiühabràhmaõasya pa¤caguóasthàlã÷atàni bhavanti / sa pratyekaü guóa÷àlàyà guóasthàlãü gçhãtvà paücaguóasthàlã÷atàny àdàya yena bhagavàüs tenopasaükràntaþ / upasaükramya bhagavantam idam avocat* / niùãdatu bhagavàn gautamaþ sa÷ràvakasaüghaþ / sajjo guóaþ / paribhuükùva / atha bhagavàn niùpàditapàõipàtraþ purastàd bhikùusaüghasya praj¤apta evàsane niùaõõaþ / tato vairaññasiüho bràhmaõaþ ekàü guóasthàlãü gçhãtvà càrayitum àrabdhaþ / yàvad bhagavatà tathàdhiùñhità yathà bhikùusaüghasya càrità / ava÷iùñà pårõàvasthità / tato vairaññasiüho bràhmaõo 'bhiprasannaþ / tatas tena prasàdajàtena sàmantakena ÷abdo ni÷càritaþ / alpeccho bhavantaþ ÷ramaõo gautamaþ / alpecchà÷ càsya ÷ràvakà iti / tatas tena tãrthyà upanimantritàþ / guóaü paribhuktam* / tair amàtrayà guóo gçhãtaþ / kai÷cit khorakàü pårayitvà tato gçhãtvà ca saüprasthitam* / tato vairaññasiühena bràhmaõenàbhihitàþ / yåyam eva mohapuruùà mahecchàþ / ÷ramaõas tu gautamaþ alpecchaþ / alpecchà vàsya ÷ràvakàþ / ity uktvà sa bhåyasyà màtrayà bhagavaty abhiprasanno yena bhagavàüs tenopasaükràntaþ / upasaükramya bhagavatà sàrdhaü saümodanãü saüraüjanãü vividhàü kathàü vyatisàryaikànte nyaùãdat* / atha vairaññasiüho bràhmaõo yena bhagavàüs tenàüjaliü praõamayya bhagavantam idam avocat* / labheyàhaü bhadanta svàkhyàte dharmavinaye (##) pravrajyàm upasaüpadaü bhikùubhàvaü careyam ahaü bhagavato 'ntike brahmacaryam iti / tato bhagavatà ehibhikùukayà àbhàùitaþ / ehi bhikùo cara brahmacaryam iti / pårvavad yàvan nopasthito buddhamanorathena / {MS: %%; read %%; cf. %% -> Pravr-v III, fol.47r6} tatra bhagavàn bhikùån àmantrayate sma / tasmàd anujànàmi kàlena vàkalena và glànena vàglànena và guóaþ paribhoktavyaþ / nàtra kaukçtyaü karaõãyam iti / àyuùmàn vairaññasiühaþ kuõapadaurgandhyena cittaikàgratàü nàràgayati / bhagavàn saülakùayati / vairaññasiüho bhikùu÷ caramabhavikaþ kimarthaü satyàni na pa÷yatãti / saülakùayati / kuõapadaurgandhyavihàram* / pårvavad yàvat* / tatra bhagavàn àyuùmantam ànandam àmantrayate sma / gacchànanda vairaññasiühasya bhikùor vihàraü gandhair màlyair dhåpai÷ cårõaiþ saüskuru / ÷ayanàsanaü ca dhåpaya / surabhikusumopacitaü ca puùpavitànaü vitanv iti / evaü bhadantety àyuùmàn ànando bhagavataþ prati÷rutya yàvad asau piõóapàtaü gatas tàvat tasya vihàraü gatvà bhagavatopadiùñena vidhinà sarvam anuùñhitavàn* / athàyuùmàn vairaññasiühaþ piõóapàtam añitvà vihàram àgataþ / pa÷yati divyàü vibhåtim* / tataþ prãtamanàþ piõóapàtaü paribhujya kçtabhaktakçtyo bahir vihàrasya pàdau prakùàlya vihàraü pràvi÷at* / pravi÷ya niùaõõaþ paryaïkam àbhujya çjuü kàyaü praõidhàya pratimukhàü smçtim upasthàpya (##) tasya sugandhaü ghràtvà cittasamàdhànam utpannam* / tatas tena sarvakle÷aprahàõàd arhatvaü sàkùàtkçtam* / pårvavad yàvad abhivàdya÷ ca (##) saüvçttaþ / tatra bhagavàn bhikùån àmantrayate sma / eùo 'gro me (##) bhikùavo bhikùåõàü mama ÷ràvakàõàü ÷ubhàdhimuktànàü yaduta vairaññasiüho bhikùuþ / bhikùavaþ saü÷ayajàtàþ sarvasaü÷ayacchettàraü buddhaü bhagavantaü papracchuþ / pa÷ya bhadanta anye bhikùavaþ ÷ubhayàdhimuktàþ / àyuùmàüs tu vairaññasiühaþ ÷ubhayàdhimukta iti / bhagavàn àha / eùa bhikùavaþ paüca janma÷atàni nirantaraü trayastriü÷ebhyo devebhya÷ cyutvà teùv evopapannaþ / idànãü carame bhave manuùyeùåpapannaþ / kuõapagandhaü ghràtvà cittaikàgratàü nàsàditavàn* / sugandhaü tu ghràtvà cittasamàdhànaü pratilabhya ÷ubhayàdhimuktaþ / yady asyàyam upacàro na kçto 'bhaviùyad åùmagatam apy anena notpàditam abhaviùyad iti / tasmàd anujànàmi yo 'py anya evaü ÷ubhàdhimuktas tasyàpy evaüråpànupårvã kartavyà / nàtra kaukçtyaü karaõãyam* / atha bhagavàn vçjiùu janapadeùu càrikàü caran vai÷àlãm anupràpto vai÷àlyàü viharati markañahradatãre kåñàgàra÷àlàyàm* / a÷rauùur vai÷àlakà bràhmaõagçhapatayo bhagavàn vçjiùu janapadeùu càrikàü caran vai÷àlãm anupràpto vai÷àlyàü viharati markañahradatãre kåñàgàra÷àlàyàm iti / ÷rutvà ca punar ekadhye sannipatya kathayati / bhavantaþ ÷råyate bhagavàn vçjiùu janapadeùu càrikàü caran vai÷àlãm anupràpto vai÷àlyàü viharati markañahradatãre kåñàgàra÷àlàyàm iti / yady asmàkam ekaiko bhagavantam upanimantrya bhojayiùyati bhagavàn viprakramiùyati / anye 'vakà÷aü na lapsyante / (##) tat kriyàkàraü vyavasthàpayàmo yathà gaõa eva sambhåya bhagavantaü bhojayati na tv ekapuruùa iti / te kriyàkàraü kçtvà vyavasthitàþ / tena khalu samayena vai÷àlyàü catvàro mahàpuõyàþ prativasanti / dhaniko dhanikapatnã dhanikaputro dhanikasnuùà ca / teùàü divyamànuùya÷rãr gçhe pràdurbhåtà / tair asau kriyàkàro na ÷rutaþ / a÷rauùãd dhaniko gçhapatir bhagavàn vçjiùu janapadeùu càrikàü caran vai÷àlãm anupràpto vai÷àlyàü viharati markañahradatãre kåñàgàra÷àlàyàm iti / ÷rutvà ca punar vai÷àlyà niùkramya yena bhagavàüs tenopasaükràntaþ / pårvavad yàvat saüpraharùya tåùõãm* / atha dhaniko gçhapatir utthàyàsanàd ekàüsam uttaràsaügaü kçtvà yena bhagavàüs tenàüjaliü praõamayya bhagavantam idam avocat* / adhivàsayatu bhagavàn me ÷vo 'ntargçhe bhaktena sàrdhaü bhikùusaügheneti / adhivàsayati bhagavàn dhanikasya gçhe tåùõãübhàvena / atha dhaniko gçhapatir bhagavatas tåùõãübhàvenàdhivàsanàü viditvà bhagavataþ pàdau ÷irasà vanditvà bhagavato 'ntikàt prakràntaþ / atha vai÷àlakà bràhmaõagçhapatayo yena bhagavàüs tenopasaükràntàþ / pårvavad yàvad adhivàsayatu asmàkaü bhagavàn ÷vo 'ntargçhe bhaktena sàrdhaü bhikùusaügheneti / bhagavàn àha / nimantrito 'smi vàsiùñhàs (##) tatprathamataraü dhanikena gçhapatineti / te kathayanti / bhavanto dhanikena gçhapatinà gaõasya kriyàkàro 'tikrànta ity apare kathayanti / (##) kim asau vyatikramiùyati / na tena kriyàkàraþ ÷rutaþ / (##) puruùaþ ÷vo bhojayatu / vayaü para÷vo bhojayiùyàma iti / athàyuùmàn ànandaþ kàlyam evotthàya pàtracãvaram àdàya yena dhanikasya gçhapater nive÷anaü tenopasaükràntaþ / upasaükramya pårveõa nagaradvàreõa praviùñaþ / yàvat pa÷yati nàsanapraj¤aptiü na bhaktaü sajjãkçtam* / tato dhanikaü gçhapatim idam avocat* / gçhapate tvaü buddhapramukhaü bhikùusaügham upanimantryàlpotsukaþ sthita iti / sa kathayati / kim àryànandaiva kathayasi gçhapate nàsanapraj¤aptiü pa÷yàmi nàpy àhàraü sajjãkçtam* / àrya katareõa tvaü dvàreõa praviùñaþ / gçhapate pårveõa nagaradvàreõa / àrya dakùiõena pravi÷a / sa dakùiõena praviùño yàvat pa÷yati divyàm àsanapraj¤aptiü kçtàü divyaü càhàram upanvàhçtam* / dçùñvà ca punaþ paraü vismayam àpannaþ / atha dhaniko gçhapatir bhagavato dåtena kàlam àrocayati / samayo bhadanta sajjaü bhaktam* / apãdànãü pårvavad bhagavantaü bhuktavantaü viditvà dhautahastam apanãtapàtraü nãcataram àsanaü gçhãtvà bhagavataþ purastàn niùaõõo dharma÷ravaõàya / atha dhanikapatnã utthàyàsanàd yena bhagavàüs tenàüjaliü praõamayya bhagavantam idam avocat* / adhivàsayatu me bhagavàn ÷vo 'ntargçhe bhaktena sàrdhaü bhikùusaügheneti / adhivàsayati bhagavàn dhanikapatnyà tåùõãübhàvena / adhivàsya ca dhanikasya gçhapater dharmade÷anàü kçtvotthàyàsanàt prakràntaþ / dhanikapatnyàpi (##) bhojanaü sajjãkçtam* / athàyuùmàn ànandaþ kàlyam evotthàya pàtracãvaram àdàya yena dhanikasya gçhapater nive÷anaü tenopasaükràntaþ / upasaükramya dakùiõena dvàreõa praviùñaþ / nàsanapraj¤aptiü pa÷yati nàpy àhàraü sajjãkçtam* / dçùñvà ca punar dhanikapatnãm idam avocat* / gçhapatipatni buddhapramukhaü bhikùusaügham upanimantrya kimartham ity alpotsukà tiùñhasãti nàsanapraj¤aptiü nàpy àhàraü sajjãkçtam* / àrya katareõa tvaü dvàreõa praviùñaþ / dakùiõena / àrya pårveõa dvàreõa pravi÷a / sa pårveõa praviùñaþ / yàvat pa÷yati ÷obhanàm àsanapraj¤aptiü praõãtaü càhàram upanvàhçtam* / dçùñvà ca punaþ paraü vismayam àpannaþ / tato dhanikapatnã bhagavato dåtena kàlam àrocayati / samayo bhadanta sajjaü bhaktaü yasyedànãü bhagavàn kàlaü manyata iti / pårvavad yàvad dhautahastam apanãtapàtraü nãcataram àsanaü gçhãtvà purastàn niùaõõo dharma÷ravaõàya / atha dhanikaputraþ utthàyàsanàd ekàüsam uttaràsaügaü kçtvà yena bhagavàüs tenàüjaliü praõamayya bhagavantam idam avocat* / adhivàsayatu bhagavàn ÷vo 'ntargçhe bhaktena sàrdhaü bhikùusaügheneti / adhivàsayati bhagavàn dhanikaputrasya tåùõãübhàvena / atha bhagavàn dhanikapatnyà dharmade÷anàü kçtvà prakràntaþ / dhanikaputreõàpi ÷ucinà praõãtaü khàdaniyabhojanãyaü samudànãtam* / athàyuùmàn ànandaþ kàlyam evotthàya (##) pàtracãvaram àdàya yena dhanikasya gçhapater nive÷anaü tenopasaükràntaþ / upasaükramya dakùiõena dvàreõa praviùñaþ / nàsanapraj¤aptiü pa÷yati nàpy àhàraü sajjãkçtam* / dçùñvà (##) ca punar (##) dhanikaputram idam avocat* / gçhapatiputra tvaü buddhapramukhaü bhikùusaügham upanimantrya kim alpotsukas tiùñhasãti / sa kathayati / àrya kim eva kathayasi / na pa÷yàmy àsanapraj¤aptiü nàpy àhàraü sajjãkçtam* / àrya katareõa tvaü dvàreõa praviùñaþ / dakùiõena / àrya pa÷cimena pravi÷a / yàvad asau praviùñaþ / yàvat pa÷yati ÷obhanàm àsanapraj¤aptiü praõãtaü càhàram upanvàhçtam* / dçùñvà ca punaþ paraü vismayam àpannaþ / tato dhanikaputro bhagavato dåtena kàlam àrocayati / samayo bhadanta sajjaü bhaktaü yasyedànãü bhagavàn kàlaü manyata iti pårvavad yàvad dhautahastam apanãtapàtraü nãcataram àsanaü gçhãtvà bhagavataþ purastàn niùaõõo dharma÷ravaõàya / atha dhanikasnuùà utthàyàsanàd yena bhagavàüs tenàüjaliü praõamayya bhagavantam idam avocat* / adhivàsayatu me bhagavàn ÷vo 'ntargçhe bhaktena sàrdhaü bhikùusaügheneti / adhivàsayati bhagavàn / dhanikaputrasya dharmade÷anàü kçtvà prakràntaþ / atha vai÷àlakà bràhmaõagçhapatayo yena bhagavàüs tenopasaükràntàþ / upasaükramya bhagavataþ pàdau ÷irasà vanditvaikànte niùaõõaþ / ekàntaniùaõõàn vai÷àlakàn bràhmaõagçhapatãn dharmyayà kathayà yàvat samàdàpya samuttejya saüpraharùya tåùõãm* / atha vai÷àlakà bràhmaõagçhapatayaþ utthàyàsanàd ekàüsam uttaràsaügaü kçtvà yena bhagavàüs tenàüjaliü praõamayya bhagavantam idam avocan* / adhivàsayatu bhagavàn tv asmàkaü ÷vo 'ntargçhe bhaktena sàrdhaü bhikùusaügheneti / bhagavàn àha / nimintrito 'smi vàsiùñhàs tatprathamataraü dhanikasnuùayeti / tato vai÷àlikà (##) bràhmaõagçhapatayaþ kùubdhàþ kathayanti / bhavantaþ kiü dhanikasyaikasya dhanam asti yena buddhapramukhaü bhikùusaüghaü pratidinaü bhojayati vayam avakà÷aü na labhàmahe / katham atra pratipattavyam iti / apare kathayanti / yadà buddhapramukho bhikùusaügho bhuktvà prakràmati tadàsya gçhàd ekaikàü ÷ilàm udveùñayàma iti / athàyuùmàn ànandaþ kàlyam evotthàya pàtracãvaram àdàya yena gçhapater nive÷anaü tenopasaükràntaþ / upasaükramya pa÷cimena dvàreõa praviùñaþ / pa÷yati nàsanapraj¤aptiü nàpy àhàraü upanvàhçtam* / dçùñvà ca punar dhanikasnuùàm idam avocat* / dhanikasnuùe