Sanghabhedavastu ed. R. Gnoli with the assistance of T. Venkatacharya: The Gilgit Manuscript of the Saïghabhedavastu, Being the 17th and Last Section of the Vinaya of the Målasarvàstivàdin. Roma 1977_78 (Serie Orientale Roma, 49) Input by Klaus Wille (G”ttingen, Germany) Not yet proof read (May 2000) A = fol.no. in the manuscript MSV IV = Gilgit Manuscript, ed. N. Dutt, vol. 1-4, Calcutta, Srinagar 1939-1959. Vol. III: Målasarvàstivàdavinayavastu, part 1-4 part 4 (Calcutta 1950): प्रव्रज्यावस्तु, पोषधवस्तु, प्रवारणवस्तु, वर्षावस्तु, चर्मवस्तु, संघभेदवस्तु MSV,Wi = K. Wille, Die handschriftliche šberlieferung des Vinayavastu der Målasarvàstivàdin, Stuttgart 1990, VOHD, Suppl.-Bd. 30 SHT = Sanskrithandschriften aus den Turfanfunden, ed. E. Waldschmidt et al., vol. 1ff., Wiesbaden/Stuttgart 1965ff. (Verzeichnis der orientalischen Handschriften in Deutschland, X,1ff.). # lacuna #<...># = BOLD fol. 513ff. first ed. in MSV IV 213ff. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (##) उद्दानम्: कौण्डिन्यो नन्दीपालश् च मोदका उदकं पिबेत् । पूपको मधुवासिष्ठो विनयाग्रं गणितेन च ॥ करकः कलभुश् चैव विश्वभुग् वनरथेन च । छत्रं कीतशिरामैत्री तथा घण्टेन घोषिता ॥ यदा आयुष्मता कौण्डिन्येन सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम् भगवता सङ्घाटीध्वजधारिणाम् अग्रो निर्दिष्टः, तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता कौण्डिन्येन कर्म कृतम् येन भगवता सङ्घाटीध्वजधारिणाम् अग्रो निर्दिष्टः? भगवान् आह: कौण्डिन्येन भिक्षुणा कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि; कौण्डिन्येनैव कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ; (##) अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च; न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि । सामग्रीम् प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ ______________________________________________________________ Story of कौण्डिन्य भूतपूर्वं भिक्षवः अस्मिन्न् एव भद्रके कल्पे वर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि, विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; *स वाराणसीं नगरीम् उपनिश्रित्य विहरति करकच्छेदके पर्वते; यावद् अपरेण समयेन काश्यपः सम्यक्संबुद्धः पूर्वाह्णे निवास्य, पात्रचीवरम् आदाय वाराणसीं प्रविशति; पञ्चमात्राणि च गोष्ठिकशतानि निर्गच्छन्ति; अद्राक्शुस् ते गोष्ठिकास् तं बुद्धं भगवन्तं द्वात्रिंशता महापुरुषलक्षणैः समलङ्कृतम्, अशित्या चानुव्यञ्जनैर् विराजितगत्रम्, व्यामप्रभालङ्कृतं, सूर्यसहस्रातिरेकप्रभम्, जङ्गमम् इव रत्नपर्वतं समन्ततो भद्रकम्; सहदर्शनाच् च प्रसादजाताः सञ्जल्पं कर्तुम् आरब्धाः: भवन्तो ऽस्माभिर् अस्य सकाशे प्रव्रजितव्यम् इति; तेषाम् एवं कृतसङ्केतानां केचिन् महासमुद्रम् अवतीर्णाः; केचिद् देशान्तरं गताः; केचित् कालधर्मेण संयुक्ताः; षोदशजनाः परिशिष्टाः; ते करच्छेदकं पर्वतं गत्वा काश्यपस्य सम्यक्संबुद्धस्य सकाशे प्रव्रजिताः; ते तत्र ध्यानाध्ययनयोगेनावस्थिताः; यावद् अपरेण समयेन काश्यपः सम्यक्संबुद्धः सकलं बुद्धकार्यं कृत्वा इन्धनक्षयाद् इवाग्निः ऋषिवदने मृगदावे निरुपधिशेषे निर्वाणधातौ परिनिर्वृतः; तेषां देवताभिर् आरोचितम्: भवन्तः काश्यपः परिनिर्वृतः; सप्ताहपरिनिर्वृतस्य चास्य शासनम् अन्तर्हितम्; किं यूयम् अफलकंबुका पुरतस्तिष्ठत इति; ते श्रुत्वा अकृतकार्यत्वान् महता दुःखेनाभ्याहताः; पञ्च सहश्रवणाद् एव करकच्छेदकात् पर्वताद् अवतीर्य वाराणसीं प्रविष्टाः; षड्भिस् तेनैव संवेगेन वीर्यम् अवलम्ब्य प्रत्येकबोधिः साक्षात्कृता; पञ्च पश्चाद् अवतीर्य वाराणसीं प्रवेष्टुम् (##) आरब्धाः; यावच् छकटसार्थो निर्गच्छति; एकस्य शाकटिकस्य बलीवर्दा दुर्बलाः; स तान् प्रतोदयष्ट्या भूयो ताडयति; दुर्बलप्राणत्वान् न शक्नुवन्ति गन्तुम्; स च शाकटिकस् तस्य शकटसार्थस्याग्रतो यायी; स तैर् भिक्षुभिर् उक्तः: भोः शाकटिक तवेमे बलीवर्दा दुर्बलाः; किम् एतान् प्रतोदयष्ट्या भूयोभूयस् ताडयसि? यदि न शक्नुवन्ति गन्तुम्, विस्रब्धगतिप्रचारतया पृष्ठतो ऽनुगच्छेति; स कथयति: ममाग्रतो गच्छतो न शक्यम् अनेन शकटसार्थेन सार्धं गन्तुम्; यद्य् अहं पृष्ठतो ऽनुगच्छामि, नूनम् अयं शकटसार्थो छोरयित्वा गच्छतीति; ते शाकटिकस्यान्तिके असद्विकल्पसंज्ञनितवैमुख्याः परस्परं कथयन्ति: भवन्तः काश्यपे सम्यक्संबुद्धे परिनिर्वृते वयं विलम्बिता इत्य् अनेनास्माकम् एषा चोदना कृता; यन् नु वयं वीर्यम् आरभेमहि; इति विदित्वा गाथां भाषन्ते: यद्य् अप्य् अन्तर्हितो धर्मः काश्यपस्य महामुनेः । वीर्यं न स्रंसयिष्यामः सम्यक्संबुद्धदेशितम् ॥ परिक्षयं न यास्यन्ति यद्य् अप्य् अस्माकम् आस्रावाः । श्रावकाग्रा भविष्यामः शाक्यसिंहस्य तायिनः ॥ इति; ते वाराणसीं प्रविश्य पिण्डपातं चरित्वा पुनर् अपि करकच्छेदकं पर्वतं गत्वा ध्यानाध्ययनयोगेनावस्थिताः; तेषां चत्वारः कालगताः; एको ऽवस्थितः; स उत्सुक उदानम् उदानयति: अयम् एव स करकच्छेदकः पर्वतो यत्र मया काश्यपः सम्यक्संबुद्धः पर्युपासितः; दृष्टश् च तस्य विंशतिभिक्षुसहराणाम् एकः (##) सकलजम्बूद्वीपे ऽपि सङ्घाटीध्वजधारीति; स प्रणिधानं कर्तुम् आरब्धः: यन् मया भगवति काश्यपे सम्यक्संबुद्धे यावदायुर् ब्रह्मचर्यं चरितम्; न कश्चिद् गुणगणो ऽधिगतः; अनेनाहं कुशलमूलेन यो ऽसौ भगवता काश्यपेन सम्यक्संबुद्धेन उत्तरो नाम माणवो व्याकृतः, भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतः अर्हन् सम्यक्संबुद्धः इति; तस्याहं शासने प्रव्रज्य तत्प्रथमतः सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कुर्याम्; मां च भगवान् शाक्यमुनिः सङ्घाटीध्वजधारिणाम् अग्रं निर्दिशेद् इति. किं मन्यध्वे भिक्षवः? यो ऽसौ तेन कालेन समयेन भगवतः काश्यपस्य सम्यक्संबुद्धस्य परिनिर्वृतस्य विंशतिभिक्षुसहराणाम् (##) सकलजम्बूद्वीपे एको भिक्षुर् अवशिष्टः सङ्घाटीध्वजधारी, येन तत्करकच्छेदके पर्वते प्रणिधानं कृतम्, एष एवासौ कौण्डिन्यो भिक्षुः; तत्प्रणिधान्वशाद् एतर्हि भगवता सङ्घाटीध्वजधारिणाम् अग्रतायां निर्दिष्टः; इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः, एकान्तशुक्लानाम् एकान्तशुक्लः, व्यतिमिश्राणां व्यतिमिश्रः; तस्मात् तर्हि भिक्षवः एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च, एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः; इत्य् एवं वो भिक्षवः शिक्षितव्यम्. यदा भगवता आयुष्मतः कौण्डिन्यस्य आकार्याकार्य धर्मो देशितः, आज्ञातस् ते कौण्डिन्य धर्मः? आज्ञतो भगवन्; आज्ञतस् ते कौण्डिन्य धर्मः? आज्ञतस् सुगत, इति, तदा भिक्षवः संशयजातः सर्वसंशयछेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आज्ञातकौण्डिन्येन कर्म कृतं येनास्य भगवता आकार्याकार्य धर्मो देशितः, आज्ञातस् ते कौण्डिन्य धर्मः? आज्ञतो भगवन्; आज्ञतस् ते कौण्डिन्य धर्मः? आज्ञतस् सुगत इति; भगवान् आह: कौण्डिन्येनैव भिक्षवो भिक्षुणा कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि पूर्ववद् यावत् फलन्ति खलु देहिनाम्. ______________________________________________________________ Story of Kà÷isundaraka (Kùàntivàdin) (concerning a previous birth of कौण्डिन्य) भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति, ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च; सो ऽपरेण समयेन देव्या सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः देवी आपन्नसत्वा संवृत्ता; अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता; दारको जातः, अभिरूपो दर्शनीयः प्रासादिकः सर्वाङ्गप्रत्यङ्गोपेतः; तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते, किं भवतु दारकस्य नामेति; अमात्याः ऊचुः: देव आचरितं मध्यदेशे यो ऽभिरूपो भवति प्रासादिकः स सुन्दर इत्य् उच्यते; अयं च दारकः अभिरूपो दर्शनीयः प्रासादिकः, काशिराजस्य च पुत्रः; भवतु दारकस्य काशिसुन्दर इति नामेति; तस्य काशिसुन्दर इति नामधेयं व्यवस्थापितम्; काशिसुन्दरो दारकः अष्टाभ्यो धात्रीभ्यो दत्तः; द्वाभ्याम् अङ्गधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां (##) मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्याम्; अष्टाभिर् धात्रीभिर् उन्नीयते क्षीरेण (##) दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेन अन्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम्. भूयो ऽपि राज्ञः क्रीडतो रममाणस्य परिचारयतः देवी आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता; दारको जातः; यस्मिन्न् एव दिवसे वाराणस्यां पौरजानपदानां महान् कलिर् उत्पन्नः; तस्यापि जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते, किं भवतु दारकस्य नामेति; अन्तःपुरजनः कथयति: देव अस्य जन्मनि वाराणस्यां पौरजानपदानां महान् कलिर् अभूत्; तस्माद् भवतु दारकस्य कलिभूर् इति नामेति; राजा ब्रह्मदत्तः धर्माधर्मेण राज्यं कारयति; काशिसुन्दरः कुमारः पश्यति पितरं धर्माधर्मेण राज्यं कारयन्तम्; दृष्ट्वा च पुनर् अस्यैतद् अभवत्: अहम् अपि पितुर् अत्ययाद् राजा भविष्यामि; अहम् अपि धर्माधर्मेण राज्यं कारयित्वा नरकपरायणो भविष्यामि; यन्न्व् अहम् अगाराद् अनगारिकां प्रव्रजेयम् इति; स पितुस् सकाशम् उपसंक्रान्तः; पादयोर् निपत्य कथयति: तात अनुजानिष्व, प्रव्रजाम्य् अगाराद् अनगारिकाम् इति; स कथयति: पुत्र यस्यार्थे यज्ञा इज्यन्ते, होमा हूयन्ते, तपांसि तप्यन्ते, तत् तव करतलगतं राज्यम्; कस्यार्थे अपास्य प्रव्रजसीति; स गाथां भाषते: वरं वने वल्कलचीरवाससा फलाशिना व्याडमृगैः सहोषितम् । न राज्यहेतोर् वधबन्धताडनं बुधेन कर्तुं परलोकभीरुणा ॥ इति; राज कथयति; यत् खलु कुमार जानीयास् त्वम् अस्माकम् एकपुत्रः प्रियो मनापः क्षान्तो ऽप्रतिकूलः; मरणेन ते वयम् अकामका वियुज्येम; न तु जीवन्तं परित्यक्ष्यामः; काशिसुन्दरः कुमारः कथयति; तात सचेद् अनुज्ञास्यसीत्य् एवं कुशलम्; नो चेद् अनुज्ञास्यसि, अद्य न भोक्ष्ये, न पास्यामीति; तत्र काशिसुन्दरः कुमारः एकम् अपि भक्तच्छेदम् अकार्षीद्, द्वौ, त्रीन्, यावद् षड् भक्तच्छेदान् अकार्षीत्; अथ राज ब्रह्मदत्तः काशिसुन्दरं कुमारम् इदम् अवोचत्: (##) यत् खलु तात कुमार जानीया दुश्चरं ब्रह्मचर्यम्, दुष्करं प्राविवेक्यं, दुरभिरमम् एकत्वे, दुरभिसंबुधान्य् अरण्यवनप्रस्थानि, प्रान्तानि शयनासनान्य् अध्यावस्तुम्, दुःखम् एकाकिनो ऽरण्ये वासः; यावज्जीवं ते व्याडमृगैः सह वस्तव्यम्; यावज्जीवं ते परदत्तभोजिनो भवितव्यम्; यावज्जीवं ते मानुषकेभ्यः कामेभ्यः आवरणं कर्तव्यम्; यावज्जीवं ते मानुषिकाभ्यो रतिक्रीडाभ्य आवरणं कर्तव्यम्; एहि त्वं तात कुमार इहैव स्थितो यौवराज्यं कारय; कामांश् च परिभुंक्ष्व; दानानि च देहि पुण्यानि च कुरु; एवम् उक्त काशिसुन्दरः कुमारस् तूष्णीम्. अथ राजा ब्रह्मदत्तः अन्तःपुरम् अमात्यान् पौरोहितांश् चोद्योजयति; अङ्ग तावद् भवन्तः कुमारम् उत्थापयत; एवं देवेत्य् अन्तःपुरामात्यपौरोहिता येन काशिसुन्दरः कुमारस् तेनोपसंक्रान्ताः; उपसंक्रम्य काशिसुन्दरं कुमारं इदम् अवोचन्: यत् खलु (##) तात कुमार जानीयास्, त्वं हि सुकुमारः सुखैषी; न त्वं ज्ञाता दुःखस्य; दुश्चरं ब्रह्मचर्यम्; दुष्करं प्राविवेक्यं, दुरभिरमम् एकत्वे, दुरभिसंबुधान्य् अरण्यवनप्रस्थानि, प्रान्तानि शयनासनान्य् अध्यावस्तुम्, दुःखम् एकाकिनो ऽरण्ये वासः; यावज्जीवं ते व्याडमृगैः सह वस्तव्यम्; यावज्जीवं ते परदत्तभोजिनो भवितव्यम्; यावज्जीवं ते मानुषकेभ्यः कामेभ्यः आवरणं कर्तव्यम्; यावज्जीवं ते मानुषिकाभ्यो रतिक्रीडाभ्य आवरणं कर्तव्यम्; एहि त्वं तात कुमार इहैव स्थितो यौवराज्यं कारय; कामांश् च परिभुंक्ष्व; दानानि च कुरु; एवम् उक्त काशिसुन्दरः कुमारस् तूष्णीम्. अथ राजा ब्रह्मदत्तः काशिसुनद्रस्य कुमारस्य पांसुक्रीडनकामात्यपुत्रान् पौरोहितपुत्रान् अन्यांश् च कुमारां उद्योजयति; अङ्ग तावद् कुमारकाः काशिसुन्दरं कुमारम् उत्थापयत; अथामात्यपुत्राः पुरोहितपुत्राः कुमाराश् च राज्ञो ब्रह्मदत्तस्य प्रतिश्रुत्य, येन काशिसुन्दरः कुमारस् तेनोपसंक्रान्ताः; उपसंक्रम्य काशिसुन्दरं कुमारं इदम् अवोचन्: यत् खलु सोम्य कुमार जानीयास् त्वं हि सुकुमारः सुखैषी; न त्वं ज्ञाता दुःखस्य; दुश्चरं ब्रह्मचर्यम्; दुष्करं प्राविवेक्यं, दुरभिरमम् एकत्वे; दुरभिसंबुधान्य् अरण्यवनप्रस्थानि, प्रान्तानि शयनासनान्य् अध्यावस्तुम्, दुःखम् एकाकिनो ऽरण्ये वासः; यावज्जीवं ते व्याडमृगैः (##) सह वस्तव्यम्; यावज्जीवं ते परदत्तभोजिनो भवितव्यम्; यावज्जीवं ते मानुषकेभ्यः कामेभ्यः आवरणं कर्तव्यम्; यावज्जीवं ते मानुषिकाभ्यो रतिक्रीडाभ्यः आवरणं कर्तव्यम्; एहि त्वं सोम्य कुमार इहैव स्थितो यौवराज्यं कारय; कामांश् च परिभुंक्ष्व; दानानि देहि; पुण्यानि च कुरु; एवम् उक्त काशिसुन्दरः कुमारस् तूष्णीम्. अथामात्यपुत्राः पुरोहितपुत्राः च येन राजा ब्रह्मदत्तस् तेनोपसंक्रान्ताः; उपसंक्रम्य राजानं ब्रह्मदत्तम् इदम् अवोचन्: अनुजानीहि देव सोम्यं काशिसुन्दरं कुमारम्; किं हि मृतेन करिष्यसि? विज्ञप्रशस्ता हि प्रव्रज्या; सचेद् अभिरंस्यसे, जीवन्तम् एनं द्रक्ष्यसि; नो चेद् अभिरंस्यसे, पुनर् आवर्तिका हि ऋषयो भवन्ति; कान्या पुत्रस्य गतिर्, अन्यत्र मातापितृभ्याम्. राजा ब्रह्मदत्तः कथयति: कुमारका यद्य् एवम्, अनुज्ञतो भवतु; अथामात्यपुत्राः पुरोहितपुत्राः कुमाराश् च येन काशिसुन्दरः कुमारस् तेनोपसंक्रान्ताः; उपसंक्रम्य काशिसुन्दरं कुमारं इदम् अवोचन्: यत् खलु सोम्य कुमार जानीयाः, अनुज्ञतो ऽसि राज्ञा प्रव्रज्यायै, यस्येदानीं कालं मन्यसे: अथ काशिसुन्दरः कुमारः मण्डानुपूर्वीं कृत्वा कायस्य स्थाम च बलं च वीर्यं च सञ्जन्य वाराणस्याः च निष्क्रम्य ऋषीणां मध्ये प्रव्रजितः; तेनोद्यच्छमानेन, व्यायच्छमानेन, कामेषु वैरग्यं कृत्वा मैत्री समधिगता; सो ऽत्यन्तं सत्वेषु दयावान् संवृत्तः; तस्यैतया मत्र्या व्याडमृगा अप्य् आश्रमपदे विश्वासम् आपद्यन्ते; नापराध्यन्ते; तस्य क्षान्तिवादी क्षान्तीवादीति संज्ञासंवृत्ता; यावद् अपरेण समयेन (##) राजा ब्रह्मदत्तः कालगतः; कलभू राज्ये प्रतिष्ठापितः; स धर्माधर्मेण कारयति; क्षान्तिवादी ऋषिः कथयति: उपाध्याय ममान्नपानाभिवर्जितम्; न शक्नोम्य् आरण्यकाभिर् ओषधीभिर् यापयितुम्; ग्रामान्तं समवसरामीति; कथयति: वत्स ग्रामे वारण्ये वसतो ऋषिणो रक्षितव्याण्य् एवेन्द्रियाणि; गच्छ वाराणसीसामन्तकम्; गत्वा शाखापर्णकुटीरकाणि कृत्वा वासं कल्पयेति; स उपाध्यायाल् लब्धानुज्ञो वाराणसीं (##) गत्वा शान्तविहारसमन्वेषणया इतश् चामुतश् च परिभ्रमन्न् अनुपूर्वेण पितुः सन्तकम् उद्यानं गतः; तेन तस्मिन् पर्यटता शान्तः प्रदेशो दृष्टः; स तत्रावस्थितः. यावद् अपरेण समयेन कलभू राजा संप्राप्ते वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीवकोन्नादिते वनषण्डे अन्तःपुरसहीयः उद्यानभूमिं निर्गतः; स तत्रोद्याने सुखम् अनुभूय खेदम् आपन्नो मिद्धम् अवक्रान्तः; पुष्पफललोलुपो मातृग्रामस् तस्मिन्न् उद्याने इतश् च अमुतश् च परिभ्रमितुम् आरब्धः; यावत् पश्यन्ति क्षान्तिवादिनम् ऋषिम् एकान्ते शान्तेर्यापथे निषण्णम्; दृष्ट्वा च पुनर् गौरवाप्यायितचित्तसन्तत्यः तस्य ऋषेः प्रणामं कृत्वा परिवार्यावस्थिताः; क्षान्तिवादी ऋषिस् तास् स्त्रियो शान्ततरेणेर्यापथेन धर्मं देशयितुम् आरब्धः; यावत् कलभू राजा निद्राक्लमं प्रतिविनोद्य प्रबुद्धो न पश्यत्य् अन्तःपुरजनम्; स खड्गम् आदाय युवतिजनं समन्वेषितुम् आरब्धः; यावत् पश्यति क्षान्तिवादिनं रिषिं परिवार्य अवस्थिताः; दृष्ट्वा च पुनर् ईर्ष्याजनितक्रोधपर्याकुलीकृतात्मभावः तस्य रिषेः सकाशम् उपसंक्रान्तः; मातृग्रामो राज्ञः सकाशम् अवस्थानं दृष्ट्वा सन्त्रस्तो विद्रुतः; राजा सावष्टम्भं क्षान्तिवादिनम् उवाच: भोः पुरुष, कस् त्वं? स कथयति: क्षान्तिवादी; कलभू राजा कथयति: मयि विकुपिते क्षान्तिवादिनम् आत्मानं प्रतिजानीषे? इदानीं क्षान्तिवादी वा भवान् न वेति तेन तस्य हस्तौ छिन्नौ; भूयः पृच्छति; को भवान् इति; स कथयति, क्षान्तिवादी; तेन तस्य पादौ छिन्नौ; स छिद्यमानेष्व् अङ्गप्रत्यङ्गेषु गाथां भाषते: यदि तिलशतम् अपि कृत्वा क्षेप्स्यसे कायम् उर्व्याम् न त्यजामि क्षान्तिं तिलशतो ऽपि चूर्णितगात्रः । यस्य मम शुभा मैत्री चेतसि परिभाविता सदा क्षान्तिम् तां नोत्सहे विहन्तुं सुतम् इव सुतवत्सला जननी ॥ स एवं गाथाभिर् गीतेन रुजं विनोद्य प्रणिधानं कर्तुम् आरब्धः: यथैष राजा क्लेशाभिनिविष्टबुद्धिर् ममाकार्याकार्य अङ्गप्रत्यङ्गानि छिनत्ति; तथाहं क्षान्तिसौरत्यसमन्वागतेन (##) कुशलमूलेन क्लेशगणम् आत्मीयम् अभिनिर्जित्य अनुत्तरायां सम्यक्संबोधौ अभिसंबुद्धः स्याम्; ततः प्रज्ञाशस्त्रेणस्य आकार्याकार्य तत्प्रथमतः क्लेशान् प्रम्लायेयम् इति. अथ या देवता क्षान्तिवादिन्य् अभिप्रसन्ना सा संलक्षयति: अनेन कलिराजेन अयम् ऋषिर् अदूष्य् अनपकारी करचरणशून्यो व्यवस्थापितः; यन्व् अहम् अस्य वैरं निर्यातयेयम्; इति विदित्वा तीव्रेण (##) पर्यवस्थानेन क्षान्तिवादिनः पुरस्ताद् गाथां भाषते: कलभूं सपुत्रदारं सबन्धुवर्गं सपौरजानपदम् । कृत्स्नं च जीवलोकम् आज्ञापय नाशयिष्यामि ॥ इति; सो ऽपि गाथां भाषते: करचरणनाशविकलं कृतं मम शरीरम् आकुलं येन । तस्यापि पापम् अण्व् अपि नेच्छामि कुतः पुनर् अदूषिनो जगतः ॥ तस्यापि या देवता वाराणस्याम् ईतिस् तत इतः सृष्टा; मूषिकाः शलभाः शुकाः प्रबलाः संवृत्ताः; देवो न वर्षति; जनकायो म्रियते; राज्ञा नैमित्तिका आहूय पृष्टाः: भवन्तः किमर्थं देवो न वर्षति? मुषिकाः शलभाः शुकाः प्रबलाः संवृत्ताः; जनकायश् च म्रियते इति; ते कथयन्ति: देव देवताप्रकोप इति; या देवता क्षान्तिवादिनो ऋषेर् अभिप्रसन्ना सा कुपिता; तया एषा ईतिः सृष्टा इति; राजा कथयति: भवन्तः कथम् अत्र प्रतिपत्तव्यम् इति; नैमित्तिकाः कथयन्ति: देव बलिमाल्योपहारेण देवताः प्रकुपिता आराध्यन्ते; बलिमाल्योपहारं कृत्वा क्षमापयितव्या स च ऋषिर् इति; ततो राज्ञा वाराणस्यां घण्टावघोषणं कारितम्: शृण्वन्तु भवन्तो वाराणसीनिवासिनः पौराः, उद्याननिवासिनी देवता क्षान्तिवादिनो ऋषेर् अभिप्रसन्ना; तया ईतिर् उत्सृष्टा; येन देवो न वर्षति; मूषिकाः शलभाः शुकाः प्रबलाः संवृत्ताः; जनकायश् च म्रियते; तद् युष्माभिर् ईतिव्युपशमार्थं श्वो बलिमाल्योपहारसमेतैर् उद्यानं गत्वा तस्याः पूजा संविधातव्या इति. (##) जनकायस् ताम् एव रात्रिं बलिमाल्योपहारं समुदानीय तद् उद्यानं गतः; राजा चान्तःपुरसहीयः; ततो जनकायेन श्रमणब्राह्मणकृपणवनीपकेभ्यो दानानि दत्वा देवतास्थाने च महतीं पूजां कृत्वा सा देवता क्षमिता; ततो राजा ऋषेः क्षान्तिवादिनः सकाशं गत्वा पादयोर् निपत्य क्षमयितुम् आरब्धः: क्षमस्व मे महर्षे यन् मया विषयाध्यवसितेन क्रोधपर्याकुलीकृतमतिना तवापराद्धम् इति; क्षान्तिवादी कथयति: क्षान्तं महाराज; यथाकथं ज्ञायते? स गाथां भाषते: गात्रेषु वहसि शस्त्रं मैत्री मे सर्वसत्वेषु । यदि संशयो ऽत्र भवतां पश्यत रुधिरं प्रसन्नं मे ॥ इति; तस्य तद् रुधिरं परावृतम्; पापकर्मकारी स राजा प्रातिहार्यसन्दर्शनेनापि न श्रद्धत्ते; स भूयः कथयति, क्षमस्व महर्षे; क्षान्तं महाराज; यथाकथं ज्ञायते? ततो बोधिसत्वः छिन्नान्य् अङ्गप्रत्यङ्गानि यथास्वे स्थाने स्थापयित्वा सत्योपयाचनया गाथां भाषते: छिद्यमानेषु गात्रेषु त्वया राजन् यथा न मे । आघातो ऽस्ति सुसूक्ष्मो ऽपि स्यान् मे कायस् तथा पुरा ॥ इति; तस्य सत्योपयाचनया शरीरं यथापुरं संवृत्तम्; ततो राजा विस्मयोत्फुल्ललोचनो गाथां भाषते: अहो व्रतम् इदं सिद्धम् अहो धर्मस् स्वनुष्ठितः । छिद्यमानेषु गात्रेषु यस्य ते नास्ति विक्रिया ॥ राजा कलभूः सान्तःपुरामात्यपौरनजानपदः तस्य ऋषेः पादौ शिरसा वन्दित्वा प्रक्रान्तः. किं मन्यध्वे भिक्षवो यो ऽसौ (##) क्षान्तिवादी ऋषिर् अहम् एव स; यो ऽसौ कलिभू राजा एष एवासौ कौण्डिन्यभिक्षुः; यन् मया तस्यान्तिके मैत्रचित्तम् उत्पाद्य प्रणिधानं कृतम्, अनेनाहं कुशलमूलेनास्य आकार्याकार्य क्लेशान् छेदयेयम् इति; (##) तत्प्रणिधानवशाद् एतर्हि तथागतेन अस्य आकार्याकार्य धर्मो देशितः; एकान्तकृष्णानां एकान्तकृष्णो विपाकः, पूर्ववद् यावद् एवं वो भिक्षवः शिक्षितव्यम्. यदा भगवता अशीतिर् देवतासहस्राणि धर्मरसेन संगृह्य सत्येषु प्रतिष्ठापितानि तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता अशीतिर् देवतासहस्राणि धर्मरसेन संगृह्य सत्येषु प्रतिष्ठापितानि; भगवान् आह: न भिक्षव एतर्हि यथातीते ऽप्य् अध्वनि मयैतानि अशीतिर् वणिक्सहस्राणि आमिषेण संगृह्य पंचसु व्रतपदेषु प्रतिष्ठापितानि; तच् छ्रूयताम्. ______________________________________________________________ The story of the two merchants भूतपूर्वं भिक्षवो द्वौ सार्थवाहौ अभूवतां विश्वभुक् सुयात्रश् च; एकैकश् च चत्वारिंशद्वणिक्सहस्रपरिवारः; तत्र सुयात्रो नैष्क्रम्याभिनन्दी; स रिषीनां मध्ये प्रव्रजितः; तेनैकाकिना वीर्यम् आस्थाय अनाचार्येणानुपाध्यायकेन सप्तत्रिंशद्बोधिपक्ष्यान् धर्मान् संमुखीकृत्य प्रत्येकबोधिः साक्षाकृता; तस्य ते सार्थिका सार्थवाहम् अपश्यन्तः इतश् चामुतः च समन्वेषितुम् आरब्धाः; यदा सर्वथा नारागयन्तस् तदानीं विश्वभुजः सार्थवाहो ऽनवलोक्य प्रक्रान्तः; समन्विष्टो ऽस्माभिर् नारागितः; कथम् अत्र प्रतिपत्तव्यम्? इति; स कथयति: तिष्ठत, मा काहलीभवत; समन्वेषामः सार्थवाहम् इति; ततो विश्वभुक् सार्थवाह अशीत्या वणिक्सहस्रैः परिवृतः सुयात्रं सार्थवाहं समन्वेषितुम् आरब्धः उद्यानावसथतपोवनेषु; स तेन दृष्टः पृष्टश् च: कस्मात् त्वं सार्थम् अपहाय प्रव्रजित इति; कायिकी तेषां महात्मनां धर्मदेशना न वाचिकी; तेनासौ सार्थवाहः सपरिवारो ज्वलनतपनवर्षनविद्योतनप्रातिहार्यैर् आवर्जितः; तेन तान्य् अशीतिर् वणिक्सहस्राणि आमिषोपसंहारोपसंहृतान्य् उक्तानि: अस्मै कारान् कुरुत; अस्मै काराः कृता नियतं फलदायका भवन्ति; तैः तस्मिन्न् अनेकाः काराः कृताः. किं मन्यध्वे भिक्षवो यो' साव् विश्वभुक् सार्थवाह अहम् एव (##) स तेन कालेन तेन समयेन; यानि वणिक्सहस्राण्य् एतान्य् एव तान्य् अशीतिर् देवतासहस्राणि; तदाप्य् एतानि मयामिषेणोपसंहृत्य पंचसु व्रतपदेषु प्रतिष्ठापितानि; एतर्ह्य् अप्य् एतानि मया सद्धर्मरसेनोपसंहृत्य सत्येषु प्रतिष्ठापितानि; इति हि भिक्षवः एकान्तकृष्णानां कर्माणां व्यतिमिश्रः यावद् एवं वो भिक्षवः शिक्षितव्यम्. यदा भगवता पंचका भिक्षवः संसारकान्ताराद् उत्तार्य इन्द्रियबलबोध्यङ्गरत्नैः संविभक्ताः सद्धर्मरसेन संतर्पिताः, तदा भिक्षवः (##) संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता पंचका भिक्षवः संसारकान्ताराद् उत्तार्य सद्धर्मरसेन संतर्पिता इति; भगवान् आह: किम् अत्र, भिक्षव, आश्चर्यं यद् इदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञानज्ञेयवशिप्राप्तेन पंचका भिक्षवः संसारकान्ताराद् उत्तर्य सद्धर्मरसेन संतर्पिताः; यत् तु मयापि अतीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजाराव्यधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सार्थवाहभूतेन पंचकैः कान्तारमार्गे कृच्छ्रसंकटसंबाधप्राप्ताः सलिलं विना प्राणैर् वियुज्यमाना देवतायाचनं कृत्वा माहेन्द्रा सलिलवर्षेण संतर्पिताः; तच् छ्रूयताम्. ______________________________________________________________ The story of the thirsty caravan भूतपूर्वं भिक्षवः विश्वभुङ् नाम सार्थवाहः पंचवणिक्शतैः सार्धं संव्यवहरन्न् अल्पसलिलकान्तारमार्गं प्रतिपन्नः अनुपूर्वेण विन्ध्याटवीं संप्राप्तः; तेषां तत्र सर्वं सलिलं परिक्षीणम्; वणिक्सार्थः सलिलविरहात् प्रतिसंख्याने संप्रस्थितः; पंच तु वणिजः सलिलम् अलभमाना अत्यर्थं काहलीभूताः; विश्वभुक् सार्थवाहस् तान् तथाविधान् दृष्ट्वा कारुण्याद् आकंपितहृदयो ऊर्ध्वमुखो देवतायाचनं कर्तुम् आरब्धः: शृण्वन्तु भवन्तः शिववरुणकुबेरवासवाद्या देवा येन सत्येन सत्यवचनेन मम सर्वेषु समप्रवृत्ता दया अनेन सत्येन सत्यवचनेन माहेन्द्रो देवो वर्षतु; बोधिसत्वानुभावेन माहेन्द्रं भवनम् आकम्पितम्; शक्रस्य देवेन्द्रस्याधस्ताज् ज्ञानदर्शनं प्रवर्तते; स संलक्षयति: केन माहेन्द्रं भवनम् आकम्पितम्? पश्यति बोधिसत्वेनानुभावात्; तेन तथाविधं माहेन्द्रं वर्षम् उत्सृष्टं एनासौ वणिक्सार्थः संतर्पितः कान्तारमार्गं समतिक्रान्तः. (##) किं मन्यध्वे भिक्षवः, यो ऽसौ विश्वभुक् सार्थवाहः अहम् एव स तेन कालेन तेन समयेन; ये ते पंच वणिजः सलिलविरहाद् अत्यर्थं काहलीभूता एत एव ते पंचका भिक्षवः; तदाप्य् एते मया सलिलेन संतर्प्य कान्तारमार्गाद् उत्तारिताः; एतर्ह्य् अपि मया एते सद्धर्मरसेन संतर्प्य संसारकान्ताराद् उत्तारिताः. यदा भगवता पंचका भिक्षवः संसारकान्ताराद् उत्तार्य इन्द्रियबलबोध्यङ्गैः संविभक्ताः, तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता पंचका भिक्षवः संसारकान्ताराद् उत्तार्य इन्द्रियबलबोध्यङ्गरत्नैः संविभक्ताः; भगवान् आह: किम् अत्र, भिक्षव, आश्चर्यं यद् इदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञानज्ञेयवशिप्राप्तेन पंचका भिक्षवः संसारकान्ताराद् उत्तर्य इन्द्रियबलबोध्यङ्गरत्नैः (##) संविभक्ताः; यत् तु मयापि अतीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजाराव्यधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सार्थवाहभूतेन एते स्वजीवितपरित्यागेन महासमुद्राद् उत्तार्य रत्नैः संविभक्ताः; तच् छ्रूयताम्. ______________________________________________________________ The story of the merchant Dhanaratha भूतपूर्वं, भिक्षवो, धनरथो नाम महासार्थवाहो बभूव; पंचभिः सार्थवाहैः सार्धं महासमुद्रं संप्रस्थितः; ते तस्य सार्थवाहस्य अन्योन्यकथालापसौमुख्या अन्योन्यकृतप्रणया संवृत्ताः; यावद् अनुपूर्वेण समुद्रतीरम् अनुप्राप्तैः प्रत्येकं वहनानि सज्जीकृतानि; अवतरणकाले तैर् धनरथः सार्थवाहो ऽभिहितः; सार्थवाह वयं त्वया विना धृतिं न लभामहे; स कथयति: यद्य् एवम् इहैवाभिरुहतः वहनानि मुच्यन्ताम् इति; ते तत्राभिरूढाः, वातश् चोत्थित्ः; संत्रस्तानां धनरथः कथयति: भवन्तो मा बिभीत; यदा वहनं विनाशम् उपैति तदा मम कण्ठे लगेत, अहं वो उत्तारयिष्यामि इति; कुशला भवन्ति (##) बोधिसत्वास् तेषु तेषु शिल्पस्थानकर्मस्थानेषु; तेन महार्हानि रत्नानि कक्षायाम् उपनिबद्धानि; यानपात्रं विपन्नम्; ते सार्थवाहस्य् लग्नाः; ते तेन श्रान्तकायेन ईषज्जीवितावशेषेण समुद्रतीरसंप्राप्तिताः; तैश् चासौ स्थलप्राप्तैः प्रतिमुक्तः; सो ऽत्यन्तनिरुत्साहः कालगतः; तैर् असौ जलात् स्थलम् उत्तारितः; यावत् पश्यन्ति कक्षोपनिबद्धानि महार्हानि रत्नानि; ते तान्य् आदाय प्रक्रान्ताः. किं मन्यध्वे भिक्षवः? यो ऽसौ धनरथो नाम सार्थवाह अहम् एव स तेन कालेन तेन समयेन; ये ते पंचका भिक्षवः तदाप्य् एते मया महासमुद्राद् उत्तार्य रत्नैः संविभक्ताः; एतर्ह्य् अप्य् मया संसारकान्ताराद् उत्तार्य इन्द्रियबलबोध्यङ्गरत्नैः संविभक्ताः. यदायुष्मान् आज्ञातकौण्डिन्यो वृद्धान्ते निषीदति, तदा पर्षदं छत्रीकृत्य निषीदति; भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता आज्ञातकौण्डिन्येन कर्म कृतं यस्य कर्मणो विपाकेन छत्रीकृत्य पर्षदं निषीदति? भगवान् आह: कौण्डिन्येन भिक्षवो भिक्षुणा कर्माणि कृतान्य् उपचितानि लब्धसंभारानि पूर्ववद् यावत् फलन्ति खलु देहिनाम्. ______________________________________________________________ The story of Saüdhàna, the householder (concerning a previous birth of कौण्डिन्य) भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां संधनो नाम गृहपतिः प्रतिवसत्य् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी; तेन खलु समयेन वाराणस्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च; यावन् नैमित्तिकैर् द्वादशवार्षिका अनावृष्टिर् अदिष्टा; ब्रह्मदत्तेन राज्ञा स्वविषये घण्टावघोषणं कारितम्: शृण्वन्तु भवन्तो मद्विषयनिवासिनः पौराः; नैमित्तिकैर् द्वादशवार्षिका अनावृष्टिर् आदिष्टा; तद् येषां युष्माकं द्वादशवर्षिकम् अन्नपानम् अस्ति तैर् मद्विषये वस्तव्यम्; अन्यैर् नानादिक्षु विप्रक्रमितव्यम्; द्वादशवर्षसमतिक्रमे पुनर् आगन्तव्यम् इति; ततः संधानो गृहपतिः (##) कोष्ठागारिकपुरुषम् आमन्त्रयते: भोः पुरुष अस्ति कोष्ठागारे द्वादशवार्षिकम् अन्नपानम् इति; स कथयति: आर्य (##) भविष्यति इति; जनकायः समन्ताद् विद्रुतः; महद् दुर्भिक्षं प्रादुर्भूतं कृच्छ्रः कान्तारः दुर्लभः पिण्डको याचनकेन; असति बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोके उत्पद्यन्ते हीनदीनानुकम्पका प्रान्ताशयनासनभक्ता एकदक्षिणीया लोकस्य; तेन खलु समयेन वाराणस्यां नातिदूरे अन्यतमस्मिन्न् आश्रमपदे पंच प्रत्येकबुद्धशतानि प्रतिवसन्ति; यदा दुर्भिक्षकालमृत्युभयभीतो जनकायः समन्ताद् विद्रुतः तदा तेषां पिण्डका समुच्छिन्नाः; ते सर्व एव संभूय संधनस्य गृहपतेस् सकाशम् उपसंक्रान्ताः कथयन्ति: गृहपते, अस्माकं पंचानां प्रव्रजितशतानाम् पिण्डकेन योगोद्वहनं कुरुष्व इति; स कथयति: कोष्ठागार्कं तावद् अवलोकयामि इति; स कोष्ठागारिकम् आमन्त्रयते: अस्ति भोः पुरुष अस्माकं कोष्ठागारे अन्नपानम् यद् अस्माकं स्याद् एषां च पंचानां प्रव्रजितशतानां द्वादशवर्षाणि इति; स कथयति आर्य भविष्यति इति; संधानेन गृहपतिना पंचानां प्रव्रजितशतानां पिण्डक उपनिबद्ध इति; श्रुत्वा अपराणि पंच प्रत्येकबुद्धशतानि संधानस्य गृहपतेः सकाशम् उपसंक्रान्तानि; उपसंक्रम्य संधानं गृहपतिम् इदम् अवोचन्: गृहपते अस्माकं पंचानां प्रव्रजितशतानां पिण्डकेन योगोद्वहनं कुरुष्व इति; स कथयति: आर्यका दत्तम् एव युष्माकं किं भूयः प्रार्थयत इति; ते कथयन्ति गृहपते अन्ये ते वयम् अन्ये इति; स कथयति: आर्यका, यद्य् एवं कोष्ठागारिकं तावद् अवलोकयामि इति; स कोष्ठागारिकं पुरुषम् आमन्त्रयते: भोः पुरुष अस्ति अस्माकं कोष्ठागारे अन्नपानं यद् अस्माकं स्याद् अस्य च प्रव्रजितसहस्रस्य द्वादशवर्षाणि इति; स कथयति: भविष्यति इति; तेन ते प्रत्येकबुद्धा उक्ता: आर्यका तिष्ठत; को युष्माकं भक्तकाल इति; ते कथयन्ति: गृहपते अपरिणतो मध्याह्नः; ततः संधानेन गृहपतिना दानशाला मापिता दानाधिस्थायिकः पुरुषः स्थापितः कालारोचकश् च; ते प्रतिदिनम् आगम्य भक्तकृत्यं कुर्वन्ति; तस्य प्रत्येकबुद्धसहस्रस्य यः संघस्थविरः सो ऽतीव प्रासादिकः छत्राकारशिरास् तां पर्षदं छत्रीकृत्यावतिष्ठते; संधानस्य गृहपतेर् दुहिता तस्य संघस्थविरस्य (##) छत्राकारशिरस्कतां वर्णपुष्कलतां दृष्ट्वातीवाभिप्रसन्ना; यावद् अपरेण समयेन भक्तकाले देवो वर्षितुम् आरब्धः; ततः तया दारिकया संघस्थविरस्य मूर्ध्नि छत्रं धारितम्; भुक्तस्य च पादयोर् निपत्य प्रणिधानं कृतम्: अनेनाहं कुशलमूलेन एवंविधानां गुणानां लाभी स्यां यादृशो ऽयम् आर्यः यथा चायं छत्रीकृत्य पर्षदि निषण्णः एवम् अहम् अपि छत्रीकृत्य पर्षदं निषीदेयम् इति. किं मन्यध्वे भिक्षवः? यासौ संधानस्द्य गृहपतेर् दुहिता एष एवासौ (##) कौण्डिन्यो भिक्षुः; यद् अनेन कुमारिकाभूतेन प्रत्येकबुद्धसंघस्थविरस्य छत्रं विधार्य प्रणिधानं कृतं एवंविधानां गुणानां लाभी स्यां छत्रीकृत्य च पर्षदं निषीदेयम् इति, तद् एतर्हि सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतं छत्रीकृत्य च पर्षदम् अवस्थितः; इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् एवं वो भिक्षवः शिक्षितव्यम्. यदा भगवता आज्ञातकौण्डिन्यम् आगम्य अशीतिर् देवतासहस्राणि सद्धर्मरसेन संतर्पितानि तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता आयुष्मन्तम् आज्ञातकौण्डिन्यम् आगम्य अशीतिर् देवतासहस्राणि सद्धर्मरसेन संतर्पितानि; भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञानज्ञेयवशिप्राप्तेन आज्ञातकौण्डिन्यम् आगम्य अशीतिर् देवतासहस्राणि धर्मरसेन संतर्पितानि? यत् तु मयातीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजाराव्यधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः विनिपतितशरीरेण तिर्यग्योनाव् उपपन्नेन अशितिकीटसहस्राणि कौण्डिन्यं कीटिकीभूतम् आगम्य स्वरुधिरेण संतर्पितानि; तच् छ्रूयताम्. ______________________________________________________________ The story of the tortoise (concerning a previous birth of कौण्डिन्य) भूतपूर्वं, भिक्षव, अनियतराश्यवस्थितो बोधिसत्वो महासमुद्रे कच्छपेषूपपन्नस् तेषाम् अधिपतिर् बभूव; यावत् पंचवणिक्शतानि महासमुद्रयानपात्रं प्रतिपद्य महासमुद्रम् (##) अवतीर्णानि; ततो नानारत्नसंग्रहं कृत्वा प्रतिनिर्वृत्तानि; यावद् वहनं मकरेण मत्स्यजातेनानयेन व्यसनम् आपादितम्; तत्र महान् कोलाहलो जातः; तच्छब्दश्रवणात् कच्छपो महासमुद्राद् उत्थितः; स तेषां सकाशम् उपसंक्रम्य कथयति: अलं भवतां विषादेन मम पृष्ठम् अभिरुहेत अहं वस् तारयिष्यामि इति; ते नष्टोपलब्धप्राणाः सर्वे कूर्मपृष्ठम् अभिरूढाः; स तान् आदाय समुद्रतीराभिमुखः संप्रस्थितः; अत्यन्तभारावष्टब्धो ऽपि वीर्यम् आस्थाय विषादं नापद्यते; स श्रान्तकायः तेषु संकीर्णेषु ग्रीवाम् अभिप्रसार्य सुप्तः; तस्य नातिदूरे कीटिकानां नगरम्; तस्माद् एका कीटिका परिभ्रमन्ती गन्धं घ्रात्वा तस्य सकाशम् उपसंक्रान्ता; ततस् तं महत्प्रमाणाकारविकारं दृष्ट्वा त्वरितगतिप्रचारिकी कीटिकानगरम् अभिगता; स्वस्वसंज्ञया कीटिकाः प्रबोध्य अशीतिः कीटिकासहस्राण्य् आदाय कच्छपसकाशं गता; ततः तं सुओतं मृतम् इव निश्चेष्टप्राणं भक्षयितुम् आरब्धाः; यदास्य स्थूलं मांसं भक्षयन्ति श्रमनपरिखिन्नो गाढमिद्धावष्टब्धो न चेतयते; यदा तु मर्मस्थानेषु मांसं भक्षयन्ति तदा प्रबुद्धः पश्यति कीटिकाभिः सर्वं शरीरम् आकीर्णम्; स संलक्षयति: यदि कायं चलयिष्ये (##) वा संपरिवर्तयिष्ये वा नियतम् एताः प्रघातयिष्यामि; कामं प्राणवियोगो न तु प्राणोपरोधः; इति विदित्वा छिद्यमानेषु मर्मसु मुच्यमानेषु संधिषु प्रणिधानं कर्तुम् आरब्धः: यथा मया एतानि अशीतिर् कीटिकासहस्राणि मांसरुधिरेण संतर्पितानि, तान्य् एवम् अहम् अनागते ऽध्वनि अनुत्तरां सम्यक्संबोधिम् अभिसंबुद्ध्य सद्धर्मरसेन संतर्पयेयम् इति. किं मन्यध्वे भिक्षवः? यो ऽसौ कीटिकानां मार्गोद्देशिक एष एवासौ कौण्डिन्यो भिक्षुः; यानि तानि अशीतिर् कीटिकासहस्राणि तम् आगम्य मांसरुधिरेण संतर्पितानि, तान्य् अशीतिर् देवतासहस्राणि; तदाप्य् एतानिमया स्वरुधिरेण संतर्पितानि; एतर्ह्य् अप्य् एतानि मया सद्धर्मरसेन संतर्पितानि; इति हि भिक्षवः एकान्तकृष्णानाम् इति यावद् एवं वो भिक्षवः शिक्षितव्यम्. यदा भगवता पंचका भिक्षवः सद्धर्मरसेन संतर्प्य संसारकान्ताराद् उत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापिता (##) तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता भिक्षवः सद्धर्मरसेन संतर्प्य संसारकान्ताराद् उत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापिताः इति; भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं मया विगतरागेण विगतद्वेषेण विगतमोहेन परिमुक्तेन जातिजराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैः सर्वज्ञेन सर्वाकारज्ञेन सर्वज्ञानज्ञेयवशिप्राप्तेन पंचका भिक्षवः सद्धर्मरसेन संतर्प्य संसारकान्ताराद् उत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापिताः? यत् तु मयातीते ऽध्वनि सरागेण सद्वेषेण समोहेनापरिमुक्तेन जातिजाराव्यधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासैर् एते स्वरुधिरेण संतर्प्य पंचसु व्रतपदेषु प्रतिष्ठापिताः; तच् छ्रूयताम्. ______________________________________________________________ The story of the king वज्रबाहु भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां वज्रबाहुर् नाम राजा राज्यं कारयति ऋद्धं च यावद् आकीर्णबहुजनमनुष्यं च; स राजा श्राद्धो भद्रः कल्याणाशयः आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महति त्यागे वर्तते; तेनात्यन्तं मैत्री स्वभ्यस्ता; त्रिर् दिवसस्य मैत्रीं समापद्यते; तस्य मैत्रीं समापद्यमानस्य याचनकजनो विहन्यते; तेनामात्यानाम् आज्ञा दत्ता; भवन्तो वाराणस्यां चतुर्षु नगरद्वारेषु दानशाला मापयित्वा श्रमणब्राह्मणकृपणवणीपकाध्वगयाचनकेभ्यो यो येनार्थी तस्मै तद् अनुप्रयच्छत इति; एवं देव इत्य् अमात्या रज्ञो वज्रबाहोर् प्रतिशुत्य वाराणस्यां चतुर्षु नगरद्वारेषु दानशाला मापयित्वा अन्नपानवस्त्रशयनासनहिरण्यसुवर्णमुक्तावैडूर्यशंखशिलाप्रवाडजातरूपरजताश्मगर्भमुसारगल्बलोहितिकादक्षिणावर्तादिद्रव्यसंभारेनावस्थिताः याचनकजनं संतर्पनाय; यावद् अपरेण (##) समयेन वैश्रवणेन राज्ञा अडकवत्तायां राजधान्यां पंच यक्षा ओजोहारा निर्वासिताः; इतश् चामुतश् च परिभ्रमन्तो वाराणसीम् अनुप्राप्ताः; ते गोपालकान् पशुपालकान् तृणहारकान् काष्ठहारकान् पथाजीवान् उत्पथाजीवांश् च मनुष्यान् दृष्ट्वा कथयन्ति: भवन्तो न यूयम् अस्मान् बिभीत? (##) इति; भवन्तः किमर्थं बिभीमः येषाम् अस्माकं राजा मैत्र्यात्मकः कारुणिकः सर्वसत्वहिताध्याशयेन त्रिर् दिवसस्य मैत्रीं समापद्यते? इति; ततः ते ब्राह्मणवेषम् आत्मानम् अभिनिर्माय वाराणस्याम् चतुर्षु द्वारेषु दानशालां प्रत्यवेक्ष्य वज्रबाहुं राजानं मैत्र्या व्युत्थितं ज्ञात्वा विनीतवेषधारिणो रज्ञः सकाशम् उपसंक्रान्ताः; उपसंक्रम्य जयेनायुषा च राजानं वर्धयित्वा ऊचुः: देव बुभुक्षिताः स्माहारेण अनुग्रहं कुरुष्व इति; राज्ञा अमात्यान् आहूयोक्ताः: भवन्त एतान् ब्राह्मणान् प्रणीतेनाहारेण संतर्पयत इति; ते कथयन्ति: मांसरुधिरभक्षा वयमिति; राज्ञा अमात्या अभिहिता: भवन्तो यदि मांसस्य संभवो ऽस्ति रुधिरस्य वा वीथ्या धर्मन्यायलब्धं रुधिरं प्रयच्छत इति; ते कथयन्ति: सद्योहतरुधिरमांसभक्षका वयम्; सद्योहतेन मांसरुधिरेणानुग्रहं कुरुष्व इति; राजा संलक्षयति: कुतः सद्योहतस्य मांसरुधिरस्य संभवः परस्य पीडाम् अकृत्वा? यन्व् अहम् एभ्यः स्वरुधिरम् अनुप्रयच्छेयम् इति; ततो वैद्यान् आहूय कथयति: भवन्तो मम सर्वाङ्गिकं शिरावेधं कुरुत; याचनकजनं संतर्पयिष्यामि इति; वैद्याः कथयन्ति: न वयं प्राकृतपुरुषाणाम् अर्थाय देवस्य शरीरे शस्त्रं निपातयामः; कुशलाः भवन्ति बोधिसत्वास् तेषु तेषु शिल्पस्थानकर्मस्थानेषु; तेन स्वयम् एव पंचसु गात्रेषु शस्त्रनिपातः कृतः; ततः स्वरुधिरेण संतर्प्य तेषां तादृशी धर्मदेशना कृत्वा यां श्रुत्वा ते यक्षाः पंचसु व्रतपदेषु प्रतिष्ठापिताः. ; एतर्ह्य् अप्य् एते मया सद्धर्मरसेन संतर्प्य संसारकान्ताराद् उत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापिता. यदा भगवता पंचका भिक्षवः सद्धर्मरसेन संतर्प्य संसारकान्ताराद् उत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापितास् तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता पंचका भिक्षवः सद्धर्मरसेन (##) संतर्प्य संसारकान्ताराद् उत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापिताः इति; भगवान् आह: किम् अत्र भिक्षव आश्चर्यं यद् इदानीं मया विगतरागेण यावत् सर्वज्ञानज्ञेयवशिप्राप्तेन पंचका भिक्षवः सद्धर्मरसेन संतर्प्य संसारकान्ताराद् उत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापिताः; यत् तु मयातीते ऽध्वनि सरागेण पूर्ववत् दुःखदौर्मनस्योपायासैः एते स्वरुधिरेण संतर्प्य पंचसु व्रतपदेषु प्रतिष्ठापिताः; तच् छ्रूयताम्. ______________________________________________________________ The story of Maitrabala भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां मैत्रबलो नाम राजा राज्यं कारयति ऋद्धं च यावद् बहुजनमनुष्यं च; मैत्र्यात्मकः कारुणिको महात्मा सर्वसत्वेषु दयावान्; (##) यावद् अपरेण समयेन वैश्रवणेन राज्ञा अडकवत्तायां राजधान्यां पंच ओजोहारा यक्षाः कस्मिण्चिद् एव अपराधे प्रवासिताः; ते तं जनपदम् अन्वाहिण्ड्य वाराणसीम् अनुप्राप्ताः; तेषां न कश्चिद् बलिमाल्योपहारं कुरुते; तैः प्रकोपम् आपन्नैर् ईतिर् उत्सृष्टा; वाराणस्यां जनकायो म्रियते; अमात्यै राज्ञे मैत्रबलाय निवेदितम्: देव वाराणस्याम् अतीव जनकायो मृत इति; राज्ञा तेषाम् आज्ञा दत्ता: गच्छत वाराणस्याम् एवं घण्टावघोषणं कारयत: भदन्तो राजा मैत्रबलः समाज्ञापयति, अहं सर्वसत्वहिताध्याशयतत्परेण मनसा रात्रिन्दिवम् अतिनमयामि; तद् युष्माभिर् अपि सर्वसत्वानुगता मैत्री मनसि कर्तव्या; एवं वः शान्तिर् भविष्यतीति; ते सर्वसत्वानुगतां मैत्रीं मनसि कर्तुम् आरब्धा; ओजोहारा यक्षा वाराणसीसामन्तकेन परिभ्रमितुम् आरब्धाः; प्रवेशं न लभन्ते; ते प्रवेशम् अलभमाना गोपालकां पशुपालकान् तृणहारकां काष्ठहारकां पथाजीवान् उत्पथाजीवांश् च मनुष्यान् दृष्ट्वा कथयन्ति: भवन्तो न यूयम् अस्मद् बिभीत? इति; ते कथयन्ति: न बिभीमः; किं कारणं? वयं हि यद् राजा मैत्रबलश् चिन्तयति तच् चिन्तयामः; किं मैत्रबलो राजा चिन्तयति? सर्वसत्वानुगतां मैत्रीं; ते संलक्षयन्ति: इदम् अत्र कारणं येन वयम् इदानीम् अवतारं न लभामह इति; ते वाराणस्यां द्वारेण (##) द्वारं परिभ्रमन्ति: कदाचिद् राजानं मैत्रबलं द्रक्ष्यामः इति; यावद् अपरेण समयेन मैत्रबलो राजा बहिर् उद्यानाय संप्रस्थितः; ततस् ते ब्राह्मणवेषम् आत्मानम् अभिनिर्माय शान्तेर्यापथेन राजानम् उपसंक्रम्य जयेनायुषा च वर्धयित्वोचुः: देव बुभुक्षिता स्म; आहारेणानुग्रहं कुरुष्व इति; राज्ञा अमात्या आहूयोक्ताः: भवन्त एतान् ब्राह्मणान् प्रणीतेनाहारेण संतर्पयत; ते कथयन्ति: देव मांसरुधिरभक्षा वयम् इति; राज्ञा अमात्या अभिहिताः: भवन्त यदि मांसस्य संभवो ऽस्ति रुधिरस्य वा विथ्या धर्मन्यायलब्धं मांसं रुधिरं च प्रयच्छत इति; देव सद्योहतरुधिरमांसभक्षा वयं सद्योहतेन मांसेनानुग्रहं कुरुष्व इति; राजा संलक्षयति: कुतस् सद्योहतस्य मांसरुधिरस्य संभवः परस्यपीडाम् अकृत्वा; यन्व् अहम् एभ्यः स्वरुधिरम् अनुप्रयच्छेयम् इति; ततो वैद्यान् आहूय कथयति: भवन्तो मम सर्वाङ्गिकं शिरावेधं कुरुत इति याचनकजनं संतर्पयिष्यामि इति; वैद्याः कथयन्ति: देव न वयं प्राकृतपुरुषाणाम् अर्थाय देवस्य शरीरे शस्त्रं निपातयामः; कुशला भवन्ति बोधिसत्वास् तेषु तेषु शिल्पस्थानकर्मस्थानेषु; तेन स्वयम् एव पंचसु गात्रेषु शास्त्रनिपातः कृतः; ततः स्वरुधिरेण संतर्प्य तेषां तादृशी धर्मदेशना कृता यां श्रुत्वा ते यक्षा पंचसु व्रतपदेषु प्रतिष्ठापिताः. किं मन्यध्वे भिक्षवः? यो ऽसौ मैत्रबलो नाम राजा 'भूद् अहम् एव स तेन कालेन तेन समयेन; ये ते पंच ओजोहारास् यक्षा (##) एते एव ते पंचका भिक्षवः; तदाप्य् एते मया स्वरुधिरेण संतर्प्य पंचसु व्रतपदेषु प्रतिष्ठापिताः; एतर्ह्य् अप्य् एते मया सद्धर्मरसेन संतर्पिताः संसारकान्ताराद् उत्तार्यात्यन्तनिष्ठे योगक्षेमे निर्वाणे प्रतिष्ठापिता. यदा भगवता षड्वर्षाणि दुष्करं चरितम्; अनुत्तरा सम्यक्संबोधिर् अभिसंबुद्धा, वाराणस्यां गत्वा धर्मचक्रं प्रवर्तितं, पंचका विनीत उपपंचकाः षष्टिभद्रवर्गीयाः पूगाः, भिक्षुबहुत्वं जातम्, तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता कर्म कृतं यस्य कर्मणो विपाकेन षड्वर्षाणि दुष्करं चरितम्; भगवान् आह: तथागतेनैवैतानि भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभारानि पूर्ववद् यावत् फलन्ति खलु देहिनाम्. (##) ______________________________________________________________ The story of Nandapàla the Potter (= घटीकरसुत्त, MN 81, cf. MV I 319ff.) भूतपूर्वं भिक्षवो वैभिडिङ्गी नाम ग्रामनिगमो ऽभूद् ऋद्धश् च स्फीतश् च बहुजनमनुष्यश् च; वैभिडिङ्ग्यां भिक्षवो ग्रामनिगमे न्यग्रोधो नाम ब्राह्मणमहाशालः प्रतिवसति, आढ्यो महाधनो महाभोगः स्फीतः, वैभिडिङ्गीं परिभुंक्ते सोत्सदां सतृणकाष्ठोदकां कृकिना राज्ञा ब्रह्मदेयां दत्ताम्; न्यग्रोधस्य खलु भिक्षवो ब्राह्मणमहशालस्य उत्तरो नामो माणवो ऽन्तेवासी उपेतो मातृतः पितृतः संशुद्धो गृहिण्याम् अनाक्षिप्तो जातिवादेन गोत्रवादेन च यावद् आसप्तमं मातामहपैतामहं युगम् उपादाय; अध्यापको मन्त्रधरो त्रयाणां वेदानां पारंगतः सनिघण्टुकैटभानां साक्षरप्रभेदानाम् इतिहासपंचमानां सादृशो व्याकरकः, अभिरूपो दर्शनीयः प्रासादिकः; न्यग्रोधस्य ब्राह्मणमहशालस्य पंचमात्राणि माणवकशतानि ब्राह्मणकान् मन्त्रान् वाचयन्ति; वैभिडिङ्ग्यां भिक्षवो ग्रामनिगमे नन्दीपालो घटीकरः प्रतिवसति; बुद्धे ऽभिप्रसन्नो धर्मे संघे ऽभिप्रसन्नः; बुद्धं शरणं गतो धम्मं संघं शरणं गतः; बुद्धे एकान्तिको धर्मे संघे एकान्तिकः; बुद्धे निष्कांक्षो निर्विचिकित्सो धर्मे संघे निष्कांक्षो निर्विचितः; दुःखे समुदये निरोधे मार्गे निष्कांक्षो निर्विचिकित्सो दृष्टसत्य आगतफलाभिसमितवां निक्षिप्तपर्णमुसलो न स्वहस्तं पृथिवीं खनति न खानयति; नान्यत्र, यत् तद् भवति दकप्ररुग्नं वा मूषिकोत्किरा वा ततः कायेन मृत्तिकां संहृत्य निष्प्राणकेनोदकेन तीमयित्वा भाजनानि कृत्वा एकान्तम् उपनिक्षिप्य एवम् आह: एत आर्या एत भद्रमुखा तिलान् वा तण्डुलान् वा मुद्गप्रभृतीन् वा माषप्रभृतीन् वा एकान्त उपनिक्षिप्य यो वा येन भाजनेनार्थी स तद् आदाय प्रक्रामतु इति; स तस्माद् अन्धौ मातापितरौ बिभर्ति; काश्यपं सम्यक्संबुद्धं कालेन (##) कालं पिण्डकेन प्रतिपादयति; उत्तरस्य माणवस्य मित्रं सुहृद् वयस्यको च नन्दीपालो घटीकरो येन काश्यपः सम्यक्संबुद्धः तेनोपसंक्रान्तः; उपसंक्रम्य काश्यपस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा एकान्तनिषण्णः; एकान्तनिषण्णं (##) नन्दीपालं घटीकरं काश्यपः सम्यक्संबुद्धः धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति; अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्; अथ नन्दीपालो घटीकरः काश्यपस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा उत्थायासनात् प्रक्रान्तः; तेन खलु समयेन उत्तरो माणवः सर्वश्वेतं वडवारथम् अभिरुह्य सौवर्णेन दण्डकमण्डलुना धार्यमानेन माणवकगणपरिवृतो माणवकगणपुरस्कृतो वैभिडिङ्ग्यान् निर्याति; बहिर् वैभिडिङ्ग्याः ब्राह्मणकान् मन्त्रान् वाचयितुकामः अद्राक्षीद् उत्तरो माणवो नन्दीपालं घटीकरं दूराद् एव; दृष्ट्वा च पुनर् एवम् आह: कुतस् त्वं सोम्य नन्दीपाल एतर्ह्य् आगच्छसि? इतो ऽहं सोम्य उत्तर एतर्ह्य् आगच्छामि काश्यपं सम्यक्संबुद्धं पर्युपास्य; एह्य् आवां सोम्य उत्तर गमिष्यावाः; काश्यपं सम्यक्संबुद्धं पर्युपासिष्यावहे; अलं सोम्य नन्दीपाल काश्यपेन सम्यक्संबुद्धेन दृष्टेनालं पर्युपासितेन; तत् कस्य हेतोः; कुतस् तस्मिन् मुण्डके श्रमणके बोधिः; बोधिर् हि परमदुष्करा; मा त्वं सोम्य उत्तर एवं वद: कुतस् तस्मिन् श्रमणके बोधिः; बोधिर् हि परमदुष्करा; अपि तु बुद्धः स भगवान्, बुद्धाश् चानेन सर्वधर्मा इति; द्विर् अपि त्रिर् अपि नन्दीपालो घटीकरः उत्तरं माणवकम् इदम् अवोचत्: एह्य् आवां सोम्य उत्तर गमिष्यावः; काश्यपं सम्यक्संबुद्धं पर्युपासिष्यावहे इति; द्विर् अपि त्रिर् अपि उत्तरो माणवो नन्दीपालं घटीकरम् इदम् अवोअत्: अलं सोम्य नन्दीपाल काश्यपेन सम्यक्संबुद्धेन दृष्टेन अलं पर्युपासितेन; तत् कस्य हेतोः? कुतस् तस्मिन् मुण्डले श्रमणके बोधिः; बोधिर् हि परमदुष्करा; मा त्वं सोम्योत्तर एवं वद कुतस् तस्मिन् मुण्डके श्रमणके बोधिः; बोधिर् हि परमदुष्करा; अपि तु बुद्धः स भगवान्, बुद्धाश् चानेन सर्वधर्मा इति; अथ नन्दीपालो घटीकर उत्तरस्य माणवस्य रथम् अभिरुह्य उत्तरं माणवम् इदम् अवोचत्: एह्य् आवां सोम्य उत्तर गमिष्यावः; काश्यपं सम्यक्संबुद्धं पर्युपासिष्यावहे इति; अथोत्तरस्य माणवस्यैतद् अभवत्: न बतावरो बुद्धो भविष्यति; (##) नावरं धर्माख्यानं; यत्रेदणीं नन्दीपालो घटीकरो दीर्घरात्रम् अचण्डो ऽरभसो ऽकर्कश 'साहसिकः केशग्रहणम् अप्य् अगमद् इति विदित्वा नन्दीपालं घटीकरम् इदम् अवोचत्: सोम्य नन्दीपाल अतो ऽपि यावत्; सोम्य उत्तर, अतो ऽपि यावत्; अतो ऽपि यावत् सोम्य नन्दीपाल; अतो ऽपि यावत्, सोम्य उत्तर; तेन हि सोम्य नन्दीपाल मुंच, गमिष्यावः, काश्यपं सम्यक्संबुद्धं पर्युपासिष्यावहे; अथोत्तरो माणवो नन्दीपालश् च घटीकरः रथम् अभिरुह्य येन काश्यपः सम्यक्संबुद्धस् तेनोपसंक्रान्तौ; तयोर् यावती यानस्य भूमिस् तावद् यानेन गत्वा यानाद् अवतीर्य येन काश्यपः सम्यक्संबुद्धस् तेनोपसंक्रान्तौ; उपसंक्रम्य काश्यपस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णौ; एकान्तनिषण्णो नन्दीपालो घटीकरः काश्यपं सम्यक्संबुद्धम् इदम् अवोचत्: अयं भदन्त उत्तरो (##) माणवो न बुद्धे ऽभिप्रसन्नो न धर्मे न संघे ऽभिप्रसन्नः; साध्व् अस्य भगवान् तथा धर्मं देशयेद् यथा उत्तरो माणवो बुद्धे ऽभिप्रसीदेद् धर्मे संघे ऽभिप्रसीदेद् इति; अधिवासयति काश्यपः सम्यक्संबुद्ध उत्तरं माणवं धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति; अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्; अथोत्तरो माणवो नन्दीपालं घटीकरम् इदम् अवोचत्: कस्मात् त्वं, सोम्य नन्दीपाल, स्वाख्यातं धर्मविनयं श्रुत्वा न प्रव्रजसि सम्यग् एव श्रद्धया अगाराद् अनागारिकाम्? न त्वं, सोम्य कुमार, जानीषे यथाहम् अन्धं मातापितरं बिभर्मि, काश्यपं सम्यक्संबुद्धं कालेन च कालं पिण्डकेन प्रतिपादयामि; प्रव्रज त्वं सोम्य नन्दीपाल मा वा; अहं तावत् प्रव्रजिष्ये इति; अथ नन्दीपालो घटीकरः काश्यपं सम्यक्संबुद्धम् इदम् अवोचत्: अयं भदन्त उत्तरो माणव आकांक्षति स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम्; तं भगवान् प्रव्राजयतूपसंपादयतु अनुकंपाम् उपादाय इति; अधिवासयति काश्यपः (##) सम्यक्संबुद्धो नन्दीपालस्य घटीकरस्य तूष्णींभावेन; अथ नन्दीपालो घटीकरः काश्यपस्य सम्यक्संबुद्धस्य तूष्णींभावेनाधिवासनां विदित्वा काश्यपस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वोत्थायासनात् प्रक्रान्तः; अथ काश्यपः सम्यक्संबुद्धश् अचिरप्रक्रान्तं नन्दीपालं घटीकरं विदित्वा उत्तरं माणवं प्रव्राज्य उपसंपाद्य यथाभिरम्यं वैभिडिंग्यां विहृत्य येन वाराणसी काशीनां निगमस् तेन चारिकां प्रक्रान्तः; अनुपूर्वेण चारिकां चरन् वाराणसीम् अनुप्राप्तः; वाराणस्यां विहरति ऋषिवदने मृगदावे. अश्रौषीत् कृकी राजा काश्यपः सम्यक्संबुद्धः काशिषु जनपदे चारिकां चरन् वाराणसीम् अनुप्राप्तो वाराणस्यां विहरति ऋषिवदने मृगदावे इति; श्रुत्वा च पुनर् वाराणस्याः निष्क्रम्य येन काश्यपः सम्यक्संबुद्धस् तेनोपसंक्रान्तः; उपसंक्रम्य उपसंक्रम्य काश्यपस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णौ; एकान्तनिषण्णं कृकिं राजानं काश्यपः सम्यक्संबुद्धो धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति; अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्; अथ कृकी राजा उत्थायासनाद् एकांसम् उत्तरासंगं कृत्वा येन काश्यपः सम्यक्संबुद्धः तेनाञ्जलिं प्रणम्य काश्यपम् इदम् अवोचत्: अधिवासयतु मे भगवान् श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन इति; अधिवासयति काश्यपः सम्यक्संबुद्धः कृकिनो राज्ञस् तूष्णींभावेन; अथ कृकी राजा काश्यपस्य सम्यक्संबुद्धस्य तूष्णींभावेनाधिवासनां विदित्वा कास्यपस्य सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वोत्थायासनात् प्रक्रान्तः; अथ कृकी राजा ताम् एव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय काल्यम् एवोत्थायासनकानि प्रज्ञप्य उदकमणिं प्रतिष्ठाप्य (##) काश्यपस्य सम्यक्संबुद्धस्य दूतेन कालम् आरोचयति: समयो भदन्त सज्जं भक्तं यस्येदानीं भगवान् कालं मन्यते इति; अथ कास्यपः सम्यक्संबुद्धः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन कृकेः राज्ञो भक्ताभिसारस् तेनोपसंक्रान्तः; उपसंक्रम्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः; अथ कृकी राजा सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति; अनेकपर्यायेण शुचिना प्रणीतेन खादनीयभोजनीयेन स्वहस्तं संतर्प्य संप्रवार्य काश्यपं सम्यक्संबुद्धं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं सौवर्णं भृङ्गारम् आदाय काश्यपस्य सम्यक्संबुद्धस्य (##) पुरतो ऽस्थाद् आयाचमानः: अधिवासयतु मे भगवान् त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेन; अहं भगवतो ऽर्थाय पंच विहारशतानि मापयिष्यामि; पंच मंचपीठवृषिकोचवबिम्बोपधानचतुरश्रकशतानि कारयिष्यामि; अनेन चैवंरूपेन पर्णोपगूढेन शालिना भगवन्तं उपस्थास्यामि भिक्षुसंघं च; अलं महाराजा कृतम् एतावद् यावद् एव चित्तम् अभिप्रसन्नम्; द्विर् अपि त्रिर् अपि कृकी राजा काश्यपं सम्यक्संबुद्धम् इदम् अवोचत्: अधिवासयतु मे भगवान् त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं भिक्षुसंघेन; अहं भगवतो ऽर्थाय पंच विहारशतानि मापयिष्यामि; पंच मंचपीठवृषिकोचवबिम्बोपधानचतुरश्रकशतानि कारयिष्यामि; अनेन चैवंरूपेन पर्णोपगूढेन शालिना भगवन्तं उपस्थास्यामि भिक्षुसंघं च; द्विर् अपि त्रिर् अपि काश्यपः सम्यक्संबुद्धाः कृकिं राजानम् इदम् अवोचत्: अलं महाराजा कृतम् एतावद् यावद् एव चित्तम् अभिप्रसन्नम्; अथ कृकी राजा काश्यपं संयक्संबुद्धम् इदम् अवोचत्: अस्ति कश्चिद् भगवन् यो ऽप्य् एवंरूप उपस्थायकः तद्यथा अहम् एतर्ह्य्? अस्ति महाराज तवैव विजिते वैभिडिंगी नाम ग्रामनिगमः; तत्र नन्दीपालो नाम घटीकर प्रतिवसति; स बुद्धे ऽभिप्रसन्नो धर्मे संघे ऽभिप्रसन्नः; बुद्धं शरणं गतो धम्मं संघं शरणं गतः; बुद्धे एकान्तिको धर्मे संघे एकान्तिकः; बुद्धे निष्कांक्षो निर्विचिकित्सो धर्मे संघे दुःखे समुदये निरोधे मार्गे निष्कांक्षो निर्विचिकित्सो दृष्टसत्ये आगतफलो ऽभिसमितवां निक्षिप्तपर्णमुसलः स न स्वहस्तं पृथिवीं खनति न खानयति; नान्यत्र, यत् तद् भवति दकप्ररुग्नं वा मूषिकोत्किरा वा ततः कायेन मृत्तिकां संहृत्य निष्प्राणकेनोदकेन तीमयित्वा भाजनानि कृत्वैकान्तम् उपनिक्षिप्यैवम् आह: एत आर्या एत भद्रमुखा तिलान् वा तण्डुलान् वा मुद्गप्रभृतीन् वा माषप्रभृतीन् वा एकान्त उपनिक्षिप्य यो वा येन भाजनेनार्थी भवति स तद् आदाय प्रक्रामतु; स तस्माद् अन्धं मातापितरौ बिभर्ति; मां च कालेन कालं पिण्डकेन प्रतिपादयति; (##) एकम् अहं महाराज समयं वैभिडिंगीं ग्रामनिगमम् उपनिश्रित्य विहरामि; सो ऽहं पूर्वाह्णे निवास्य पात्रचीवरम् आदाय वैभिडिंगीं ग्रामनिगमं पिण्डाय प्राविक्षम्; (##) सावादानं वैभिडंगीं पिण्डाय चरन् येन घटीकरस्य निवेशनं तेनोपसंक्रान्तः; उपसंक्रम्य शनैर् मन्दमन्दम् अर्गडम् आकोटयामि; तेन खलु समयेन नन्दीपालो घटीकरः बहिर् निर्गतो ऽभूत् केनचिद् एव करणीयेन; अश्रौष्टां नन्दीपालस्य घटीकरस्यान्धौ मातापितराव् अर्गडस्याकोटनशब्दम्; श्रुत्वा च पुनर् एवम् आहतुः; क एष आर्यः क एष भद्रमुखः शनैर् मन्दमन्दम् अर्गडम् आकोटयति? ताव् अहम् एवं वदामि: अहं काश्यपः सम्यक्संबुद्धः पिण्डकेनार्थी; ताव् एवम् आहतुः: प्रविशतु आर्यः प्रविशतु भद्रमुख एते कुण्डालिकायां कुल्माषाः पिठिरिकायां च सूपिकम्; सचेद् आकांक्षस्य् आत्मना गृहीत्वा परिभुंक्ष्व; बहिर्गत ते उपस्थायक इति; सो ऽहं महाराज उत्तरकौरवं समयम् अधिष्ठाय स्वयम् एव कुण्डलिकायाः कुल्माषान् पिठिरिकायाश् च सूपिकं गृहीत्वा भुक्तवान्; ततः पश्चाद् आगतो नन्दीपालो घटीकरः; अद्राक्षीन् नन्दीपालो घटीकरः कुण्डलिकायां कुल्माषान् पिठिरिकायां च सूपिकं परिभुक्तम्; दृष्ट्वा च पुनर् अन्धौ मातापितराव् इदम् अवोचत्: अम्ब तात केनैते कुण्डलिकायां कुल्माषाः पिठिरिकायां च सूपिकं परिभुक्तम्; ताव् एवम् आहतुः: इह ते सोम्य नन्दीपाल अचिरनिर्गतस्याश्रौष्व अर्गडकस्याकोटनशब्दम्; श्रुत्वा च पुनर् एवं वदावः: क एष आर्यः क एष भद्रमुखः शनैर् मन्दमन्दम् अर्गडम् आकोटयति? स एवम् आह: अहं काश्यपः सम्यक्संबुद्धः पिण्डकेनार्थी; तम् एनम् एवं वदावः: प्रविशतु आर्य प्रविशतु भद्रमुख; एते कुण्डलिकायां कुल्माषाः पिठिरिकायां सूपिकम्; सचेद् आकांक्षस्य् आत्मना गृहीत्वा परिभुंक्ष्व; बहिर्गतस् ते उपस्थायकः; तेन ते कुण्डालिकायां कुल्माषाः पिठिरिकायां च सूपिकं परिभुक्तं भविष्यति; अथ नन्दीपालस्य घटीकरस्यैतद् अभवत्: लाभा मे सुलब्धा यस्य मे काश्यपः सम्यक्संबुद्धः कुले ऽत्यर्थं विश्वस्तो विश्वासम् आपन्नः इति विदित्वा तेनैव प्रीतिप्रामोद्येन सप्ताहम् एकपर्यंकेनातिनामयति अर्धमासं चास्य सततसहगता स्मृतिः कायं न विजहाति; साव्युच्छिन्ना काये वर्तते; सप्ताहं मातापित्रोः यथा कुण्डालिकायाः कुल्माषम्. पिठिरिकायश् च सूपिकम् एवं कुण्डिकाया ओदनं पिठिरिकायाश् च सूपिकम्; एकम् इमं महाराज (##) समयं वैभिडिंगीं ग्रामनिगमम् उपनिश्रित्य अहं वर्षा उपगतः; तस्य मम तत्प्रथमवर्षिणा देवेन विहारो ऽभिवृष्यते; तेन खलु समयेन नन्दीपालस्य घटीकारस्यावेशनशाला नवतृणप्रतिच्छन्ना 'भूत्; सो ऽहम् उपस्थायकान् भिक्षून् आमन्त्रयामि: गच्छत यूयं भिक्षवो नन्दीपालस्य घटीकारस्यावेशनशालां नवतृणप्रतिच्छन्नाम् अवच्छाद्य मम विहारं छादयत; ते मम ओम् इति प्रतिश्रुत्य नन्दीपालस्य घटीकारस्य नवतृणप्रतिच्छन्नाम् आवेशनशालाम् अवच्छादयन्ति; तेन खलु समयेन नन्दीपालो घटीकरो बहिर्निर्गतो ऽभूत् केनचिद् एव करणीयेन; अश्रौष्टां नन्दीपालस्य (##) घटीकरस्यान्धौ मातापितराव् आवेशनशालायाम् अवच्छादनशब्दं; श्रुत्वा च पुनर् एवम् आहतुः: क एष आर्यः क एष भद्रमुखो नन्दीपालस्य घटीकरस्य नवतृणप्रतिच्छन्नाम् आवेशनशालाम् अवच्छादयति? ते एवम् आहुर् वयं भिक्षवः काश्यपस्य सम्यक्संबुद्धस्योपस्थायिकाः; काश्यपस्य सम्यक्संबुद्धस्य तत्प्रथमवर्षिणा देवेन विहारो वृष्यते; ते वयं नन्दीपालस्य घटीकारस्य नवतृणप्रतिच्छन्नाम् आवेशनशालाम् अवच्छाद्य काश्यपस्य सम्यक्संबुद्धस्य विहारं प्रतिच्छादयामः; ताव् एवम् आहतुः हरत आर्या हरत भद्रमुखा बहिर्निर्गतो वः उपस्थायकः; तैस् ताम् अवच्छाद्य मम विहारः प्रतिच्छादितः; पश्चाद् आगतो नन्दीपालो घटीकरो ऽद्राक्षीन् नवतृणप्रतिच्छन्नाम् आवेशनशालाम् अवच्छादितां; दृष्ट्वा च पुनर् अन्धौ मातापितराव् इदम् अवोचत्: अम्ब तात केनैषा नवतृणप्रतिच्छन्ना आवेशनशाला अवच्छादिता; ताव् एवम् आहतुः: इह ते सोम्य नन्दीपाल अचिरनिर्गतस्य अश्रौष्व नवतृणप्रतिच्छन्नाया आवेशनशालाया अवच्छादनशब्दम्; श्रुत्वा च पुनर् एवं वदावः क एष आर्यः क एष भद्रमुखो नवतृणप्रतिच्छन्नाम् आवेशनशालाम् अवच्छादयति? ते एवम् आहुर् वयं भिक्षवः काश्यपस्य सम्यक्संबुद्धस्योपस्थायिकाः; काश्यपस्य सम्यक्संबुद्धस्य तत्प्रथमवर्षिणा देवेन विहारो वृष्यते; ते वयं नन्दीपालस्य घटीकरस्य नवतृणप्रतिच्छन्नाम् आवेशनशालाम् अवच्छाद्य काश्यपस्य सम्यक्संबुद्धस्य विहारं प्रतिच्छादयामः; तान् आवाम् एवं वदावः हरत आर्या हरत भद्रमुखा बहिर्निर्गतो वः उपस्थायकः; तैर् एषा आवेशनशाला अवच्छादिता भविष्यति. अथ नन्दीपालस्य घटीकरस्यैतद् अभवत्: लाभा मे सुलब्धा यस्य मे काश्यपः सम्यक्संबुद्धः कुले ऽत्यर्थं विश्वस्तो विश्वासम् (##) आपन्नः इति विदित्वा तेनैव प्रीतिप्रामोद्येन सप्ताहम् एकपर्यंकेनातिनामयति अर्धमासं चास्य सततसमिता स्मृतिः कायं न जहाति; सा चाव्युच्छिन्ना काये वर्तते; सप्ताहं मातापित्रोः तं खलु वर्षावासं नन्दीपालस्य घटीकरस्यावेशनशाला एकवारिबिन्दुनापि नाभिवृष्टा; यथापितद् बुद्धस्य बुद्धानुभावेन देवतानां च देवतानुभावेन. स्यात् खलु ते महाराज चेतसो ऽन्यथात्वम् नाधिवासयति मे काश्यपः सम्यक्संबुद्धस् त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान्? न त्व् एव नन्दीपालस्य घटीकरस्य नवतृणप्रतिच्छन्नायाम् आवेशनशालायाम् अवच्छादितायां चेतसो ऽन्यथात्वं; लाभा भदन्त नन्दीपालेन घटीकरेण सुलब्धा यस्यास्य भगवान् कुले ऽत्यर्थं विश्वस्तो विश्वासम् आपन्नः. अथ कास्यपः सम्यक्संबुद्धः कृकेः राज्ञस् तद्दानम् अनयाभ्यनुमोदनयाभ्यनुमोदते; अग्निहोत्रमुखा यज्ञाः गायत्री छन्दसां मुखम् । राजा मुखं मनुष्याणां नदीनां सागरो मुखम् ॥ नक्षत्राणां मुखं चन्द्र आदित्यस् तपतां मुखम् । ऊर्ध्वं तिर्यग् अधश् चापि यावती जगतो गतिः । सदेवकेषु लोकेषु संबुद्धो हीज्यतां वरः ॥ अथ काश्यपः सम्यक्संबुद्धः कृकिणं राजानं धर्म्यया कथया (##) संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात् प्रक्रान्तः; अथ कृकी राजा अचिरप्रक्रान्तं काश्यपं सम्यक्संबुद्धं यत्रोत्सदनधर्मकं तत् सर्वं विसर्जनधर्मकम् इति कृत्वा काश्यपं सम्यक्संबुद्धं पृष्ठतः पृष्ठतः समनुबद्धः; अथ कृकी राजा कास्यपं सम्यक्संबुद्धं यावत् तावत् पृष्ठतः पृष्ठतः समनुबद्ध्य काश्यपस्य पादौ शिरसा वन्दित्वा काश्यपं सम्यक्संबुद्धं त्रिर् प्रदक्षिणीकृत्य तत एव प्रतिनिवृत्तः; अथ कृकी राजा अचिरप्रक्रान्तं काश्यपं सम्यक्संबुद्धं विदित्वा अन्यतमं पुरुषम् आमन्त्रयते: एहि त्वं भोः पुरुष पर्णोपगूढस्य शालेः पंचमात्राणि शकटशतानि पूरयित्वा येन नन्दीपालो घटीकरस् तेनोपसंक्राम; उपसंक्रम्य नन्दीपालं (##) घटीकरम् इदम् अवोचः: इमानि ते सोम्य नन्दीपाल कृकिणा राज्ञा पंचमात्राणि शकटशतानि पर्णोपगूढस्य शालेर् अनुप्रेषितानि; अतस् त्वम् आत्मानं सम्यक् सुखेन प्रीणय अन्धं च मातापितरम्; काश्यपं च सम्यक्संबुद्धं कालेन कालं पिण्डकेन प्रतिपादय; एवं देव इति स पुरुषः कृके रज्ञः प्रतिश्रुत्य पर्णोपगूढस्य शालेः पंचमात्राणि शकटशतानि पूरयित्वा येन नन्दीपाल्प् घटीकरस् तेनोपसंक्रान्तः; उपसंक्रम्य नन्दीपालं घटीकरम् इदम् अवोचत्: इमानि ते सोम्य नन्दीपाल कृकिणा राज्ञा पर्णोपगूढस्य शालेः पंचमात्राणि शकटशतान्य् अनुप्रेषितानि; अतस् त्वम् आत्मानं सम्यक् सुखेन प्रीणय अन्धं च मातापितरम्; काश्यपं च सम्यक्संबुद्धं कालेन कालं पिण्डकेन प्रतिपादय; भोः पुरुष राजा बहुकृत्यो बहुकरणीय इत्य् उक्त्वा नाधिवासयति. किं मन्यध्वे भिक्षवः? यो ऽसौ उत्तरो माणवः अहम् एव स तेन कालेन तेन समयेन; यन् मया काश्यपे सम्यक्संबुद्धे खरं वाक्कर्म निश्चरितं: कुतः तस्मिन् मुण्डके श्रमणके बोधिः; बोधिर् हि परमदुष्करा; तस्य कर्मणो विपाकेन एतर्हि मया षड्वर्षाणि दुष्करं चरितं; यदि पुनर् बोधिर् अपवदिताभविष्यत् पुनर् अपि मया त्रिणि कल्पासंख्येयानि आत्मबोधिनिमित्तं परिखेदितो ऽभविष्यम्; इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः; इत्य् एवं वो भिक्षवः शिक्षितव्यम्. ______________________________________________________________ यशोधरा brings forth a son yam eva दिवसं बोधिसत्वो निर्गतस् तम् एव दिवसं यशोधरा आपन्नसत्वा संवृत्ता; यदा बोधिसत्वो दुष्कराणि चरति तदान्तःपुरम् अपि दुष्करं चरितुम् आरब्धं; यशोधरायाः स गर्भो लयं गतः; यदा भगवान् निष्किंचनं दुष्करम् इति विदित्वा यथासुखम् आश्वसिति; यथासुखं प्रश्वसिति; ओदारिकम् आहारम् आहरत्य् ओदनकुल्माषं, सर्पिस्तैलाभ्यां गात्राणि म्रक्षयति सुखोदकेन च कायं परिषिंचति; अन्तःपुरम् अपि तदा यथासुखम् आश्वसिति, यथासुखं प्रश्वसिति, ओदारिकम् आहारम् आहरत्य् ओदनकुल्माषान्, सर्पिस्तैलाभ्यां गात्राणि म्रक्षयति, सुखोदकेन च कायं परिषिंचति; तदासौ गर्भः पुनर् अपि पुष्टिं गतः तस्या (##) गर्भनिमित्तानि प्रादुर्भूतानि; सा शाक्यैः सपरिहासम् उच्यते: त्वं बोधिसत्वे तपोवनं गते व्यभिचरिता इति; सा कथयति: शान्तं पापं, नाहं व्यभिचरामि; कथं ज्ञायते? युष्माकं प्रत्याययिष्यामि; यावद् असौ प्रसूता, दारको जातः; यम् एव दिवसं जातः, तम् एव दिवसं राहुणा चन्द्रो गृहीतः; तस्य जातौ जातिमहं कृत्वा नामधेयं (##) व्यवस्थाप्यते; किं भवतु दारकस्य नाम इति; तस्य ज्ञातयः कथयन्ति: अस्य जन्मनि राहुणा चन्द्रो गृहीतः तद् भवतु दारकस्य राहुल इति नाम इति; जाते कुमारे भूयस्या मात्रया शाक्या विब्रुवते एव; तयासौ सत्योपयाचनं कृत्वा राहुलभद्रो बोधिसत्वस्य व्यायामशिलायां स्थापयित्वा क्रीडापुष्करिण्याम् आप्लावितः: यद्य् अयं बोधिसत्वेन जातः प्लवताम् इति; प्लवितुम् आरब्धः; सा कथयति: पाराद् अपारम् आगच्छतु इति; स पाराद् अपारम् आगतः; ते विस्मयम् आपन्नाः; यशोधरा कथयति: भूयो ऽपि भवतां प्रत्यक्षीकरिष्यामि यथायं बोधिसत्वेन जातः, नाहं व्यभिचरिता इति. यदा भगवान् अतिक्रान्तः षड्वर्षाण्य् अभिसंबुद्धः कपिलवस्त्व् अनुप्राप्तः एकं दिवसं राजकुले भुंक्ते, एकम् अन्तःपुरे; तदा यशोधराया एतद् अभवत्: को ऽसाव् उपायः स्याद् येनाहं भगवन्तम् अन्वावर्तेयम् इत्; कपिलवस्तुनि चान्यतमा परिव्राजिका वशीकरणादिकर्मस्व् अत्यर्थं प्रवीणा; यशोधरया तस्याः पंचकार्षापणशतानि दत्तानि: आर्ये कार्षापणैर् वशीकरणं कृत्वा प्रेषय इति; तया वशीकरणमोदको यशोधरायाः प्रेषितः; यशोधरया राहुलस्य हस्ते दत्त उक्तश् च: पुत्र यस् तव पिता तस्मै अनुप्रयच्छ इति; अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातं; भगवान् संलक्षयति: यशोधराया असच्छब्दो निर्गतः; तस्यापन्नयाः कर्तव्य इति; भगवता पंचबुद्धशतानि निर्मितानि; राहुलेन सर्वान् बुद्धान् प्रत्यवेक्ष्य भगवतो वृद्धान्ते स्थितस्य दत्तः; भगवता गृहीत्वा पुनस् तस्यैव दत्तः; राहुलेन भक्षितः; भगवान् दक्षिणादेशनां कृत्वा प्रक्रान्तः; राहुलभद्रः कुमारो भगवतः पृष्ठतः पृष्ठतो ऽनुबद्धः निर्वर्त्यमानो ऽपि न निर्वर्तते: अरोदीत् इति; भगवान् संलक्षयति: चरमभविको ऽयं सत्वः, न शक्यम् अनेन गृहवासे वस्तुम् (##) इति; राहुलेन भगवतः प्रत्यभिज्ञातेन कृतेन राजा शुद्धोदनः सान्तःपुरजनः शाक्याश् च परं विस्मयम् उपगताः यशोधरायां चात्यर्थम् अभिप्रसन्नाः; ततो यशोधराभ्याख्यानं सर्वेण सर्वं प्रतिवुगतं; भगवान् राहुलं कुमारं प्रव्राजयितुम् आरब्धः; राज्ञा शुद्धोदनेन श्रुतं; स भगवत्सकाशम् उपसंक्रान्तः; उपसंक्रम्य भगवन्तम् इदम् अवोचत्: भगवन्, यदि राहुलभद्रः कुमारो ऽवश्यं प्रव्राज्यते अद्यैकं दिवसं तिष्ठतु यावद् अहम् अस्य पूजां करोमि इति; राज्ञा शुद्धोदनेन राहुलस्य महान् उत्सवः कृतः; तत्र भगवता आयुष्मान् शारिपुत्रो ऽभिहितः; प्रव्राजय, शारिपुत्र, राहुलं कुमारम् इति; एवं भदन्त इत्य् आयुष्मता शारिपुत्रेण भगवतः प्रतिश्रुत्य राहुलभद्रः कुमारः प्रव्राजितः. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्तायुष्मता राहुलेन भगवान् मोदकेन महाजनकायस्य मध्ये विज्ञात इति; भगवान् आह: न भिक्षव एतर्ह्यि यथातीते ऽप्य् अध्वनि अहम् अनेन राहुलेन मालया विज्ञातः; तच् छ्रूयताम्. ______________________________________________________________ The story of the great thief भूतपूर्वं भिक्षवो अन्यतरस्मिन् कर्वटके गृहपतिः प्रतिवसति; तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः (##) पुत्रो जातः; स पत्नीम् आमन्त्रयते: भद्रे जातो ऽस्माकं धनहरो ऋणहरः; गच्छामि पण्यम् आदाय महासमुद्रम् अवतरामि इति; सा कथयति: आर्यपुत्र एवं कुरुष्व इति; स पण्यम् आदाय महासमुद्रम् अवतीर्णः; स तत्रैव च निधनम् उपयातः; ततस् तस्य पत्न्या शोकविनोदनं कृत्वा स दारको हस्तबलेन ज्ञातिबलेन चाप्यायितः पोषितः संवर्धितः; तस्य नातिदूरे कुविन्दः प्रतिवसति स्वशिल्पकृतावी; तस्य स्वशिल्पात् सर्वं संपद्यते; सा तस्य स्वशिल्पाद् भोगसंपत्तिं दृष्ट्वा कथयति: वरं कुविन्दकर्म न समुद्रावतरणं; तस्मिन् गते अनयेन व्यसनम् आपद्यन्ते इति; तयासौ कुविन्दो ऽभिहितः: भ्रात इमम् अपि भागिनेयं कुविन्दकर्म शिक्षयेति; स कथयति: शोभनम् एवं (##) भवतु इति; स तं शिक्षयितुम् आरब्धः; पटुप्रचारो ऽसौ; तेनाल्पीयसा कालेन कुविन्दकर्म शिक्षितं; स कुविन्दः सुस्नातः सुप्रावृतः प्रणीतम् आहारं भुंक्ते; सा दारकः कथयति: मातुल त्वम् अपि तद् एव कर्म करोषि; अहम् अपि तद् एव; अथ कस्मात् त्वं सुस्नातः सुप्रावृतः प्रणीतम् आहारं भुंक्षे; मम तु न संपद्यते इति; स कथयति: भागिनेय अहं कर्मद्वयं करोमि, दिवा कुविन्दत्वं रात्रौ चौर्यम् इति; स कथयति: मातुल यद्य् एवम् अहम् अपि चौर्यं करोमि; भागिनेय शक्ष्यसि त्वं चौर्यं कर्तुं? मातुल शक्ष्यामि; स संलक्षयति: जिज्ञासयामि तावद् एनम् इति; स तम् आदाय वीथिं गतः; तेन तत्र शशकः क्रीत्वा तस्य दत्तः भागिनेय साधय तावद् यद् अहं स्नात्वागच्छामि; स स्नात्वा आगतः; तेन तं लघु लघ्व् एव साधयित्वा एकपादो भक्षितः; स कुविन्दः स्नात्वा आगतः; भागिनेय साधितः शशकः? मातुल साधितः; पश्यामि तावत्; तेन समर्पितः; पश्यति पादत्रयं; स कथयति भागिनेयास्य चतुर्थः पादः क्व गतः? स कथयति: मातुल शशकस्य चतुर्थः पादो नास्ति; क्व गमिष्यति? इति; स संलक्षयति: अहं तावच् चोरः, अयं तु महाचोर इति; स तम् आदाय त्रिपादकं च शशकं पानागारं प्रविष्टः: भागिनेय मद्यं पिबामः; पिबामः; ताभ्यां पीतं; कुविन्दः कथयति: भागिनेय मद्यमूल्यम् अपलपामः; स कथयति: मातुल येन पीतं सो ऽपलपतु; अहं नैव पिबामि; किम् अपलपामि इति; स कुविन्दः संलक्षयति: महाचोरो ऽयं; शक्यम् अनेन सार्धं चौर्यं कर्तुम् इति; स तेन सार्धं चौर्यं कर्तुम् आरब्धः; स कुविन्दः सन्धौ शिरः प्रक्षिपति; तेनोच्यते: मातुल चौर्यम् अपि न ज्ञायते त्वया कर्तुं; पादौ पूर्वं प्रक्षेप्तव्यं न शिरः; यदि शिरः छिद्यते प्रत्यभिज्ञायते, कुलं सर्वं विनाशम् उपैति; पादौ प्रक्षिप इति; तेन पादौ प्रक्षिप्तौ; ततश् चोरश् चोर इति कोलाहलो जात इति पद्भ्यां गृहीतः; महाजनकायो लग्नः; स एको न शक्नोत्य् आकर्ष्टुं; स शिरश् छित्वा तद् आदाय प्रक्रान्तः; अमात्यै राज्ञो निवेदित: देव एकश् चोरः सन्धिं प्रविष्टो गृहीतः; तस्य को ऽपि शिरश् छित्वा तद् आदाय प्रक्रान्तः; राज कथयति: भवन्तः यः शिरश् (##) छित्वा प्रक्रान्तः स महाचोरः; गच्छत तं कबन्धं चतुर्महापथे स्थापयित्वा प्रतिगुप्ते प्रदेशे तिष्ठत; यस् तं गृहीत्वा रोदिति तेनैकचोरेण भवितव्यं, गृह्णीत इति; ततस् ते राजपुरुषाः तं कबन्धं चतुर्महापथे स्थापयित्वा प्रतिगुप्ते प्रदेशे स्थिताः; स एकचोरः संलक्षयति: न नाम मया मातुलं कण्ठे गृहीत्वा रोदितव्यं; स उन्मत्तकवेषम् (##) आत्मानं कृत्वा स्त्रियम् अपि कण्ठे गृह्णाति; पुरुषम् अपि वृक्षम् अपि अश्वम् अपि वृषभम् अपि महिषम् अपि छागम् अपि कुक्कुरम् अपि ग्रहीतुम् आरब्धः; यदा लोकेन विज्ञात उन्मत्तको ऽयम् इति तदा तं कबन्धं कण्ठे गृहीत्वा यावदाप्तं रुदित्वा प्रक्रान्तः; राजपुरुषै राज्ञो निवेदितं: देव उन्मत्तकस् तं कबन्धं कण्ठे गृहीत्वा यावदाप्तं रुदित्वा प्रक्रान्त इति; राज कथयति: भवन्तः स एवासाव् एकचोरकः; न शोभनं कृतं यन् न गृहीतः; इदानीं गृह्णीत इति; एकचोरकः संलक्षयति: न नाम मया मातुलः सत्कारयितव्यः? इति; स शाकटिकवेषं कृत्वा काष्ठस्य शकटं पूरयित्वा तं प्रदेशं गतः; तस्योपरि शकटं काष्ठपूर्णं स्थापयित्वा बलीवर्दान् उत्सृज्य शकटे अग्निं दत्वा प्रक्रान्तः; तेन दह्यमानेन स कबन्धो दग्धः; राजपुरुषै राज्ञ निवेदितं: देव स एकचोरको दग्धः; राजा कथयति, केन; तैर् यथावृत्तं समाख्यातं; राजा कथयति: भवन्तो यो ऽसौ शाकटिकः स एवासाव् एकचोरिकः; न शोभनं कृतं यन् न गृहीतः; गृह्णीत इति; स एकचोरिकः संलक्षयति: न नाम मया मातुलस्य श्मशाने पितृकार्यं कृतम् इति; स ब्रह्मणवेषं कृत्वा अधिष्ठाने भिक्षाम् अटित्वा तय तां भिक्षां श्मशाने पक्त्वा पिण्डान् दत्वा प्रक्रान्तः; राजपुरुषै राज्ञो निवेदितं: देव ब्राह्मणेनाधिष्ठाने भिक्षाम् अटित्वा यस्मिन् प्रदेशे स कबन्धो दग्धः तत्र पंच पिण्डान् दत्वा प्रक्रान्त इति; राजा कथयति: भवन्तः स एवासाव् एकचोरिकः; न शोभनं कृतं यन् न गृहीत इति; एकचोरिकः संलक्षयति: न नाम मया मातुलस्यास्थीनि गंगायां प्रक्षेप्तव्यानि? इति; स कापालिकवेषं कृत्वा तं प्रदेशं गतः; स तत्र गात्रं भस्मना उद्धूलयित्वा अस्थीनां भस्मनां च कर्परकं पूरयित्वा गंगायां प्रक्षिप्य प्रक्रान्तः; राजपुरुषै राज्ञो यथावृत्तम् आरोचितं; राजा कथयति: भवन्तः स एवासाव् एकचोरिकः; (##) न शोभनं कृतं यन् न गृहीतः; सर्वथा तिष्ठत यूयं; अहम् एवैनं गृह्णामि इति; राज्ञा गंगायां नौभिर् उद्यानं कारितं; उभयकूले आरक्षकाः पुरुषाः स्थापिताः; राज्ञो दुहिता अभिरूपा दर्शनीया प्रासादिका तस्मिन् जलोद्याने स्थापिता; उक्ता च यदि त्वां कश्चिद् गृह्णाति रावयिष्यसि इति: आरक्षकपुरुषाणां चाज्ञा दत्ता: यदैषा रावयति तदा युष्माभिर् जलोद्यानं गन्तव्यं; यदि कश्चित् तत्र पुरुषो भवति स गृहीत्वा मां नेयः इति; एकचोरकः संलक्षयति: न नाम मया राजदुहित्र्या सार्धं परिचारयितव्यम् इति; स तत्र गंगायाम् अनुस्रोतो ऽवस्थितः; स तत्र रिक्तपिठरिकान् क्षेप्तुम् आरब्धः; एकः क्षिप्तः; आरक्षकपुरुषाः चोर इति कृत्वा धाविताः; तैर् असौ प्रहारेण भग्नः; द्वितीयः क्षिप्तः; सो ऽपि भग्नः; तृतीयः क्षिप्तः; सो ऽपि भग्नः; आरक्षका रिक्तपिठरिका एत उह्यन्ते इत्य् अप्य् उपेक्षिता व्यवस्थिताः; ततो ऽसाव् एकचोरिकः रिक्तपिठरिकायां शिरः प्रक्षिप्य श्रोतसा उह्यमानस् तं प्रदेशम् आगतः; ततो नावम् अभिरूढो दारिकायाः कथयति: मा शब्दं करिष्यसि; न त्वां प्रघातयिष्यामि इति; सा संत्रस्ता तूष्णीम् अव्स्थिता; तया सार्धं परिचार्य प्रक्रान्तः; सा प्रलपितुम् आरब्धा: एष चोरो मां परिचार्य गच्छति इति; आरक्षकाः कथयन्ति: यदा परिचारयति तदा तूष्णीं तिष्ठसि; यदा परिचारयित्वा प्रक्रान्तस् तदा रोदिषि; इदानीं कुत्र समन्वेषाम इति; आरक्षकै राज्ञो यथावृत्तम् आरोचितं; राजा कथयति: न शोभनं कृतं यन् न गृहीतः इति; दारिका चोरेण सार्धं परिचारयित्वा आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानाम् (##) अत्ययात् प्रसूता; दारको जातः; एकचोरकेन श्रुतं; स संलक्षयति: न मया पुत्रस्य जन्मनि प्रमोदः कृतः इति; स कांचुकीयम् आत्मानं कृत्वा राजकुलान् निर्गम्य पौरुषेयान् आमन्त्रयते: भवन्तो देव आज्ञापयति पत्तनं लुण्ठयत इति; ते संलक्षयन्ति: राज्ञो नप्ता जातः; तेनास्माभिर् आज्ञा दत्ता; लुण्ठयामः; ते लुण्ठयितुम् आरब्धाः; उच्चशब्दमहाशब्दो जातः; राजा पृच्छति किम् एतद् इति; अमात्यैर् विस्तरेण समाख्यातं; स कथयति: एवम् अप्य् अहं तेन खलीकृतः; राज्यं वा परित्यजामि तस्य वा निग्रहं करोमि इति; तेन विदित्वा मण्डलवाटः कारितः; कंचित् कालं विनोद्य अमात्यानाम् (##) आज्ञा दत्ता: भवन्त अधिष्ठाने एवंविधं घण्टावघोषणं कारयत; यावन्तो पुरुषाः प्रतिवसन्ति तैः सर्वैर् निष्परिहारैर् भूत्वा मण्डलवाटं प्रवेष्टव्यं; यो न प्रविशति तस्य वधो दण्ड इति; आमत्यैर् घण्टावघोषणा कारिता; सर्वे ऽधिष्ठाननिवासिनः पुरुषा प्रविष्टाः; ततो राज्ञा तस्मै दारकाय मालां दत्वा उक्तं: यस् तव पिता तस्मै तां मालाम् अनुप्रयच्छ इति; आरक्षकाश् च पुरुषा उक्ताः: यस्यायं दारको मालां ददाति युष्माभिर् गृहीत्वा मत्सकाशम् उपनेयः इति; ततस् तां पुष्पमालां गृहीत्वा परिभ्रमितुम् आरब्धो जनकायान् निरीक्षमाणः; तेनासौ चोरो दृष्टः; अचिन्त्यः सत्वानां कर्मविपाकः; तेन तस्मै माला दत्ता; राजपुरुषै एकचोरो गृहीत्वा राज्ञ उपनामितः; राजा अमात्यान् आमन्त्रयते: भवन्तः कथम् अत्र प्रतिपत्तव्यं? इति; ते कथयन्ति; देव प्रघात्यताम् इति; राजा कथयति: भवन्तः कथम् ईदृशो वीरपुरुषः प्रघात्यः; उपसंग्रहो ऽस्य कर्तव्यः इति; तेन तस्मै सा दुहिता सर्वालंकारविभूषिता भार्यार्थं दत्ता; उपार्धराज्येन संविभक्तः. किं मन्यध्वे भिक्षवः? यो ऽसाव् एकचोरिक अहम् एव स तेन कालेन तेन समयेन; यो ऽसौ तस्य पुत्रः एष एवासौ राहुलस् तेन कालेन तेन समयेन; तदाप्य् अनेन मालया विज्ञातः; एतर्ह्य् अप्य् अहम् अनेन मोदकेन विज्ञातः; एवं हि वो भिक्षवो ऽचिन्त्यः सत्वानां कर्मविपाकः इति कर्मपरायणैर् भवितव्यं. ______________________________________________________________ यशोधरा seeks to bring the Buddha back to her यशोधरा संलक्षयति: यदि राहुलस्य पिता अन्तःपुरं प्रविशति तथाइवानुचरितव्यो यथा न भूयो निर्गच्छति इति; तत आत्मानम् आदौ कृत्वा गोपिकामृगजाप्रमुखानि षष्टिस्त्रीसहस्राणि नानाविधालंकारैर् अलंकृतानि सुरभिमाल्यधूपवस्त्रैर् विभूषितानि; अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो विनेयजनापेक्षा अन्तःपुरं प्रविष्टः; ततो यशोधरामृगजागोपिकाप्रमुखानि षष्टिस्त्रीसहस्राणि रूपयौवनविभ्रमाशाखेदाकुलविलसितचलितशिथिलमेखलाकलापनिस्वनैर् (##) हसितमधुरगीतमधुनेत्रभ्रूविकारोत्कंपनपयोधरोदरदर्शनांगविस्पष्टचेष्टितैर् भावं दर्शयाम् आसुः; अथ भगवत एतद् अभवत्: सचेद् भोक्ष्ये वैनेयजनकालातिक्रमो भविष्यति; एताः स्त्रियाः कामरागाभिभूताः सत्यानाम् अभाजनभूता (##) भविष्यन्ति; अस्त्य् आशु पृथग्जनस्य रिद्धिर् आवर्जनकरी; यन्न्व् अहम् अन्तःपुरम् ऋद्धिप्रातिहार्येणावर्जयेयम् इति; विदित्वा पूर्वस्यां दिश्य् उपरि विहायसम् अभ्युद्गम्य चतुर्विधम् ईर्यापथं कल्पयति; तद्यथा चंक्रम्यते तिष्ठति निषीदति शय्यां कल्पयति; तेजोधातुम् अपि समापद्यते; तेजोधातुसमापन्नस्य बुद्धस्य भगवतो विविधान्य् अर्चींषि कायान् निश्चरन्ति; तद्यथा नीलानि पीतानि लोहितान्य् अवदातानि मंजिष्ठानि स्फटिकवर्णानि; यमकान्य् अपि प्रातिहार्याणि विदर्शयति; अधःकायः प्रज्वलति, उपरिमात् कायाच् छितला वारिधाराः स्यन्दन्ते, उपरिमः प्रज्वलति, अधःकायाच् छितला वारिधारा स्यन्दन्ते; यथा पूर्वस्यां दिश्य् अवं दक्षिणायां पश्चिमायाम् उत्तरस्यां दिशि इति चतुर्दिशं चतुर्विधम् ऋद्धिप्रातिहार्यं विदर्शयन् ऋद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः; अथ ताः स्त्रियो भगवत ऋद्धिप्रातिहार्यं दृष्ट्वा आवर्जिता मूलनिकृन्ता इव द्रुमा भगवतः पादयोर् निपत्य पुरस्तान् निषण्णाः धर्मश्रवणाय; ततो भगवता तासाम् आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा गोपिकामृगजाप्रमुखैः षष्टिस्त्रीसहस्रैः स्रोतआपत्तिफलं साक्षात्कृतं; यशोधराया अत्यर्थं कामरागाभिभूताया सत्यदर्शनं न कृतं; तस्या एतद् अभवत्: यन्न्व् अहं भगवन्तं रसतृष्णया अन्वावर्तेयम् इति; विदित्वा स्वयम् एव भगवतो ऽर्थाय अन्नपानं साधयित्वा कथयति: अद्याहं स्वहस्तं भगवन्तं संतर्पयामि इति; श्रुत्वा भिक्षुभिर् भगवत आरोचयन्ति: यशोधरा भदन्त भगवन्तं स्वहस्तं रसतृष्णया अन्वावर्तयितुकाम इति; भगवान् आह: पूर्वम् अहं भिक्षवः सरागः सद्वेषः समोहः रसप्रतिसंवेदी रसरागप्रतिसंवेदी च; एतर्ह्य् अहं विगतरागो विगतद्वेषो विगतमोहो रसप्रतिसंवेदी नो तु रसरागप्रतिसंवेदी; तत् कथम् इदानीं यशोधरा रसतृष्णया अन्वावर्तयति इति. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त यशोधरा भगवन्तं वशीकरणमोदकेनान्वावर्तयितुकामारब्धा; भगवान् आह: न भिक्षव एतर्हि यथातीते ऽप्य् अध्वनि अहम् अनया मोदकेनान्वावर्तितः; तच् छ्रूयताम् (##) ______________________________________________________________ The story of ऋष्यशृङ्ग भूतपूर्वं भिक्षवो अन्यतमस्मिन् ग्रामके ऽरण्यायतने पुष्पफलसलिलकन्दसंपन्ने रिषिः (##) प्रतिवसति; स कष्टतपा मूलफलाम्बुभक्षो ऽजिनवल्कलवासा; अनेन पंचाभिज्ञाः साक्षात्कृता; तस्य व्याडमृगा अप्य् आश्रमपदे विश्वस्तविहारिणो विहरन्ति; सो ऽन्यतमं प्रदेशं प्रस्रावं कर्तुम् अभिसंप्रस्थितः; मृगी पृष्ठतः समनुबद्धा; तेन सशुकः प्रस्रावः कृतः; स तया मृग्या पीतः; स्त्रीन्द्रियं जिह्वया निर्लीढम्; अचिन्त्यः सत्वानां कर्मविपाकः; आपन्नसत्वा संवृत्ता; प्रसवनकाले तम् एव देशम् आगम्य प्रसूता; दारको जातः; सा गन्धं घ्रात्वा विसभागः सत्वः इति संत्रस्ता मूत्रपुरीषम् उत्सृजन्ती छोरयित्वा प्रक्रान्ता; यावद् असौ रिषिस् तं प्रदेशम् अनुप्राप्तः; तेन स दारको दृष्टः; स समन्वाहर्तुं प्रवृत्तः कस्यायं पुत्रः इति; पश्यति अत्मनः; तेन स्वाश्रमपदं नीत्वा आपायितः पोषितः संवर्धितः; तस्यापि वृद्धिं गच्छतः शिरसि मृगडृङ्गे प्रादुर्भूते; तस्य मृगस्य यादृशे शृङ्गे इति रिष्यशृण्ग इति संज्ञा संवृत्ता; यावद् असौ रिषिर् म्लानः संवृत्तः; स ऋषिः प्रतिरूपैर् भैषज्यैर् उपस्थीयते; न चासौ व्याधिर् उपशमं गच्छति; यदा तस्य मरणान्तिकी वेदना प्रादुर्भूता न चिरेण कालं करिष्यामि इति; तदा तेनासौ पुत्रो ऽभिहितः; पुत्र अस्मिन्न् आश्रमपदे नानादेशनिवासिनः रिषयः कालेन कालम् उपसंक्रामन्ति; ते त्वया मत्प्रियतया स्वागतवादसमुदाचारेण संमोद्य आसनेनोपनिमन्त्रयितव्या यथाशक्तितश् च फलमूलैः प्रतिपाद्याः इत्य् उक्त्वा सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम्* ॥ इति कालधर्मेण संयुक्तः; स तेन ऋषिधर्मसमुदाचारेण ध्यापितः; तेन पितृशोकाभिभूतेन संवेगात् पंचाभिज्ञाः साक्षात्कृताः; सो ऽपरेण समयेन सलिलार्थी घटम् आदाय संप्रस्थितः; देवश् च वर्षितुम् आरब्धः; स पानीयघटं पूरयित्वा आगन्तुम् आरब्धः; स्खलितः पतितः; आशुप्रकोपिनो रिषयः; तेन पानीयस्तोकं गृहीत्वा क्षिपता शापो दत्तः; दुराचार त्वया पानीयघटः पूर्णो भग्नः; तस्मात् त्वया इदं दिवसम् उपादाय द्वादशवर्षाणि न वर्षितव्यम् (##) इति; देवो न वर्षितुम् आरब्धः; वाराणस्यां महादुर्भिक्षं प्रादुर्भूतं; जनकायः समन्ताद् विद्रुतः; रज्ञा नैमित्तिका आहूय पृष्टाः: भवन्तः कस्यानुभावाद् देवो न वर्षति इति; ते कथयन्ति: देव रिषिप्रकोपाद् यद्य् अयं रिषिस् तस्मात् तपसः चालयितुं शक्येत, एवं देवो वर्षति, अन्यथा न इति; राजा चिन्तापरो व्यवस्थितः; अन्तःपुरामात्यकुमारैर् उच्यते: देव किमर्थं चिन्तापरः? स कथयति: रिषिप्रकोपाद् देवो न वर्षयति; नैमित्तिकाश् चैवं कथयन्ति, यद्य् असौ रिषिस् तस्मात् तपसश् चाल्यते एवं देवो वर्षयति; अन्यथा न; तन् न विज्ञायते: कस् तं शक्नोति तस्मात् तपशश् चालयितुम् (##) इति; तस्य राज्ञो दुहिता शान्ता नाम; सा कथयति: देव यद्य् एवम् अल्पोत्सुको भव; अहं तथा करिष्यामि यथासौ रिषिस् तस्मात् तपसः चलति इति; स कथयति केनोपायेन? सा कथयति: मां ब्राह्मणकान् मन्त्रान् पाठय अन्यांश् च कन्याः; नौसंक्रमे च आश्रमपदं कारय पुष्पफलसलिलसंपन्नम् इति; तेन ब्राहम्णकान् मन्त्रान् पाठिता अन्याश् च कन्याः, नौसंक्रमे च तादृशम् आश्रमपदं कारितं, ततः तया तानि फलानि वशीकरणद्रव्यैः मद्येन च समापूरितानि; अपराणि च नानाविचित्राणि च फलानि कारितानि; रिषिवेषः कृतः; सा चीवरवल्कलप्रावृता; सा ताभिः कन्याभिः ब्राह्मणकान् मन्त्रान् पाठयन्ती आश्रमपदं गता; रिषेः शिष्यैर् निवेदितम् उपाध्याय बहवस् तवाश्रमपदं रिषय आगताः; स्वागतं रिषीणां प्रविशन्तु इति; ते प्रविष्टाः; स दृष्ट्वा गाथां भाषते: व्यायामहीना च गतिः सलीला मुखानि च श्मश्रुविवर्जितानि । उरांसि चैषां विषमोन्नतानि वेषो ह्य् अपूर्वो ऽयं महारिषीनाम्* ॥ इति; तेन ता विचिकित्सापर्याकुलीकृतमतिनापि मूलफलैः प्रवारिताः; ताभिस् तानि फलानि परिभुज्य स रिषिर् अभिहितो: युष्माकम् एतानि फलानि कटुकतिक्तकषयानि; अस्माकं त्व् आश्रमो जलमध्ये यत्र फलान्य् अमृतप्रख्यानि; अपि तु त्वम् अस्माभिर् आश्रमपदे उपनिमन्त्रितो भव; तेनाधिवासितं; स ताभिः नौसंक्रमोद्यानम् (##) अभिरोहितः; तस्य तत्र मद्यपूर्णानि वशीकरणद्रव्यसंयुक्तानि नारिकेलफलानि च दत्तानि; स मद्यमदाक्षिप्तो वशीकरणद्रव्ययोगात् तया सार्धं विप्रतिपन्नः रिद्धिपरिहीणः; मेघाः समन्ताद् उन्नताः; वर्षाभिप्राया देवतेति ऋषिणा सन्तर्जिता; शान्ता कथयति: अद्यापि त्वम् आत्मानं न जानीषे को ऽहम् इति; स तया रागपाशपाशितो राज्ञः सकासम् उन्नीतः देव अयं स रिषिः इति; ततो देवो वर्षितुम् आरब्धः; सुभिक्षं प्रादुर्भूतं; राज्ञा सा तस्यैव रिषेर् भार्यार्थं सपरिवारा दत्ता; स शान्तां प्रत्याख्याय ताभिर् अन्याभिः सार्धं परिचारयितुम् आरब्धः; तत्र शान्ता ईर्ष्याकुलीकृतहृदया तस्यासत्कारं कर्तुम् आरब्धा; तत उत्तराद् उत्तरं; स तया सोपानत्केन पादेन शिरसि पराहतः; स संलक्षयति: यो ऽहं मेघस्यापि गर्जितं न सहे स इदानीं रागपाशितः स्त्रीमात्रेणैवं खलीकृतः इति; तेन वीर्यम् आस्थाय पुनर् अपि पंचाभिज्ञाः साक्षात्कृताः. किं मन्यध्वे भिक्षवः? यो ऽसाव् ऋषिर् अहम् एव स तेन कालेन तेन समयेन; यासौ शान्ता एषैव सा यशोधरा; तदाप्य् अहम् अनया रसतृष्णया अन्वावर्तितः; एतर्ह्य् अप्य् एषा मां मोदकेनान्वावर्तितुं प्रवृत्ता. ______________________________________________________________ यशोधरा attempts to commit suicide यदा भगवान् अन्तःपुरान् भुक्त्वा निष्क्रामति तदा यशोधरया नैराश्यम् आपन्नया भर्तुः स्नेहवैमुख्याच् छरणपृष्ठम् अभिरुह्य आत्मा मुक्तः; (##) असंमोषधर्माणो बुद्धा भगवतः; सा भगवता ऋद्ध्या प्रतिगृहीता. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त यशोधरया भगवन्तो ऽर्थाय शरणपृष्ठाद् आत्मा मुक्तः इति; भगवान् आह: न भिक्षव एतर्हि यथातीते ऽप्य् अध्वन्य् अनया ममार्थायात्मा परित्यक्तः; तच् छ्रूयताम् (##) ______________________________________________________________ The story of the Kinnara and the किन्नरी भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा बभूव; सो ऽपरेण समयेन मृगवधाय निर्गतः; अनुपूर्वेण पर्वतकन्दरं प्रविष्टः; तेन तत्र किन्नरः किन्नरी च दृष्टा; किन्नरः सुप्तः, किन्नरी जागर्ति; रज्ञा आकर्णं धनुः पूरयित्वा किन्नरः शरेण मर्मनि ताडितः; प्राणैर् वियुक्तः; राज्ञा किन्नरी गृहिता भार्याऋथाय; राजा ताम् आदाय संप्रस्थितः; सा कथयति: देव तिष्ठतु तावत्, अनुजानीहि मां यावद् अस्य किन्नरस्य शरीरपूजां करिष्यामि इति; राजा संलक्षयति: क्व गमिष्यति; पश्यामि तावत् कथम् अस्य शरीरपूजां करोति इति; सा तेन समनुज्ञाता; ततस् तया तं किन्नरं काष्ठैर् अवष्टभ्य चितां प्रज्वाल्यात्मा प्रक्षिप्तः; देवता गाथां भाषते अन्यथा चिन्तितो प्य् अर्थ अन्यथा परिवर्तितः । किन्नरीं रमयामीति कृतं प्राणिवधद्वयम् ॥ इति किं मन्यध्वे भिक्षवः? यो ऽसौ किन्नर अहम् एव स तेन कालेन तेन समयेन; यासौ किन्नरी एषैव सा यशोधरा; तदाप्य् अनया ममार्थायात्मा चितायां मुक्तः; एतर्ह्य् अप्य् अनया ममार्थायात्मा शरणपृष्ठान् मुक्तः iti. ______________________________________________________________ Conversion of यशोधरा भगवान् संलक्षयति: इदानीं यशोधराया प्राप्तो विनयकालः; यद् अहम् एनां संसारकान्ताराद् उत्तारयेयम् इति विदित्वा तस्य तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा यशोधरया विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं; सा सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजिता; यावद् अर्हन्तिनी संवृत्ता; स्वकुलसंशानुरूपतया आर्यमार्गप्रतिलम्भाच् च भिक्षुणीनां मध्ये समुत्पन्नेषु कार्येष्व् अत्यर्थं जिह्रेति; तत्र भगवान् भिक्षून् आमन्त्रयति: एषाग्रा मे भिक्षवो भिक्षुणीनां मम श्राविकानां ह्रीमतीनां यदुत यशोधरा राहुलमाता इति. पुनर् अपि भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त यशोधरया कर्म (##) कृतं यस्य कर्मणो विपाकेन षड्वर्षाणि कुक्षिणा गर्भो धारितः इति; भगवान् आह: यशोधरयैव भिक्षवः पूर्वम् अन्यासु जातीषु कर्माणि कृतान्य् उपचितानि पूर्ववद् यावद् फलन्ति खलु देहिनाम्. ______________________________________________________________ The story of the two âbhãrãs भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् गोकुले द्वौ आभीर्यौ प्रतिवसतः; माता च दुह्ता च; ते अभिक्ष्णं मथितघटम् आदाय ग्रामान्तं गच्छतः; तयोर् दुहिता शाठ्यसमुदाचारजाता माता ऋजुका; दुहिता कथयति: अम्ब गृहाण (##) तावन् मथितघटं प्रस्रावं करोमि इति; सागृहीत्वा संप्रस्थिता; सा शाठ्यसमुदाचारेण पृष्ठतो लम्बत एव, न ताम् अनुगच्छति; एवं तयासौ माता षट्क्रोषान् मथितघटं वाहिता. किं मन्यध्वे भिक्षवः? यासाव् आभीरीदुहिता एषा एव सा यशोधरा तेन कालेन तेन समयेन; यद् अनया माता शाठ्यसमुदाचारेण षट्क्रोषान् मथितघटं वाहिता, तस्य कर्मणो विपाकेनानया राहुलः षड्वर्षाणि कुक्षिणा ऊढः इति हि भिक्षव एकान्तकृष्णानाम् कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् एवं वो भिक्षवः शिक्षितव्यम्. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता राहुलेन कर्म कृतं यस्य कर्मणो विपाकेन मातुः कुक्षौ षड्वर्षाण्य् अवस्थितः इति; भगवान् आह: राहुलेनैव भिक्षवः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि; राहुलेन कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति; न भिक्षवः कर्माणि कृतान्य् उपचितानि न बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च; न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि । सामग्रीम् प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ (##) ______________________________________________________________ Story of øaïkha and Likhita भूतपूर्वं भिक्षवः वाराणस्यां नातिदूरे पुष्पफलसंपन्नम् आश्रमपदं नानाविहगनिकूजितं विश्वस्तमृगपक्षिनिषेवितम्; तत्र द्वाव् ऋषी भ्रातरौ प्रतिवसतः फलमूलाम्बुभक्षाव् अजिनवल्कलधारिणौ शङ्खश् च लिखितश् च; शङ्ख उपाध्याय लिखितश् च शिष्यः; तौ वाराणस्यां सर्वलोकप्रख्यातौ; राज्ञापि ब्रह्मदत्ते विदितौ: अमुष्मिन्न् उद्याने द्वाव् ऋषी भ्रातरौ प्रतिवसतः शङ्खश् च लिखितश् च; तत्र शङ्ख उपाध्यायो लिखितश् च शिष्यः इति; यावद् अपरेण समयेन शङ्ख उदकस्य कुण्डिकां पूरयित्वा मूलफलानाम् अर्थे वनं गतः; लिखितस् तु सरात्रम् एवोत्थाय पूर्वतरं गतः; स पुष्पफलान्य् आदाय त्वरितम् आगतः; आत्मीयाम् आटिकां प्रत्यवेक्षते; स्वल्पं पानीयं; स तृष्णार्तः संलक्षयति उपाध्यायसन्तकं पानीयं पिबामि इति; तेन पीतं; यावत् शङ्ख रिषिर् मूलफलान्य् आदाय तृषापर्याकुलीकृतमुखः आश्रमं प्रविष्टः; कुण्डिकां प्रत्यवेक्षते; पश्यति रिल्तिकां; स संजातामर्षः कथयति, केन चोरेण पानीयम् अपहृतं? इति; लिखितः कथयति: उपाध्याय अहं चोरः; मया पीतं; दण्डं प्रयच्छ इति; स कथयति: त्वं मम भ्राता शिष्यश् च; यदि पीतं सुपीतं यथासुखम् इति; स कथयति: उपाध्याय न शक्नोम्य् अहम् एतत् कौकृत्यं प्रतिविनोदयितुं; प्रयच्छ मे गुरुकं दण्डं यश् चोरस्य प्रदीयते इति; एवम् उक्तः शङ्ख ऋषिः (##) प्रकुपितः कथयति: नाहं दण्डम् अनुप्रयच्छामि: यदि त्वं दण्डेनार्थी राज्ञः सकाशं गच्छ इति; स राज्ञः सकाशं गतः; तस्मिंश् च समये राजा मृगवधाय संप्रस्थितः; तेनासौ जयेनायुषा वर्धयित्वा गाथया विज्ञप्तः: अहं चोरो महाराज यो ऽस्यादत्तं जलं पिबेत् । प्रयच्छ मे गुरुं दण्डं यश् चोरस्य प्रदीयते ॥ राजा कथयति: नास्ति पानीयस्यादत्तादानम् इति; अपि तु कस्य सन्तकं त्वया जलम् अपहृतं? ; तेन यथावृत्तं समाख्यातं; राजा कथयति: स तव भ्राता उपाध्यायश् च; गच्छ न त्वं दण्डार्हः इति; स कथयति देव न शक्नोम्य् अहं कौकृत्यं (##) प्रतिविनोदयितुं; प्रयच्छ मे गुरुं दण्डं यश् चोरस्य प्रदीयते इति; एवम् उक्ते राजा प्रकुपितः तीव्रेण पर्यवस्थानेन पर्यवस्थितः; स कथयति: यद्य् एवम् अत्रैव तिष्ठ न तावत् प्रयातव्यं यावद् अहं प्रतिनिर्वृत्तः इति; स राजा मृगवधं कृत्वा संचिन्त्यान्येन द्वारेण प्रविष्टः न भूयो निर्गच्छति; अमात्यै षष्टे दिवसे राज्ञो निवेदितं: देव तस्य रिषेर् अद्य षड्दिवसा तस्मिन्न् एव प्रदेशे तिष्ठतः आज्ञां दातुम् अर्हसि इति; राजा कथयति: उद्धृतदण्डो भवतु; गच्छतु, एषैवास्य दण्डः इति; अमात्यैस् तस्य रिषेर् आख्यातं: ऋषे देव कथयति उद्धृतदण्डो ऽसौ गच्छत्व् एष एवास्य दण्डः इति; स विगतकौकृत्यः प्रक्रान्तः. किं मन्यध्वे भिक्षवः? यो ऽसौ राजा ब्रह्मदत्त एष एव स राहुलः तेन कालेन तेन समयेन; यद् अनेन चित्तं प्रदूष्य रिषिर् अभिहितः; तस्मिन् प्रदेश तिष्ठ; न ते गन्तव्यम् इति; तस्य कर्मणो विपाकेन मातुः कुक्षौ षड्वर्षाण्य् उषितः; इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् एवं वो भिक्षवः शिक्षितव्यम्. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता भद्रिकेण कर्म कृतं यस्य कर्मणो विपाकेन प्रधानपुरुषाणां राजा संवृत्तः? भगवान् आह: भद्रिकेणैव भिक्षवः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि; भद्रिकेणैव कर्माण्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति; न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ, अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च; न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि । सामग्रीम् प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ ______________________________________________________________ Story of the beggar (concerning a previous birth of King Bhadrika) भूतपूर्वं भिक्षवः अन्यतमः कोट्टमल्लकः जनपदाद् वाराणसीम् आगतः; स तन्निवासिभिः कोट्टमल्लकैः ईर्ष्या (##) प्रत्याखचपेटाप्रहारादिभिः प्रताडितं कृत्वा निष्कासितः; स बहिर् वाराणस्यां राजकीय उद्याने ऽवस्थितः; यावद् राजा ब्रह्मदत्तः सम्प्राप्ते वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीवकोन्नादिते वनषण्डे (##) 'न्तःपुरसहीयः उद्यानभूमिं निर्गतः; स तत्रान्तःपुरेण सार्धम् उद्याने सुखम् अनुभूय मिद्धम् अवक्रान्तः; पुष्पफललोलुपो मातृग्रामः पुष्पफलानि समन्वेषमाणः परिभ्रमितुम् आरब्धः; यावद् राजा ब्रह्मदत्तः निद्रालस्यं प्रतिविनोद्य लघु लघ्व् एव वाराणसीं प्रविष्टः; अन्तःपुरजनो ऽपि त्वरितत्वरितं संप्रस्थितः; यावद् अन्यतमा स्त्री संभ्रान्ता मुक्ताहारं छोरयित्वा प्रक्रान्ता; यावद् असौ कोट्टमल्लकस् तस्मिन्न् उद्याने परिभ्रमितुम् आरब्धः; तेनासौ मुक्ताहारो दृष्टः; स संलक्षयति: किं ममानेन प्रयोजनं; स्थानम् एतद् विद्यते यद् अर्थायानर्थं प्रापयामि इति; तेनासौ लतायां बद्ध्वा उद्याने ऽवस्थितः; यस्य सन्तको भविष्यति स ग्रहीष्यति इति; यावद् अन्तःपुरिकाभिः राजा विज्ञप्तः; देव अमुकया उद्याने मुक्ताहारो विस्मृतः इति; राज्ञामात्यानाम् आज्ञा दत्ता: भवन्त उद्याने उक्ताहारो विस्मृतः, समन्वेषत इति; ते उद्यानं गत्वा समन्वेषयितुम् आरब्धाः; यावत् पश्यति लतायाम् उपनिबद्धं; ते संलक्षयन्ति: विचारयामस् तावत् केनैष बद्ध इति; ते उद्यानं परिभ्रमितुम् आरब्धाः; यावत् पश्यन्ति कोट्टमल्लकं; स तैर् उक्तः: भोः पुरुष केनैष मुक्ताहारो लतायां बद्ध्वावस्थापितः; तेन यथावृत्तं तेषां समाख्यातम्; अमात्यै रज्ञो मुक्ताहारो दत्तः; यथावृत्तम् आरोचितं; राजा कथयति भवन्तस् तं कोट्टमल्लकं शब्दापयत; पश्यामि इति; तैः शब्दितः; राज्ञा पृष्टः भोः पुरुष कस्मात् त्वया मुक्ताहारो लतायां बद्ध्वावस्थपितः, न स्वीकृतः इति; स कथयति: देव नाहम् अस्य भागी देवस्यैवार्हति इति; राजा अभिप्रसन्नः कथयति: भोः पुरुष वरार्हस् त्वं; वद कं ते वरम् अनुप्रयच्छामि इति; स कथयति: यदि देवः परितुष्टः कोट्टमल्लकान् भोजयित्वा तेषां प्रत्येकम् एकैकं वस्त्रयुगेनाच्छाद्य माम् (##) अधिपतिं स्थापयतु इति; राज्ञामात्यानाम् आज्ञा दत्ता: भवन्तो युष्माभिः कोट्टमल्लकान् भोजयित्वा प्रत्येकम् एकैकं वस्त्रयुगेनाच्छाद्य एतं पुरुषं तेषाम् अधिपतिं स्थापयत; तैः वाराणस्यां घण्टावघोषणं कारितं: देवसमाज्ञापयति यावन्तः कोट्टमल्लकाः वाराणस्यां सर्वैर् अमुष्मिन्न् उद्याने संनिपतितव्यम्; अहं कोट्टमल्लकान् भोजयामि एकैकं वस्त्रयुगेनाच्छादयामि इति; ते सर्वे संनिपतिताः आमत्यैः प्रणीतेनाहारेण संतर्पिताः; प्रत्येकं वस्त्रयुगेनाच्छादिताः; उक्ताश् च: देव समाज्ञापयति, अद्याग्रेण युष्माकम् एष कोट्टमल्लको राजा; युष्माभिर् अस्याज्ञा कर्तव्या इति; ते प्रणीतेनाहारेण संतर्पिताः वस्त्रयुगेनाच्छादिताः प्रीतमनसः कथयन्ति यथा देवः समाज्ञापयति इति; सो कोट्टमल्लको ऽधिपतिः संवृत्तः; प्रकृत्यैव कोट्टमल्लकाः क्षुत्पिपासाभिभूताः वीथ्याम् अन्नपानम् आच्छिन्दन्ति; ते राज्ञा सत्कृता इति भूयस्या मात्रया आच्छेत्तुम् आरब्धाः; पत्तनोपजीवि जनकायः क्षुब्धः; राज्ञो निवेदितं; राजा कथयति (##) अप्रमत्तैर् भवद्भिर् आरक्षा कर्तव्या, न तु ते ताडयितव्याः इति; यावद् अन्यतमः पुरुषः पूपकान् आदाय वीथीमध्येन गच्छति; तेन कोट्टमल्लकाधिपतिना तस्य सकाशात् पूपिका आच्छिन्नाः; स तान् आदाय प्रतिगुप्तं प्रदेशं गतः; कोट्टमल्लकैर् अनुबद्धः; स तैर् उपद्रूयमानो नदीं वारकाम् उत्तीर्य अन्यतमस्मिन् वृक्षमूले ऽवस्थितः; असति बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पाः प्रान्तशयनासनभक्ता एकदक्षिणीया लोकस्य; यावद् अन्यतमः प्रत्येकबुद्धो दैवात् तं प्रदेशम् आगतः; तेनासौ दृष्टः कायप्रासादिकः शान्तेर्यापथश् च; स संलक्षयति: नूनं मया एवंविधे सद्भूतदक्षिणीये कारा न कृता येनाहं मानुष्यम् आसाद्य कोट्टमल्लको जातः; यद्य् अयं महात्मा ममान्तिकात् पूपान् प्रतिगृह्णीयाद् अहम् अस्मै दद्याम् इति; ततस् तेन प्रत्येकबुद्धेन तस्य चेतसा चित्तम् आज्ञाय परानुग्रहकारणात् पात्रम् उपनामितं; तेन तस्मै सत्कृत्य पूपिका दत्ताः; कायिकी तेषां महात्मनां धर्मदेशना न वाचिकी; स उपरि विहायसम् अभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुम् आरब्धः; अस्त्य् आशु पृथग्जनस्य रिद्धिर् आवर्जनकरी; स मूलनिकृन्त इव (##) द्रुमः प्रत्येकबुद्धस्य पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः: यन् मयैवंविधे सद्भूतदक्षिणीये काराः कृताः, अनेनाहं कुशलमूलेन प्रधानपुरुषाणां राजा स्याम्*; प्रतिविशिष्टतरं चातः शास्तारम् आरागयेयम् एव न विरागयेयम् इति; ततः ते कोट्टमल्लकाः संप्राप्ताः कथयन्ति: अस्माकम् अपि पूपिकां प्रयच्छ इति; स कथयति: अयं महात्मा रिषिः; अस्मै मया प्रतिपदिता इति; ते कथयन्ति: प्रतिपाद्य किं त्वया प्रणिधानं कृतम् इति; स कथयति: प्रधानपुरुषाणां राजा स्याम् इति; ते कथयन्ति: वयम् एव ते प्रधानपुरुषाः स्याम येषां त्वं राजा भविष्यसि इति; स कथयति: शोभनम् एवं भवतु; किं त्व् अस्य रिषेः पादयोर् निपत्य प्रणिधानं कुरुत इति; तैस् तस्य प्रत्येकबुद्धस्य पादयोर् निपत्य प्रणिधानं कृतं वयं ते प्रधानपुरुषाः स्याम येषाम् अयं राजा भविष्यति इति. किं मन्यध्वे भिक्षवः? यो ऽसौ कोट्टमल्लकाधिपतिर् एष एव स भद्रिकः शाक्यराजः इति तेन कालेन तेन समयेन; ये ते कोट्टमल्लका एतान्य् एव तानि पञ्चशाक्यशतानि; भद्रिकेण कोट्टमल्लकभूतेन प्रत्येकबुद्धे प्रणिधानं कृतं; तस्य कर्मणो विपाकेन एषां पञ्चानां शाक्यशतानां राजा संवृत्तः; इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् एवं वो भिक्षवः शिक्षितव्यम्. ______________________________________________________________ The story of मधुवासिष्ठ बुद्धो भगवान् नादिकायां विहरति गुञ्जिकावसथे; तेन खलु समयेन संबहुलानि पात्राण्य् अभ्यवकाश उपरि क्षिप्तानि; भगवतश् च पात्रम्; अथान्यतमो मर्कतः शालवृक्षाद् अवतीर्य येन पात्राणि (##) तेनोपसंक्रमति; भिक्षवस् तं वारयन्ति, मा भेत्स्यति पात्राणि इति; तत्र भगवान् भिक्षूणाम् आमन्त्रयते स्म: मा भिक्षवः एतं मर्कटं वारयत; तत् कस्य हेतोः; नैष भेत्स्यते पात्राणि; अथ स मर्कटो येन भगवतः पात्रं तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पात्रम् आदाय तं शालावृक्षम् अभिरुह्य क्षौद्रस्य मधुनो ऽनेडकस्य पूरयित्वा शनैर् मन्दमन्दं शालवृक्षाद् अवतीर्य भगवत उपनामयति; तस्य भगवान् न प्रतिगृह्णाति सप्राणकम् इति कृत्वा; अथ स मर्कट एकान्ते प्रक्रम्य (##) निष्प्राणकं कृत्वा भगवत उपनामयति; तस्य भगवान् न प्रतिगृह्णाति अकल्पिकम् इति कृत्वा; अथ स मर्कट एकान्ते प्रक्रम्य शीतलेन वारिणा परिषिच्य भगवत उपनामयति; तस्य भगवान् प्रतिगृह्णाति कृतकल्पिकम् इति; अथ स मर्कट प्रतिगृहीतं मे भगवता मधुपात्रम् इति विदित्वा हृष्टतुष्टप्रमुदितः उदग्रप्रीतिसौमनस्यजातः प्राञ्जलीकृतः प्रतिपुटकं प्रत्यवसृतो नर्तमानः भगवन्तं नमस्यमानः भगवति प्रसादजातो भगवन्तं निरीक्षमाणः पृष्ठतो नावलोकयति; कूपे पतितः; कालगतः; नादिकायाम् एव षट्कर्मनिरते ब्राह्मणकुले उपपन्नः; यम् एव दिवसं प्रतिसन्धिर् गृहीतस् तम् एव दिवसं मधुवर्षं पतितं; पित्रा चास्य नैमित्तिका आहूय पृष्टाः; ते कथयन्ति: अस्य सत्वस्यानुभाव इति; यावद् असौ ब्राह्मणी अष्टानां व नावानां वा मासानाम् अत्ययात् प्रसूता; दारको जातः; यम् एव दिवसं जातस् तम् अपि दिवसं मधुवर्षं पतितं; तस्य ज्ञातयः संगम्य समागम्य त्रीणि सप्तकान्य् एकविंषतिदिवसान् विस्तरेण जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते, किं भवतु दारकस्य नाम इति; ज्ञातय ऊचुः: अयं दारको यम् एव दिवसं मातुः कुक्षिम् अवक्रान्तस् तम् एव दिवसं मधुवर्षं पतितं; यम् अपि दिवसं जातः तम् अपि दिवसं मधुवर्षं पतितं; वासिष्ठसगोत्रश् च; तस्माद् भवतु दारकस्य मधुवासिष्ठ इति नामधेयं व्यवस्थापितं; स उन्नीतो वर्धितो महान् संवृत्तः; यदा महान् संवृत्तः तदा स्व्याख्याते धर्मविनये प्रव्रजितः; तस्य प्रव्रजितस्यापि सतः दिने दिने त्रीणि मधुपात्राणि संपद्यन्ते; स तेषाम् एकं भगवतो ऽनुप्रयच्छति; द्वितीयं संघाय; त्रितीयं सप्रेमकैः सार्धं परिभुङ्क्ते. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्तायुष्मता मधुवासिष्ठेन कर्म कृतं यस्य कर्मणो विपाकेनास्य दिने दिने त्रीणि पात्राणि संपद्यन्ते इति; भगवान् आह: मधुवासिष्ठेनैव भिक्षवः (##) कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितानि पूर्ववद् यावद् फलन्ति खलु देहिनां; दृष्टो युष्माभिर् भिक्षवः स मर्कटः येन तथागतस्य मधुपात्रम् उपनामितं? (##) दृष्टो भदन्त; यो ऽसौ मर्कट एष एवासौ मधुवासिष्ठः तेन कालेन तेन समयेन; तेन तथागतस्य मधुपात्रम् उपनामितं; तस्य कर्मणो विपाकेन षट्कर्मनिरते ब्राह्मणकुले उपपन्नः प्रतिसन्धौ चास्य जातौ च मधुवर्षं पतितं; यावद् एतर्ह्य् अपि दिवसे दिवसे त्रीणि मधुपात्राणि संपद्यन्ते; इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः; तत् कस्य हेतोः; यदि मधुवासिष्ठो भिक्षुः पूर्वं महासमुद्रं मध्व् अधिमुच्यते; तद् अपि मधु स्यात्; एवं हि भिक्षवः अप्रमेया तथागतदक्षिणा इति. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्तायुष्मता उपालिना कर्म कृतं यस्य कर्मणो विपाकेन राजेनापितः संवृत्तः; भगवान् आह: उपालिनैव भिक्षवः अप्रमेया तथागतदक्षिणा इति पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि पूर्ववद् यावद् फलन्ति खलु देहिनां. ______________________________________________________________ The story of the royal barber (concerning a previous birth of उपालिन्) भूतपूर्वं भिक्षवो ऽन्यतमस्य राजनापितस्य प्रत्येकबुद्धः उपसंक्रान्तः: भद्रमुख केशान् मे ऽवतार्य, पुण्यं भविष्यति इति; स च राजकुलं संप्रस्थितः; तेन भागिनेय उक्तः: भागिनेय अस्य प्रव्रजितस्य केशान् अवतारय; अहं राजकुलं संप्रस्थितः; तथा चावतारय यथा राज्ञः इति; स संलक्षयति: यथा मातुलः कथयति; नूनम् अत्र पुण्येन भवितव्यम् इति; तेनादरं कृत्वा केशश्मश्र्व् अवतारितं; प्रत्येकबुद्धः संलक्षयति: बह्व् अनेन सत्वेन पुण्यं प्रसुतं; कुशलमूलावरोपणम् अस्य कर्तव्यम् इति विदित्वा तस्यानुकम्पार्थम् उपरि विहायसम् (##) अभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कर्तुम् आरब्धः; अस्त्य् आशु पृथग्जनस्य ऋद्धिर् आवर्जनकरी; स मूलनिकृन्त इव द्रुमः पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः: अनेनाहं कुशलमूलेन यथा मे मातुलो राजनापितः एवम् अहम् अपि राजनापितः स्याम् इति. किं मन्यध्वे भिक्षवः? यो' सौ राजनापितस्य भागिनेय एष एवासाव् उपालिर् भिक्षुः; यद् अनेन प्रत्येकबुद्धस्य केशश्मश्रूण्य् अवतार्य प्रणिधानं कृतं तस्य कर्मणो विपाकेन रजनापितः संवृत्तः; भूयो ऽपि यद् अनेन प्रणिधानं कृतं तच् छ्रूयताम्. ______________________________________________________________ Another story of a barber भूतपूर्वं भिक्षवो ऽन्यतरस्मिन् कर्वटके गृहपतिः प्रतिवसति; तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; भूयो ऽपि क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; भूयो ऽपि क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; यावत् क्रमेण सप्त पुत्राः जाताः; तस्य राजनापितो वयस्यः; सो ऽपुत्रः; करे कपोलं कृत्वा चिन्तापरो ऽवस्थितः; न मे पुत्रो न दुहिता; ममात्ययात् सर्वं स्वापतेयम् अपुत्रकम् इति कृत्वा राजविधेयं भविष्यति इति; स तेन गृहपतिना दृष्ट उक्तश् च: वयस्य किम् असि चिन्तापरः? स (##) कथयति: वयस्य कथं न चिन्तापरो भविष्यामि यस्य मे इयत् धनजातं न पुत्रो न दुहिता, ममात्ययात् सर्वम् एतद् राजविधेयं भविष्यति इति; स कथयति: यद्य् एवम् एष मम सर्वकनीयान् पुत्रः: स मया तव दत्तः इति; तेनासौ प्रतिगृहीतः; यावद् गृहपतिः कालगतः; ते तस्य पुत्राः यदा केनचित् सार्धं कलिं कुर्वन्ति तदा तेन परिभाष्यन्ते: यूयम् अपि कलिं कुरुथ येषां भ्राता नापितः इति; ते दौर्मनस्यजाताः संलक्षयन्ति: यत् किंचिद् वयं परिभूताः सर्वं तद् अस्य भ्रातुर् दोषात्; सर्वथा आच्छेत्तव्य इति; स तैर् आच्छिन्नो नापितः; तेन सर्वनापिताः क्रियाकारं कारिताः, अमुकस्य गृहपतेः पुत्राणां न केनचित् श्मश्रुकर्म कर्तव्यम् इति; ते दीर्घश्मश्रुनखा जाताः; ते राज्ञा दृष्टा उक्ताश् च: भवन्तः किमर्थं यूयं दीर्घश्मश्रुनखास् तिष्ठथ? इति ते कथयन्ति (##) अनेन नापितेन सर्वनापिता निवारिताः; न केनचिद् एषां श्मश्रुकर्म कर्तव्यम् इति; किं कारणात्; तैर् यथावृत्तं समाख्यातं; राजा कथयति: अर्हति पिता पुत्रं दातुं; किम् इति युष्माभिर् आच्छिन्नः? तस्यैव प्रयच्छत इति; तैर् अकामकैः प्रतिमुक्तः; ते दौर्मनस्यजाताः लोकापवादभयात् तं घातयितुम् इच्छन्ति; मित्रामित्रमध्यमो लोकः; तस्यापरैः समाख्यातं; तेनासौ नापित उक्तः: ते मां प्रघातयितुम् इच्छन्ति; अनुजानीहि प्रव्रजामि इति; स संलक्षयति: कामम् एव प्रव्रजतु मा तैः प्राणान् वियोक्ष्यत इति विदित्वा उक्तः: पुत्र यद्य् एवं गच्छ प्रव्रज; यत् किंचिद् गुणगणम् अधिगच्छेथास् तदा ममारोचयिष्यसि इति; स लब्धानुज्ञो रिषीणां मध्ये प्रव्रजितः; तेनानुपचार्यकेनानुपाध्यायकेन प्रत्येकबोधिः साक्षात्कृता; स संलक्षयति: मया तस्य पितुः प्रतिज्ञातम् उपदर्शयिष्यामि इति; गच्छामि, ताम् इमां पूर्विकां प्रतिज्ञां निर्यातयामि इति; स तस्य सकाशं गत्वा ज्वलनतपनवर्षणविद्योतनप्रातिहार्यं यावत् मूलनिकृन्त इव द्रुमः स पादयोर् निपत्य प्रणिधानं कर्तुम् आरब्धः: यन् मया एवंविधे सद्भूतदक्षिणीये काराः कृताः अनेनाहं कुशलमूलेन राजनापितः स्याम् इति; भूयो ऽपि अनेन पञ्चसु प्रत्येकबुद्धशतेषु कारान् कृत्वा प्रणिधानं कृतम्: अनेनाहं कुशलमूलेन राजनापितः स्याम् इति; पुनर् अपि चतुर्षु सम्यक्संबुद्धेषु कारान् कृत्वा प्रणिधानं कृतम् अनेनाहं कुशलमूलेन राजनापितः स्याम् इति; तस्य कर्मणो विपाकेन बहून् वारान् राजनापितः संवृत्तः. भूयो ऽपि भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त उपालिना कर्म कृतं येन विनयधाराणाम् अग्रो निर्दिष्टः इति; भगवान् आह: कुत्र प्रणिधानं कृतं? ______________________________________________________________ उपालि is the foremost among those who master and know the Vinaya भूतपूर्वं भिक्षवो ऽस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि पूर्ववद् यावत् स वाराणसीं नगरीम् (##) उपनिश्रित्य विहरति ऋषिवदने मृगदावे; तस्यायं प्रवचने प्रव्रजितः; यः प्रव्रजितो (##) भिक्षुः स पुनः काश्यपेन सम्यक्संबुद्धेन विनयधराणाम् अग्रो निर्दिष्टः; तत्रानेन यावदायुर् ब्रह्मचर्यं चरितं; न कश्चिद् गुणगणो ऽधिगतः; तद् अनेन मरणकालसमये प्रणिधानं कर्तुम् आरब्धं: यद् मया काश्यपे भगवति सम्यक्संबुद्धे यावदायुर् ब्रह्मचर्यं चरितं, न कश्चिद् गुणगणो ऽधिगतः; अनेनाहं कुशलमूलेन यो ऽसौ भगवता काश्यपेन सम्यक्संबुद्धेन उत्तरो नाम माणवो व्याकृतो भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इति; तस्याहं प्रवचने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कुर्याम्; यथा च मे उपाध्यायेन भगवता काश्यपेन सम्यक्संबुद्धेन विनयधाराणाम् अग्रो निर्दिष्टः; एवं माम् अपि स भगवांस् शाक्यमुनिर् विनयधराणाम् अग्रं निर्दिषेद् इति तत्प्रणिधानवशात् तथागतेन विनयधराणाम् अग्रो निर्दिष्टः; इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः पूर्ववद् यावद् आभोगः करणीयः; इत्य् एवं वो भिक्षवः शिक्षितव्यम्. ______________________________________________________________ Untrue announcement of the death of the Buddha and the birth of आनन्द यदा भगवता षट्त्रिंशद्भूतकोटिपरिवारं मारं पपीयंसम् अभिनिर्जित्य अनुत्तरं ज्ञानम् अधिगतं, तदा सान्तःपुरामात्यपौरजनपदस्यारोचितम्: अद्य श्रमणो गौतमः कालगतः इति; राजा शुद्धोदनः सान्तःपुरकुमारामात्यपौरजनपदः शोचितुम् आरब्धः; देवतानां दर्शनम् अधस्तात् प्रवर्तते; शुद्धावासकायिकाभिर् देवताभिर् अरोचितं: न भगवान् कालगतो ऽपि तु भगवतानुत्तरं ज्ञानम् अधिगतम् इति; ततो राजा शुद्धोदनः परम् आनन्दम् उपागतः; तेन् असमयेनामृतोदनस्य दारको जातः; तस्य जातौ जातिमहं विस्तरेण कृत्वा नामधेयं व्यवस्थाप्यते, किं भवतु दारकस्य नाम इति; ज्ञातस्य कथयंति: अयं दारकः आनन्दे वर्तमाने जातः; तद् भवतु दारकस्यानन्द इति नामधेयं व्यवस्थापितम्; आनन्दो दारको ऽष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तः; द्वाभ्याम् अंशधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां; स धात्र्यंशगतो नैमित्तिकैर् व्याकृतो ऽनेन दारकेण भगवतः शाक्यमुनेर् उपस्थानं कर्तव्यम् इति; दारको नैमित्तिकैर् व्याकृत इति श्रुत्वा अमृतोदनः संलक्षयति: यद्य् एवं भगवान् प्रव्राजयिष्यति, न तत्पुरस्ताद् अवतारो ऽप्य् अनेन कर्तव्य इति; स यदा भगवान् कपिलवस्त्व् आगच्छति तदा (##) वैशालीन् नीयते; यदा भगवान् वैशालीं गच्छति तदा पुनः कपिलवस्तु नीयते; अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातं; धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानाम् एकारक्षाणां शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितमतीनां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीनानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानाम् अष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य च बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकतप्राप्तः कः संबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं; कस्य अनवरोपितानि कुशलमुलान्य् अवरोपयेयं? कस्यावरोपितानि परिपाचयेयं? कस्य पक्वानि विमोचयेयम्? आह च: अप्य् एवातिक्रमेद् वेलां सागरो मकरालयः । न तु वैनेयवत्सानां बुद्धो वेलाम् अतिक्रमेत् ॥ ______________________________________________________________ ânanda's conversion भगवान् संलक्षयति: चरमभविको आनन्दो दारकः; स मम शासने प्रव्रजिष्यति, प्रव्रज्य चानेन ममोपस्थानं कर्तव्यं वचनं च धारयितव्यं मयि च परिनिर्वृते अमृतम् अधिगन्तव्यं यन् न्व् अहम् आनन्दं कुमारं शासने ऽवतारयेयम् इति; अप्रविदित एव कपिलवस्तुनगरं प्रविश्यामृतोदनस्य भवनम् आगम्य प्रज्ञप्त एवासने निषण्णः; अमृतोदनेनानन्दः कुमारो ऽववरकं प्रविश्य स्थापितः; भगवता तथाधिष्ठितो येन स्वयम् एव द्वारम् अपावृतं; प्रथमत एव च भगवतो पादौ शिरसा (##) वन्दित्वा भगवतः पृष्ठतः स्थितो ऽभूद् व्यजनं गृहीत्वा च भगवन्तं वीजयमानः; ततो ऽमृतोदनो भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः; एकान्ते निषण्णंम् अमृतोदनं भगवान् धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्य आसनाद् उत्थाय प्रक्रान्तः; महद् अपि हेतुबलं प्रत्ययबलम् अपेक्षते; इत्य् आनन्दश् चरमभविकः सत्वो भगवन्तः पृष्ठतः पृष्ठतः समनुबद्धः; अमृतोदनेन सान्तःपुरपरिवारेण न शक्यते निवर्तयितुं; भगवान् आह: अयं चरमभविकः सत्वः न त्वया शक्यते निवर्तयितुं, मा निवर्तेत इति; अमृतोदनः कथयति; भगवन् यद्य् एवम् आनुपूर्वीम् अस्य कुर्मः; भगवान् आह: एवं कुरु; ततो ऽमृतोदनेन श्रमणब्राह्मणकृपणवणीपकपरिव्राजकयाचनकेभ्यो दानानि दीयन्ते; पुण्यानि क्रियन्ते; स्वबन्धुजनं च क्षमापयित्वा सर्वालंकारविभूषितो हस्तिस्कन्धम् अभिरुह्य अनेकजनपरिवृतो न्यग्रोधारामाभिमुखो भगवत्सकाशं प्रेषितः; (##) ततश् च तस्य वीथीमध्येन गच्छतो हस्तिना उत्पलहस्तको निगीर्णः; नैमित्तिकैर् दृष्टः; ते कथयन्ति: अनेन कुमारेण श्रुतिधराणाम् अग्रेण भवितव्यम् इति; तस्य यानस्य यावती भूमिस् तावद् यानेन गत्वा यानाद् अवतीर्य पद्भ्याम् एव न्यग्रोधारामं प्रविश्य येन भगवांस् तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः; भगवता दशबलकाश्यपस्य समर्पितः काश्यप प्रव्राजय कुमारम् इति; तेन प्रव्राजित उपसंपादितः; अथ भगवान् यथाभिरम्यं कपिलवस्तुनि विहृत्य येन राजगृहं तेन चारिकां प्रक्रान्तः; अनुपूर्वेण चारिकां चरन् राजगृहम् अनुप्राप्तः; राजगृहे विहरति वेणुवने कलन्दकनिवापे. आयुष्मतः आनन्दस्य मूर्ध्नि पिटको जातः; भगवता जीविकस्याज्ञा दत्ता आनन्दस्य भिक्षोश् चिकित्सां कुरुष्व इति; एवं भदन्त इति जीविकः कुमारभृतो भगवतः प्रत्यशौषीद्; अथ भगवान् पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः धर्मं देशयति; आयुष्मान् अप्य् आनन्दस् तत्रैव निषण्णः धर्मश्रवणाय; जीविकः कुमारभृतः संलक्षयति: अयम् अस्य कलश् चिकित्सायाः; (##) धर्मवेगप्राप्तो ऽयं न चेतयिष्यति इति; तेन तस्य पिटके पाचनं दत्तं; तत्रैव च पाटितः; तत्र पर्यवसिते धर्मे जीवकः कथयति: भगवन् मया अर्यानन्दस्यात्रैव निषण्णस्य पिटकः पाचितः पाटितो रोहितश् च; आयुष्मान् आनन्दः कथयति: यदि मम शरीरं तिलशश् छिन्नम् अभविष्यत् तथापि मया न परिज्ञातम् अभविष्यद् भगवतो धर्मं देशयतो धर्मान्वयप्रसादावर्जितसन्ततिना; जीवकः परं विस्मयम् आपन्नः. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता आनन्देन कर्म कृतं येनास्य पृष्ठे पिटको जातः इति; भगवान् आह: आनन्देनैव भिक्षवः भिक्षुणा कर्माणि कृतान्य् उपचितानि पूर्ववद् यावद् फलन्ति खलु देहिनां. ______________________________________________________________ The story of the king Kiràtas (a previous birth of आनन्द) भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् कर्वटके किरातानाम् अधिपतिः प्रतिवसति; असति बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ताः एकदक्षिणीया लोकस्य; अथान्यतमः प्रत्येकबुद्धस् तेन तेनान्वाहिण्डमानः किरातनगरम् अनुप्राप्तः; स तत्र पिण्डार्थी किरातराजस्य गृहं प्रविष्टः; स तेन संजातामर्षेण चित्तं प्रदूष्य गुडिकया पृष्ठे ताडितः; स महात्मा निहतमदमानत्वात् तस्याभव्यतां ज्ञात्वा प्रक्रान्तः. किं मन्यध्वे भिक्षवः? यो ऽसौ किरातराजः एष एव स आनन्दो भिक्षुः; यद् अनेन प्रत्येकबुद्धः संजातामर्षेण चित्तं प्रदूष्य पृष्ठे गुडिकया ताडितः तस्य कर्मणो विपाकेन यत्र यत्र जायते तत्र तत्रास्य पंचजन्मशतानि पृष्ठे पिटको जायते; यावद् एतर्ह्य् अप्य् अस्य चरमे भवे पृष्ठे पिटको जातः (##) ______________________________________________________________ आनन्द follows the Buddha and makes an exhibition of mathematical knowledge यदा आयुष्मान् आनन्दो भगवता सार्धं गच्छति तदास्य भगवति तीव्रप्रसादगौरवं (##) ह्रीव्यपत्राप्यं छम्बितत्वं चोपतिष्ठति; यदा निर्माणेन न तादृशं प्रसादगौरवं ह्रीव्यपत्राप्यं छम्बितत्वं चोपतिष्ठति; यावद् अन्यतमेन गृहपतिना बुद्धप्रमुखो भिक्षुसंघो ऽन्तर्गृहे भक्तेनोपनिमन्त्रितः; भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतः तस्य गृहपतेर् गृहं प्रविश्य भुक्त्वा प्रक्रान्तः; भिक्षुभिर् आयुष्मान् आनन्दः पृष्टः; आयुष्मन्न् आनन्द किं त्वम् अद्य भगवता सार्धं गतः आहोस्विन् निर्माणेन इति; स कथयति: भगवता सार्धं गतो न बुद्धनिर्माणेन; कथं कृत्वा; यदाहं भगवता सार्धं गच्छामि ततो मम भगवतो ऽन्तिके तीव्रप्रसादगौरवं ह्रीव्यपत्राप्यं छम्बितत्वं चोपतिष्ठति; यदा बुद्धनिर्माणेन तदा न तथा इति भिक्षवः परस्परं मन्त्रयन्ति: आयुष्मान् आनन्दो निमित्तकुशलः इति; दिग्विदिक्षु शब्दो विसृतः आनन्दो भिक्षुर् निमित्तकुशलः इति; अथ भगवान् यथाभिरम्य राजगृहे विहृत्य येन श्रावस्ती तेन चारिकां प्रक्रान्तः; अनुपूर्वेण चारिकां चरन् श्रावस्तीम् अनुप्राप्तः; श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे; अथायुष्मान् आनन्दः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्तीं पिण्डाय प्राविक्षत्; अन्यतमेन ब्राह्मणेन दृष्टः; स संलक्षयति: अयं श्रमणस्य गौतमस्य श्रावकः आनन्दो भिक्षुः, यो ऽसौ श्रूयते निमित्तकुशल इति; पृच्छामि तावद् एनम् अस्याः शिंशपायाः कियन्ति पत्राणि इति; स तेन पृष्टः: आर्य अस्याः शिंशपायाः कियन्ति पत्राणि इति; स कथयति: एतावन्ति शतानि सहस्राणि शतसहस्राणि इत्य् उक्त्वा प्रक्रान्तः; तेन ब्राह्मणेन कतिपयानि पत्राण्य् अपनीय गणयित्वा छोरितानि; आयुष्मान् आनन्दः पिण्डपातम् अटित्वा प्रतिनिवृत्तः; तेन ब्राह्मणेन भूय उक्तः; आर्य इदानीं जानीष्व अस्याः शिंशपायाः कियन्ति पत्राणि इति; स कथयति: पूर्वम् एतावन्ति शतानि सहस्राणि शतसहस्राणि च; अत एतावन्त्य् अपनीतानि इति उक्त्वा प्रक्रान्तः; स ब्राह्मणः परं विस्मयम् आपन्नः; ईदृशो ऽप्य् आर्यो गणिते कृतावी इति. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मतानन्देन कर्म (##) कृतं येन निमित्तकुशलो जातः इति; भगवान् आह: आनन्देनैव भिक्षवः भिक्षुणा कर्माणि कृतान्य् उपचितानि पूर्ववद् यावत् फलन्ति खलु देहिनां. ______________________________________________________________ The story of the astronomer (a previous birth of आनन्द) भूतपूर्वं भिक्षवो वाराणस्याम् अन्यतमो ब्राह्मणः, तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; तस्य त्रीणि सप्तकान्य् एकविंषतिदिवसान् विस्तरेण जातस्य जातिमहं कृत्वा कुलसदृशं नामधेयं व्यवस्थाप्यतं; स उन्नीतो वर्धितो महान् संवृत्तः; तेन देशान्तरं गत्वा षष्टिसहस्रकं होराशास्त्रम् अधीतम्; एवं यावत् संसारे संसरता पंच जन्मशतानि होराज्ञानम् अधीतं; परेषां चोपदिष्टं; तेन हेतुना तेन प्रत्ययेन यत्र यत्रोपपन्नः तत्र तत्र (##) नैमित्तिकानाम् अग्रो जातः; यावद् एतर्ह्य् अपि पश्चिमे भवे नैमित्तिकानाम् अग्रो जातः. ______________________________________________________________ The story of the rice, the two patridges and the sugar-cane (concerning king Prasenajit and a previous birth of him) राज्ञः प्रसेनजितः कोशलस्य प्रतिदिनं भोजनकाले शाल्योदनं फेलायां निपतति तित्तिरी द्वाव् इक्षुयष्टिश् च; तयोर् एकः फेलायां द्वितीयो भूम्यां; तेनायुष्मत आनन्दस्य निवेदितं; तेन भिक्षूणाम्. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त राज्ञा प्रसेनजिता कोशलेन कर्म कृतं येनास्य भोजनवेलायां शाल्योदनं फेलायां निपतति तित्तिरी द्वाव् इक्षुयष्टिश् च; तयोर् एकः फेलायां, द्वितीयो भूम्यां? इति; भगवान् आह: राज्ञैव भिक्षवः प्रसेनजिता कोशलेन पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि येनास्य भोजनवेलायां (##) शाल्योदनं फेलायां निपतति तित्तिरी द्वाव् इक्षुयष्टिश् च; तयोर् एकः फेलायां, द्वितीयो भूम्यां. भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां अन्यतमो गृहपतिः प्रतिवसत्य् आढ्यो महाधनो महाभोगः; तस्य परिचारकैः क्र्षिग्रामान् नवशालिर् आनीतः; द्वे तित्तिरी इक्षुषष्टिश् च; असति बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ताः एकदक्षिणीया लोकस्य; अन्यतमः प्रत्येकबुद्धो वाराणसीम् अनुप्राप्तः; स पूर्वाह्णे निवास्य पात्रचीवरम् आदाय पिण्डपातम् अटंस् तस्य गृहपतेर् निवेशनं प्रविष्टः; स तेन दृष्टः कायप्रासादिकः चित्तप्रासादिकश् च; तेन तस्मै तत्प्रथमतो नवान्नम् आनेतव्यम् इति कृत्वा शाल्योदनम् इक्षुयष्टिस् तित्तिरिद्वयं दत्तं; तत्रैकः पात्रे निपतितो द्वितीयो भूम्यां. भगवान् आह: किं मन्यध्वे भिक्षवः? यो ऽसौ गृहपतिर् एष एवासौ राजा प्रसेनजित् कोशालस् तेन कालेन तेन समयेन; यद् अनेन प्रत्येकबुद्धाय नवं शाल्योदनम् इक्षुयष्टिस् तित्तिरिद्वयं च दत्तं तेन कर्मणा बहूनि वर्षाणी बहूनि वर्षशतानि बहूनि वर्षशतसहस्राणि दिव्यमानुषं सौख्यम् अनुभूतम्; एतर्ह्य् अप्य् अस्य भोजनवेलायां शाल्योदनम् इक्षुयष्टिस् तित्तिरिद्वयं एकः फेलायां पतति द्वितीयो भूम्यां. राज्ञा प्रसेनजिता कोशलेन श्रुतं: मम भगवता एवं कर्मप्लोतिर् व्याकृता; तद् अयं प्राक्तनस्य कर्मणः फलविपाक इति विदित्वा भगवति सश्रावकसंघे प्रसन्नः; स चैवं कर्मविपाकावर्जितमतिस् तिष्ठति; नैमित्तिकेन च व्याकृतम् आर्यानन्दस्य पट्टबन्धो भविष्यति इति; यावत् प्रभातायां रजन्याम् आयुष्मत आनन्दस्य ललाटे पिटको जातः; राज्ञा प्रसेनजिता कोशलेन श्रुतं; तस्यैतद् अभवत्; भवति दक्षिणीयेषु कारान् कृत्वा अवन्ध्यपुण्यफलविशेषः; यन्न्व् अहम् अस्य स्वयम् एवोपस्थानं कूर्याम् इति; तेन सर्ववैद्या आहूतः: आर्यानन्दस्य चिकित्सां कुरुत इति; ते तस्य चिकित्सां कर्तुम् आरब्धाः; राज्ञा प्रसेनजिता कोशलेन आयुष्मत आनन्दस्य स्वयम् एव शतशलाकं छत्रं धारितं; शिरायां च मुक्तायां ललाटे (##) पट्टो बद्धः. (##) भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्तायुष्मतानन्देन कर्म कृतं यस्य कर्मणो विपाकेन राज्ञा प्रसेनजिता कोशलेन मूर्ध्नि शतशलाकं छत्रं धारितं स्वयम् एव शुक्लपट्टो बद्धः उपस्थानं च कृतम् इति; भगवान् आह: आनन्देनैव भिक्षवः भिक्षुणा पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि पूर्ववद् यावत् फलन्ति खलु देहिनां. ______________________________________________________________ The story of the physician (a previous birth of आनन्द) भूतपूर्वं भिक्षवो वाराणस्याम् अन्यतमो वैद्यः प्रतिवसति; तस्य समीपे प्रत्येकबुद्धो ग्लान उपसंक्रान्तः; स तेन सर्वोपकरणैः प्रवारितः; स्वयम् एव चिकित्सा कृता उपस्थानं च. किं मन्यध्वे भिक्षवः? यो ऽसौ वैद्य एष एवासौ आननदभिक्षुः तेन कालेन तेन समयेन; यद् अनेन प्रत्येकबुद्धाय कारान् कृत्वा प्रणिधानं कृतं तस्य कर्मणो विपाकेन अनेकानि वर्षाणि वर्षशतानि वर्षसहस्राणि राजामात्यब्राह्मणगृहपतिभिर् अस्योपस्थानं कृतं; यावद् एतर्ह्य् अस्य राज्ञा प्रसेनजिता कोशलेन शतिशलाकं छत्रं धारितं; स्वयं चोपस्थानं कृतम् iti. ______________________________________________________________ The Buddha chooses ânanda as servant atha भगवान् यथाभिरम्यं श्रावस्त्यां विहरति; येन शाला तेन चारिकां प्रक्रान्तः; अनुपूर्वेण चारिकां चरन् शालाम् अनुप्राप्त्ः; शालायां विहरति ब्राह्मणग्रामके; तेन खलु समयेन एवंरूपा संबहुला स्थविरस्थविरा महाश्रावका भगवतः सामन्तकम् उपनिश्रित्य विहरन्त्य् अरण्यकुटिकाया<ü>, तद्यथा आयुष्मान् आज्ञातकौण्डिन्यः, आयुष्मान् अश्वजिद् भद्रिकः बाष्पः महानामा यशा पूर्णः विमलः गवाम्पतिः सुबाहुः आयुष्मान् शारिपुत्रः आयुष्मान् महामौद्गल्यायनः आयुष्मान् महाकाश्यपः (##) आयुष्मान् महाकौष्ठिलः आयुष्मान् महाकप्फिनः आयुष्मान् अनिरुद्धः नन्दिकः किम्पिलः यशा शालाविहरीयकस्थविरः पूर्णः कुण्डोपधानीयकस्थविर इतीमे चान्ये च स्थविरस्थविरा महाश्रावका भगवतः सामन्तकम् उपनिश्रित्य विहरन्ति. तत्र भगवान् भिक्षून् आमन्त्रयते स्म: अहम् अस्मि भिक्षवः एतर्हि जीर्णो वृद्धो महल्लकः, क्लाम्यामि चतस्रः पर्षदो ऽववदितुं भिक्षून् भिक्षुणीः उपासिकान् उपासिक्यः; उत्साहयत मे भिक्षवो भिक्षुम् उपस्थायकं यो माम् उपस्थानं करिष्यति मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यति, स्वम् अर्थं च न रिंचिष्यति; अथायुष्मान् आज्ञातकौण्डिन्य उत्थायासनाद् एकांशम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचत्*: अहं भदन्तम् उपस्थास्यामि मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यामि, स्वं चार्थं न रिंचिष्यामि; त्वं तावत् कौण्डिन्य जीर्णो वृद्धो महल्लकः; तवैव तावद् उपस्थायकेन करणीयं; निषीद त्वं कौण्डिन्य यथास्वके आसने; निषण्ण आयुष्मान् (##) आज्ञातकौण्डिन्यो यथास्वके आसने; अथायुष्मान् अश्वजिद् भद्रिकः बाष्पः महानामा यशा पूर्णः विमलः गवंपतिः सुबाहुः आयुष्मान् शारिपुत्रः आयुष्मान् महामौद्गल्यायनः आयुष्मान् महाकाश्यपः आयुष्मान् महाकौष्ठिलः आयुष्मान् महाकप्फिनः आयुष्मान् अनिरुद्धः नन्दिकः किंपिलः यशा शालाविहारीयकस्थविरः पूर्णः कुण्डोपधानीयकस्थविर उत्थायासनाद् एकांशम् उत्तरासङ्गं कृत्वा येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचन्*: अहं भदन्तम् भगवन्तम् उपस्थास्यामि मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यामि, स्वं चार्थं न रिंचिष्यामि; त्वम् अपि पूर्णो जीर्णो वृद्धो महल्लकः; तवैव तावद् उपस्थायकेन करणीयं; निषीद त्वं पूर्ण यथास्वके आसने; निषण्ण आयुष्मान् पूर्णो यथास्वके आसने. अथायुष्मतो महामौद्गल्यायनस्यैतद् अभवत्*: कः पुनर् भगवतो भिक्षुर् अभिप्रेत उपस्थायको भविष्यति? यन्न्व् अहं तद्रूपं समाधिं समापद्येयं यथा समाहिते चित्ते भगवतो मानसम् (##) अवलोकयेयम्; अथायुष्मान् महामौद्गल्यायनस् तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते भगवतः मानसम् अवलोकयति; अद्राक्षीद् आयुष्मान् महामौद्गल्यायनो भगवतो मानसं आयुष्मत्य् आनन्दे प्रतिष्ठितम् आनन्दो मे भिक्षुर् उपस्थास्यति मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यति, स्वं चार्थं न रिंचिष्यति; दृष्ट्वा च पुनस् तस्मात् समाधेर् व्युत्थायायुष्मन्तं शारिपुत्रम् इदम् अवोचत्*: यत् खलु आयुष्मन् जानीयाः भगवतो मानसम् आयुष्मत्य् आनन्दे प्रतिष्ठितम् आनन्दो मे भिक्षुर् उपस्थास्यति मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यति, स्वं चार्थं न रिंचिष्यति; तद्यथा कूटागारे वा कूटागारशालायां वा उत्तरायतायां प्राचीनायतायां पूर्वेण वातायनेन सूर्यरश्मयः प्रविष्य पश्चिमां भित्तिं निश्रित्य तिष्ठेयुः; एवम् एव भगवतो मानसम् आयुष्मत्य् आनन्दे प्रतिष्ठितम् आनन्दो मे भिक्षुर् उपस्थास्यति मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यति, स्वं चार्थं न रिंचिष्यति; एहि गत्वा उत्साहयावः. अथायुष्मान् छारिपुत्र आयुष्मां च महामौद्गल्यायनो येनायुष्मान् आनन्दस् तेनोपसंक्रान्तौ; उपसंक्रम्यायुष्मता आनन्देन सार्धं संमुखं संमोदनीं संरञ्जनीं विविधां कथां व्यतिसार्य एकान्ते निषण्णौ; एकान्तनिषण्णाव् आयुष्मत्शारिपुत्रमौद्गल्यायनौ; आयुष्मान् शारिपुत्र आयुष्मन्तम् आनन्दम् इदम् अवोचत्: उत्सह त्वम् आयुष्मन् आनन्द भगवन्तम् उपस्थातुं, महर्द्धिका ते भविष्यति सुगतपरिचर्या; नाहं आयुष्मन् शारिपुत्र उत्सहे भगवन्तम् उपस्थातुं; तत् कस्य हेतोः; दुरासदा हि बुद्धा भगवन्तो दुष्प्रसहाः; तद्यथा अग्निः प्रज्वलितो दुरासदो भवति दुष्प्रसहो यदुतार्चिरन्तरिकया, एवम् एव दुरासदा बुद्धा भगवन्तो दुष्प्रसहाः; नाहम् उत्सहे भगवन्तम् उपस्थातुं; तद्यथा सिंहो मृगराजा (##) गिरिगुहागतो दुरासदो भवति दुष्प्रसहो यदुत दंष्ट्रान्तरिकया, एवम् एव दुरासदा बुद्धा भगवन्तो दुष्प्रसहाः; तद्यथा राज्ञो नागो मत्तो मातङ्गः कुञ्जरः षष्टिहायन ईषादन्तो व्यूढोरस्कः संग्रामावचरः संग्राममध्यगतो दुरासदो भवति दुष्प्रसहो यदुत दन्तान्तरिकया, एवम् एव दुरासदा बुद्धा भगवन्तो दुष्प्रसहाः; नाहं आयुष्मन् शारिपुत्र उत्सहे भगवन्तम् उपस्थातुं. (##) अथायुष्मान् महामौद्गल्यायन आयुष्मन्तम् आनन्दम् इदम् अवोचत्: यत् खलु आयुष्मन् जानीयः भगवतो मानसम् आयुष्मत्य् आनन्दे प्रतिष्ठितम् आनन्दो मे भिक्षुर् उपस्थास्यति मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यति, स्वं चार्थं न रिंचिष्यति; तद्यथा कूटागारे वा कूटागारशालायां वा उत्तरायतायां प्राचीनायतायां पूर्वेण वातायनेन सूर्यरश्मयः प्रविष्य पश्चिमां भित्तिं निश्रित्य तिष्ठेयुः; एवम् एव भगवतो मानसम् आयुष्मत्य् आनन्दे प्रतिष्ठितम् आनन्दो मे भिक्षुर् उपस्थास्यति मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यति, स्वं चार्थं न रिंचिष्यति; उत्सह त्वम् आयुष्मन् आनन्द भगवन्तम् उपस्थातुं, महर्द्धिका ते भविष्यति सुगतपरिचर्या; एवम् अहम् आयुष्मान् महामौद्गल्यायन उतसहे भगवन्तम् उपस्थातुं सचेन् मे भगवान् त्रीन् वरान् दद्यात्, नाहं भगवतो निर्वसनं चीवरं धारयेयं; नाहं भगवतः पौद्गलिकं निमन्त्रणं स्वीकूर्यां; न च मे कश्चिद् अकालः स्याद् भगवन्तं दर्शनायोपसंक्रमितुं पर्युपासनाय; सचेन् मे आयुष्मन् महामौद्गल्यायन भगवान् इमान् त्रीन् वरां दद्यात्, एवम् अहम् उत्सहे भगवन्तम् उपस्थातुं, नान्यथा. अथायुष्मान् महामौद्गल्यायन आयुष्मान् शारिपुत्र आयुष्मन्तम् आनन्दं भगवत उपस्थायकम् उत्साह्य येन भगवांस् तेनोपसंक्रान्तौ; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णौ; एकान्तनिषण्णो आयुष्मान् महामौद्गल्यायनो भगवन्तम् इदम् अवोचत्*: उत्साहित आवाभ्यं भदन्त भिक्षुर् भगवत उपस्थायको यदुतायुष्मान् आनन्द; स एवम् आह: सचेन् मे आयुष्मन् महामौद्गल्यायन भगवांस् त्रीन् वरान् दद्याद् एवम् अहम् उत्सहे भगवन्तम् उपस्थातुं; नाहं भगवतो निर्वसनं चीवरं धारयेयं, नाहं भगवतः पौद्गलिकं निमन्त्रणं स्वीकूर्यां; न च मे कश्चिद् अकालः स्याद् भगवन्तं दर्शनायोपसंक्रमितुं पर्युपासनाय; सचेद् भगवान् इमान् त्रीन् वरान् दद्यात्, एवम् अहम् उत्सहे भगवन्तम् उपस्थातुं; साधु साधु मौद्गल्यायन पण्डित आनन्दो भिक्षुः; स पश्यत्य् अनागतं (##) सब्रह्मचारिणाम् अन्तिकाद् वादानुवादं गर्हस्थानीयं धर्मं; स्युर् मे अतोनिदानं सब्रह्मचारिणो वक्तारः, चीवरहेतोर् आनन्दो भिक्षुः शास्तारम् उपतिष्ठति; मौद्गल्यायन आनन्दस्य भिक्षोर् आश्चर्याद्भुतो धर्मः; साधु साधु मौद्गल्यायन पण्डित आनन्दो भिक्षुः; स पश्यत्य् अनागतं सब्रह्मचारिणाम् अन्तिकाद् वादानुवादं गर्हस्थानीयं धर्मं; स्युर् मे अतोनिदानं सब्रह्मचारिणो वक्तारः, (##) पिण्डपातहेतोर् आनन्दो भिक्षुः शास्तारम् उपतिष्ठति; साधु साधु मौद्गल्यायन पण्डित आनन्दो भिक्षुः कालज्ञः कालवित्*; स कालं ज्ञास्यत्य् अयं मे कालो भगवन्तं दर्शनयोपसंक्रमितुम्, अयम् अकालः; अयं कालो भिक्षुसंघस्य भिक्षुणीसंघस्य उपासकपर्षदः उपासिकापर्षदः अयं कालो ऽन्यतीर्थिकपरिव्राजकानां दर्शनयोपसंक्रमितुम्, अयम् अकालः; अमी अन्यतीर्थिकपरिव्राजिका भगवतः कथाप्रातिभानिका अमी न कथाप्रातिभानिकाः; इदं खादनीयभोजनीयं भगवतः सुखोपचयाय संवर्तेत, इदं न सौखोपचयाय; मौद्गल्यायन पण्डित आनन्दो भिक्षुः कालज्ञः कालवित्; स कालं ज्ञास्यति अयं मे कालो भगवन्तं दर्शनयोपसंक्रमितुम्, अयम् अकालः; अयं कालो भिक्षुसंघस्य भिक्षुणीसंघस्योपासकपर्षदः उपासिकापर्षदः अयं कालो ऽन्यतीर्थिकपरिव्राजकानां भगवन्तं दर्शनयोपसंक्रमितुम्, अयम् अकालः; अमी अन्यतीर्थिकपरिव्राजिका भगवतः कथाप्रातिभानिका अमी न कथाप्रातिभानिकाः; इदं खादनीयभोजनीयं भगवतः सुखोपचयाय संवर्तेत, इदं न सौखोपचयाय; अयं मौद्गल्यायन आनन्दस्य भिक्षोर् आश्चर्याद्भुतो धर्मः; साधु साधु मौद्गल्यायन पण्डित आनन्दो भिक्षुः; स चेतःपर्यायकुशलः; एवं संज्ञास्यति तथागतं सायाह्ने प्रतिसंलयनाद् व्युत्थितं निमित्तेन वा परिकथया वा आदेष्टुम्; अनेन चानेन च सुखविहारेण भगवान् बहुलं व्याहार्षीद्; अनेन चानेन च सुखविहारेण सुगतो बहुलं व्याहार्षीद्; यच् च यदा आदेक्ष्यति तत् सर्वं तथैव भविष्यति, नान्यथा; अयं मौद्गल्यायन आनन्दस्य भिक्षोर् आश्चर्याद्भुतो धर्मः; स तथागतम् उपस्थास्यति मनापेन नामनापेन, भाषितं चोद्ग्रहीष्यति, स्वं चार्थं न रिंचिष्यति; यन् मौद्गल्यायनानन्दो भिक्षुः तथागतम् उपस्थास्यति मनापेन नामनापेन, (##) भाषितं चोद्ग्रहीष्यति, स्वं चार्थं न रिंचिष्यति, अयम् आनन्दस्य भिक्षोः आश्चर्याद्भुतो धर्मः. यदायुष्मद्भ्यां शारिपुत्रमौद्गल्यायनाभ्याम् आयुष्मान् आनन्दो भगवत उपस्थायक उत्साहितः, भगवता चानुवर्णितः, तदा भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता आनन्देन कर्म कृतं यस्य कर्मणो विपाकेन भगवतो भ्राता संवृत्तः, उपस्थायको, बहुश्रुतः., श्रुतधरः, श्रुतसन्निचय इति; भगवान् आह: आनन्देनैव भिक्षवः भिक्षुणा कर्माणि कृतान्य् उपचितानि पूर्ववद् यावत् फलन्ति खलु देहिनां. ______________________________________________________________ The story of Bhànumàn and Bhànumantaþ (concerning a previous birth of आनन्द) भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां भानुर् नाम राजा राज्यं कारयति ऋद्धं च यावद् आकीर्णबहुजनमनुष्यं च; स देव्या सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते, किं भवतु दारकस्य नामेति; अमात्याः कथयन्ति; (##) पितास्य भानुः, तस्माद् भवतु दारकस्य भानुमान् इति नाम; तस्य भानुमान् इति नाम कृतं; स उन्नीतो वर्धितो महान् संवृत्तः; पित्रा यौवराज्ये ऽभिषिक्तः; भूयो ऽप्य् अस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; तस्यापि जातौ जातिमहं कृत्वा भानुमन्त इति नाम कृतं; भानुमान् कुमारो नैष्क्रम्याभिनन्दी; स पितरं पश्यति धर्माधर्मेण राज्यं कारयन्तं; स संलक्षयति; अहम् अपि पितुर् अत्ययाद् राजा भविष्यामि; अहम् अपि धर्माधर्मेण राज्यं कारयित्वा नरकपरायणो भविष्यामि इति; स पितुः सकाशम् उपसंक्रान्तः पादयोर् निपत्य कथयति: देव अनुजानीहि प्रव्रजामि इति; स कथयति: पुत्र यस्यार्थे यज्ञा इज्यन्ते होमा हूयन्ते तपांसि तप्यन्ते तत् तव करतलगतं राज्यं; कस्यार्थे प्रव्रजसि इति; स निवार्यमाणो ऽपि नावतिष्ठते; राज्ञा अवश्यनिर्बन्धं ज्ञात्वा अनुज्ञातः; स ऋषीणां मध्ये प्रव्रजितः; राज्ञा भानुमन्तः कुमारो यौवराज्ये अभिषिक्तः; भानुमता ऋषिमध्ये प्रव्रजितेन एकान्ते प्रक्रम्य अनाचार्यकेण अनुपाध्यायकेन प्रत्येकबोधिः साक्षात्कृता; सो ऽपरेण समयेन ग्लानः संवृत्तः; स इतश् चानुतश् च परिभ्रमन् वाराणसीम् अनुप्राप्तः; राज्ञा श्रुतं; भानुमता (##) प्रत्येकबोधिः साक्षात्कृता, स चेह इति; स तस्य सकाशम् उपसंक्रान्तः पादयोर् निपत्य कथयति: महर्षे त्वं पिण्डकेनार्थी, अहं पुण्येन; इहैव मदीये उद्याने प्रतिवस; अहं ते सर्वोपकरणैर् वैघातं करोमि इति; तेनाधिवासितं; राज्ञा तस्य भानुमन्तः कुमारः उपस्थायको दत्तः; स तस्योपस्थानं कर्तुं प्रवृत्तः; प्रत्येकबुद्धेन तस्य अल्पलक्षणं दृष्टं, सप्ताहस्यात्ययात् कालं करिष्यतीति; स तेनोक्तः: भ्रातः किमर्थं न प्रव्रजसि? इति; स कथयति: महर्षे प्रव्रजामि; यद्य् एवं गच्छ, पितरम् अवलोक्य; स राज्ञः सकाशं गतः; देव अनुजानीहि मां, प्रव्रजामि; राजा कथयति: तव भ्राता प्रव्रजितः; ममात्ययात् त्वम् एव राजा; किमर्थं प्रव्रजसि इति; स न लभते प्रव्रज्यां; स प्रत्येकबुद्धः स्वयम् एव राज्ञः सकाशम् उपसंक्रान्तः; उपसंक्रम्य गाथया कथयति: मुञ्च भानो भानुमन्तं प्रव्राजयति भानुमान् । प्रव्रज्या श्रेयसि भानो यस्मात् संवर्णिता जिनैः ॥ इति; राजा कथयति: महर्षे त्वं प्रव्रजितः; एष ममात्ययाद् राजा भविष्यति; इहैव दानानि दास्यति; पुण्यानि करिष्यति; किमर्थं प्रव्रजति इति; प्रत्येकबुद्धो गाथां भाषते: अन्यथा चिन्तिता ह्य् अर्था अन्यथा परिवर्तिताः । अल्पकं जीवितं भानो परं सप्ताहम् एव तु ॥ महर्षे अस्य सप्ताहं जीवितं? प्रत्येकबुद्धः कथयति, सप्ताहं; राजा कथयति: महर्षे यद्य् एवम् अनुज्ञातो भवतु; प्रव्राजय; स आत्मनः अल्पकं जीवितं ज्ञात्वा तीव्रेण प्रसादेन तस्योपस्थानं कर्तुम् आरब्धः; स प्रत्येकबुद्धो व्यावाबाधिकः; तस्य पात्रं करतले हृहीत्वा भुंजानस्य वायुना हस्तः कम्पते; ततस् तेन राजकुमारेण कटकम् अवतार्य पात्रस्य (##) आधारको दत्तः; तत्पात्रं निश्चलं स्थितं; स तं दृष्ट्वा प्रणिधानं कर्तुम् आरब्धः: यथैतत् पात्रं निश्चलं, एवं ममानेन (##) कुशलमूलेन ये धर्मसन्ताने प्रविशेयुः ते निश्चला अवतिष्ठेयुः इति; स तस्य पूर्वं परिमण्डलैः पदव्यञ्जनैर् धर्मं देशयति; स कथयति: त्वं पूर्वम् आगारिकभूतः परिमण्डलपरिमण्डलैः पदैर् व्यञ्जनैर् धर्मं देशयसि; इदानीं त्वया प्रत्येकबोधिः साक्षात्कृता; किमर्थं न देशयसि इति; स कथयति: नाहं देशयामि; अर्थो को देशयति? ये ते तथागता अर्हन्तः सम्यक्संबुद्धाः ते बुद्धा भगवन्तः परिमण्डलपरिमण्डलैः पदव्यञ्जनैर् धर्मं देशयन्ति इति; तेन प्रणिधानं कृतं; यो ऽसौ बुद्धो भगवान् परिमण्डलपरिमण्डलैः पदव्यञ्जनैर् धर्मं देशयति, तस्याहं भ्राता स्याम् उपस्थायकश् च; स तेन प्रत्येकबुद्धेन प्रव्राजितः उक्तश् च: वत्स एतद् एव ते मनसि कर्तव्यं मया सप्ताहस्यात्ययात् मर्तव्यम् इति; तेन तेन सप्ताहेन न किंचिद् अधिगतं; स मरणकालसमये प्रणिधानं करोति; अनेनाहं कुशलमूलेन तस्य भगवतस् तथागतस्यार्हतः सम्यक्संबुद्धस्य शासने प्रव्रज्य बहुश्रुतः स्यां, श्रुतधरः, श्रुतसन्निचय इति. किं मन्यध्वे भिक्षवो यो ऽसौ राजकुमारः प्रत्येकबुद्धस्य भ्राता एष एवासाव् आनन्दो भिक्षुः; यद् अनेन प्रत्येकबुद्धस्य भ्रातुर् उपस्थानं कृत्वा प्रणिधानं कृतं तस्य कर्मणो विपाकेन भगवतो भ्राता संवृत्तः उपस्थायको बहुश्रुतः श्रुतधरः श्रुतसन्निचयश् च. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता आनन्देन कर्म कृतं यस्य कर्मणो विपाकेन भगवता बहुश्रुताणां श्रुतधराणां श्रुतसन्निचयाणाम् अग्रो निर्दिष्ट इति; भगवान् आह: आनन्देनैव भिक्षवो भिक्षुणा कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि पूर्ववद् यावत् फलन्ति खलु देहिनां. ______________________________________________________________ आनन्द is the foremost among the learned monks भूतपूर्वं भिक्षवो ऽस्मिन्न् एव भद्रके कल्पे विंशतिवर्षशतायुषि प्रजायां काश्यपो नाम सम्यक्संबुद्धो लोक उदपादि, विद्याचरणसंपन्नः यावद् बुद्धो भगवान्; स वाराणसीं नगरीम् (##) उपनिश्रित्य विहरति ऋषिवदने मृगदावे; तस्यायं प्रवचने प्रव्रजितः; तत्रानेन न कश्चिद् गुणगणो ऽधिगतः; यस्य सकाशे प्रव्रजितः भगवता काश्यपेन बहुश्रुतानां श्रुतधराणां श्रुतसन्निचयानाम् अग्रो व्याकृतः; स मरणकालसमये प्रणिधानं करोति: यन् मया भगवति काश्यपे सम्यक्संबुद्धे अनुत्तरे दक्षिणीये यावदायुर् ब्रह्मचर्यं चरितं, न कश्चिद् गुणगणो ऽधिगतः; अनेनाहं कुशलमूलेन यो ऽसौ भगवता काश्यपेन सम्यक्संबुद्धेन उत्तरो माणवो व्याकृतः, भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हन् सम्यक्संबुद्ध इति; तस्याहं प्रवचने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कुर्याम्; यथा च मे उपाध्यायो भगवता काश्यपेन सम्यक्संबुद्धेन बहुधाराणाम् (##) श्रुतधराणां श्रुतसन्निचयाणाम् अग्रो व्याकृतः; एवं माम् अपि स भगवान् शाक्यमुनिर् शाक्याधिराज बहुश्रुतानां श्रुतधराणां श्रुतसन्निचयानाम् अग्रं व्याकुर्याद्; इति हि भिक्षवः एकान्तकृष्णानाम् इति यावद् इत्य् एवं वो भिक्षवः शिक्षितव्यम्. उद्दानं: ऋद्धिः शास्ता तृका वक्ता चण्डालेनायं गया । यस्य चैते पराध्यन्ति सत्वश्राणाश् च कुक्कुराः ॥ (##) ______________________________________________________________ Famine in Ràjagçha cf. Matsuda, "A Vinaya Fragment of the MSV from 'Bendall's Puka'", Fests. Bechert (1997) भगवान् राजगृहे विहरति वेनुवने कलन्दकनिवापे; तेन खलु समयेन दुर्भिक्षम् अभूत् कृच्छ्रः कान्तारो दुर्लभः पिण्डको याचनकेन; तत्र ये भिक्षवः ऋद्धेर् लाभिनस् ते यस्या जम्ब्वा नाम्ना जम्बूद्वीपः प्रज्ञायते ततो वर्णगन्धरसोपेतानां जम्बूपेशीनां पात्रपूरम् आदाय आत्मना परिभुंजते; सतश् च शेषेण भिक्षून् संविभजन्ते; यद्वा पुनर् अस्यास् सामन्तकेन बिल्ववनं कपित्थवनम् आमलकीवनं ततो वर्णगन्धरसोपेतानाम् आमलकपेशीनां पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; उत्तरकुरुद्वीपं गत्वा अकृष्टोप्तस्य तण्डुलफलशालेः पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; चातुर्महाराजिकान् त्रयस्त्रिंशान् देवान् गत्वा दिव्यायाः सुधायाः पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; ये वा ते जनपदाः ऋद्धाश् च यावद् आकिर्णबहुजनमनुष्याश् च ततः शुचिनः प्रणीतस्य खादनीयभोजनीयस्य पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते. ______________________________________________________________ Devadatta strives to win magical power cf. Matsuda, "A Vinaya Fragment of the MSV from 'Bendall's Puka'", Festsch. Bechert (1997) atha devadattasya etad abhavat*: etarhi दुर्भिक्षं कृच्छ्रः कान्तारो दुर्लभः पिण्डको याचनकेन; ये भिक्षवः ऋद्धिलाभिनस् ते यस्या जम्ब्वा नाम्ना जम्बूद्वीपः प्रज्ञायते ततो वर्णगन्धरसोपेतानां जम्बूपेशीनां पात्रपूरम् आदाय आत्मना परिभुंजते; सतश् च शेषेण भिक्षून् संविभजन्ते; यद्वा पुनर् अस्यास् सामन्तकेन बिल्ववनं कपित्थवनम् आमलकीवनं ततो वर्णगन्धरसोपेतानाम् आमलकपेशीनां पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; उत्तरकुरुद्वीपं गत्वा अकृष्टोप्तस्य तण्डुलफलशालेः पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; चातुर्महाराजिकान् त्रयस्त्रिंशान् देवान् गत्वा दिव्यायाः सुधायाः पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; ये वा ते जनपदाः ऋद्धाश् च यावद् आकिर्णबहुजनमनुष्याश् च ततः शुचिनः प्रणीतस्य खादनीयभोजनीयस्य पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; अहम् अपि यदि ऋद्धेर् लाभी स्याम् अहम् अपि यस्या जम्ब्वा नाम्ना जम्बूद्वीपः प्रज्ञायते ततो वर्णगन्धरसोपेतानां जम्बूपेशीनां पात्रपूरम् आदाय आत्मना परिभुंजीय; सतश् च शेषेण भिक्षून् संविभजन्ते; यद्वा पुनर् अस्यास् सामन्तकेन बिल्ववनं कपित्थवनम् आमलकीवनं ततो वर्णगन्धरसोपेतानाम् आमलकपेशीनां पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; उत्तरकुरुद्वीपं गत्वा अकृष्टोप्तस्य तण्डुलफलशालेः पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; चातुर्महाराजिकान् त्रयस्त्रिंशान् देवान् गत्वा दिव्यायाः सुधायाः पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते; ये वा ते जनपदाः ऋद्धाश् च यावद् आकिर्णबहुजनमनुष्याश् च ततः शुचिनः प्रणीतस्य खादनीयभोजनीयस्य पात्रपूरम् आदाय आत्मना परिभुंजते; शतश् च शेषेण भिक्षून् संविभजन्ते. (##) अथ को नु मे प्रतिलभः स्याद् ऋद्धेर् मार्गं व्यपदेष्टुम् इति; अथ देवदत्तो येन भगवांस् तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थात्*; एकान्तस्थितो देवदत्तो भगवन्तम् इदम् अवोचत्*; व्यपदिशतु मे भगवान् ऋद्धेर् मार्गम् इति; अथ भगवान् देवदत्तस्य इदम् एवंरूपं पापकम् इच्छागतम् उत्पन्नं विदित्वा देवदत्तम् इदम् (##) अवोचत्: अधिशीले त्वं गौतम योनिशो मनसि कुरु, ऋद्धिश् च ते भविष्यति, अन्यच् च; अधिचित्ते अधिप्रज्ञे त्वं गौतम योनिशो मनसि कुरु; ऋद्धिश् च ते भविष्यति, अन्यच् च; अथ देवदत्तस्यैतद् अभवत्: न व्यपदिशति मे भगवान् ऋद्धेर् मार्गम् इति विदित्वा प्रक्रान्तः; येन आयुष्मान् आज्ञातकौण्डिन्यस् तेनोपसंक्रान्तः; उपसंक्रम्य आयुष्मन्तम् आज्ञातकौण्डिन्यम् इदम् अवोचत्: व्यपदिशतु मे स्थविर ऋद्धेर् मार्गं; अथायुष्मान् आज्ञातकौण्डिन्यो भगवतो मानसं व्यवलोक्य देवदत्तस्य चेदम् एवंरूपं पापकम् इच्छागतं विदित्वा देवदत्तम् इदम् अवोचत्: रूपं त्वं देवदत्त योनिशो मनसि कुरु, ऋद्धिश् च ते भविष्यति, अन्यच् च; अथ देवदत्तस्यैतद् अभवत्: स्थविरो ऽपि मे कौण्डिन्यो न व्यपदिशति ऋद्धेर् मार्गम् इति विदित्वा आयुष्मान् अश्वजिद् भद्रिको बाष्पो महानामा पूर्णो विमलो गवंपतिः सुबाहुर् येन पंच स्थविरशतानि तेनोपसंक्रान्तः; उपसंक्रम्य पंच स्थविरशतानि इदम् अवोचत्: व्यपदिशन्तु मे स्थविरा ऋद्धेर् मार्गं; अथ पंच स्थविरशतानि भगवतो मानसं व्यवलोक्य स्थविरस्थविराणां च भिक्षूणां देवदत्तस्य चेदम् एवंरूपं पापकम् इच्छागतं विदित्वा देवदत्तम् इदम् अवोचत्: रूपं त्वं देवदत्त योनिशो मनसि कुरु, ऋद्धिश् च ते भविष्यति, अन्यच् च; वेदनासंज्ञासंस्कारान् विज्ञानं त्वं देवदत्त योनिशो मनसि कुरु, ऋद्धिश् च ते भविष्यति, अन्यच् च; अथ देवदत्तस्यैतद् अभवत्: पंचापि स्थविरशतानि ऋद्धेर् मार्गं न व्यपदिशन्ति; किं पुनर् एभिर् आयुष्मद्भिर् भगवता सार्धं पुर्वम् एव सङ्गीतं भविष्यति? तथा हि मे न कश्चिद् व्यपदिशन्ति ऋद्धेर् मार्गं; अथ देवदत्तस्यैतद् अभवत्*: अथ को नु मे प्रतिबलः स्याद् ऋद्धेर् मार्गं व्यपदेष्टुं? ______________________________________________________________ दशबलकाश्यप teaches to Devadatta the way to obtain magical power cf. Matsuda, "A Vinaya Fragment of the MSV from 'Bendall's Puka'", Festsch. Bechert (1997) tena khalu samayena आयुष्मान् दशबलकाश्यपो राहगृहे विहरति सेनिकागुहायं (##) अथ देवदत्तस्यैतद् अभवत्*: अयं स्थविरो दशबलकाश्यपो दीर्घरात्रम् अशठ अमायावी; ऋजुकऋजुकजातीयो भ्रातृसालोहितस्य च मे नन्दस्य उपाध्यायो भवति; प्रतिबलश् च मे स्थविरो दशबलकाश्यपः ऋद्धेर् मार्गं व्यपदेष्टुम् इति विदित्वा येनायुष्मान् दशबलकाश्यपस् तेन उपसंक्रान्तः; उपसंक्रम्य (##) आयुष्मतो दशबलकाश्यपस्य पादौ शिरसा वन्दित्वा एकान्ते अस्थात्*; एकान्तस्थितो देवदत्तः आयुष्मन्तं दशबलकाश्यपम् इदम् अवोचत्*: व्यपदिशतु मे स्थविरो ऋद्धेर् मार्गं; अथायुष्मान् दशबलकाश्यपः भगवतो मानसम् अव्यवलोक्य स्थविरस्थविराणां च भिक्षूणां देवदत्तस्य चेदम् एवंरूपं पापकम् इच्छागतम् उत्पन्नम् इत्य् अविदित्वा ऋद्धेर् मार्गं व्यपदिशति; तत्र देवदत्तेन पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्तेन विहरता प्रथमं ध्यानं निश्रित्य ऋद्धिर् अभिनिर्हृता; स एको भूत्वा बहुधा भवति; बहुधा भूत्वा एकीभवति: आविर्भावतिरोभावं ज्ञानदर्शनेन प्रत्यनुभवति; तिरःकुड्यं तिरःशैलं तिरःप्राकारम् असज्जमानेन कायेन गच्छति तद्यथा आकाशे; पृथिव्यां उन्मज्जननिमज्जनं करोति तद्यथा उदके; उदके ऽप्य् अभिन्नस्रोतो गच्छति तद्यथा पृथिव्याम्; आकाशे पर्यङ्केन क्रामति तद्यथा पक्षी शकुनकः इमौ वा सूर्याचन्द्रमसौ एवंमहर्धिकाव् एवंमहानुभावौ पाणिना आमार्ष्टि परिमार्ष्टि. अथ देवदत्तस्यैतद् अभवत्*: किं पुनर् मे यस्या जम्ब्वा नाम्ना जम्बूद्वीपः प्रज्ञायते ततो वर्णगन्धरसोपेतानां जम्बूपेशीनां पात्रपूरम् आदाय आत्मना परिभोक्तुं? सतश् च भिक्षून् शेषेण संविभक्तुं? यद्वा पुनर् अस्यास् सामन्तकेन बिल्ववनं कपित्थवनम् आमलकीवनं ततो वर्णगन्धरसोपेतानाम् आमलकपेशीनां पात्रपूरम् आदाय आत्मना परिभोक्तुं? शतश् च भिक्षून् शेषेण संविभक्तुं? उत्तरकुरुद्वीपं गत्वा अकृष्टोप्तस्य तण्डुलफलशालेः पात्रपूरम् आदाय आत्मना परिभोक्तुं? शतश् च भिक्षून् शेषेण संविभक्तुं? चातुर्महाराजिकान् त्रयस्त्रिंशान् च देवान् गत्वा दिव्यायाः सुधायाः पात्रपूरम् आदाय आत्मना परिभोक्तुं? शतश् च भिक्षून् शेषेण संविभक्तुं? ये वा ते जनपदा ऋद्धाश् च यावद् आकिर्णबहुजनमनुष्याश् च ततः शुचिनः प्रणीतस्य खादनीयभोजनीयस्य पात्रपूरम् आदाय आत्मना परिभोक्तुं? शतश् च भिक्षून् शेषेण संविभक्तुं? ______________________________________________________________ Devadatta seduces Prince अजातशत्रु अथ देवदत्तस्यैतद् अभवत्*: किं पुनर् अहम् अस्मिन् मगधक्षेत्रे प्रधानपुरुषम् अन्वावर्तयेयं: यस्मिन्न् अन्वावृत्ते (##) अकृच्छ्रेण महाजनकायो ऽन्वावर्तेत; अथ देवदत्तस्यैतेअद् अभवत्*: अयम् अजातशत्रुः कुमारः पितुर् अत्ययात् पैत्र्यराज्यैश्वर्याधिपत्ये प्रतिष्ठास्यति; यन्न्व् अहम् अजातशत्रुम् अन्वावर्तयेयं; यस्मिन् मे अन्वावृत्ते अल्पकृच्छ्रेण महाजनकायो ऽन्वावर्तिष्यते; अथ देवदत्तः अभिजातो हस्त्याजानेयो भूत्वा अजातशत्रोः कुमारस्य (##) निवेशनम् अपद्वारेण प्रविश्य द्वारेण प्रतिनिष्क्रामति; द्वारेण प्रविश्य अपद्वारेण प्रतिनिष्क्रामति अभिजातः अश्वाजानेयः भिक्षुर् अपि मुण्डः सङ्घाटीप्रावृतः; दह्रो ऽपीदानीं कुमारः सुवर्णमेखलाधारी भूत्वा अजातशत्रोः कुमारस्य उत्सङ्गे आवर्तते; परिवर्तते संवर्तते; अजातशत्रुर् अपि एनं कुमारम् आलिङ्गति चुम्बति परिष्वजति; अपीदानीं खेटपिण्डम् अप्य् आस्ये प्रक्षिपति; तद् अपि देवदत्तो ऽभ्यवहरति यथापितल् लाभसत्कारेण अभिभूतः पर्यादत्तचित्तः इति; तत्राजातशत्रुः कुमारो भूयस्या मात्रया पापकं दृष्टिगतं प्रतिलब्धवान्: महर्धिकतरो बतार्यो देवदत्तः शास्तुर् अन्तिकात्* इति; प्रसन्नश् चास्य प्रसन्नाधिकारम् अकार्षीत्; पंचमात्रै रथशतैः सार्धं सायं च प्रातश् च उपस्थानकरो निर्याति; पंचमात्राणि चास्य स्थालीपाकशतानि भक्ताभिसारे भक्ताभिसारे उपसंहरति; देवदत्तो ऽपि पंचमात्रैर् भिक्षुशतैर् भक्ताग्र उपनिषीदति. ______________________________________________________________ The gifts and honours of Ajàta÷atru infatuate Devadatta and his magical powers leave him entirely atha संबहुला भिक्षवः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय राजगृहं पिण्डाय प्राविक्षन्; अश्रौषुः संबहुला भिक्षवः राजगृहं पिण्डाय चरन्तः; देवदत्तस्य अयम् एवंरूपो लाभसत्कार उदपादि; राजास्य मागधः अजातशत्रुः वैदेहीपुत्रः पंचमात्रै रथशतैः सार्धं सायं च प्रातश् च उपस्थानकरो निर्याति; पंचमात्राणि चास्य स्थालीपाकशतानि भक्ताभिसारे भक्ताभिसारे उपसंहरति; देवदत्तः पंचमात्रैर् भिक्षुशतैः सार्धं भक्ताग्र (##) उपनिषीदति इति; श्रुत्वा पुनः राजगृहं पिण्डाय चरित्वा कृतभक्तकृत्याः पश्चाद्भक्तपिण्डपातप्रतिक्रान्तः पात्रचीवरं प्रतिशमय्य पादौ प्रक्षाल्य येन भगवांस् तेनोपसंक्रन्ताः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः; एकान्तनिषण्णाः संबहुला भिक्षवो भगवन्तम् इदम् अवोचन्: इह वयं भदन्त संबहुला भिक्षवः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय राजगृहं प्राविक्षाम; अश्रौष्म वयं भदन्त संबहुला भिक्षवो राजगृहं पिण्डाय चरन्तो: देवदत्तस्यायम् एवंरूपो लाभ्सत्कारः उदपादि; राजस्य मागधः अजातशत्रुर् वैदेहीपुत्रः पंचमात्रै रथशतैः सार्धं सायं च प्रातश् च उपस्थानकरो निर्याति; पंचमात्राणि चास्य स्थालीपाकशतानि भक्ताभिसारे भक्ताभिसारे उपसंहरति; देवदत्तो ऽपि पंचमात्रैर् भिक्षुशतैः सार्धं भक्ताग्र उपनिषीदति; मा यूयं भिक्षवो देवदत्तस्य लाभसत्कारं स्पृहयत; तत् कस्य हेतोः? वधाय देवदत्तस्य लाभसत्कारः; पराभवाय देवदत्तस्य लाभसत्कारः; तद्यथा भिक्षवो वधाय कदली फलं ददाति पराभवाय कदली फलं ददाति; एवम् एव वधाय (##) देवदत्तस्य लाभसत्कारः; पराभवाय देवदत्तस्य लाभसत्कारः; तद्यथा वधाय वेणुर् नडः फलं ददाति; एवम् एव वधाय देवदत्तस्य लाभसत्कारः; पराभवाय देवदत्तस्य लाभसत्कारः; तद्यथा वधाय अश्वतरी गर्भं गृह्णाति; पराभवाय अश्वतरी गर्भं गृह्णाति; एवम् एव वधाय देवदत्तस्य लाभसत्कारः; यावच् च भिक्षवो देवदत्तस्य अयम् एवंरूपो लाभसत्कारः उत्पद्यते, तत् कस्य भविष्यति मोहपुरुषस्य दीर्घरात्रम् अनर्थाय दुःखाय; तस्मात् तर्हि भिक्षवः एवं शिक्षितव्यं यल् लाभसत्कारम् अभिभविष्यामः; न च न उत्पन्नो लाभसत्कारः चित्तं पर्यादाय स्थास्यति; इत्य् एवं वो भिक्षवः शिक्षितव्यं; फलं वै कदलीं हन्ति फलं वेणुं फलं नडम्* / पुरुषं हन्ति स्वगर्भो ऽश्वतरीं यथा ॥ (##) यावद् एव ह्य् अनर्थाय ज्ञातो भवति बालिशः । हन्ति बालस्य शुक्लांसं मूर्ध्नो ऽप्य् अस्य निपातयत्* ॥ अथ देवदत्तस्य लाभसत्काराभिभूतस्य पर्यादत्तचित्तस्य इदम् एवंरूपो पापकम् इच्छागतम् उत्पन्नम्: एतर्हि भगवान् जीर्णो वृद्धो महल्लकः क्लाम्यति चतस्रः पर्षदो ऽववदितुम्; अहो वत भगवान् मम भिक्षुसंघं प्रतिनिसृजेत्; अहं भिक्षुसंघं परिकर्षयेयं; भगवान् अल्पोत्सुको विहरेत् दृष्टधर्मसुखविहारम् अनुयुक्तः इति; सहचित्तोत्पादात् स पुनर् देवदत्तस् तस्य ऋद्धेः परिहीणः; परिहीणश् च पुनर् नाज्ञासीद् इत्य् अप्य् अहं परिहीणः इति. ______________________________________________________________ मौद्गल्यायन informs the Buddha as Devadatta is aiming at the direction of the congregation tena khalu samayena kakudo भिक्षुः क्रोडपुत्रो भगवतः श्रावको भगवतो ऽन्तिके ब्रह्मचर्यं चरित्वा चतुरो ब्रह्मविहारान् भावयित्वा, कामेषु कामच्छन्दं प्रहाय, तद्बहुलविहारी ब्रह्मलोकसभागतायाम् उत्पन्नः; तेन खलु समयेन आयुष्मान् महामौद्गल्यायनः भार्गवेषु विहरति शिशुमारगिरौ भीषणिकावने मृगदावे; अथ ककुदो ब्रह्मा देवदत्तं तस्या ऋद्धेः परिहीणं विदित्वा, तद्यथा बलवान् पुरुषः संकुचितं वा बाहुं प्रसारयेत्, प्रसारितं वा संकुचयेद् एवम् एव ककुदो ब्रह्मा ब्रह्मलोके ऽन्तर्हितो भार्गवेषु प्रत्यष्ठाद् आयुष्मतो महामौद्गल्यायनस्य पुरस्ताद्; अथ ककुदो ब्रह्मा आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्*; यत् खलु भदन्त मौद्गल्यायन जानीया देवदत्तस्य लाभसत्कारेणाभिभूतस्य पर्यादत्तचित्तस्य इदम् एवंरूपो पापकम् इच्छागतम् उत्पन्नम्: एतर्हि भगवान् जीर्णो वृद्धो महल्लकः क्लाम्यति चतस्रः पर्षदो ऽववदितुम्; अहो (##) वत भगवान् मम भिक्षुसंघं प्रतिनिसृजेत्; अहं भिक्षुसंघं परिकर्षयेयं; भगवान् अल्पोत्सुको विहरेत् दृष्टधर्मसुखविहारयोगम् अनुयुक्तः इति; सहचित्तोत्पादात् स पुनस् तस्या ऋद्धेः परिहीणः; परिहीणश् च पुनर् नाज्ञासीद् इत्य् अप्य् अहं परिहीण इति; भदन्त साधु मौद्गल्यायन (##) येन बहगवांस् तेनोपसंक्रामेः; उपसंक्रम्य भगवन्तम् एतम् एवार्थं विस्तरेणारोचयेः अनुकम्पाम् उपादाय; अधिवासयत्य् आयुष्मान् महामौद्गल्यायनः ककुदस्य ब्रह्मणस् तूष्णींभावेन; अथ ककुदो ब्रह्मा आयुष्मतो महामौद्गल्यायनस्य तूष्णींभावेनाधिवासनां विदित्वा आयुष्मतो महामौद्गल्यायनस्य पादौ शिरसा वन्दित्वा तत्रैवान्तर्हितः; अथायुष्मान् महामौद्गल्यायनः अचिरप्रक्रान्तं ककुदं ब्रह्माणं विदित्वा तद्रूपं समाधिं समापन्नः, यथा समाहिते चित्ते भार्गेष्व् अन्तर्हितः राजगृहे प्रत्यष्ठाद् वेणुवने कलन्दकनिवापे; अथायुष्मान् महामौद्गल्यायनो येन भगवांश् तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; एकान्तनिषण्ण आयुष्मान् महामौद्गल्यायनो यावान् एवाभूत् ककुदेन ब्रह्मणा सार्धम् अन्तराकथासमुदाहारस् तत् सर्वं विस्तरेणारोचयति; एवम् उक्तो भगवान् आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्*: न खलु मौद्गल्यायन देवदत्तः पूर्वम् एव चेतसा स्फरित्वा विदितः? किं ततः पश्चात् ककुदेन ब्रह्मणा आरोचितम्? एवं भदन्त इति; इयं च पुनर् भगवत आयुष्मता महामौद्गल्यायनेन सार्धम् अन्तराकथा विप्रसृता. ______________________________________________________________ Devadatta visits the Buddha and departs indignant atha देवदत्तश् चतुभिर् भिक्षुभिः सहायकैः कोकालिकेन खण्डद्रव्येण कटमोरकतिष्येण समुद्रदत्तेन च सार्धं येन भगवांस् तेनोपसंक्रान्तः; अद्राक्षीद् भगवान् देवदत्तं दूराद् एव दृष्ट्वा च पुनर् आयुष्मन्तं महामौद्गल्यायनम् आमन्त्रयते: रक्षेदानीं मौद्गल्यायन, रक्षेदानीं मौद्गल्यायन, एष गच्छति देवदत्तः; इदानीं एष मोहपुरुषो मम पुरस्ताद् आत्मनैवात्मानं व्याकरिष्यति; अथायुष्मान् महामौद्गल्यायनः भगवतः (##) पादौ शिरसा वन्दित्वा तद्रूपं समाधिं समापन्नः, यथा समाहिते चित्ते वेणुवने ऽन्तर्हितो भार्गवेषु प्रत्यष्ठाद् शिशुमारगिरौ भीषणिकावने मृगदावे. अथ देवदत्तो येन भगवांस् तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थात्*; एकान्तस्थितो देवदत्तओ भगवन्तम् इदम् अवोचत्*: एतर्हि भगवान् जीर्णो वृद्धो महल्लकः क्लाम्यति चतस्रः पर्षदो ऽववदितुम्; अहो वत भगवान् मम भिक्षुसंघं प्रतिनिसृजेत्; अहं भिक्षुसंघं परिकर्षयेयं; भगवान् अल्पोत्सुको विहरेत् दृष्टधर्मसुखविहारयोगम् अनुयुक्त; शारिपुत्रमौद्गल्यायनयोस् तावद् अहं मोहपुरुष पेशलयोः सब्रह्मचारिणोर् अपि भिक्षुसंघं न प्रतिनिसृजामि; कुतः पुनस् त्वयि निस्रक्ष्यामि शवे खेटाशके? अथ देवदत्तस्यैतद् अभवत्*: भगवान् शारिपुत्रमौद्गल्यायनयोर् वर्णं भाषते; मां च शवखेटाशकवादेन समुदाचरति इति; तत्र देवदत्तो (##) भगवतो ऽन्तिके कोपं च द्वेषं च मानं च म्रक्षं च आघातं च अक्षान्तिं च अप्रत्ययं च प्राविष्कार्षीत्*; अथ देवदत्तो हुम् इति कृत्वा त्रिः शिरः कम्पयित्व भगवतो अन्तिकात् प्रक्रान्तः. ______________________________________________________________ The Buddha assembles the monks The sermon on the five Teachers tena khalu samayena आयुष्मान् आनन्दो भगवतः पृष्ठतः स्थितो ऽभूद् व्यजनं गृहीत्वा च भगवन्तं वीजयमानः; तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते: गच्छानन्द यावन्तो वेणुवनं कलन्दकनिवापम् उपनिश्रित्य विहरन्ति तान् सर्वान् उपस्थानशालायां सन्निपातय; एवं भदन्त इत्य् आयुष्मान् आनन्दो भगवतः प्रतिश्रुत्य, यावन्तो भिक्षवो वेणुवनं कलन्दकनिवापम् उपनिश्रित्य विहरन्ति तान् सर्वान् उपस्थानशालायां सन्निपात्य येन भगवांस् तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते अस्थात्*; एकान्तस्थित आयुष्मान् आनन्दो भगवन्तम् (##) इदम् अवोचत्*: यावन्तो भदन्त भिक्षवो वेणुवनं कलन्दकनिवापम् उपनिश्रित्य विहरन्ति, ते सर्वे उपस्थानशालायां सन्निषण्णाः, सन्निपतिताः; यस्येदानीं भगवान् कालं मन्यत इति. अथ भगवान् येनोपस्थानशाला तेनोपसंक्रान्तः, उपसंक्रम्य पुरस्तात् भिक्षुसंघस्य प्रज्ञप्त एवासने निषण्णः; निषद्य भगवान् भिक्षून् आमन्त्रयते स्म; पंचेमे भिक्षवः शास्तारः सन्तः संविद्यमाना लोके; कतमे पंच? 1) इहैकः शास्ता अपरिशुद्धशील एव सन् परिशुद्धं मे शीलम् अक्लिष्ट इति प्रतिजानीते; तम् एनं श्रावकाः संवासान्वयात् प्रतिजानन्ति: अयं भगवान् शास्ता अपरिशुद्धशील एव सन् परिशुद्धं मे शीलम् असंक्लिष्ट इति प्रतिजानीते; वयं चेद् एनं परेषाम् आरोचयेम तेनास्य स्याद् अमनापं; येनास्य स्याद् अमनापं किं वयं तेन शास्तारं समुदाचरिष्यामः? एष भगवान् शास्ता स्वयम् एव प्रतिजानाति; स्मन्वाहरत्य् एषो ऽस्मान् यदुत चीवरपरिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः; इत्य् अप्य् एनं श्रावकाः शीलवन्तो ऽनुरक्षितव्यं मन्यन्ते; एवंरूपः शास्ता श्रावकाणाम् अन्तिकात् शीलानुरक्षनं प्रत्याशंसति; अयं प्रथमः शास्ता सन् सन्विद्यमानो लोके. 2) पुनर् अपरम् इहैकः शास्ता अपरिशुद्धजीव एव परिशुद्धो मे अजीवः अक्लिष्ट इति प्रतिजानीते; तम् एनं श्रावकाः संवासान्वयात् प्रतिजानन्ति: अयं भगवान् शास्ता अपरिशुद्धजीव एव सन् परिशुद्धो मे आजीव असंक्लिष्ट इति प्रतिजानीते; वयं चेद् एनं परेषाम् आरोचयेम तेनास्य स्याद् अमनापं; येनास्य स्याद् अमनापं किं वयं तेन शास्तारं समुदाचरिष्यामः? एष भगवान् शास्ता स्वयम् एव प्रतिजानाति; स्मन्वाहरत्य् एषो ऽस्मान् यदुत चीवरपरिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः; इत्य् अप्य् एनं श्रावकाः आजीवतो ऽनुरक्षितव्यं मन्यन्ते; एवंरूपः शास्ता श्रावकाणाम् अन्तिकात् शीलानुरक्षनं प्रत्याशंसति; अयं द्वितीयः शास्ता सन् सन्विद्यमानो लोके. 3) पुनर् अपरम् इहैकः शास्ता (##) अपरिशुद्धज्ञानदर्शन एव सन् परिशुद्धं मे ज्ञानदर्शनम् अक्लिष्ट इति प्रतिजानीते; तम् एनं श्रावकाः संवासान्वयात् प्रतिजानन्ति: अयं भगवान् शास्ता (##) अपरिशुद्धज्ञानदर्शन एव सन् परिशुद्धं मे ज्ञानदर्शनम् असंक्लिष्ट इति प्रतिजानीते; वयं चेद् एनं परेषाम् आरोचयेम तेनास्य स्याद् अमनापं; येनास्य स्याद् अमनापं किं वयं तेन शास्तारं समुदाचरिष्यामः? एष भगवान् शास्ता स्वयम् एव प्रतिजानाति; स्मन्वाहरत्य् एषो ऽस्मान् यदुत चीवरपरिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः; इत्य् अप्य् एनं श्रावकाः ज्ञानदर्शनतो ऽनुरक्षितव्यं मन्यन्ते; एवंरूपः शास्ता श्रावकाणाम् अन्तिकाद् ज्ञानदर्शनानुरक्षनं प्रत्याशंसति; अयं तृतीयः शास्ता सन् सन्विद्यमानो लोके. 4) पुनर् अपरम् इहैकः शास्ता असंपन्नव्याकरण एव सन् संपन्नं मे व्याकरणम् असंक्लिष्टम् इति प्रतिजानीते; तम् एनं श्रावकाः संवासान्वयात् प्रतिजानन्ति: अयं भगवान् शास्ता असंपन्नव्याकरण एव सन् संपन्नं मे व्याकरणम् असंक्लिष्ट इति प्रतिजानीते; वयं चेद् एनं परेषाम् आरोचयेम तेनास्य स्याद् अमनापं; येनास्य स्याद् अमनापं किं वयं तेन शास्तारं समुदाचरिष्यामः? एष भगवान् शास्ता स्वयम् एव प्रतिजानाति; स्मन्वाहरत्य् एषो ऽस्मान् यदुत चीवरपरिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः; इत्य् अप्य् एनं श्रावकाः संपन्नव्याकरणो ऽनुरक्षितव्यं मन्यन्ते; एवंरूपः शास्ता श्रावकाणाम् अन्तिकात् संपन्नव्याकरणानुरक्षनं प्रत्याशंसति; अयं चतुर्थः शास्ता सन् सन्विद्यमानो लोके. 5) पुनर् अपरम् इहैकः शास्ता दुराख्यातधर्मविनय एव सन् स्वाख्यातो मे धर्मविनयः असंक्लिष्ट इति प्रतिजानीते; तम् एनं श्रावकाः संवासान्वयात् प्रतिजानन्ति: अयं भगवान् शास्ता दुराख्यातधर्मविनय एव सन् स्वाख्यातो मे धर्मविनयः असंक्लिष्ट इति प्रतिजानीते; वयं चेद् एनं परेषाम् आरोचयेम तेनास्य स्याद् अमनापं; येनास्य स्याद् अमनापं किं वयं तेन शास्तारं समुदाचरिष्यामः? एष भगवान् शास्ता स्वयम् एव प्रतिजानाति; स्मन्वाहरत्य् एषो ऽस्मान् यदुत चीवरपरिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः; इत्य् अप्य् एनं श्रावकाः स्वाख्यातधर्मविनयतो ऽनुरक्षितव्यं मन्यन्ते; एवंरूपः शास्ता श्रावकाणाम् अन्तिकात् स्वाख्यातधर्मविनयानुरक्षनं प्रत्याशंसति; अयं पंचमः शास्ता सन् सन्विद्यमानो लोके. अथ खलु भिक्षवः परिशुद्ध्शील एव सन् परिशुद्धं (##) मे शीलम् असंक्लिष्ट इति प्रतिजाने; न मे श्रावका शीलवतो ऽनुरक्षितव्यं मन्यन्ते; नाहं श्रावकाणाम् अन्तिकात् शीलानुरक्षनं प्रत्याशंसामि; अयं खलु भिक्षवः परिशुद्धजीव एव सन् परिशुद्धो मे अजीवः असंक्लिष्ट इति प्रतिजाने; न मां श्रावका आजीवतो ऽनुरक्षितव्यं मन्यन्ते; नाहं श्रावकाणाम् अन्तिकाद् आजीवानुरक्षणं प्रत्याशंसामि; अहं खलु भिक्षवः परिशुद्धज्ञानदर्शन (##) एव सन् परिशुद्धं मे ज्ञानदर्शनम् असंक्लिष्ट इति प्रतिजाने; न मां श्रावकाः ज्ञानदर्शनतो ऽनुरक्षितव्यं मन्यन्ते; नाहं श्रावकाणाम् अन्तिकाद् ज्ञानदर्शनानुरक्षनं प्रत्याशंसामि; अहं खलु भिक्षवः संपन्नव्याकरण एव सन् संपन्नं मे व्याकरणम् असंक्लिष्ट इति प्रतिजाने; न मां श्रावकाः संपन्नव्याकरणतो ऽनुरक्षितव्यं मन्यन्ते; नाहं श्रावकाणाम् अन्तिकात् संपन्नव्याकरणानुरक्षनं प्रत्याशंसामि; अहं खलु भिक्षवः स्वाख्यातधर्मविनय एव सन् स्वाख्यातो मे धर्मविनयः असंक्लिष्ट इति प्रतिजाने; न मां श्रावकाः स्वाख्यातधर्मविनयतो ऽनुरक्षितव्यं मन्यन्ते; नाहं श्रावकाणाम् अन्तिकात् स्वाख्यातधर्मविनयानुरक्षनं प्रत्याशंसामि; निगृह्य निगृह्य वो ऽहं भिक्षवः प्रवक्ष्यामि, प्रसह्य प्रसह्य; न च वो धनयिष्ये, कुम्भकार इवामभाजनानां; यत् सारं तत् स्थास्यति; क्षमाश् च यूयं भगवतो वचनपथानां. (##) ______________________________________________________________ Devadatta decides to bring about schism in the congregation atha देवदत्तः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तन् आमन्त्रयते: एत एवं कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः; तिष्ठते एव श्रमणस्य गौतमस्य समग्रं श्रावकसंघं भेत्स्यामः; चक्रभेदं करिष्यामः; तद् अस्माकम् अभ्यतीतकालगतानां दिग्विदिक्षु उदारः कल्याणः कीर्तिशब्दश्लोकः अभ्युद्गमिष्यति; तिष्ठत एव श्रमणस्य गौतमस्य तावन्महर्धिकस्य तावन्महानुभावस्य देवदत्तेन कोकालिकेन खण्डद्रव्येण कटमोरकतिष्येण समुद्रदत्तेन समग्रः श्रावकसंघः भिन्नश् चक्रभेदश् च क्रियते इति; ते कथयन्ति: न शक्ष्यामो वयं देवदत्त भगवतः समग्रं श्रावकसंघं भेत्तुं; तत् कस्य हेतोः? सन्त्य् आयुष्मन् देवदत्त भगवतः श्रावकाः महर्धिका महानुभावा दिव्यचक्षुषः परचित्तविदः; ये दूराद् अपि पश्यन्ति, अन्तिके ऽपि न दृश्यन्ते; ते चेतसा चित्तं स्फरित्वा मनसा मनो विजानन्ति; ते अस्मान् परिसर्पत एव ज्ञास्यन्ति इति; स कथयति: अस्ति कोकालिक उपायः; एते वयं स्थविरस्थविरान् भिक्षून् उपसंक्रमामः सर्वोपकरणैः अल्पोत्सुखा भवन्तु स्थविरा वयं स्थविराणां सर्वोपकरणैर् अविघातं करिष्याम इति; नवकांश् च भिक्षून् उपस्थापयामः उपलाडायामः पात्रेण चीवरेण शिक्येन सरितेन कायबन्धनेन उद्देशेन पाठेन स्वाध्यायेन योगेन मनसिकारेण; अस्त्य् एष आयुष्मन् देवदत्त उपाय इति; तत्र देवदत्तः समग्रस्य संघस्य भेदाय पराक्रमितुम् आरब्धः. ______________________________________________________________ The behaviour of Devadatta is discussed in the congregation sthavirasthavirair भिक्षुभिः परिसर्पन्न् एव विज्ञातः देवदत्तः, समग्रस्य संघस्य भेदाय पराक्रमति इति; एतत् प्रकरणं भिक्षवः भगवत आरोचयन्ति; भदन्त देवदत्तः समग्रस्य संघस्य भेदाय पराक्रमति इति; तान् भगवान् भिक्षून् आमन्त्रयते स्म: आज्ञापयत यूयं भिक्षवो देवदत्तं (##) मेषकेन इति, यो वा पुनर् अन्यो ऽप्य् एवंजातीयः (##) एवं च पुनर् आज्ञापयितव्यः; मा त्वं देवदत्त समग्रस्य संघस्य भेदाय पराक्रम; मा भेदकरणसंवर्तनीयम् अधिकरणं समादाय प्रगृह्य तिष्ठ; समेतु ते देवदत्त सार्धं संघेन; समग्रो हि संघः सहितः संमोदमानः अविवदमानः एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः शासनं दीपयन् सुखस्पर्शं विहरतु इति; आज्ञापयन्ति ते भिक्षवो देवदत्तं मेषकेन; मेषकेनाज्ञाप्यमानस् तद् एव वस्तु स्थामशः परामृश्य अभिनिविश्यानुव्यवहरति: इदम् एव सत्यं मोहम् अन्यद् इति. एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति: आज्ञाप्तो ऽस्माभिर् भदन्त देवदत्तो मेषकेन; मेषकेनाज्ञाप्यमानस् तद् एव वस्तु स्थामशः परामृश्य अभिनिविश्यानुव्यवहरति इदम् एव सत्यं मोहम् अन्यद् इति; भगवान् आह: आज्ञापयत यूयं भिक्षवो देवदत्तं ज्ञप्तिचतुर्थेन कर्मणा इति, यो वा पुनर् अन्यो ऽप्य् एवंजातीयः एवं च पुनर् आज्ञापयितव्यः. शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं. शृणोतु भदन्ताः संघः; अयं देवदत्तः समग्रस्य संघस्य भेदाय पराक्रमते; भेदकरणसंवर्तनीयं चाधिकरणं समादाय प्रगृह्य तिष्ठति; स एष संबहुलैर् भिक्षुभिर् मेषकेनाज्ञप्तः; मेषकेनाज्ञाप्यमानस् तद् एव वस्तु स्थामशः परामृश्य अनुव्यवहरति इदम् एव सत्यं मोहम् अन्यद् इति; सचेत् संघस्य प्राप्तकालं क्षमेत आनुजानीयात् संघो यत् संघः देवदत्तं ज्ञप्तिचतुर्थेन कर्मणा आज्ञापयेत् मा त्वं देवदत्त समग्रस्य संघस्य भेदाय पराक्रम; मा भेदकरणसंवर्तनीयम् अधिकरणं समादाय प्रगृह्य तिष्ठ; समेतु ते देवदत्त सार्धं संघेन; समग्रो हि संघः सहितः संमोदमानः अविवदमानः एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः शासनं दीपयन् सुखस्पर्शं विहरतु; निःसृज त्वं (##) देवदत्त इदम् एवंरूपं संघभेदकरं वस्तु; इत्य् एषा ज्ञप्तिः; एवं च कर्म कर्तव्यं. शृणोतु भदन्ताः संघः; अयं देवदत्तः समग्रस्य संघस्य भेदाय पराक्रमते; भेदकरणसंवर्तनीयं चाधिकरणं समादाय प्रगृह्य तिष्ठति; स एष संबहुलैर् भिक्षुभिर् मेषकेनाज्ञप्तः; मेषकेनाज्ञाप्यमानस् तद् एव वस्तु स्थामशः परामृश्य अभिनिविश्यानुव्यवहरति इदम् एव सत्यं मोहम् अन्यद् इति; तत् संघः देवदत्तं ज्ञप्तिचतुर्थेन कर्मणा आज्ञापयति: मा त्वं देवदत्त समग्रस्य संघस्य भेदाय पराक्रम; मा भेदकरणसंवर्तनीयम् चाधिकरणं समादाय प्रगृह्य तिष्ठ; समेतु ते देवदत्त सार्धं संघेन; समग्रो हि संघः सहितः संमोदमानः अविवदमानः एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः शासनं दीपयन् सुखस्पर्शं विहरत्व् इति; येषाम् आयुष्मतां क्षमते देवदत्तं ज्ञप्तिचतुर्थेन कर्मणा आज्ञापयितुं; मा त्वं देवदत्त समग्रस्य संघस्य भेदाय पराक्रम; (##) भेदकरणसंवर्तनीयम् चाधिकरणं समादाय प्रगृह्य तिष्ठ; समेतु ते देवदत्त सार्धं संघेन; समग्रो हि संघः सहितः संमोदमानः अविवदमानः एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः शासनं दीपयन् सुखस्पर्शं विहरतु इति ते तूष्णीं; न क्षमन्ते भाषन्ताम् इयं प्रथमा कर्मवाचना; एवं द्वितीया तृतीया कर्मवाचना. आज्ञापयन्ति ते भिक्षवो देवदत्तं ज्ञप्तिचतुर्थेन कर्मणा; आज्ञाप्यमानस् तद् एव वस्तु स्थामशः परामृश्याभिनिविश्य अनुव्यवहरति: इदम् एव सत्यं moham anyad iti. ______________________________________________________________ The behaviour of the four monks followers of Devadatta is discused in the congregation चत्वारश् चास्य भिक्षवः सहायकाः अनुवर्तिनो व्यग्रवादितायां, कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः; ते भिक्षून् एवं वदन्ति: मा यूयम् आयुष्मन्तो ऽस्य भिक्षोः किंचिद् वोचत कल्याणं वा पापकं वा; तत् कस्य हेतोः? एष हि भिक्षुर् धर्मवादी विनयवादी; धर्मं चैष भिक्षुर् विनयं च समादाय प्रगृह्य अनुव्यवहरति; जानंश् चैष भिक्षुर् भाषते, नाजानन्; (##) यच् चास्मै भिक्षवे रोचते, क्षमते च, अस्माकम् अपि तद् रोचते क्षमते च इति. एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति: आज्ञाप्तो ऽस्माभिर् भदन्त देवदत्तः ज्ञप्तिचतुर्थेन कर्मणा आज्ञाप्यमानस् तद् एव वस्तु स्थामशः परामृश्य अभिनिविश्यानुव्यवहरति इदम् एव सत्यं मोहम् अन्यद् इति; चत्वारश् चास्य भिक्षवः सहायकाः अनुवर्तिनो व्यग्रवादितायां, कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः; ते भिक्षून् एवं वदन्ति: मा यूयम् आयुष्मन्तो ऽस्य भिक्षोः किंचिद् वोचत कल्याणं वा पापकं वा; एष हि भिक्षुर् धर्मवादी विनयवादी; धर्मं चैष भिक्षुर् विनयं च समादाय प्रगृह्यानुव्यवहरति; जानंश् चैष भिक्षुर् भाषते, नाजानन्; यच् चास्मै भिक्षवे रोचते च क्षमते च, अस्माकम् अपि तद् रोचते च क्षमते च इति. भगवान् आह: आज्ञापयत यूयं भिक्षवः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ता मेषकेन; एवं पुनर् आज्ञापयितव्याः: मा यूयं कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः जानन्तो यो भिक्षुसमग्रस्य संघस्य भेदाय पराक्रमते, भेदकरणसंवर्तनीयं चाधिकरणं समादाय प्रगृह्य तिष्ठति, तस्यानुवर्तिनो भवत व्यग्रवादितायां; मा च भिक्षून् एवं वदत: मा यूयम् आयुष्मन्तः अस्य भिक्षोः किंचिद् वोचत कल्याणं वा पापकं वा; तत् कस्य हेतोः? धर्मवादी चैषो आयुष्मन्तो भिक्षुः, विनयवादी च; धर्मं चैष भिक्षुर् विनयं च समादाय प्रगृह्यानुव्यवहरति; जानंश् चैष भिक्षुर् भाषते, नाजानन्; यच् चास्मै भिक्षवे रोचते च क्षमते च, अस्माकम् अपि तद् रोचते च क्षमते च इति; मा यूयम् आयुष्मन्तः संघभेदं रोचयत; समेत्व् आयुष्मतां सार्धं संघेन; समग्रो हि संघः सहितः संमोदमानो ऽविवदमान एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः शासनं दीपयन् सुखस्पर्शं विहरतु; निःसृजन्त्व् (##) आयुष्मन्तः इमाम् एवंरूपं संघभेदानुवर्तनीं व्यग्रवादिताम् इति; आज्ञापयन्ति ते भिक्षवः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तान् मेषकेन; ते मेषकेनाज्ञाप्यमानस् तद् एव वस्तु स्थामशः परामृश्यानुव्यवहरति इदम् एव सत्यं मोहम् अन्यद् इति. एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति: आज्ञाप्ता अस्माभिर् भदन्त कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः (##) मेषकेन; ते मेषकेनाज्ञाप्यमानस् तद् एव वस्तु स्थामशः परामृश्य अभिनिविश्य अनुव्यवहरति इदम् एव सत्यं मोहम् अन्यद् इति; भगवान् आह: आज्ञापयत यूयं भिक्षवः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तान् ज्ञप्तिचतुर्थेन कर्मणा इति, ये वा पुनर् अन्ये ऽप्य् एवंजातीयः एवं च पुनर् आज्ञापयितव्याः. शयनासनप्रज्ञप्तिं कृत्वा गण्डीम् आकोट्य पृष्टवाचिकया भिक्षून् समनुयुज्य सर्वसंघे सन्निषण्णे सन्निपतिते एकेन भिक्षुणा ज्ञप्तिं कृत्वा कर्म कर्तव्यं. शृणोतु भदन्ताः संघः; इमे कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः जानन्तो यो भिक्षुः समग्रस्य संघस्य भेदाय पराक्रमति, तस्यानुवर्तिनो भविष्यन्ति व्यग्रवादितायां; भिक्षूंश् चैवं वदन्ति: मा यूयम् आयुष्मन्तो ऽस्य भिक्षोः किंचिद् वोचत कल्याणं वा पापकं वा; तत् कस्य हेतोः? धर्मवादी चैषो आयुष्मन्तो भिक्षुः, विनयवादी च; धर्मं च एष भिक्षुर् विनयं च समादाय प्रगृह्य अनुव्यवहरति; जानंश् चैष भिक्षुर् भाषते, न अजानन्; यच् चास्मै भिक्षवे रोचते क्षमते च, अस्माकम् अपि तद् रोचते क्षमते च इति; त एवं संबहुलैर् भिक्षुभिर् मेषकेन आज्ञाप्यमानास् तद् एव वस्तु स्थामशः परामृश्याभिनिविश्य अनुव्यवहरन्ति इदम् एव सत्यं मोहम् अन्यद् इति; सचेत् संघस्य प्राप्तकालं क्षमेत अनुजानीयात् संघो यत् संघः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तान् ज्ञप्तिचतुर्थेन कर्मणा आज्ञापयति: मा यूयं कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः जानन्तो यो भिक्षुः समग्रस्य संघस्य भेदाय पराक्रमति भेदकरणसंवर्तनीयं चाधिकरणं समादाय प्रगृह्य तिष्ठति; तस्यानुवर्तिनो भवत व्यग्रवादितायां; मा च भिक्षून् एवं वदत: मा यूयम् आयुष्मन्तो ऽस्य भिक्षोः किंचिद् वोचत कल्याणं वा पापकं वा; तत् कस्य हेतोः? धर्मवादी चैष भिक्षुः, विनयवादी च; धर्मं च एष भिक्षुर् विनयं च समादाय प्रगृह्य अनुव्यवहरति; जानंश् चैष भिक्षुर् भाषते, न अजानन्; यच् चास्मै भिक्षवे रोचते च क्षमते च, अस्माकम् अपि तद् रोचते च क्षमते च इति; तत् कस्य हेतोः? नैष आयुष्मन्तो भिक्षुर् धर्मवादी विनयवादी च; अधर्मवादी चैष भिक्षुर् अविनयवादी च; अधर्मं चैष भिक्षुर् अविनयं च समादाय प्रगृह्य अनुव्यवहरति; अजानंश् चैष भिक्षुर् भाषते, न अजानन्; निःसृजन्त्व् आयुष्मन्तः इमाम् एवंरूपां संघभेदानुवर्तिनीं (##) व्यग्रवादितायां; समेत्व् आयुष्मतां सार्धं संघेन; समग्रो हि संघः संमोदमानः अविवदमानः एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः (##) शासनं दीपयन् सुखस्पर्शं विहरतु; इत्य् एषा ज्ञप्तिः; एवं च कर्म कर्तव्यं. शृणोतु भदन्ताः संघः; इमे कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः जानन्तो यो भिक्षुः समग्रस्य संघस्य भेदाय पराक्रमति, तस्यानुवर्तिनो भविष्यन्ति व्यग्रवादितायां; भिक्षूंश् चैवं वदन्ति: मा यूयम् आयुष्मन्तो ऽस्य भिक्षोः किंचिद् वोचत कल्याणं वा पापकं वा; तत् कस्य हेतोः? धर्मवादी चैषो आयुष्मन्तो भिक्षुः, विनयवादी च; धर्मं च एष भिक्षुर् विनयं च समादाय प्रगृह्य अनुव्यवहरति; जानंश् चैष भिक्षुर् भाषते, न अजानन्; यच् चास्मै भिक्षवे रोचते क्षमते च, अस्माकम् अपि तद् रोचते क्षमते च इति; त एवं संबहुलैर् भिक्षुभिर् मेषकेन आज्ञाप्यमानास् तद् एव वस्तु स्थामशः परामृश्याभिनिविश्य अनुव्यवहरन्ति इदम् एव सत्यं मोहम् अन्यद् इति; तत् संघः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तान् ज्ञप्तिचतुर्थेन कर्मणाज्ञापयति: मा यूयं कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ता जानन्तो यो भिक्षुः समग्रस्य संघस्य भेदाय पराक्रमते भेदकरणसंवर्तनीयं चाधिकरणं समादाय प्रगृह्य तिष्ठति; तस्यानुवर्तिनो भवत व्यग्रवादितायां; मा च भिक्षून् एवं वदत: मा यूयम् आयुष्मन्तो ऽस्य भिक्षोः किंचिद् वोचत कल्याणं वा पापकं वा; तत् कस्य हेतोः? धर्मवादी चैष भिक्षुः, विनयवादी च; धर्मं चैष भिक्षुर् विनयं च समादाय प्रगृह्य अनुव्यवहरति; जानंश् चैष भिक्षुर् भाषते, न अजानन्; यच् चास्मै भिक्षवे रोचते च क्षमते च, अस्माकम् अपि तद् रोचते च क्षमते च इति; तत् कस्य हेतोः? नैष भिक्षुर् धर्मवादी न विनयवादी; अधर्मं चैष भिक्षुर् अविनयं च समादाय प्रगृह्यानुव्यवहरति; अजानंश् चैष भिक्षुर् भाषते, न जानन्; मा आयुष्मन्तः संघभेदं रोचयन्तु; संघसामग्रीम् एव रोचयन्तु; समेत्व् आयुष्मतां सार्धं संघेन; समग्रो हि संघः सहितः संमोदमानः अविवदमानः एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः शासनं दीपयन् सुखस्पर्शं विहरतु; निःसृजन्त्व् आयुष्मन्तः इमाम् एवंरूपं संघभेदानुवर्तिनीं व्यग्रवादिताम् इति. येषाम् आयुष्मतां क्षमन्ते कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तान् ज्ञप्तिचतुर्थेन कर्मणा आज्ञापयितुं; मा यूयं कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः जानन्तो यो भिक्षुः समग्रस्य संघस्य भेदाय पराक्रमते भेदकरणसंवर्तनीयं चाधिकरणं समादाय प्रगृह्य तिष्ठति; तस्यानुवर्तिनो भवत व्यग्रवादितायां; मा च भिक्षून् एवं वदत: मा यूयम् आयुष्मन्तो ऽस्य भिक्षोः किंचिद् वोचत कल्याणं वा पापकं वा; तत् कस्य हेतोः? धर्मवादी चैष भिक्षुः, विनयवादी च; धर्मं चैष भिक्षुर् विनयं च समादाय प्रगृह्य अनुव्यवहरति; जानंश् चैष भिक्षुर् भाषते, न अजानन्; यच् चास्मै भिक्षवे रोचते च क्षमते च, अस्माकम् अपि तद् रोचते च क्षमते च इति; तत् कस्य हेतोः? नैष भिक्षुर् धर्मवादी न विनयवादी; अधर्मं चैष भिक्षुर् अविनयं च समादाय प्रगृह्यानुव्यवहरति; अजानंश् चैष भिक्षुर् भाषते, न जानन्; मा आयुष्मन्तः संघभेदं रोचयन्तु; संघसामग्रीम् एव रोचयन्तु; समेत्व् आयुष्मतां सार्धं संघेन; समग्रो हि संघः सहितः संमोदमानः अविवदमानः एकाग्रः एकोद्देशः एकक्षीरोदकीभूतः शास्तुः शासनं दीपयन् सुखस्पर्शं विहरतु; निःसृजन्त्व् आयुष्मन्तः इमाम् एवंरूपं संघभेदानुवर्तिनीं व्यग्रवादिताम् इति ते तूष्णीं; न क्षमन्ते भाषन्ताम् इयं प्रथमा कर्मवाचना; एवं द्वितीया तृतीया कर्मवाचना. (##) आज्ञापयन्ति ते भिक्षवः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तान् ज्ञप्तिचतुर्थेन कर्मणा; ते भ्क्षुभिर् ज्ञप्तिचतुर्थेन कर्मणा आज्ञाप्यमानस् तद् एव वस्तु स्थामशः परामृश्य अभिनिविश्य अनुव्यवहरति: इदम् एव सत्यं moham anyad iti. ______________________________________________________________ The monks inform the Buddha of the result of the motion (j¤apti). Devadatta gets stronger in his resolution to bring about the schism in the congregation etat प्रकरणं भिक्षवो भगवत आरोचयन्ति: आज्ञाप्ता अस्माभिर् भदन्त कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः ज्ञप्तिचतुर्थेन कर्मणा; आज्ञाप्यमानस् ते तद् एव वस्तु स्थामशः परामृश्याभिनिविश्य अनुव्यवहरति: इदम् एव सत्यं मोहम् अन्यद् इति; तत्र भगवान् भिक्षून् आमन्त्रयते स्म: प्रतिबलो मे भिक्षवो देवदत्तः समग्रं श्रावकसंघं भेत्तुं चक्रभेदं च कर्तुं; तथा चास्य चत्वारो भिक्षवः सहायकाः अनुवर्तिनो व्यग्रवादितायां कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः. देवदत्तेन श्रुतं व्याकृतो ऽहं श्रमणेन गौतमेन प्रतिबलो मे भिक्षवो देवदत्तः समग्रं श्रावकसंघं भेत्तुं चक्रभेदं च कर्तुं; तथा चास्य चत्वारो भिक्षवः सहायकाः अनुवर्तिनो व्यग्रवादितायां कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः इति; श्रुत्वा च पुनः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तान् आमन्त्रयते: (##) यत् खलु कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः जानीयात, व्याकृतो ऽहं श्रमणेन गौतमेन प्रतिबलो देवदत्तः समग्रं श्रावकसंघं भेत्तुं चक्रभेदं च कर्तुं; तथा चास्य चत्वारो भिक्षवः सहायकाः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ता इति; यन्न्व् अहं भूयस्या मत्रया संघभेदाय पराक्रमेय इति; स पंचभिर् भिक्षुशतैः सार्धम् अन्ते आरामस्य गणभोजनं भुङ्क्ते; एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति. भगवान् आह: किं मन्यध्वे भिक्षवः? किमर्थं तथागतेन त्रिकभोजनम् अनुज्ञातं; गणभोजनं प्रतिक्षिप्तं? ननु द्वाव् अर्थाउ संपश्यता, कुलोदयतां च प्रतीत्य, पापेच्छानां (##) च पुद्गलानां पक्षप्रलोपनार्थं; मा हैव पापेच्छः पुद्गलः संघम् एवागम्य, संघम् एवोद्दिश्य, संघम् एवावेदयित्वा पाषण्डिक इव कृत्वा संघेनैव सार्धं विगृह्य विवादं स्थापयेत् iti. ______________________________________________________________ Devadatta loses his magical powers यदा आयुष्मता दशबलकाश्यपेन देवदत्तस्य ऋद्धेर् मार्गो व्यपदिष्टः, तदासौ भिक्षुभिर् उच्यते: कस्मात् त्वया स्थविर देवदत्तस्य पापेच्छस्य ऋद्धेर् मार्गो व्यपदिष्टः? स कथयति: नाहम् आयुष्मन्तो जाने यथायं पापेच्छ इति; यदि मया ज्ञातम् अभविष्यत् ऋकारो ऽप्य् अस्य मया न व्यपदिष्टो ऽभविष्यत्; प्राग् एव ऋद्धेर् मार्गः इति; ततो देवदत्तः भिक्षुभिः प्रणयम् आस्थायोच्यते; देवदत्त या काचित् श्रीसौभाग्यसंपत्, सर्वासौ स्थविरं दशबलकाश्यपम् आगम्य; न त्वं तस्य सकाशम् उपसंक्रामसि इति; ते संलक्षयन्ति: अप्य् एव नामायम् अस्माभिः प्रबोधितः तस्य सकाशम् उपसंक्रामेत्; स एवं प्रतिनिवर्तयेत् इति; स एवं प्रतिचोदितः कथयति: किं मम तेन कृतं? ननु मया वीर्यम् आधाय, पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्तेन विहरता प्रथमं ध्यानं निश्रित्य ऋद्धिर् अभिनिर्हृता इति; स वाक्प्रव्याहरणकालसमनन्तरम् एव तया अकृतज्ञतया ऋद्धेः परिहीणः. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तः अकृतज्ञतया ऋद्धेः परिहीणः इति; भगवान् आह: न भिक्षव एतर्हि, यथा अतीते ऽप्य् अध्वन्य् एषः अकृतज्ञतया विद्यायाः परिहीणः; तच् छ्रूयतां. ______________________________________________________________ The story of an out-caste versed in magic and of a bràhmaõa student (concerning a previous birth of Devadatta) भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राज्यं कारयति ऋद्धं च यावद् आकीर्णबहुजनमनुष्यं च; (##) तत्र चण्डालो विद्यामन्त्रधरो विद्यामन्त्रकुशलः गान्धारीविद्यां परिवर्त्य ऋद्ध्या गन्धमादनात् पर्वतात् अकालर्तुकानि पुष्पफलान्य् आदाय राज्ञे ब्रह्मदत्तायोपनयति; राजा ब्रह्मदत्तस् तस्याभिप्रसन्नः अभिसारम् अनुप्रयच्छति; यावद् अन्यतमो माणवो मन्त्रार्थी मन्त्रगवषी श्रवपरम्पया जनपदात् वाराणसीम् अनुप्राप्तः; ततो मार्गश्रमं प्रतिविनोद्य तस्य चण्डालस्य विद्यामन्त्रधारिणः सकाशम् उपसंक्रान्तः; उपसंक्रम्य कथयति: इच्छाम्य् अहम् उपाध्यायस्य शुश्रूषां कर्तुं; कस्यार्थे? विद्यायाः; स गाथां भाषते: (##) न विद्या कस्यचिद् देया मर्तव्यं सह विद्यया । प्रयच्छेद् विद्यया विद्यां शुश्रूषाभिर् धनेन वा ॥ स कथयति: उपाध्याय यद्य् एवम् अहं शुश्रूषां करोमि; कियन्तं कालं कर्तव्या? स कथयति: द्वादशभिर् वर्षैः शुश्रूषया दीयेत वा न वा; सो ऽत्यर्थं विद्याप्रतिपन्नः अनुज्ञातवान्; तत आराधनपरमः सत्कृत्य गुरुशुश्रूषां कर्तुम् आरब्धः; यावद् अपरेण समयेनासौ चण्डालो मद्यमदाक्षिप्तो गृहम् आगतः; स माणवः संलक्षयति; अयम् उपाध्यायः अतीव मद्यमदाक्षिप्तः; पार्श्वे अस्य शय्या कल्पयितव्या इति; यावद् असौ चण्डालः संपरिवर्तितुम् आरब्धः; तस्य संपरिवर्तमानस्य खट्वाया अङ्गणिका भग्ना; माणवः श्रुत्वा प्रतिबुद्धः; स संलक्षयति: उपाध्यायः दुःखं शयिष्यते; यन्न्व् अहम् अङ्गणिकायां पृष्ठं दत्वा अवस्थितः; धर्मता ह्य् एषा शौण्डानां यो बलवांस् तस्य वान्तिर् भवति; तस्य प्रथमे यामे मद्यं विगच्छति; तेन तीक्ष्णमद्यवेगात् माणवस्य पृष्ठे वान्तं; स संलक्षयति: यद्य् अहं कायं चालयेयं वाचं वा निश्चारयेयं स्थानम् एतद् विद्यते यद् उपाध्यायः शब्दं श्रुत्वा प्रतिबुद्धो न पुनः शय्यां कल्पयेत्; स प्रतिसङ्ख्यानेन अवस्थितः; यावद् चण्डालः स्वयम् एव प्रतिबुद्धः पश्यति तं तथा विप्रकृतं; ततः पृच्छति, को ऽयं; स कथयति: उपाध्याय अहं सोमशर्मा; वत्स (##) किम् अस्य् एवंस्थितः? तेन यथावृत्तं समाख्यातं; सो ऽभिप्रसन्नः कथयति: वत्स परितुष्टो ऽहं; गत्वा स्नात्वा आगच्छ; विद्यां तुभ्यम् अनुप्रयच्छामि इति; सोमशर्मा आगतः; तेन तस्मै विद्या दत्ता; चपला ब्राह्मणा भवन्ति; स वेगम् असहमानः चिन्तयति; इहैव तावद् एनां विद्यां जिज्ञासयामि, ततो ऽन्यत्र गमिष्यामि इति; तेन सा विद्या परिवर्तिता; भवनतलम् उत्पत्य, आश्व् एव गन्धमादनं पर्वतं गत्वा, अकालर्तुकानि पुष्पान्य् आदाय आगतः; तेन तानि राज्ञः पुरोहिताय दत्तानि; तेनापि राज्ञे ब्रह्मदत्ताय; राजा कथयति: कुतस् तवैतानि; स कथयति: विप्रकृष्टाद् देशान् माणवो ऽभ्यागतः; तेनैतानि मम दत्तानि; स चात्यर्थं विद्यामन्त्रधारी अकामकरणीयश् च ब्राह्मणः; किम् अनेन चण्डालेन सर्वलोकप्रत्याख्यातेन? तस्य वृत्तिम् आच्छिद्य अस्मै माणवाय दीयताम् इति; राजा कथयति: एवं कारय इति; ततः पुरोहितेन चण्डालाद् वृत्तिम् आच्छिद्य तस्मै ब्राह्मणाय दत्ता; स तया अकृतज्ञतया तस्य विद्यायाः परिहीणः. किं मन्यध्वे भिक्षवः यो ऽसौ चण्डालः एष एवासौ दशबलकाश्यपः तेन कालेन तेन समयेन; सो ऽसौ माणवः एष एव असौ देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष विद्यायाः परिहीणः; अद्याप्य् एष ऋद्धेः परिहीणः; तस्मात् तर्हि भिक्षवः एवं शिक्षितव्यं यत् कृतज्ञा भविष्यामः; स्वल्पम् अपि कृतं न नाशयिष्यामः प्राग् एव प्रभूततरम्; इत्य् एवं वो भिक्षवः शिक्षितव्यं. ______________________________________________________________ The Buddha goes to गया अथ भगवान् यथाभिरम्यं राजगृहे विहृत्य भिक्षुगणपरिवृतः भिक्षुसंघपुरस्कृतः, मगधेषु जनपदेषु चारिकां चरन् गयाम् अनुप्राप्तः गयायां विहरति; (##) राज्ञा बिम्बिसारेण भगवतः पर्णोपगूढस्य शालेः पंचमात्राणि शकटशतानि प्रापितानि; देवदत्तेन अजातशत्रुर् अभिहितः: पश्य वृद्धराजा श्रमणस्य गौतमस्य कीदृशान् कारान् करोति; अहम् अपि जनपदचारिकां चरिष्यामि; अस्माकम् अपि त्वया पिण्डकेन अविघातः करणीयः. (##) अथ देवदत्तो ऽपि पंचशतपरिवारो जनपदचारिकां प्रक्रान्तः; देवदत्तस्याजातशत्रुणा राज्ञा पर्णोपगूढस्य शालेः पंचमात्राणि शकटशतानि प्रतिमार्गं प्रेषितानि; भिक्षवो दृष्ट्वा संलक्षयन्ति: कस्यैतानि पंच शकटशतान्य् आगच्छन्ति इति; तैः कुतूहलजातैः अध्वगतपुरुषाः पृष्टाः; तैर् विस्तरेण समाख्यातं. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त राजा अजातशत्रुर् अपात्रम् अपात्रवर्षी च इति; भगवान् आह: न भिक्षव एतर्हि, राजा अजातशत्रुर् अपात्रम् अपात्रवर्षी, यथा अतीते ऽप्य् अध्वन्य् एषः अपात्रम् अपात्रवर्षी; तच् छ्रूयतां. ______________________________________________________________ The story of a mango tree (concerning a previous birth of prince अजातशत्रु) भूतपूर्वं भिक्षवः अन्यतमस्मिन्न् अग्रामके अरण्यायतने ऋषीणाम् आश्रमपदं, नानापुष्पफलसलिलसंपन्नं; तत्र ऋषयः प्रतिवसन्ति फलमूलाम्भुभक्षाः, जटावल्कलधारिणः, प्रमुक्तफलभोजिनः; यावत् तस्मिन्न् आश्रमपदे आम्रवृक्षः फलभारावनतशाखः पक्वफलस् तिष्ठति; ऋशयः फलानि याचन्ते; या तस्मिन् वृक्षे अध्युषिता देवता सा मात्सर्याभिभूता न प्रयच्छति; ततस् ते ऋषयः मूलार्थिनः एकम् ऋषिम् आश्रमपदे स्थापयित्वा भ्रान्ताः; तत्समनन्तरम् एव पंच चोरशतान्य् आश्रमपदम् अनुप्राप्तानि; तैर् असौ वृक्षो दत्तः; ते कथयन्ति: कथम् अस्मात् फलानि परिभोक्तव्यानि इति; चोरसेनापतिः कथयति: वृक्षं परशुना मूले छित्वा फलानि भक्षयत इति; एवम् उक्ते देवतया सर्वाणि फलानि भूम्यां पातितानि; चोरा यावदाप्तं भक्षयित्वा प्रक्रान्ताः; ऋषय आगताः पृच्छन्ति: केन तान्य् आम्रफलानि भक्षितानि? चोरैः; स ऋषिर् गाथां भाषते: ददाति वृक्षो न फलं शान्तानां ब्रह्मचारिणां । ददाति तु फलं तेषां चोराणां पापकारिणां ॥ इति ते पृच्छन्ति: ऋषे किम् एतत्? तेन यथावृत्तं समाख्यातं; ते अवध्यातुम् आरब्धाः; मात्सर्याभिभूतया देवतया फलानि ऋषीणां न दत्तानि; अपात्राणां चोराणां दत्तानि इति. भगवान् आह: किं मन्यध्वे भिक्षवः यासौ देवता एष एवासव् अजातशत्रुः तेन कालेन तेन समयेन; तदाप्य् एष अजातशत्रुः देवताभूतः अपात्रम् अपात्रवर्षी च; एतर्हि अप्य् एष अपात्रम् अपात्रवर्षी ca iti. (##) ______________________________________________________________ The Buddha in राजगृह अथ भगवान् मगधेषु जनपदेषु चारिकां चरन् राजगृहम् अनुप्राप्तः राजगृहे विहरति वेणुवने कलन्दकनिवापे; देवदत्तो राजगृहनिवासिनो जनकायस्य नित्यम् एवापराधं करोति; यस्य यस्यापराधः क्रियते, स भगवत उपालम्भं प्रेषयति; तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते: गच्छ आनन्द संघाटीम् (##) आदाय अन्यतमेन भिक्षुणा पश्चाच्छ्रमणेन राजगृहे रथ्यावीथीचत्वरशृङ्गाटकेषु ब्राह्मणगृहपतीनाम् आरोचय यद् देवदत्तो वा, देवदत्तपक्षिको वा अपराधं करोति; न तेन बुद्धो वा धर्मो वा संघो वा संबध्यते इति; यदि कथयन्ति: महर्धिको देवदत्तो महानुभावः इति, वक्तव्याः: आसीन् महर्धिकः; इदानीं परिहीणस् तस्या ऋद्धेः इति; तेन गत्वा राजगृहे नगररथ्यावीथीचत्वरशृङ्गाटकेषु ब्राह्मणगृहपतीनाम् आरोचितं, ते न भूयो भगवत उपालम्भं प्रेषयन्ति. ______________________________________________________________ The Buddho grows ill bhagavato ग्लान्यम् उत्पन्नं; जीवकेन भगवते नाराचघृतम् उपनीतं; तत्र भगवान् जीवकं वैद्यराजम् आमन्त्रयते: आश्चर्यं जीवक? आश्चर्यं भगवन्; अद्भुतं जीवक? अद्भुतं भगवन्, जानासि जीवक? जानामि भगवन्; न जानासि जीवक; न चापि सुगत; 1) किं जीवक आश्चर्यं? भगवन् गावस् तृणानि चरन्ति; पानीयं पिबन्ति; तत इदम् अमृतं समुत्पन्नं; येनेदं नाराचघ्र्तं पक्वन्; 2) किम् अद्भुतं? भगवन् बुद्धोत्पादः, सद्धर्मस्य च देशना, संघस्य च सुप्रतिपत्तिः; 3) किं जानासि? भगवन् जातेनावश्यं मर्तव्यं; 4) किं न जानासि? भगवन् केन कुत्र मर्तव्यम् इति. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त जीवकेन भगवतः संधाय भाषितं विज्ञातम् इति; भगवान् आह: न भिक्षव एतर्हि, यथा अतीते ऽप्य् अध्वन्य् अनेन मम संधाय भाषितं विज्ञातं; तच् छ्रूयतां. (##) ______________________________________________________________ The story of a gçhapati and his son (concerning a previous birth of जीवक) भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् कर्वटके गृहपतिः प्रतिवसति, आढ्यो महाधनो महाभोगः; तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; सा अष्टानां व नावानां वा मासानाम् अत्ययात् प्रसूता; दारिका जाता; तस्यास् त्रीणि सप्तकान्य् एकविंषतिदिवसान् जातायाः जातिमहं कृत्वा वलयेति नामधेयं व्यवस्थापितं; भूयो ऽप्य् अस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः; तस्यापि कुलसदृशं नामधेयं व्यवस्थापितं; स संलक्षयति: जातो मे ऋणहरो धनहरश् च; गच्छामि पण्यम् आदाय देशान्तरम् इति; भूयः स संलक्षयति: इयं मम पत्नी रूपवती; यद्य् अहम् अस्याः प्रभूतान् कार्षापणान् दत्वा गच्छामि, स्थानम् एतद् विद्यते यत् परपुरुषैः सार्धं विकरिष्यति; यन्न्व् अहम् अस्याः स्वल्पान् कार्षापणान् दत्वा गच्छेयम् इति; स तस्याः स्तोकान् कार्षापणान् दत्वा, अवशिष्टं सुवर्णकलशे प्रक्षिप्य, ग्रीवायां मुक्ताहारं बद्ध्वा श्मशाने अश्वकर्णस्य मूले निखन्य पण्यम् आदाय देशान्तरं गतः; तस्य तत्र प्रभूतो लाभः संपन्नः; स तत्रैव दारसङ्ग्रहं कृत्वा अवस्थितः; तस्य च बहवः पुत्रा जाताः; ततस् तया पूर्विकया पत्न्या वलया स च दारकः हस्तबलेन ज्ञातिबलेन च पायितौ, पोषितौ, संवर्धितौ; तौ कथयतः: अम्ब पिता अस्माकं क्व गतः? सा कथयति: पुत्र अस्मिन् देशे अमुकम् अधिष्ठानं तत्र तिष्ठति (##) तस्य च महती धनसंपत्तिः श्रूयते, गच्छ यदि किंचिद् अस्योज्जीवनोपायस् ते भविष्यति इति; स पितरं समन्वेषमाणः अनुपूर्वेण तस्य सकाशं गतः; स वीथ्याम् अन्वाहिण्डमानः पित्रा मुखबिम्बकेन प्रत्यभिज्ञातः; शब्दयित्व्या अभिहितः: कुतस् त्वम् इहागच्छसि? कुत्र वा गन्तुम्? इति; तेन विस्तरेण समाख्यातं; स संलक्षयति: एष एवासौ मम पुत्रः इति; स तेन स्वगृहीतः उक्तश् च: पुत्र न ते कस्यचिद् आख्येयं, ममायं पिता इति; स तस्यात्यर्थं स्नेहं कर्तुं आरब्धः; (##) ततस् तैर् अन्यैः पुत्रैर् उच्यते: तात कस्यायं दारकः? स कथयति: ममायं वयस्यस्य पुत्रः इति; तैः संलक्षितं: यथायम् अस्यात्यर्थं स्नेहवान् नूनम् अस्यैव पुत्रः इति; ते परस्परं संजल्पं कर्तुम् आरब्धाः: अयम् अपरो भ्राता इति; स संलक्षयति: प्रेषयाम्य् एनं; प्रतिक्रुष्टम् एतद् वैराणां, यदुत सापत्न्यकं; स्थानम् एतद् विद्यते यद् एनं प्रघातयिष्यन्ति; यदि च किंचिद् दास्यामि अन्तर्मार्गे दायाद्यकारणाद् घातयिष्यन्ति; यन्न्व् अहम् एवं प्रेषयेयम् इति विदित्वा चीरिका लिखित्वा दत्ता: ग्रामश्मशाने हयकर्णमूलं प्राग्भूमितो योजनम् अन्तरेण । तस्मिन् खनन् वै निपुणो ऽप्रमत्तो दायाद्यम् आत्मीयम् उपैष्यसि त्वं ॥ कण्ठे तु यत् तद् वलयाया देयम् इति. स चीरिकाम् आदाय संप्रस्थितः; अन्तर्मार्गे भ्रातृभिर् गृहीतः; उक्तश् च: किं त्वया पितुः सकाशाल् लब्धं स कथयति: न किंचिद् इयं चीरिका; ते संलक्षयन्ति: व्यंशितो ऽयं पित्रा; गच्छतु इति; स तैर् मुक्तः; अनुपूर्वेण स्वगृहे प्रविष्टो मार्गश्रमं प्रतिविनोदयति; मात्रा अभिहितः: किं त्वया पितुः सकाशाल् लब्धम् इति; स कथयति: न किंचिद् अपि, किंतु इयं चीरिका; सा कथयति: व्यंशितस् त्वं तेन, मार्गश्रमश् च जातो, न किंचित् संपन्नम् इति; स कथयति: अम्ब महात्मासौ; न मां व्यंशयिष्यति इति; स तां चीरिकां वाचयितुम् आरब्धः: ग्रामेति, यत्र जायते सो ऽत्र ग्रामो ऽभिप्रेतः; श्मशानेति, यत्र मृतो (##) दह्यते; हयकर्णमूले इति, हया उच्यन्ते अश्वाः; तत्कर्णनामा वृक्षः; अश्वकर्णमूले इत्य् उक्तं भवति; प्राग्भूमित इति, पूर्वस्यां दिशि; योजनम् अन्तरेणेति, युगमात्रम् अन्तरेन इति; स एवं गाथार्थं विचार्य निःसंपातवेलायां श्मशानं गतः; तत्समीपे पश्यति, अश्वकर्णवृक्षः, स तस्य पूर्वे दिग्भागे युगमात्रं मापयित्वा खनितुम् आरब्धः; यावत् पश्यति सुवर्णकलशं; ग्रीवायां चास्य हारं बद्धं; स तम् आदाय आत्तमनात्तमनो गृहं गतः; मुक्ताहारं चापनीय वलयायैव दत्तवान्. किं मन्यध्वे भिक्षवः? यो ऽसौ गृहपतिर् अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ तस्य पुत्रः एष एवासौ जीवकः तेन कालेन तेन समयेन; तदाप्य् अनेन मम संधाय भाषितं विज्ञातं. ______________________________________________________________ The sichness of the Buddha. The Buddha heals Devadatta जीवकः संलक्षयति: वज्रकायशरीरो भगवान् बृहत्कायश् च; न शक्यम् अत्यल्पेन घृतेन चिकित्सां कर्तुं; तेन पात्रं गृहीत्वा द्वात्रिंशद् घृतपलानि तुलोन्मितानि कृत्वा भगवते प्रदत्तानि; भगवता पात्रशेषं भिक्षूणां चार्यते; भिक्षवः (##) भगवतः पात्रशेषम् इति कृत्वा नमस्यन्ति. देवदत्तः संलक्षयति: अहम् अपि घृतं पिबामीति; तेन जीवकः पृष्टः: जीवक कियति मात्रा घृतस्य श्रमणेन गौतमेन पीता? इति; स कथयति: द्वात्रिंशत् पलानि इति; स कथयति: अहम् अपि द्वात्रिंशत् पलानि पिबामि इति; जीवकः कथयति: वज्रमयशरीरो भगवान् बृहत्कायश् च; शक्नोति इयतीं मात्रां जरयितुं; त्वं पुनर् न शक्ष्यसि जरयितुम् इति; स कथयति: अहम् अपि वज्रशरीरः; किमर्थं न जरयामि? इति; तेन द्वात्रिंशत्पलिका मात्रा बलात् पीता; भगवतः सम्यक् परिणतं; देवदत्तस्य न परिणतम्; अपरस्मिन्न् एव दिवसे जीवकेन भगवतो मण्डो दत्तः; देवदत्तेन मानाद् भगवान् पिबतीति अजीर्णे एव घृते मण्डः पीतः; शूलः समुत्पन्नः; मर्मोपरोधिकी वेदना प्रादुर्भूता; स तन्निमित्तं दुःखां तीव्रां खरां कटुकाम् (##) अमनापां वेदनां वेदयते; न रात्रौ न दिवा निद्राम् आसादयति. आयुष्मान् आनन्दो ज्ञातिवत्सलः; तेन स वृत्तान्तो भगवते निवेदितः; ततो भगवता गजभुजसदृशं बाहुम् अभिप्रसार्य गृध्रकूटं पर्वतं भित्वा चक्तस्वस्तिकनन्द्यावर्तेन अनेकपुण्यशतनिर्जातेन भीतानाम् आश्वासनकरं करं देवदत्तस्य स्थापयित्वा सत्योपयाचनं कृतं; येन सत्येन यथा राहुलभद्रे प्रिये एकपुत्रके चित्तम् अनूनानधिकं तथैव देवदत्ते तेन सत्येन रुजा शमं गच्छेद् इति; सत्योपयाचनकालसमनन्तरम् एव देवदत्तस्य रुजा प्रशान्ता; स नष्टोपलब्धप्राणो भगवतः पाणिं निरीक्षते; तेन संप्ररिज्ञातं; स संलक्षयति: श्रमणस्य गौतमस्य पाणिर् इति; सो ऽनल्पकल्पशाठ्यसमुदाचारमदावलेपावर्जितसन्तैः; तथापि बुद्धमाहात्म्योपशान्तरुजः कथयति: शोभनं ते सिद्धार्थ वैद्यकम् अधिगतं; शक्ष्यस्य् अनेन जीविकां कल्पयितुम् इति; सामन्तकेन शब्दो विसृतः: देवदत्तो भगवता सत्योपयाचनया प्रगाढवेदनाभिभूतः प्राणैर् वियुज्यमानः स्वस्थीकृतः इति; यं श्रुत्वा देवदत्तपक्ष्या अप्य् अत्यन्ताभिनिविष्टा भगवत्य् आश्चर्यं प्रवेदितवन्तः: अहो ऽस्य सम्यक्संपन्ना मैत्री; अहो सत्वेषु सुभाविता करुणा इति. भिक्षुभिर् देवदत्तो ऽभिहितः: देवदत्त त्वं भगवता स्वस्थीकृतः; अन्यथा प्राणैर् वियुक्तः स्याः इति; स कथयति: जानात्य् असाव् अन्वावर्तनीं मायां, यया लोकं समन्वावर्तयति इति; भिक्षवः कथयन्ति: देवदत्त अलम् अनेन विकत्थितेन; स्वचित्तं प्रतिलभस्व; स्वस्थीकृतस् त्वं भगवता इति; स कथयति: किं मम तेन कृतं? घृते परिणते रुजा व्युपशान्ता इति. अकृतज्ञो ऽयम् अकृतवेदी इति कृत्वा प्रक्रान्ताः; येन भगवांस् तेनोपसंक्रान्ताः; उपसंक्रम्य संशयजातः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तः अकृतज्ञः अकृतवेदी; भगवान् आह: न भिक्षव एतर्हि, यथा (##) अतीते ऽप्य् अध्वनि एष अकृतज्ञ अकृतवेदी; तच् छ्रूयतां. (##) उद्दानं: कौशिको महेन्द्रसेन आम्राणि दारुकोटकः । द्वौ ऋक्षौ शिबिराजा च विदारा jujjukena ca ॥ ______________________________________________________________ The story of a Sage and of an ungrateful elephant (concerning a previous birth of Devadatta) भूतपूर्वं भिक्षवो ऽन्यतमस्मिन्न् अग्रामके अरण्यायतने नानाविधपुष्पफलसलिलसंपन्नम् उद्यानं; तस्मिन् कौशिकसगोत्रो ऋषिः प्रतिवसति; प्रमुक्तफलभोजी मूलफलाम्बुभक्षः अजिनवल्कलवासाः; तस्याश्रमपदसमन्तके विश्वस्ता मृगपक्षिणो यथेष्टं विहरन्ति; तस्य नातिदूरे हस्तिनी प्रसूता; तत्प्रसवसमनन्तरं सिंहेन नादो मुक्तः; सा भीता त्रस्ता कलभं परित्यज्य मूत्रपुरीषम् उत्सृजन्ती निष्पलायिता; यावद् असौ ऋषिर् आश्रमपदान् निष्क्रम्य आश्रमपदसामन्तकेन दिशो व्यवलोकयन् संपरिभ्रमितुम् आरब्धः; यावत् पश्यति तम् अभिनवजातं हस्तिकलभकं; ततो ऽसौ ऋषिः कारुण्याद् आकम्पितहृदयः तन्मातृसमन्वेषणाभिनिविष्टबुद्धिः समन्ततो व्यवलोकयितुम् आरब्धः; यदा सर्वावस्थं न पश्यति तदा तम् आदायाश्रमपदं प्रविष्टः; स तेन पुत्रवद् आपायितः पोषितः संवर्धितः; महान् संवृत्तः; तदा तस्य ऋषेर् आश्रमपदे अपराध्यते; पुष्पविटपान् उत्पाटयति; फलवृक्षान् शाखाः भिनत्ति; एतानि चान्यानि चापराधसहस्राणि करोति; स ऋषिस् तं तर्जयति; ऋषिणा सन्तर्जितः संकोचम् आपद्यते; स यदा संजातरागः संवृत्तः तदा सन्तर्ज्यमानो ऽप्य् अवज्ञां करोति; यावद् अपरेण समयेन ऋषिणा भृशं तर्जितः, तम् एव ऋषिं हन्तुं प्रधावितः; स ऋषेर् देहैकदेशं भङ्क्त्वा निष्पलायितः; देवता गाथां भाषते: (##) न संगतिः कापुरुषेण भद्रिक कृतघ्नसत्वेन सुदारुणेन । चिरानुयातो ऽपि करोति पापिकं नागो यथैवाश्रमकौशिकस्य ॥ इति किम् आदराद् दुर्जनं सेवसे त्वम् अन्नेन पानेन तथोभयेन । अवश्यम् अन्ते स निहन्ति मित्रं नागो यथैवाश्रमकौशिकस्य ॥ इति भगवान् आह: किं मन्यध्वे भिक्षवः? यो ऽसौ ऋषिर् अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ हस्तिनागः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञ अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी; पुनर् अपि यथैष अकृतज्ञ अकृतवेदी, तच् छ्रूयतां. ______________________________________________________________ The story of Mahendrasena (concerning a previous birth of Devadatta) भूतपूर्वं भिक्षवः अतीते ऽध्वनि वाराणस्यां नगर्यां महेन्द्रसेन नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च; तस्य चन्द्रप्रभा नाम देवी सत्यस्वप्ना; यत् किंचित् स्वप्ने पश्यति सर्वं तत् तथैव भवति; तस्य च राज्ञो विजिते सुवर्णपार्श्वो नाम बोधिसत्वः मृगेषूपपन्नो मृगाणाम् अधिपतिः; सो ऽचिन्तनीयरूपप्रभावयोगात् सर्वलोकमनोनयनप्रह्लादनकरः, प्रार्थनीयश् च; यस् तं पश्यति स निरीक्षमानस् तत्रैव तिष्ठति; सो ऽत्यर्थम् अभिवीक्ष्यमानः शङ्की संवृत्तः; स लुब्धकभयाद् अन्यलोकभयाच् च भीतश् चरति; धर्मता ह्य् एषा अचिरव्यतिवृत्ते लोकसन्निवेशे तिर्यञ्चो ऽपि वाक्प्रव्याहरणसमर्था भवन्ति; अथान्यतरः काकस् (##) तस्य समीपम् उपसंक्रान्तः; स तेन सार्धं प्रेमप्रणयसौख्यः कथयति: भो मातुल कस्मात् त्वम् एवं भीतभीतश् चरसि? इति; स कथयति: भागिनेय ममेदं रूपं सर्वलोकशुभं संप्रार्थनीयं च; सो ऽहं लोकभयाल् लुब्धकभयाच् च भीतभीतश् (##) चरामि इति; स कथयति: ममाप्य् अतीवोलूकभयं; तद् अन्योन्यं रक्षां कुर्वः; अहं त्वां दिवा रक्षामि; त्वं मां रात्रौ रक्ष इति; ताव् एवं कृतमर्यादौ व्यवस्थितौ; यावद् अन्यतमः पुरुषो द्विषद्भिः पश्चाद्बाहुगाढबन्धनबद्धो नवाम्बुपूर्णायां हेमलोह्यां हेममालिन्यां शीघ्रस्रोतसि नद्यां प्रक्षिप्तः; तत्र उह्यमान आर्तस्वरं विललाप: पर्यदेवत: भवामि कस्य दासो ऽहं कस्य वा परिचारकः । यो मे ऽद्य जीवितं दद्याद् यल् लोकेषु सुदुर्लभम् ॥ इति; दैवाद् असौ मृगाधिपतिः सलिलाशयात् मृगगणपरिवृतो नदीसमीपम् उपसंक्रान्तः; ततः पुरुषविरावं श्रुत्वा ते मृगाः समन्ताद् विद्रुताः; धर्मता ह्य् एषा बोधिसत्वानां यद् अपि कायेन विनिपतन्ति, नो तु चित्तेन; ततः स मृगाधिपतिः कारुण्याद् आम्रेडितहृदयः सहसा नदीम् अवतर्तुम् आरब्धः; काकश् चास्य पूर्वमर्यादावधृतमतिः पृष्ठतः अनुबद्ध एव संरक्षणाय; स तं पुरुषं कृतोद्धरणव्यवसायं विदित्वा एवम् आह: अलम् अलं मृगाधिपते; मा साहसं कार्षीः; अकृतज्ञा ह्य् एते मनुष्याः नोपकारं मन्यन्ते इति; अनिवर्तका भवन्ति बोधिसत्वा महासत्वाः; स तस्य वचनम् अवचनं कृत्वा नदीम् अवगाह्य तं पुरुषं प्रियम् इवैकपुत्रं पृष्ठम् अभिरोह्य, नद्यास् तीरं संप्राप्य, बन्धनान्य् अवमुच्य, मुहूर्तं समाश्वास्य, कथयति: वत्स अनेन पथा यथेष्टं गच्छ इति; ततो ऽसौ पुरुषः कृतांजलिः पादयोर् निपत्य तं मृगाधिपतिम् इदम् अवोचत्: तव दासो ह्य् अहं तात तवैव परिचारकः । त्वया मे जीवितं दत्तं यल् लोकेषु सुदुर्लभम् ॥ इति स कथयति म मे त्वम् अद्य दासः स्याः मा चैव परिचारकः । न वाच्यस् त्व् अहम् अन्येभ्यो हन्युर् मां चर्मकारणात् ॥ अपि तु वत्स इदं त्वया कर्तव्यं; कृते प्रत्युपकारात् नाहं त्वया कस्यचिन् निवेद्यः; अतिलोभनीयम् इदं मे शरीरं प्रार्थनीयं सर्वलोकस्य इति; ततस् स पुरुष तथेति प्रतिज्ञाय मृगाधिपतिं (##) त्रिः प्रदक्षिणीकृत्य पादयोर् निपत्य प्रक्रान्तः; यावद् अपरेण समयेन चन्द्रप्रभा देवी रतिपरिखेदखिन्ना महाशयने अत्यर्थं मिद्धम् अवक्रान्ता रात्र्याः पश्चिमे यामे स्वप्नम् अद्राक्षीद् अतिपरमरमणीयशरीरं मृगाधिपतिं सिंहासने निषद्य महत्यां राजपर्षदि धर्मं देशयन्तं; दृष्ट्वा च पुनः प्रत्यक्षवत् स्वप्नदर्शनसंजनितसौमनस्या लघु लघ्व् एव महाशयनाद् उत्थाय राज्ञो निवेदितवती; श्रुत्वा राजा तस्याः सत्यस्वप्नायाः परं विस्मयम् आपन्नः: अनिष्टगत्युपपन्नेन सता कथं नाम सिंहासने निषद्य महत्यां राजपर्षदि धर्मो देशयितव्यः इति; ततश् चन्द्रप्रभा देवी प्रियमधुरचातुर्यकथासमुदाचारयोगेन मुहूर्तं राजानम् उपलाड्य कथयति: देव क्रियतां यत्नः तस्य मृगस्यानयनाय इति; ततो राज्ञा अमात्यानाम् (##) आज्ञा दत्ता: भवन्तो यावन्तो मद्विषयनिवासिनो मृगलुब्धकास् तिष्ठन्ति ते सर्वे मत्सकाशम् उपनेयाः इति; अमात्यैः प्रतिप्रतिविषयेषु राजपुरुषाणाम् आज्ञा दत्ता: देवः समाज्ञापयति मद्विषयनिवासिभिर् मृगलुब्धकैर् इहागन्तव्यम् इति; तद् युष्माभिः सर्वमृगलुब्धका इह प्रेषयितव्याः इति; तैः सर्वे विषयनिवासिनो मृगलुब्धका राज्ञः सकाशं प्रेषिताः; अमात्यै रज्ञे उपनीताः; राजा कथयति: भवन्तो श्रुतं मया मद्विजिते परमरमणीयरूपविग्रहो मृगो ऽस्तीति; स युष्माभिर् मृदुशिथिलबन्धनोपनिबद्धो मत्सकाशम् अखेदित उपनेयः इति; ते कथयन्ति: देव वयं तज्जीविन एव; इयता कालेन देवस्य विजिते पर्यटद्भिर् न कदाचिद् एवंविधो मृगवरः श्रुतपूर्वः; किमुत दृष्टः तम् अर्हति देवः श्रवपरम्परया समन्वेष्य अमुष्मिन् देशे तिष्ठतीति; अस्माकम् आज्ञातुम्; एवं देवस्य वयं नियतम् आज्ञां संपादयामः इति; ततो राज्ञा अमात्यानाम् आज्ञा दत्ता: भवन्तो वाराणस्यां घण्टावघोषणं कारयत समाज्ञापयति देवः; अतिरमणीयविग्रहो मृगाधिपतिर् अस्ति; यो मे तस्य प्रवृत्तिं निवेदयति तम् अहं महता सत्कारेण सत्करोमि; पंच चास्मै ग्रामवरान् प्रयच्छामि इति; अमात्यै राज्ञः प्रतिश्रुत्य वाराणस्यां घण्टावघोषणं कारितं: शृण्वन्तु भवन्तो वाराणसीनिवासिनः पौरा नानादेशाभ्यागताश् च जनाः; देव एवं समाज्ञापयति मद्विजिते अतिपरमरमणीयविग्रहो मृगाधिपतिर् अस्ति; यो मे तस्य प्रवृत्तिं निवेदयति तम् अहं महता सत्कारेण सत्करोमि; पंच चास्मै ग्रामवरान् प्रयच्छामि इति; ततस् तद्दर्शिनः पुरुषस्य एतद् अभवत्: किं तावत् कुटुम्बम् अनुपालयामि, आहोस्वित् कृतज्ञताम्? इति; कामान् खलु प्रतिसेवमानस्य (##) नास्ति किंचित् पापकं कर्म अकरणीयम् इति स कामनिदानोत्थेन द्वेषवह्नितीव्रेण सन्तापितहृदयः संलक्षय्ति: तिष्ठतु कृतज्ञता; शत्रोर् वैरनिर्यातनाय समुपस्थितः कालः; किं मया पुनस् तादृशी अवस्था प्रापयितव्या? तस्य तावद् वैरनिर्यातनं करोमि इति; स प्रभातायां रजन्यां राज्ञः पर्षदि सन्निषण्णस्य राजकार्यम् अधितिष्ठतः, अनिवारिते राजकुलद्वारे नानाविचित्रसुरभिपुष्पाण्य् आदाय दौवारिकामात्यपरंपरया राजानं संश्राव्य पर्षदम् अभ्यवगाह्य सत्कारविधिपूर्वकेण राज्ञो निवेदितयति: अमुष्मिन् देशे नानातरुषण्डमण्डिते विश्वस्तमृगपक्षिणि सुवर्णपार्श्वो मृगाधिपतिर् अनेकमृगगणपरिवृतस् तिष्ठति; अहं तं देवस्य अतिरमणीयविग्रहं मृगवरम् उपदर्शयामि इति; ततो राजा तच्छ्रवणसंजनितसौमनस्यः अनेकामात्यशतसहस्रपरिवृतः कुतूहलजातेनान्येन नानादेशाभ्यागतेन वाराणसीनिवासिना च पौरजानपदेन संपुरस्कृतः, देशितमार्गस् तेन पुरुषेण, अनुपूर्वेण तं प्रदेशम् अनुप्राप्तः; यावद् असौ काकः बोधिसत्वस्य कृतावधिः दिशाम् अवलोककः तस्मिन् वनषण्डवृक्षशिखरे निषण्णः; यावत् पश्यति वनषण्डाभिमुखं (##) महाजनकायं; त्वरितत्वरितं मृगाधिपतेः सकाशम् उपसंक्रम्य कथयति; मृगराज मया त्वं पूर्वम् उक्तः अकृतज्ञा मनुष्याः, अकृतवेदिनः, नोपकारं मन्यते इति; अयं स पुरुषो महता प्राभृतेनागतः इति; तच्छब्दप्रतिसंवेदिनो मृगा भीताः समन्ताद् प्रद्रुताः; मृगाधिपतिर् बोधिसत्वः संलक्षयति: यद्य् अहम् एतान् न रक्षिष्यामि, अद्यैव निधनम् उपयास्यन्ति; कामं स्वप्राणविनाशो न तु सत्वाध्युपेक्षणम् इति विदित्वा राजानं प्रत्युद्गतः; ततः स पुरुषो निर्घृणहृदयस् त्यक्तपरलोको मृगदर्शनाद् आवर्जितमतिस् तं मृगवरम् उभाभ्यां पाणिभ्याम् उपदर्शयन्न् आह: देव अयं स मृगाधिपतिर् इति; अत्युदीर्णपरिपूर्णानि हि कर्माणि न विपाककालम् अपेक्षन्ते; वाक्प्रव्याहरणकालसमनन्तरम् एव तस्य पुरुषस्य उभौ पाणी पृथिव्यां निपतितौ; ततः स राजा संवेगजातस् तं पुरुषं पृष्टवान्: भोः पुरुष किम् इदम्? इति; स दुःखवेदनाभ्याहतः सगद्गदं गाथां भाषते: नासौ चोरो महाराज हरत्य् अर्थं निहत्य यः । स तु चोरो महाराज यस्य नास्ति कृतज्ञता ॥ (##) राजा कथयति: को ऽस्य भाषितस्यार्थः? इति; तेन सर्वं यथाविस्तरेण समाख्यातं; ततो राजा अकृतज्ञपुरुषं गाथया प्रत्याभाषत: कथं पृथिव्यां न निमज्जसे ऽधमः कथं न जिह्वा शतधा विदीर्यते । कथं न वज्राशनिशक्तितोमरैस् तवेह गात्रे प्रहरन्ति गुह्यकाः ॥ इति ततो राजा बोधिसत्वस्य तां प्रभावमहत्तां ज्ञात्वा अमात्यान् आमन्त्रयते: सत्कारार्थो ऽयं मृगाधिपतिर् महात्मा; गच्छत; नगरशोभां मार्गशोभां च कारयत इति; तैस् तन्नगरम् अपगतपाषाणशर्करकठल्लं व्यवस्थापितं, चन्दनवारिपरिषिक्तं सुरभिधूपघटिकोपनिबद्धम् उच्छृतध्वजपताकम् आमुक्तपट्टादामकलापं नानापुष्पावकीर्णं रमणीयं, देवानाम् इव नन्दनवनोद्यानम्; एवं मार्गशोभा कारिता; वाराणसीनिवसी जनकायः मल्योपहारशोभाम् आदाय प्रत्युद्गतः; ततो राज्ञा असाव् अतिरमणीयविग्रहो मृगाधिपतिर् महत्या विभूत्या वाराणसीं नगरीं प्रवेश्य सिंहासने निषादितः; ततो महत्या राजऋद्ध्या महता राजानुभावेन राजा सान्तःपुरकुमारामात्यपौरजानपदैस् परिवार्य निषण्णः; अथ मृगाधिपतिबोधिसत्वेन समन्तात् तां पर्षदम् अवलोक्य राज्ञस् तस्याश् च पर्षदस् तथाविधो धर्मो देशितः, यं श्रुत्वा राज्ञा सपरिवारेण पंचशिक्षापदानि गृहीतानि; अनेकैश् च सत्वैः कुशलमूलान्य् आसादितानि; ततो राज्ञा सदा बोधिसत्वमृगेभ्यो ऽभयं दत्तं; सर्वप्राणिभूतेष्व् अभयं दत्तं. किं मन्यध्वे भिक्षवः? यो ऽसौ सुवर्णपार्श्वो मृगाधिपतिर् अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ पुरुषः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी; पुनर् अपि यथा देवदत्तः अकृतज्ञ अकृतवेदी तच् छ्रूयतां. ______________________________________________________________ The story of a lord of monkeys and of a maker of garlands (concerning a previous birth of Devadatta) भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् कर्वटके मालाकारः प्रतिवसति; (##) तत्र नद्याः पारे पुष्पवाटिका; स दिवा दिवसम् एव नदीपुष्पाण्य् (##) उच्चिनोति; यावद् अपरेण समयेन नदीम् उत्तरता आम्रफलम् उह्यमानम् अनार्तवं दृष्टं; तेन गृहीत्वा दौवारिकाय दत्तं; दौवारिकेण प्रतीहाराय; प्रतीहारेण राज्ञे; राज्ञा देव्यै; देव्या तद् आस्वादितम्; आस्वाद्य रसाभिगृद्धया राजा विज्ञप्तः: देव ईदृशान्य् आम्रफलानि दातुम् अर्हसि इति; राज्ञा प्रतीहारः पृष्टः: कुतस् तवाम्रफलानि? इति; स कथयति: दौवारिकेण दत्तम् इति; दौवारिकः पृष्टः; स कथयति: मालाकारेण दत्तम् इति; राजा कथयति: भवन्त अआहूयतां मालाकारः इति; राजपुरुषैर् आहूतः; राजा कथयति: मालाकार कुतस् त्वया आम्रफलं लब्धं? तेन यथावृत्तं समाख्यातं; राज्ञा तस्यैवाज्ञा दत्ता: गच्छ, तादृशान्य् आम्रफलान्य् आनय इति; अकोप्या नराधिपाणाम् आज्ञा; स शङ्कापरिहतहृदयः आम्राणि समन्वेष्टुम् आरब्धः; तेन पूर्वकाम्रफलानुसारेण सम्बलम् आदाय गच्छता पर्वतैकदेशे स आम्रवृक्षो दृष्टः; स मर्कटानां गम्यो, न मनुष्याणां; ततः स मालाकारस् तं वृक्षम् इतश् चामुतश् च निरीक्षते सम्धिरोढुं; स प्रपाताभिवृद्धत्वाद् अगम्यो मनुष्याणां; तस्य् तत्र आम्रफलाशयाद् बहवो दिवसा अतिक्रान्ताः; पथ्यदनं परिक्षीणं; स संलक्षयति: एवम् अहं पथ्यदनविरहात् प्राणाइर् वियोक्ष्ये; यथा वा तथा वा अधिरुहामि इति; स पाषाणन् अवलम्ब्य अवलम्ब्य अधिरोढुम् आरब्धः; अप्राप्यैव आम्रफलानि गर्तायां पतितः; तस्मिंश् च पर्वते वानरभूतो बोधिसत्वो वानराणाम् अधिपतिर् बभूव; दैवाद् असौ तस्मिन् पर्वते यूथम् अपहाय तं प्रदेशम् अनुप्राप्तः; यावत् तेनासौ मालाकारः कृच्छ्रसङ्कटसंबाधप्राप्तो दृष्टः; कुशला भवन्ति बोधिसत्वाः तेषु तेषु शिल्पस्थानकर्मस्थानेषु; स तस्य हिताधानतत्परतया न शक्यते क्रमम् अन्तरेण उद्धर्तुम् इति पाषाणैर् अभ्यासं कर्तुम् आरब्धः; यदास्य परिविदितः शक्नोम्य् अहम् एनम् उद्धर्तुम् इति तदा स तेन प्रपातात् क्रमेणोद्धृतः; पाषाणव्यायामात् तस्य च मालाकारस्योद्धरणाद् अतीव परिश्रान्तः; तस्मिंश् च समये तिर्यञ्चो मानुषप्रलापिनः; तेनासु पृष्टः; किमर्थं त्वम् एवंविधं सङ्कटम् आपन्नः? इति; तेन यथावृत्तं समाख्यातं; बोधिसत्वः संलक्षयति: गतो (##) 'प्य् अयम् आम्रफलैर् विना अनर्थं प्राप्नोति; ददाम्य् अहम् अस्मै आम्रफलानि इति; अनिक्षिप्तोत्साहः स महात्मा परहिताधानतत्परः परिश्रान्तो ऽपि तं वृक्षम् अधिरुह्य आम्रफलानि पातयितुम् आरब्धः; तेन पुरुषेण यावदाप्तम् आम्रफलानि भक्षितानि; उत्संगं च पूरितं; तदासौ वानराधिपतिर् अवतीर्णः; सर्वसत्वविश्वासिनो बोधिसत्वाः; स तं पुरुषम् उवाच: भोः पुरुष दिगवलोकनं तावत् कुरु; परिश्रान्तो ऽस्मि; मुहूर्तं स्वपामि इति; स कथयति: एवं कुरुष्व; स मिद्धम् अवक्रान्तः; पुरुषः संलक्षयति: क्षीणपथ्यदनो ऽहं यद्य् आम्रफलं भक्षयन् गमिष्यामि राज्ञः किं मया देयं? (##) तस्माद् एतम् एव वानरं हत्वा शुण्डीवल्लूरकाणि कृत्वा मार्गं गच्छामि इति; तेनासौ निर्घृणहृदयेन त्यक्तपरलोकेन महत्या शिलया जीविताद् व्यपरोपितः; देवता गाथां भाषते: उपकारलक्षणं प्राहुर् मित्रं तथोपकारज्ञम् । एकत्यास् तु मनुष्याः कृतम् उपकारं न जानन्ति ॥ किं मन्यध्वे भिक्षवः? यो ऽसौ मर्कटाधिपतिर् अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ मालाकरः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी; पुनर् अपि यथैष अकृतज्ञ अकृतवेदी तच् छ्रूयतां. ______________________________________________________________ The story of a lord of a dàrukoñaka bird and a lion (concerning a previous birth of Devadatta) भूतपूर्वं भिक्षवः अनियतराश्यवस्थितो बोधिसत्वः अन्यतमस्मिन्न् अग्रामके अरण्यायतने पर्वतगिरिगुहाप्रवणे पुष्पफलसमृद्धे पक्षिषूपपन्नो दारुकोटको बभूव; तस्मिन्न् एव च पर्वतैकदेशे सिंहो मृगराजः यथेष्टप्रचारविहारतया मृगान् प्रघात्य प्रघात्य भक्षयति; तस्यापरेण समयेन मांसं भक्षयतः अस्थि दन्तान्तरेण प्रविष्टं; स शूलरुजोपरुद्ध्यमानविग्रहो (##) विगतत्रासभयो ऽपि काहलीभूतः; आहारम् आहर्तुं न शक्नोतो; दैवात् स दारुकोटको वृक्षान्तरसञ्चाराभ्यासाद् यस्मिन् प्रदेशे मृगाधिपतिस् तं प्रदेशम् अनुप्राप्तः; तेन असौ सिंहो दुःखवेदनाभ्याहतो दृष्टः; उक्तश् च: मातुल किम् असि काहलः? इति? स कथयति: भागिनेय दुःखवेदनाभ्याहतो ऽस्मि; कीदृशं तव दुःखं? तेन विस्तरेण समाख्यातं; स कथयति: मातुल अहं तव चिकित्सां करोमि; त्वं हि सर्वचतुष्पदाम् अधिपतिः; शक्तः सर्वोपकारं कर्तुं; तत् त्वया मम कालेन कालं योगोद्वहनं कर्तव्यं; स कथयति: एवं भवतु; करिष्यामि इति; स दारुकोटकः संलक्षयति: तथास्य चिकित्सां करोमि यथा कृतम् अपि न जानीते; स्वस्थस् तु संजानीते; स तस्याचारविहारसमन्वेषणया हिताधानतत्परस् तिष्ठति; यावद् असौ मृगाधिपतिः सुखवायुसंस्पर्शविष्कम्भितास्यो महत्यां पृथिवीशिलायां वामपार्श्वं शिरस्य् आधाय मिद्धम् अवक्रान्तः; ततो ऽसौ दारुकोटकस् तस्य मृगाधिपतेस् समीपम् उपसंक्रान्तः; पश्यति तथा तथा विप्रलम्भविहारिणं; स संलक्षयति: अयं स कालो ऽस्य चिकित्सायाः; इति विदित्वा सुपरीक्षितं कृत्वा दन्तानतरविलग्नम् अस्थि पक्षनिपातक्रमेण सहसा अपकृष्य मुखविवरान् निष्क्रम्य तम् एव निरीक्षमाणो वृक्षे ऽवस्थितः निषण्णः; ततः स मृगाधिपतिर् अस्थिशल्यापहारसंजनितसौमनस्यो निद्राक्लमं प्रतिविनोद्य उत्थाय प्रक्रान्तः; अथासौ दारुकोटकः तं मृगाधिपतिं व्यपगतदुःखदौर्मनस्यं विदित्वा प्रमुदितमनास् तत्समीपम् उपसंक्रम्य कथयति: मातुल इदं तद् अस्थि तव दुःखनिमित्तभूतम् इति; ततो ऽसौ मृगाधिपतिः परं विस्मयम् आपन्नः कथयति: भागिनेय अस्योपकारस्य मया तवावश्यं प्रत्युपकारः कर्तव्यः कालेन कालम् उपसंक्रमेथाः इति; शोभनम् एव तथा भवतु इत्य् उक्त्वा स दारुकोटकः प्रक्रान्तः; यावद् अपरेण समयेन स (##) मृगाधिपतिर् मांसं भक्षयति; स च दारुकोटकः श्येनकस्य पक्षिणः क्रमान्तरपरिभ्रष्टः, मृतम् इव आत्मानं मन्यमानः क्षुधापरिगतहृदयः तस्य मृगाधिपतेः सकाशम् उपसंक्रान्तः आर्तिनिवेदनं कृत्वा कथयति: मातुल क्षुधाभिभूतो ऽहं; मांसस्तोकं (##) प्रयच्छ इति; स गाथां भाषते: प्राणातिपातिनो मे ऽद्य रौद्रस्याशुभकारिणः । दंष्ट्रान्तरालसक्तस् त्वं जीवन् न बहुमन्यसे ॥ इति सो ऽपि गाथां भाषते: नष्टं समुद्रपतितं नष्टं स्वप्ने विचिन्तितम् । नष्टं कापुरुषे सेवा अकृतज्ञे च यत् कृतम् ॥ इति भगवान् आह: किं मन्यध्वे भिक्षवः? यो ऽसौ दारुकोटकः अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ सिंहो मृगराजः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी; पुनर् अपि यथैष अकृतज्ञ अकृतवेदी तच् छ्रूयतां. ______________________________________________________________ The story of a lord of a bear and a poor man (concerning a previous birth of Devadatta) भूतपूर्वं भिक्षवो वाराणास्यां नगर्याम् अन्यतमो दरिद्रपुरुषः प्रतिवसति; स काष्ठानि विक्रीय जीविकां कल्पयति: सो ऽपरेण समयेन काल्यम् एवोत्थाय परशुम् आभङ्गीम् आदाय काष्ठार्थी वनं गतः; महांश् चाकालमेघो जलमुचमारुतपूर्वरूपः समागतः; ततः स पुरुषः युक्तं वायुक्तं वा इदम् इति स्थानान्तरसमन्वेषणया वृक्षाद् वृक्षान्तरं गच्छति; तथाप्य् अतिवृष्यत एव; स वृक्षान्तरचारतया अनुपूर्वेण पर्वतगुहां प्रविष्टः; तस्यां च गुहायाम् ऋक्षस् तिष्ठति; स तं दृष्ट्वा सन्त्रस्तो निष्पलायितुम् आरब्धः; ऋक्षः कथयति: वत्स किं त्रस्तो ऽसि; नास्ति ते मत्सकाशाद् भयं; तिष्ठ इति; स जातशङ्को ऽपि साध्वसान् न शक्नोति गन्तुं; ततस् तेन ऋक्षेण बाहुभ्याम् उपगृह्य धारितः; मूलफलैश् च सन्तर्पितः; सप्ताहदुर्दिनं च संवृत्तं; वर्षत्य् एव देवः, न तिष्ठति; सप्ताहस्यात्ययाद् अष्टमे दिवसे व्यभ्रे दिने विगतबलाहके देवे ऋक्षेण चतुर्दिशं व्यवलोक्य प्रभूतानि मूलफलानि दत्वा स पुरुषः अभिहितः: वत्स अपेतं दुर्दिनं; व्य्भ्रं दिनं; विगतबलाहको देवः; यथासुखं गच्छ इति; स पुरुषः पादयोर् निपत्य कथयति: तात गच्छामि; अपि तु मया तव प्रत्युपकारः कर्तव्यः इति; स कथयति (##) वत्स एतद् एव मे कृतं, यथा मां न कस्यचिन् निवेदयसि इति; स कथयति: तात एवं भवतु उतु; स तं प्रदक्षिणीकृत्य पादयोर् निपत्य प्रक्रान्तः; स च वाराणसीं प्रविशति; अन्यतमश् च मृगलुब्धको मृगवधाय निर्गच्छति; स तेन दृष्टः उक्तश् च: मित्र त्वम् इयता कालेन इहागतः; पुत्रदारं ते विक्लवीभूतम्; अतीव विरौति: त्वं किलाकालसाप्ताहिकमेघेन श्वापदेन वा प्रघातितः इति; अनेके मृगपक्षिनः साप्ताहिकाकालमेघेन प्रघातिताः; त्वं पुनः कथं परिभ्रष्टः? इति; तेन यथावृतं सर्वम् आरोचितं; स कथयति: वयस्य कामं येन वा तेन वा जीविकं कल्पयामि, न भूयो वनं प्रविशामि इति; स तेन तथा तथा प्रतिलोभितो मांसप्रत्यंशद्वयेन यथा प्रतिपन्नो मार्गम् उपदर्शयन् संप्रस्थितः; यावद् अनुपूर्वेण (##) गुहाम् अनुप्राप्तः यत्रासौ महात्मा ऋक्षस् तिष्ठति; ततो नैर्घृण्यम् आस्थाय अकृतज्ञतां च कथयति: एषा गुहा यत्रासौ तिष्ठति इति; ततस् तेन लुब्धेन परप्राणोपरोधिना गुहायाम् अग्निर् दत्तः; अथ स महात्मा ऋक्षो धूमव्याकुलीकृतमना अश्रुपर्याकुलेषणो गाथां भाषते: कस्य किं व्यपनीतं मे वसता गिरिगह्वरे । फलमूलाम्बुभक्षेण सत्वेषु हितबुद्धिना ॥ इदानीं किं करिष्यामि मृत्युकाल उपस्थिते । कर्म त्व् अनुप्रसर्तव्यम् इष्टानिष्टं शरीरिणाम् ॥ इत्य् उक्त्वा कालगतः; ततस् तैर् विशस्यमांसस्य भागान् कृत्वा स कृतघ्नपुरुषो ऽभिहितः: गृहाण मांसस्य प्रत्यंशद्वयम् इति; तेन हस्तौ प्रसारितौ ग्रहीष्यामीति; पृथिव्यां निपतितौ; ततस् तेन मृगलुब्धकेन तं तथा विप्रकृतं दृष्ट्वा हा कष्टं हा कष्टम् इत्य् उक्त्वा स्वकान् अपि प्रत्यंशान् परित्यज्य प्रक्रान्तम्; एतद् अत्यद्भुतं श्रुत्वा महाजनकायस् तस्मिन् प्रदेशे सन्निपतितः; राजा ब्रह्मदत्तः कुतूहलजातस् तत्रैव गतः; तस्मिंश् च पर्वतैकदेशे संघारमः; ततो राजा ब्रह्मदत्तस् तस्य चर्म गृहीत्व विस्मयोत्फुल्ललोचनः (##) एतम् अर्थं भिक्षुसंघाय निवेदयामीति तं संघारामं गतः; चर्म पुष्करिण्यां स्थापयित्वा वृद्धान्ते निषण्णः संघस्यैतम् अर्थं विस्तरेण रोचयति; तत्र च संघस्थविर अर्हन्; स गाथया राज्ञः कथयति: नैष ऋक्षो महाराज बोधिसत्व द्युतिंधरः । पूजनीयस् त्रिभिर् लोकैः त्वयाप्य् एष नरोत्तम ॥ इति राजा संलक्षयति: कर्तव्यास्य पूजेति; भिक्षवः कथयन्ति: देव भद्रकल्पिको ऽयं बोधिसत्वः; संविधातव्यास्य पूजा इति; ततो राजा ब्रह्मदत्तः सान्तःपुरकुमारामात्यपौरजानपदः सर्वगन्धकाष्ठान्य् आदाय तं प्रदेशम् अभिगतः; सर्वं तन् मांसम् अस्थि कलेबरं च एकध्ये कारयित्वा कथयति: भवन्तः सर्वगन्धकाष्ठैश् चितां चित्वा महता सत्कारेण ध्यापयत इति; तस्मिंश् च प्रदेशे महान् स्तूपः प्रतिष्ठापितः; छत्रध्वजपताकाश् च रोपिताः; महश् च प्रस्थापितम् ÝEd. pratisthàpitamÝ; यैश् च तत्र काराः कृताः ते सर्वे मोक्षपरायणाः संवृत्ताः. किं मन्यध्वे भिक्षवः? यो ऽसौ ऋक्षः अहम् एव सः तेन कालेन तेन समयेन; यो ऽसाव् अकृतज्ञः पुरुषः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी; पुनर् अपि यथैष अकृतज्ञ अकृतवेदी तच् छ्रूयतां. ______________________________________________________________ Another story of a bear of a poor man (concerning a previous birth of Devadatta) भूतपूर्वं भिक्षवो वाराणास्यां नगर्याम् अन्यतमो दरिद्रपुरुषः प्रतिवसति; स काष्ठानि विक्रीय जीविकां कल्पयति: सो ऽपरेण समयेन काल्यम् एवोत्थाय परशुम् आभङ्गीम् आदाय काष्ठार्थी वनं गतः; तत्पर्वतप्रदेशे विविधतरुषण्डमण्डिते नानापुष्पफलसमृद्धे अनियतराश्यवस्थितो बोधिसत्वः ऋक्षेषूपपन्नः; यावद् असौ काष्ठहारकः काष्ठानि पर्येषमाणः अन्यतमस्मिन् प्रदेशे व्याघ्रेणाभिद्रुतः; मरणभयभीतो दैवात् तं (##) वृक्षम् अभिरूढो यस्मिन्वृक्षे स ऋक्षो बोधिसत्वस् तिष्ठति; स तं दृष्ट्वा भूयः सन्त्रस्तः; तेन महात्मना समाश्वास्य उत्सङ्गेन धारितः; स च व्याघ्र आहारगृद्धस् तं वृक्षतलं नैव मुञ्चति; कथयति (##) च: भो महात्मन्न् एते मनुष्याः कृष्णशिरसः अकृतज्ञाः भवन्ति; पातयैनं; भक्षयित्वा गच्छामि इति; प्रायः शरणागतवत्सला अन्य 'पि मनुष्याः; प्रागेव बोधिसत्वाः; स कथयति: ममायं शरणागतः; नाहम् एतं पातयामि इति; तथाप्य् असौ व्याघ्रः मांसशोणिताभिलाषी तिष्ठत्य् एव; न तस्माद् विप्रक्रामति; अथासौ ऋक्षस् तं पुरुषम् आह: श्रान्तो ऽहं; त्वं तावत् तिष्ठ; अहं विश्रमामि इति; स तस्योत्सङ्गनिषण्णः श्रमखेदितपरिष्रान्तश् च मिद्धम् अवक्रान्तः; स व्याह्ग्रः कथयति: भोः पुरुष कियन्तं कालं त्वयात्र स्थातव्यं? पातयैनं; भक्षयित्वा गमिष्यामि: इति; स निर्घृणहृदयः पापकर्मा त्यक्तपरलोकः संलक्षयति: शोभनम् एष कथयति; कियन्तं कालं मयात्र स्थातव्यं? पातयामि इति; स तेन पातितः; तेन महात्मना पतताभिहितं हा नै वा ते हा किं चित् दुस् से मि इत्य् उक्त्वा पतितः; व्याघ्रेणानयेन व्यसनम् आपादितः; स तस्य संधाय भाषितं श्रुत्वा संलक्षयति: ममायं केनचित् संविभागं कर्तुकामः, येनैवं कथयति इति; तस्य तृष्णान्धस्य प्रलापो लग्नः; क्षिप्तचित्तस् तेन तेनान्वाहिण्डन्न् एवम् आह: हा नै वा ते हा किं चित् दुस् से मि इति; स ज्ञातिभिर् गृहं नीतः; प्रलपत्य् एव न सन्तिष्ठते; ते विद्यामन्त्रधारिणो भूतचिकित्सकान् अन्यांश् च श्रमणब्राह्मणान् सुहृत्सम्बन्धिबान्धवान् पृच्छति; ते बहुधा कथयन्ति; न कश्चित् चिकित्सां करोति; तेन खलु समयेन वाराणस्यां नातिदूरे आश्रमपदे विविधतरुषण्डमण्डिते पुष्पफलसलिलसंपन्ने अनेकविहगनिकूजिते ऋषिः पंचाभिज्ञः प्रतिवसति; तस्य पुरुषस्य ज्ञातयस् तं पुरुषन् आदाय तस्य ऋषेः सकाशं गताः पादयोर् निपत्य कथयन्ति: महर्षे अयम् अस्माकं ज्ञातिः; मुहुर् मुहुर् एवं प्रलपति; किम् अस्य कर्तव्यम् इति; पापकारी अयं सत्वः; अनेन दुरात्मना कृतोपकारी बोधिसत्वो व्याघ्रस्य पुरस्तात् पातितः; तेन महात्मना चिन्तितम् अस्मै धर्मं देशयामि इति; सो ऽनेन पातितः; तस्य पततो भ्रान्तस्य दशानां श्लोकानाम् एकैकम् अक्षरं प्रतिभातं हा नै वा ते हा किं चित् दुस् से मि इति; तस्य ऋषेः शिष्यः (##) कथयति: उपाध्याय कथयस्व तावत् कीदृशस् ते श्लोकाः इति; स ऋषिर् अनुपूर्वेण तान् श्लोकान् कथयितुम् आरब्धः: हा काष्टं बत लोके ऽस्मिन् अधर्मः खलु दारुणः । असत्य् एषु मनुष्येषु हिंसा मित्रेषु विद्यते ॥ 1 ॥ नैवासने न शयने नापि चैव च चङ्क्रमे । न कस्यांचिद् अवस्थायां मित्रद्रुक् सुखम् एधते ॥ 2 ॥ वाणी ते करुणार्त्तेन तता या चैव भाषिता । सा त्वां दहति दुर्बुद्धे खाण्डवं ज्वलितं यथा ॥ 3 ॥ तेन हि त्वं परे लोके ऽनुभविष्यसि वेदनाम् ॥ असातां दुःखसंस्पर्शां कर्म कृत्वा सुदारुणाम् ॥ 4 ॥ हा हेति क्रन्दमानस् त्वं रौरवे भृशदारुणे । संप्राप्स्यसि महद् दुःखं निहीनम् अधमाधम ॥ 5 ॥ किं ते न प्रकृतं कर्म रौद्रस्याशुभकर्मणः । असत्येषु मनुष्येषु हिंसा मित्रेषु विद्यते ॥ 6 ॥ चित्तं पापं व्यवस्यन्ति धर्मलोपो (##) हि धारुणः । स्मर ऋक्षं च व्याघ्रं च यत् पापं प्रकृतं त्वया ॥ 7 ॥ दुर्बुद्धे त्वं न जानीषे यथा मित्रेषु वर्तितुम् । हन्तारं लभते हन्ता वैरी वैराणि पश्यति ॥ 8 ॥ सेवितस् त्वं चिरं कालं प्राप्ते व्याघ्रमहाभये । रक्षितश् च शयानस् त्वं त्वयासौ किं न रक्षितः ॥ 9 ॥ मित्रभेदं परं गर्ह्यं ब्रुवते धर्मवादिनः । कायस्य भेदाद् दुर्बुद्धे नरकेषूपपत्स्यते ॥ 10 ॥ इति किं मन्यध्वे भिक्षवो? यो ऽसौ ऋक्षः अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ कृतघ्नः सत्वः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी; पुनर् अपि यथैष अकृतज्ञ अकृतवेदी तच् छ्रूयतां. ______________________________________________________________ The story of the king øibi (concerning a previous birth of Devadatta) भूतपूर्वं भिक्षवो शिबिघोषायां राजधान्यां शिबिर् नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं (##) चाकीर्णबहुजनमनुष्यं च; स च राजा श्राद्धो भद्रः कल्याणाशयः आत्महितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागि निस्सङ्गपरित्यागी महति च त्यागे वर्तते; तस्य नास्ति किंचिद् अदत्तम् अपरित्यक्तं यदुत श्रमणब्राह्मणेभ्यः कृपणेभ्यो वणीपकेभ्यः अध्वगेभ्यः याचनकेभ्यः; यद्भूयसा तु ग्लानेभ्यः आचरितं तस्य राज्ञः; काल्यम् एवोत्थाय मातापितराव् अभिवाद्य ग्लानावलोक्यनं कृत्वा अर्थाधिकरणे निषीदति; यावद् अन्यतरः पुरुषो ग्लानः; स सर्ववैद्यप्रत्याख्यातो निरपेक्षो जीविते मरणाभिमुक्तः तेन तेनान्वाहिण्डमानः शिबिघोषां राजधानीम् अनुप्राप्तः; तस्मिंश् च समये राजा संप्राप्ते वसन्तकालसमये संपुष्पितफलितेषु पादपेषु हंसक्रौञ्चमयूरशुकाकोकिलजीवञ्जीवोन्नादिते वनषण्डे अन्तःपुरपरिवृतः उद्यानभूमिं संप्रस्थितः; स च व्याधितस् तीव्ररुजोपतापसङ्जनितदौर्मनस्यो मुहुः श्वासोपरुध्ह्यमानतनुर् अश्रुपर्याकुलेकणो दण्डपाणिः शनैः शनै राज्ञः सकाशम् उपसंक्रान्तः; शिरःप्रणामं कृत्वा कथयति: देव परित्रायस्व माम् अस्माद् व्याधेः; प्रयच्छ जीवितम् इति; ततः शिबिराजा करुणदीनविलम्बितैर् अक्षरैर् उच्यमानस् तदातुरवचनं श्रुत्वा कारुण्याद् आकम्पितहृदयः तत्र एव प्रतिनिवृत्तः अमात्यान् आमन्त्रयते: आहूयन्तां मद्विषयनिवासिनो वैद्याः इति; तैस् सर्वे वैद्या आहूताः; राज्ञ उपनीताः; ततो राजा तं पुरुषं शब्दयित्वा कथयति: भवन्तः कुरुतास्य चिकित्साम् इति; वैद्या विचार्यैकमतेन कथयन्ति: देव यः पुरुषः जन्मनो न कस्यचिद् रुषितपूर्वः तस्य रुधिरेण यवागूं साधयित्वा यदि भोज्यते, एवम् अयं स्वस्थीभवति; नान्यथा इति; श्रुत्वा राजा संलक्षयति: किं ममानेन एवंविधेन जीवितेन, राज्यैश्वर्याधिपत्येन वा? ईदृशेन यो ऽहं परेषां दुःखार्तानां न शक्नोमि शान्तिं कर्तुम् इति; एवं विचिन्त्य राजा स्वसन्ततिं प्रत्यवेक्षितुम् आरब्धः; तेन धात्री पृष्टा: अम्ब अस्त्य् अहं कस्यचिद् रुषितपूर्वः? सा कथयति: देव यदा (##) त्वं ममांसगतस् तदा अहम् अपि न कस्यचिद् रुषितपूर्वा; प्रागेव त्वम् इति; ततो मातुः सकाशम् उपसंक्रम्य कथयति: पुत्र यदा त्वं मम कुक्षिगतस् तदा अहम् अपि न कस्यचिद् रुषितपूर्वा, प्रागेव त्वम् इति; राजा कथयति: इदानीं संपन्नं भैषज्यम् इति; तेन वैद्या उक्ताः: मम पंचसु गात्रेषु शिरां (##) मुञ्चत इति; ते कथयन्ति: देव न वयं प्राकृतपुरुषस्यार्थाय देवस्य काये शस्त्रं निपातयामः इति; कुशला भवन्ति बोधिसत्वास् तेषु तेषु शिल्पस्थानकर्मस्थानेषु; तेन स्वयम् एव पंचसु गात्रेषु शिरा मुक्ता; रुधिरस्य कर्परः पूर्णः; ततः पेया साधयित्वा दत्ता; अनुरक्तपौरजानपदः स राजा; अन्तःपुरकुमारामात्यपौरजानपदा विक्रोष्टुम् आरब्धाः; नानादेशाभ्यागतश् च जनकयो विवाचयितुम् आरब्धः: कथं नाम एकस्य प्राकृतसत्वस्यार्थाय इयन्तः सत्वाः परित्यज्यन्ते? इति; ततो राज्ञा स जनकायः समाश्वासितः; तद् अनेनोपायेन षण् मासान् पंचसु गात्रेषु शिरा मुक्ता; यवागूं भोजितः; राज्ञः शिबेः तच्छरीरं चालनीसदृशं संवृत्तम्; ओजः परिहातुम् आरब्धः; शुद्धावासकायिका देवाः संलक्षयन्ति: यद्य् एवं भद्रकल्पिको बोधिसत्वः परिहीयते, न शोभनं; ते तस्य प्रत्यहम् ओज उपहरन्ति, येनासौ यापयति; यदा तस्य पुरुषस्य व्याधिर् उपशान्तः, तदा शिबिना राज्ञा पंचभिर् ग्रामवरैः संविभक्तः, वाराणस्यां प्रधानसंमतो जातः; तदा सामन्तकेन शब्दो विसृतः; शिबिना राज्ञा पंचसु गात्रेषु शिरा मुक्ता; स्वरुधिरेण ग्लानस्य इयन्तं कालम् उपस्थानं कृतं; स च स्वस्थीकृतः इति; ततः कुतूहलजातः सत्वा आगम्य तं पुरुषं पृच्छन्ति: भोः पुरुष सत्यं तव किल शिबिना राज्ञा इयन्तं कालम् उपस्थानं कृतम्? इति; स कथयति: किं ममानेन कृतं? दुष्टशोणितं पृथिव्यां वा छोर्येत अन्यस्य वा दीयेत, किम् अत्र आश्चर्यम् इति; वचो ऽवसानसमनन्तरम् एवास्य गृहे अग्निर् निपतितः; येनास्य गृहं सर्वं च स्वापतेयं दग्धं. किं मन्यध्वे भिक्षवो? यो ऽसौ शिबी राजा अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ कृतघ्नःपुरुषः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी; पुनर् अपि यथैष अकृतज्ञ अकृतवेदी तच् छ्रूयतां. ______________________________________________________________ The story of Kalyàõakàrin (concerning a previous birth of Devadatta) भूतपूर्वं भिक्षवो ऽन्यतमस्यां राजधान्याम् अन्यतमो राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च; सो ऽपरेण समयेन देव्या सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः (##) कालान्तरेण देवी आपन्नसत्वा संवृत्ता; सा अष्टानां व नावानां वा मासानाम् अत्ययात् प्रसूता; दारको जातः अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णः छत्राकारशिराः प्रलम्बबाहुर् विस्तीर्णललाटः संगतभ्रूस् तुङ्गनासो (##) सर्वाङ्गप्रत्यङ्गोपेतः; जन्मनि चास्य अनेकानि कल्याणसहस्राणि प्रादुर्भूतानि; तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते; किं भवतु दारकस्य नाम? इति; अमात्याः कथयन्ति: देवास्य जन्मनि अनेकानि कल्याणसहस्राणि प्रादुर्भूतानि; तस्माद् भवतु दारकस्य कल्याणकारीति नाम इति; तस्य कल्याणकारीति नामधेयं व्यवस्थापितं; कल्याणकारी दारकः अष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तः; द्वाभ्याम् अंशधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्यां; सो ऽष्टाभिर् धात्रीभिर् उन्नीयते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेन अन्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम्; भूयः स राजा देव्या सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः देवी आपन्नसत्वा संवृत्ता; सा अष्टानां व नावानां वा मासानाम् अत्ययात् प्रसूता; दारको जातः; तस्यापि जन्मनि अकल्याणसहस्राणि प्रादुर्भूतानि; तस्य अकल्याणकारीति नामधेयं व्यवस्थापितं; सो ऽपि उन्नीतो महान् संवृत्तः; कल्याणकारी कुमारो मैत्र्यात्मकः कारुणिकः सर्वसत्वेषु दयावान् दानरुचिर् दानाभिरतः; स श्रमणब्राह्मणकृपणवणीपकयाचनकेभ्यो दानं ददाति; स पित्रा उच्यते: पुत्र मा त्वं सततं दानम् अनुप्रयच्छ; कुतो ऽस्माकम् एतावद् धनजातं भविष्यति यन्न्व् अहम् अन्वहम् एवं दास्यामीति; धर्मता ह्य् एषा दातुर् दानपतेर् यद् बहुजनस्य प्रियो भवति मनापश् च; दिग्विदिक्षु चास्य उदारः कल्याणकीर्तिशब्दश्लोको ऽभ्युद्गच्छति; तस्यान्यतरेण भूम्यन्तरेण राज्ञा गुणमाहात्म्यं श्रुत्वा दुहिता दत्ता; राज्ञा महता श्रीसमुदायेन प्रतीष्टा; कल्याणकारी कथयति: न तावद् अहं भार्योपादानं करोमि, यावन् न धनोपार्जनं कृतं; तद् अनुज्ञातुम् आर्हसि तात, महासमुद्रम् अवतरामि इति; स कथयति: एवं कुरुष्व इति; स पण्यम् आदाय महासमुद्रं संप्रस्थितः; सो ऽस्य भ्राता अकल्याणकारी संलक्षयति: अयं बहुजनस्य प्रियो मनापश् च; यदि महासमुद्रात् समृद्धयानपात्रो ऽभ्यागच्छति भूयसा बहुजनप्रियो भवति (##) मनापश् च; स्थानम् एतद् विद्यते यत् तिष्ठत एव पितुः राज्यैश्वर्याधिपत्यं कारयति; सर्वथा किम् अत्र प्राप्तकालम्? अहम् अप्य् अनेन साकम् अवतरामि: अत्रैवैनं जीविताद् व्यपरोपयिष्यामि; एवं ममाकामस्यापि यौवराज्याभिषेकः; इति विदित्वा पितुः सकाशम् उपसंक्रम्य कथयति: देव कल्याणकारी महासमुद्रं संप्रस्थितः; अहम् अपि तेन सार्धं गच्छामि iti;sa कथयति एवं कुरुष्वेति; ततः कल्याणकारिणा स्वे ऽधिष्ठाने घण्टावघोषणं कारितं; शृण्वन्तु भवन्तो नगरनिवासिनो वणिजः; कल्याणकारी कुमारो महासमुद्रं संप्रस्थितः; यो युष्माकम् उत्सहते कल्याणकारिणा सार्थवाहेन सार्धम् अशुल्केन अगुल्मेन अतरपण्येन महासमुद्रम् अवतर्तुं (##) महासमुद्रगमनीयं पण्यं समुदानयतु इति; अनेकैर् वणिक्छतैर् महासमुद्रगमनीयं पण्यं समुदानीतं; ततः कल्याणकारी सार्थवाहः अकल्याणकारिणा भ्रात्रा सार्धं कृतकुतूहलमङ्गलस्वस्त्ययनः अनेकवणिक्शतपरिवारः शकटैर् भारैर् मूटैः पिटकैः उष्ट्रैर् गोभिर् गर्दभैः प्रभूतं महासमुद्रगमनीयं पण्यम् आदाय संप्रस्थितः; सो ऽनुपूर्वेण ग्रामनिगमराजराष्ट्रधानीषु पट्टनान्य् अवलोक्य समुद्रतीरम् अनुप्राप्तः; स पंचभिः पुराणशतैर् वहनं कृत्वा पंच पौरुषेयान् गृहीत्वा आहारकं निर्हारकं नाविकं कैवर्तं कर्णधारं च त्रिर् घण्टावघोषणं कृत्वा महासमुद्रम् अवतीर्णः; संप्रस्थिते वहने भ्रातुर् अकल्याणकारिणः कथयति: महासमुद्रमध्यगतानां यदि तद् वहनं विपद्येत, मम गले लगेः; मा काहलीभविष्यसि इति; स कथयति: शोभनम् एवं भवतु इति; यावत् तद् वहनम् अनुगुणेन वायुना रत्नद्वीपम् अनुप्राप्तं; कर्णधारः कथयति: शृण्वन्तु भवन्तो जम्बूद्वीपका वणिजः; यो ऽसौ श्रूयते रत्नद्वीपो नाम वज्रवैडूर्येन्द्रनीलमरकतादीनां रत्नानाम् आकरः इति तम् अनुप्राप्ताः स्म; यथेष्टं रत्नसङ्ग्रहं कुरुत इति; ततस् तैः प्रमुदितमनोभिः उपपरीक्ष्य, तद् वहनं रत्नानां पूरितं (##) तद्यथा तिलतण्डुलकोलकुत्थानां; निपुणा भवन्ति बोधिसत्वाः कुशलश् च; कल्याणकारिणा कुमारेण महार्हाणि रत्नानि कट्याम् उपनिबद्धानि; यावत् तद् वहनं विपरिवृत्तं; तीरस्य नातिदूरे मकरेण मत्स्यजातेन अनयेन व्यसनम् आपादितं; ततः अकल्याणकारी कल्याणकारिणो गले लग्नः; स तेन महता यत्नेन उत्तारितः; स तावत् कृतपरिष्रमो मिद्धम् अवक्रान्तः; तस्य परिवर्तमानस्य अकल्याणकारिणा कट्युपनिबद्धानि रत्नानि दृष्टानि; स संलक्षयति: अयं नाम रत्नानि गृहीत्वा गमिष्यति; अहं रिक्तपाणिर् गमिष्यामि; इति विदित्वा तेन तस्य गाढमिद्धावष्टब्धस्य तानि रत्नान्य् अपहृतानि; कण्टकैश् च अक्षिणी उत्पाटिते; स तम् अन्धं समुद्रतीरे छोरयित्वा प्रक्रान्तः; दैवात् गोपालका गाश् चारयन्तस् तं प्रदेशम् अनुप्राप्ताः; तैर् असौ दृष्टः पृष्टश् च: भोः पुरुष कस् त्वम् ईदृशः इति; तेन यथावृतं समाख्यातं; श्रुत्वा तेषां कारुण्यम् उत्पन्नं; तैर् असौ पालबन्धोर् गृहे नीतः; स तेन विणाम् आश्रावयितुम् आरब्धः; तस्य पालबन्धोर् भार्या यौवनमदाक्षेपात् वीणास्वनं श्रुत्वा तं प्रार्थयितुं प्रवृत्ता; स कृतघ्नचेष्टितम् अनुस्मृत्य कर्णौ पिधायावस्थितो नाधिवासयति; कामाध्यवसितानां नास्ति किंचिद् अकरणीयम् इति तया स्वामि विग्राहितः: माम् अयम् अन्धः पुरुषः प्रार्थयति इति; (##) ईदृशानां त्वं संग्रहं करोषि इति; प्रतिक्रुष्टम् एतद् वैराणां यदुत स्त्रीवैरं; स संलक्षयति: कृतनिग्रहो ऽयं; नास्ति किंचिद् अस्य करणीयम् ऋते निर्वासनाद् इति; स तेन गृहान् निर्वासितः रथ्यावीथीचत्वरशृङ्गाटकेषु वीणया जीविकां कल्पयति; तस्य पिता कालगतः; भ्राता अस्य अकल्याणकारी राज्यैश्वर्याधिपत्ये प्रतिष्ठितः; सो ऽप्य् अनुपूर्वेण सीमान्तरस्य राज्ञो नगरम् अनुप्राप्तः येनास्य पूर्वं दुहिता दत्ता; सा च महती संवृत्ता; तस्या नानादेशनिवासिनो राजपुत्राः पुरोहितपुत्राश् च वरका आगच्छन्ति; सापि तातेनोच्यते: पुत्रि यस्य त्वं दत्ता स कल्याणकारी कुमारो महासमुद्रं (##) गतः; तत्रैव च अनयेन व्यसनम् आपन्नः; तव चेदानीं याचका आगच्छन्ति; यस्यैव त्वां न दास्यामि स विसुखो भविष्यति; कथम् अत्र प्रतिपत्तव्यम्? इति; सा कथयति: तात यद्य् एवं नगरशोभां कारय; अहं स्वयंवराय अवतरामि इति; राजा कथयति: पुत्रि एवं कुरुष्व इति; ततो नानादेशेषु नानाधिष्ठानेषु स्वयंवरणं श्रावितं; तच् च नगरम् अपगतपाषाणशर्करकठल्लं व्यवस्थापितं चन्दनवारिपरिषिक्तं सुरभिधूपघटिकोपनिबद्धम् उच्छ्रितध्वजपताकम् आमुक्तपट्टदामकलापं नानापुष्पावकीर्णं रमणीयं देवानाम् इव नन्दनवनोद्यानं; घण्टावघोषणं च कारितं: शृण्वन्तु भवतो नगरनिवासिनः पौरा, नानादेशाभ्यागतश् च जनकायः; श्वो राजकुमारी स्वयंवराय अवतरिष्यति; तद् युष्माभिर् यथाविभवेन सन्निपतितव्यम् इति; ततः प्रभातायां रजन्यां सा राजकुमारी नानालंकारविभूषिता अनेककुमारीपरिवृत्ता वनदेवतेव कुसुमितवनमध्ये अतीव विभ्राजमाना महता श्रीसमुदायेन मध्ये नगरस्य अनेकेषु प्राणिशतसहस्रेषु सन्निपतितेषु स्वयंवराय अवतीर्णा; स कल्याणकारी अन्यतमस्मिन् प्रदेशे वीणाम् आश्रावयंस् तिष्ठति; कर्माण्य् एव सत्वानां परस्परं संयोजकानि; बलवद् अपि हेतुबलं प्रत्यबलम् अपेक्षत इति; ततः सा राजकुमारी वीणास्वनावर्जितहृदया वीणावादके कल्याणकारिण्य् आक्षिप्ता; तया तस्य स्रग्दाम क्षिप्तम्: एष मम स्वामी इति; जनकायो दुर्मनाः संवृत्तः; केचिद् वेगम् असहमानाः अवध्यातुम् आरब्धाः: कथं नाम नानादेशाभ्यागतान् राजामात्यपुरोहितपुत्रान् अन्यांश् च नगरनिवासिनः प्रधानपुरुषान् प्रत्याख्याय राजकुमार्या एवंरूपयौवनकलासंपद्युक्तया अन्धलकः स्वामी वृतः इति; पौरुषेयैर् दौर्मनस्यविमुखै राज्ञो निवेदितं; देव कुमार्या स्वयंवरावतीर्णया स्वामी वृतः इति; राजा कथयति: कीदृशः? देव अन्धलकः; सो ऽपि श्रुत्वा दुर्मनाः संवृत्तः; ततस् तेन सा आहूयोक्ता; पुत्रि संविद्यन्ते राजानो धनिनः श्रेष्ठिनः सार्थवाहाः अमात्यपुत्राः पुरोहितपुत्राश् (##) च रूपयौवनविभवसंपन्नाः; कस्मात् त्वया एवंविधः स्वामी वृतः? इति; सा कथयति: तात स एव मे रोचते इति; राजा कथयति: यद्य् एवं किमर्थं तिष्ठसि इति; सा तस्य सकाशम् उपसंक्रान्ता कथयति: त्वं मया स्वामी (##) वृतः इति; न ते शोभनं कृतं; किं त्वं चिन्तयसि? एषो ऽन्धलकः; अहं परपुरुषैः सार्धं परिचारयिष्यामि इत्: सा कथयति: नाहम् एवंविधस्य कर्मणः कारिणी इति; स कथयति: कथं ज्ञायते? सा सत्योपयाचनं कर्तुम् आरब्धा: येन सत्येन सत्यवचनेन तस्य कल्याणकारिणो राजकुमारस्य तव चान्तिके रागः समुत्पन्नः, नान्यस्य कस्यचित्, अनेन सत्येन सत्यवचनेन तवैकम् अक्षि यथापौराणं स्याद् इति; सत्याधिष्ठानसमनन्तरम् एव तस्यैकं चक्षुः यथापौराणं संवृत्तं: स कथयति: स एवाहं कल्याणकारी; अकल्याणकारिणा भ्रात्रा एतां दशां नीतः; सा कथयति: कथं ज्ञायते त्वम् एवासौ कल्याणकारी इति; सो ऽपि सत्योपयाचनं कर्तुम् आरब्धः: येन सत्येन सत्यवचनेन तस्य ममाक्षिणी समुत्पाटयतो ऽन्तिके ईषद् अपि न प्रदुष्टं चित्तं मे, अनेन सत्येन सत्यवचनेन मम द्वितीयम् अक्षि यथापौराणं भवेद् इति; तस्य सह सत्ययाचनया द्वितीयम् अक्षि यथापौराणं संवृत्तं; ततः सा राजकुमारी कल्याणकारिणम् अविकलेन्द्रियम् आदाय राज्ञः सकाशं गता कथयति: तात एष एवासौ कल्याणकारी इति; राजा न श्रद्धत्ते; तेन यथावृत्तम् आरोचितं; राजा परं विस्मयम् आपन्नः; ततस् तेनासौ दुहिता महता श्रीसमुदायेन परिणीता; स च कल्याणकारी महता बलसमुदायेन तन्नगरं गत्वा अकल्याणकारिणं च्यावयित्वा पितृके राज्ये प्रतिष्ठापितः. किं मन्यध्वे भिक्षवः? यो ऽसौ कल्याणकारी अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ अकल्य्णकारी एष एव स देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी; पुनर् अप्य् एष यथा अकृतज्ञ अकृतवेदी तच् छ्रूयतां. ______________________________________________________________ The story of Vi÷àkha (concerning a previous birth of Devadatta) भूतपूर्वम् अन्यतमस्यां राजधान्याम् अन्यतमो राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च; स देव्या सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः क्रमशश् चत्वारः पुत्रा जाताः, शाखः प्रशाखः अनुशाखः विशाखश् च; ते उन्नीता वर्धिता महान्तः संवृत्ताः; भूम्यन्तराणां च राज्ञां दुहितृभिः परिणीताः; ते राज्ञो विकर्तुम् आरब्धाः; ततो राज्ञा निर्वासिताः स्वकस्वका (##) पत्नीर् आदाय निर्गताः; यावत् कान्तारमार्गं प्रतिपन्नाः; तेषां पथ्यदनं परिक्षीणं; तैः परस्परंक्रियाकारः कृतः: एकैकां स्त्रियं जीविताद् व्यपरोप्य तन्मांसेन कान्तारमार्गान् निस्तरेम इति; विशाखः (##) संलक्षयति: कामं स्वप्राणविनाशो, न तु परप्राणोपरोधः; किम् अत्र प्राप्तकालं भार्याम् आदाय निष्पलायेय इति; स भार्याम् आदाय निष्पलायितः; सास्य भार्या अन्नपानवियोगान् मार्गश्रमखेदाच् च काहलीभूता कथयति: आर्यपुत्र प्राणैर् वियोक्ष्ये इति; विशाखः संलक्षयति: मया राक्षसमध्यात् परित्राता; इदानीं यदि मरिष्यति, न शोभनम् इति; तेन ऊरुमांसं छित्वा तस्या भक्षणाय दत्तं; बाहुभ्यां च शिरे मुक्त्वा रुधिरं पायिता; सो ऽनुपूर्वेण ताम् आदाय अन्यतमं पर्वतम् उपसृप्तः; तत्र च मूलफलैर् यापयति; तस्य च पर्वतस्य सन्निकृष्टे नदी वहति; तस्यां पुरुषः शत्रुणा हस्तपादविकलः कृत्वा प्रवाहितः; स स्रोतसापह्रियमाणः आर्तस्वरं क्रन्दति; विशाखश् चान्यतमस्मिन् प्रदेशे मूलान्य् उत्पाटयति; तेनासौ पुरुषविरावः श्रुतः; स करुणाम्रेडितचित्तसन्ततिः पर्वतम् अभिरुह्य समन्ताद् व्यवलोकयितुम् आरब्धः; यावत् पश्यति तं पुरुषम् उह्यमानं; स लघु लघ्व् एव पर्वताद् अवतीर्य नदीम् अभ्यवगाह्य तं पुरुषं पृष्ठम् अभिरोह्य नदीम् उत्तीर्य तीरे स्थापयित्वा तं दुःखसन्तापितहृदयः कथयति: वत्स किम् इदम् इति; तेन यथावृत्तं समाख्यातं; ततस् तेनासौ समाश्वासितः; मूलफलैश् च सन्तर्प्य पत्न्याः समर्पितः; तया तस्योपस्थानं कृतं; सा तस्योपस्थानं कुर्वती प्रणयसौमुख्या मुहुर् मुहुर् उपसंक्रम्य विविधाभिः कथाभिर् उपतिष्ठति; धर्मता ह्य् एषा प्रकृत्या मन्दरागिणो भवन्ति बोधिसत्वाः; विशाखस् तया सार्धं कदाचित् परिचारयति कदाचिन् न परिचारयति; बोधिसत्वानुभावेन च तानि कन्दमूलफलानि अतीव वीर्यवन्ति; तान्य् असौ परिभुंजाना क्लेशप्राबल्यात् तं हस्तपादविकलं प्रार्थयितुम् आरब्धा; स न संप्रतिपद्यते; कथयति च: अहं तावद् इदानीं गतप्रत्यागतप्राणः कथंचिज् जीवितः; यदि पुनर् ईदृशं करोमि स्थानम् एतद् विद्यते यद् अयं तव भर्ता मां सर्वेण सर्वं जीविताद् व्यपरोपयति इति; स भूयो भूयस् तया प्रार्थ्यते; दुर्जयाः क्लेशाः; सा तया सार्धं विप्रतिपन्नः; सा तेन सार्धम् आनन्दसौमनस्याद् एव अतीव संरक्ता प्रेष्यमाणापि तत्सकाशान् न गच्छति; स संलक्षयति: यथैवेयम् (##) अध्यवसिता, प्रतिक्रुष्टम् एतद् वैराणां यदुत स्त्रीवैरम्: इदानीम् अहं नष्टः; तेन तया सार्धं संजल्पः कृतः; अयं तव स्वामी यदि जानीते आवयोः संप्रयोगं नियतं तव अनर्थं करोति, मां च जीविताद् व्यपरोपयति इति; सा संलक्षयति: शोभनम् अयं कथयति; उपायसंविधानं कर्तव्यम् इति; असितपण्डितो मातृग्रामः; सा शिरो वस्त्रेण वेष्टयित्वा पर्वतशिलायां निषद्यावस्थिता; यावन् मूलफलान्य् आदाय विशाख आगतः; पश्यति तां तथा विप्रकृतां; ततः पृच्छति: भद्रे किम् एतद् इति; सा कथयति: आर्यपुत्र शिरोरुजा मे ऽतीव बाधते इति; विशाखः कथयति: किमत्र कर्तव्यम् इति; तया पाषाणभेदकः पर्वतप्राग्भारे दृष्टः इति सा (##) कथयति: आर्यपुत्र पूर्वम् अप्य् एषा शिरोरुजा आसिद् वैद्येन पाषाणभेदको व्यपदिष्टः; तेन स्वस्थीकृता इति; विशाखः कथयति: पाशाणभेदकं समन्वेषामि इति; सा कथयति: आर्यपुत्र एष पर्वतप्राग्भारे दृश्यते; अहं त्वां रज्वा धारयामि; त्वम् उत्पाटय इति; ऋजुको ऽसौ महात्मा तस्याः शाठ्यं न वेत्ति; स प्रतिपन्नः: एवं भवतु धारय उत्पाटयामि इति; स तया रज्वा ओसारितः; तेन चैकेन पाणिना रज्जुर् मुक्ता; तया च मुक्ता; नद्यां पतितः; दीर्घायुः स सत्वः; राज्यसुखं च प्रत्यनुभवितव्यं; न मृतः; स्रोतसा उह्यमानः अन्यतमां राजधानीम् अनुप्राप्तः; तत्र च राजा अपुत्रः कालगतः; अमात्याः सपौरजानपदाः सर्वे सन्निपत्य विचारयन्ति: भवन्तो राजा कालगतः; कम् इदानीं राज्ये प्रतिष्ठापयामः इति; तैर् लक्षणज्ञाः पुरुषाः प्रयुक्ताः: भवन्तः समन्वेषत; यः पुण्यमहेशाख्यः सत्वः तं राज्ये प्रतिष्ठापयामः इति; ते सम्नततः समन्वेषितुम् आरब्धाः; न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ विशाखः प्रत्युपस्थितविपाकत्वाद् राज्यसंवर्तनीयस्य कर्मणः नदीम् उत्तीर्य एकस्मिन् प्रदेशे निषण्णः; बोधिसत्वानुभावेन स प्रदेशो ऽलङ्कृतः इवावस्थितः; यावल् लक्षणपरीक्षकाः पुरुषाः तं (##) प्रदेशम् आगताः पश्यन्ति तं महात्मानं राज्यलक्षणसंपन्नं; ते प्रमुदितमनसः अमात्यानां सकाशं गताः कथयन्ति: समन्वेषितः अस्माभिः पुण्यमहेशाख्यः सत्वो यो राज्यम् अर्हति इति; ततस् तैर् अमात्यैर् मार्गशोभां नगरशोभां च कृत्वा महता श्रीसमुदायेन नगरं प्रवेश्य दिवसतिथिमुहूर्तनक्षत्रानुपूर्व्या राज्ये ऽभिषिक्तः; तस्य देवी नास्तीति अमात्याः पुरोहिताः भूम्यन्तरराजानः अन्ये च धनिनः श्रेष्ठिनः सार्थवाहाः स्वकस्वका दुहितॄन् सर्वालङ्कारविभूषिताः आदाय तन्नगरम् आगताः राजा परिणेष्यतीति; स राजा स्त्रिया विप्रलब्धो न प्रतिपद्यते; अमात्याः कथयन्ति: देव अन्तःपुरकुमारामात्यपौरजानपदाः धनिनो राजानो भवन्ति; अन्तःपुरम् उपस्थाप्यतां; नानादेशनिवासिनः प्रधानपुरुषाः भूम्यन्तराश् च राजानः इतस्त्याश् च प्रधानपुरुषाः कन्याः सज्जीकृत्य व्यवस्थिताः; अभिमुखीभवतु इति; तथाप्य् असौ न प्रतिपद्यते; स भूयसा च स्त्रियो जुगुप्सते; पुण्यानुभावात् सत्वानाम् उपभोगा वीर्यवन्तो भवन्ति संपद्यन्ते च; यदा बोधिसत्वस् तस्मात् पर्वतात् कृतघ्नस्त्रिया मुक्तस् तदा तस्मिन् पर्वते मूलफलानि तनूभूतानि; निर्वीर्याणि च संवृत्तानि; ततः सा स्त्री दुर्भिक्षाकालमृत्युभयभीता तं हस्तपादविकलं पुरुषं स्कन्धे आरोप्य ग्रामान्तं समवसृता; रथ्यावीथीचत्वरशृङ्गाटकेषु भिक्षाम् अटति; पृष्टा च कथयति अहं पतिव्रतेति; अस्ति चैष लोकधर्मो या स्त्री पतिव्रता सा लोके पूज्यते; सा यत्र प्रविशति तत्र भिक्षां लभते; यावद् असाव् अनुपूर्वेण तां राजधानीम् अनुप्राप्ता; श्रुत्वा लोकः (##) परं विस्मयम् आपन्नः; केचित् कुतूहलजाताः तां द्रष्टुं बहिर् निर्गताः; नगरनिवासिना जनकायेनावतारो लब्धः; ते ऽवध्यायन्ति क्षिपन्ति विवाचयन्ति: भवन्तः अयं राजा सर्वाः स्त्रियो जुगुप्सते; न पश्यतीमां सतीं पतिव्रतां हस्तपादविकलं पुरुषं स्कन्धेनादाय परिभ्रमतीम् इति; स वृत्तान्तः पुरोहितेन राज्ञो निवेदितः; राज्ञा च संलक्षितं; स कथयति: आहूयतां सा स्त्री पश्यामि इति; सा आहूता, राज्ञा दृष्टा; विपुष्पितं गाथा चोक्ता: भक्षयित्वोरुमांसानि पीत्वा च मम शोणितम् । स्कन्धेन वहसे रुण्डम् इदानीं त्वं पतिव्रता ॥ पातयित्वा प्रपाते मां शिलोद्भेदस्य कारणात् । (##) स्कन्धेन वहसे रुण्डम् इदानीं त्वं पतिव्रता ॥ इति किं मन्यध्वे भिक्षवः? यो ऽसौ राजकुमारः अहम् एव सः तेन कालेन तेन समयेन; यासव् भार्या एष एव स देवदत्तस् तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी; पुनर् अप्य् यथैष अकृतज्ञ अकृतवेदी तच् छ्रूयतां. ______________________________________________________________ The story of Vi÷vantara (concerning a previous birth of Devadatta) भूतपूर्वं भिक्षवो विश्वपुर्यां राजधान्याम् विश्वामित्रो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च प्रशान्तकलिकलहडिम्बडमरतस्कररोगापगतं शालीक्षुगोमहिषीसंपन्नं; धार्मिको धर्मराजो धर्मेण राज्यं कारयति; स च राजा श्राद्धो भद्रः कल्याणाशयः आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः; सो ऽपरेण समयेन देव्या सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; सा अष्टानां व नावानां वा मासानाम् अत्ययात् प्रसूता; दारको जातः अभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णः छत्राकारशिराः प्रलम्बबाहुर् विस्तीर्णललाटः संगतभ्रूस् तुङ्गनासः सर्वाङ्गप्रत्यङ्गोपेतः; तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते; किं भवतु दारकस्य नाम? इति; ज्ञातय ऊचुः; अयं दारको विश्वामित्रस्य राज्ञः पुत्रः; तस्माद् भवतु दारकस्य विश्वन्तर इति नाम इति; विश्वन्तरो दारकः अष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तः; द्वाभ्याम् अंशधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकधात्रीभ्यां; सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेन अन्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम्; स यदा महान् संवृत्तः तदा लिप्याम् उपन्यस्तः सङ्ख्यायां गणनायां मुद्रायां; यानि तानि राज्ञां क्षत्रियाणां मूर्धाभिषिक्तानां (##) जनपदैश्वर्यस्थामवीर्यम् अनुप्राप्तानां महान्तं पृथिवीमण्डलम् अभिनिर्जित्य अध्यावसतां (##) पृथग् भवन्ति शिल्पस्थानकर्मस्थानानि तद्यथा हस्तिग्रीवायाम् अश्वपृष्ठे रथे त्सरौ धनुषि अपयाने निर्याणे अंकुशग्रहे पाशग्रहे तोमरग्रहे छेद्ये भेद्ये वेध्ये मुष्टिबन्धे पादबन्धे शिखाबन्धे दूरवेधे शब्दवेधे मर्मवेधे अक्षूणवेधे दृढप्रहारितायां पञ्चसु स्थानेषु कृतावी संवृत्तः; विश्वन्तरः कुमारो श्राद्धो भद्रः कल्याणाशयः आत्महितपरहितप्रतिपन्नः कारुणिको महात्मा धर्मकामः प्रजावत्सलः सर्वप्रदः सर्वपरित्यागी निःसङ्गपरित्यागी च महति त्यागे वर्तते; तस्य प्रदानविस्तरम् उपश्रुत्य योजनशताद् अपि अर्थिनः अभ्यागच्छन्ति; सर्वांश् च परिपूर्णमनोरथान् प्रेषयति अथ कदाचित् बोधिसत्वो मणिकनकरजतवज्रवैडूर्यमुसारगल्वार्केन्द्रनीलविद्योतितं चन्दनवरसारपरिणामितं सिंहव्याघ्रद्वीपिचर्मपरिणद्धं पवनबलसमजवैः कनकरजतमणिघण्टिकाविघूर्णितरवैः चतुर्भिस् तुरगैर् युक्तं स्यन्दनवरम् अभिरुह्य नगराद् उद्यानाभिमुखो निर्ययौ; अथ केचिद् विप्रा वेदवेदाङ्गविदो विश्वन्तरम् अभिगम्योचुः; जयतु भवान् क्षत्रियकुमारः इति; आह च सर्वेषु खलु लोकेषु विश्रुतः सर्वदो भवान् । रथम् एतद् द्विजातिभ्यो दानं त्वं दातुम् अर्हसि ॥ इत्य् एवम् उक्तो विश्वन्तरो बोधिसत्वः लघु लघ्व् एव तस्माद् रथाद् अवतीर्य हृष्टतुष्टप्रमुदितहृदयस् तेभ्यो द्विजातिभ्यस् तं रथवरम् उपदर्शयन्न् उवाच यथा मया रथस् त्यक्तो विप्रेभ्यः परया मुदा । तथाहं त्रिभवं त्यक्त्वा स्पृशेयं बोधिम् उत्तमाम् ॥ (##) इति; सो ऽपरेण समयेन कुन्दकुमुदहिमरजतसिताभ्रवर्णं सप्तसुजातसुप्रतिष्ठितचरणतलमैरावणविलासगामिनं परमस्वाभाव्यलक्षणालङ्कृतपुण्यनिदर्शनं राजवर्धनं नाम गजवरम् अभिरुह्य परितुष्टभृत्यमित्रसेवकानुयात्रिकैः चन्द्र इव नक्षत्रगणैः परिवृतः संप्राप्ते वसन्तकालसमये संपुष्पितेषु पादपेषु हंसक्रौञ्चमयूरशुकशारिकाकोकिलजीवञ्जीववकनिर्घोषिते वनषण्डे उद्यानभूमिं निर्ययौ; अथ केचित् प्रत्यर्थिकप्रयुक्ता विप्रास् त्वरितत्वरितं विश्वन्तरं कुमारम् अभिगम्य ऊचुः: जयतु भवान् क्षत्रियकुमारः इति; आह च सदैत्यामरलोकेषु विश्रुतः सर्वदो भवान् । दातुम् एतं गजवरम् अस्मभ्यस् त्वम् इहार्हसि ॥ इति एवम् उक्तश् च बोधिसत्वस् तस्माद् अपि गजवराल् लघु लघ्व् एव अवतीर्य हृष्टतुष्टप्रमुदितमनास् तेभ्यस् तं गजवरम् उपदर्शयन्न् उवाच यथा मया गजस् त्यक्तो विप्रेभ्यः परया मुदा । तथाहं त्रिभवं त्यक्त्वा स्पृशेयं बोधिम् उत्तमाम् ॥ शुश्राव च राजा विश्वामित्रः: पुत्रेण च तेभ्यो विश्वन्तरेण राज्यवर्धनो नाम गजवरः प्रत्यर्थिकप्रयुक्तेभ्यो दत्तः इति; (##) श्रुत्वा च पुनः राज्ञा विस्वामित्रेण कोपकुपितेन विश्वन्तरः कुमारः आहूयोक्तः: गच्छ कुमार न ते मद्विषये वस्तव्यम् इति; ततो विश्वन्तरः कुमारः पित्रा परित्यक्तः चिन्तयामास: बोधाय मया कृतव्यवसायेन सर्वलोकानुग्रहार्थं बद्धसन्नाहेन गजो ऽसौ त्यक्तः तद् गृहे वर्तमानेन दानं देयं यथाबलम् । तपोवनं वा संश्रित्य कर्तव्यो नियमः परः ॥ तद् अहं गृहम् उत्सृज्य प्रयास्यामि तपोवनम् । वक्तुं न तूत्सहे वाक्यं न दास्यामीति याचितः ॥ इति अथैवं कृतमतिर् बोधिसत्वो भार्याया माद्र्याः सकाशम् अभिगम्य एतद् विस्तरेण निवेदयामास; ततः सा माद्री सहश्रवणाद् एव (##) प्रियविप्रयोगाशङ्कितहृदया कृतकरपुटा बोधिसत्वम् उवाच: आर्यपुत्र यद्य् एवम् अहम् अपि तपोवनं यास्यामि इति; न शक्यं मया आर्यपुत्रवियुक्तया मुहूर्तम् अपि प्राणान् धारयितुं; कुतः गगनम् इव चन्द्रहीनं सस्यविहीना भवेद् यथा पृथिवी । नलिनीव जलविहीना भर्तृविहीना भवेत् तथा नारी ॥ इति बोधिसत्व उवाच: अवश्यम् आवयोर् अन्ते वियोगेन भवितव्यम्, एष लोकस्वभावः; त्वं च प्रवरान्नपानशयनासनसंवसनोपचिता परमसुकुमारशरीरा; तपोवने च तृणपर्णोपचितायां भूमौ स्वप्तव्यं; मूलफलानि चाहारः; दर्भोपलकण्टकचितायां मह्यां विचरितव्यम्; अभीक्ष्णम् उपवासम् उपवसितव्यं; सर्वजनस्यात्मा उपदर्शयितव्यः; सर्वप्रयत्नेनातिथयः पूजयितव्याः; तत्रापि च मया अवश्यं यथाशक्त्या दानं देयं; तत्र भवत्या न किंचिद् अनुतापः करणीयः; तत् पुनर् अपि तावत् संप्रधार्यताम् इति; माद्री कथयति: आर्यपुत्र यथाशक्त्या अहम् आर्यपुत्रम् अनुवर्तिष्ये इति; बोधिसत्वः कथयति: यद्य् एवं स्मर्तव्या ते इयं प्रतिज्ञा इति; ततो बोधिसत्वः पितरम् उपगम्य मूर्ध्ना च प्रणिपत्योवाच क्षमस्व यत् तात मयापराद्धं गजप्रदानं प्रति पार्थिवेन्द्र । एष प्रयास्यामि पुराद् अरण्यं कोशक्षयो मा नृपते तवाभूत् ॥ इति ततः पुत्रवियोगविक्लवो राजा बष्पोपरुध्यमानगद्गदकण्ठ उवाच: पुत्र तिष्ठ निवर्त्यतां दानान् मतिर् इति; बोधिसत्व उवाच अप्य् एव परिवर्तेत धरा सधरणीधरा । प्रदानान् न त्व् अहं चित्तं निवर्तेय महीपते ॥ इत्य् उक्त्वा प्रक्रान्तः; ततः पुत्रदुहितृकलत्रसहितः शोकोत्कण्ठः पौरजानपदसहस्रैर् अनुगम्यमानः तस्मान् नगरान् निर्जगाम; कश्चित् पुरुषः तं रुदनपरिदेवितशब्दं श्रुत्वा महाजनकायं च नगरद्वारेण निर्गच्छन्तं दृष्ट्वा अन्यतरं पुरुषम् उवाच: भोः पुरुष किंकृतो ऽयं महाजनस्य रुदितशब्दः इति; स उवाच: किं भवान् न जानीते (##) अस्मात् पुरान् नृपतिना स्वसुतः सुदंष्ट्रो निर्वास्यते स्थिरधृतिर् निरतः प्रदाने । तं प्रस्थितं वनम् उपेत्य सपुत्रदारं पौराः समेत्य सुभृशं करुणं रुदन्ति ॥ इति ततो बोधिसत्वस् तस्मान् नगरान् निर्गतान् पौरान् यथान्याय्यम् अभिगम्योवाच: निवर्तन्तु भवन्तः; सुचिरम् अपि हि प्रियसंयोगो भूत्वा अवश्यम् एवान्ते (##) विप्रयोगावसानः; वासवृक्षो ऽध्वप्रतिश्रयभूतो हि बन्धुजनसंयोगः; अवश्यभावी प्रियविप्रयोगः; कुतः सर्वेषु लोकेष्व् अवशस्य जन्तोः प्रियैर् वियोगो भवन्तीति मत्वा । कार्या भवद्भिर् भुवि सर्वयत्नैः स्थिराप्रकम्प्या च शमाय बुद्धिः ॥ इति अथ त्रिंशद्योजनातिक्रान्तं बोधिसत्वम् अवेक्ष्य अन्यतमो ब्राह्मणः अभिगम्योवाच: भोः क्षत्रियकुमार इतस् त्रिंशन्मात्रैर् अधिष्ठानं; ततो ऽहं भवतो गुणश्रवणाद् आगतः; तद् अर्हति भवान् अनेन रथवरेण मे सफलं श्रमं कर्तुम् इति; ततो माद्री संजातामर्षा निष्ठुराभिधानेन तं ब्राह्मणम् उवाच अहो द्विजस्यास्य सुदारुणा मतिर् वने ऽपि यो ऽभ्यर्थयते नृपात्मजम् । न नाम कारुण्यम् इहास्य जायते नरेन्द्रपुत्रे नृपतिश्रिया च्युते ॥ इति बोधिसत्व उवाच: न खलु न खलु भवत्या ब्राह्मणः परिभाषणीयः; कुतः यद्य् एते न भवेयुर् अर्थरुचयो माद्रि प्रतिग्राहकाः बोधिं कः समवाप्नुयाद् भुवि नरः सर्वप्रदानाद् ऋते । षड्भिः पारमिताभिर् उत्तमगुणाः संबोधिसत्वाः सदा दानाद्याभिर् अवाप्नुवन्ति नियतं सर्वज्ञताम् उत्तमाम् ॥ इति ततो बोधिसत्वस् तम् अप्य् अश्वरथं परेण हर्षेण तस्मै ब्राह्मणाय दत्वा उवाच अनेन मात्सर्यमलप्रवाहिना रथप्रदानेन ममास्त्व् इह द्विज । (##) महर्षिभिः सद्भिर् अनुप्रवर्तितो निरास्रवो धर्ममयो महारथः ॥ इति ततो विश्वन्तरः प्रमुदितहृदयस् तम् अपि रथवरं ब्राह्मणाय दत्वा कृष्णाजिनां कुमारीं स्कन्धे आरोप्य माद्री च जालिनं कुमारं तपोवनाभिमुखौ संप्रस्थितौ; अनुपूर्वेण च तपोवनम् अनुप्राप्तौ; ततो विश्वन्तरस् तस्मिंस् तपोवने स्वहृदयप्ररितोषकरं व्रतम् आस्थाय विजहार; यावद् अन्यतमो ब्राह्मणः माद्र्या<ü> मूलफलार्थम् अभिगताया<ü> तपोवनाद् विश्वन्तरम् अभिगम्योवाच: जयतु भवान् क्षत्रियकुमारः; उपस्थायकहीनो ऽहं भ्रमामि सवधूजनः । तदर्थं बालकाव् एतौ मम त्वं दातुम् अर्हसि ॥ इति एवम् उक्तो विश्वन्तरो बोधिसत्वः इष्टसुतपरित्यागं प्रति मुहूर्तं चिन्तापरो बभूव; ततो ऽसौ ब्राह्मणो विश्वन्तरं बोधिसत्वम् उवाच: यतो ऽहं भवन्तम् अर्थये; तत् किम् इदं विचार्यते भवान् ख्यातः क्षितितले सर्वतः करुणात्मकः । यथा शिबिः श्रुतो नित्यं तथा त्वं कर्तुम् अर्हसि ॥ इति एवम् उक्तो बोधिसत्वस् तं ब्राह्मणम् उवाच: भो महाब्राह्मण स्वजीवितपरित्यागे न मे काचिद् विचारणा । किं पुनः स्वसुतत्यागे मम स्यान् मतिर् अन्यथा ॥ अपि तु महाब्राह्मण परित्यक्तौ मया बालौ वनवृद्धौ सुखात्मकौ । मातृहीनौ कथम् इमौ स्थास्यतः करुणात्मकौ ॥ मा भूद् वक्ता च मे कश्चित् कुमारौ निर्घृणो भृशम् । बालौ त्यजति नात्मानं साधु ब्राह्मण मां नय ॥ इति अथ स ब्राह्मणो (##) विश्वन्तरम् उवाच: भोः क्षत्रियकुमार नैतद् भवतः प्रतिरूपं महति राजवंशे प्रसूतस्य सर्वस्यां पृथिव्यां ख्यातयशसः सर्वप्राणिषु दयानुक्रोशप्रवृत्तस्य दानमानसत्कारगन्धहस्तिनः (##) श्रमणब्राह्मणातिथिगुरुजनपूजकस्य कृपणवणीपकानाथदरिद्रजनपरिग्राहकस्य सर्वमनोरथपरिपूरकस्य अमोघदर्शनस्य यत् मम वन्ध्यम् आगमनं भवेत्, मोघो वा मार्गश्रमः निरर्थकं वा दर्शनम्; अफला सा आशा चिरकालाशासितो वा चेतस्य् आशासकः; तत् शिघ्रं सङ्क्कल्पतुरगस्य मनोरथस्य तद्वचननास्तिक्यप्रत्याहतस्य मे निर्वृत्तिर् भवेत्; तद् अर्हति भवान् परिपूर्णमनोरथं मां विसर्जयितुं कुतः जलनिधिवसना<ü> ग्रहान्तराक्षी<ü> गिरिवरपीनपयोधरोत्तमाङ्गीम् । सनगरनिगमां विचार्य भूमिं न तव सुदंष्ट्र समो ऽस्ति दानशक्त्या ॥ इति अथैतद् वचनं ब्राह्मणस्योपश्रुत्य विश्वन्तरो बोधिसत्वः इमां चिन्ताम् आपेदे तनयस्नेहविक्लवः यदि तावत् प्रदास्यामि ब्राह्मणस्य सुतद्वयम् । प्राप्स्याम्य् अहं च माद्री च दुःखं पुत्रवियोगजम् ॥ अथास्मै न प्रदास्यामि भविष्यामि क्षतव्रतः । निराशो ब्राह्मणश् चायं गमिष्यति यथागतः ॥ कामं पुत्रवियोगार्तो भुवि शोकं व्रजाम्य् अहम् । भग्नप्रतिज्ञो न त्व् एव भविष्यामि क्षतव्रतः ॥ इति ततो विश्वन्तरो बोधिसत्वः इष्टसुतपरित्यागं प्रति कृतनिश्चय उवाच: एष भो लोकं दुःखमाहर्णवे प्रतिभये मज्जन्तम् आर्तं भृशम् पारं तारयितुं सुदुष्करशतैर् बध्नामि मार्गप्लवम् । इत्य् उक्त्वा विमलाम्बुपूर्णवदनो वक्त्रेण निर्मन्युना बालाव् अश्रुजलाम्बुपूर्णनयनौ विप्राय तस्मै ददौ ॥ (##) आह च अस्य पुत्रप्रदानस्य फलं विपुलम् आप्नुयाम् । तारयेयम् अहं तेन लोकं संसारसागरात् ॥ इति दत्तमात्रयोश् च पुनस् तयोर् बालदारकयोः इयं च वसुमती षड्विकारं चचाल; ततस् तेन भूमिकम्पेन तद्वनवासिनस् तापसाः संत्रस्ताः अन्योन्यम् ऊचुः किंप्रभावनिमित्तो ऽयं भूमेः कम्पः सुदारुणः । ज्ञतव्यम् इह सुव्यक्तं प्रभावः कस्य ईदृशः ॥ इति तत्रान्यतमो वृद्धतापसो वसिष्ठसगोत्रो निमित्तज्ञानकुशलः; स तेषाम् ऋषीणाम् एतम् अर्थं निवेदयामास नूनं तपोवनरतौ हि फलाम्बुभक्षौ बालौ सुतौ नयनतुष्टिकरौ मनोज्ञौ । दुःखार्दितस्य जगतः परिमोक्षणार्थं विश्वन्तरस् त्यजति कम्पति येन भूमिः ॥ इति ततस् तौ बालदारकौ पितुर् आशयपरित्यागबुद्धिम् अवगम्य करुणकरुणं रुदन्तौ विश्वन्तरस्य पादयोर् निपत्य कृतकरपुटाव् ऊचतुः: प्रसीद तात मा आवां परित्याक्षीः; क्वेदानिं गुरुविहीनौ गमिष्यावः इति अम्बा च तात निष्क्रान्ता त्वं च नो दातुम् अर्हसि । यावत् ताम् अपि पश्यावस् ततो दास्यति नौ भवान् ॥ इति ततो बोधिसत्वः स्नेहविक्लवः साश्रुदुर्दिननयनः तौ बालदारकौ (##) परित्यज्योवाच: पुत्रकौ न मे हृदयम् अस्निग्धं नाकृपा नापि नैर्घृणम् । सर्वलोकहितार्थं तु त्यजामि गुणदर्शनात् ॥ इति अप्य् एवाहं परां बोधिम् अभिगम्य शिवां स्वयम् । दुःखार्णवगतं लोकं तारयेयं निराश्रयः ॥ इति ततस् तौ बालदारकौ पितुर् आशयपरित्यागम् अवगम्य करुणादीनविलम्बिताक्षरं पादयोर् निपत्य कृतकरपुटाव् ऊचतुः यद्य् एवं व्यवसायस् ते वचनाद् आवयोस् त्वया वक्तव्या जननी तात क्षन्तुम् अम्ब त्वम् अर्हसि ॥ इति (##) अपि च तात यन् नौ गुरोर् अपकृतं त्वयि बालभावात् यद्य् अप्रियं वचनम् अन्यद् उदाहृतं वा । शुश्रूषणं च परिपूरितम् एव न स्यात् बालापराध इति तत् खलु मर्षणीयम् ॥ इत्य् उक्त्वा पितरम् अभिवाद्य त्रिः प्रदक्षिणीकृत्य गुरुवचनलालसौ मुहुर्मुहुः संपरिवर्तमानौ नयनाम्बुपरिप्लुताक्षकौ तस्माद् आश्रमाद् विनिश्चक्रामतुः; ततो बोधिसत्वस् तैर् अतिकरुणैर् बालदारकवचोभिः विक्लवीकृतहृदयो बोधौ मनः प्रणिधाय तपोवनपर्णकुटीं प्रविष्टः; निष्क्रान्तमात्रयोश् च बालदारकयोः अयं त्रिसहस्रमहासहस्रो लोकधातुः षड्विकारं कम्पितः; अनेकैश् च देवतासहस्रैः हाहाकृतम् अन्तरिक्षं बभूव अहो प्रदानमाहात्म्यम् अहो खल्व् अस्य निश्चयः । बालाव् इमौ सुतौ त्यक्त्वा यन् न विक्रियते मनः ॥ इति तस्मिंश् च समये माद्री मूलफलान्य् आदाय आश्रमाभिमुखी संप्रस्थिता; तेन च महता भूमिकम्पेन त्वरितम् आश्रमपदं प्रतस्थे; अन्यतमा देवता सिंहरूपधारिणी भूत्व मार्गम् अवरुध्यावस्थिता, मा हैव माद्री बोधिसत्त्वस्य सर्वसत्वनिर्मोक्षणकृतोद्योगस्य दानपारमितायां विघ्नम् उत्पादयिष्यतीति ततो माद्री तां मृगराजवधूम् उवाच मृगराजवधूविलासिनि किम् इदं माम् उपरुध्य तिष्ठसि । ध्रुवम् अस्मि यथा पतिव्रता लघु मार्गाद् अपसर्प मे तथा ॥ अपि च त्वम् अपि मृगराजपत्नी अहम् अपि भार्या नरेन्द्रसिंहस्य । धर्मेण भवसि भगिनी मृगराज्ञि ददस्व मे मार्गम् ॥ (##) इत्य् एवम् उक्ता सा सिंहरूपधारिणी देवता तस्मान् मार्गाद् अपक्रान्ता; ततो माद्री निमित्तान्य् अप्रशस्तानीति मत्वा मुहूर्तं चिन्तयामास: यथायम् अन्तरीक्षे रुदनशब्दः श्रूयते, यथा वनवासिनां भूतानां विक्रोशनशब्दो व्यक्तम् आश्रमपदे अकुशलं भविष्यति इति; आह च यथा स्फुरति मे नेत्रं यथा रौति विहङ्गमः । ध्रुवं तौ बालकौ त्यक्तौ यथा मे मतिर् उत्सुका ॥ यथायं पृथिवीकम्पो वेपते हृदयं च मे । व्यक्तौ तौ बालकौ त्यक्तौ यथा कायश् च सीदति ॥ इति सा एवम् अनर्थशतसहस्राणि चिन्तयन्ती आस्रमपदं गता; प्रविश्य चा आश्रमपदं ससंभ्रान्ता निरीक्षते; न पश्यति पुत्रकौ; ततो विक्लवहृदया वेपमाना अस्थानपदानुसारं विकल्पयति: अस्मिन् प्रदेशे जालिनः कुमारः सहभगिन्या मृगपोतकैर् (##) अभीक्ष्णं क्रीडितवान्; इमानि च ताभ्यां पांसुनगराणि कृतानि; इमानि च तयोः क्रीडनकानि; तौ तु न पश्यामि; अथ वा अम्बा न दृश्यते इति पर्णकुटीं प्रविश्य शयितौ भविष्यतः इत्य् एवम् आशङ्कापरिगतहृदया सुतदर्शनलालसा मूलफलान्य् एकान्ते उपनिक्षिप्य बाष्पाम्बुपरिप्लुतेक्षणा भर्तुः पादयोर् निपत्य पृच्छति: आर्यपुत्र क्व गतौ बालदारकौ इति; विश्वन्तर उवाच आशया समभिक्रान्तो ब्राह्मणो मम सन्निधौ । तस्य तौ दारकौ दत्तौ त्वम् अनुज्ञातुम् अर्हसि ॥ इति अथैवम् उक्ता माद्री विषदिग्धविद्धेव मृगी भूमौ निपपात; जलाशयोद्धृतेव मत्सी पृथिव्याम् आवर्तनपरिवर्तनं करोति स्म; हृतपोतेव कुररी करुणकरुणं विरौति स्म; नष्टवत्सेव गौर् बहुविधं हम्भारवैर् विललाप; आह च बालपङ्कजसमानवक्त्रकौ पद्मपत्रसुकुमारहस्तकौ । दुःखदुःखितम् अदृष्टदुःखकौ कां गतिं मम गतौ हि पुत्रकौ ॥ निरतौ मृगकैः सहाश्रमे मृगशाबार्जनकौ मृगाक्षकौ । कथम् अद्य नु पुत्रकौ मम व्रजतस् तस्य वशे न दुःखितौ ॥ (##) नयनाम्बुपरिप्लुताक्षकौ विरुवन्तौ करुणं सुदुःखितौ । न च मे ऽद्य सुदृष्टकौ कृतौ कृपणं जीवति दुःखितो जनः ॥ अङ्के मम तौ विवृद्धकौ मूलपुष्पफलभोजनात्मकौ । क्षान्तिमार्दवगुरुप्रियौ सदा दुःखितौ हि परमं सुतौ मम ॥ ज्ञातिमातृपरिहीणकौ च तौ बन्धुभिश् च सहसा निराकृतौ । दुर्जनं जनम् उपेत्य पापकं दुःखितौ हि परमं सुतौ मम ॥ क्षुत्तृषापरिगतात्मकौ सदा कस्य तौ वशम् उपागमिष्यतः । आर्तिदुःखपरिपीडितौ च तौ प्रेष्यभावम् उपयास्यतो ध्रुवम् ॥ कर्म नूनम् इह पापकं मया अन्यजन्मनि कृतं सुदारुणम् । प्राणिनः प्रियशतैर् वियोजिता येन गौर् इव विरौम्य् अवत्सिका ॥ येन सत्यवचनेन मे सदा सर्वसत्वसमतां गतं मनः । तेन सत्यवचनेन मे सुतौ दासभावगमनाद् विमुच्यताम् ॥ इति ततो माद्री ताभ्यां बालदारकाभ्यां ये वृक्षा रोपितकायपालितकास् तान् किसलयसंछन्नां दृष्ट्वा ससंभ्रमा परिष्वज्योवाच बालबालकलशावसिक्तकाः पल्लवप्रपतिताश्रुबिन्दवः । चेतना इव रुदन्ति वृक्षका बालकाः स्तनविहीनका इव ॥ पुनश् च तयोर् बालदारकयोः क्रीडनकान् आश्रमवासिनो मृगशाबकान् दृष्ट्वा करुणादीनविलम्बिताक्षरं वचनम् उवाच (##) दुःखम् एतद् अपरम् ह्य् अनल्पकम् यद् भ्रमन्ति मृगशाबका इमे । यद् वयस्यपरिदर्शनोत्सुकाः स्थानकेषु परिमार्गणोत्सुकाः ततो येन मार्गेण तौ बालदारकौ गतौ तं मार्गम् अनुसरन्ती तयोर् बालदारकयोर् इतश् चामुतश् च पदान्य् अनृजुकानि दृष्ट्वा तीव्रदुःखाभ्याहता पुनर् उवाच (##) पात्यमानौ ध्रुवं नीतौ यथा पदविलम्बितम् । क्वचिद् द्रुतगतावृत्तौ हानृशंस द्विजोत्तम ॥ बाष्पगद्गदनिरुद्धकण्ठकौ वेपमानरुचिराधरोष्ठकौ । तौ हि मे हरिणपरिप्लुताक्षकौ कोमलैश् चरणकैः कथं गतौ ॥ इति ततो बोधिसत्वस् तां तथा परिदेवनात्मिकां दृष्ट्वा ताभिस् ताभिः श्रुतिभिर् अनित्यताप्रतिसंयुक्ताभिः बहुप्रकारम् अनुसंज्ञापयन्न् उवाच न दर्पान् न च विद्वेषान् मया त्यक्तं सुतद्वयम् । सर्वसत्वहितार्थं तु त्यक्तौ तौ दुस्त्यजौ सुतौ ॥ आत्मपुत्रकलत्रं च त्यक्त्वा परमदुस्त्यजम् । प्राप्नुवन्ति महासत्वाः शिबिवद् बोधिम् उत्तमाम् ॥ इति त्यागाधिष्ठानान् माद्रि पुत्रौ तौ त्यक्तौ दुस्त्याजौ लोकनिर्मोक्षणार्थम् । दद्यां स्वान् दारान् वाहनं चापि वित्तं सर्वं सर्वेभ्यो दातुम् एषा मतिर् मे ॥ इति अथ माद्री धैर्यम् आलम्ब्य चित्तेन बोधिसत्वम् उवाच न करोम्य् अन्तरायं ते मा ते भून् मतिर् अन्यथा । माम् अपीच्छसि चेद् दातुं निर्विशङ्कं प्रयच्छ माम् ॥ अपि तु यस्यार्थे स्वजनान् धीर त्यजसि स्नेहविक्लवः । तम् अर्थं प्राप्नुहि क्षिप्रं तारयन् हि भवाज् जगत् ॥ इति ततः शक्रो देवेन्द्रः तद् अत्यद्भुतम् अतिदुष्करं च माद्र्या बोधिसत्वस्य च व्यवसायम् आगम्य त्रिदशगणपरिवृतः उपरि (##) विहायसा तदाश्रमपदम् उपगम्य उदारेणावभासेन तद् वनम् अवभास्य गगनतलस्थ एव बोधिसत्वम् उवाच यथा मूढे लोके कुमतिग्रहपर्याकुलमतौ विभोगासक्ताशये च सुतपाशैर् निगदिते । त्वम् एको निःसङ्गस् त्यजसि तनयान् स्नेहजनकान् ध्रुवं क्षेमं शान्तं विमलविरजं प्राप्स्यसि पदम् ॥ इति तद् एवं प्रोत्साह्य बोधिसत्वं शक्रो देवेन्द्रश् चिन्तयामास: एको ऽयम् उपस्थायकविरहितः खेदम् आपत्स्यते; यन्न्व् इमाम् अस्मात् प्राथयेयम् इति; ततो बोधिसत्वसकाशाद् अपक्रम्य ब्राह्मणवेषम् आस्थाय पुनर् बोधिसत्वम् उवाच इमां सर्वानवद्याङ्गीम् अनुरक्तां पतिव्रताम् । संप्रयच्छ कुलश्लाघ्यां मम भृत्यार्थभागिनीम् ॥ इति ततो माद्री संजातामर्षा ब्राह्मणम् उवाच निर्लज्जश् चापि लुब्धश् च त्वम् इह ब्राह्मणाधमः । सद्धर्मनिरतां यस् त्वं माम् इच्छसि पतिव्रताम् ॥ इति ततो विश्वन्तरो बोधिसत्वः करुणापरिगतहृदयो माद्रीं निरीक्षितुम् आरब्धः; अथ माद्री विश्वन्तरं बोधिसत्वम् उवाच न शोचाम्य् अहम् आत्मानं नापेक्षा मे तथात्मनि । यथा त्वाम् अनुशोचामि कथम् एको भविष्यसि ॥ इति ततो बोधिसत्वस् तां माद्रीम् उवाच अहम् इह भुवि माद्रि नानुशोच्यो परिमृश पदम् अक्षयं विशोकम् । तम् इमम् अनुसर द्विजं विशोको मृगशरणे त्व् अहम् आश्रमे ऽभ्युपैमि ॥ इति विदित्वा हृष्टतुष्टप्रमुदितमनाश् चिन्तयामास इदम् अस्मिन् वने दानं पश्चिमं मे भविष्यति माद्रीं चेमां परित्यज्य भविष्याम्य् अपरिग्रहः ॥ इति विदित्वा माद्रीपाणौ गृहित्वा तं ब्राह्मणम् उवाच भावानुरक्तशुश्रूषां सद्वृत्तां प्रियवादिनीम् । (##) (##) मम भार्याम् इमाम् इष्टां गृहाण त्वं द्विजोत्तम ॥ इति ततः पत्नीं सुदंष्ट्रस्य त्यजतो बोधिकाङ्क्षया । षड्विकारा मही कृत्स्ना चचालाम्बुनि नौर् यथा ॥ ततो माद्री बाष्पोपरुद्ध्यमानगद्गदकण्ठा ब्राह्मणवशम् आगता पतिपुत्रदुहितृरहिता इदम् अभ्रवीत् कीदृङ् मया कृतं कर्म अनार्यं पूर्वजन्मसु । नष्टवत्सेव गौर् येन विरौमि विजने वने ॥ ततः शक्रो देवेन्द्रो ब्राह्मणवेषम् अन्तर्धाप्य स्ववेषेण स्थित्वा माद्रीम् उवाच न ब्राह्मणो ऽस्मि सुभगे न च मानुषो ऽस्मि शक्रस् त्व् अहं ह्य् असुरनाशकरः सुरेन्द्रः । प्रीतो ऽस्म्य् अनेन विनयेन तवोत्तमेन तद् ब्रूहि किं वरम् इहेच्छसि मत्सकाशात् ॥ इति ततो माद्री तद्वचनजनितसौमनस्या शक्रं प्रणम्योवाच मम पुत्रौ सहस्राक्ष दासभावाद् विमोचय । पितामहसकाशं च प्रापय त्रिदशेश्वर ॥ इति तथेत्य् उक्त्वा महेन्द्रः पुनर् आश्रमपदं प्रविश्य बोधिसत्वम् उपजग्मिवान्; माद्रीं च वामेन पाणिना गृहित्वा बोधिसत्वम् उवाच अहं माद्रीम् इमां तुभ्यं ददामि परिचारिकाम् । न च ते कस्यचिद् देया न्यासद्रोहो हि गर्हितः ॥ इति ततो शक्रो देवेन्द्रस् तं बालदारकपरिग्रहीतारं तथा व्यामोहयामास यथा अन्यनगरशङ्कया तद् एव नगरम् उपेत्य तौ बालदारकौ विक्रेतुम् आरब्धः; यावद् अमात्यैर् दृष्ट्वा राज्ञे निवेदितम् एतौ पुत्रस्य ते पुत्रौ ब्राह्मणो ऽस्मिन् पुरोत्तमे । जालिनं चैव कृष्णां च विक्रीणीते सुदारुणः ॥ इति एतच् छ्रुत्वा भ्रान्तचित्तः स राजा प्राह क्षिप्रं दर्शय त्वं कुमारौ । नार्यश् चक्रुः क्रोशम् अन्तःपुरस्थाः पौरा राज्ञः क्षिप्रम् एयुः समीपम् ॥ यावद् अन्येनामात्येन राज्ञः सकाशम् उपनीतौ (##) पौत्रौ निरीक्ष्य स नृपो ऽभिमुखोपनीतौ क्षीणस्वरौ कृशतनू मलदिग्धगात्रौ । सिंहासनात् क्षितितलं सहसा पपात पौरा विचुक्रुशुर् अमात्यगणाः स्त्रियश् च ॥ ततो राजा अमात्यान् आमन्त्रयते वने ऽपि वसतो दानेष्व् अभिरतं मनः । तम् इहानयत क्षिप्रं पत्न्या सार्धं सुलोचनम् ॥ इति ततः शक्रो देवेन्द्रो बोधिसत्वम् अभिनमस्य स्वभवनम् उपजगाम; पश्चाच् च राजनि विश्वामित्रे अभ्यतीते ब्राह्मणामात्यपौरजानपदैः सार्धं तदाश्रमपदं गत्वा बोधिसत्वं याचित्वा स्वपुरम् आनीय राज्ये प्रतिष्ठापितवान्; ततो विश्वन्तरो राजा सर्वंददो बभूव; स श्रंअनब्राह्मणवनीपकसुहृत्सम्बन्धिबान्धवानुजीविजनेषु अनेकप्रकाराणि दानानि दत्वा पुण्यानि कृत्वा गाथां भाषते बोधिं प्रार्थयमानेन दानं देयं विशारद । क्षत्रिये ब्राह्मणे वैश्ये शूद्रे चण्डालपुक्कशे ॥ हिरण्यं च सुवर्णं च गवाश्वमणिकुण्डलम् ॥ दद्यात् संपन्नशीलेभ्यो दासकर्मकरं तथा ॥ सुतदारपरित्यागं कृत्वा मुक्तेन चेतसा । प्राप्नुवन्ति नराः शुद्धिम् अस्मिन् लोके परत्र च ॥ इति यदा विश्वामित्रेण राज्ञा विश्वन्तरनिमित्तं जुज्जुकाय ब्राह्मणाय प्रभूतं धनं दत्तं तदासौ विस्तीर्णविभवो जातः; तस्य (##) सुहृत्सम्बन्धिबान्धवा मित्राणि चागम्य कथयन्ति: या च काचित् तव श्रीर् असौ विश्वन्तरं कुमारम् आगम्य इति; स कथयति: किं मम विश्वन्तरेण कृतम् उत्तमवर्णप्रसूतो ऽहं; दक्षिणीयो लोकस्य; येन मम भोगा उपनमन्ति इति भगवान् आह: किं मन्यध्वे भिक्षवः? यो ऽसौ विश्वन्तरो नाम राजकुमारः अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ जुज्जुकः एष एवासौ देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञ अकृतवेदी; तस्मात् तर्हि भिक्षवः एवं शिक्षितव्यं यत् कृतज्ञा भविष्यामः कृतवेदिनः स्वल्पम् अपि कृतं न नाश्ययिष्यामः; प्राग् एव प्रभूतं; इत्य् एवं वो भिक्षवः शिक्षितव्यम् (##) ______________________________________________________________ The story of श्रोणकोटीविंशा बुद्धो भगवान् विहरति वेणुवने कलन्दकनिवापे; तेन खलु समयेन चम्पायां पोतलो नाम गृहपतिः प्रतिवसति, आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनसमुदितो वैश्रवणधनप्रतिस्पर्धी; तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; सा उपस्थीयते शीते शीतोपकरणैः उष्णे उष्णोपकरणैः वैद्यप्रज्ञप्तैर् आहारैः, नातितिक्तैः नात्यम्लैः नातिलवणैः नातिमधुरैः नातिकटुकई नातिकषायैः तिक्ताम्ललवणमधुरकटुकषायविवर्जितैः; हारार्धहारविभूषितगात्री अप्सरा इव नन्दने वने विचारिणी मंचान् मंचं पीठात् पीठम् अनवतरन्ती अधरिमां भूमिं; न चास्याः किंचिद् अमनोज्ञां शब्दश्रवणं यावद् गर्भस्य परिपाकाय तेन खलु समयेन पोतलको गृहपतिः राजगृहं गतः केनचिद् एव करणीयेन; सा चाष्टानां वा नवानां वा मासानाम् अत्ययात् श्रवणे नक्षत्रे प्रसूता; दारको जातः अभिरूपो दर्शनीयः प्रासादिकः; तस्य पादतलयोर् अधस्तात् चतुरङ्गुलमात्राणि रोमाणि सुवर्णवर्णवर्णानि जातानि; यावत् पोतलकस्य गृहपतेः स्वमनुष्यः त्वरितत्वरितं राजगृहं गतः, पोतलकस्य गृहपतेः कथयति: गृहपते दिष्ट्या वर्धसे पुत्रस् ते जातः इति; स प्रीतिसौमनस्यजातः भूयः पृच्छति किं कथयसि गृहपते पुत्रस् ते जातः; पुनः पृच्छति किं कथयसि इति; अथ तस्य पुरुषस्यैतद् अभवत् किम् अयं गृहपतिर् भूयो भूयः पृच्छति? मा मां प्रलापयितुकामः इति विदित्वा तूष्णीम् अवस्थितः; गृहपतिः कथयति: भोः पुरुष क्षूणस् त्वं; यदि त्वया शतम् अपि वाङ् निश्चारिताभविष्यत्, मयापि तव मुखं सुवर्णस्य पूरितम् अभविष्यत् इति; ततः पोतलकेन गृहपतिना तस्य पुरुषस्य त्रीन् वारान् सुवर्णेन मुखं (##) पूरितं; कोष्ठागारिकस्य च सन्दिष्टं दारकस्यावलेहिकामूल्यं विंशतिहिरण्यकोटीर् देहि इति पोतलको गृहपतिः प्रीतमनाः राज्ञः सकाशम् उपसंक्रान्तः देव पुत्रो मे जातः इति; राजा कथयति: शोभनम् एव; ददाम्य् (##) अहं तस्य चम्पायां साधारणं सप्तहस्तिकं दानीयम् इति; पोतलको गृहपतिः राजानं बिम्बिसारम् अवलोक्य चम्पाम् आगतः; ततो गृहपतेर् ज्ञातयः त्रीणि सप्तकान्य् एकविंशतिदिवसान् जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थापयन्ति किं भवतु दारकस्य नाम इति; अन्ये कथयन्ति: अयं दारकः श्रवणनक्षत्रे जातः; पित्रा चास्य जन्मनि विंशतिहिरण्यकोट्यः अवलेहिकामूल्यं दत्तः; तस्माद् भवतु दारकस्य श्रोणः कोटीविंश इति नाम; तस्य श्रोणः कोटीविंश इति नामधेयं व्यवस्थापितं; श्रोणः कोटीविंशो दारकः अष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तः; द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्यां; सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेन अन्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम्; स यदा महान् संवृत्तस् तदा लिप्याम् उपन्यस्तः सङ्ख्यायां गणनायां मुद्रायां; उद्धारे न्यासे निक्षेपे वस्तुपरीक्षायां वस्त्रपरीक्षायां रत्नपरीक्षायां दारुपरीक्षायां हस्तिपरीक्षायां अश्वपरीक्षायां कुमारपरीक्षायां कुमारिकापरीक्षायां; सो ऽष्टासु परीक्षासु उद्घाटको वाचकः पण्डितः पटुप्रचारः संवृत्तः; तस्य पुण्यमहेशाख्यतां श्रुत्वा समानकुलीनैर् बहुभिर् दारिका दत्ताः; तस्य पित्रा त्रीणि वासगृहाणि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकं; त्रीणि उद्यानानि मापितानि हैमन्तिकं ग्रैष्मिकं वार्षिकं; त्रीणि अन्तःपुराणि व्यवस्थापितानि ज्यैष्ठं मध्यं कनीयसं; स उपरिप्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडति रमते परिचारयति; तस्य दिने दिने पंचशतिकाः पाको भोजनार्थं साध्यते ______________________________________________________________ अजातशत्रु, impelled by Devadatta, seeks to take his father King Bimbisàra's life but fails in the attempt devadattena अजातशत्रुः कुमारो विप्रस्थाप्यते: कुमार सर्वेषां राज्ञां यदा शिरसि पलितं जातं भवति, तदा ज्येष्ठं कुमारं (##) राज्यैश्वर्याधिपत्ये प्रतिष्ठाप्य प्रव्रजन्ति; भवतः पितुः केशास् तृतीयं वर्णान्तरं गताः; तथापि कामेष्व् अध्यवसित एव नोपशमं गच्छति इति; अजातशत्रुः कथयति: किम् अस्य करोमि इति; देवदत्तः कथयति पराक्रमस्व इति; कामार्थिनां नास्तिकिंचिद् अकरणीयं; यावद् राजा बिम्बिसारो भगवतो घृतपीतस्य मण्डं पातुकामस्य मण्डम् अधिष्ठाय वेणुवनं संप्रस्थितः; अजातशत्रुणा दृष्टः; तेन कनकः क्षिप्तः; राजा शब्दे कृतावी, तेन तस्य मण्डस्थाली भग्ना; राजा तत एव प्रतिनिवृत्तः ______________________________________________________________ The Buddha, desiring to convert øroõakoñãviü÷a, sends Maudgalyàyana to him, who appears to him in the orb of the sun, and talks to him of the Buddha अत्रान्तरे नास्ति किंचिद् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातं; तत्र (##) भगवान् आयुष्मन्तं महामौद्गल्यायनम् आमन्त्रयते: विनिपातितो मौद्गल्यायन अजातशत्रुणा अकल्याणमित्रोपगूढेन तथागतस्य पिण्डपातः; गच्छ चम्पायां पोतलकपुत्रस्य सकाशात् पिण्डपातम् आदाय इति; एवं भदन्तेत्य् आयुष्मान् महामौद्गल्यायनो भगवतः प्रतिश्रुत्य तद्रूपं समाधिं समापन्नः यथा समाहिते चित्ते राजगृहे ऽन्तर्हितश् चम्पायां प्रत्यष्ठात्; श्रोणः कोटीविंशः आदित्यभक्तः; स दिने दिने काल्यम् एवोत्थाय आदित्यं नमस्यति; आयुष्मान् महामौद्गल्ययानः ऋद्ध्या आदित्यमण्डलं भित्वा अवतीर्णः; अथ श्रोणः कोटीविंशः दृष्ट्वा परं विस्मयम् आपन्नः: प्रत्यक्षम् एवाहम् आदित्यं स्वेन रूपेण पश्यामि इति; दृष्ट्वा च पुनर् गाथां भाषते भित्वा रविं क्षितितलाभिमुखं क एष संप्रत्य् उपैति भवनं समशीघ्र एव । स्यात् किं न्व् अयं दिनकरो धनदः शशाङ्कः शक्रो ऽथ वा सुरपतिः सहसावतीर्णः ॥ इति आयुष्मान् अपि महामौद्गल्यायनस् तस्य चेतसा चित्तम् आज्ञाय गाथां भाषते (##) नाहं दीप्तसहस्ररश्मिकिरणस् सूर्यो न ताराधिपः नाहं वैश्रवणो चास्मि भगवान् नास्मीश्वरस् सुव्रतः । पुत्रं माम् अवगच्छ शान्तमनसो बुद्धस्य दीप्तौजसः भैक्षार्थं तु तवाहम् अभ्युपगतः पिण्डेन कार्यं पुनः ॥ इति श्रोणः कथयति: किं भवान् मुनिः? स गाथां भाषते मेरुं प्राप्य यथा हि कांचनगिरिं स्यात् सर्षपो ऽभ्यागतः सूर्यं प्राप्य यथा भवेच् च तुलितः खद्योतजन्तुः क्षितौ । रत्नाढ्यं च समेत्य सागरम् इह स्याद् गोष्पदं संसृतम् बुद्धं प्राप्य तथा नरोत्तमगुरुं मां विद्धि शास्तात्मजम् ॥ इति श्रोणः कथयति अनेनैवानुमानेन वयं हि तव नायकम् । सुव्यक्तम् अवगच्छामो यथास्ति सुमहातपाः ॥ आज्ञापय किम् आगमनप्रयोजनम् इति; स कथयति: भगवतः पिण्डपातम् अनुप्रयच्छ; को ऽसौ भगवान्? अस्ति गृहपतिपुत्र श्रमणो गौतमः शाक्यपुत्रः शाक्यकुलात् केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः; सो ऽनुत्तरां सम्यक्संबोधिम् अभिसम्बुद्धः; स एष गृहपतिपुत्र बुद्धो नाम; तस्य बुद्ध इत्य् अश्रुतपूर्वं घोषं श्रुत्वा सरोमकूपाण्य् आहृष्टाणि; तेनाभिप्रसन्नेन स एव पंचशतिकः पाकः आयुष्मते महामौद्गल्यायनाय प्रतिपादितः ______________________________________________________________ श्रोणकोटीविंश fills his bowl with food of extraordinary fragrance, which Mahàmaudgalyàyana carries back to the Buddha अथायुष्मान् महामौद्गल्यायनस् तस्यान्तिकात् पिण्डपातम् आदाय तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते चम्पायाम् अन्तर्हितो राजगृहे प्रत्यष्ठाद् वेनुवने कलन्दकनिवापे; तेन भगवतः पिण्डपात उपनामितः; भगवान् भोक्तुम् आरब्धः; राजा मागधः श्रेण्यो बिम्बिसारः द्वितीयं स्थालिपाकम् आदाय भगवत्सकाशम् उपसंक्रामति; यावत् पश्यति सर्वं वेणुवनं नानाविधेन (##) (##) सुरभिणा आहारगन्धेन स्फुटं; स संलक्षयति नूनं शक्रेण देवेन्द्रेण अन्याभिर् देवताभिर् भगवतः पिण्डपातः उपनीतः; यथेदं वेणुवनं नानाविधेन सुरभिणा आहारगन्धेन स्फुटम्; इति विदित्वा भगवन्तम् इदम् अवोचत्: किं भदन्त शक्रेण देवेन्द्रेण अन्याभिर् देवताभिर् भगवतः पिण्डपात उपनीतः? येन वेणुवनं नानाविधेन सुरभिणा आहारगन्धेन स्फुटम् इति; भगवान् आह: न महाराज शक्रेण देवेन्द्रेण नाप्य् अन्याभिर् देवताभिर् उपनीतः; अपि तु तवैव विजिते चम्पायां पोतलकपुत्रस्य दिने दिने पंचशतिकः स्थालीपाकः साध्यते; ततो मौद्गल्यायनेन भिक्षुणा आनितः इति; तस्य भगवान् वर्णं भाषितुम् आरब्धः इति श्रुत्वापि तस्य दर्शनकामता उत्पन्ना; भगवांस् तस्य चेतसा चित्तम् आज्ञाय कथयति: महाराज पुण्यमहेशाख्यस् स सत्वः; मा तस्य आज्ञां दास्यसि; मा ते पुण्यपरिक्षयो भविष्यति; अपि तु महाराज परिभुङ्क्ष्व पात्रशेषं; स कथयति: अहम् अस्मि भदन्त राजा; भदन्त क्षत्रियो मूर्धाभिषिक्तः; न मया कस्यचित् पात्रशेषं परिभुक्तपूर्वं; किंतु भगवान् धर्मतया पिता भवति; यदि भगवान् आज्ञापयति परिभोक्तुम् आरब्धः; भगवान् आह: अस्ति महाराज त्वया कदाचिद् एवंरूपम् अन्नपानं परिभुक्तपूर्वं? राजा कथयति: अयं भदन्त राजकुले वृद्धो, राजा च संवृत्तः नाभिजानात्य् एवंरूपम् अन्नपानम् आस्वादितपूर्वं; पुण्यमहेशाख्यो महाराज स सत्वः य ईदृशम् अन्नपानं परिभुङ्क्ते ______________________________________________________________ King Bimbisàra desires to see श्रोणकोटीविंश अथ राजा मागधः श्रेण्यो बिम्बिसारः भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः; तेन अमात्यानाम् आज्ञा दत्ता: सन्नाहयन्तु भवन्तः चतुरङ्गं बलकायं; चम्पां गमिष्यामि; कस्यार्थे? पोतलकपुत्रं द्रष्टुं; देवस्यासौ विषयनिवासी; इहैवाहूयतां; पुण्यमहेशाख्यो ऽसौ सत्वः; न तस्य आज्ञा दातव्या; देव वयं तथा करिष्यामः, यथा आज्ञां न दास्यामः; स चागमिष्यति; एवं कुरुत इति; तैश् चम्पाया लेखो ऽनुप्रेषितः; भवन्तो नगरशोभां कुरुत; यवसयोगासनं च सम्दानयत; राजा आगमिष्यति; इति श्रुत्वा परितुष्टाः; भूयो लेखो ऽनुप्रेषितः; भवन्तो न राजा आगमिष्यति; अपि तु कुमार आगच्छति इत्; ते सन्त्रस्ताः: कर्कशः (##) कुमारः, कदाचिद् आगत अनर्थं करिष्यति इति; भुयो लिखितं; न राज आगच्छति; नापि कुमारः; अपि तु युष्माभिर् गङ्गा तथा बद्धव्या यथा प्रतिलोमा वहति; इति श्रुत्वा चम्पानिवासिनः पौरास् सन्निपतिताः: भवन्तो नूनम् अस्मान् राजा दण्डयितुकामः, येनैवं लिखति इति तैर् अमात्यानाम् अनेन अर्थेन लेखो ऽनुप्रेषितः; तैर् वाचयित्वा पुनस् तेषां यथाभूतं सन्दिष्टं: भवन्तः एष परमार्थः; न राजा आगच्छति; न कुमारः; नापि गङ्गाबन्धेन किंचित् प्रयोजनम्; अपि तु देवः पोतलकपुत्रं (##) द्रष्टुकामः; तैर् अवचरकः पुरुषः प्रेषितः; तेनाप्य् एवम् एव समाख्यातं; ततस् ते संभूय पोतलकस्य गृहपतेः सकाशं गताः; गृहपते देवः श्रोणं कोटिविंशं द्रष्टुकामः; प्रेषय अमात्यैर् अस्माकं यथाभूतं सन्दिष्टम्; अवचरकपुरुषेणपि स एवार्थः समाख्यातः इति; स कथयति: भवन्तो न प्रेषयामि; यो मम भागस् तं सुवर्णपिण्डैर् अपि बध्नीयाम् इति; ते कथयन्ति: गृहपते यद्य् अप्य् एवं तथापि पश्चिमा जनता अनुकम्पितव्या इति; स कथयति: भवन्तो यद्य् एवं समयतः अनुजानामि; यदि युष्माकम् अपि पुत्राः श्रोणेन सार्धं गच्छति इति; ते कथयन्ति: गृहपते एवं भवतु; गच्छन्तु भवन्तः ______________________________________________________________ श्रोणकोटीविंश goes to Ràjagçha to visit बिम्बिसार अथ पोतलको गृहपतिर् येन श्रोणकोटीविंशस् तेनोपसंक्रान्तः; उपसंक्रम्य श्रोणं कोटीविंशम् इदम् अवोचत्: पुत्र इमेपौर एवं कथयन्ति इति; स कथयति: तात यद्य् एवं गच्छामि इति; पुत्र नूनं स राजा तव पादयोः सुवर्णवर्णानि रोमाणि द्रष्टुकामः; न त्वया तस्य पादौ उत्क्षिप्य दर्शयितव्यौ; राजान अस्थानप्रकोपिनः; मा ते अनर्थं करिष्यन्ति; अयं मुक्ताहारः; एतं राज्ञः पादयोः स्थापयित्वा प्रणामं च कृत्वा तस्य पुरस्तात् पर्यङ्कं बध्वा निषीद; ततो रोमाणि द्रक्ष्यति इति; ततः पोतलको गृहपतिः संलक्षयति: कतरेण यानेन श्रोणं प्रेषयामि? किं हस्तियानेन? अश्वयानेन? रथयानेन्? उत नौयानेन इति; तस्यैतद् अभवत्; नौयानम् एषां वरं; नौयानेन प्रेषयामि इति; तेन नद्यां गङ्गायां नौसङ्क्रमो मापितः; तत्र विचित्रम् उद्यानं कारितं नानापुष्पफलसंपन्नं हंसक्रौञ्चमयूरशुकशारिकाकोकिलादिविहङ्गनिकूजितं; विविधानि वादित्राणि, नर्यश् च नानालङ्कारविभूषिताः समारोपिताः; तद् अनया विभूत्या जलमध्येन प्रेषितः; (##) सो ऽनुपूर्वेण राजगृहसमीपं गतः; राज्ञा बिम्बिसारेण श्रुतं पोतलकपुत्रः आगच्छति इति; तेन यावच् च राजगृहं, यावच् च नादी गङ्गा अत्रान्तरात् खातम् अस्याः पूरयित्वा तन्मध्येन नौर् आकृष्टा; राजगृहं च तन् नगरम् अपगतपाषाणशर्करकठल्लं व्यवस्थापितं चन्दनवारिपरिषिक्तं सुरभिधूपघटिकोपनिबद्धम् आमुक्तपट्टदामकलापम् उच्छृतध्वजपताकं नानापुष्पावकीर्णं रमणीयं देवानाम् इव नन्दनवनोद्यानं; सो ऽनया विभूत्या राजगृहं नगरं प्रवेशितः; ततो ऽसौ राज्ञः सिंहासनस्थस्य मुक्ताहारं पादयोर् दत्वा, शिरसा प्रणम्य, पुरस्तात् पर्यङ्कं बध्वा निषण्णः; राजा तस्य पादतलयोः सुवर्णवर्णानि रोमाणि दृष्ट्वा परं विस्मयम् आपन्नः: अहो पुण्यमहेशाख्यः श्रोणः कोटीविंशः इति ______________________________________________________________ श्रोणकोटीविंश and King Bimbisàra go together to the Bamboo grove in order to see the Buddha दृष्ट्वा कथयति: श्रोण दृष्टस् ते भगवान्? नो देव; आगच्छ गच्छामः; स पृच्छति देव किं भगवान् यानेन गच्च्छति? आहोस्वीत् पादाभ्याम्? इति; राजा कथयति (##) प्रव्रजितो ऽसौ; किं तस्य यानेन? इति; स कथयति: देव यद्य् एवम् अहम् अपि पादाभ्याम् एव गच्छामि इति, पादाभ्याम् एव संप्रस्थितः; तस्य पौरुषेयैर् वस्त्राणि पृथिव्याम् आस्तीर्णानि; स कथयति: किं भगवान् आस्तीर्णेन गच्छति? आहोस्विस् अनास्तीर्णेन? इति; ते कथयन्ति अनास्तीर्णेन इति; स कथयति: अपन्यत वस्त्राणि; अहम् अप्य् अनास्तीर्णेन गच्छामि इति; पौरुषेयैर् वस्त्राणि अपनीतानि; अमनुष्यकैर् आस्तीर्णानि; स कथयति: भवन्तो यूयं मया निवारिताः? इति; ते कथयन्ति: देव निवारिताः; अथ केन पुनर् आस्तीर्णानि? इति; देव पुण्यमहेशाख्यस् त्वम्; अमनुष्यकैर् आस्तीर्णानि इति; तेनाशयतो वाङ् निश्चारिता अपनयन्तु अमनुष्या वस्त्राणि इति; तैर् अपनीतानि; तेन पृथिव्यां पादो न्यस्तः; षड्विकारः पृथिवीकम्पो जातः; इयं महापृथिवी चलति, संचलति, संप्रचलति; व्यथते संव्यथते संप्रव्यथते; पूर्वो दिग्भाग उन्नमति, पश्चिम अवनमति; पश्चिम उन्नमति; पूर्वो ऽवनमति; दक्षिण उन्नमति, उत्तरो ऽवनमति; उत्तर उन्नमति, दक्षिणो ऽवनमति; अन्त उन्नमति, मध्यो ऽवनमति; मध्य (##) उन्नमति, अन्तो ऽवनमति; तत्र भगवान् भिक्षून् आमन्त्रयते स्म: इतो भिक्षव एकनवतं कल्पम् उपादाय न कदाचित् पोतलकपुत्रेण अनास्तीर्णायां पृथिव्यां पादो न्यस्तः; एतर्हि न्यस्तो धर्मगौरवतः, नो तु पुण्यपरिक्षयात्; तेनायं षड्विकारः पृथिवीकम्पो जातः iti ______________________________________________________________ The Buddha converts श्रोणकोटीविंश अथ श्रोणः कोटीविंशो येन भगवान् तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः; ततो भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञत्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा श्रोणेन कोटीविंशेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं; स दृष्टसत्य उत्थाय आसनाद् एकांसम् उत्तरासङ्गं कृत्वा, येन भगवांस् तेन अञ्जलिं प्रणमय्य भगवन्तम् इदम् अवोचत्: लभेयाहं भदन्त स्वाख्याते धर्मविनय प्रव्रज्याम् उपसंपदं भिक्षुभावं चरेयम् अहं भगवतो ऽन्तिके ब्रह्मचर्यम् इति; भगवान् आह: न खलु गृहपुत्र तथागता वा तथागतश्रावका वा अननुज्ञातं कुलपुत्रं मातापितृभ्यां प्रव्राजयन्ति उपसंपादयन्ति वा; गच्छ मातापितराव् अवलोकय इति; राजा कथयति अहं भदन्त प्रभुः सर्वाधिकरणानाम्; अर्थे ममैव धर्मतया अयं पुत्रो भवति; अहम् एनम् अनुजानामि; प्रव्राजयतु भगवान् यथासुखम् इति; ततो भगवता एहिभिक्षुकया आभाषितः एहि भिक्षो चर ब्रह्मचर्यम् इति; ततो वाचो ऽवसानसमनन्तरम् एव मुण्डः संवृत्तः; सङ्घाटीप्रावृतः; पात्रकरकव्यग्रहस्तः सप्ताहावरोपितकेशश्मस्रुः वर्षशतोपसंपन्नस्य भिक्षोर् ईर्यापथेनावस्थितः; आह चात्र एहीति चोक्तः स तथागतेन मुण्डश् च सङ्घाटिपरीतदेहः । सद्यः प्रशान्तेन्द्रिय एव तस्थौ नेपच्छितो बुद्धमनोरथेन ॥ इति षड्वर्गीयास् (##) तद् अवस्फण्डयितुम् आरब्धाः; अयं तावन् नीतपिण्डकः; एकान्तघटके शासने किं विशेषम् अधिगमिष्यति इति (##) स तैर् अवस्फण्डितो येन भगवांस् तेनोपसंक्रान्तः; उपसंक्रम्य आयुष्मन्तम् आनन्दम् इदम् अवोचत्: कतरो भदन्त आनन्द भगवता एकान्तघटकस्य भिक्षोः योगानुकूलस् समाधिर् उक्तः आयुष्मन् श्रोण भगवतोक्तं चङ्क्रमत अविगतसमाधिश् चिरस्थितिको भविष्यतीति तेन शीतवनं श्मशानं गत्वा चङ्क्रमो ऽधिष्ठितः इति; तत्रायुष्मान् श्रोणः कोटीविंशः राजगृहे विहरति शीतवने श्मशाने युक्तः; सातत्ये नैपक्ये संबोधिपक्षिकेषु धर्मेषु भावनायोगम् अनुयुक्तो भवति ______________________________________________________________ श्रोणकोटीविंश gives himself to severe penances. The example of the lute atha आयुष्मतः श्रोणकोटीविंशस्य एकाकिनो रहोगतस्य प्रतिसंलीनस्य एवं चेतसि चेतःपरितर्क उदपादि; यावन्तः खलु भगवतः श्रावकाः आरब्धवीर्या विहरन्ति; अहं तेषाम् अन्यतमः; अथ च पुनर् मे नानुपादायास्रवेभ्यश् चित्तं विमुच्यते; संविद्यन्ते च मे ज्ञातिषु विपुला भोगाः; यन्न्व् अहं निषद्य कामांश् च परिभुङ्जीय; दानानि च दद्यां; पुण्यानि च कुर्याम् इति अथ भगवान् आयुष्मतः श्रोणस्य चेतसा चित्तम् आज्ञाय अन्यतमं भिक्षुम् आमन्त्रयते: एहि त्वं भिक्षो; येन श्रोणः कोटीविंशस् तेनोपसम्क्राम; उपसंक्रम्य श्रोणं कोटीविंशम् एवं वद शास्ता त्वां श्रोण आमन्त्रयते इति; एवं भदन्तेत्य् स भिक्षुर् भगवतः प्रतिश्रुत्य यनायुष्मान् श्रोणः कोटीविंशस् तेनोपसंक्रान्तः; उपसंक्रम्य आयुष्मन्तं श्रोणं कोटीविंशम् इदम् अवोचत्: शास्ता त्वाम् आयुष्मन् श्रोण आमन्त्रयते इति; एवम् आयुष्मन् इत्य् आयुष्मान् श्रोणः कोटीविंशस् तस्य भिक्षोः प्रतिश्रुत्य येन भगवांश् तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकाण्ते स्थितः; आयुष्मन्तं श्रोणं कोटीविंशं भगवान् इदम् अवोचत्: न ते श्रोण एकाकिनो रहोगतस्य प्रतिसंलीनस्य एवं चेतसि चेतःपरितर्क उदपादि? यावन्तः खलु भगवतः श्रावकाः आरब्धवीर्या विहरन्ति; अहं तेषाम् अन्यतमः; अथ च पुनर् मे नानुपादाय आस्रवेभ्यः चित्तं विमुच्यते; संविद्यन्ते च मे (##) ज्ञातिषु विपुला भोगाः; यन्न्व् अहं निषद्य कामांश् च परिभुञ्जीय; दानानि च दद्यां; पुण्यानि च कुर्याम् इति अथ आयुष्मतः श्रोणस्य कोटीविंशस्य एतद् अभवत्: जानाति मे भगवान् चेतसा चित्तम्; इति विदित्वा भीतस् त्रस्तस् संविग्नः आहृष्टरोमकूपो भगवन्तम् इदम् अवोचत्: एवंभदन्त; तेन हि श्रोण त्वाम् एव पृच्छामि; यथा ते क्षमते तथैनं व्याकुरु; किं मन्यसे श्रोण? कुशलस् त्वम् अभूः पूर्वम् आगारिकः सन् वीणायां तन्त्रीस्वने; तथ्यम् अहं भदन्त कुशलो ऽभूवं पूर्वम् आगारिकः सन् वीणायां तन्त्रीस्वने: किं मन्यसे श्रोण? यस्मिन् समये वीणायास् तन्त्र्यः अत्यातता भवन्ति, अपि नु तस्मिन् समये (##) वीणा वल्गुस्वरा भवति? मनोज्ञस्वरा वा स्वरवती वा कर्मण्या वा? नो भदन्त; यस्मिन् समये वीणायास् तन्त्र्यः अतिश्लथा भवन्ति अपि नु तस्मिन् समये वीणा वल्गुस्वरा भवति? मनोज्ञस्वरा वा स्वरवती वा कर्मण्या वा? नो भदन्त; अथ पुनर् यस्मिन् समये वीणायास् तन्त्र्यः नात्यातता भवन्ति नातिश्लथाः सह गुणेषु प्रतिष्ठापिताः, ननु तस्मिन् समये वीणा वल्गुस्वरा वा भवति? मनोज्ञस्वरा वा स्वरवती वा कर्मण्या वा? एवं भदन्त; एवम् एव श्रोण अत्यारब्धं वीर्यम् अत्यौद्धत्याय संवर्तते; अतिलीनं चित्तं कौसीद्याय संवर्तते; तस्मात् त्वं श्रोण समतां प्रतिपद्यस्व; तेन च मा मंस्थाः; तस्मिंश् च प्रमादः; तस्मिंश् च निमित्तम् उद्गृह्णीष्व; अनेन त्वं श्रोण विहारेण विहरन् नचिराद् एव आस्रवाणां क्षयाद् अनास्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयम् अभिज्ञया साक्षात्कृत्वा, उपसंपद्य प्रवेदयसे क्षीणा मे जातिः; उषितं ब्रह्मचर्यं; कृतं करणीयं; नापरम् अस्माद् भवं प्रजानामि इति ______________________________________________________________ श्रोणकोटीविंश follows the advice of the Buddha, and in a short time becomes an arhat अथायुष्मान् श्रोणः कोटीविंशो भगवतो भाषितम् अभिनन्द्य अनुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः; अथायुष्मान् श्रोणः कोटीविंशो भगवता अनेन वीणोपमेन अववादेनाववादितः एको व्यपकृष्टः अप्रमत्तः आतापी प्रहितात्मा व्याहार्षीत्; एको व्यपकृष्टः अप्रमत्त आतापी प्रहितात्मा विहरन्, यदर्थं कुलपुत्राः केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् (##) आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजन्ति, तद् अनुत्तरं ब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयम् अभिज्ञया साक्षात्कृत्वा उपसंपद्य प्रवेदयते: क्षीणा मे जातिः; उषितं ब्रह्मचर्यं; कृतं करणीयं; नापरम् अस्माद् भवं प्रजानामि इति; आज्ञातवान् स आयुष्मान् अर्हन् बभूव सुविमुक्तचित्तः अथायुष्मतः श्रोणास्य कोटीविंशस्य अर्हत्वप्राप्तस्य विमुक्तिप्रीतिसुखसंवेदिनः एतद् अभवत्: अयं मे कालो भगवन्तं दर्शनाय उपसंक्रमितुं, पर्युपसनाय इति; अथायुष्मान् श्रोणः कोटीविंशः सायाह्ने ओरतिसंलयनाद् व्युत्थाय येन हगवांश् तेनोपसंक्रान्तः; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते न्यषीदत्; एकान्तनिषण्ण आयुष्मान् श्रोणः कोटीविंशः bhagavantam idam avocat ______________________________________________________________ The discourse of श्रोणकोटीविंश यो ऽसौ भदन्त भिक्षुर् भवति अर्हन् क्षीणास्रवः कृतकृत्यः कृतकरणीयः अपहृतभारः अनुप्राप्तस्वकार्यः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तः स तस्मिन् समये षट् स्थानान्य् अधिमुक्तो भवति; नैष्क्रम्यम् अधिमुक्तो भवति; त्र्ष्णाक्षयम् उपादानक्षयम् असं मोषं च चेतसा अधिमुक्तो भवति; स्यात् खलु भदन्त इहैकत्यस्य एवं श्रद्धामात्रकं, बत अयम् आयुष्मान् निश्रित्य नैष्क्रम्यम् अधिमुक्त इति; न खल्व् एवं द्रष्टव्यं क्षयाद् भदन्त रागस्य क्षयाद् द्वेषस्य क्षयान् मोहस्य नैष्क्रम्यम् अधिमुक्तो भवति; स्यात् खलु इहैकत्यस्य एवं शीलमात्रकं बत अयम् आयुष्मान् निश्रित्य अव्याबाध्यम् अधिमुक्त इति; न खल्व् एवं द्रष्टुं; क्षयाद् भदन्त रागस्य क्षयाद् द्वेषस्य क्षयान् मोहस्य अव्याबाध्यम् अधिमुक्तो भवति; स्यात् खलु भदन्त इहैकत्यस्य एवं लाभसत्कारश्लोकमात्रकं (##) बत अयम् आयुष्मान् परिमृगयमाणाः प्राविवेक्यम् अधिमुक्त इति; न खल्व् एवं द्रष्टव्यं; क्षयाद् भदन्त रागस्य क्षयाद् द्वेषस्य क्षयान् मोहस्य तृष्णाक्षयम् उपादानक्षयम् असंमोषं च चेतसा अधिमुक्तो भवति; यो ऽसौ भदन्त भिक्षुर् भवति अर्हन्, क्षीणास्रवः कृतकृत्यः कृतकरणीयः अपहृतभारः अनुप्राप्तस्वकार्यः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तः तस्मिन् समये इमानि षट् स्थानान्य् अधिमुक्तो भवति; यो ऽसौ भदन्त भिक्षुर् भवति शैक्ष असंप्राप्तमानसः स उत्तरं योगक्षेमं निर्वाणम् अभिप्रार्थयमानरूपो बहुलं विहरति; तस्मिन् समये शैक्षैः शीलैः समन्वागतो भवति शैक्षैश् चेन्द्रियैः; सो ऽपरेण समयेन आस्रवाणां क्षयाद् अनास्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयम् अभिज्ञया साक्षात्कृत्य उपसंपद्य प्रवेदयते; क्षीणा मे जाति, उषितं ब्रह्मचर्यं; कृतं करणीयं; नापरम् अस्माद् भवं प्रजानामि इति; स तस्मिन् समये अशैक्षैः शीलैः समन्वागतो भवति अशैक्षैश् चेन्द्रियैः; तद्यथा दह्रः कुमारको बालो मन्दः उत्तानशायी तस्मिन् समये दह्रैः शीलैः समन्वागतो भवति दह्रैश् चेन्द्रियैः; सो ऽपरेण समयेन वृद्धेर् अन्वयात्, इन्द्रियाणां परिपाकात् स तस्मिन् समये वृद्धैः शीलैः समन्वागतो भवति वृद्धैश् चेन्द्रियैः; एवम् एव यो ऽसौ भिक्षुर् भवति शैक्ष असंप्राप्तमानसः स उत्तरं योगक्षेमं निर्वाणम् अभिप्रार्थयमानरूपो बहुलं विहरति; स तस्मिन् समये शैक्षैः समन्वागतो भवतिं शैक्षैश् चेन्द्रियैः; सो ऽपरेण समयेन आस्रवाणां क्षयाद् अनास्रवां चेतोविमुक्तिं प्रज्ञाविमुक्तिं दृष्ट एव धर्मे स्वयम् अभिज्ञया साक्षात्कृत्व उपसंपद्य प्रवेदयते; क्षीणा मे जाति, उषितं ब्रह्मचर्यं; कृतं करणीयं; नापरम् अस्माद् भवं प्रजानामि इति; स तस्मिन् समये अशैक्षैः शीलैः समन्वागतो भवति अशैक्षैश् चेन्द्रियैः; तस्य चेत् भृशान्य् अपि चक्षुर्विज्ञेयानि रूपाणि चक्षुष आभाः समागच्छन्ति नास्य तां चेतोविमुक्तिं प्रज्ञाविमुक्तिं पर्याददते; स्थितम् एवास्य तत् चित्तं भवति, अध्यात्मम् अविपरीतं सुविमुक्तं सुभावितं; (##) व्ययं चास्यानुपश्यति; तस्य चेद् भृशा अपि श्रोतविज्ञेयाः शब्दाः घ्राणविज्ञेयाः गन्धाः जिह्वाविज्ञेया रसाः कायविज्ञेयानि स्प्रष्टव्यानि मनोविज्ञेया धर्माः मनस आभाः समागच्छन्ति नास्य तां चेतोविमुक्तिं प्रज्ञाव्मुक्ति पर्याददते; स्थितम् एवास्य तच् चित्तं भवति; अध्यात्मम् अविपरीतं सुविमुक्तं सुभावितं; (##) व्ययं चास्यानुपश्यति; तद्यथा नगरस्य वा निगमस्य वा नातिदूरे महाशैलः पर्वतः स्यात्, अखण्डः अच्छिद्रः असुषिरः सुसंवृत्तः एकघनः; तस्य चेत् पूर्वस्या दिशो भृशो वायुवेग आगच्छेन् नैनं चलयेत्, नैनं कम्पयेत्, नैनं पश्चिमायां दिश्य् उपसंहरेत्; सचेद् दक्षिणस्याः पश्चिमायाः उत्तरस्या दिशो वायुवेगः आगच्छेन् नैनं चलयेत्, नैनं कम्पयेत्, नैनं दक्षिणस्यां दिश्य् उपसंहरेत्; यतस् ततो वा भृशो वायुवेग आगच्छेन् नैनं चलयेत्, नैनं कम्पयेत्, नैनं यतस् तत उपसंहरेत्; एवम् एव तस्य भृशान्य् अपि चक्षुर्विज्ञेयानि रूपाणि चक्षुष आभाः समागच्छन्ति; नास्य तां चेतोविमुक्तिं प्रज्ञाविमुक्तिं पर्याददते; स्थितम् एवास्य तच् चित्तं भवति अध्यात्म अविपरीतं सुविमुक्तं सुभावितं; व्ययं चास्यानुपश्यति इति; इदम् अवोचद् आयुष्मान् श्रोणः कोटीविंशः; इदम् उक्त्वा अर्हन्न् अथापरम् एतद् उवाच स्थविरः नैष्क्रम्याधिमुक्तस्य अव्याबध्यं च चेतसः । प्राविवेक्याधिमुक्तस्य तृष्णाक्षयरतस्य च ॥ उपादानक्षयाधिमुक्तस्य असंमोषं च चेतसः । ज्ञात्वा आयतनोत्पादं ततश् चित्तं विमुच्यते ॥ ततो विमुक्तचित्तस्य शान्तचित्तस्य तायिनः । कृतेषु करणीयेषु करणियं न विद्यते ॥ (##) यथापि पर्वतः शैलो वायुना न प्रकम्पते । एवं रूपाणि शब्दाश् च स्पर्शा गन्धा अथो रसाः ॥ धर्मा इष्टा अनिष्टश् च प्रवेपन्ति तायिनः । स्थितं चित्तम् अनेयस्य व्ययं चास्यानुपश्यति ॥ इति भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त आयुष्मता श्रोणेन कर्म कृतम् यस्य कर्मणो विपाकेन आढ्ये महाधने महाभोगे कुले जातः; सुवर्णवर्णानि च रोमाणि पादतलयोर् जातानि; पंचशतिकश् चास्य दिने दिने स्थालिपाक उपस्थाप्यते; इत एकनवतं कल्पम् उपादाय न कदाचिद् अनास्तीर्णे पृथिवीप्रदेशे पादो न्यस्तः; जातमात्रेण विंशतिहिरण्यकोट्यः अवलेहिकामूल्यं लब्धाः; भगवतश् च शासने प्रविश्य सर्वक्लेशप्रहाणास् अर्हत्वं साक्षात्कृतम् इति भगवान् आह: श्रोणेनैव भिक्षवः कोटीविंशेन कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि; श्रोणकोटीविंशेन कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ; अपि तु (##) उपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च; न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि । सामग्रीम् प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ ______________________________________________________________ The story of Vipa÷yin (concerning a previous birth of श्रोणकोटीविंश) भूतपूर्वं भिक्षवः एकनवते कल्पे विपश्यी नाम सम्यक्संबुद्धो लोक उदपादि, विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; स द्वाषष्टिभिक्षुसहस्रपरिवारः जनपदचारिकां चरन् बन्धुमतीराजधानीम् अनुप्राप्तः; तेन खलु समयेन बन्धुमत्यां राजधान्यां संबहुला गोष्ठिकाः प्रतिवसन्ति; तैः श्रुतं विपश्यी सम्यक्संबुद्धः द्वाषष्टिभिक्षुसहस्रपरिवारः जनपदचारिकां चरन् इहानुप्राप्तः इति; श्रुत्वा च पुनः सर्वे संभूय येन विपश्यी सम्यक्संबुद्धस् तेनोपसंक्रान्ताः; उपसंक्रम्य विपश्यिनः सम्यक्संबुद्धस्य पादौ शिरसा वन्दित्वा एकान्ते निषण्णाः; एकान्तनिषण्णान् सम्बहुलान् गोष्ठिकान् विपश्यी सम्यक्संबुद्धः धर्म्यया कथया संदर्शयति समादापयति समुत्तेजयति संप्रहर्षयति; अनेकपर्यायेण धर्म्यया कथया संदर्श्य (##) समादाप्य समुत्तेज्य संप्रहर्ष्य तूष्णीम्; अथ सम्बहुला गोष्ठिकाः उत्थायासनाद् एकांसम् उत्तरासङ्गं कृत्वा येन विपश्यी सम्यक्संबुद्धस् तेनाञ्जलिं प्रणमय्य विपश्यिनं सम्यक्संबुद्धम् इदम् अवोचन्: अधिवासयत्व् अस्माकं भगवान् त्रैमासीं चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः सार्धं संघेन इति । अधिवासयति विपश्यी सम्यक्संबुद्धः संबहुलानां गोष्ठिकानां तूष्णींभावेन अथ संबहुला गोष्ठिका विपश्यिनः सम्यक्संबुद्धस्य तूष्णींभावेन अधिवासनां विदित्वा भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवतो पादौ शिरसा वन्दित्वा उत्तहायासनात् प्रक्रान्तः; ते संस्थागारे सन्निपत्य सञ्जल्पं कर्तुम् आरब्धाः; कथम् अस्माभिर् भवन्तो भगवान् भोजयितव्यः किं संभूय आहोस्विद् एकैकेन इति; तत्रैके कथयति; यदि दिने दिने संभूय भोजयितव्यो ऽसौ अस्माकं कृषिकर्मान्ताः समुच्छेत्स्यन्ति; तद् यदि भवताम् अभिरुचितं वारेण वारं भोजयामः इति; ते वारेण वारं गणाधीनं भोजयितुम् आरब्धाः; यथाविभवतश् चात्मीयम् अस्यानुप्रयच्छन्ति; तत्रैको ब्राह्मणदारको दरिद्रः; स मातुः सकाशम् उपसंक्रान्तः कथयति: अम्ब गोष्ठिकैः क्रियाकारः कृतः, भगवान् वारेण वारं भोजयितव्यः इति; तद् अहं तनुविभवः; कथं मया भोजयितव्यः इति; सा कथयति: पुत्र यद्य् एवम् अपश्चिमं दिवसं गृहाण; त्वम् इयता कालेन किंचित् समुदानयिष्यसि; गणसन्तकाच् च किंचिद् उत्सदनधर्मकं भविष्यति इति; तेन पश्चिमो दिवसो गृहीतः; तत्र गणसन्तकाद् उत्सदनधर्मकं प्रभूताम् संपन्नं; तेनापि किंचित् समुदानीतं; ततस् तेन (##) लयनं कारितं; तद् वस्त्रैर् आच्छादितं; कोणेषु पंच कार्षापणशतानि स्थापितानि; ऋक्षचर्म चास्य संपन्नं; तद् अपि लयनद्वारे प्रज्ञप्तं; ततः पंचशतिकं पाकं साधयित्वा महता सत्कारेण विपश्यी सम्यक्संबुद्धो भोजितः; पादयोश् च प्रणिपत्य प्रणिधानं कृतम् अनेनाहं कुशलमूलेन आढ्यो महाधनो महाभोगो जायेय; मा कदाचिद् अनास्तीर्णे पृथिवीप्रदेशे पादौ स्थापयेयं; यादृशानि च विपश्यिनः सम्यक्संबुद्धस्य सुवर्णवर्णानि चतुरङ्गुलमात्राणि रोमाणि पादतलयोर् जातानि, ममाप्य् एवंविधानि स्युः; एवंविधानां च गुणानां लाभी स्यां; एवंविधम् एव शास्तारम् आरागयेयं; मा विरागयेयम् इति (##) किं मन्यध्वे भिक्षवः? यो ऽसौ गोष्ठिको ब्राह्मणदारकः एष एवासौ श्रोणः कोटीविंशः तेन कालेन तेन समयेन; यद् अनेन विपश्यिनः सम्यक्संबुद्धस्य कारान् कृत्वा प्रणिधानं कृतं, तस्य कर्मणो विपाकेन आढ्ये महाधने महाभोगे कुले जातः; पादयोश् चास्य सुवर्णवर्णानि चतुरङ्गुलमात्राणि रोमाणि जातानि; इत एकनवतं कल्पम् उपादाय न कदाचिद् अनास्तीर्ने पृथिवीप्रदेशे पादौ स्थापितौ; जातमात्रस्य चास्य विंशतिहिरण्यकोट्यो लब्धाः; मम च शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतं; इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः; एकान्तशुक्लानाम् एकान्तशुक्लः; व्यतिमिश्राणां व्यतिमिश्रः; तस्मात् तर्हि भिक्षवः एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्व् एव कर्मस्व् आभोगाः करणीयः इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ______________________________________________________________ Ràjagçha's people begins tu murmur against Ajàta÷atru and Devadatta यदा अजातशत्रुणा देवदत्ताकल्याणमित्रोपगूढेन राज्ञो बिम्बिसारस्य कनकः क्षिप्तः तदा राजगृहनिवासिनः पौराः अवध्यातुम् आरब्धाः; तत्र केचिद् राज्ञः अकर्णं भाषन्ते अयं पितुः शत्रुत्वे व्याकृतः; कस्मान् न जातमात्र एव प्रघातितः इति; अपरे कथयन्ति: न भवन्तो राज्ञो ऽपराधः; किं सर्वेषां व्याकरणं भूतं भवति? विनीत एवायं कुमारः; अपि तु देवदत्तेनायम् अकल्याणमित्रेण विप्रलब्धः, येन एवंक्रियासु प्रवर्तते इति; अपरे कथयन्ति; न भवन्तो राज्ञो दोषः नापि देवदत्तस्य; अपि तु भगवत एव दोषः; येन देवदत्तः प्रव्राजितः; नो तु लोकधात्वन्तरं नीत्वा अवस्थापितः इति; अपरे कथयन्ति: भगवतो नायम् अपराधः; अपि तु संघस्य येनास्य उत्क्षेपनीयं कर्म न कृतम् इति; तत्र येन राज्ञः अकर्णं भाष्यते तेन (##) न राजा आर्तीयते कर्माण्य् एतानि मया पूर्वम् अन्यासु जातिषु कृतानि उपचितानि इति; येन तु भगवतः संघस्य च अकर्णं भाष्यते, तेन राजा अत्यर्थम् आर्तीयते; मदीयेन दुर्नीतेन लोको भगवतः संघस्य च अकर्णं भाषते इति भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । पश्य भदन्त अन्यैर् अपराद्धम् (##) अन्ये दोषेण लिप्यन्ते इति, भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वन्य् अन्यैर् अपराद्धम् अन्ये दोषेण लिप्ताः; तच् छ्रूयतां ______________________________________________________________ The story of Kåla and Upakåla (concerning a previous birth of Devadatta and अजातशत्रु) भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति, ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च; तस्य द्वौ कुक्कुरौ कूलश् च उपकूलश् च; ताभ्यां राज्ञः अश्वसन्नाहभाण्डिका खादिता; यावद् अपरेण समयेन राज्ञो ब्रह्मदत्तस्य संग्रामः प्रत्युपस्थितः; तेन अमात्यानाम् आज्ञा दत्ता; प्रत्यवेक्षत भवन्तः अश्वसन्नाहभाण्डिकाम् इति; ते प्रत्यवेक्षितुम् आरब्धाः, पश्यन्ति सर्वां छिन्नप्रच्छिन्नां; तै राज्ञे निवेदितं: देव अश्वसन्नाहभाण्डिका कुक्कुरेण भक्षिता इति; राजा कथयति; भवन्तो यद्य् एवं परित्यक्ता मया कुक्कुराः इति; तत्र केचित् प्रघातिताः; केचिन् निष्पलायिताः; यावद् अन्यतमो जानपदः कुक्कुरः जनपदाद् वाराणसीं गच्छति; तेन ते निष्पलायमाना दृष्टाः; पृष्टाश् च: भवन्तः किमर्थम् एवं यूयं सन्त्रस्ताः इति; तैर् यथावृत्तं समाख्यातं; स कथयति: किमर्थं राजा युष्माभिर् न विज्ञप्तः इति; ते कथयन्ति: कः शक्नोति राजानं विज्ञपयितुम् अन्य प्रघातिताः; वयं कथंचित् प्रपलायिताः; स कथयति: तिष्ठतु यूयम्; अहं युष्माकम् अर्थे राजानं विज्ञपयामि इति; तेन समाश्वासिताः प्रतिनिवृत्ताः; ततस् तेन संपातवेलायां श्रवणोपविचारे स्थित्वा राजा गाथया विज्ञप्तः यौ कुक्कुरौ राजकुले निवासिनौ कूलोपकूलौ बलवर्णयुक्तौ । (##) ताव् अत्र घात्यौ वयम् अप्रघात्याः अघात्यघातो न हि देव युक्तः ॥ इति राज्ञा श्रुतं; तेन प्रभातायं रजन्याम् अमात्यानाम् आज्ञा दत्ता: भवन्तो येनाहं रात्रौ गाथया विज्ञप्तः तस्य समन्वेषणं कुरुत इति; तैः रक्षिणाम् आज्ञा दत्ता; समन्वेषतत् भवन्तः केन देवो रात्रौ गाथया विज्ञप्तः इति; तैः समाख्यातं जानपदेन कुक्कुरेणेति; राजा कथयति: भवन्तः परीक्षां कुरुत किं कूलोपकूलाभ्यां भक्षितम् आहोस्वित् अन्यैः कुक्कुरैः इति; अमात्याः सन्निपत्य संजल्पं कर्तुम् आरब्धाः: भवन्तो देवेनैवाज्ञा दत्ता कुक्कुराणां परीक्षां कुरुतेति; तत् कथम् एषां परीक्षा कर्तव्या इति; अन्ये कथयन्ति: किम् अत्र परीक्षितव्यं केशाण्डुकं दत्वा छर्दापयितव्यौ; अथ कूलोपकूलाभ्यां चर्मखण्डा उद्गीर्णाः; राज्ञो निवेदितं; राज्ञा परित्यक्तौ; परिशिष्टानाम् अभयं दत्तम् किं मन्यध्वे भिक्षवः? यौ कूलोपकूलौ एताव् एव देवदत्ताजातशत्रू तेन कालेन तेन समयेन; तदापि एताभ्याम् अपराद्धम् अन्ये दोषेण लिप्ताः; एतर्ह्य् अपि एताभ्याम् अपराद्धम् अन्ये दोषेण लिप्ताः; पुनर् अपि यथा देवदत्तः अकृतज्ञ अकृतवेदी तच् छ्रूयतां. ______________________________________________________________ The story of a hunter and an ungrateful man (concerning a previous birth of Devadatta) भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राज्यं कारयति; यावद् अन्यतमः पुरुषः (##) परशुम् आभङ्गीम् आदाय काष्ठार्थी वनं गतः; स तत्र काष्ठं पर्येषमाणः सिंहेनाभिद्रुतः; निष्पलायमानः कूपे पतितः; सो ऽपि तद्भक्षणाध्यवसायस् तत्रैव पतितः; आशीविषेण मूषको ऽभिद्रुतो निष्पलायते; मूषकाभिलाषात् श्येनकः प्रधावितः; यावत् सर्वे कूपे निपतिताः; तेन सर्व एव व्यापन्नाः; परस्परम् अभिलषन्ते व्यापादनाय; सिंहः कथयति: भवन्तः सर्वे यूयं मम गम्याः; अपि तु वयं कृच्छ्रसङ्कटसंबाधप्राप्ताः; निश्चलास् तिष्ठत; मायं व्यापादनकालः इति; यावत् दैवान् मृगलुब्धको मृगान् पर्येषमाणस् तं प्रदेशम् अनुप्राप्तः; स तं कूपं निरीक्षितुम् आरब्धः; (##) तत्रैवं भ्रान्तैर् वाङ् निश्चारिता: भोः पुरुष परित्रायस्व इति; ततस् तेन मृगलुब्धकेन ज्ञात्वा पूर्वतरं सिंह उद्धृतः; स पादयोर् निपत्य कथयति: कृतज्ञस् ते भविष्यामि; किंतु अत्रकृष्णशिरस्कस् तिष्ठति; स त्वया नोद्धर्तव्यः; कृतघ्ना ह्य् एत भवन्ति इत्य् उक्त्वा प्रक्रान्तः; यावत् तेन मृगलुब्धकेन सर्वे अनुपूर्वेण उद्धृताः; यावद् अपरेण समयेन सिंहेन मृगो जीविताद् व्यपरोपितः; स च मृगलुब्धकस् तं प्रदेशम् अनुप्राप्तः; सिंहेन तं परिज्ञाय स मृगः पादयोर् निपत्य दत्तः; अपरेण समयेन राजा ब्रह्मदत्तः उद्यानभूमिं निर्गतः सार्धम् अन्तःपुरेण; स तत्रोद्याने सुखम् अनुभूय मिद्धम् अवक्रान्तः; अन्तःपुरजनो विश्वस्तविहारी उद्याने चंक्रम्यते तिष्ठति निषीदति मिद्धम् अवक्रामति; वस्त्राणि शोधयति; अलंकाराण्य् अपनीय पार्श्वे स्थापयति; यावद् अन्यतमा अन्तःपुरिका अलंकारम् अवमुच्य पार्श्वे स्थापयित्वा मिद्धम् अवक्रान्ता; तत् श्येनकेनापहृत्य तस्मै लुब्धकाय कृतज्ञतया दत्तं; राजा ब्रह्मदत्तो निद्राक्लमं प्रतिविनोद्य लघु लघ्व् एव वाराणसीं प्रविष्टः; अन्तःपुरकुमारामात्यपौरजानपदो ऽपि अतित्वरेण गतः; यावद् असाव् अन्तःपुरिका अलंकारं समन्वेषति; न पश्यति; तया राज्ञे निवेदितं: देव उद्याने मे अलंकारः अपहृतः इति; राज्ञा अमात्यानाम् आज्ञा दत्ता: भवन्तः अलंकाराः उद्याने अपहृतः; समन्वेषत केन गृहीतः इति; ते समन्वेषितुम् आरब्धाः; स कृष्णशिरस्कः तस्य मृगलुब्धकस्य कालेन कालम् उपसंक्रामति; तेन तस्य गृहम् उपसंक्रामता उपांशुना विज्ञातम् अस्यालंकारो ऽस्तीति; तेन कृतघ्नतया राज्ञो गत्वा आरोचितं; ततो राज्ञा परमकोपकुपितेन मृगलुब्धको राजपुरुषैर् आह्वाय्य उक्तः: भोः पुरुष त्वया उद्यानाद् अलंकारो ऽपहृतः इति; ततस् तेन सन्त्रस्तेन यथावृत्तं समाख्याय असाव् अलंकारो राज्ञे समर्पितः; तथाप्य् असौ पुरुषः चारके बध्वा स्थापितः; मूषकेन गत्वा आशीविषाय निवेदितं: तेन कृष्णशिरस्केन पापकारिणा अस्माकं कल्याणमित्रो राज्ञा चारके बध्वा स्थापितः इति; आशीविषः कथयति: भोः लुब्धक अहं राजानं (##) दशामि; त्वया एभिर् मन्त्रपदैर् एभिश् च ओषधैः चिकित्सितव्यः; एवं स राजा अभिप्रसन्नो नियतं त्वां मुञ्चति; भोगसंविभागं च करोति इति; स कथयति: शोभनम् एवं कुरु; आशीविषेण राजा दष्टः; लुब्धकेन गत्वा मन्त्रैश् चौषधैश् च चिकित्सितः; ततो राज्ञा परितुष्टेन बन्धनान् मुक्तः; भोगैश् च संविभक्तः (##) भगवान् आह: किं मन्यध्वे भिक्षवः? यो ऽसौ लुब्धकः अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ कृतघ्नपुरुषः एष एव स देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञः अकृतवेदी; पुनर् अपि यथा अकृतज्ञः अकृतवेदी तच् छ्रूयतां. ______________________________________________________________ The story of Nanda, the Mungoose (concerning a previous birth of Devadatta) भूतपूर्वं भिक्षवो सप्ताह अकालमेघः समुपागतः; देवे वर्षति नकुल आश्रमं प्रविष्टः; मूषिको ऽपि तत्रैव प्रविष्टः, आशीविषो ऽपि वर्षभयात् परिभ्रमन् तत्रैव प्रविष्टः; यावद् असौ नकुलस् तं मूषिकम् अभिद्रवितुम् आरब्धः; आशीविषः कथयति: भवन्तो वयं कृच्छ्रसङ्कटसंबाधप्राप्तः; परस्परम् अव्याबाधां कुरुत; निश्चलास् तिष्ठत इति; तत्राशीविषस्य संज्ञाकरणं प्रियसेन इति; नकुलस्य नाम नन्द इति; मूषिकस्य गङ्गदत्त इति; इति; प्रियसेन नन्देन च गङ्गदत्त उक्तः; अनालक्ष्य गच्छ; अस्माकम् आहारं पर्येषय इति; स ऋजुको भद्राशयः; तयोर् अर्थाय आशयेन आहारं पर्येषितुम् आरब्धः; न लभते; नन्दः प्रियसेनस्य कथयति; यदि गङ्गदत्तः आहारं विना आगच्छति, मया स एव भक्षयितव्य इति; प्रियसेनः संलक्षयति कृच्छ्रसङ्कटसंबाधप्राप्तो ऽप्य् एषस् तस्य बधाय पराक्रमति; प्राग् एव यद्य् असौ विना आहारेण आगच्छति; सर्वथा तस्य सन्देष्टव्यम् इति; तेन तस्य सन्दिष्टं; नन्द एवं कथयति: यदि गङ्गदत्तः विना आहारेणागच्छति स एव मया भक्षयितव्य इति; गङ्गदत्तेन आहारं पर्येषमाणेन न किंचिद् आसादितं; स संलक्षयति नियतम् असौ मां भक्षयति: इति; तेन प्रियसेनस्य सन्दिष्टम् क्षीणा नरा निष्करुणा भवन्ति आर्ताः क्षुधावेधपरिश्रमेण । वाच्यस् त्वया एष कृतघ्नसत्वो न गङ्गदत्तः पुनर् आगमिष्यति ॥ इति किं मन्यध्वे भिक्षवः? यो ऽसौ गङ्गदत्तः अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ नन्दनामा नकुलः एष एव स देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अकृतज्ञः अकृतवेदी; एतर्ह्य् अप्य् एष अकृतज्ञः अकृतवेदी (##) उद्दानम्: भुङ्क्ष्व लिखिर् नटः काकः चक्रः कुम्भीरचन्दनम् । कायः कविर् मणिर् वण्टः कन्याथ धनपालकः ॥ ______________________________________________________________ King Bimbisàra makes exceeding grants to अजातशत्रु यदा अजातशत्रुणा राज्ञो बिम्बिसारस्य कनकः क्षिप्तः तदा राज्ञा उपालब्धः: कुमार किमर्थं त्वया मम कनकः क्षिप्तः स कथयति: देव रोषात्; देवस्य भोगाः संविद्यन्ते; मम न (##) संविद्यन्ते; राजा कथयति: पुत्र यद्य् एवं गच्छ चम्पा साधारणा तव भवतु इति; स हृष्टतुष्टप्रमुदितो देवदत्तस्य सकाशं गत्वा कथयति: आर्य मया चम्पा साधारणा लब्धा इति; स कथयति: कुमार दृष्टं ते पराक्रमस्य फलम् आर्य दृष्टं; भूयः पराक्रमस्व; अतिवृद्धिस् ते भविष्यति इति; स चम्पायां प्रकरप्रत्ययैः पीडयितुम् आरब्धः; पीड्यमानो महाजनकायः निष्पलायितुम् आरब्धः; केचिद् राजगृहं गताः; केचिद् देशान्तरं गताः; अमात्यै राज्ञो दूतो ऽनुप्रेषितः: देव कुमारश् चम्पां पीडयति; जनः पीड्यमानो निष्पलायते; तद् अर्हति देवः कुमारस्य निवारणं कर्तुम् इति; राजा कथयति: कुमार कस्माज् जनपदान् पीडयसि इति; स कथयति: देव साधनं न पुष्यति इति; राजा कथयति: यद्य् एवं राजगृहम् एकं त्यक्त्वा मगधविषयं गृहाण इति; मगधविषयं गृहीत्वा देवदत्तस्य सकाशं गत्वा कथयति: आर्य मया (##) राजगृहम् एकं मुक्त्वा सर्वो मगधविषयो लब्धः इति; स कथयति: ईदृशं पराक्रमस्य फलं; भूयः पराक्रमस्व इति; स मगधविषयं नाशयितुम् आरब्धः; मगधविषयनिवासिना जनकायेन राजा बिम्बिसारो विज्ञप्तः; देव कुमारो मगधविषयं नाशयति; निवर्त्यताम् इति; स राज्ञा आहूयोक्तः कुमार किमर्थं मगधविषयं नाशयसि इति; स कथयति देव प्रभूतो जनकायो न पुष्यति इति; राजा कथयति; कुमार यद्य् एवं कोशम् एकं मुक्त्वा सर्वं तवैव भवतु इति; स राजगृहम् अपि गृहीत्वा देवदत्तस्य सकाशं गतः कथयति: आर्य मया कोशम् एकं मुक्त्वा, सर्वभोगा लब्धाः इति; स कथयति पराक्रमफलम् एतत्; अपि तु कोशबलिनो हि राजानः; यस्य कोशः स राजा; कोशार्थं पराक्रमस्व इति; स राजगृहम् अपि नाशयितुम् आरब्धः; राजगृहनिवासी जनकायः अन्यश् च मगधनिवासी चम्पेयश् च सर्व एव सन्त्रस्ताः यथा अजातशत्रुर् न पश्यति तथा दूतसंप्रेषणेन राजानं विज्ञपयितुम् आरब्धाः: देवेन वयं पुत्रवत् परिपालिताः; कुमारेणात्यन्तं निःस्वीकृताः; प्रायो देवस्य जनपदा निष्पलायिताः; वयम् अपि निष्पलायामः इति; धर्मप्रधानः स राजा; करुणात्मकश् च; तेन समुत्पन्नमन्युना अजातशत्रुर् आहूय प्रियमधुरवचोनुकूलतया शिरस् परामृश्योक्तः: पुत्र मया तव सर्वजनपदा दत्ताः; किमर्थम् उद्वेजयसि? प्रतिपालय इति; स कथयति: देव कोशबलिनो राजानः; मम कोशबलं नास्ति; किं करोमि इति; अ कथयति: यद्य् एवम् अन्तःपुरम् एकं मुक्त्वा सर्वं तवैव भवतु इति; तथाप्य् असौ दुष्टप्रकृतिः पापसहायश् च नाशयत्य् एव, नावतिष्ठते; राज्ञा सोपालम्भम् उक्तः: सकोशकोष्ठागारजनपदास् तवैव दत्ताः; इदानीं किमर्थं नाशयसि इति ______________________________________________________________ अजातशत्रु casts his father in prison, there to die of hunger sa evam ukte रुषितः अमात्यानां कथयति: भवन्तो यो राजानं क्षत्रियं मूर्धाभिषिक्तं परिभाषते, तस्य को दण्डः इति; अमात्याः कथयन्ति: देव वधो दण्डः इति; स कथयति: पिता मम; कथम् एनं प्रघातयामि? गच्छत; चारकावबद्धम् एनं स्थापयत इति; स चारके प्रक्षिप्तः; अनुरक्तपौरजानपदः स राजा; तद्विषयनिवासी च जनकायः श्रुत्वा (##) दुर्मनाः संवृत्तः; अजातशत्रुश् चण्डो रभसः कर्कशः इति नास्य कश्चित् परिवादं मन्त्रयति; राजा (##) बिम्बिसारश् चारके कर्मपरायणो ऽवतिष्ठते; तस्य च वैदेही स्थालीपाकं प्रवेशयति: अजातशत्रुश् चारकपुरुषान् पृच्छति: भवन्तः कथं वृद्धराजा यापयति? इति; ते कथयन्ति: देव जननी ते स्थालीपाकं प्रवेशयति इति; अजातशत्रुणा आज्ञा दत्ता: धारयत भक्तं पानं च यथा न भूयः प्रवेशयति इति; अन्तःपुरे चाज्ञा दत्ता न केनचिच् चारके भक्तं पानं प्रवेशयितव्यं; यः प्रवेशयति तस्य वधो दण्डः इति; तस्य रौद्रकर्मतां ज्ञात्वा न कश्चिद् भक्तं साधयति; कुत एव प्रवेशयिष्यति; ततो वैदेही भर्तृस्नेहोपरुद्ध्यमानहृदया सक्तुकल्केन गात्राणि म्रक्षयित्वा नूपुराणि च पानीयस्य पूरयित्वा प्रवेशयितुम् आरब्धा; तेनासौ यापयति; चारकपुरुषैः सो ऽप्य् उपायो विज्ञातः; किंतु अनुरागात् तस्य राज्ञः अजातशत्रोर् न निवेदयन्ति; भूयः अजातशत्रुश् चारकपुरुषान् पृच्छति: भवन्तो वृद्धराजा कथं यापयति? इति; तैर् इस्तरेण समाख्यातं; स कथयति: भवन्तो वैदेहीं धारयत, यथा न भूयः प्रविशति इति; ततो भगवान् तत्कुशलमूलावरोपणार्थं गृद्ध्रकूटपर्वते वातायनाभिमुखं चंक्रमितुम् आरब्धः; राजा बिम्बिसारः वातायनेन भगवन्तम् अवलोक्य प्रामोद्यम् उत्पादयति येन प्राणैर् न वियुज्यते; आजातशत्रुः च भूयश् चारकपुरुषान् पृच्च्छति भवन्तः अन्नपानं विधारितं; इदानीं वृद्धराजः कथं यापयति इति; ते कथयन्ति: भगवांस् तस्यानुग्रहार्थं गृद्ध्रकूटे पर्वते चंक्रम्यते; तम् असौ स्थितः प्रतिदिनं परीक्षते इति; स कथयति वातायनानानि पिथयन्तु; तस्य च पादौ क्षुरेण निर्लिखत इति; तैर् वातायनानानि पिहितानि; तस्य च पादौ क्सुरेण निर्लिखितौ; स दुःखवेदनार्तो बाष्पोपरुद्ध्यमानगद्गदकण्ठः अश्रुपर्याकुलेक्षणश् चिन्तयति: न मां भगवान् कृच्छ्रसङ्कटसंबाधप्राप्तं समन्वाहरति iti ______________________________________________________________ The Buddha sends Maudgalyàyana to visit and comfort the old king अत्रान्तरे नास्ति किंचित् बुद्धानां भगवताम् अज्ञातम् अदृष्टम् अविदितम् अविज्ञातं; धर्मता खलु बुद्धानां भगवतां महाकारुणिकानां लोकानुग्रहप्रवृत्तानाम् एकारक्षाणां (##) शमथविपश्यनाविहारिणां त्रिदमथवस्तुकुशलानां चतुरोघोत्तीर्णानां चतुरृद्धिपादचरणतलसुप्रतिष्ठितमतीनां चतुर्षु संग्रहवस्तुषु दीर्घरात्रकृतपरिचयानां पञ्चाङ्गविप्रहीनानां पञ्चगतिसमतिक्रान्तानां षडङ्गसमन्वागतानां षट्पारमितापरिपूर्णानां सप्तबोध्यङ्गकुसुमाढ्यानाम् अष्टाङ्गमार्गदेशिकानां नवानुपूर्वविहारसमापत्तिकुशलानां दशबलिनां दशदिक्समापूर्णयशसां दशशतवशवर्तिप्रतिविशिष्टानां त्री रात्रेस् त्रिर् दिवसस्य बुद्धचक्षुषा लोकं व्यवलोक्य ज्ञानदर्शनं प्रवर्तते: को हीयते को वर्धते कः कृच्छ्रप्राप्तः कः संकतप्राप्तः कः संबाधप्राप्तः कः कृच्छ्रसंकटसंबाधप्राप्तः को ऽपायनिम्नः को ऽपायप्रवणः को ऽपायप्राग्भारः कम् अहम् अपायाद् उद्धृत्य स्वर्गे मोक्षे च प्रतिष्ठापयेयं; कस्य अनवरोपितानि कुशलमुलानि अवरोपयेयं? कस्यावरोपितानि परिपाचयेयं? कस्य पक्वानि विमोचयेयम् इति; तत्र भगवान् आयुष्मन्तं महामौद्गल्यायनम् आमन्त्रयते: गच्छ मौद्गल्यायन; राजानं बिम्बिसारं मद्वचनाद् आरोग्य; एवं स वद: भगवान् कथयति: यत् कल्याणमित्रेण करणीयं कृतं तत् ते मया; उद्धृतस् ते नरकतिर्यक्प्रेतेभ्यः पादः; प्रतिष्ठापितो देवमनुष्येषु; पर्यन्तीकृतः संसारः; उच्छोषिता रुधिराश्रुसमुद्राः; लङ्घिता अस्थिपर्वताः; पिहितान्य् अपायद्वाराणि; विवृतानि स्वर्गमोक्षद्वाराणि; अपि तु त्वयैवैतानि कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि; त्वयैव कर्माणि कृतान्य् को ऽन्यः प्रत्यनुभविष्यति? न महाराज कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ; अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च; न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि । सामग्रीम् प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ तस्मात् तर्हि ते महाराज कर्मपरायणेन भवितव्यम् इति; एवं भदन्तेत्य् आयुष्मान् महामौद्गल्यायनो भगवतः प्रतिश्रुत्य (##) तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते गृद्ध्रकूटे (##) अन्तर्हितश् चारके प्रत्यष्ठात्, राज्ञो बिम्बिसारस्य पुरस्तात्; एवं चाह: महाराज भगवांस् ते आरोगयति; वन्दे भदन्त महामौद्गल्यायन भगवन्तं च; भगवान् महाराज एवम् आह: यत् कल्याणमित्रेण करणीयं कृतं तत् ते मया; उद्धृतस् ते नरकतिर्यक्प्रेतेभ्यः; प्रतिष्ठापितो देवमनुष्येषु; पर्यन्तीकृतः संसारः; उच्छोषिता रुधिराश्रुसमुद्राः; लङ्घिता अस्थिपर्वताः; पिहितान्य् अपायद्वाराणि; विवृतानि स्वर्गमोक्षद्वाराणि; अपि तु त्वयैवैतानि कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि; त्वया कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति? न महाराज कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ; अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च; न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि । सामग्रीम् प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ तस्मात् तर्हि ते महाराज कर्मपरायणेन भवितव्यम् इति; सा चारकावरुद्धः क्षुरपादाभिलिखनान्नपानवियोगदुःखैर् अभ्याहतः कथयति: कुत्र भदन्त महामौद्गल्यायन प्रणीत आहारो भुज्यते इति; स कथयति: महाराज चातुर्महाराजकायिकेषु देवेषु इत्य् उक्त्वा अयुष्मान् महामौद्गल्यायनः तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते चारके अन्तर्हितो गृद्ध्रकूटपर्वते प्रत्यष्ठात् ______________________________________________________________ The tardy repentance of Ajàta÷atru and the death of बिम्बिसार अजातशत्रोः पुत्रस्य उदयभद्रस्य अङ्गुल्यां पिटको जातः, स रुदन्न् अजातशत्रोः सकाशम् उपसंक्रान्तः; स तम् अङ्के स्थापयित्वा आलिङ्गति चुम्बति परिष्वजति; तथाप्य् असौ रुदत्य् एव; नावतिष्ठते; अजातशत्रुणा तत्सन्तिका अङ्गुलिः मुखे प्रक्षिप्ता; स्फोटको मुखे स्फुटितः; अजातशत्रुणा पूयशोणितं पृथिव्यां छोरितम्; उदायिभद्रः कुमारः पूयशोणितं दृष्ट्वा भूयसा रोदितुम् आरब्धः इति; वैदेह्या विपुष्पितं दृष्ट्वा अजातशत्रुः कथयति: अम्ब किम् इदम् इति; सा कथयति: पुत्र युष्माकम् एष पितृपर्यागतव्याधिः तवाप्यासीत्; तव तु पित्रा अङ्गुल्यां मुखे प्रक्षिप्तावां स्फोटकः स्फुटितः; मा त्वं रोदिष्यसीति पूयशोणितम् अभ्यवहृतं; न पृथिव्यां छोरितं; स कथयति: अम्ब ईदृशो ऽहं पितुः प्रिय (##) आसं सा कथयति: ईदृशः; ततः अजातशत्रोः पितुर् अन्तिके द्वेषपर्यवस्थानं विगतम्; अनुनय उत्पन्नः; तेनामात्या उक्ताः: भवन्तो यो मम कथयति वृद्धराजो जीवतीति, तस्याहम् उपार्धराज्यं ददामि इति; अनुरक्तपौरजानपदः स राजा; महाजनकायश् चारकाभिमुखो धावितुम् आरब्धः; राजा शब्दं श्रुत्वा संलक्षयति: इदानीं काम् अपि प्रत्यवरां कारणां करिष्यति; इति सन्त्रस्तो दीर्घं निश्वस्य कालगतः; वैश्रवणस्य महाराजस्य पुत्रत्वम् अभ्युपगतः; अङ्के निषण्णो दिव्यां सुधां परिभुङ्क्ते; वैश्रवणः कथयति; कस् त्वम् इति; स कथयति: जिनर्षभो ऽस्मि महाराजेति; तस्य जिनर्षभो जिनर्षभ इति संज्ञा संवृत्ता भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त राज्ञा बिम्बिसारेण कर्म कृतं यस्य कर्मणो विपाकेन आढ्ये महाधने महाभोगे राजकुले जातः; भगवतो ऽन्तिके सत्यदर्शनं कृतं; क्षुरेण पादौ निर्लिखितौ; चारकावबद्धश् च क्षुत्पिपासाभिभूतः कालगतः इति; भगवान् आह: बिम्बिसारेणैव भिक्षवो राज्ञा कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि; बिम्बिसारेण कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते, नाब्धातौ, न तेजोधातौ, न वायुधातौ; अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च; न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि । सामग्रीम् प्राप्य कालं च फलन्ति खलु देहिनाम् ॥ ______________________________________________________________ The story of a potter (concerning a previous birth of King बिम्बिसार) भूतपूर्वं भिक्षवः बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ताः एकदक्षिणीया लोकस्य; यावद् अन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरन् (##) वाराणसीम् अनुप्राप्तः; वाराणस्याम् अन्यतमस्य कुम्भकारस्य आवेशनशालायां रात्रिंवासम् उपगतः; सार्थश् च तस्याम् (##) एव शालायाम् उषितः; तत्रैकेन उच्चारः कृतः; सार्थःसरात्रम् एवोत्थाय प्रक्रान्तः; असमन्वाहृत्यार्हतां प्रत्येकबुद्धानाम् एव ज्ञानदर्शनं न प्रवर्तते; प्रत्येकबुद्धस् तत्रैवावस्थितः; इहैव पिण्डपातम् अटिष्यामि इति; यावत् कुम्भकारः प्रभातायां रजन्याम् आवेशनशालायां प्रविष्टः; पश्यति अशुचिना नाशिता; अपरीक्षका भवन्ति प्राकृतपुरुषाः; तेन प्रत्येकबुद्धस्यान्तिके चित्तं प्रदूषितं; स प्रदुष्टचित्तः कथयति: भोः प्रव्रजित किं तव पादौ क्षुरेण लिखितौ? येन त्वया आवेशनशालायाम् उच्चारः कृतः; न बहिर् निर्गतः इति; तेनासौ द्वारं बध्वा स्थापितः इहैव जिघत्सय कालं कुरुष्व इति; स महात्मा संलक्षयति: क्षतो ऽयं तपस्वी; यद्य् अहं द्वारम् अवमुच्य गमिष्यामि भूयस्या मात्रया क्षतो भविष्यति इति; स तूष्णीम् अवस्थितः; यावत् कुम्भकारस्य भोजनवेला आसन्ना; तस्य द्वेषपर्यवस्थानं विगतं; स कथयति भोः प्रव्रजित आगच्छ; भुञ्ज्महे; प्रत्येकबुद्धः कथयति: भद्रमुख कालभोजिनो वयम्; अतिक्रान्तः कालः इति; स कथयति: यद्य् एवम् इहैव श्वो भुक्त्वा गमिष्यसि इति; तेन तस्यानुकम्पार्थम् अधिवासितं; स तेनापरस्मिन् दिवसे प्रणीतेनान्नाहारेण सन्तर्पितः; कायिकी तेषां महात्मनां धर्मदेशना न वाचिकी; स उपरि विहायसम् अभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्राटिहार्याणि कर्तुम् आरब्धः; आशु पृथग्जनस्य ऋद्धिर् आवर्जनकरी; स मूलनिकृत्त इव द्रुमः पादयोर् निपत्य कथयति; अवतर महादक्षिणीय; मम कामपङ्कनिमग्नस्य हस्तोद्धारम् अनुप्रयच्छ इति; सो ऽवतीर्णः; तेन तस्य पादयोर् निपत्य प्रणिधानं कृतं; यन् मया एवंविधे सद्भूतदक्षिणीये अपकारः कृतः, मा अस्य कर्मणो भागी स्यां; यत् तु कारः अनेनाहं कुशलमूलेन आढ्ये महाधने महाभोगे कुले जायेय; एवंविधानां च धर्माणां लाभी स्यां; प्रतिविशिष्टतरं चातः शास्तारम् आरागयेयं मा विरागयेयम् इति किं मन्यध्वे भिक्षवः? यो ऽसौ कुम्भकारः एष एव स राजा बिम्बिसारः तेन कालेन तेन समयेन; यत् प्रत्येकबुद्धस्यान्तिके चित्तं प्रदूष्य खरं वाक्कर्म निश्चारितं तस्य कर्मणो विपाकेन पादौ निर्लिखितौ; चारकावबद्धश् च जिघत्सया कालगतः; यत् तु तेन प्रणिधानं कृतं, तस्य कर्मणो विपाकेन आढ्ये महाधने महाभोगे कुले जातः; ममान्तिके विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं (##) ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं; इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः; एकान्तशुक्लानाम् एकान्तशुक्लः; व्यतिमिश्राणां व्यतिमिश्रः; तस्मात् तर्हि भिक्षवः एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्व् एव कर्मस्व् आभोगाः करणीयः इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ______________________________________________________________ The distress of Ajàta÷atru at the death of King Bimbisàra, the arrival of a dancer from the south, and the extraordinary effects of Buddha's smile अमात्यैर् अजातशत्रोर् आरोचितं देव वृद्धराजः कालगतः इति; स श्रुत्वा मूर्च्छितः पृथिव्यां निपतितः; जलपरिषेकप्रत्यागतप्राणः शोकागारं प्रविश्यावस्थितः; तस्य न कश्चित् शक्नोति चित्तविनोदनं कर्तुं; अमात्यास् तस्य चित्तविनोदोपायं (##) समन्वेषितुम् आरब्धाः; यावद् दक्षिणापथात् नटः अभ्यागतः; सो ऽमात्यैस् तस्य पुरस्तान् नर्तितः; अजातशत्रुर् दुर्मना एवेति न केनचित् साधुर् इत्य् उक्तः; स नटित्वा निर्गच्छति; भगवांश् च तं प्रदेशम् अनुप्राप्तः; तेन भगवान् दृष्टः; स संलक्षयति: यदि तत्रैवंविधः साधुपुरुषः स्याद् अनेन मम साधुकारः दत्तः स्याद् इति; तेन भगवतो ऽन्तिके चित्तम् अभिप्रसाद्य मुरवः पराहतः; अथ भगवान् स्मितम् अकार्षीत् धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाताः अर्चिषः मुखान् निश्चर्य काश्चिद् अधस्ताद् गच्छन्ति; काश्चिद् उपरिष्टाद् गच्छन्ति या अधस्ताद् गच्छन्ति ताः सञ्जीवं कालसूत्रं सङ्घातं रौरवं महारौरवं तापनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदम् अटटं हहव हुहुवम् उत्पलं पद्मं महापद्मं नरकं गत्वा ये उष्णनरकास् तेषु शीतीभूत्वा निपतन्ति; ये शीतनरकास् तेषु उष्णीभूत्वा निपतन्ति; तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते; तेषाम् एवं भवति: किं नु वयं भवन्तः इतश् च्युताः आहोस्विद् अन्यत्रोपपन्नाः इति; तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति; तेषां निर्मितं दृष्ट्वा एवं भवति; न हैव वयं भवन्तः इतश् च्युताः; (##) नाप्य् अन्यत्रोपपन्नाः; अपि तु अयम् अपूर्वदर्शनः सत्वः; अस्य अनुभावेन अस्माकं कारणाविशेषाः प्रतिप्रस्रब्धाः इति; ते निर्मिते चित्तम् अभिप्रसाद्य, तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति या उपरिष्टाद् गच्छन्ति ताश् चातुर्महाराजिकान् त्रयस्त्रिंशान् यामान् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनः ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभान् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मा इत्य् उद्घोषयन्ति; गाथाद्वयं च भाषन्ते आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ इति अथ ता अर्चिषस् त्रिसहस्रमहासहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति; तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते; अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते; नरकोपपत्तिं व्याकर्तुकामो भवति पादतले अन्तर्धीयन्ते; तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्याम् अन्तर्धीयन्ते; प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे अन्तर्धीयन्ते; मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनोर् अन्तर्धीयन्ते; बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले अन्तर्धीयन्ते; चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले अन्तर्धीयन्ते; देवोपपत्तिं व्याकर्तुकामो भवति नाभ्याम् अन्तर्धीयन्ते; श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽन्तर्धीयन्ते; प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायाम् अन्तर्धीयन्ते; अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे अन्तर्धीयन्ते अथ ता अर्चिषो भगवन्तं (##) त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः; अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । (##) अवभासिता येन दिशः समन्तात् दिवाकरेणोदयता यथैव ॥ गाथाश् च भाषते विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरम् स्मितम् उपदर्शयन्ति जिना जितारयः ॥ तत्कालं स्वयम् अधिगम्य धीर बुद्ध्या श्रोतृणां श्रमण जिनेन्द्र काङ्क्षितानाम् । धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः । नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ इति दृष्टस् त्वया आनन्द स नटो येन ममान्तिके चित्तं प्रसाद्य मुरवः पराहतः दृष्टो भदन्त; स एष आनन्द नटः अनेन कुशलमूलेन चित्तोत्पादेन च दुन्दुभीश्वरो नाम प्रत्येकबुद्धो भविष्यति; अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसादः ______________________________________________________________ Devadatta has himself gilt by gold devadatta अजातशत्रोः कथयति: मया त्वं राज्ये प्रतिष्ठापितः; माम् अपि त्वं बुद्धत्वे प्रतिष्ठापय इति; स कथयति: भगवतः सुवर्णवर्णः कायः; आदौ तावत् तव सुवर्णवर्णतैव नास्ति इति; स कथयति: अहं सुवर्णवर्णम् अभिनिर्वर्तयामि इति; तेन सुवर्णकार आहूयोक्तः: मम काये सुवर्णं चारय इति; स कथयति: आर्य यदि शक्नोषि वेदनां सोढुम् इति; स कथयति: चारय; शक्ष्यामि इति; तेन चुञ्चुतैलेन गात्रं म्रक्षयित्वा काये सुवर्णपत्रं चारितं; स दुःखां तीव्रं खरां कटुकाम् अमनापां वेदनां वेदयति; भिक्षुभिः कोकालिकः पृष्टः: कुत्र देवदत्त (##) स कथयति: अमुष्मिन् प्रदेशे सुवर्णवर्णताम् अभिनिर्वर्तयति इति; भिक्षवस् तं प्रदेशं गताः; तैर् असौ श्रुतो दुःखवेदनार्तो विक्रोशन्; ते भगवत्सकाशम् उपसंक्रान्तः भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्त सुवर्णवर्णताया अर्ते दुःखां तीव्रं खरां कटुकाम् अमनापां वेदनां वेदयते इति, भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वन्य् एष सुवर्णखोलाया अर्थे अनयेन व्यसनम् आपन्नः; तच् छ्रूयतां ______________________________________________________________ The story of a crow and a golden cap (suvarõakholà) (concerning a previous birth of Devadatta) भूतपूर्वं भिक्षवो वाराणस्यां नगर्याम् अन्यतमा स्त्री प्रोषितभतृका; तस्याः पुरस्तात् काको मधुरमधुरं रौति; सा कथयति: उत्क्रामोत्क्राम वायस; यदि मे भर्ता स्वस्तिना क्षेमेण आगच्छति, तव सौवर्णां खोलां ददामि इति; यावद् असौ तस्या भर्ता स्वस्तिना आगतः; स काकस् तस्याः पुरस्तात् सुवर्णखोलानिमित्तं मधुरमधुरं विरौति; ततस् तया तस्य सौवर्णा खोला दत्ता; स तया पिनद्धया इतश् चामुतश् च परिभ्रमति; तस्य सुवर्णखोलानिमित्तम् अलिकेन पक्षिना शिरश् छिन्नं; देवता गाथां भाषते भवत्य् अर्थो ऽप्य् अनर्थाय यो ऽनर्थपदसंहितः । केलिकाकेन पर्येष्टो यस्य सौवर्णकं शिरः ॥ भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ भिक्षवः काकः एष एव देवदत्तः तेन (##) कालेन तेन समयेन; तदाप्य् एष सुवर्णखोलाहेतोर् अनयेन व्यसन्नम् आपन्नः; एतर्ह्य् अप्य् एष सुवर्णवर्णताया आर्थाय दुःखां तीव्रं खरां कटुकाम् अमनापां वेदनां vedayate iti ______________________________________________________________ Devadatta has in his feet the sign of the wheel imprinted with red hot iron punar api देवदत्तः अजातशत्रोः कथयति: त्वं मया राज्ये प्रतिष्ठापितः; त्वम् अपि मां बुद्धत्वे प्रतिष्ठापय इति; स कथयति (##) भगवतः चक्राङ्कपादतलचिह्नता लक्षनम् अस्ति; तव तु चक्राङ्कपादतलचिह्नता नास्ति इति; अहं चक्राङ्कपादतलचिह्नम् अभिनिर्वर्तयामि इति; तेन अयस्कारा आहूय उक्ताः: शक्ष्यथ मम पादतले चक्राङ्कं कर्तुम् इति; ते कथयन्ति: आर्य यदि शक्नोषि वेदनां सोढुम् इति; स कथयति कुरुत शक्ष्यामि इति; ते संलक्षयन्ति: बलवान् एषः; यद्य् एवम् एवाङ्क्यामः, स्थानम् एतद् विद्यते यत् पार्ष्णिप्रहारेण अस्मान् जीविताद् व्यपरोपयिष्यति; इति तैः कन्थां छिद्रयित्वा उक्तः: आर्य अनेन कन्थाछिद्रेण पादौ प्रवेशय इति; तेन कन्थाछिद्रेण पादौ प्रवेशितौ; अयस्कारैर् अग्निवर्णं चक्रं कृत्वा पादाव् अङ्कितौ; स दुःखां तीव्रं खरां कटुकाम् अमनापां वेदनां वेदयते; भिक्षुभिः कोकालिकः पृष्टः: कुत्र देवदत्त स कथयति: अमुष्मिन् प्रदेशे चक्राङ्कपादचिह्नताम् अभिनिर्वर्तयति इति; भिक्षवस् तं प्रदेशं गताः; तैर् असौ श्रुतो दुःखवेदनार्तो विक्रोशन्; ते भगवत्सकाशम् उपसंक्रान्तः भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्त चक्राङ्कपादतलचिह्नताया अर्थे दुःखां तीव्रं खरां कटुकाम् अमनापां वेदनां वेदयते इति, भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वन्य् एष पादनिमित्तम् अनयेन व्यसनम् आपन्नः; तच् छ्रूयतां ______________________________________________________________ The jackal measuring the step of an elephant with its own (concerning a previous birth of Devadatta) भूतपूर्वं भिक्षवो हैमवतो हस्ती पानीयं पातुम् अवतीर्णः; तस्य पृष्ठतः सृगालो ऽवतीर्णः; स हस्तिपदं दृष्ट्वा आत्मीयेन पदेन मापयितुम् आरब्धः; स संलक्षयति: ममैतानि पदानि इति; स उत्प्लुत्योत्प्लुत्य पदानि स्थापयन् कलमच्छिन्नेन काष्ठेन शूलायां प्रोतः; देवता गाथां भाषते न पदं तव मुढ तुल्यकं गजपादपदेन सर्वथा । त्यज बुद्धिम् इमां निरर्थिकां परिखेदम् आप्स्यसे वृथा ॥ इति (##) किं मन्यध्वे भिक्षवो यो ऽसौ सृगालः एष एव देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष पादनिमित्तम् अनयेन व्यसन्नम् आपन्नः; एतर्ह्य् अप्य् एष चक्राङ्कपादतलचिह्नताया अर्थे दुःखां तीव्रं खरां कटुकाम् अमनापां वेदनां vedayate iti ______________________________________________________________ Devadatta calls a skilled master-mechanic and makes him construct a catapult in front of the Buddha's residence buddho भगवान् राजगृहे विहरति गृध्रकूटे पर्वते कुम्भीरयक्षस्य भवने; भूयो देवदत्तः अजातशत्रोः कथयति: मया त्वं राज्ये प्रतिष्ठापितः; त्वयाहं न शक्तो बुद्धत्वे प्रतिष्ठापयितुम्? इदानीम् अहं श्रमणं गौतमं जीविताद् व्यपरोपयामि; न त्वया समन्वेष्टव्यं केन प्रघातितः कुत्र प्रघातितः इति; स कथयति: एवम् अस्तु इति; यावद् दक्षिणापथाद् यन्त्रकलाचार्यः अभ्यागतः; स देवदत्तेन (##) आहूयोक्तः: भोः आचार्य शक्ष्यसि त्वम् ईदृशं यन्त्रं कर्तुं यः पंचभिः पुरुषशतैः आम्रेड्यते? इति; स कथयति: आर्य शक्ष्यामि इति; तेन तस्य शतसहस्रो मुक्ताहारो दत्तः; मनुष्यसहस्रं च दत्तम्; उक्तश् च; यत्र स्थाने भगवांस् तिष्ठति, तन्मुखं गृध्रकूटस्योपरि यन्त्रं सज्जीकुरु इति; तत्र पंच मनुष्यशतानि स्थापितानि, ये तद् यन्त्रम् आम्रेडयन्ति; अपरस्मिन् स्थाने अर्धतृतीयानि शतानि स्थापितानि, उक्तानि च; यदि श्रमणो गौतमो यन्त्रेण न प्रघात्यते, युष्माभिः प्रघातयितव्यः इति; अपरस्मिन्न् अपि स्थाने तदर्थेन अर्धतृतीयानि मनुष्यशतानि; सर्वे च समादिष्टाः: येषां युष्माकं श्रमणो गौतमो भागप्राप्तो भवति, तैः प्रघातयितव्यः इति; आत्मना चापरस्मिन् प्रदेशे स्थितः; एषां परिभ्रष्टो मया प्रघातयितव्यः इति; यावत् तानि पंच पुरुषशतानि यन्त्रम् आम्रेडयितुम् आरब्धानि; संजल्पं कुर्वन्ति: कस्यार्थे यन्त्रम् आम्रेड्यते iti ______________________________________________________________ The workmen refuse to kill the Buddha, go away, sit down at his feet, and are convertef by him यावत् पश्यन्ति अधस्ताद् बुद्धं भगवन्तं; ते कथयन्ति: भवन्तो वरं (##) स्वजीवितपरित्यागः, न तु देवमनुष्यपूजितस्य बुद्धस्य भगवतः प्राणघातः; परित्यजत यन्त्रम् इति; ते यन्त्रं परित्यज्य गृध्रकूटे इतश् चामुतश् च परिभ्रमन्ति, कतरेण स्थानेन यन्त्रम् अवतारयामः, यत्र देवदत्तो न पश्येद् इति; तेषां चेतसा चित्तम् आज्ञाय भगवता सोपानं निर्मितं; तेषां सोपानं दृष्ट्वा एतद् अभवत्: भवन्तः कुतो ऽत्र सोपानः? भगवत एषो ऽनुभावः इति; भूयस्या मात्रया चित्तम् अभिप्रसाद्य सोपानेन अवतीर्य, येन भगवांस् तेनोपसंक्रान्ताः; भगवान् अपि तद्विनयनापेक्षयैव गृध्रकूटे पर्वते चङ्क्रम्यमाणो ऽवस्थितः; ततस् ते भगवतः पादौ शिरसा वन्दित्वा पुरस्तान् निषण्णा धर्मश्रवणाय: भगवता तेषाम् आशयानुशयं धातुं प्रकृतिं च ज्ञत्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता, यां श्रुत्वा तैर् विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं; ते दृष्टसत्यास् त्रिर् उदानम् उदानयन्ति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा; न राज्ञा नेष्टेन स्वकनबन्धुवर्गेण न पूर्वप्रेतैर्, न श्रमणब्राह्मणैः, यत् भगवता अस्माकं कृतं; उद्धृतो नरकतिर्यक्प्रेतेभ्यः पादः; प्रतिष्ठापितो देवमनुष्येषु; पर्यन्तीकृतः संसारः; उच्छोषिता रुधिराश्रुसमुद्राः; लङ्घिता अस्थिपर्वताः; पिहितान्य् अपायद्वाराणि; विवृतानि स्वर्गद्वाराणि; अनादिकालोपचितं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं; अभिक्रान्ता वयं भदन्त, अभिक्रान्ताः; एते वयं भगवन्तं श्रणं गच्छामः, धर्मं च भिक्षुसंघं च; उपासकां च अस्मान् भगवान् धारयतु अद्याग्रेण यावज्जीवं प्राणोपेतान्, शरणागतान्, अभिप्रसन्नान्; इत्य् उक्त्वा भगवतो ऽन्तिकात् पंच शिक्षापदानि ग्रहितुम् आरब्धाः ______________________________________________________________ Devadatta perceives that the workmen and the mechanic too ran away, and manages himself to hurl a stone from the catapult at the Buddha यन्त्रकलाचार्यो ऽपि (##) बुद्धं भगवन्तम् अयं प्रघातयतीति विदित्वा, तेषाम् अनुपदम् एव सोपानाद् अवतीर्य, शतसहस्रं मुक्ताहारं गृहीत्वा निष्पलायितः; देवदत्तो ऽपि शिलापतनतत्परो मुहुर्मुहुर् निरीक्षते; न पततीति कृत्वा स्वयम् एव तान्य् अन्यानि पंच मनुष्यशतान्य् आदाय गृध्रकूटं पर्वतम् (##) अभिरोढुम् आरब्धः; पश्यति तानि भगवतो ऽन्तिकाद् धर्मं शृण्वन्ति; दृष्ट्वा च भूयस्या मात्रया संजातामर्षो ऽन्यतोमुखो गृध्रकूटं पर्वतम् अभिरूढः; यावत् पश्यति यन्त्रकलाचार्यो ऽपि निष्पलायितः; स्वयम् एव पंचशतपरिवारो यन्त्रम् आम्रेडयितुम् आरब्धः; भगवान् संलक्षयति: मयैव एतानि कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि; मयैव एतानि कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति? इति विदित्वा तानि पंच मनुष्यशतानि इदम् अवोचत्: भवन्तो देवदत्तस् तीव्रपर्यवस्थानावस्थितो गृध्रकूटं पर्वतम् अभिरूढाः; गच्छत; ममैतानि कर्माणि कृतानि इति; ततस् तानि पंच मनुष्यशतानि निष्पलायितानि; देवतानाम् अधस्ताज् ज्ञानदर्शनं प्रवर्तते ______________________________________________________________ थे यक्ष कुम्भीर sacrifices his life in trying to arrest the stone, but a fragment strikes the Buddha on the foot atha वज्रपाणेर् यक्षस्यैतद् अभवत्: देवदत्तो भगवतो वधाय पराक्रमति इति विदित्वा येन कुम्भीरयक्षस् तेनोपसंक्रान्तः; उपसंक्रम्य कुम्भीरं यक्षम् इदम् अवोचत्: देवदत्तो गृध्रकूटाद् यन्त्रेण भगवतः शिलां क्षेप्तुम् आरब्धः; तव च भवने भगवान् विहरति; तद् अहं यत्नम् आस्थाय अन्तरीक्षे एतां शिलां वज्रेण चूर्णयामि; त्वयापि साहाय्ये वर्तितव्यं; कदाचिच् चूर्णितायाः खण्डः भगवत उपरिष्टान् निपतेद् ति; स कथयति: एवं भवतु इति; भगवान् अभ्यवकाशे स्थित्वा पर्वतविवरे प्रविष्टः; देवदत्तेन पंचशतपरिवारेण यन्त्रम् आम्रेड्य भगवतः शिला क्षिप्ता; वज्रपाणिना यक्षेण चूर्णिता; अर्धं भगवतः स्थाने पतितुकामं कुम्भीरयक्षेण गृह्णता न सुगृहीतं कृतं; स तेन प्रघातितः; भगवता उत्प्लुत्य पाषाणशर्करया पादः क्षतः कृतः; भगवांस् तस्यां वेलायां गाथां भाषते नैवान्तरीक्षे न समुद्रमध्ये न पर्वतानां विवरं प्रविश्य । न विद्यते ऽसौ पृथिवीप्रदेशो यत्र स्थितौ न प्रसहेत कर्म ॥ इति कुम्भीरो ऽपि यक्षः कुशलचित्तः कालगतः; कालं कृत्वा प्रणीतेषु त्रयस्त्रिंशेषु देवेषु उपपन्नः; धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः कुत्रोपपन्नः केन कर्मणा इति स पश्यति: यक्षेभ्यश् च्युतः, प्रणीतेषु त्रयस्त्रिंशेषु देवेषूपपन्नः भगवतो (##) 'न्तिके चित्तम् अभिप्रसाद्य इति; अथ यक्षपूर्विणो देवपुत्रस्य एतद् अभवन् न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवासो भगवन्तं दर्शनायोपसंक्रमेयं (##) यन् न्व् अहम् अपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रमेयम् इति अथ स यक्षपूर्वी देवपुत्रश् चलविमलकुण्डलधरो हारार्धहारविभूषितगात्रस् ताम् एव रात्रिं दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमान्दारकाणां पुष्पाणाम् उत्संगं पूरयित्वा सर्वं गृध्रकूटं पर्वतम् उदारेणावभासेनावभास्य भगवतं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय; ततो भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा यक्षपूर्विणा देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं; स दृष्टसत्यस् त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा कृतं; नेष्टेन स्वजनबन्धुवर्गेण; न राज्ञा न देवताभिर् न पूर्वप्रेतैर् न श्रमणब्राह्मणैः यद् भगवता अस्माकं कृतम्; उच्छोषिता रुधिराश्रुसमुद्राः; लंघिता अस्थिपर्वताः पिहितान्य् अपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि; प्रतिष्ठापिताः स्मो देवमनुष्येषु आह च तवानुभावात् पिहितस् सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश् च मयोपलब्धः ॥ त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः । प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णश् च दुःखार्णवपारम् अस्मि ॥ जगति दैत्यनरामरपूजितं विगतजन्मजरामरणामयं । भवसहस्रसुदुर्लभदर्शनं सफलम् अद्य मुने तव दर्शनम्* ॥ अवलम्ब्य ततः प्रलम्बहारः चरणौ द्वाव् अभिवन्द्य जातहर्षः । परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम ॥ (##) अथ यक्षपूर्वी देवपुत्रो वणिग् इव लब्धलाभः संपन्नसस्य इव कार्षकः शूर इव विजितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् उपसंक्रान्तः तयैव विभूत्या स्वभवनं गतः भिक्षवः पूर्वरात्रापररात्रं जागरिकायोगम् अनुयुक्ता विहरन्ति; तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः; यं दृष्ट्वा सन्दिग्धाः भगवन्तं पप्रच्छुः: किं भगवन् इमां रात्रिं भगवन्तं दर्शनाय ब्रह्मा सभांपतिः शक्रो देवेन्द्रः चत्वारो लोकपाला उपसंक्रान्ताः भगवान् आह: न भिक्षवो ब्रह्मा सभांपतिः न शक्रो देवानाम् इन्द्रः नापि चत्वारो लोकपाला माम् दर्शनायोपसंक्रान्ताः; अपि तु देवदत्तेन मद्वधायोद्युक्तेन या गृद्ध्रकूटपर्वताद् यन्त्रेण शिला क्षिप्ता सा अन्तरीक्षे एव वज्रपाणिना वज्रेण चूर्णिता; तस्या अर्धं ममोपरि पतमानं कुम्भीरयक्षेण दुर्गृहीतं कृतं; स तेन प्रघातितो ममान्तिके चित्तम् अभिप्रसाद्य कालगतः; प्रणीतेषु देवेषु त्रयस्त्रिंशेषु (##) उपपन्नः; स इमां रात्रिं मत्सकाशम् उपसंक्रान्तः; तस्य मया धर्मो देशितः; स दृष्टिसत्यः स्वभवनं गतः; इति हि भिक्षवः एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाकः; एकान्तशुक्लानाम् एकान्तशुक्लः; व्यतिमिश्राणां व्यतिमिश्रः; तस्मात् तर्हि भिक्षवः एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्व् एव कर्मस्व् आभोगाः करणीयः इत्य् एवं वो भिक्षवः शिक्षितव्यम्* भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त कुम्भीरेण यक्षेण भगवतः अर्थाय आत्मा परित्यक्तः इति; भगवान् आह: न भिक्षव एतर्हि यथा अतीते ऽप्य् अध्वनि अनेन ममार्थाय आत्मा परित्यक्तः; तच् छ्रूयतां ______________________________________________________________ The story of a hunter (concerning a previous birth of यक्ष कुम्भीर) भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च आकीर्णबहुजनमनुष्यं च; तेन खलु समयेन वाराणस्यां नगर्यां नातिदूरे अन्यतरस्मिन्न् आश्रमपदे मूलपुष्पफलसलिलसंपन्ने नानाविहगनिकूजिते ऋषिः प्रतिवसति; कष्टतपाः फलमूलाम्बुभक्षः अजिनवल्कलवासाः; तस्य चाश्रमपदस्य सामन्तकेन मृगलुब्धको मृगान् प्रघात्य प्रघात्य जीविकां कल्पयति; स तस्य ऋषेः कालेन कालम् उपसंक्रामति; तस्यासौ ऋषिः श्रान्तस्य मूलफलैर् उपसंहारं करोति; अप्य् एवायं लुब्धको मत्सरी (##) समीपनिवासिनो मृगान् न प्रघातयेद् इति; तयोः परस्परं पितृपुत्रेति संज्ञा samutpannà;lubdhako ऋषिं पितृवादेन समुदाचरति; ऋषिर् अपि लुब्धकं पुत्रवादेन; यावद् अपरेण समयेन राजा ब्रह्मदत्तः काल्यम् एवोत्थाय मृगवधाय निर्गतः; तेन मृगः शरपरम्परया ताडितः उत्पतितः तय ऋषेर् आश्रमपदं प्रविष्टः; तत्रापि राज्ञा नाराचेन मर्मणि ताडितः कालगतः; स ऋषिः क्रोधपर्यवस्थितः कथयति: कलिराजस् त्वं दुराचारो येन मे शरणोपगतो मृगः प्रघातितः इति; एवम् उक्ते स राजा द्वेषपर्यवस्थाननिविष्टबुद्धिर् अमात्यानां कथयति: भवन्तो यो राजानं क्षत्रियं मूर्धाभिषिक्तं परिभाषते तस्य को दण्डः इति; अमात्याः कथयन्ति: वधो दण्डः इति; राजा कथयति: यद्य् एवं परित्यक्तो मे अयम् ऋषिः; अमात्याः ऋषिं प्रघातयितुम् आरब्धाः; दैवात् स लुब्धकस् तस्य ऋषेः सकाशम् आगतः; आगत एव स संलक्षयति; मम जीवतः कथम् ऋषिः प्रघात्यते इति; स योद्धुम् आरब्धः; ऋषिर् निष्पलायितः; स महता बलकायेन प्रघातितः भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ ऋषिर् अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ लुब्धकः एष एव स कुम्भीरयक्षः तेन कालेन तेन समयेन; तदाप्य् अनेन ममार्थाय आत्मा परित्यक्तः; एतर्ह्य् अप्य् अनेन ममार्थाय आत्मा परित्यक्तः इति ______________________________________________________________ जीवक prescribes a very rare substance called go÷ãrùacandana in order to stop the hemorrhage at the foot of the Buddha भगवतः पाषाणशर्करया (##) पादः क्षतः; रुधिरं प्रघरत्य् एव नावतिष्ठते; जीवको वैद्यराजो भगवतो रुजावलोककः त्रिकालम् उपसंक्रामति; राजगृहनिवासी श्राद्धो जनकायः नानादेशभ्यागताश् च सम्यग्दर्शनसंपन्नाः धनिनः श्रेष्ठिनः सार्थवाहाः; तत्र केचित् कथयति: जीवक इदम् अत्र भैषज्यं शोभनम् इति; अन्ये कथयन्ति: इदं शोभनम् इति; जीवको वैद्यराजः कथयति: अस्त्य् अत्र सद्यःप्रशमनं भैषज्यं; किं तु तद् दुर्लभं; आयुष्मान् आनन्द कथयति: जीवक किं तत्; स कथयति: गोशीर्षचन्दनं; तेन खलु समयेन गोषीर्षचन्दनस्य प्राप्तिर् एव समुच्छिन्ना; यावद् अन्यतमेन वणिजा गोशीर्षचन्दनम् आत्ययिकं स्थापितम्: अयं राजा अजातशत्रुश् चण्डो रभसः कर्कशः; यद्य् अस्य दैवाद् गोशीर्षचन्दनेन प्रयोजनं भवति (##) नियतम् अस्याभावत् शिरश्छेदम् अपि करोति; यस्माद् अहं कालानुकालं गोशीर्षचन्दनविक्रयं कृतवान् इति; तेन श्रुतं यथा जीवकेन वैद्यराजेन भगवतो रुजाप्रशमनं गोशीर्षचन्दनम् उपदिष्टम् इति; स संलक्षयति: अयम् अजातशत्रुर् देवदत्तविग्राहितो भगवत्य् अभिनिविष्टबुद्धिः; यद्य् अहं भगवतो गोशीर्षचन्दनं प्रदास्यामि स्थानम् एतद् विद्यते यद् अनर्थं करिष्यति इति; पुनः संलक्षयति: भगवान् देवमनुष्यपूजितः; यदि तस्यार्थाय् प्राणवियोगो भवति, भवत्य् एव; यन्न्व् अहं भगवतो गोशीर्षचन्दनं प्रयच्छेयम् इति; स गोशीर्षचन्दनम् आदाय भगवत्सकाशम् उपसंक्रान्तः पादयोर् निपत्य कथयति: भगवन्न् उपलब्धं मया भगवतो गोशीर्षचन्दनेन प्रयोजनम् इति; इदं तत् प्रतिगृह्णातु भगवान् अनुकम्पाम् उपादाय इति; तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते: प्रतिगृह्णीष्व आनन्द अस्य महात्मनः सकाशाद् गोशीर्षचन्दनम् इति; आयुष्मता आनन्देन प्रतिगृहीतं; ततो ऽसौ वणिक् प्रीतिप्रामोद्यजातः भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः अथ भगवान् विस्मितम् अकार्षीत्; धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाताः अर्चिषः मुखान् निश्चर्य काश्चिद् अधस्ताद् गच्छन्ति; काश्चिद् उपरिष्टाद् गच्छन्ति या अधस्ताद् गच्छन्ति ताः सञ्जीवं कालसूत्रं सङ्घातं रौरवं महारौरवं तापनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदम् अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकं गत्वा ये उष्णनरकास् तेषु शीतीभूत्वा निपतन्ति; ये शीतनरकास् तेषु उष्णीभूत्वा निपतन्ति; तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते; तेषाम् एवं भवति: किं नु वयं भवन्तः इतश् च्युताः आहोस्विद् अन्यत्रोपपन्नाः इति; तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति; तेषां निर्मितं दृष्ट्वा एवं भवति; न हैव वयं भवन्तः इतश् च्युताः; नाप्य् अन्यत्रोपपन्नाः; अपि तु अयम् अपूर्वदर्शनः सत्वः; अस्य अनुभावेन अस्माकं कारणाविशेषाः प्रतिप्रस्रब्धाः इति; ते निर्मिते चित्तम् अभिप्रसाद्य, तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति या उपरिष्टाद् गच्छन्ति ताश् चातुर्महाराजिकान् त्रयस्त्रिंशान् यामान् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनः ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभान् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मा इत्य् उद्घोषयन्ति; गाथाद्वयं च भाषन्ते आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ इति अथ ता अर्चिषस् त्रिसहस्रमहासहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति; तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते; अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते; नरकोपपत्तिं व्याकर्तुकामो भवति पादतले अन्तर्धीयन्ते; तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्याम् अन्तर्धीयन्ते; प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे अन्तर्धीयन्ते; मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनोर् अन्तर्धीयन्ते; बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले अन्तर्धीयन्ते; चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले अन्तर्धीयन्ते; देवोपपत्तिं व्याकर्तुकामो भवति नाभ्याम् अन्तर्धीयन्ते; श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽन्तर्धीयन्ते; प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायाम् अन्तर्धीयन्ते; अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे अन्तर्धीयन्ते अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः; अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ नानाविधो रङ्गसहस्रचित्रो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्तात् दिवाकरेणोदयता यथैव ॥ गाथाश् च भाषते विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरम् स्मितम् उपदर्शयन्ति जिना जितारयः ॥ तत्कालं स्वयम् अधिगम्य धीर बुद्ध्या श्रोतृणां श्रमण जिनेन्द्र काङ्क्षितानाम् । धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः । नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ इति भगवान् आह: एवमेतद् आनन्द एवम् एतत्; नाहेतप्रत्ययम् आनन्द तथागता अर्हन्तः सम्यक्संबुद्धाः स्मितं प्राविष्कुर्वन्ति; दृष्टस् त्वया अनन्द स वणिक्, येन तथागतस्य चित्तम् अभिप्रसाद्य गोशीर्षचन्दनं (##) दत्तं दृष्टो भदन्त; स एष आनन्द वणिक् तेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च चन्दनो नाम प्रत्येकबुद्धो भविष्यति; अयम् अस्य देयधर्मो यो ममान्तिके चित्तप्रसादः ______________________________________________________________ The hemorrhage does not stop, and Jãvaka prescribes the milk of a young woman तथापि तद् रुधिरं प्रघरत्य् एव; नावतिष्ठते; जीवकः कथयति: इदानीं कन्याक्षीरेण परिषेको दीयताम् इति; भिक्षवो न जानते कीदृशं कन्याक्षीरम् इति; आयुष्मान् आनन्दः कथयति: जीवक कीदृशं कन्याक्षीरम् इति; स कथयति: या तु प्रथमप्रसवा (##) नारी सात्र कन्या अभिप्रेता; तस्या यत् क्षीरं तत् कन्याक्षीरम् इत्य् उच्यते इति; आयुष्मता आनन्देन कन्याक्षीरनिमित्तं चतस्रो ऽपि पर्षदः प्रयुक्ताः; भिक्षवः कन्याक्षीरं पर्येषितुम् आरब्धाः; भिक्षुण्यः उपासका उपासिह्यश् च भूयसा सर्व एव राजगृहनिवासी जनकायः स्थापयित्वा देवदत्तं देवदत्तपक्ष्यांश् च; ते चतसृणां पर्षदां जनकायस्य च पर्येषमाणस्य यैस् तैर् उपायैः विघ्नं कुर्वन्ति; यावद् राजगृहे अन्यतमा प्रथमप्रसवा कन्या स्वल्पक्षीरा स्वकम् अपि पुरं क्षीरेण न सन्तर्पयति; कुतः पुनर् अन्यस्य दास्यति? तया श्रुतं यथा भगवतः कन्याक्षीरेण प्रयोजनम् इति; सा संलक्षयति: यदि दास्यामि दारको मे स्वल्पप्राणः क्षीरविरहात् प्राणैर् वियोक्ष्यते; न केवलम् अयं आदीनवः; अयम् अपरः, देवदत्तः भगवतो दीर्घरात्रं प्रत्यर्थिकः प्रत्यमित्रः; तद्विग्राहितश् च राजा अजातशत्रुः देवदत्तपक्ष्याश् च कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः; एते मां जीविताद् व्यपरोपयिष्यन्ति इति; पुनः संलक्षयति: कामं स्वप्राणवियोगः पुत्रवियोगश् च; न तु देवमनुष्यपूजितस्य बुद्धस्य भगवतः व्याधिदुःखवेदनानुभवनं येन सर्व एव राजगृहनिवासी जनकायः समाकुलः; यन्न्व् अहं क्षीरम् आदाय गच्छेयम् इति; सा भगवतो ऽन्तिके चित्तम् अभिप्रसाद्य नवे भाजने क्षीरं दुग्ध्वा येन भगवांश् तेनोपसंक्रान्ता; उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तम् इदम् अवोचत्: उपलब्धं मया भदन्त जीवकेन भगवतः कन्याक्षीरम् उपदिष्टम् इति; तद् इदं कन्याक्षीरं प्रगृह्यतां ममानुग्रहाय इति; तत्र भगवान् आयुष्मन्तम् आनन्दम् आमन्त्रयते: भद्राशया इयम् आनन्द दारिका; अस्या सकाशाद् गृहाण क्षीरम् इति; तेन प्रतिगृहीतं क्षीरं; सा भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्ता अथ भगवान् विस्मितम् अकार्षीत्; धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं प्राविष्कुर्वन्ति तस्मिन् समये नीलपीतलोहितावदाताः अर्चिषः मुखान् निश्चर्य काश्चिद् अधस्ताद् गच्छन्ति; काश्चिद् उपरिष्टाद् गच्छन्ति या अधस्ताद् गच्छन्ति ताः सञ्जीवं कालसूत्रं सङ्घातं रौरवं महारौरवं तापनं प्रतापनम् अवीचिम् अर्बुदं निरर्बुदम् अटटं हहवं हुहुवम् उत्पलं पद्मं महापद्मं नरकं गत्वा ये उष्णनरकास् तेषु शीतीभूत्वा निपतन्ति; ये शीतनरकास् तेषु उष्णीभूत्वा निपतन्ति; तेन तेषां सत्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्ते; तेषाम् एवं भवति: किं नु वयं भवन्तः इतश् च्युताः आहोस्विद् अन्यत्रोपपन्नाः इति; तेषां प्रसादसंजननार्थं भगवान् निर्मितं विसर्जयति; तेषां निर्मितं दृष्ट्वा एवं भवति; न हैव वयं भवन्तः इतश् च्युताः; नाप्य् अन्यत्रोपपन्नाः; अपि तु अयम् अपूर्वदर्शनः सत्वः; अस्य अनुभावेन अस्माकं कारणाविशेषाः प्रतिप्रस्रब्धाः इति; ते निर्मिते चित्तम् अभिप्रसाद्य, तन् नरकवेदनीयं कर्म क्षपयित्वा देवमनुष्येषु प्रतिसन्धिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति या उपरिष्टाद् गच्छन्ति ताश् चातुर्महाराजिकान् त्रयस्त्रिंशान् यामान् तुषितान् निर्माणरतीन् परनिर्मितवशवर्तिनः ब्रह्मकायिकान् ब्रह्मपुरोहितान् महाब्रह्मणः परीत्ताभान् अप्रमाणाभान् आभास्वरान् परीत्तशुभान् अप्रमाणशुभान् शुभकृत्स्नान् अनभ्रकान् पुण्यप्रसवान् बृहत्फलान् अबृहान् अतपान् सुदृशान् सुदर्शनान् अकनिष्ठान् देवान् गत्वा अनित्यं दुःखं शून्यम् अनात्मा इत्य् उद्घोषयन्ति; गाथाद्वयं च भाषन्ते आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासने । धुनीत मृत्युनः सैन्यं नडागारम् इव कुञ्जरः ॥ यो ह्य् अस्मिन् धर्मविनये अप्रमत्तश् चरिष्यति । प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति ॥ इति अथ ता अर्चिषस् त्रिसहस्रमहासहस्रं लोकधातुम् अन्वाहिण्ड्य भगवन्तम् एव पृष्ठतः पृष्ठतः समनुगच्छन्ति; तद् यदि भगवान् अतीतं कर्म व्याकर्तुकामो भवति, भगवतः पृष्ठतो ऽन्तर्धीयन्ते; अनागतं व्याकर्तुकामो भवति, पुरस्ताद् अन्तर्धीयन्ते; नरकोपपत्तिं व्याकर्तुकामो भवति पादतले अन्तर्धीयन्ते; तिर्यगुपपत्तिं व्याकर्तुकामो भवति पार्ष्ण्याम् अन्तर्धीयन्ते; प्रेतोपपत्तिं व्याकर्तुकामो भवति पादाङ्गुष्ठे अन्तर्धीयन्ते; मनुष्योपपत्तिं व्याकर्तुकामो भवति जानुनोर् अन्तर्धीयन्ते; बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति वामे करतले अन्तर्धीयन्ते; चक्रवर्तिराज्यं व्याकर्तुकामो भवति दक्षिणे करतले अन्तर्धीयन्ते; देवोपपत्तिं व्याकर्तुकामो भवति नाभ्याम् अन्तर्धीयन्ते; श्रावकबोधिं व्याकर्तुकामो भवति आस्ये ऽन्तर्धीयन्ते; प्रत्येकबोधिं व्याकर्तुकामो भवति ऊर्णायाम् अन्तर्धीयन्ते; अनुत्तरां सम्यक्संबोधिं व्याकर्तुकामो भवति उष्णीषे अन्तर्धीयन्ते अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवत ऊर्णायाम् अन्तर्हिताः; अथायुष्मान् आनन्दः कृतकरपुटो भगवन्तं पप्रच्छ नानाविधो रङ्गसहस्रचित्तो वक्त्रान्तरान् निष्कसितः कलापः । अवभासिता येन दिशः समन्तात् दिवाकरेणोदयता यथैव ॥ गाथाश् च भाषते विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्य् उत्तमहेतुभूताः । नाकारणं शङ्खमृणालगौरम् स्मितम् उपदर्शयन्ति जिना जितारयः ॥ तत्कालं स्वयम् अधिगम्य धीर बुद्ध्या श्रोतृणां श्रमण जिनेन्द्र काङ्क्षितानाम् । धीराभिर् मुनिवृष वाग्भिर् उत्तमाभिर् उत्पन्नं व्यपनय संशयं शुभाभिः । नाकास्माल् लवणजलाद्रिराजधैर्याः संबुद्धाः स्मितम् उपदर्शयन्ति नाथाः । यस्यार्थे स्मितम् उपदर्शयन्ति धीराः तं श्रोतुं समभिलषन्ति ते जनौघाः ॥ इति भगवान् आह: दृष्टस् त्वया अनन्द सा दारिका, यया ममान्तिके चित्तम् अभिप्रसाद्यक्षीरं दत्तं दृष्टा भदन्त; एषा सा आनन्द दारिका अनेन कुशलमूलेन चित्तोत्पादेन देयधर्मपरित्यागेन च क्षीरप्रदो नाम प्रत्येकबुद्धो भविष्यति; अयम् अस्या देयधर्मो यो ममान्तिके चित्तप्रसादः इति ______________________________________________________________ दशबलकाश्यप stops the hemorrhage तथापि तद् रुधिरं प्रघरत्य् एव; नावतिष्ठते; नानादेशनिवासिनो भिक्षवः अभ्यागताः भगवत एवंविधम् आबाधं (##) श्रुत्वा अन्ये च श्राद्धा ब्राह्मणगृहपतयः; तत्र केचिद् अगदान् व्याहरन्ति; केचिन् मन्त्रैश् चिकित्सां कुर्वन्ति; आयुष्मान् दशबलकाश्यपः सत्योपयाचनं कर्तुम् आरब्धः समं ते भगवंश् चित्तं पुत्रेष्व् अपि अरिष्व् अपि । अनेन सत्यवाक्येन तिष्ठ क्षतज मा स्रव ॥ इति सत्योपयाचनसमन्तरम् एव तद् रुधिरं स्थितं; भिक्षवः प्रमुदितमनसः संवृत्ताः भिक्षुण्यः उपासकाः उपासिक्यः भूयसा सर्व एव राजगृहनिवासी जनकायः स्थापयित्वा देवदत्ताजातशत्रू कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तांश् च; भगवान् जानन्न् एव यो यथा चिकित्सां करोति, तस्य तथानुमोदते, तेषां कुशलमूलबीजावरोपणार्थं भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवता आयुष्मता दशबलकाश्यपेन सत्योपयाचनया स्रवद् रुधिरं विधारितम् इति; भगवान् आह: न भिक्षव एतर्हि यथा अतीते ऽप्य् अध्वनि अहम् अनेन विषकृतेन पर्याकुलीकृतो निर्विषीकृतः; तच् छ्रूयतां ______________________________________________________________ The story of Dharmakàma (concerning a previous birth of दशबलकाश्यप) भूतपूर्वं भिक्षवः अन्यतमस्य कर्वटकस्य नातिदूरे उद्यानं मूलकन्दपुष्पफलसलिलसंपन्नं नानाविहगनिकूजितं; तत्र ऋषिः प्रतिवसति फलमूलाम्बुभक्षः अजिनवल्कलवासाः विद्यामन्त्रधारी च; तस्मिंश् च कर्वटके गृहपतिः प्रतिवसति; तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता; दारको जातः; तस्य त्रीणि सप्तकान्य् एकविंशतिदिवसान् विस्तरेण जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थापितं; स उन्नीतो वर्धितो महान् संवृत्तः; स चंक्रम्यमाणः (##) स्थितो शयितो वा कुशलं चित्तम् अतिकुशलं च कर्म करोति; तस्य जनकायेन धर्मकाम इति संज्ञा कृता; स किंकुशलगवेषितया कर्वटकान् निष्क्रम्य कालानुकालं तस्य ऋषेः सकाशम् उपसंक्रामति; उपस्थानं चास्य करोति; तपस्विन उपसंक्रामतीति तापसस् (##) तापस इति संवृत्ता; तस्यापरेण समयेन विषकृतम् उत्थितं; सो ऽनेकैर् अगदमन्त्रप्रयोगैश् चिकित्स्यते; न चासौ व्याधिर् उपशमं गच्छति; स मातापितृभ्यां तस्य ऋषेः सकाशम् उपनीतः; महर्षे उपस्थायकस् ते विषकृतेन प्राणैर् वियुज्यते; चिकित्सां कुरुष्व इति; स सत्योपयाचनं कर्तुम् आरब्धः समं ते दारक चित्तं मित्रेष्व् अपि रिपुष्व् अपि । अनेन सत्यवाक्येन निर्विषो भव दारक ॥ इति स सत्योपयाचनकालसमनन्तरम् एव निर्विषीकृतः किं मन्यध्वे भिक्षवो यो ऽसौ दारकः अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ ऋषिः एष एव स दशबलकाश्यपः; तदाप्य् अहम् अनेन सत्योपयाचनेन स्वस्थीकृतः; एतर्ह्य् अप्य् अहम् अनेन सत्योपयाचनेन स्वस्थीकृतः ______________________________________________________________ The disappointment of Devadatta devadatto दुःखी दुर्मना विप्रतीसारी चिन्तयति: व्यर्थं मया श्रमणस्य गौतमस्य शिला क्षिप्ता; न च श्रमणो गौतमः प्रघातितः; महाजनप्रतिसंविदितो जातः इति; स वृक्षमूलं गत्वा चिन्तापरः कृतकेन पर्यङ्कं बध्वा अवस्थितः; भिक्षवः स्थानस्थानेष्व् अवध्यायन्ति क्षिपन्ति विवाचयन्ति: पश्व भदन्त ईदृशः क्रूराशयो देवदत्तः, येन भगवतः प्रव्रजितस्यापि पराक्रान्तम्; उपरिष्टात् शिला क्षिप्ता इति; कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः कथयन्ति: किं भवन्तो यद्वा तद्वा असमीक्ष्य कथयन्ति ननु पश्यत देवदत्तम् अस्मिन् वृक्षमूले; चतुर्थं ध्यानं समापन्नः महात्मासौ; कथम् एवं करिष्यति इति भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त अमी कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्ताः आत्मना अलज्जिनः अलज्जिनो देवदत्तस्य वर्णं भाषन्ते इति; भगवान् आह: न भिक्षव एतर्हि यथा अतीते ऽप्य् अध्वनि एते अलज्जिन अलज्जिनो वर्णम् अभाषन्त; तच् छ्रूयतां (##) ______________________________________________________________ The story of a jackal and a crow (concerning a previous birth of Devadatta, etc.) भूतपूर्वं भिक्षवो राजगृहीयकैर् मनुष्यैः राज्ञा च केनचित् कारणेन क्रियाकारं कृत्वा द्वे श्मशाने व्यवस्थापिते, एकस्मिन् प्रदेशे पुरुषाश् छोरयितव्याः एकस्मिन् स्त्रियः इति; यावद् अपरेण समयेन पण्डकः कालगतः; स न एकस्मिन् श्मशाने अवकाशं लभते, न द्वितीये; राजगृहस्यान्यतमस्मिन् प्रदेशे उद्यानं मूलकन्दपुष्पफलसलिलसंपन्नं नानाविहगनिकूजितं; तस्मिंश् च खुस्तशिरा ऋषिः प्रतिवसति; फलमूलाम्बुभक्षः अजिनवल्कलवासाः; तस्मिंश् च प्रदेशे त्रिकण्टकेदारैरण्डवृक्षाश् च सन्ति; तत्र स पण्डको छोरितः; कुणपगन्धेन सृगाल आगतः; (##) स तं पण्डकं भक्षयितुम् आरब्धः; काकश् च एरण्डवृक्षाग्रतस् तिष्ठति; तस्य बुद्धिर् उत्पन्ना: सृगालस्य वर्णं भाषे; कदाचिद् भक्षितशेषं दद्याद् इति; स तस्य गाथया वर्णं भाषितुम् आरब्धः: सिंहस्य ते यथा ग्रीवा ऋषभस्य यथा कटिः । मृगराज नमस् तुभ्यं भुक्तशेषं लभेमहि ॥ इति सृगालो व्यवलोक्य प्रत्यभाषत को ऽयं द्रुमवराग्रे ऽस्मिन् द्विजानां प्रवरः खलु । अवभास्य दिशः सर्वाः भ्राजते रत्नपिण्डवत् ॥ इति काकः कथयति अहम् अस्मि महाभाग दर्शनार्थं त्वागतः । मृहराज नम्स् तुभ्यं भुक्तशेषं लभेमहि ॥ इति सृगालः कथयति मयूरकण्ठस् त्वम् असि वायस प्रियदर्शन । आक्रन्दचारिणां श्रेष्ठ एहि भुङ्क्ष्व यथासुखं ॥ इति सो ऽवतीर्णः सृगालेन सह कुणपं भक्षयन् तेन ऋषिणा दृष्टः; स गाथां भाषते (##) चिरस्य बत पश्यामि समागमम् अलज्जिनोः । वृक्षाधमस्य च्छायायां भुञ्जते कुणपं सह ॥ इति काकेन श्रुतं; स सामर्षं गाथां भाषते यदि सिंहो म्यूरश् च भुञ्जते वरजाङ्गलम् । किम् अत्र खुस्तशिरसः परदत्तोपजीविनः ॥ इति ऋषिर् अपि जातामर्षो गाथां भाषते पक्षिणाम् अधमः काकः जम्बुकश् च चतुष्पदाम् । एरण्डश् चापि वृक्षाणां मौष्यानां च पण्डकः । हीनास् त्रिकण्टकेदाराः पश्यालज्जिसमागमम् ॥ इति ततः काको भूयस्या मात्रया संजातामर्षो ऋषेर् अग्निशरणं प्रविश्य व्यवलोकयितुम् आरब्धो न पश्यति किंचित्; कमण्डलुं भङ्क्त्वा निष्पलायितः; यावद् असौ ऋषिर् अग्निशरणं प्रविश्य पश्यति कमण्डलुं भग्नं; स संलक्षयति: तस्यैतद् दुष्काकस्य कर्म नान्यस्य; इति विदित्वा गाथां भाषते न रोच्यास् तादृशाः केचिद् अलजिनाः क्रूराशयाः । दूषितं चाग्निशरणं भग्नश् चापि कमण्डलुः ॥ अवर्णार्हो न वर्णार्हः न वाच्यं खलु सर्वथा । किंचिन् मतिमता नित्यं तूष्णींभावः सुखावहः ॥ इति किं मन्यध्वे भिक्षवो यो ऽसौ ऋषिर् अहम् एव सः तेन कालेन तेन समयेन; सृगालो देवदत्तः तेन कालेन तेन समयेन, काकः कोकालिकः तेन कालेन तेन समयेन; तदाप्य् एताव् अलज्जिनौ अलज्जिनोर् वर्णम् अभाषाताम्; एतर्ह्य् अप्य् एताव् अलज्जिनौ अलज्जिनोर् वर्णं भाषेते भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: कुत्र भदन्त भगवतो देवदत्तस्य च तत्प्रथमतो वैरूक्ष्यम् उत्पन्नम् इति; भगवान् आह ______________________________________________________________ The story of the two birds Dharma and Adharma (concerning a previous birth of the Buddha and of Devadatta) भूतपूर्वं भिक्षवो द्वौ जीवजीवकौ एकेन कायेन समुद्रतीरे प्रतिवसतः धर्मश् चाधर्मश् च; यावद् अधर्मो मिद्धम् (##) अवक्रान्तः; धर्मो जागर्ति; तेन अमृतफलम् उह्यमानं दृष्टं; तेन तद् गृहीतं; स संलक्षयति: किं तावद् एनम् उत्थापयिष्यामि? आहोस्विद् भक्षयामि? इति; भूयः संलक्षयति: भक्षयामि: एकस्मिन्न् एव शरीरे विपक्ष्यते इति; स तेन नोत्थापितः; स्वयम् एव (##) भक्षितः; स प्रतिबुद्धः; तस्मिन् प्रदेशे धर्मस्य अंर्तफलोद्गारः उत्थितः; अधर्मेण घ्रातः; स कथयति: कस्य एष उद्गारः इति; स कथयति: अमृतफलस्य; कुत्र लब्धं?; स कथयति: मया तव सुप्तस्य अमृतफलं लब्धं; तन् मया भक्षितं; त्वं नोत्थापितः: एकस्मिन्न् एव शरीरे विपक्ष्यते इति; स कथयति: न शोभनं कृतम्; अहम् अपि कालज्ञो भविष्यामि इति; यावद् अपरेण समयेन धर्मो मिद्धम् अवक्रान्तः; अधर्मो जागर्ति; तेन विषफलम् उह्यमानं दृष्टं; तेन तद् भक्षितं; ताव् उभाव् अपि मूर्च्छितौ; अधर्मो विषफलेन पर्याकुलीकृतः कथयति: तत्र तत्रोपपद्येय, यत्र यत्र जन्मनि तव वधकः स्यां प्रत्यर्थिकः प्रत्यमित्रः इति; धर्मः कथयति: अहम् अपि यत्र यत्रोपपद्येय, तत्र तत्र जन्मनि तव मैत्र्युपसंहारं कुर्याम् इति भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ धर्मः अहम् एव सः तेन कालेन तेन समयेन; यो ऽसाव् अधर्मः एष एव स देवदत्तः तेन कालेन तेन समयेन; तत्रायं मम तत्प्रथमतो विरूक्षितः; अहं चास्य मैत्रेण चित्तेनावस्थितः; भूयो ऽप्य् अयं यथा मम विरूक्षितः, अहं चास्य मैत्रचित्तः; तच् छ्रूयताम् ______________________________________________________________ The story of Såryanemi the poet (concerning a previous birth of the Buddha and of Devadatta) भूतपूर्वं भिक्षवो वाराणस्यां नगर्यां सर्जरसो नाम राजा राज्यं कारयति ऋद्धं च यावद् आकीर्णबहुजनमनुष्यं च; तेन भूम्यन्तरस्य राज्ञः सकाशाद् दारिका लब्धा; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः सा दारिका कालान्तरेण आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानाम् अत्ययात् सूर्योदये प्रसूता; दारको (##) जातः अभिरूपो दर्शनीयः प्रासादिकः; तस्य जातौ जातिमहं कृत्वा नामधेयं व्यवस्थाप्य्ते किं भवतु दारकस्य नाम इति; अमात्याः कथयन्ति: अयं दारकः सूर्योदये जातः; तस्माद् भवतु दारकस्य सूर्यनेमीति नाम; तस्य सूर्यनेमीति नामधेयं व्यवस्थापितं; सूर्यनेमी दारकः अष्टाभ्यो धात्रीभ्यो दत्तः; द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्यां; सो ऽष्टाभिर् धात्रीभिर् उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेन अन्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैर् आशु वर्धते ह्रदस्थम् इव पङ्कजम्; स यदा महान् संवृत्तस् तदा लिप्याम् उपन्यस्तः सङ्ख्यायां गणनायां मुद्रायां; यानि राज्ञां क्षत्रियाणां मूर्धाभिषिक्तानां जनपदैश्वर्यस्थामवीर्यम् अनुप्राप्तानां महान्तं पृथिवीमण्डलम् अभिनिर्जित्य अध्यावसतां पृथग् भवन्ति शिल्पस्थानकर्मस्थानानि तद्यथा हस्तिग्रीवायाम् अश्वपृष्ठे रथे त्सरौ धनुषि अपयाने निर्याणे अंकुशग्रहे पाशग्रहे तोमरग्रहे छेद्ये भेद्ये वेध्ये मुष्टिबन्धे पादबन्धे शिखाबन्धे दूरवेधे शब्दवेधे मर्मवेधे अक्षूणवेधे दृढप्रहारितायां पञ्चसु स्थानेषु कृतावी संवृत्तः; स पित्रा यौवराज्ये प्रतिष्ठापितः (##) सर्जरसस्य राज्ञः अग्रमहिषी धर्मा नाम; अग्रामात्यश् च गोनिषादो नाम्ना; तस्मिंश् च राजा अत्यर्थं विश्वस्तः; यावद् अपरेण समयेन राजा सर्जरसः धर्मया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः धर्मा आपन्नसत्वा संवृत्ता; सा नैमित्तिकैर् व्याकृता: पुत्रं जनयिष्यति; स राजानं जीविताद् व्यपरोप्य स्वयम् एव पट्टे बध्वा राज्यैश्वर्याधिपत्यं कारयिष्यति इति; यावद् राजा सर्जरसः ग्लानः संवृत्तः; स उपस्थीयते मूलगण्डपत्रपुष्पफलभैषज्यैः; न चासौ व्याधिर् उपशमं गच्छति; शरीरावस्था परिच्छिन्ना; स संलक्षयति: ममात्ययात् सूर्यनेमी राजा भविष्यति; नियतम् असौ धर्मां घतयिष्यति; किम् अत्र प्राप्तकालं; इति भूयः स संलक्ष्यति: अयम् अमात्यो गोनिषादः मया प्रणीतैर् भोगैः संविभक्तः, प्रतिपालितश् च; अस्य धर्मां समर्पयामि इति; तेन गोनिषाद आहूयोक्तः:मम धर्मा अग्रमहिषी: त्वं चाग्रामात्यः; मम शरीरावस्था परिच्छिन्ना; नियतम् अहं प्राणाइर् वियोक्ष्ये; त्वया मत्प्रियतया तथा अनुष्ठेयं यथा धर्मा सूर्यनेमिना जीवितान् न व्यपरोप्यते (##) इति; स कथयति: देव तद् अपि न शक्यं ते कर्तुम्; अल्पोत्सुको भवतु देवः; तथा करिष्ये यथा न प्रघात्यते इति सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः । संयोगा विप्रयोगान्ताः मरणान्तं च जीवितम् ॥ इति राजा सर्जरः कालगतः; स छत्रध्वजपताकादिशोभया महता सत्कारेण ध्यापितः; सूर्यनेमी महाराजः महाराजाभिषेकेण अभिषिक्तः; तेनामात्यानाम् आज्ञा दत्ता; धर्मां घातयत इति; गोनिषादः कथयति: देव किम् असमीक्ष्य प्रघात्यते? न ज्ञायते किं दारकं जनयिष्यति? उत दारिकाम् इति; तद् यदि दारकं जनयिष्यति स एव जीविताद् व्यपरोप्यते इति; सूर्यनेमी राजा कथयति: एवं भवतु; त्वयैव संरक्ष्या इति; तेन गृहे स्थापिता; सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता; दारको जातः; तस्मिन्न् एव दिवसे कैवर्ती प्रसूता; तस्या दारिका जाता; स जातमात्र एव कैवर्तीं धनेन प्रलोभ्य परिवर्तितः; गोनिषादेन राज्ञो निवेदितं: देव धर्मा प्रसूता; दारिका जाता इति; राजा कथयति: शोभनं; मुक्ताः स्मः इति; स दारकः कैवर्त्या आपायितः पोषितः संवर्धितः महान् संवृत्तः; लिप्यक्षराणि पाठितः; काव्यं कर्तुम् आरब्धः; तस्य कविः कैवर्तदारकः कविः कैवर्तदारकः इति संज्ञा संवृत्ता; गोनिषादेन धर्मायाः समाख्यातं: पुत्रस् ते काव्यकर्ता संवृत्तः इति; सा कथयति: पश्यामि तावत् कीदृशः इति; स कथयति: अलं; किं तेन दृष्टेन इति; सा कथयति: पुत्राभिलाषिणी आकांक्षत्य् एव दर्शनं नावतिष्ठते इति; तस्या गोनिषादेन अवश्यनिर्बन्धं ज्ञात्वा उपायसंविधानेन मत्स्यां कृत्वा प्रवेशितः; स प्रविशन्न् एव नैमित्तिकैर् व्याकृतः: (##) एष कविः कैवर्तदारको राजानं जीविताद् व्यपरोप्य, स्वयम् एव पट्टां बध्वा राज्यं कारयिष्यति इति; राज्ञा श्रुतं; तेनामात्यानाम् आज्ञा दत्ता: गृह्णीत यथा न परिभ्रश्यते इति; तेन कर्णपरम्परया श्रुतं; स इतश् चामुतश् च निष्पलायमानो वृद्धयुवत्या गृहं प्रविष्टः; स तया गोपायितः; ततो हरिद्रतैलेन गात्राणि म्रक्षयित्वा मंचे आरोप्य मृत इति कृत्वा निष्कासितः; स च श्मशाने छोरितः; उत्थाय निष्पलायितः; तस्मिन् प्रदेशे अन्यतमः पुरुषः पुष्पफलानि पर्येषते; तेनासौ निष्पलायमानो दृष्टः; तस्य पृष्ठतश् चारकपुरुषाः प्रधाविताः; तैर् असौ पुरुषः पृष्टः: भो (##) पुरुष न त्वया ईदृशः प्रमाणेन वर्णेन च अनेन पथा गच्छन् कश्चिन् मनुष्यो दृष्टः? स कथयति: दृष्टः; अनेन पथा गच्छत इति; ते तस्य पृष्ठतो ऽनुबद्धाः; सो ऽन्यतमस्मिन् कर्वटके रजकस्य गृहं प्रविष्टः; तस्य च यथावृत्तम् आरोचितं; चारकपुरुषैः कर्वटको विचारयितुम् आरब्धः; रजकेन वस्त्रवरण्डेन वेष्टयित्वा गर्दभे आरोप्य कर्वटकान् निष्कासितः; स्नानशालायां नित्वा मुक्तः; उत्थाय चतुर्दिशं व्यवलोक्य निष्पलायितः; तत्राप्य् अन्यतरेण पुरुषेण दृष्टः; तेन चारकपुरुषाणां निवेदितं; भवन्तो यदर्थं यूयं कर्वटकं प्रत्यवेक्षथ, असौ पुरुषः अनेन पथा गतः; गच्छत शीघ्रम् इति; ते संप्रस्थिताः; सो ऽप्य् अपरस्मिन् ग्रामे चर्मकारगृहं प्रविष्टः; तस्य तेन यथावृत्तम् आरोचितं; स कथयति: पृष्ठतो मुखे उपानहौ कुरु इति; स कथयति: न मया कदाचिद् एवंरूपा उपानहा कृतपूर्वा; स गाथां भाषते नानामतयो ह्य् अनेकरूपास् तुलितास् ते तुलया हि नैकयापि । वनवं कुरु चर्मकार मे त्वं यत् पृष्ठं तद् इह ममाग्रतः कुरुष्व ॥ इति तेनासौ चर्मकारः शिक्षितः; चर्मकारेण तादृश्यौ उपानहौ कृते; कुड्यपरिक्षिप्तो ऽसौ कर्वटकः; स तेन उपानहौ प्रावृत्य उपच्छिद्रेण निष्पलायितः; चारकपुरुषाः उपानहा अनुसृत्य कर्वटकम् अन्वाहिण्डन्ते; सो ऽपि निष्पलायमानः उदकं प्रविष्टः, नागैर् नागभवनं प्रवेशितः; राज्ञा श्रवपरम्परया श्रुतं यथा असौ नागैर् नागभवनं प्रवेशितः इति; राज्ञा अमात्यानाम् आज्ञा दत्ता: भवन्तो ये मद्विषयनिवासिनः आहितुण्डिकाः, ते सर्वे मत्सकाशे आनेयाः इति; तैः सर्वे विषयनिवासिनः आहितुण्डिकाः राज्ञः उपनीताः; राज्ञा तेषाम् आज्ञा दत्ता: भवन्तो गच्छत; अमुष्मिन् नागभवने नागम् उद्धरत इति; एवं देवेति सर्वे आहितुण्डिकाः राज्ञः प्रतिश्रुत्य तन्नागभवनं गताः; अन्यतरस्यां चाटव्यां पिङ्गलो नाम यक्षो मांसरुधिरभक्षः; तस्य भयात् श्वापदा अपि तम् अटवीं परित्यजन्ति; किम् उत मनुष्याः सा पिङ्गलाटवीति प्रकाशा (##) संवृत्ता; आहितुण्डिकेन स नागस् तथा मन्त्रबलाधानाद् उपद्रुतो यथा (##) सन्त्रस्तः पिङ्गलाटव्यां छोरितो न शक्तस् ताम् अतिक्रामयितुं; नागाः संजल्पं कुर्वन्ति: न शोभनम् अस्माभिः कृतं यद् असौ पिङ्गलाटवीं नातिक्रामितः; सो ऽपि पिङ्गलेन यक्षेण प्रघात्यते; वयं च तदर्थम् अभिद्रुताः; कथम् अत्र प्रतिपत्तव्यम् इति; स नागराजः कथयति: एतम् अर्थम् आहितुण्डिकानां निवेदयामः इति; तैर् आहितुण्डिकानां समाख्यातं: भवन्तो यदर्थं वयम् आकुलीक्रियामहे, सो ऽस्माभिर् अर्थतः प्रघातित एव, यत् पिङ्गलाटव्यां समुत्सृष्टः इति; आहितुण्डिकैः राज्ञ एतत् प्रकरणं समाख्यातं; राजा कथयति: यद्य् अप्य् एवं तथापि समन्वेष्यताम् इति; स पिङ्गलाटव्याम् इतश् चामुतश् च परिभ्रमितुम् आरब्धः; पिङ्गलश् च यक्षः अन्यतमस्मिन् प्रदेशे कुक्कुरैः परिवृतस् तिष्ठति; तेनासौ कुक्कुरैश् च दूरत एव दृष्टः; स संलक्षयति: किं ममानेन मृतप्रवृत्तिः श्रुता? येनायम् अत्र प्रविष्ट इति; तेन तस्य कुक्कुरा उत्सृष्टाः; स निष्पलायमानो वृक्षम् अभिरूढः; कुक्कुराः पिङ्गलश् च वृक्षस्याधस्ताद् व्यवस्थिताः; पिङ्गलः कथयति: भोः पुरुष न त्वया श्रुतं पिङ्गलाटव्यां पिङ्गलो नाम अमनुष्यकः प्रतिवसति; यस् तत्र प्रविशति स तं प्रघातयति इति; प्राप्तस् ते कालः; अवतर इति; स कथयति: यावज् जीवामि तावत् तिष्ठामि इति; पिङ्गलयक्षः अवसक्तिकां बध्वा निर्बन्धेनावस्थितः; स प्रचालयितुम् आरब्धः; तेन तस्योपरि वस्त्रं क्षिप्तं; कुक्कुराः संलक्षयन्ति: स एवायं मनुष्यः पतितः इति; ते पिङ्गलं यक्षं भक्षयित्वा प्रक्रान्ताः; स वृक्षात् शनैर् अवतीर्य प्रक्रान्तः तेन तेनान्वाहिण्डन्; स संलक्षयति: मम मातुलः ऋषीणां मध्ये प्रव्रजितः; तस्य सकाशं गच्छामि इति; तस्य च ऋषेर् अन्यतमस्मिन् पर्वते उद्यानं मूलपुष्पफलसलिलसंपन्नं विविधतरुषण्डमण्डितं नानाविहगनिकूजितं; सो ऽनुपूर्वेण श्रवपरम्परया तस्य रिषेः सकाशम् उपसंक्रान्तः; ज्ञातिसम्बन्धम् आख्यायावस्थितः; तत्रापि चारकपुरुषैः समन्विष्टः; ते तं ग्रहीतुम् आरब्धाः; तेन पर्वतप्रपाताद् आत्मा मुक्तः; स पतन्न् अन्यतमेन पुरुषेण शिखायां गृहीताः; शिखा उत्पटिता; स पतितः; ते संलक्षयन्ति: मृतो ऽयं; गच्छामः इति ते शिखाम् आदाय राज्ञः सकाशं गताः कथयन्ति: (##) देव प्रघातितो ऽसौ कविः; इयम् अस्य शिखा इति; राजा परितुष्टः; तेन ते भोगैः संविभक्ताः; अथ या देवता ऋषेर् उद्याननिवासिनी, तया तस्य रिषेः समाख्यातं: भागिनेयस् ते कृच्छ्रसङ्कटसंबाधप्राप्तः; न समन्वाहरस्? इति; स कथयति: यदि मया न समन्वाहृतो ऽभवियत् प्राणैर् वियुक्तः अभविष्यद् इति; स ऋषिर् विद्यामन्त्रधारी; ईदृशीं विद्यां जानीते यया पुरुषः स्त्री भवति स्त्री पुरुषो भवति; स तेन तां विद्यां ग्राहितः; उक्तश् च: गच्छेदानीम्; अकुतोभयो विहर इति; सो ऽन्यं प्रतिरूपं स्त्रीवेषं (##) विद्यया अभिनिर्माय वाराणसीं गत्वा राजकीये उद्याने स्थितः; उद्यानपालैर् दृष्टः; परं विस्मयम् उपगताः; तैर् लघु लघ्व् एव गत्वा सूर्यनेमिनो राज्ञः समाख्यातं: देव एवंरूपयौवनसंपन्ना स्त्री उद्याने तिष्ठति इति; तेनाज्ञा दत्ता आनीयताम् इति; सा महता श्रीसमुदायेन राजकुलं प्रवेशिता; राजा सूर्यनेमिस् तया सार्धम् अतीव संरक्तः; ततस् तया अवसरं ज्ञात्वा रहसि स्थितो जीविताद् व्यपरोपितः; पुनश् च विद्यां परिवर्त्य पुरुषः संवृत्तः; ततः स्वयम् एव पट्टं बध्वा गोनिषादस्यामात्यस्य निवेद्य राज्ये प्रतिष्ठितः; देवता गाथां भाषते नासौ हतो यय शिरो न छिन्नं भूयस् स उत्थाय करोति कर्म । स वै हतो शब्दहतेन तेन कविना यथा सर्जरस्य पुत्रः ॥ इति किं मन्यध्वे भिक्षवो यो ऽसौ सूर्यनेमी राजा सर्जरस्य राज्ञः पुत्रः एष एव स देवदत्तः तेन कालेन तेन समयेन; यो ऽसौ कविः कैवर्तदारकः अहम् एव सः तेन कालेन तेन समयेन; तदाप्य् एष मम वैरप्रसक्तः; एतर्ह्य् अप्य् एष मम वैरप्रसक्तः; भूयो ऽपि यथैष मम वैरानुबद्धस् तच् छ्रूयताम् ______________________________________________________________ The story of the two jewellers (concerning a previous birth of the Buddha and of Devadatta) भूतपूर्वं भिक्षवः अन्यतमस्मिन् कर्वटके द्वौ मणिकारौ प्रतिवसतः; तयोः रथ्या विभक्ता गृहं च; तेन खलु समयेन अन्यतमः परिक्षीणविभवो वणिक्; स मणिभाजनम् आदाय तं कर्वटकम् अनुप्राप्तः; ततो मार्गश्रमं प्रतिविनोद्य एकस्य मणिकारस्य सकाशम् उपसंक्रान्तः कथयति: इदं मणिभाज्नम् अर्घं कुरुष्व इति; तेन स्वल्पं मूल्यं कृतं; स कथयति: किम् एवं कथयसि? यद्य् अपि अहं भोगेभ्यः परिभ्रष्टः न तु प्रज्ञया; जानाम्य् अहम् एवास्य मूल्यम् इति; स तस्य सकाशम् (##) उपसंक्रम्य द्वितीयस्य सकाशम् उपसंक्रान्तः कथयति: इदम् मणिभाजनं; मूल्यम् अस्य कुरुष्व इति; तेन तस्य पुष्कलं मूल्यं कृतं; स परितुष्टः कथयति: गृहाणा, देहि मूल्यम् इति; स कथयति: नास्ति मे एतावन् मूल्यम् इति; स कथयति: यद् अस्ति तद् अनुप्रयच्छ इति; तेन गृहीतं; तेनान्येन मणिकारेण श्रुतं; स संजातामर्षस् तस्य सकाशम् उपसंक्रान्तः; मयैतत् पूर्वं गृहं नीतं; मया चास्य मूल्यं कृतं; त्वं कस्माद् गृह्णीषे? इति; तयोः परस्परं वैरूक्ष्यम् उत्पन्नम् किं मन्यध्वे भिक्षवो यो ऽसौ मणिकारः येन मणिभाजनस्य स्वल्पं मूल्यं कृतम् एष एव स देवदत्तः तेन कालेन तेन समयेन; यो ऽसौ द्वितीयो मणिकारः येन पुष्कलं मूल्यं कृतम् अहम् एव सः तेन कालेन तेन समयेन; तदाप्य् आवयोः परस्परं वैरूक्ष्यम् उत्पन्नं; पुनर् अपि यथा वयोः वैरूक्ष्यम् उत्पन्नं; तच् छ्रूयताम् ______________________________________________________________ The story of the elder son of a gçhapati (concerning a previous birth of the Buddha and Devadatta) भूतपूर्वं भिक्षवः अन्यतमस्मिन् कर्वटके गृहपतिः प्रतिवसति; तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः (##) कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता; दारको जातः; सा अस्य पत्नी कालगता; स संलक्षयति: दारकं कः सम्वर्धयिष्यति? अन्याम् आनयामि इति; तेनान्या आनीता; स तया सार्धं क्रीडति रमते परिचारयति; तस्या अपि पुत्रो जातः; सापि कालगता; स गृहपतिः संलक्षयति: यद्य् अन्याम् आनयामि, सापि कालं करिष्यति; ज्येष्ठस्य पुत्रस्य निवेशनं करोमि इति; तेन ज्येष्ठस्य पुत्रस्य निवेशः कृतः; तस्य बहवः पुत्रा दुहितरश् च जाताः; सा तस्य भार्या कथयति: आर्यपुत्र एष दारकस् तव को भवति? इति: स कथयति: कनीयान् भ्राता; सा कथयति: आर्य तव बहवः पुत्राः; अयम् एकः; एषां चास्य च तुल्यो गृहभोगो देयः; स कथयति: भद्रे एष लोकधर्मः इति; सा कथयति: यद्य् एवं प्रघातय एनम् इति; कामान् खलु प्रतिसेवमानस्य नास्ति किंचित् पापकं कर्म अकरणीयम् इति स पुष्पफलव्याजेन अटवीं नीत्वा प्रघातितः; (##) किं मन्यध्वे भिक्षवो यो ऽसौ ज्येष्ठो गृहपतिपुत्रः एष एव स देवदत्तः तेन कालेन तेन समयेन; यो ऽसौ कनीयान् अहम् एव सः तेन कालेन तेन समयेन; तदाप्य् अनेन ममान्तिके वैरूक्ष्यम् उत्पादितः; एतर्ह्य् अप्य् अनेन वैरूक्ष्यम् उत्पादितः; यथा पुनर् अप्य् आवयोर् वैरूक्ष्यम् उत्पन्नं; तच् छ्रूयताम् ______________________________________________________________ The story of a girl and an astrologer (concerning a previous birth of the Buddha and Devadatta) भूतपूर्वं भिक्षवः अन्यतमस्मिन् कर्वटके ब्राह्मणः प्रतिवसति; तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः पत्नी आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता; दारिका जाता अभिरूपा दर्शनीया प्रासादिका; स ब्राह्मणः संलक्षयति: यो ममाद्य गृहं ब्राह्मणो भिक्षार्थी प्रविशति, तस्यैनां कन्याभिक्षां प्रयच्छामि इति; यावद् अन्यतमो माणवः भिक्षार्थी तस्य गृहं प्रविष्टः: स्वस्ति भिक्षां प्रयच्छ इति; तेन ब्राह्मणेनाहूयोक्तः: माणव इयं मम दुहिता; मया कन्याभिक्षा तुभ्यं दत्ता इति; स कथयति: नाद्य प्रतिगृह्णामि; दिवसमुहूर्तेन प्रतिग्रहिष्यामि इति; स प्रक्रान्तः; यावद् अन्यतमो माणवो भिक्षार्थी तस्य गृहं प्रविष्टः: स्वस्ति भिक्षां प्रयच्छ इति; स तेन ब्राह्मणेनाहूयोक्तः: माणव इयं मम दुहिता; मया कन्याभिक्षा तुभ्यं दत्ता इति; स कथयति: अपरो ऽत्र माणवः भिक्षार्थी प्रविष्टः; तस्मै किमर्थं न दत्ता इति; स कथयति: यद् ब्रूते नक्षत्रम् अशोभनम् इति; स कथयति: यद्य् एवं प्रतीष्टा भवतु इति; ब्राह्मणः कथयति: त्वं पुनः किमर्थं नक्षत्रं न पश्यति? इति; स गाथां भाषते नक्षत्रं भद्रकं सर्वं सर्वे कल्याणका दिनाः । समुत्पन्नेषु कार्येषु सर्वम् एतत् प्रदक्षिणम् ॥ हापयन्ति नरा ह्य् अर्थं नक्षत्रगणनापराः । अर्थो ह्य् अर्थस्य नक्षत्रं किं कार्यं ज्योतिभिः पुनः ॥ स प्रतिगृहीत्वा प्रक्रान्तः (##) तेनान्येन माणवेन श्रुतं सा ब्राःमणकन्या अनेन माणवेन प्रतीष्टा इति; स तस्य सकाशं गतः (##) कथयति: माणवकः सा कन्या किमर्थं त्वया प्रतीष्टा? मया पूर्वलब्धा इति; स कथयति: त्वं नक्षत्रगणनापरः; नक्षत्रं तावत् परीक्ष; मम तु शोभनं नक्षत्रम् इति; स रुषितः किं मन्यध्वे भिक्षवो यो ऽसौ पूर्वमाणवः एष एव स देवदत्तः तेन कालेन तेन समयेन; यो ऽसौ पश्चिमको माणवः अहम् एव स तेन कालेन तेन समयेन; तदाप्य् अस्य ममान्तिके वैरूक्ष्यम् उत्पन्नं; एत्र्ह्य् अप्य् अस्य ममान्तिके वैरूक्ष्यम् उत्पन्नं ______________________________________________________________ The very ferocious elephant of âjàta÷atru, Dhanapàlaka by name buddho भगवान् राजगृहे विहरति वेणुवने कलन्दकनिवापे; तेन खलु समयेन यो ऽसौ राज्ञः अजातशत्रोः धनपालको नाम दुष्टनागः प्रतिदिनम् आवासान् निष्क्राम्यमाणो महाजनविप्रघातं करोति; राजगृहनिवासिना जनकायेन राजा अजातशत्रुर् विज्ञप्तः: देव धनपालको दुष्टनागः प्रतिदिनम् आवासान् निष्क्राम्यमाणो रथ्यावीथीचत्वरशृङ्गाटकेषु महाजनविप्रघातं करोति; तद् अर्हति देवः हस्तिदमकानाम् आज्ञां दातुं यथा न प्रतिदिनं निष्कासयन्ति; श्वो निष्क्राम्यते इति च घण्टावघोषणं कारयितुम् इति; राजा कथयति एवं भवतु; गच्छत इति; राज्ञा अमात्यानाम् आज्ञा दत्ता: आहूयन्तां भवन्तो हस्तिदमकाः इति; तैर् हस्तिदमका आहूताः; राजा कथयति: भवन्तो राजगृहनिवासिना जनकायेन अभिहितो ऽस्मि धनपालको दुष्टनागः प्रतिदिनम् आवासान् निष्क्राम्यमाणो रथ्यावीथीचत्वरशृङ्गाटकेषु महाजनविप्रघातं करोति; तद् अर्हति देवः हस्तिदमकानाम् आज्ञां दातुं यथा न प्रतिदिनं निष्कासयन्ति; श्वो निष्क्राम्यते इति च घण्टावघोषणं कारयितुम् इति; तद् युष्माभिर् न प्रतिदिनं निष्क्रामयितव्यः; श्वो निष्क्राम्यते इति च घण्टावघोषणं कारयितव्यम् इति; हस्तिदमकाः राज्ञः अजातशत्रोः प्रतिश्रुत्य पादयोर् निपत्य प्रक्रान्ताः (##) ______________________________________________________________ Devadatta's attempt to kill the Buddha by means of the elephant धनपालक राजगृहे चान्यतरो गृहपतिः आढ्यो महाधनो महाभोगः; तेन बुद्धप्रमुखो भिक्षुसंघः श्वो ऽन्तर्गृहे भक्तेन उपनिमन्त्रितः; देवदत्तेन श्रुतं यथा अमुकेन गृहपतिना बुद्धप्रमुको भिक्षुसंघः श्वो ऽन्तर्गृहे भक्तेनोपनिमन्त्रितः इति; तेन हस्तिदमकस्य शतसहस्रो मुक्ताहारो दत्तः; उक्तश् च: अमुकेन गृहपतिना श्रमणो गौतमः सश्रावकसंघः श्वो ऽन्तर्गृहे भक्तेन उपनिमन्त्रितः; तत् त्वया धनपालको हस्तिनागः उत्स्रष्टव्यः इति; स कथयति: आर्य एवं भवतु; किंतु यथा वा तथा वा देवम् अवलोकय इति; ततो देवदत्तो येन राजा अजातशत्रुस् तेनोपसंक्रान्तः; उपसंक्रम्य राजानम् अजातशत्रुम् इदम् अवोचत्: शक्तस् त्वं मां बुद्धत्वे न प्रतिष्ठापयितुम्; (##) अपि तु त्वं पितरं जीविताद् व्यपरोप्य राज्ये प्रतिष्ठपितः; अहम् अपि श्रमणं गौतमं प्रघात्य सर्वज्ञत्वं करोमि; धनपालं हस्तिनागम् उत्सृज इति; अजातशत्रुः कथयति: न त्वया श्रुतम्? अदान्तदमका बुद्धा भगवन्तः इति; स कथयति: यद्य् अदान्तदमकाः स्युः अहम् एव तावद् अनेन दान्तः स्याम् इति; स तं यथा वा तथा वा अवलोक्य हस्तिदमकानां सकाशम् उपसंक्रम्य कथयति: निवेदितं मया देवस्य; तद् युष्माभिः श्वो धनपालको हस्तिनागः उत्स्रष्टव्यः इति; ततो हस्तिदमकैः राजगृहे घण्टावघोषणं कारितं: शृण्वन्तु भवन्तो राजगृहनिवासिनः पौराः, श्वो हस्तिनागो मुच्यते; तद् युष्माभिः श्वः सर्वप्रयत्नेन आत्मरक्षा कर्तव्या इति; गृहपतिः श्रुत्वा चिन्तापरो व्यवस्थितः: ईदृशो ऽहं मन्दभाग्यः; मया बुद्धप्रमुखो भिक्षुसंघः श्वो ऽन्तर्गृहे भक्तेनोपनिमन्त्रितः; धनपालकश् च दुष्टनागः श्वो मुच्यते; कथं मया बुद्धप्रमुखो भिक्षुसंघः भोजयितव्यः इति; पुनः संलक्षयति: साधयामि पाकं; तत्रैव नीत्वा भगवन्तं भोजयामि इति; स शुचि प्रणीतं खादनीयभोजनीयं साधयित्वा काल्यम् एवोत्थाय भगवतः सकाशं गतः: भगवन् राजगृहे घण्टावघोषणं श्वो धनपालको हस्तिनागो मुच्यते; युष्माभिः शक्तितः आत्मरक्षा कर्तव्या इति; तद् भगवता राजगृहं न प्रवेष्टव्यम्; अहम् इहैव अन्नपानम् आनयामि इति; भगवान् कथयति: अल्पोत्सुकस् त्वं गृहपते भव; अन्नपानं सज्जीकुरु; विगतं तथागतस्य नागभयं; प्रविशाम्य् अहं सश्रावकसंघः इति; ततो ऽसौ गृहपतिर् आत्तमनात्तमनाः स्वगृहं गतः; अन्नपानं (##) समन्वाहृत्य आसनादि प्रज्ञप्य भगवन्तम् उदीक्षमाणः अवस्थितः; अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय पंचभिर् भिक्षुशतैः सार्धं राजगृहं प्रविष्टः; धनपालको हस्तिनागः उत्सृष्टः; अद्राक्षीद् धनपालको हस्तिनागो भगवन्तं दूराद् एव; दृष्ट्वा च पुनर् भ्रूकुटिं कृत्वा नादं च मुक्त्वा येन भगवांस् तेन सबलम् आजवेन प्राधावत् अथ देवदत्तः अजातशत्रुसहीयः अपरिप्रासादम् अभिरुह्य अवस्थितः; पश्यामि श्रमणं गोतमं प्रघात्यमानम् इति; ततो देवदत्तः भगवन्तं दृष्ट्वा हृष्टतुष्टप्रमुदितः उच्चैर् गाथाम् उवाच द्विपंचबल पश्यामि त्वां नागबलमर्दितम् । सश्रावकश् शाक्यसुत त्वम् अद्य न भविष्यसि ॥ इति भगवान् आह: नीचो ऽसि देवदत्त; प्रवादं त्वं प्रवदसि दशबलबलिनं माम् अगणयित्वा; पश्येदानीं तु बलं दशबलबलिनः अद्भुतस्य इति; ततो भगवता दक्षिणे करतले पंच सिंहाः केसरिणः पट्टधारिणो निर्मिताः; स तेषां गन्धं घ्रात्वा मूत्रपुरिषम् उत्सृजन् निष्पलायितुम् आरब्धः; भगवता सर्वा दिशः आदीप्ताः प्रदीप्ताः संप्रज्वलिताः एकज्वालीभूता अधिमुक्ताः स्थापयित्वा (##) स्वकम् एव पादमूलं शान्तं शीतीभूतम् अधिष्ठितं; ततो धनपालको हस्तिनागः इतश् चामुतश् च प्रधावन् सर्वम् आदिप्तं पश्यति; नान्यत्र भगवतः पादमूलं शीतीभूत्ं; धनपालकप्रकोपं दृष्ट्वा सर्वे भिक्षवो निष्पलायिताः स्थापयित्वा आयुष्मन्तम् आनन्दं; ततो धनपालको विगतमदवेगो मन्दगतिप्रचारतया भगवत्सकाशम् उपसंक्रान्तः; स भगवता चक्रस्वस्तिकनन्द्यावर्तेन अनेकपुण्यशतनिर्जातेन भीतानाम् आश्वासनकरेण करेण शिरसि परामृष्टः; गाथा च भाषिता मा कुञ्जर विहेठय नागम् दुःखं कुञ्जर विहेठनम् अस्य । (##) नो नागहतस्य परस्मिन् भद्रा हि नाग gatir bhavati ॥ iti+ ______________________________________________________________ The elephant Dhanapàlaka follows submissively the Buddha, dies of grief and is reborn in the heaven of the four great kings त्वं तावद् भद्रमुख पूर्वकेण दुश्चरितेन प्रत्यवरायां तिर्यग्योनाव् उत्पन्नः; स त्वम् एतर्हि परप्राणहरः परप्राणोपरोधेन परितुष्यसि; इतश् च्युतस्य ते का गतिर् भविष्यसि? का उपपत्तिः को ऽभिसंपरायः इति हि भद्रमुख सर्वसंस्कारा अनित्याः; सर्वधर्माः अनात्मानः; शान्तं निर्वाणं; ममान्तिके चित्तम् अभिप्रसाद्य अद्यैव तिर्यग्योनिं विरागयिष्यसि; इत्य् उक्त्वा येन तस्य गृहपतेर् निवेशनं तेनोपसंक्रान्तः; उपसंक्रम्य प्रज्ञप्त एवासने निषण्णः; धनपालको ऽपि भगवन्तं पृष्ठतः पृष्ठतः समनुबद्धः; भगवान् प्रविष्टः; स द्वारमूले स्थितः; भगवन्तम् अपश्यन् गृहं भङ्क्तुम् आरब्धः; भगवता तद् गृहं स्फटिकमयं निर्मितं यत्रानावृतं बुद्धबिम्बं पश्यति; स भगव्नतं दृष्ट्वा न भङ्क्तुम् आरब्धः; भगवान् सश्रावकसंघः भुक्त्वा दक्षिणादेशनां कृत्वा प्रक्रान्तः; स भगवतः पृष्ठतो ऽनुबद्ध एव; एतत् प्रकरणम् अमात्यैः राज्ञो निवेदितम्:; अजातशत्रुणा देवदत्तो ऽभिहितः: त्वया मम अनर्थः कृतः; तं हस्तिनम् आगम्य सीमान्तरा राजानः मां नाभिद्रवन्ति; सो ऽपि त्वया विमदीकृतः इति; स तूष्णीम् अवस्थितः; राज्ञा अमात्यानाम् आज्ञा दत्ता; यदा भगवान् निर्गतो भवति तदा भवद्भिर् धनपालः हस्तिनागो द्वारं बध्वा स्थापयितव्यः यथा भगवतः पृष्ठतः न निर्गच्छति इति; अमात्यै अपि हस्तिदमकानाम् आज्ञा दत्ता धनपालकं हस्तिनागं द्वारं बध्वा स्थापयत यथा भगवतः पृष्ठतो न निर्गच्छति इति; स भगवन्तम् अपश्यन् पादेन शुण्डाम् अवष्टभ्य कालगतः; चातुर्महाराजिकेषु देवेषूपपन्नः; धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते: कुतश् च्युतः कुत्रोपपन्नः केन कर्मणा इति; स पश्यति नागेभ्यश् (##) च्युतः; प्रणीतेषु चातुर्महाराजिकेषु देवेषूपपन्नः; भगवतो ऽन्तिके चित्तम् अभिप्रसाद्य इति अथ नागपूर्विणो देवपुत्रस्यैतद् बहवत्: न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवास एव भगवन्तं दर्शनाय उपसंक्रमेयं; यन्न्व् अहम् अपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रमेयम् इति; अथ (##) नागपूर्वी देवपुत्रश् चलविमलकुण्डलधरो हारार्धहारविभूषितगात्रः ताम् एव रात्रिं दिव्यानाम् उत्पलपद्मकुमुदपुण्डरीकमान्दारकाणां पुष्पाणाम् उत्संगं पूरयित्वा सर्वं वेणुवनं कलन्दकनिवापम् उदारेणावभासेनावभास्य भगवतं पुष्पैर् अवकीर्य भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय; ततः अस्य भगवता आशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी धर्मदेशना कृता यां श्रुत्वा नागपूर्विणा देवपुत्रेण विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्वा स्रोतआपत्तिफलं साक्षात्कृतं; स दृष्टसत्यस् त्रिर् उदानम् उदानयति: इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा कृतं; न देवताभिः; नेष्टेन स्वजनबन्धुवर्गेण; न पूर्वप्रेतैर् न श्रमणब्राह्मणैः यद् भगवता अस्माकं कृतम्; उच्छोषिता रुधिराश्रुसमुद्राः; लंघिता अस्थिपर्वताः पिहितान्य् अपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि; प्रतिष्ठापिताः स्मो देवमनुष्येषु आह च तवानुभावात् पिहितस् सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः । अपावृता स्वर्गगतिः सुपुण्य निर्वाणमार्गश् च मयोपलब्धः ॥ त्वदाश्रयाच् चाप्तम् अपेतदोषं मयाद्य शुद्धं सुविशुद्धचक्षुः । प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णश् च दुःखार्णवपारम् अस्मि ॥ जगति दैत्यनरामरपूजितं विगतजन्मजरामरणामयं । भवसहस्रसुदुर्लभदर्शनं सफलम् अद्य मुने तव दर्शनम्* ॥ अवनम्य ततः प्रलम्बहारः चरणौ द्वाव् अभिवन्द्य जातहर्षः । (##) परिगम्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम ॥ अथ नागपूर्वी देवपुत्रो वणिग् इव लब्धलाभः सस्यसंपन्न इव कार्षकः शूर इव जितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् उपसंक्रान्तः तयैव विभूत्या स्वभवनं गतः भिक्षवः पूर्वरात्रापररात्रं जागरिकानुयोगम् अनुयुक्ता विहरन्ति; तैर् दृष्टो भगवतो ऽन्तिके उदारो ऽवभासः; यं दृष्ट्वा भगवन्तं पप्रच्छुः: किं भगवन् इमां रात्रिं भगवन्तं दर्शनाय ब्रह्मा सभांपतिः शक्रो देवेन्द्रः चत्वारो लोकपाला उपसंक्रान्ताः भगवान् आह: न भिक्षवो ब्रह्मा सभांपतिः न शक्रो देवानाम् इन्द्रः नापि चत्वारो लोकपालाः मां दर्शनायोपसंक्रान्ताः; अपि तु युष्माभिर् भिक्षवः स धनपालो हस्तिनागः, तावच् चण्डः तावद् रभसो यस् तथागतस्य वधाय पराक्रान्तः दृष्टो भदन्त: मया विनीतः स ममान्तिके चित्तम् अभिप्रसाद्य कालगतः चातुर्महाराजिजेषु देवेषूपपन्नः; स इमां रात्रिं मत्सकाशम् उपसंक्रान्तः; तस्य मया धर्मो देशितः; स दृष्टसत्यः स्वभवनं गतः इति भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त धनपालकेन कर्म कृतं (##) यस्य कर्मणो विपाकेन तिर्यक्षूपपन्नः; किं कर्म कृतं येन चातुर्महाराजिकेषु देवेषूपपन्नः सत्यदर्शनं च कृतम् इति; भगवान् आह: धनपालकेनैव हि भिक्षवः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि; धनपालेन कर्माणि कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति? न भिक्षवः कर्माणि कृतान्य् उपचितानि पूर्ववद् यावत् फलन्ति खलु देहिनाम् ______________________________________________________________ धनपालक in a previous birth भूतपूर्वं भिक्षवः अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम शास्ता लोक उदपादि, विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; स वाराणसीं नगरीम् उपनिश्रित्य विहरति ऋषिवदने मृगदावे; तस्य च शासने प्रव्रजित आसीद् वैयापृत्यकरः; तत्रानेन क्षुद्रानुक्षुद्रेषु शिक्षापदेषु अनादरः (##) कृतः; तस्य कर्मणो विपाकेन तिर्यक्षूपपन्नः; यत् तत्रानेन संघस्य उपस्थानं कृतं तस्य कर्मणो विपाकेन अन्नपानस्य लाभी संवृत्तः; यन् ममान्तिके चित्तम् अभिप्रसाद्य कालगतः तेन चातुर्महाराजिकेषु देवेषूपपन्नः; यत् काश्यपे सम्यक्संबुद्धे प्रव्रजितेन पठितं स्वाध्यायितं स्कन्धकौशलं धातुकौशलं आयतनकौशलं प्रतीत्यसमुत्पादकौशलं स्थानास्थानकौशलं च कृतं तेन देवभूतेन ममान्तिके सत्यदर्शनं कृतम्; इति हि भिक्षवः एकान्तकृष्णानां कर्मणां पूर्ववद् यावद् एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीयः इत्य् एवं वो भिक्षवः शिक्षितव्यम् उद्दानम् हंश अट्टो ऽथोत्सृष्टो मृगः पूतिश् च मर्कटो गजः बिदालो बलिवर्दः चन्द्रपाषाणः हस्ति सृगालो ब्राह्मणेन् च भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त भगवान् पंचभिर् भिक्षुशतैः परित्यक्तः; आयुष्मता आनन्देन न परित्यक्तः; भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वन्य् अभिः परित्यक्तः; आनन्देन न परित्यक्तः; तच् छ्रूयताम् ______________________________________________________________ The story of the king Dhçtaràùñra, and his faithful captain Pårõamukha, etc. (concerning a previous birth of ânanda, etc.) भूतपूर्वं भिक्षवो ऽनवतप्ते महासरसि धृतराष्ट्रो नाम हंसाधिपतिर् बभूव; तस्य द्वौ पुत्रौ पूर्णश् च पूर्णमुखश् च; पूर्णो ज्येष्ठः पूर्णमुखः कनियान्; ततो पूर्णश् चण्डो (##) रभसः कर्कशः; नित्यम् एव हंसान् भर्त्सयति; केषांचित् पक्षान् उत्पाटयति; केषांचिन् नखरिकाभिः क्षतं करोति; एतानि चान्यानि च उपद्रवशतानि करोति; ते हंसाः प्रतिदिनम् आगम्य धृतराष्ट्रस्य हंसाधिपतेर् निवेदयन्ति; स संलक्षयति: पूर्णश् चण्डो रभसः कर्कशः; यद्य् अहम् एनं यौवराज्ये प्रतिष्ठापयामि ममात्ययाद् एष हंसयूथं नाशयिष्यति; तद् उपायसंविधानं कर्तव्यम् इति; तेन पूर्णः पूर्णमुखश् च उभाव् अप्य् उक्तौ; यः उत्सान् सरांसि तडागानि चावलोक्य अग्रतो मत्सकासम् आगच्छति तम् अहं हंसाधिपतिं स्थापयामि इति; ताव् अन्योन्यं स्पर्धया पंचशतपरिवारौ प्रन्क्रान्तौ; ताव् इतश् चामुतश् च उत्सान् सरांसि तडागानि च अवलोकयन्ताव् (##) अनुपूर्वेण वाराणसीं नगरीम् अनुप्राप्तौ; तेन खलु समयेन वाराणस्यां ब्रह्मदत्तो नाम राजा राज्यं कारयति ऋद्धं च यावद् आकीर्णबहुजनमनुष्यं च; तेन वाराणस्याम् उद्यानस्य नातिदूरे ब्रह्मावती नाम पुष्करिणी सरःप्रतिविशिष्टतराख्या; तस्यां नानाविधानि जलजानि पुष्पाणि रोपितानि; तीरे समन्ताच् चतुर्ष्व् अपि पार्श्वेषु अनेकानि पुष्पफलवृक्षसहस्राणि रोपितानि; सा उत्पलकुमुदपुण्डरीकसंछन्ना अनेकतरुषण्डमण्डिता बहुविविधविहगनिकूजिता; तस्यास् तां विभूतिं दृष्ट्वा पूर्णो हंसः पंचशतपरिवारः अवतीर्य यथेष्टगतिप्रचारतया क्रीडितुम् आरब्धः; पूर्णमुखो ऽपि स्वयूथ्यैर् उच्यते: त्वम् अप्य् अवतीर्य क्रीड इति; स कथयति: राज्यं तावत् प्रतीच्छामि; ततः पश्चाद् आगम्य क्रीडिष्यामि इति; तेन लघु लघ्व् एव गत्वा राज्यं प्रतीष्टं: ततः पंचशतपरिवारः वाराणसीम् आगम्य ब्रह्मावतीं पुष्करिणीम् अवतीर्य क्रीडितुम् आरब्धः; तं तथा प्रमोदविहारिणं दृष्ट्वा जनकायः संशयम् आपन्नः: अहो परमदर्शनीयो हंसाधिपतिः कुतो ऽपीह संप्राप्तः; ब्रह्मावतीं पुष्करिणीम् अलंकृत्य सर्वजलचरान् पक्षिणो रूपशोभया अभिभूय लोकस्य स्पृहाम् उत्पादयति; यथेष्टं च विहरति इति; श्रुत्वा सर्व एव वाराणसीनिवासी जनकायः समन्ताद् ब्रह्मावतीं पुष्करिणीं परिवार्य, तस्य विस्रब्धविहारतां रूपशोभां च निरीक्षमाणः अवस्थितः; अमात्यै राज्ञो निवेदितं: देव कुतो ऽपि हंसाधिपतिर् आगतः; स ब्रह्मावतीं पुष्करिणीम् अवतीर्य अनेकहंसशतपरिवारः सर्वान् जलचरान् पक्षिणो रूपशोभया अभिभूय (##) लोकस्य स्पृहाम् उत्पादयन् विस्रब्धविहारतया तिष्ठति इति; राजा कथयति: भवन्तः यद्य् एवम् आहूयन्तां शाकुनिकाः इति; तैर् आहूताः; राजा कथयति: भवन्तः श्रूयते ब्रह्मावत्यां पुष्करिण्याम् अतिपरमदर्शनीयविग्रहो हंसाधिपतिः कुतो ऽप्य् आगतः; स युष्माभिर् एक अक्षतः पाशैर् बध्वा मत्सकाशम् आनेयः; इति; स तैः परमसुकुमारेण पाशेन बद्धः; स गाथां भाषते संस्यन्दितो ऽस्मि बद्धो मनुष्यवशम् आगतो ऽहम् । अचिकित्स्य आदाय हंसयूथं गच्छत शीघ्रं ह्य् अनवतप्तम् ॥ इति एकोनानि पंचशतानि निष्पलायितानि; एको न निष्पलायितः; तम् एव च बद्धं शोचमानो ऽवस्थितः; शाकुनिकास् ते दृष्ट्वा परं विस्मयम् आपन्नाः; राजभयान् न बध्नन्ति; नापि प्रघातयन्ति; ते तं हंसाधिपतिम् आदाय राज्ञः सकाशं गताः; स द्वितीयः अबद्धः; स्नेहपाशपाशितः स्वयम् एव गतः; स हंसाधिपती राज्ञ उपनीतः; राजा कथयति: भवन्तो ऽयं द्वितीयः किमर्थम् आनीतः? ते कथयन्ति: देव नास्माभिर् अयं बद्धः; अपि तु स्वयम् एवागतः इति; राजा परं विस्मयम् आपन्नः कथयति: नूनम् अस्येयं (##) भार्या; गच्छत; एतं हंसाधिपतिं सह भार्यया मुञ्चत; न च युष्माभिः केनचिद् अपि एतौ प्रघात्यौ इति; शाकुनिकाः कथयन्ति: देव अन्य प्रघातयिष्यन्ति; जनकायस्य निवेद्यताम् इति; राज्ञा अमात्यानाम् आज्ञा दत्ता: गच्छत भवन्तो वाराणस्यां नगर्यां घण्टावघोषणं कारयत देव एवं समाज्ञापयति, न केनचिद् मद्विषयनिवासिना जलचराः पक्षिणो घातयितव्याः इति; तैर् घण्टावघोषणं कारितं किं मन्यध्वे भिक्षवो यो ऽसौ पूर्णमुखो हंसाधिपतिर् अहम् एव सः तेन कालेन तेन समयेन; या सा तस्य पत्नी स एवासाव् आनन्दः तेन कालेन तेन समयेन; यानि तानि एकोनानि पंच हंसशतानि, एतान्य् एव तानि एकोनानि पंच भिक्षुशतानि; तदाप्य् अहम् एभिर् हंसभूतैः परित्यक्तः; आनन्देन हंसभूतेन न परित्यक्तः; एतर्ह्य् अप्य् अहम् एभिः परित्यक्तः; आनन्देन भिक्षुणा न परित्यक्तः; भूयो ऽपि भिक्षवः यथा अहम् एभिः परित्यक्तः, आनन्देन भिक्षुणा न परित्यक्त तच् छ्रूयताम् (##) ______________________________________________________________ The story of Karadaõóã, the Sahasrayodha (concerning a previous birth of ânanda, etc.) भूतपूर्वं भिक्षवो वाराणस्यां नगर्याम् अट्टो नाम राजा राज्यं कारयति ऋद्धं च स्फीतं च यावद् आकीर्णबहुजनमनुष्यं च; तस्य पंचामात्यशतानि येषाम् अनुभावात् प्रातिसीमैः कोट्टराजभिर् नाभिभूयते; यावद् दक्षिणापथात् करदण्डी नाम सहस्रयोधी अभ्यागतः; सो ऽन्यतमेनामात्येन राज्ञः सकाशम् उपनीतः; देव अयं करदण्डी नाम सहस्रयोधी; देवम् उद्दिश्य दक्षिणापथाद् आगतः; तद् अर्हति देवो ऽस्य परिग्रहं कर्तुम् इति; स राज्ञा परिगृहीतः; भोगैः संविभक्तः; यावद् अपरेण समयेन अट्टस्य राज्ञः भूम्यन्तरा राजानः उपचित्तबलसाधनाः संवृत्ताः; ते चतुरङ्गबलकायं सन्नाह्य हस्तिकायम् अश्वकायं रथकायं पत्तिकायम् अट्टं राजानम् अभिगताः युद्धाय; अट्टो ऽपि राजा चतुरङ्गबलकायं सन्नाह्य हस्तिकायम् अश्वकायं रथकायं पत्तिकायं भूम्यन्तरान् राज्ञः प्रत्यभिनिर्यातो युद्धाय; अट्टेन राज्ञा भूम्यन्तरा राजनः जीताः भीतः भग्नाः पराजिताः परापृष्ठीकृताः स्वक्स्वकान् विषयान् गताः; तैः पुनर् अपि सन्निपत्य अट्टस्य राज्ञः पंचामात्यशतानि उपस्कारेण भग्नानि: आगच्छत यूयं; युष्मान् प्रतिविशिष्टरैः भोगैः संविभजामः इति; ते संप्रतिपन्नाः; ततो भूम्यन्तरा राजनः पुनर् अपि चतुरङ्गबलकायं सन्नाह्य हस्तिकायम् अश्वकायं रथकायं पत्तिकायम् अट्टम् राजानम् अभिगता यौद्धाय; अट्टो ऽपि नाम चतुरङ्गबलकायं सन्नाह्य हस्तिकायम् अश्वकायं रथकायं पत्तिकायं भूम्यन्तरान् राज्ञः प्रत्यभिनिर्यातो युद्धाय; अट्टस्य राज्ञः पंच अमात्यशतानि युद्धे वर्तमाने प्रतिनिवर्त्य करण्ड्दिना सहस्रयोधेन सार्धं योद्धुम् आरब्धानि (##) राजा दृष्ट्वा व्यथितः; करदण्डी सहस्रयोधो गाथां भाषते त्यजन्ति सर्वमित्राणि चिरसंस्तुतिकानि ते । (##) मित्रं ते करदण्डी तु त्वाम् एको न प्रहास्यति ॥ इति तेन ते सर्वे प्रघातिताः किं मन्यध्वे भिक्षवो यो ऽसाव् अट्टो नाम राजा अहम् एव सः तेन कालेन तेन समयेन; या 'सौ करदण्डी सहस्रयोधः आनन्दः सः तेन कालेन तेन समयेन; यानि तानि पंच अमात्यशतानि एतान्य् एव तानि पंच भिक्षुशतानि; तदाप्य् अहम् एभिः परित्यक्तः; आनन्देन न परित्यक्तः; एतर्ह्य् अप्य् अहम् एभिः परित्यक्तः; आनन्देन न परित्यक्तः; भूयो ऽपि यथा अहम् एभिः परित्यक्तः, आनन्देन न परित्यक्त तच् छ्रूयताम् ______________________________________________________________ The story of a lion and his jackal-friend (concerning a previous birth of ânanda, etc.) भूतपूर्वं भिक्षवः अनियतराश्यवस्थितो बोधिसत्वः अन्यतमस्मिन् पर्वतैकदेशे सिंहो मृगपतिर् बभूव; तस्य पंच सृगालशतानि विघसखादकानि नित्यानुबद्धानि पर्वतम् उपनिश्रित्य तिष्ठन्ति; सिंहः प्राणिनो घातयित्वा वरमांसानि वररुधिराणि च पीत्वा निरपेक्षः प्रक्रामति; तेषाम् एवं महान् कालो ऽतिक्रान्तः; यावद् अपरेण समयेन सिंहो मृगराजः रात्रौ प्राणिनः समन्वेषमानः कूपे पतितः; तेषां पंचानां सृगालशतानाम् एकोनानि प्रक्रान्तानि; एकः कूपतटे अवस्थितः; चिन्तयति च: को ऽसाव् उपायः स्याद् येनेमं समुद्धरेयम् इति; स इतश् चामुतश् च कूपसामन्तकेन पर्यटितुम् आरब्धः; यावत् पश्यति: कूपस्य नातिदूरे पल्वलं; तेन विचार्य एकदेशेन सुरङ्गो निखातः; ततस् तद् उदपानं पल्वलात् सलिलेन पूर्णं; सिंहः स्वयम् एवोत्थितः; देवता गाथां भाषते कर्तव्यानि च मित्राणि दुर्बलानि बलान्य् अपि । पश्य सिंहः सृगालेन जीर्णकूपात् समुद्धृतः ॥ इति किं मन्यध्वे भिक्षवो यो ऽसौ सीम्हः अहम् एव सः तेन कालेन तेन समयेन; सृगाल आनन्दो भिक्षुः तेन कालेन तेन समयेन; यानि तानि एकोनानि पंच सृगालशतानि एतान्य् एव पंच भिक्षुशतानि; तदाप्य् अहम् एभिः परित्यक्तः; आनन्देन न परित्यक