buddhapramukhaü bhikùusaügham upanimantrya kim tvam alpotsukà tiùñhasãti / sà kathayati / maiva kathayasi / na pa÷yàmy àsanapraj¤aptiü nàpy àhàraü sajjãkçtam* / àrya katareõa tvaü dvàreõa praviùñaþ / pa÷cimena / àrya uttareõa pravi÷a / sa uttareõa dvàreõa praviùñaþ / yàvat pa÷yati divyàm àsanapraj¤aptiü kçtàü divyaü càhàram upanvàhçtam* / dçùñvà ca punaþ paraü vismayam àpannaþ / tato dhanikasnuùà bhagavato dåtena kàlam àrocayati / (##) samayo bhadanta sajjaü bhaktam* / yasyedànãü pårvavad yàvad purastàd bhikùusaüghaya praj¤apta evàsane niùaõõaþ / atha vai÷àlakà bràhmaõagçhapatayaþ sarve saübhåya dhanikasya gçhadvàre sthitàþ / (##) dhanikaü gçhapatim idam avocan* / gçhapate vai÷àlako gaõaþ kùuõõo dvàre tiùñhati / gaccha kùamayainam* / mà te anarthaü kariùyatãti / (##) sa nirgatya kùamàyitum àrabdhaþ / te kathayanti / gçhapate kiü tavaivaikasya dhanam asti yena tvaü pratidivasaü buddhapramukhaü bhikùusaüghaü bhojayasi vayam avakà÷aü na labhàmahe iti / sa kathayati / bhavanto na mayà gaõasya kriyàkàraþ ÷rutaþ / tad arhati gaõaþ kùantum iti / apare kathayanti / bhavantaþ pradhànapuruùo 'yaü kùamyatàm asyeti / taiþ kùàntam* / sa kathayati / yady evaü pravi÷ata / te gçhaü praviùñàþ / pa÷yanti ÷obhanàm àsanapraj¤aptiü kçtàü praõãtaü càhàraü samanvàhçtam* / dçùñvà ca punaþ paraü vismayam àpannàþ kathayanti / gçhapate tvam evaiko 'rhasi buddhapramukhaü bhikùusaüghaü bhojayituü na vayam iti / sa teùàü ratnàn anuprayacchati / te na pratigçhõanti / bhagavatàbhihitàþ / pratigçhõãdhvaü durlabhàny etàni ratnànãti / tair gçhãtàni / yena ca yàdç÷aü gçhãtaü tasya tàdç÷am eva varõàvabhàsaþ saüvçttaþ / tato dhanikasnuùà sukhaniùaõõaü buddhapramukhaü bhikùusaüghaü viditvà ÷ucinà praõãtena khàdanãyabhojanãyena pårvavad yàvad dhautahastam apanãtapàtraü nãcataram àsanaü gçhãtvà bhagavataþ purastàn niùaõõo dharma÷ravaõàya / tato bhagavatà dhanikasya dhanikapatnyà dhanikaputrasya dhanikasnuùàyà÷ cà÷ayànu÷ayaü dhàtuü prakçtiü ca viditvà caturàryasatyasaüprativedhikã dharmade÷anà kçtà / yàü ÷rutvà dhanikena dhanikapatnyà dhanikaputreõa dhanikasnuùayà ca viü÷ati÷ikharaü samudgataü satkàyadçùñi÷ailaü j¤ànavajreõa bhitvà srotaàpattiphalaü sàkùàtkçtam* / (##) te dçùñasatyàs trir udànam udànayanti pårvavad yàvat* / abhikràntà vayaü bhagavantaü ÷araõaü gacchàmo dharmaü ca bhikùusaüghaü ca / upàsakàü÷ càsmàn dhàrayantu yàvajjãvaü pràõopetaü ÷araõagatam abhiprasannàþ / atha bhagavàn dhanikaü dhanikapatnãü dhanikaputraü dhanikasnuùàü ca dharmyayà kathayà saüdar÷ya samàdàpya samuttejya saüpraharùyotthàyàsanàt prakràntaþ / bhikùavaþ saü÷ayajàtàþ sarvasaü÷ayacchettàraü buddhaü bhagavantaü papracchuþ / kiü bhadanta dhanikena dhanikapatnyà dhanikaputreõa dhanikasnuùayà ca karma kçtaü yasya karmaõo vipàkena àóhye mahàdhane mahàbhoge kule jàtà divyamànuùãü ca ÷riyaü pratyanubhavanti / bhagavata÷ càntike satyadar÷anaü kçtam iti / bhagavàn àha / ebhir eva bhikùavaþ karmàõi kçtàny upacitàni labdhasaübhàràõi pariõatapratyayàny oghavat pratyupasthitàny ava÷yaübhàvãni / pårvavad yàvat phalanti khalu dehinàm* / bhåtapurvaü bhikùavo vàràõasyàm anyatamo màlàkàraþ (##; MSV,Wi 108) %% tena sadç÷àt kulàt kalataram ànãtaü sa tayà sàrdha%<ü>% kr%<ã>%óati ramate paricàrayati / tasya krãóato ramamàõasya paricàrayataþ putro jàtaþ tenàpy asau sadç÷àt kulàt pariõãtaþ so (##) 'pareõa samayena daridraþ sa%<ü>%vçttaþ paramadaridras tena saputrakalatrasnuùeõa / mahatà yatnenaikaþ pañaþ saüpàditas tatas taü pràvçtya màlàkàro ràj¤e puùpàõy upanàmayati | tam eva pràvçtya màlàkàrapatnã antaþpuràyopanayati màlàkàraputro 'pi tam eva pràvçtya kumàràõàü upanayati / màlàkàrasnuùàpi tam eva pràvçtya ràj¤aþ snuùàõàü puùpàõy upanayati / asati buddhànàm utpàde pratyekabuddhà loka utpadyante hãnadãnànukampakàþ prànta÷ayanàsanabhaktà ekadakùiõãyà lokasya / yàvad anyatamaþ pratyekabuddho janapadacàrikàü caraü såryasyàstaügamanakàlasamaye vàràõasãm anupràptaþ / tasya ca màlàkàrasya (##) nagarasaüprave÷e gçhaü tasya ca vàñikàyàü ràtriü vàsam upagatas tejodhàtuü samàpannaþ tatas tena màlàkàreõa dçùño 'gniskandha iva jvalaü tena prasàdajàtena patnyà%<þ>% samàkhyàtaü sàbhiprasannà tayà putrasya so 'bhiprasannas tenà%%bhiprasan%%à %% saüjalpaü kartum àrabdhàþ alam asmàkaü ÷vo bhaktena ayaü pravrajitaþ ÷àntàtmà saübhåyainaü bhojayàma iti / tataþ prabhàtàyàü rajanyàü tair asau piõóakena pratipàditaþ màlàkàraþ kathayati bhadre yo mama paña%% .. sà kathayaty àryaputra mayà dattaþ putraþ kathayati mayà dattaþ snuùà kathayati mayàpi datta iti | tatas tair asau saübhåya pañenàcchàditaþ kàyikã teùàü mahàtmanàü dharmade÷anà na vàcikã | tataþ sa mahàtmà %% jvalanatapanavarùaõavidyotanapràtihàryàõi kartum àrabdhaþ à÷u pçthagjanasya riddhir àvarjanakarã te ÷astranikçttà {%%} iva drumàþ pà%%r nipatya praõidhànaü kartum àrabdhàþ yad asmàbhir evaüvidhe sadbhåtadakùiõãye %%óh%% mahàdhane mahàbhoge %% divyamànuùã asmàkaü gçhe ÷rãþ pràdurbhaved evaüvidhànàü ca dharmàõàü làbhinaþ syàma / prativi÷iùña%% ÷àstàram àràgayemo mà viràgayema iti | tataþ pratyekabuddhas te%<ùàü anukampayà riddhiü kçtvà ràjakulasyopariùñhàt saüprasthitaþ / tasya gacchato chàyà>% (##) ràj¤a upari patità sa årdhvamukho nirãkùitum àrabdhaþ pa÷yati taü mahàtmànaü sa saülakùayati kasyàpy ane%%m%%nà dàridramålàni samuddhçtàni | tasya màlàkàrasya yaþ kàlo rà%%àro ràjapuruùair àhåtaþ sa ràj¤àbhihitaþ kimarthaü tavàdya puùpavelàtikrànteti %% tena vistare%<õa yathàbh>%åtam àkhyàtaü %% tato ràj¤à yathàpràvçtenàcchàditaþ evaü màlàkàra%%(##)%< antaþpureõa yathàpràvçtenàcchàdità màlàkàraputro kumàrair >%(##)%< màlà>%k%<à>%rasnuùà ràjavadhåbhis tasya dçùña eva dharme dhana%<þ>% puùpair abhinirvçttaþ adaridraþ saüvçttaþ kiü manyadhve bhikù%%au (##) màlàkàra evàsau dhanikas tena kàlena tena samayena màlàkà%%ùà yad ebhiþ pratyekabuddhe kàràn kçtvà praõidhànaü kçtaü tasya karmaõo vipàkena àóhye mahàdhane %%ge kule jàtà divyamànuùi ÷rãþ gçhe pràdurbhåtà mama càntike satyàni %%tasahasr%%bhyaþ prativi÷%%ñ%%raþ ÷àstà àràgito na viràgita iti hi bhikùavaþ ekàntakçùõànàü karmaõàü pårvavad yàvad àbhogaþ kara%<õãya it>%y %%vaü vo bhikùavaþ ÷ikùitavyam* (##) atha vai÷àlakà bràhmaõagçhapatayo bhå%%d yena bhagavàüs tenàüjaliü praõamayya bhagavantam idam avocan* adhivàsayatv asmàkaü bhagavàüs traimàsãü cãvarapiõóapàta÷ayanàsanagl%<àna>%pr%%tyayabhaiùajyapariùkàraiþ sàrdhaü bhikùusaüghenety adhivàsayati bhagavàü vai÷à%%na / atha vai÷àlakà bràhmaõagçhapatayo bhagavatas tåùõãübhàvenàdhivàsanàü viditvà bhagavataþ pàdau ÷irasà vanditvotthàyàsanàt prakràntaþ %% atha vai÷àlakà bràhmaõagçhapatayas tàm eva ràtriü ÷uci %%ya pårvavad yàvad dhautahastam apanãtapàtraü nãcataram àsanaü gçhãtvà bhagavataþ purastàn niùaõõà dharma÷ravaõàya / atha bhagavàn vai÷àlakàn bràhmaõagçhapatãn dharmyayà kathayà saüdar÷ya samàdàpya samutte%%y%%pr%%h%%rùyotthàyàsanàt prakràntaþ / evaü dvau trayo và divasà atikràntaþ vai÷àlakà bràhmaõagçhapatayo vistãrõaparivàràþ sakçcchra÷ ca kàlo vartate | te teùàü j¤àtayo bhojanam iti kçtvà pratyaham upasaükràmanti tair upadråyamàõà bhikùåõàü kathayanti àryàþ sakçcchraþ kàlo vartate 'smàkaü j¤àtaya àkàükùamàõà upasaükràmanti teùàü vayaü pratyaham anuprayacchàmo na ca ÷aknumo yuùmàkaü teùàü ca saüpàdayitum* aho vatàryakàþ pratijàgçyur vayam upakaraõàni prayacchàma iti bhikùavaþ kathayanti %% bhagavantam avalokayàma iti | etat prakaraõaü bhikùavo bhagavata àrocayanti | bhagavàn àha // tasmàd anujànàmi bhikùubhiþ pratijàgartavyam iti | uktaü bhagavatà bhikùubhir bhaktaü pratijàgartavyam iti | te pratijàgartum àrabdhàþ %% yàvad abhyavakà÷e pratijàgrati peyà ca sàdhyate deva÷ ca vçùñaþ sà ca naùñà | etat prakaraõaü bhikùavo bhagavata àrocayanti | bhagavàn àha / nàbhyavakà÷e sàdhayitavyam* dvàrakoùñhake pràsàde sàdhayanti | bhagavàn àha / na dvàrakoùñhake na pràsàde / tasmàt tarhi bhikùavo da÷emàny akalpikàni kalpika÷àlàvaståni yeùu bhaktaü na pratijàgartavyaü katamàni %% (##) %% (##) ÷àlàvaståni yeùu bhaktaü na pratijàgartavyaü / pratijàgrati sàti÷arà bhavanti / %% / tena roganidànaü pçùñvà abhihitaþ / àrya peyàü piba svastho bhaviùyasãti / sa kathayati / %% / bhagavàn àha / yadi vaidyaþ kathayati peyàü pibeti / %% kathayati / bhadramukha kiü tayà peyayà %%(##)%< àrya na ÷obhanaü kçtam* / uùõãkçtya pàtavyà / bhikùavo na jànate kutra uùõãkartavyà / bhagavàn àha / tasmàt tarhi bhikùavaþ kalpika÷àlà saümantavyà / bhikùavo na jànate kãdçg iti / bhagavàn àha / paüca kalpika÷àlà bhavanti / àrambhyamàõàntikà ucchrãyamàõàntikà goniùàdikà udbhåtava>%stukà saümatikà ca / tatra %<àrambhyamàõàntikà katamà / tadyathà navakarmiko bhikùur yatra prathamataþ sthitvà saüghasya kalpikasthànam iti kçtvà vàcayati idaü kalpikasthànam iti / idam àrambhyamàõàntikà ucyate />% tatra ucchrãyamàõàntikà %% / yathàpi tan navakarmiko bhikùuþ ÷ilàyàm ucchrãyamàõàyàü tatprathamataþ ÷ilàyàü nyasyamànàyàü sàmantakàn bhikùån àmantrayate / avadhàrayantu àyuùmantaþ %% goniùàdiketi / %% / prahãõavastukà iyam ucyate / saümatikà katamà / %%maparivàram (##) abhimataü saüghasya tat saümantavyam* / evaü ca punaþ saümantavyam* / ÷ayanàsanapraj¤aptiü kçtvà gaõóãm àkoñya %%(##)%< saüghaþ / idaü sarvà>%kàrapariniùñhitam antaþsãmaü bahirvyàmaparivàraü saüghasya kalpika÷àlàü saümantu / sacet saüghasya pràptakàlaü %% ity eùà j¤aptiþ / evaü ca karma kartavyam* / ÷çõotu bhadantaþ saüghaþ / idaü vastu sarvàkàrapariniùñhitam antaþsãmaü bahirvyàma%%manyate / yenàyuùmatàü kùamante idaü vastu %% buddho bhagavàn vai÷àlyàü viharati markañahradatãre / %% 'ntikàt satyàni dçùñàni tadà na paribhuükte / àhçtàni tu bhikùåõàü %%maõa÷àkyaputrãyàõàm anuprayacchati / ÷ramaõa÷àkyaputrãyaiþ uddi÷ya %% pari%%(##)%< uddi÷ya kçtam iti>% akalpikaü màüsaü na paribhoktavyam iti vadàmi / svayam evam àkàraparivitarka utpanno bhavati / màm uddi÷ya kçtam iti saücintya akalpikaü màüsaü na paribhoktavyam (##) iti vadàmi / bhikùavas trãõi kalpikàni màüsàni paribhoktavyànãti vadàmi / katamàni trãõi / màm uddi÷ya kçtam iti saümukham adçùñaü kalpikamàüsaü paribhoktavyam iti vadàmi / a÷rutaü tvàm uddi÷ya kçtam iti kalpikamàüsaü paribhoktayam iti vadàmi / na svayam eva pårvavad yàvat kalpikaü màüsaü paribhoktavyam iti vadàmi / ÷ràvastyàm nidànam* / %% / te bràhmaõagçhapatayaþ kathayanti / àryà ekàntaghañake ÷àsane kimarthaü pàr÷vaü datvà tiùñhatha na ku÷alapakùaü pratijàgçtheti / %% / sakçcchraþ kàlo vartate paryàptaü piõóakaü nàsàdayàmaþ / %% / nànuj¤àtaü bhagavatà / kàruõiko vaþ ÷àstà sthànam etad vidyate yad anuj¤àsyati / etat prakaraõaü bhikùavo bhagavata àrocayanti / bhagavàn àha / tasmàt tarhi bhikùavo 'nujà%% / ÷ràvastyàm nidànam* / sakçcchraþ kàlo vartate / bhikùavaþ ÷ràddhair bràhmaõagçhapatibhir ucyante / àryà ihaiva bhaktakçtyaü kuruteti / te bhaktakçtyaü kçtvà pårvalabdhaü %% kin tu kaukçtyàn na paribhuüjate / etat prakaraõam bhikùavo bhagavata àrocayanti / bhagavàn àha / (##) tasmàd anujànàmi evaüvidhe durbhikùe kçcchre kàntàre àkàükùatà pràggçhãtam iti %% sakçcchraþ kàlo vartate / ÷ràddhà bràhmaõagçhapatayo bhikùån upanimantrya antargçhe bhojayanti / teùàü tu bhaktànàü khàdyakàny ava÷iùyante / bràhmaõagçhapatayaþ kathayanti / %<àryà yuùmàkaü kçte adhiùñhitaü bhaktam ava÷iùyate / etat pragçhyatàm* / te tad gçhã>%tvà gacchanti / gatàs tam api àkàükùanti paribhoktum* / kaukçtyàn na paribhuüjate / etat prakaraõaü bhikùavo bhagavata àrocayanti / bhagavàn àha / tasmàd anujànàmi evaüvidhe durbhikùe kçcchre kàntàre %% / ÷ràddhà bràhmaõagçhapatayo bhikùån upanimantrya bhojayanti / teùàü bhuktavatàü khàdyakàni kiücid ava÷iùyante / bhikùavaþ prakràntàþ / bràhmaõagçhapatayaþ %% / tair nãtam* / bhikùavas tad api àkàükùanti paribhoktum* / kaukçtyàn na paribhuüjate / etat prakaraõaü bhikùavo bhagavata àrocayanti / bhagavàn àha / tasmàd anujànàmi %% (##) ÷ràvastyàm nidànam* / ÷ràddhànàü bràhmaõagçhapatãnàm auttaràpathikàni vanàstikàni phalàni saüpadyante / te saülakùayanti / durlabhàny etàni %<àryàõàü dàtavyàni / bhikùåõàü parigrahàrthaü dattàni / bhikùavaþ pratigrahãtavyam iti kçtvà>% (##) kaukçtyàn na paribhuüjate / ÷ràddhà bràhmaõagçhapatayaþ kathayanti / àrya yadà bhagavàn loke notpannas tadà tãrthyà dakùiõãyàþ / idànãü tu bhagavàn loke utpanna idànãü bhavanto dakùiõãyàþ / tasmàd anukampayà gçhõãteti / etat prakaraõaü bhikùavo bhagavata àrocayanti / bhagavàn àha / tasmàd anujànàmãti / durlabhànãti kçtvà paribhoktavyàni / nàtra kaukçtyaü karaõãyam* / %% / ÷ràvastyàü nidànam* / ÷ràddhà bràhmaõagçhapatayo bhikùåõàü %%kurvatàü pravàrayatàü puùkarà%% anuprayacchanti / bhikùava àkàükùanti kin tu %%tvà paribhoktavyàni / nàtra kaukçtyaü karaõãyam* / tatremàni puùkaràstikàni / tàlåkaü mçõàlaü kumudabãjaü padmabãjaü ceti / ÷ràvastyàü nidànam* / àyuùmataþ ÷àriputrasya dhàtuvai%<ùamyàd glànyam utpannam* / àyuùmàn mahàmaudgalyàyanaþ saülakùaya>%ti (##) bahu÷o mayà àyuùmataþ ÷àriputrasya %%matena upasthànaü kçtam* / na ca kadàcid vaidyaþ pçùñaþ yanv ahaü pçccheyam iti / tena vaidyaþ pçùñaþ / bhadramukha àyuùmataþ ÷àriputrasya %% prayaccha svastho bhaviùyati / àyuùmàn mahàmaudgalyàyanaþ saülakùayati / na mama pratiråpaü syàd yad aham àyuùmataþ ÷àriputrasya kçte na visakùãreõa upasthànaü kuryà%%rhito mandàkinyàþ puùkariõyàs tãre pratyaùñhàn nàgararàjasya bhavanasamãpe / tataþ supratiùñhitena nàgaràjena dçùña ukta÷ ca / kim àryasya àgamane %% tasya vaidyena visakùãram àdiùñam iti / supratiùñhito nàgaràjaþ kathayati / àrya yady evaü tiùñha tàvad iti / sa mandàkinãü puùkariõãm avatãrya puruùapramàõàni visakùãràõy utpàñya utpàñya vi%% / àyuùmàn mahàmaudgalyàyano 'sya visàni rujyamànàni nirãkùitum àrabdhaþ / supratiùñhito nàgaràjaþ kathayati / àrya kim àkàükùase visàni paribhoktum iti / sa tåùõãm avasthitaþ / %% pàtraü pårayitvà mandàkinyàþ puùkariõyàs tãre 'ntarhitaþ ÷ràvastyàü pratyaùñhàt* jetavane 'nàthapiõóadasyàrame / tata àyuùmatà ÷àriputreõa vaidyopade÷ena visakùãraü paribhuktam* / svasthãbhåtaþ ... (##) + + + + + + + + g%%ccha ÷ràvastyà%<ü>% je%%kariõyàü chorayitvà àgaccheti / sa pavanabalavegavàhinà javena ÷ràvastãm àgamya jeta%% /// (#<228r2>#) %%l%%bho jàtaþ tatsamanantaraü ca si%<ü>%h%%nàdo muktaþ tataþ sà hastinã saütrastà måtrapurãùam utsçjantã kalabhaü chorayitvà pra%% /// (#<228r3>#) %%to dhanena pàlita iti dhanapàlako dhanapàlaka iti saüj¤à saüvçttà / apare pañhanti ràj¤à prasenajità ràj¤o bimbisàra%% /// (#<228r4>#) %%d visàni paribhuktàni kànicid àyuùmatà ÷àriputreõa aparàõi saüghe caritàni / tathà ava÷iùñaü ta%% /// (#<228r5>#) bh%%kùavo bhagavatà àrocayanti / bhagavàn àha / durlabhàni bhavanto mànuùàõàü divyàni visàni tasmàd anujànàmi durlabhàni divyàni visànãti /// (#<228r6>#; cf. ##.1ff. which has been suplied from Divy 123ff.) %%kare nagare ùaó j¤àtà mahàpuõyàþ prativasanti miõóhako gçhapatiþ miõóhakapatnã miõóhakaputraþ miõóhakasnuùà miõóhakadàso miõóhakadàsã /// (#<228r7>#) %%nàd eva påryante | evaü miõóhako gçhapatir j¤àto mahàpuõyaþ kathaü miõóhakapatnã sà ekasyàrthàya sthàlãü sàdhayati ÷atàni sahasràõi ca paribhuüjate evaü miõóhaka%% /// (#<228r8>#) %%tyajati tadà pårõa eva tiùñhati na ca parikùãyate | evaü miõóhakaputraþ miõóhakasnuùà ekasyàrthàya gatvà saüpàdayati ÷atasya sahasrasya ca paryàptaü bhavati /// (#<228r9>#) evaü miõóhakadàsaþ kathaü miõóhakadàsã mahàpuõyà | sà yadà ekàü màtràü pratijàgarti tadà sapta màtràþ saüpadyante / evaü miõóhakadàsã mahàpuõyà / bha%%(##)%< tatra bhagavàn àyuùmantam ànandam àmantrayate / gaccha tvam ànanda>% (#<228r10>#) %%m àrocaya tathàgato %%vaþ janapadacàrik%%yà bhadra%<ü>%ka%%ü .. + yuùmàkam utsahate tathàgatena sàrdhaü (##) janapadacàrikayà bhadra%<ü>%karaü nagaraü gantuü sa cã%% (##) bhagavàn àyuùma%%to janapadacàrik%%yà bhadra%<ü>%k%%r%% + + yuùmàkam utsahate bhagavatà sàrdhaü janapadacàrikayà bhadraükaraü nagaraü gantuü sa cãvara%% (#<228v2>#) %%rivàraþ ÷àntaþ ÷àntaparivàraþ arhann arhaparivàraþ %%napadacàrikàü caraü bhadraükaraü nagaraü samprasthitaþ yadà bhagavatà ÷ràvastyàü mahàpràtihàryaü vi%% (#<228v3>#) %%tama àgacchatãti ÷rutvà ca punar vyathitàþ pårvaü tàvad vayaü %<÷>%r%%maõena gautamena madhyade÷àn nirvàsitàþ sa yadãhàgamiùyati ni÷cayenàsmàn ito 'pi nirvà%% (#<228v4>#) dharmalàbho dharmalàbhaþ àrya kim idaü avalokità bhavataþ (##) gamiùyàmaþ kasyàrthàya / dçùñàsmàbhir yuùmàkaü saüpattir yàvad vipattin na pa÷yàmas tàvad gacchàmaþ àrya%% (#<228v5>#) %%tikàni kurvann àgacchati | àrya yady evaü yasminn eva kàle sthàtavyaü tasminn eva kàle 'smàkaü parityàgaþ kriyate / tiùñhatha na gantavyam iti / te kathayanti / kiü %% (#<228v6>#) %%ranagarasàmanatakena sarvaü janakàyam udvàsya bhadraükaraü nagaraü prave÷ayata : ÷àdvalàni kçùata : sthaõóilàni pàtayata : puùpaphalavrkùàü÷ che%% (#<228v7>#) %%aükarasàmantakena sarvo janakàya udvàsya bhadraükaraü nagaraü prave÷itaþ ÷àdvalàni kçùñàni sthaõóilàni pàtitàni puùpavçkùà÷ chinnàþ pànãyàni vi%<ùadåùitàni / tataþ ÷akro devendraþ saülakùayati / na mama pratiråpaü yad ahaü bhagavato 'satkàram>% (#<228v8>#) %%pekùe%% yena nàma bhagavatà trikalpàsaükhyeyair anekai÷ ca duùkara÷atasahasraiþ ùañ pàramitàþ paripåryànuttaraü j¤ànam adhigatam .. .. bhagava %% (#<228v9>#) %<à>%padyeyam iti | tena vàtabalàhakànàü dev%%putràõàm àj¤à dattà / gacchata viùapànãyàni ÷oùayateti / varùabal%<àhakànàü devaputràõàm àj¤à dattà / aùñàïgopetasya >%(##)%< pànãyasyàpårayateti / càturmahàràjikà devà uktàþ / yåyaü>% (#<228v10>#) %%nagarasamantàd àvàsa%%to vàtabalàhakair devaputrair viùadåùitàni pànãyàni ÷oùitàni varùa%% (##) %%sàmantakaü sarvam àvàsitam* / janapadà çddhà sphãtà÷ ca saüvçttàþ / tãrthyair nagaravàsijanakàyasametair avacarakàþ preùitàþ / pa÷yata kãdç÷à janapadà iti / te gatàþ pa÷yanti / ati÷ayena janapadà çddhasphãtàþ / tata àgatya kathayanti / bhavanto na kadàcid asmàbhir evaü janapadà çddhasphãtà dçùñapårvà iti / tãrthyàþ kathayanti / bhavanto dçùño vo yas tàvad acetanàn bhàvàn anvàvartayati sa yuùmàn nànvàvartayiùyatãti / tat kuta etat* / sarvathà avalokità bhavantu bhavantaþ / pa÷cimaü vo dar÷anaü gacchàma iti / te kathayanti / àryàs tiùñhata / kiü ÷ramaõo gautamo yuùmàkaü karoti / so 'pi pravrajito yåyam api pravrajitàþ / bhikùopajãvitaþ kim asau yuùmàkaü bhikùàü vàrayiùyatãti / tãrthyàþ kathayanti / samayena tiùñhàmaþ / yadi yåyaü kriyàkàraü kuruta na kenacit ÷ramaõaü gautamaü dar÷anàyopasaükramitavyam* / ya upasaükràmati ùaùñiü kàrùàpaõàn daõóayitavya iti / taiþ pratij¤àtaü kriyàkàra÷ ca kçtaþ / (##) tato bhagavàn anupårveõa bhadraükaraü nagaram anupràpto bhadraükare viharati dakùiõàyatane / tena khalu samayena kàpilavàstuno bràhmaõadàrikà bhadraükare nagare pariõãtà / tayà pràkàrasthayà bhagavàn andhakàre sthito dçùñaþ / sà saülakùayati / ayaü bhagavàn ÷àkyakulanandanaþ ÷àkyakulàd ràjyam apahàya pravrajitaþ / yady atra sopànaü syàd ahaü pradãpam àdàyàvatareyam iti / tato bhagavatà tasyà÷ cetasà cittam àj¤àya sopànaü nirmitam* / tato 'sau hçùñatuùñàþ pramuditàþ pradãpam àdàya sopànenàvatãrya yena bhagavàüs tenopasaükràntà / upasaükramya bhagavataþ purastàt pradãpaü sthàpayitvà pàdau ÷irasà vanditvà niùaõõà dharma÷ravaõàya / tato bhagavatà tasyà à÷ayànu÷ayaü dhàtuü prakçtiü ca j¤àtvà tàdç÷ã caturàryasatyasaüprativedikã purvavad yàvac charaõagatàm atiprasannàm iti / atha bhagavàüs tàü dàrikàm idam avocat* / ehi tvaü dàrike yena miõóha%% evaü madvacanàd àrogyaya / evaü vada / gçhapate tvàm uddi÷yàham ihàgatas tvaü ca dvàraü baddhvàvasthito yuktam etad evaü hy atitheþ pratipattuü yathà tvaü pratipanna iti / yadi kathaya%% kañyàü baddhas tiùñhati / sa yadi ÷ataü và sahasraü và vyayãkaroti påryata eva na parikùãyate / na ÷aknoùi tvaü ùaùñiü kàrùàpaõàn datvàgantum iti / evaü bhadanteti sà dàrikà bhaga%% miõóhakasya gçhapateþ sakà÷aü gatà / gatvà kathayati / gçhapate bhagavàüs te àrogyayati / sa (##) kathayati dàrike vande buddhaü bhagavantam* / gçhapate bhagavàn evam àha / tvàm e%% (##) pratipattuü yathà tvaü pratipanna iti / sa kathayati / dàrike gaõena kriyàkàraþ kçto na kenacit ÷ramaõaü gautamaü dar÷aõàyopasaükramitavyam* / yaþ upasaükràmati sa gaõena ùaùñiü kàrùapaõàn %%kaþ kañyàü baddhas tiùñhati / sa yadi ÷ataü sahasraü và vyayãkaroti påryate eva na parikùãyate / na ÷aknoùi tvaü ùaùñiü kàrùàpaõàn datvàgantum iti / sa saülakùayati / na ka÷cid etat saüjànãte %%dàrikopadiùñena sopànenàvatãrya yena bhagavàüs tenopasaükràntaþ / upasaükramya bhagavatàþ pàdau ÷irasà vanditvà purastàn niùaõõaþ / tato bhagavàn miõóha%%prativedhikãü dharmade÷anàü kçtavàn yàü ÷rutvà miõóhakena pårvavad yàvat srotaàpattiphalaü sàkùàtkçtam* / sa dçùñasatyaþ kathayati / bhagavan kim eùo 'pi bhadraükaranivàsijanakàya evaüvidhànàü dharmàõàü làbhãti / bhagavàn àha / %% miõóhako gçhapatir bhagavataþ pàdau ÷irasà vanditvà bhagavato 'ntikàt prakràntaþ / sa gçhaü gatvà kàrùàpaõànàü rà÷iü vyavasthàpya gàthàü bhàùate / (##) yo draùñum icchati jinaü jitaràgadoùaü nirdvandvam apratisamaü kanakàvadàtam* / so ni÷calena hçdayena suni÷citena kùipraü pradàtu dhanam asya mayà pradeyam* // iti janakàyàþ kathayati / gçhapate ÷reyaþ ÷ramaõasya gautamasya dar÷anam* / sa kathayati / ÷reyaþ / te kathayanti / yadi evaü gaõenaiva kriyàkàraþ kçto gaõa evotpàñayatu / ko 'tra virodhaþ / te kriyàkàram utpàñya nirgantum àrabdhàþ / tataþ parasparaü saüghaññena na ÷aknuvanti nirgantum iti / vajrapàõinà yakùeõa vinayajanànukampayà vajraþ kùiptaþ / pràkàrasya khaõóaþ patitaþ / anekàni pràõi÷atasahasràõi nirgatàni kànicit kutåhalajàtàni kànicit pårvakaiþ ku÷alamålaiþ saücodyamànàni / tato mahàjanakàyasannipàtàd bhagavato yojanaü sàmantakena parùat sannipatità / atha bhagavàüs tàü parùadam avagàhya purastàd bhikùusaüghasya praj¤apta evàsane niùadyànekasatvasantànaku÷alamålasamàropikàü dharmade÷anàü kçtavàn* / yàü ÷rutvà kai÷cit srotaàpattiphalaü sàkùàtkçtam* / pårvavat kenacic charaõagamana÷ikùàpadàni gçhãtàni / bhagavato 'ticiraü dharmaü de÷ayitvà bhojanakàlo 'tikràntaþ / miõóhako gçhapatiþ kathayati / bhagavan bhaktakçtyaü kriyatàm iti / bhagavàn àha / gçhapate bhojanakàlo 'tikrànta iti / sa kathayati / bhagavan kim akàle kalpate / %% / ghçtaü guóaü (##) ÷arkaràþ pànakàni ceti / tato miõóhakena gçhapatinà ÷ilpina àhåyoktàþ / bhagavanto 'kàlakhàdyakàni ÷ãghraü sajjãkuruteti / tair api kathitam* / akàlakhàdyakàni (##) sajjãkçtàni / gçhapatinà buddhapramukho bhikùusaüghaþ akàlakhàdyakair akàlapànakai÷ ca saütarpitaþ / tato bhagavàn miõóhakaü gçhapatiü saparivàraü satyeùu pratiùñhàpya taü ca karvañakanivàsinaü janakàyaü yathàbhavyatayà vinãya saüprasthitaþ / miõóhakagçhapatiþ kathayati / bhagavan kàrùàpaõaþ pathyàdinimittaü gçhyatàm iti / bhagavàn àha / grahãtavya iti / uktaü bhagavatà kàrùàpaõo grahãtavya iti / %% bhagavàn àha / kalpakàreõa / kalpakàro na bhavati / bhagavàn àha / sràmaõera%%õa / àyuùmàn upàlã buddhaü bhagavantaü pçcchati / yat taduktaü bhadanta bhagavatà ÷ràmaõerakasya jàtaråparajatapratigraho da÷amaü ÷ikùàpadam iti / uktaü bhagavatà ÷ràmaõerakeõa grahãtavya iti / tat katham* / bhagavàn àha / pratigraham upàlin mayà sandhàyoktaü mà tv agçhyam* / tasmàt ÷ramaõerakeõodgrahãtavyam* / no tu pratigrahaþ svãkartavyaþ / miõóhako gçhapatiþ kathayati / bhagavan guóaudanaü gçhyatàm iti / bhagavàn àha / grahãtavyam iti / bhikùavo na jànate kena grahãtavyaü kathaü ceti / bhagavàn àha / asatyàgàrike ÷ràmaõerakeõa bhikùubhir và sàptàhikam adhiùñhàya svayam eva voóhavyam* / bhikùavo na jànate katham (##) adhiùñhàtavyam iti / bhagavàn àha / hastau prakùàlya pratigràhayitvà vàme pàõau pratiùñhàpya dakùiõena pàõinà praticchàdya bhikùoþ purataþ sthitvà vaktavyam* / samanvàharatàyuùmantaþ / aham evaünàmà idaü bhaiùajyaü sàptàhikam adhiùñhàsyàmi teùàm arthàya sabrahmacàriõàü ceti / evaü dvir api trir api / àyuùmàn upàlã buddhaü bhagavantaü pçcchati / yad uktaü bhadanta bhagavatà guóaþ sàptàhiko 'dhiùñhàtavya iti / kena paribhoktavyaþ / paücabhir upàlin pudgalaiþ / adhvapratipannakena bhaktacchinnakena glànakena upadhivàrikeõa navakarmikeõa ceti / bhikùavo janapadacàrikàü saüprasthitàþ / taõóulànàü ca saktånàü ca madhye guóaü prakùipanti / %% paribhoktum* / kaukçtyena paribhuüjate / etat prakaraõaü bhikùavo bhagavata àrocayanti / bhagavàn àha / na labhyaü bhikùavas tenàmiùeõàmiùakçtyaü kartum* / yas taõóuleùu prakùiptaþ sa prasphoñya paribhoktavyaþ / yas tu saktuùu udakena dravãkçtya paribhoktavyaþ / aparo 'pi dravãkçtya na parisphuña eva bhavati / bhagavàn àha / vaü÷adalikayà nirlikhyodakena prakùàlayitavyaþ / tathàpi na ÷akyate niràmiùaþ kartavyaþ / bhagavàn àha / su÷ocitaþ kçtvà udakena dravãkçtya pàtavyaþ / bhikùavaþ saü÷ayajàtàþ sarvasaü÷ayacchettàraü buddhaü bhagavantaü papracchuþ / kiü bhadanta miõóhakena miõóhakapatnyà miõóhakaputreõa miõóhakasnuùayà miõóhakadàsena miõóhakadàsyà ca %%(##)%< mahàpuõyàþ saüvçttàþ / bhagavato 'ntike satyàni>% (##) %%ni / bhagavàn caibhir àràgito na viràgita iti / bhagavàn àhà / ebhir eva bhikùavaþ karmàõi kçtàni upacitàni labdhasaübhàràõi pariõatapratyayàni pårvavad yàvat phalanti khalu %% pårvavad yàvad dharmeõa ràjyaü kàrayati / tena khalu samayena vàràõasyàü nagaryàü naimittikair dvàda÷avàrùikã anàvçùñir vyàkçtà ÷alàkàvçtti {Dutt: Ms. %<÷ilakà>% throughout; but MS %<÷alàkà->% throughout} mahàdurbhikùaü bhaviùyatãti / trividhaü durbhikùaü bhaviùyati caücu ÷vetàsthi ÷alàkàvçtti ca / tatra caücu ucyate / %% manuùyà bãjàni prakùipya anàgatasatvàpekùayà sthàpayanti / asmàkam anena bãjena manuùyàþ kàryaü kariùyantãti / idaü samudgasaübandhàc {Dutt: %%} caücu ucyate / ÷vetàsthi katamat* / tasmin kàle manuùyà asthãni upasaühçtya %%nãti / tatas taü pànaü pibanti / idaü ÷vetàsthisaübandhàt* ÷vetàsthi ucyate / ÷alàkàvçtti katamat* / tasmin kàle manuùyàþ khàlabilebhyo dhànyaguóakàni ÷alàkayàkçùya bahådakàyàü sthàlyàü kvàthayitvà pibanti / idaü ÷alàkàsaübandhàc chalàkàvçtti ucyate / ràj¤à brahmadattena vàràõasyàü ghaõñàvaghoùaõaü kàritam* / ÷çõvantu bhavanto vàràõasãnivàsinaþ paurà naimittikair dvàda÷avàrùiky (##) anàvçùñir vyàkçtà ÷alàkàvçtti durbhikùaü bhaviùyati caücu ÷vetàsthi ca / yeùàü dvàda÷avàrùikaü bhaktam asti taiþ sthàtavyam* / yeùàü nàsti te yatheùñaü gacchantu / vigatadurbhikùatayà subhikùe punar àgamiùyatha iti / tasmiü÷ ca samaye vàràõasyàm anyatamo gçhapatir àóhyo mahàdhano mahàbhogo vistãrõavi÷àlaparivàraþ / vistãrõavi÷àlas tena koùñhàgàrika àhåyoktaþ / bhoþ puruùa bhaviùyati me saparivàrasya dvàda÷avàrùikaü bhaktam iti / sa kathayati / àrya bhaviùyatãti / sa tatraivàvasthitaþ / samanantaràt tu eva tad durbhikùam* / tasya koùñhàgàraþ parikùãõaþ / sarva÷ ca parijanaþ kàlagataþ / àtmanà ùaùñho vyavasthitaþ / tatas tena gçhapatinà ko÷akoùñhàgàràõi ÷odhayitvà dhànyaprastha upasaühçtaþ / so 'sya patnyà sthàlyàü prakùipya sàdhitaþ / asati buddhànàm utpàde pratyekabuddhà loka utpadyante / hãnadãnànukampakà prànta÷ayanàsanabhaktà ekadakùiõãyà lokasya / yàvad anyataraþ pratyekabuddho janapadacàrikàü caran vàràõasãm anupràptaþ / sa pårvàhõe nivàsya pàtracãvaram àdàya vàràõasãü piõóàya praviùñaþ / sa ca gçhapatiþ sajjo 'vasthito bhoktum* / sa ca pratyekabuddho 'nupårveõa piõóapàtam añaüs tasya gçham anupràptaþ / sa tena gçhapatinà dçùñaþ kàthapràsàdika÷ cittapràsàdika÷ ca / dçùñvà ca punaþ saülakùayati / etad apy ahaü paribhujya niyataü pràõair viyokùye / yanv ahaü pratyaü÷am asmai pravrajitàya dadyàm iti / tena bhàryàbhihità / bhadre yo mama pratyaü÷as tam asmai pravrajitàyànuprayaccheti / (##) sà saülakùayati / mama svàmã na paribhuükte / katham ahaü paribhuüje iti / sà kathayati àryaputra (##) aham api svaü pratyaü÷am asmai prayacchàmãti / evaü putreõa snuùayà dàsena dàsyà svasvapratyaü÷àþ parityaktàþ / tatas taiþ sarvaiþ saübhåya pratyekabuddhaþ piõóena pratipàditaþ / kàyikã teùàü mahàtmanàü dharmade÷anà na vàcikã / sa vitatapakùa iva haüsaràja upari vihàyasam abhyudgamya jvalanatapanavarùaõavidyotanapràtihàryàõi kartum àrabdhaþ / à÷u pçthagjanasya çddhir àvarjanakarã / te målanikçttà iva drumàþ pàdayor nipatya yatheùñaü praõidhànaü kartum àrabdhàþ / gçhapatiþ praõidhànaü kartum àrabdhaþ / yan mayà evaüvidhe sadbhåtadakùiõãye kàraþ kçto 'nenàhaü ku÷alamålena yadi riktakàni ko÷akoùñhàgàràõi pa÷yàmi sahadar÷anàn me pårõàni syuþ / evaüvidhànàü ca me dharmàõàü làbhã syàm* / ataþ prativi÷iùñataraü ÷àstàram àràgayeyaü mà viràgayeyam iti / patnã praõidhànaü kartum àrabdhà / yan mayà evaüvidhe sadbhåtadakùiõãye kàraþ kçto 'nenàhaü ku÷alamålenàhaü yady ekasyàrthàya sthàlãü paceyaü sà ÷atenàpi paribhujya sahasreõàpi na ca parikùayaü gacched yan mayà prayogo na pratiprasrabdhaþ / evaüvidhànàü dharmàõàü làbhinã syàm* / prativi÷iùñataraü càtaþ ÷àstàram àràgayeyaü mà viràgayeyam iti / putraþ praõidhànaü kartum àrabdhaþ / yan mayà evaüvidhe sadbhåtadakùiõãye kàraþ kçto 'nena me ku÷alamålena paüca÷ataþ kamarakaþ kañyàm upanibaddhas tiùñhet* / yadi ÷ataü và sahasraü và tato vyayaü kuryàü pårõaka eva tiùñhet* / mà parikùayaü (##) gacchet* / evaüvidhànàü ca dharmàõàü làbhã syàm* / prativi÷iùñataraü càtaþ ÷àstàram àràgayeyaü mà viràgayeyam iti / snuùà praõidhànaü kartum àrabdhà / yan mayà evaüvidhe sadbhåtadakùiõãye kàraþ kçto 'nenàhaü ku÷alamålena yady ekasyàrthàya gandhàn yojaye te ÷atasya và sahasrasya và upayujyeran na ca parikùayaü gaccheyuþ / yàvat prayogo na pratiprasrabdhaþ / evaüvidhànàü dharmàõàü làbhinã syàm* / prativi÷iùñataraü càtaþ ÷àstàram àràgayeyaü mà viràgayeyam iti / dàsaþ praõidhànaü kartum àrabdhaþ / yan mayà evaüvidhe sadbhåtadakùiõãye kàraþ kçto 'nenàhaü ku÷alamålena yady ekaü sãraü karùeyaü saptasãràþ kçùñà bhàveyuþ / evaüvidhànàü dharmàõàü làbhã syàm* / prativi÷iùñataraü càtaþ ÷àstàram àràgayeyaü mà viràgayeyam iti / dàsã praõidhànaü kartum àrabdhà / yan mayà evaüvidhe sadbhåtadakùiõãye kàraþ kçto 'nenàhaü ku÷alamålena %%kàü màtràm àrabheyaü sapta màtràþ saüpadyeran* / apy evaüvidhànàü dharmàõàü làbhinã syàm* / prativi÷iùña%% (##) praõidhànaü kçtam* / sa ca mahàtmà pratyekabuddhas teùàm anukampàü kçtvà çddhyà saüprasthitaþ / yàvad ràjà brahmadattaþ upari pràsadatalagatas tiùñhati / tasya çddhyà gacchato ràj¤o brahmadattasyopari %% tasyaitad abhavat* / kasyàpy anena mahàtmanà çddhimahàlàïgalair dàridryamålàny utpàñitànãti / balavatpà÷à / tato 'sau gçhapatiþ (##) ko÷akoùñhàgàràõi pratyavekùitum àrabdho %%t praõidhànaü pårõaü yuùmàkam idànãü pa÷yàma iti / tato dàsyà dhànyànàm ekàü màtràm àrabdhà parikarmayitum* / sapta màtràþ saüpannàþ / patnyà ekasyàrthàya sthàlã sàdhità / sarvais taiþ paribhuktà tathaivàvasthità / pràtive÷yair anekai÷ ca pràõi÷atasahasraiþ paribhuktà tathaivàvasthità / %% / tato gçhapatinà vàràõasyàü ghaõñàvaghoùaõaü kàritam* / yo bhavanto 'nnena arthã sa àgacchatv iti / vàràõasyàm ucca÷abdo mahà÷abdo jàtaþ / ràj¤à ÷rutam* / sa kathayati / kim eùa bhavanta ucca÷abdo mahà÷abda iti / amàtyaiþ samàkhyàtam* / devàmukena gçhapatinà ko÷akoùñhàgàràõy uddhàñitànãti / ràjà kathayati / yàvat sarva eva lokaþ kàlagatas tadà tena gçhapatinà ko÷akoùñhàgàràõy uddhàñitàni / àhåyatàü bhavantaþ sa gçhapatir iti / tair àhåtaþ / tato ràj¤àbhihitaþ / gçhapate yadà sarvalokaþ kàlagatas tadà tvayà ko÷akoùñhàgàràõy uddhàñitànãti / deva kasya koùñhàgàràõy uddhàñitàni / api tu adyaiva me bãjam uptam adyaiva phalitam iti / ràjà kathayati / yathàkatham* / sa tat prakaraõaü vistareõàrocayati / ràjà kathayati / gçhapate tvayàsau mahàtmà piõóakena pratipàditaþ / deva mayà pratipàditaþ / sa gàthàü bhàùate / aho guõamayaü kùetraü sarvadoùavivarjitam* / yatroptaü bãjam adyaiva adyaiva phaladàyakam* // iti / kiü manyadhve bhikùavo yo 'sau gçhapatir gçhapatipatnã gçhapatiputro (##) gçhapatidàso gçhapatidàsã ca / eùa evàsau miõóhako gçhapatir miõóhakapatnã miõóhakaputro miõóhakasnuùà miõóhakadàso miõóhakadàsã ca / ya ebhiþ pratyekabuddhakàràn kçtvà praõidhànaü kçtaü tasya karmaõo vipàkena ùaó api mahàpuõyà jàtà mamàntike satyàni dçùñàni / ahaü caibhiþ pratyekabuddhakoñã÷atasahasrebhyaþ prativi÷iùñataraþ ÷àstà àràgito na viràgita iti hi bhikùava ekàntakçùõànàü karmaõàm ekàntakçùõo vipàkaþ ekànta÷uklànàm ekànta÷uklo vyatimi÷ràõàü vyatimi÷raþ / tasmàt tarhi bhikùava ekàntakçùõàni karmàõy apàsya vyatimi÷ràõi ca ekànta÷ukleùv eva karmasv àbhogàþ karaõãyaþ ity evaü vo bhikùavaþ ÷ikùitavyam* / (##) uddànam* / kaineya%<þ>% pànam àdàya kà÷ãpaññaü ca yavàgvaþ / pàpàyàü khàdyakaü kçtvà kaukçtyaü vikçtabhojanam* // // (##) bhagavàn àdumàyàü viharaty àvasathe | tena khalu samayena kaineyasya çùer àdumàyàm àvasatho 'bhåt%<* />% mandàkinyàs tu puùkariõyàs tãre divàvihàraþ / bhagavàn saülakùayati | kutra nv ahaü caturõàü lokapàlànàü dharmaü de÷a%%yaü %% yatra me kaineya çùir alpakçcchreõa damatham àgata e%%tad abhavat* %% yanv ahaü mandàkinyàþ puùkariõyàs tãre de÷ayeyaü %% tatra damatham eùyati | tatra bhagavatà laukikaü cittam utpàditam* %% dharmatà khalu yasmin samaye buddhà bhagavanto (##) laukikaü cittam utpàdayanti tasmiü samaye ÷akrabrahmàdayo devà bhagavata÷ cetasà cittam àjànanti %% vai÷ravaõo mahàràjaþ saülakùayati | kiükàraõaü bhagavatà laukikaü cittam utpàditaü %% pa÷yaty asmàkam eva caturõàü lokapàlànàü dharmaü de÷ayitukàma iti viditvà pàücikasya mahàyakùasenàpater àj¤à%<ü>% dattavàn* %% gaccha pà¤cika bhagavato 'rthàya mandàkinyà%<þ>% puùkariõyàs tãre ÷ayanàsanapraj¤aptiü kuru %% kaineyasya çùer ekam àrakùakaü sthàpaya %% mahàbhåtasannipàto bhaviùyati mà ka÷cid asyojo ghaññayiùyatãti / sa mandàkinyàþ puùkariõyàs tãre kaineyasya çùer àrakùakaü sthàpayitvà ÷ayanàsanapraj¤aptiü kartum (##) àrabdhaþ %% tatra mahàjanakàyasya kolàhala÷abdo jàtaþ %% tataþ kaineya çùiþ kolàhala÷abdenotthitaþ tam àrakùakaü pçcchati %% kim eùa kolàhala÷abda iti | sa kathayati %% ÷ayanàsanapraj¤aptiþ kriyate | kiü mamàrthàya / na tavàrthàya %% api tu buddhasya bhagavataþ %% tvam atra kiü tiùñhasi | tavaivàrakùakaþ %% kimartham* %% mahàbhåtasamàgamo 'tra bhaviùyati %% mà ka÷cid ojo ghaññayiùyatãti | sa kathayati %% tasya ÷ramaõasya gautamasya ko rakùàü karotãti | sa kathayati %% kas tasya bhagavato rakùàü karoti / sa eva bhagavàü sadevakasya lokasya rakùàü karotãti ÷rutvà kaineya çùis tåùõãm* %% tato bhagavàn pårvàhõe nivàsya pàtracãvaram àdàya àdumàü piõóàya pràvi÷at* %% àdumàü piõóàya caritvà kçtabhaktakçtyaþ pa÷càdbhaktapiõóapàtaü pratikràntaþ tadråpaü samàdhiü samàpanno yathà samàhite citte àdumàyàm antarhito mandàkinyà%<þ>% puùkariõyàs tãre (##) pratyaùñhàt sàrdhaü bhikùusaüghena | atha bhagavàn purastàd bhikùusaüghasya praj¤apta evàsane niùaõõaþ %% tato dhçtaràùñro mahàràjo 'nekagandharvaparivàro 'nekagandharva÷ataparivàro 'nekagandharvasahasraparivàro 'nekagandharva÷atasahasraparivàro divyànàü maõãnàm utsaügaü pårayitvà yena bhagavàüs tenopasaükràntaþ %% upasaükramya bhagav%%ir %%õi%%i%%kãrya bhagavataþ pàdau ÷irasà vanditvà pårvàü di÷aü ni÷çtya niùaõõo bhagavantaü saüpuraskçtya bhikùusaüghaü ca // viråóhako 'pi mahàràjo 'nekakumbhàõóaparivàro 'nekakumbhàõóa÷ataparivàro 'nekakumbhàõóasahasraparivàro 'nekakumbhàõóa÷%%àro divyànàü muktànàm utsaügaü pårayitvà yena bhagavàüs tenopasaükràntaþ (##) %% upasaükramya bhagavantaü divyàbhir muktàbhir àkãrya bhagavataþ pàdau ÷irasà vanditvà dakùiõàü di÷aü ni÷çtya niùaõõo bhagavantaü saüpuraskçtya bhikùusaüghaü ca | viråpàkùo %<'pi>% mahàrà%%àro 'nekanàga÷ataparivàro 'nekanàgasahasraparivàro 'nekanàga÷atasahasraparivàro divyànàm utpalapadmakumudapuõóarãkamandàrakàõàü puùpàõàm utsaügaü pårayitvà yena bhagavàüs tenopasaükràntaþ / upasaükramya %%lapadmakumudapuõóarãkamandàrakaiþ puùpair avakãrya bhagavataþ pàdau ÷irasà vanditvà pa÷cimàü di÷aü ni÷çtya niùaõõo bhagavantaü saüpuraskçtya bhikùusaüghaü ca // vai÷ravaõo 'pi mahàràjo 'nekayakùaparivàro 'nekayakùa÷ataparivàro 'nekay%%ù%%sahasrap%%rivàro 'nekayakùa÷atasahasraparivàro divyasya hiraõyasya suvarõasyotsaügaü pårayitvà yena bhagavàüs tenopasaükràntaþ %% upasaükramya bhagavantaü divyena hiraõyasuvarõenàkãrya (##) bhagavataþ pàdau (##) ÷irasà vanditvà uttaràü di÷aü ni÷çtya niùaõõo bhagavantaü %%puraskçtya bhikùusaüghaü ca | tatra dvàv àryajàtãyau dhçtaràùñro viråóhaka÷ ca / dvau dasyujàtãyau viråpàkùo vai÷ravaõa÷ ca | atha bhagavata etad abhavat* %% saced aham àryayà vàcà dharmaü de÷ayeyaü dvau càj¤àsyataþ dvau nàj¤àsyataþ %% saced dasyuvàcà de÷ayeyam evam api dvau àj¤àsyataþ dvau nàj¤àsyataþ %% yanv ahaü dvayor àryayà vàcà dharmaü de÷ayeyaü %% dvayor api dasyuvàceti viditvà dhçtaràùñraü mahàràjam àmantrayate / iti hi mahàràjabhinnaþ kàyo vedanà ÷ãtãbhåtà saüj¤à niruddhà saüskàrà vyupa÷àntà vij¤à%% càstaügata%<ü>% : eùa evànto duþkhasyeti / asmin khalu dharmaparyàye bhàùyamàõe dhçtaràùñrasya mahàràjasya virajo vigatamalaü dharmeùu dharmacakùur utpannam anekeùàü ca tatsabhàgànàü gandharva÷atasahasràõàü // tatra bhagavàn viråóhakaü mahàràjam àmantrayate %% iti hi mahàràja %% dçùñe dçùñamàtraü bhavatu ÷rute mate vij¤àte vij¤àtamàtraü %% asmiü khalu dharmaparyàye bhàùyamàõe viråóhakasya mahàràjasya virajo vigatamalaü dharmeùu dharmacakùur utpannam anekeùàü ca tatsabhàgànàü kumbhàõóa÷atasahasràõàü // (##) tatra bhagavàü viråpàkùaü mahàràjam àmantrayate / iti hi mahàràja ine mene dapphe daóapphe eùa evànto duþkhasyeti %% asmiü khalu dharmaparyàye bhàùyamàõe viråpàkùasya mahàràjasya virajo vigatamalaü dharmeùu dharmacakùur utpannam anekeùàü ca tatsabhàgànàü %%÷atasahasràõàü %% tatra bhagavàn %% mahàràjam àmantrayate | atra te mahàràja %%(##)%< sarvatra viràói>% eùa evànto duþkhasyeti %% asmiü khalu dharmaparyàye bhàùyamàõe %% mahàràjasya virajo vigatamalaü dharmeùu dharmacakùur utpannam anekeùàü (##) ca tatsabhàgànàü yakùa÷atasahasràõàü / bhagavàn saülakùayati %% etarhi me parinirvàõakàlasamayaþ pratyupasthitaþ %% kasyopanyasya ÷àsanaü parinirvàsyàmi / saced devànàü devàþ pramattà ratibahulà na cirasthitikaü bhaviùyati / atha manuùyàõàm alpàyuùo manuùyàþ evam eva na cirasthitikam eva %% yanv ahaü devànàü ca manuùyàõàü ca kà÷yapasya ca bhikùoþ ÷àsa%%m upanyasya parinirvàyeyam iti viditvà dhçtaràùñraü mahàràjam àmantrayate | mama te mahàràja parinirvçtasya pårvasyàü di÷i ÷àsane àrakùà karaõãyeti / viråóhakaü mahàràjam àmantrayate / tvayàpi mahàràja dakùiõasyàü di÷i àrakùà karaõãyeti / viråpàkùaü mahàràjam àmantrayate | tvayàpi mahàràja pa÷cimasyàü di÷i àrakùà karaõãyeti / (##) vai÷ravaõaü mahàràjam àmantrayate / tvayàpi mahàràja uttarasyàü di÷i àrakùà karaõãyeti // tata÷ catvàro mahàràjànaþ pramuditamanaso bhagavantam idam avocan* / evaü bhavatu bhagavan yathàj¤àpayati bhagavan%<* />% vayam àrakùà%<ü>% kariùyàma iti viditvà bhagavataþ pàdau ÷irasà vanditvà dçùñasatyà bhagavato 'ntikàt prakràntàþ / bhagavatà àyuùmate mahàkà÷yapàya kçtsnaü ÷àsanam upanyastaü %% àyuùmàü÷ cànando 'bhihitaþ %% tvayàpy ànanda ÷àsanakàryakaraõe autsukyam àpattavyam iti | // bhikùavaþ saü÷ayajàtàþ sarvasaü÷ayacchettàraü buddhaü bhagavantaü papracchuþ / kiü bhadanta caturbhir mahàràjaiþ karma kçtaü yasya karmaõo vipàkena catvàro mahàràjàþ saüvçttàþ %% bhagavata÷ càntike satyadar÷anaü kçtam iti | bhagavàn àha | ebhir eva bhikùavaþ pårvam anyàsu jàtiùu karmà%<õi>% kçtàny upacitàni labdhasaübhàràõi pårvavat phalanti khalu dehinàm* / bhåtapårvaü bhikùavo 'sminn eva bhadrake kalpe viü÷ativarùasahasràyuùi prajàyàü kà÷yapo nàma ÷àstà loka udapàdi | pårvavad yàvac chàstà devamanuùyàõàü buddho bhagavàn* %% tena khalu samayena mahàsamudre dvau nàgau prativasataþ ÷vàso mahà÷vàsa÷ ca | kåña÷àlmalyàm api dvau suparõinàv aññe÷vara÷ cåóe÷vara÷ ca | yadà ÷vàsamahà÷vàsau tàbhyàm abhidråyete tadà pàtàlaü pravi÷ato %% yàvad apareõa samayena ÷vàsamahà÷vàsàbhyàü kà÷yapasya samyaksaübuddhasyàntikàc charaõagamana÷ikùàpadàni gçhãtàni %% tau c%% s%%p%%rõinàv (##) abhidravitum àrabdhau na ÷aknuvataþ / sumerupratyàhatam iva pavanasalilavegau pratinivçtya kathayato %% bhavantau pårvam asmàbhir yuvàm abhidrutau (##) pàtàlaü pravi÷ata %% idànãü ko hetur yena vayaü sumerupratyàhatàv iva pavanasalila%%e%%uvàm àsàdya pratinivçttàv iti | ÷vàsamahà÷vàsau kathayato %% (##) 'smàbhiþ kà÷yapasya samyaksaübuddhasyàntikàc charaõagamana÷ikùàpadàni gçhãtànãti %% tau kathayato %% yady evaü vayam api grahãùyàma iti %% tau tàbhyàü sàrdhaü kà÷yapasya samyaksaübuddhasy%<ànti>%k%% saüprasthitau %% tau ca saüpràptau %% catvàra÷ ca lokapàlàþ kà÷yapasya samyaksaübuddhasyàntikàd dharmaü ÷rutvà saüprasthitàþ %% te tàbhyàü dçùñàs %% tau suparõinau ÷vàsamahà÷vàsau nàgau pçcchataþ %% ka ete gacchantãti | tàbhyàü vistareõa kathitam* %% suparõinau kath%% y%%dy evaü vayam api kà÷yapasya samyaksaübuddhasyàntikàc charaõagamana÷ikùàpadàni saügçhãtvà praõidhànaü kurma iti %% tàbhyàü kà÷yapasya samyaksaübuddhasyàntikàc charaõagamana÷ikùàpadàni gçhãtàni %% ÷vàsamahà÷vàsàbhyàü pårvam eva gçhãtàni %% tataþ saübhåya kà÷yapasya samyaksaübuddhasya pàdayor nipatya praõidhànaü kartum àrabdhàþ %% yathaite catvàro lokapàlàþ kà÷yapasya samyaksaübuddhasyàntikàd dharmaü ÷rutvà dçùñasatyàþ svabhavanaü saüprasthitàþ : evaü vayam apy anena ku÷alamålena catvàro lokapàlàþ syàma : ya÷ càsau bhagavatà kà÷yapena samyaksaübuddhena uttaro màõavo vyàkçtaþ bhaviùyasi tvaü màõava varùa÷atàyuùi prajàyàü ÷àkyamunir nàma samyaksaübuddha iti | (##) so 'py asmàkaü bhagavàn eva mandàkinyà%<þ>% puùkariõyàs tãre dharmaü de÷ayed %% vayaü ca taü dharmaü ÷rutvà dçùñasatyà evam eva svabhavanaü gacchàma iti | kiü manyadhve bhikùavo ye te catvàro nàgasuparõinaþ eta eva te catvàro lokapàlàþ %% yo 'sau ÷vàsa eùa evàsau dhçñaràùñras tena kàlena tena samayena %% mahà÷vàso viråóhakaþ aññe÷varo 'sau viråpàkùaþ cåóe÷varo 'sau vai÷ravaõaþ tena kàlena tena samayena | yad ebhiþ kà÷yapasya samyaksaübuddhasyàntikàc charaõagamana÷ikùàpadàni pratigçhya praõidhànaü kçtaü tasya karmaõo vipàkena catvàro lokapàlà jàtà mamàntike satyadar÷anaü kçtvà svabhavanaü gatàþ %% tàü ca dharmade÷anàü ÷rutvà kaineya çùiþ paraü vismayam upagato bhagavati càbhiprasannaþ %% tato 'sya bhagavatà à÷ayànu÷ayaü dhàtuü prakçtiü ca j¤à%% tàdç÷ã caturàryasatyasaüprativedhikã dharmade÷anà kçtà %% yàü ÷rutvà kaineyarùiõà sahasatyàbhisamayàd anàgàmiphalaü sàkùàtkçtaü %% tato 'sàv avetyaprasàdasamanvàgato 'ùñau pànàny àdàya cocapànaü mocapànaü kolapànam a÷vatthapànam udumbarapànaü paruùakapànaü kharjårapànaü mçdvãkàpànaü ca yena bhagavàüs tenopasaükrànta %% upasaükramya bhagavatam idam avocat* %% imàni bhadanta aùñau pànàni pårvakair çùibhi%<þ>% stutàni varõitàni %% tàni bhagavàn pratigçhõàtv (##) anukampàm upàdàya | pratigçhõàti bhagavàn kaineyasya çùer antikàd aùñau pànàni anukampàm upàdàya %% pratigçhya bhikùån àmantrayate sma %% itãmàni bhikùavo 'ùñau pànàni kàle (##) pratigràhitàni akàle marditàni (##) akàle parisrutàni akàle 'dhiùñhitàni pa÷càdbhaktena paribhoktavyàni // itãmàni aùñau pànàni kàle pratigràhitàni kàle marditàni // kàle parisrutàni akàle adhiùñhitàni na paribhoktavyàni | // itãmàni aùñau pànàni kàle pratigràhitàni kàle marditàni kàle parisrutàni akàle adhiùñhitàni na paribhoktavyàni // itãmàni aùñau pànàni akàle marditàni akàle parisrutàni pa÷càdbhaktena paribhoktavyàni %% ràtryà÷ ca prathame yàmàtikràntà na paribhoktavyàni // {Dutt: As the Tibetan translation does not agree with the Sanskrit textr, we reconstruct here the Sanskrit from Tibetant: %%} atha kaineya çùir utthàyàsanàd ekàüsam uttaràsaügaü kçtvà yena bhagavàüs tenàüjaliü praõamayya bhagavantam idam avocat* / adhivàsayatu me bhagavàn* ÷vo bhaktena sàrdhaü bhikùusaügheneti / adhivàsayati bhagavàn kaineyasya çùes tåùõãübhàvena / atha kaineya çùir bhagavatas tåùõãübhàvenàdhivàsanàü viditvotthàyàsanàt prakràntaþ / bhagavàn api mandàkinyàþ puùkariõyàs tãre 'ntarhita àdumàyàü pratyaùñhàt sàrdhaü bhikùusaüghena / atha kaineya çùiþ saràtram evotthàyàntarjanam àmantrayate / uttiùñhata (##) àryà uttiùñhata / bhadramukhàþ kàùñhàni pàñayata / khàdyakàny ullàóayata / pratijàgrata maõóapavàóam iti / tena khalu samayena ÷ailo nàma çùiþ kaineyasya çùer bhàgineyas tasminn àvasathe ràtriü vàsam upagataþ / a÷roùãt ÷aila çùiþ kaineyam çùiü saràtram evotthàyàntarjanam àmantrayantam* / ÷rutvà ca punaþ kaineyam çùim idam avocat* / kiü punas te çùe sabrahmacàriõo nimantritàþ / ràjà và màgadha÷reõyo biübisàro ràùñranivàsã janakàyo yathepsitasya và çùidharmasya parisamàptir iti / sa kathayati / na me ÷aila sabrahmacàriõa upanimantrità nàpi ràjà màgadha÷reõyo biübisàro ràùñranivàsã janakàyo nàpi yathepsitasya çùidharmasya parisamàptiþ / api tu mayà buddhapramukho bhikùusaügho bhaktenopanimantrita iti tasya buddha ity a÷rutapårvaü ghoùaü ÷rutvà sarvaromakåpàny àhçùñàni / sagauravaþ sa papraccha / ka eùa çùe buddho nàma iti / asti ÷aila ÷ramaõo gautamaþ ÷àkyaputraþ ÷àkyakulàt ke÷a÷ma÷råõy avatàrya kàùàyàõi vastràõy àcchàdya samyag eva ÷raddhayàgàràd anagàrikàü pravrajitaþ / so 'nuttaràü samyaksaübodhim abhisaübuddhaþ / sa eùa buddho nàmeti / ÷ailaþ kathayati / ka eùa çùe saügho nàmeti / kaineya çùiþ kathayati / santi ÷aila kùatriyakulàd api kulaputràþ ke÷a÷ma÷rv avatàrya kàùàyàõi vastràõy àcchàdya samyag eva ÷raddhayàgàràd anagàrikàü pravrajitaþ / santi bràhmaõakulàd api vai÷yakulàd api kulaputràþ pårvavat tam eva bhagavantaü tathàgatam arhantaü samyaksaübuddhaü pravrajitàþ / sa eùa çùe saügho nàma iti / ayaü ca ÷aila saüghaþ pårvaka÷ ca (##) buddhaþ / sa eùa (##) buddhapramukho bhikùusaügho mayà bhaktenopanimantritaþ / atha ÷ailaçùir buddhàlambanayà smçtyà kàlyam evotthàya paüca÷ataparivàro yena bhagavàms tenopasaükràntaþ / upasaükramya bhagavantam etad avocat* / labheyàhaü bhadanta svàkhyàte dharmavinaye pravrajyàm upasaüpadaü bhikùubhàvaü careyam ahaü bhagavato 'ntike brahmacaryam iti / labdhavàn ÷aila çùiþ paüca÷ataparivàraþ svàkhyàte dharmavinaye pravrajyàm upasaüpadaü bhikùubhàvam* / atha kaineya çùis tàm eva ÷uci praõãtaü khàdanãyabhojanãyaü pårvavad yàvat saütarpayati saüpravàrayati / tena buddhapramukhaü bhikùusaüghaü bhojayamànena ÷ailaþ pravrajito dçùñaþ / sa kathayati / ÷aila tvaü pravrajitaþ / pravrajitvà suùñhu kçtaü sàdhu kçtam* / aham api buddhapramukhaü bhikùusaüghaü bhojayitvà pravrajiùyàmãti / atha kaineya çùir anekaparyàyeõa buddhapramukhaü bhikùusaüghaü ÷ucinà praõãtena khàdanãyabhojanãyena saütarpya saüpravàrya bhagavantaü bhuktavantaü viditvà dhautahastam apanãtapàtraü nãcataram àsanaü gçhãtvà bhagavataþ purastàn niùaõõo dharma÷ravaõàya / tato bhagavàüs tasmai dakùiõàm àdi÷ya dharmade÷anàü kçtvà prakràntaþ / atha kaineya çùir yat tatrotpàdanadharmakaü sarvaü visarjanadharmakaü kçtvà {MS tatrotsadanadharmakaü %%t sarvaü visarjanadharmakaü kçtvà; cf. MPS 7.2 %%; BHSD s.v. %%} paüca÷ataparivàro yena bhagavàüs tenopasaükràntàþ / upasaükramya bhagavataþ pàdau ÷irasà vanditvaikànte 'sthàt* / ekàntasthitaþ kaineya çùir bhagavantam idam avocat* / labheyàhaü bhadanta svàkhyàte dharmavinaye pravrajyàm upasaüpadaü bhikùubhàvaü careyam ahaü bhagavato 'ntike (##) brahmacaryam iti / labdhavàn kaineya çùiþ paüca÷ataparivàraþ svàkhyàte dharmavinaye pravrajyàm upasaüpadaü bhikùubhàvam* / atha bhagavàüs tad bhikùusahasraü pravrajyopasaüpàdya nadyàþ prabhadrikàyàs tãre vàsam upagata÷ chatràmbuvane {MS %%} / tatra bhagavatà paücabhikùu÷atàny àyuùmate bràhmaõakapphiõàya dattàni / ardhatçtãyàny àyuùmate mahàmaudgalyàyanàya / ardhatçtãyàny àyuùmate ÷àriputràya / tatra ye àyuùmatà bràhmaõkapphiõenàvacoditàs taiþ sarvakle÷aprahàõàd arhatvaü sàkùàtkçtam* / ye àyuùmatà mahàmaudgalyàyanena tair anàgàmiphalam* / ye àyuùmatà ÷àriputreõa taiþ srotaàpattiphalam* / bhikùavaþ saü÷ayajàtàþ sarvasaü÷ayacchettàraü buddhaü bhagavantaü papracchuþ / pa÷ya bhadanta bhagavatà àyuùmàn ÷àriputro mahàpraj¤ànàm agryo vyàkçtaþ àyuùmàü÷ ca mahàmaudgalyàyano mahardhikànàü mahànubhàvànàm* / atha ca punar ye àyuùmatà bràhmaõakapphiõenàvacoditàs tair ahatvaü sàkùàtkçtam* / ye àyuùmatà mahàmaudgalyàyanena tair anàgàmiphalam* / ye àyuùmatà ÷àriputreõa taiþ srotaàpattiphalam* / bhagavàn àha / bhikùava etarhi yathà tathàtãte 'dhvani ye (##) bràhmaõakapphiõenàvacoditàs te àråpyadhàtau pratiùñhitàþ / ye maudgalyàyanena te råpadhàtau / ye ÷àriputreõa te paücasv abhij¤àsu pratiùñhitàþ / tac chråyatàm* / bhåtacaraü bhikùavo 'nyatarasminn araõyàyatane dvau çùã prativasataþ / pratyekaü paüca÷ataparivàraþ / yàvad apareõa samayena tayor ekaþ (##) kàlagataþ / tatas tasya màõavakà guruviyogaduþkhadaurmanasyasaütaptà ita÷ càmuta÷ ca paribhramantas tasya dvitãyasya çùeþ sakà÷am upasaükràntàþ / tena te dçùñà a÷ruparyàkulekùaõàþ pçùñà÷ ca / màõavakà yo 'sau yuùmàkam upàdhyàyaþ kàlagataþ / sa saülakùayati / mamàtyayàn màõavakàn àmãdç÷ã samavasthà bhaviùyati / yanv aham eùàm upasaügrahaü kuryàm iti / tena te samà÷vàsità upasaügçhãtà÷ ca / yàvad apareõa samayena so 'pi çùir glànaþ saüvçttaþ / tasya trayo 'grya÷iùyàþ / tenaikaikasya paüca÷atàni dattàni / dvitãyasyàrdhatçtãyàni / tçtãyasyàrdhatçtãyàni / sa kàladharmeõa saüyuktaþ / tatra yasya paüca÷atàni dattàni tena tathàvacoditàni yathà àråpyadhàtau pratiùñhàpitàni / yasyàrdhatçtãyàni tena tathàvacoditàni yathà råpadhàtau pratiùñhàpitàni / yasyàpy ardhatçtãyàni tena tathàvacoditàni yathà paücasv abhij¤àsu pratiùñhàpitàni / kiü manyadhve bhikùavo yo 'sau çùir yena tàni paücamàõavaka÷atàny àråpyadhàtau pratiùñhàpitàny eùa evàsau kapphiõo bhikùus tena kàlena tena samayena / yenàrdhatçtãyàni råpadhàtau pratiùñhàpitàny eùa evàsau maudgalyàyano bhikùuþ / yenàpy ardhatçtãyàni ÷atàni paücasv abhij¤àsu pratiùñhàpitàny eùa evàsau ÷àriputro bhikùuþ / api tu bhikùavo ye kapphiõenàvacoditàs te tãkùõendriyàþ / ye maudgalyàyanena te madhyendriyàþ / ye ÷àriputreõa te mçdvindriyàþ / yadi ÷àriputreõàvacodità nàbhaviùyan uùmagatà apy anayagatà abhaviùyan* / (##) sarve samagràþ ÷çõuta viprasannena cetasà / prakà÷ayan buddhavarõaü kaineyajañilas tathà // ekasmin samaye ÷àstà kaineyasya nive÷ane / sa÷ràvako mahàvãro bhojanena nimantritaþ // adràkùãd bràhmaõaþ ÷ailaþ kaineyasya nive÷ane / pratijàgryamànam a÷anaü dçùñvà kaineyam abravãt* // vivàhaþ kiü nu ràjà và ràùñraü vopanimantritam* / athavà te mahàpraj¤a pçùña àcakùva tan mama // na me vivàho ràjà và ràùñraü vopanimantritam* agrasatvo mayà buddho bhaktenopanimantritaþ // so 'yaü buddha iti ÷rutvà ÷ailaþ saüvegam àgataþ / ka eùa buddhaþ %% pçùña àcakùva tan mama // asti ÷àkyakule jàtaþ sa ÷àstàpratipudgalaþ / buddhimàn sarvadharmeùu tasmàd buddho nirucyate // dçùñaü hy atãtaü buddhena tathà dçùñam anàgatam* / pratyutpannam atho dçùñaü saüskàrà %%dharmiõaþ // yac ca kiücid abhij¤eyaü sarvaü tad vetti tatvavit* / (##) sarvaj¤aþ sarvadar÷ã ca tasmàd buddho nirucyate // abhij¤eyam abhij¤àtaü bhàvanãyaü ca bhàvitam* / prahàtavyaü prahãnaü ca tasmàd buddho nirucyate // (##) jàyamàne ca yatreyaü sasamudrà saparvatà / prakaüpitàbhå%% taü namasye kçtà¤jaliþ // nihato yena màra÷ ca kçùõabandhuþ savàhanaþ / tathàgatabalapràptaü taü namasye kçtà¤jaliþ // yena tad dvàda÷àkàraü dharmacakraü pravartitam* / vàràõasãü purãü gatvà taü namasye kçtà¤jaliþ // ràgabandhena baddhàn ye ràgadveùàbhipãóitàn* / bahån mocayate satvàüs taü namasye kçtà¤jaliþ // kutra buddhaþ sa bhagavàn kiyad dåre vinàyakaþ / adyaiva ÷araõaü yàmi ÷àkyaputraü prabhàkaram* // gaccha bràhmaõa tenedaü vanaùaõóaü manoramam* / gandharvaràjopanibhaü buddhaü drakùyasy anuttaram* // kàùàyavastraü dyutimantaü hemavarõaü haritvacam* / tad ghàñakam ivottaptaü bimbaü hemamayaü yathà // sàlavçkùaü kusumitaü puùpitaü karõikàravat* / nànàratnaparicchannaü yåpaü ratnamayaü yathà // samantato 'vabhàsayati samantàd vyàmatejasà / àrohapariõàhena nyagrodhaparimaõóalaþ // sarvakàmaratiü hitvà sphãtaü ràjyaü sabàndhavam* / pravrajyàm abhiniùkrànto viveke ramate muniþ // (##) siühavan nadate cchambhã kesarã gandhamàdane / vanàntareùv asaütrastaü buddhaü drakùyasi bràhmaõa // brahmasvaraü ma¤jugiraü ÷lakùõavàcà smitonmukham* / dundubhisvaranirghoùaü buddhaü drakùyasi bràhmaõa // candraü và gagane ÷uddhaü nakùatraparivàritam* / candramaõóalasaükà÷aü buddhaü drakùyasi bràhmaõa // vairocanaü và dãptàü÷uü bhànumantaü nabhastale / vãtàndhakàraü ràjantaü buddhaü drakùyasi bràhmaõa // yathàrùabhaü yåthapatim acalaü kakudaü sthitam* / puruùarùabhaü da÷abalaü buddhaü drakùyasi bràhmaõa // samudram iva gambhãram aprameyaü mahodadhim* / acintyaü dhyàyinàm agryaü buddhaü drakùyasy anuttaram* // niryàntaü kçùõapakùàd và bhànumantam ivàmbare / dhmàyantam agniskandhaü và buddhaü drakùyasi gautamam* // cakravartã yathà ràjà sacivaiþ parivàritaþ / arhadbhir iva saübuddhaþ ÷obhate saüpuraskçtaþ // va÷avartã ca kàmeùu mahàbrahmà yathe÷varaþ / trisahasraü lokadhàtuü va÷ã vartayate muniþ // satyàni saüprakà÷ayati madhv iva nãóakàt sravat* / ÷rutvà yad upa÷àmyanti prataranti mahàrõavam* // (##) duþkhaü naikaprakàraü ca yac ca duþkhasya saübhavam* / duþkhasya ca vyupa÷amaü màrgaü dvicaturaügikam* // adhanànàü dhanaü dàtà àturàü÷ ca cikitsati / upadrutànàü ÷araõaü duþkhàn mocayati prajàþ // satvànàm andhabhåtànàü måóhànàm utpathacàriõàm* / çjumàrgaü prakà÷ayati kùemaü nirvàõagàminam* // àdãptàü ràgadveùàbhyàü mohaprajvalitàü prajàm* / mahàmegho yathà vçùñyà nirvàpayati mahàmuniþ // råpavarõabalopetaþ sadç÷o 'sya na vidyate / nàràyaõasaühananaþ ÷ailo và supratiùñhitaþ // làbhàlàbhasukhair duþkhair nindayàtha pra÷aüsayà / (##) ya÷o 'ya÷obhyàm aliptaþ paükajaü vàriõà yathà // pràõàtipàtàd virato nàdattam abhinandati / satyavàdã brahmacàrã pai÷unyàt sa upàrataþ // paruùaü nànyudãrayati maüju kàlena bhàùate / abhidhyà nàsya kàmeùu maitracittaþ sa jantuùu // satyadar÷anasaüpannaþ samàdhibalagocaraþ / ùaóabhij¤o mahàdhyàyo nabha÷ caryà vigàhate // ÷çõoti vividhठchabdàn ye divyà ye ca mànuùàþ / cittaü pareùàü jànàti kliùñaü và yadi và÷ubham* // (##) pårvaü nivàsaku÷alo yatra yatroùitaþ purà / cyutyupapàdaü jànàti satvànàm àgatiü gatim* // kùãõàsravo visaüyukta upa÷àntaþ sunirvçtaþ / ÷àntendriyaþ ÷àntacittaþ pårõo và dhyàyate hçdi // nàgaü và padminãmadhye kuüjaraü ùaùñihàyanam* / prekùamàõas tçpyamànaþ prãtiü bràhmaõa lapsyase // ãdç÷o bhagavठchaila vahniskandha iva tejasà / dvàtriü÷at tasya gàtreùu mahàpuruùalakùaõàþ // yo 'pi varùa÷ataü pårõaü varõaü bhàùeta tàyinaþ / sa paryantaü nàdhigacched aprameyas tathàgataþ // etaü bràhmaõa pa÷yanti làbhas teùàm anuttaraþ / dçùñvà ye ÷araõaü yànti teùàü làbhabharas tataþ // saüvinno bràhmaõaþ ÷ailaþ ÷rutvà varõaü mahàmuneþ / vivekacittasaükalpaþ kaineyam idam abravãt* // na me manuùyabhåtasya varõa etàdç÷aþ ÷rutaþ / ÷reùñho 'sau sarvalokasya yathà kaineya bhàùase // mànadhvajaü prahàya tvaü vaõijo và dhanàrthikaþ / ÷u÷råùuþ paryupàsvaivaü prãtiü bràhmaõa lapsyase // paücabhiþ ÷atair màõavànàü ÷iùyebhiþ saüpuraskçtaþ / niryàti bràhmaõaþ ÷ailo yena buddhà÷ramaþ ÷ubhaþ // (##) viviktam alpanirghoùaü dvijasaüghaniùevitam* / puùpapàdapasampannaü devànàm iva nandanam* // kinnarãvyàlabharatiü ÷àkyaputraniùevitam* / àvàsaü dharmaràjasya pràvi÷ad bràhmaõas tataþ // adàntadamakaü dçùñvà sàrathiü puruùottamam* / ÷ailo vàcam udãrayati bhavàn kaccid anàmayaþ // nelayà pårõayà vàcà kalaviïkarutasvanaþ / buddhaþ pratyavadac chailaü tat khalv aham anàmayaþ // akiücano 'smy anàdàno 'thànadha÷ chinnasaü÷ayaþ / vipramukto visaüyukto hy akhilo 'ham anàsravaþ // caràmi virajo loke ÷uddhaþ ÷uci niràmayaþ // ÷uci bràhmaõa tenàsmi sarvavairabhayàtigaþ // tavàpi svàgataü ÷aila sanniùãdedam àsanam* / mà pariklàntakàyo 'si kaccid bràhmaõa te sukham* // sukhito 'haü mahàvãra tvàü dçùñvàdya mahàmunim* / pratãtamànasas tuùño bhåùaõair và vibhåùitaþ // anupårvam udãryàtha kathàü tatrànupårvikãm* / hrãyamàno nãcamanà nyaùãdad bràhmaõas tataþ // adhyàpako mantradharas traividyo vedapàragaþ / niùadya bràhmaõaþ ÷ailo lakùaõàn ãkùate muneþ // (##) adràkùãl lokanàthasya triü÷ad gàtreùu lakùaõàn* / dvayoþ kàükùati ÷aila÷ ca koùopagatajihvayoþ // kathaükathã vaimatiko (##) lakùaõàni mahàmuneþ / àügirasaü satyanàmasaübuddhaü paripçcchati // ÷rutàni yàni dvàtriü÷al lakùaõàni mahàmuneþ / dvayaü tatra na pa÷yàmi tava gàtreùu gautama // kaccit koùapraticchannavastiguhyam ihàsti te / rasanànuttamà vàpi kaccij jihvà na hrasvikà // kaccit prabhåtajihvo 'si jànãyàü te mahàmune / nirõàmayà÷u tanukàü kàükùàü vyapanayasva me // kadàcit karhicil loke utpadyante vinàyakàþ / udumbare và kusumaü durlabho hi mahàmuniþ // vàri grãùmàbhitapto và bhojanaü và bubhukùitaþ / àturo bheùajaü yadvac chàstàraü paryupàsmahe // nelayà pårõayà vàcà kalaviükarutasvanaþ / buddhaþ pratyavadac chailaü kàükùàü bràhmaõa nirõuda // ubhe ca cakùuùã ÷rotre pracchàdayati jihvayà / prabhåtayà cchàdayati jihvayà mukamaõóalam* // riddhyà vidar÷ayati càpy çddhipàdeùu kovidaþ / adràkùãd bràhmaõa ÷ailo guhyaü koùàvçtaü muniþ // (##) àvçóha÷alyo niùkàükùo lakùaõàni mahàmuneþ / prahçùñacittasaükalpaþ ÷ailo vàcam udairayat* // mantreùv àptàni me yàni dvàtriü÷al lakùaõàny aham* / sarvaü tat tava gàtreùu paripårõam anånakam* // kalyàõavàk sucaritaþ sujàtaþ priyadar÷anaþ / madhye ÷ramaõasaüghasya bhàskaro và virocase // kàryaü ÷ramaõabhàvena kiü tavottamavarõinaþ / ràjà tvam arho bhavituü cakravartã nararùabhaþ // caturaügabalopeto ratnaiþ saptabhir eva ca / vartayati kùitau cakraü ràjà bhava mahãpatiþ // ràjàham asmi ÷aileti dharmaràjo hy anuttaraþ / dharmeõa cakraü vartaye ihàhaü bhåmimaõóale // kalyo 'smy ahaü kule jàtaþ kùatriyo 'smy abhijàtitaþ / vitràsya sabalaü màraü pràptaþ saübodhim uttamàm* // smçtir bràhmaõa cakraü me praj¤à me parinàyakaþ / vãryaü hayaþ ÷ãghrajavo dhuraü vahati coditaþ / samàdhir me maõi÷reùñho hy andhakàro prabhàkaraþ // upekùà hastinàga÷ ca dhuraü vahati coditaþ // strã vai ratiþ saràgàõàü prãtir bràhmaõa me ratiþ / prasçùñaü bràhmaõa ÷reùñhaü dhanaü gçhagataü mayà // (##) sapta bodhyaügaratnàni sarvalokàtigàni te / prabodhayàmi yaiþ suptàm andhabhåtàm imàü prajàm* // jità mayà di÷aþ sarvàþ prati÷atrur na vidyate / catasro me parùada÷ ca caturaügaü balaü mama // adhyàvasàmi nagaraü pårvabuddhaniùevitam* / riddhyàràmopasaüpannaü màrganirmitacatvaram* // såtràntajàtakàkãrõaü mahàpuruùasevitam* / trayo vimokùadvàràõi smçtyàrakùàbhigopitam* // hrãvyapatràpyasaüpannaþ ahaü ràjà tathàgataþ / dharmayuddhaü mayà dattaü dharmabherã paràhatà // citràsya sabalaü màram abhiùikto 'smi bodhaye / subhàvità apramàõàþ santi càbharaõàni me // bràhmà vihàrà÷ catvàraþ kle÷ànàü parivàraõàþ / parapravàdà vihatà vidhvastà viråóhãkçtàþ // mama samyaktvaü loke 'sminn àlokaü pràõinàü dadat* / chinna dçg j¤àna÷astreõa viveka÷ càyudhaü mama // riddhipàdaþ avasthànaü ÷amatho muùñisaügrahaþ / ÷ãlaratho nandighoùaþ (##) sàrathir me vipa÷yanaþ // sannàhaþ kùàntiþ sauratyaü saügràmo màrgabhàvanaþ / kalàpaþ paücendriyàõi yebhir nivaraõaü hatam* // (##) catvàraþ samyakprahàõà yebhiþ kle÷à nisåditàþ / ÷årayuddhaü mayà dattaü dharmabherã mayà hatà / vitràsya sabalaü màram abhiùikto 'smi bodhaye // avidyàü vidyayà hatvà skandhànàm udayavyayam* / saügràma÷ãrùam uttãrõo buddho 'haü bodhaye prajàm* // trayo loke mahàcaurà yair iyaü bàdhyate prajà / ràgo dveùa÷ ca moha÷ ca sarve te nà÷ità mayà // arhaü÷ ca dakùiõeyo 'smi ùaóabhij¤o balodyataþ / sukùetre pratipannànàm àhutãnàü pratigrahaþ // àrabhya paramaü vãryam àsravà nihatà mayà / mahàntam ogham uttãrõo muhyamàneùv avasthitaþ // daüùñràbalã yathà siüha àsàdya pràõino vane / samaü teùu praharati bàlye madhye mahallake // tathaiva loke saübuddho narasiüho vinàyakaþ / samaü dharmaü prakà÷ayati bàlamadhyamahàtmasu // àturasya ca me ha tvaü kàükùàü vinaya gautama / bhavàn hi ÷alyahantrãõàü vara÷ càlokavedinàm* // vinaya ÷àmya te kàükùàm adhimucyasva bràhmaõa / durlabhaü dar÷anaü bhavati saübuddhànàü ya÷asvinàm* // (##) yasyeha durlabho bhavati pràdurbhàvaþ kadàcana / so 'haü bràhmaõa saübuddho dharmaràjo niruttaraþ // saübuddho 'smãti vadasi ÷ailovàca tathàgatam* / pravartayasi kevalaü cakraü yathà gautama bhàùase // senàpatiþ ko bhavataþ ÷ràvakaþ ÷àstur àtmajaþ / yat tvayà vartitaü cakram anuvartayati paõóitaþ // asti me ÷ràvako brahman sadç÷aþ praj¤ayàtmajaþ / upatiùya iti khyàtaþ ÷àriputro bahu÷rutaþ // sarvagranthavisaüyukta upa÷ànto niràsravaþ / yan mayà vartitaü cakram anuvartayati paõóitaþ // aho %%buddha à÷caryam aho ÷ràvakasaüpadaþ / lokeùv à÷caryam utpannam aho ratnatrayaü param* // ahaü vadàmi bhadraü te ÷ràvakatvam upàgataþ / aho dharmarasaü pãtvà bhaviùyàmi sunirvçtaþ // prahçùñacittasaükalpaþ saüvyagro bràhmaõas tataþ / vivekacittasaükalpa idaü parùadam abravãt* // idaü bhavantaþ ÷çõuta cakùuùmàn bhàùate yathà / ÷alyahantà mahàdhyàyã vane nadati siühavat* // ya icchanty anugacchantu ye necchanti vrajantu te / adyaiva pravrajiùyàmi varapraj¤asya ÷àsane // (##) sucãrõe brahmacarye 'smin màrge caiva subhàvite / pravrajyà saphalà bhavaty apramàdavihàriõaþ // rocate ced iyaü tava pravraja jina÷àsane / chitveha bràhmaõa jañe pravrajiùyàmahe vayam* // prahçùñacittasaükalpo da÷àügulikçtàüjaliþ / avadad bràhmaõaþ ÷ailo dhçtvaikàüsaü sacãvaram* // paüca÷atà màõavà ete tiùñhanti pràüjalãkçtàþ / labhemahe sàdhu mune pravrajyàm upasaüpadam* // tataþ kàruõikaþ ÷àstà maharùir anukampakaþ / ehi bhikùave ity àha sa teùàm upasaüpadà // ÷àriputro mahàpraj¤o maudgalyàyana çddhimàn* / bràhmaõa kapphiõasthaviraþ %%tibhànagatiü gataþ // nadãsundarikàtãre vanaùaõóe manorame / (##) tàüs tatràvadan sthaviràþ pratibhàneùu kovidàþ // tebhyas taü dharmam àj¤àya kathàü tatrànulomikãm* / na cirasya visaüyuktà uttamàrthe pratiùñhitàþ // te dçùñalàbhàþ sukhità dçùñadharmàbhinirvçtàþ / te pa÷yanti pramuditàþ saübuddhaü lokanàyakam* // saddharmaü ca dhana÷reùñhaü ÷ikùàü ca jinavarõitàm* / namasyanty apramàdaü ca samàdhiü pratisaüstaram* // (##) tasmàd ihàtmakàmena màhàtmyam abhikàükùatàm* / buddhaü dharmaü ca saüghaü ca satkçtiü ÷araõaü vrajet* // etad dhi ÷araõaü loke varõitaü ta%% tvadar÷inà / upadrutànàü trastànàü sarvasaukhyapradàyakam* // àdityabuddho buddhasya dharmyaü màhàtmyam uttamam* / ÷àsanaü dharmaràjasya bhajen mokùàrthikaþ sadà // kaineyagàthàþ samàptàþ // atha bhagavàn kà÷ãùu janapadeùu càrikàü caran kà÷ãpaññam anupràptaþ / tasmiü÷ ca kà÷ãpaññe ÷obhitapårviõau dvau pitàputrau pravrajitau / putraþ kathayati / bhagavàn ÷ràvakasaüghaþ kà÷ãùu janapade càrikàü carann ihànupràptaþ ÷ràntakàyo bhagavàn bhikùusaügha÷ ca / yan nu vayaü bhagavantaü sa÷ràvakasaüghaü yavàgåpànenopanimantrayàmaþ / tat kiü tvaü peyàü samudànayasi àhosvid bhikùusaügham upanimaütrayasãti / gaccha tvaü bhikùusaügham upanimaütraya / ahaü peyàü samudànayàmãti / tena bhikùusaügha upanimaütritaþ / so 'py àdar÷aü gçhãtvà vãthãü gataþ / tena tasyàü ÷reùñhã dçùño dãrghake÷a÷ma÷ruþ / tasya tenàdar÷a upadar÷itaþ / sa kathayati / àrya etad apy asti te kau÷alyam* / sa kathayati / asti / avatàraya / so 'vatàrayitum (##) àrabdho gçhapatir middham avakràntaþ / avatàrite pratibuddhaþ / sa kathayati / àryàvatàritam* / gçhapate avatàritam* / saütuùñaþ kathayati / àrya atãva parituùño 'smi / vada kaü te varam anuprayacchàmãti / sa kathayati / mayà buddhapramukho bhikùusaügho yavàgåpànenopanimantritaþ / yavàgåm anuprayaccheti / sa kathayati / àrya kiü te yavàgåpànena / praõãtaü khàdanãyabhojanãyam anuprayacchàmi / gacchopanimaütrayasveti / àrogyam ity uktvàsau prakràntaþ / tato 'sau gçhapatiþ ÷uci praõãtaü khàdanãyabhojanãyaü pårvavad yàvat purastàd bhikùusaüghasya praj¤apta evàsane niùaõõas tatra praõãtaü khàdanãyabhojanãyaü càryate / bhikùavaþ saülakùayanti / vayaü låhenopanimaütritàþ / ayaü ca praõãta àhàraþ / kathaü vayaü pratigçhõãma iti / te na pratigçhõanti / etat prakaraõaü bhikùavo bhagavata àrocayanti / bhagavàn àha / yadi låhenopanimantritaþ praõãtaü labhate paribhoktavyam* / nàtra kaukçtyaü karaõãyam* / bhagavàn saülakùayati / yaþ ka÷cid àdãnavo bhikùavo jàtãyaü bhàõóaü dhàrayanti / tasmàn na bhikùuõà ÷ilpam upadar÷ayitavyam* / na tàvajjàtãyena tàvajjàtãyaü bhàõóam upasthàpayitavyam* / upasthàpayati sàtisàro bhavati sthàpayitvà vaidyapårviõàü ÷astrakoùaü kàyasthapårviõàm api bhàjanaü såcikapravrajitànàü såcãgçham iti / (##) bhagavàn malleùu janapadeùu càrikàü caran pàpàm anupràptaþ / pàpàyàü viharati jalåkàvanaùaõóe / pàpàyàü roco nàma mallamahàmàtraþ prativasati / àyuùmataþ ànandasya màtulaþ / so 'tãvà÷ràddhaþ / a÷rauùuþ pàpeyà mallà bhagavàn malleùu janapadeùu càrikàü caran pàpàm anupràptaþ pàpàyàü viharati jalåkàvanaùaõóa iti / ÷rutvà ca punaþ saüjalpaü kurvanti / bhavantaþ ÷råyate bhagavàn malleùu janapade càrikàü caran pàpàm anupràptaþ pàpàyàü viharati jalåkàvanaùaõóa iti / saced asmàkam ekaiko buddhapramukhaü bhikùusaüghaü bhojayiùyati apare 'vakàsaü na lapsyante / sarvathà kriyàkàraü vyavasthàpayàmaþ / na kenacid asmàkam ekàkinà buddhapramukho bhikùusaügho bhojayitavyaþ / samastà eva vayaü bhojayiùyàmaþ / yo yuùmàkam ekàkã bhojayati sa gaõena ùaùñiü kàrùàpaõàn daõóya iti / atha pàpeyà mallàþ sarve saübhåya yena bhagavàüs tenopasaükràntàþ / upasaükramya bhagavataþ pàdau ÷irasà vanditvà ekànte niùaõõàþ / ekàntaniùaõõàn pàpeyàn mallàn bhagavàn dharmyayà kathayà saüdar÷ya pårvavad yàvat saüpraharùya tåùõãm* / atha pàpeyà mallà utthàyàsanàd ekàüsam uttaràsaügaü kçtvà yena bhagavàüs tenàüjaliü praõamayya bhagavantam idam avocat* / adhivàsayatv asmàkaü bhagavan* ÷vo 'ntargçhe bhaktena sàrdhaü bhikùusaüghena / adhivàsayati bhagavàn pàpeyànàü mallànàü tåùõãübhàvena / atha pàpeyà mallà bhagavatas tåùõãübhàvenàdhivàsanàü viditvà bhagavato bhàùitam abhinandyànumodya bhagavataþ pàdau ÷irasà vanditvotthàyàsanàt prakràntaþ / roco mallamahàmàtras tatraivàsthàt* / (##) sa àyuùmatà ànandenoktaþ / roca kiü tvaü ÷ràddhaþ saüvçttaþ / sa kathayati / nàhaü ÷ràddhaþ saüvçttaþ / kin tu gaõena kriyàkàraþ kçtaþ / pårvavad yàvat ùaùñiü kàrùàpaõàn daõóya iti / tvaü nàma daõóabhayàd bhagavantaü dar÷anàyopasaükràntaþ / evaü bhadantànanda / athàyusmàn ànando rocaü mallamahàmàtram àdàya yena bhagavàüs tenopasaükràntaþ / upasaükramya bhagavantam idam avocat* / ayaü bhadanta roco mallamahàmàtro na buddhe 'bhiprasanno na dharme na saüghe 'bhiprasannaþ / sàdhv asya bhagavàüs tathà dharmaü de÷ayed yathaiùa buddhe 'bhiprasãded dharme saüghe abhiprasãded iti / adhivàsayati bhagavàn àyuùmata ànandasya tåùõãübhàvena / atha bhagavatà rocasya mahàmàtrasya tàdç÷ã dharmade÷anà kçtà yàü ÷rutvà roco mallamahàmàtro buddhe 'bhiprasanno dharme saüghe 'bhiprasannaþ / atha roco mallamahàmàtraþ utthàyàsanàd ekàüsam uttaràsaügaü kçtvà yena bhagavàüs tenàüjalãü praõamayya bhagavantam idam avocat* / adhivàsayatu me bhagavàn* ÷vo 'ntargçhe bhaktena sàrdhaü bhikùusaüghena / nimantrito 'smi roca tatprathamataþ pàpeyair mallaiþ / adhivàsayatu me bhagavàn ahaü tathà kariùyàmi yathà pàpeyà mallà (##) anuj¤àsyanti / sacet te roca pàpeyà mallà anuj¤àsyanti evaü te 'ham adhivàsayàmi / atha roco mallamahàmàtro bhagavataþ pàdau ÷irasà vanditvotthàyàsanàt prakrànto yena pàpeyà mallàs tenopasaükràntaþ / upasaükramya pàpeyàn mallàn idam avocat* / àgamayantu tàvad bhavanto yàvad ahaü tatprathamataraü bhagavantaü bhojaye bhikùusaüghaü ca / pa÷càd yuùmàkam api (##) na duùkaraü bhaviùyati bhagavantaü bhojayituü bhikùusaüghaü ca / te kathayanti / asmàbhis tatprathamataraü buddhapramukho bhikùusaügha upanimantrito na vayam anujànãma iti / sa kathayati / yadi nànujànãtha ekaü khàdyakaü càrayàmi pànakaü ceti / tatra ye ÷ràddhàs te kathayanti / bhavanta a÷ràddha eùaþ / anujànãmaþ sacet saüghagatà tena dakùiõà pratiùñhàpità bhavati / tair anuj¤àtam* / tatas tena ÷ilpina àhåya uktàþ / bhavantas tàdç÷aü khàdyakaü sajjãkuruta yenaikenaiva paryàptir bhavati ahaü sarvopakaraõàni dadàmãti / tena nànàsugandhidravyàdisaüyutàny upakaraõàni dattàni / tair nànàsugandhidravyaparipårõaü khàdyakaü kçtam* / yenaikenaivaikasya paryàptir bhavati / atha pàpeyà mallàs tàm eva ràtriü ÷uci praõãtaü khàdanãyabhojanãyaü samudànãya pårvavad yàvat purastàd bhikùusaüghasya praj¤apta evàsane niùaõõàþ / tato roco mallamahàmàtraþ khàdyakaü càrayitum àrabdhaþ pànakaü ca / bhikùavaþ kaukçtyena na paribhuüjanti / bhagavàn àha / dànapatir avalokayitavya iti / bhikùubhiþ pàpeyà mallà avalokitàþ / kathayanti / àryà lakùità vayaü rocena mallamahàmàtreõa / pratigçhõãdhvam iti / tato rocena mallamahàmàtreõa khàdyakaü càritam* / tenaiva bhikùåõàü paryàptir jàtà / bhagavàn dakùiõàde÷anàü kçtvà prakràntaþ / pàpeyànàü mallànàm asàv àhàraþ paribhogaü na gataþ / aparasmin divase bhikùavaþ piõóapàtaü praviùñàþ / bràhmaõagçhapatibhir ucyante / ehi buddha ehi dharma ehi saügha idaü gçhàõeti / (##) bhikùavaþ kaukçtyena pratigçhõanti / bhagavàn àha / praùñavyaþ kiü mamànuprayacchatha àhosvid yo 'sau bhagavàn dvipadànàm agrya iti / yadi kathayanti yo 'sau bhagavàn dvipadànàm agrya iti / na svãkartavyam* / atha kathayanti / tvam evàsmàkaü buddha iti pratigrahãtvyam* / nàtra kaukçtyaü karaõãyam* / evaü dharme vaktavyaü yo 'sau viràgàõàm agrya iti / saüghe vaktavyaü yo 'sau gaõànàm agrya iti / vistareõa yojayitavyam* / ÷ràvastyàü nidànam* / anyatamena gçhapatinà buddhapramukho bhikùusaügho jentàkenopanimantritaþ / tena khalu samayenàyuùmàn svàtir navàgatas taruõo 'cirapravrajitaþ aciràgata imaü dharmavinayam* / sa saülakùayati / uktaü bhagavatà yai÷ càlpaü dattaü yai÷ ca prabhåtaü dattaü yai÷ ca praõãtaü dattaü yai÷ càttamanaskaiþ parikarma kçtaü yai÷ ca prasannacittair abhyanumoditaü (##) sarve te puõyasya bhàgino bhavanti / yanv ahaü parikarma kuryàm iti / sa kàùñhaü pàñayitum àrabdho yàvad anyatamasmàt påtidàrusuùiràn niùkramyà÷ãviùeõa dakùiõe pàdàïguùñhe dçùñaþ / sa viùeõa saümårchito bhåmau patito làlà vàhayati mukhaü ca vibhaõóayati akùiõã ca saüparivartayati / sa tathà vihvalo bràhmaõagçhapatibhir dçùñaþ / te kathayanti / bhavantaþ katarasyàyaü gçhapateþ putra iti / aparaiþ samàkhyàtam* / amukasya iti / te kathayanti / anàthànàü ÷ramaõa÷àkyaputrãyàõàü madhye pravrajitaþ / yadi na pravrajito 'bhaviùyat* j¤àtibhir asya cikitsà kàrità abhaviùyad iti / etat prakaraõaü bhikùavo bhagavata (##) àrocayanti / bhagavàn àha / vaidyaü pçùñvà cikitsà kartavyeti / bhikùubhir vaidyaþ pçùñaþ / sa kathayati / àryà vikçtabhojanam anuprayacchateti / etat prakaraõaü bhikùavo bhagavata àrocayanti / bhagavàn àha / dàtavyaü vaidyopade÷eneti / bhikùavo na jànate kãdç÷aü vikçtabhojanam iti / tair vaidyaþ pçùñaþ / sa kathayati / àryà yuùmàkam eva ÷àstà sarvaj¤o bhagavàn sarvadar÷ã sa eva j¤àsyatãti / bhikùavo bhagavata àrocayanti / bhagavàn àha / vikçtabhojanaü bhikùava uccàraþ prasràva÷ chàyikà mçttikà ca / tatra uccàraþ acirajàtakànàü vatsakànàü teùàm eva ca prasràvaþ / chàyikà paücànàü vçkùàõàm* / kàücanaya kamãbalasyà÷vatthasyodumbarasya nyagrodhasya / mçttikà pçthivyàü caturaügulam apanãyoddhartavyà iti vikçtabhojanam iti / tato bhikùubhir àyuùmataþ svàter vikçtabhojanaü dattam* / tathàpi na svasthãbhavati / etat prakaraõaü bhikùavo bhagavata àrocayanti / bhagavàn àha / ÷akùyasi tvam ànanda mamàntikàn mahàmàyårãü vidyàm udgçhya paryavàpya svàter bhikùo rakùàü kartuü paritràõaü parigrahaü viùadåùaõaü daõóaparihàraü viùanà÷anaü sãmàbandhaü dharaõãbandhaü ca / bhàùatàü bhagavàn ÷roùyàmi / atha bhagavàüs tasyàü velàyàm imàü mahàmàyårãü vidyàü bhàùate sma / (##) namo buddhàya namo dharmàya namaþ saüghàya / tadyathà amale vimale nirmale %% hiraõye hiraõyagarbhe bhadre subhadre samantabhadre %<÷rãbhadre>% sarvàrthasàdhani paramàrthasàdhani sarvànarthapra÷amani | sarvamaïgalasàdhani | manase | mànase | mahàmànase | acyute adbhute %% mukte mocani mokùaõi araje viraje | amçte | amare %% brahmasvare pårõe pårõamanorathe mukte jãvati rakùà svàtiü sarvopadravabhayarogebhyaþ svàhà / evaü bhadantety àyuùmàn ànando bhagavato 'ntikàn mahàmàyårãü vidyàm udgçhya paryavàpya svàter bhikùoþ svastyayanaü kçtam* / nirviùa÷ ca saüvçtto yathà pauràõaþ / bhikùavaþ saü÷ayajàtàþ sarvasaü÷ayacchettàraü buddhaü bhagavantaü papracchuþ / àscaryaü bhagavan yàvac ca bhagavatà mahàmàyårã vidyà upakarà bahukarà ca / na bhikùava etarhi yathà mamàtãte 'py adhvany akùaõapratipannasya (##) vinipatita÷arãrasyàpi mahàmàyårã vidyàràjà upakarà bahukarà ca / tac chråyatàm* / bhåtapårvaü bhikùavo himavati parvataràje dakùiõe pàr÷ve suvarõàvabhàso nàma mayåraràjaþ prativasati sma / so 'nayà mahàmàyåryà vidyayà kàlyaü svastyayanaü kçtvà divà svastyayanena viharati / so 'yaü svastyayanaü kçtvà ràtrau svastyayanena viharati / so 'pareõa samayena saübahulàbhir vanamayårãbhiþ sàrdham àràmeõàràmam udyànenodyànaü parvatapàr÷veõa parvatapàr÷vam atyarthaü kàmaràgaraktaþ kàme 'nugçddho grathito mårchito madamattaþ pramåóhaþ pramårchitaþ (##) pravicaran prasàdàd anyataraü parvatavivaram anupraviùñaþ / sa tatra dãrgharàtraü pratyarthikaiþ pratyamitrair hiüsakair avatàraprekùibhir mayårapà÷air baddhaþ / so 'py atra madhyagataþ pramåóhaþ smçtiü ca labdhvà imàm eva mahàmàyårãü vidyàü manasyakàrùãt* / tadyathà amale vimale nirmale maïgalye hiraõye hiraõyagarbhe bhadre subhadre samantabhadre ÷rãbhadre sarvàrthasàdhani paramàrthasàdhani sarvànarthapra÷amani sarvamaïgalyasàdhani manasi mànasi mahàmànasi acyute adbhute atyadbhute mukte mocani mokùaõi araje viraje amare amçte %% brahme brahmasvare pårõe pårõamanorathe vimukte jãvati rakùa màü sarvopadravebhyaþ svàhà / sa mayårapà÷àü÷ chitvà niùpalànaþ / kiü manyadhve bhikùavo yo 'sau suvarõàvabhàso nàma mayåraràjas tena kàlena tena samayena / tadàpi mama mahàmàyårã vidyà upakarà ca bahukarà ca etarhy api mama mahàmàyårã vidyà upakarà ca bahukarà ceti / pa÷ya bhadanta yàvac ca bhagavataþ svàter bhikùor vidyayà svastyayanaü kçtam* / na bhikùava etarhi yathàtãte 'py adhvani / tac chråyatàm* / bhåtapårvaü bhikùavo vàràõasyàü nagaryàü nàgamaõóaliko 'nyatamaþ kùatriyadàrakaþ sarpeõa dçùñaþ / sa kàlagataþ / nàgamaõóalikena vidyayà tasya svàsthyaü kçtam* / kiü manyadhve bhikùavo yo 'sau nàgamaõóalikaþ ahaü sa tena kàlena tena samayena / yo 'sau dàrakaþ svàtir bhikùus tena kàlena tena samayena / bhaiùajyavastu samàptam* //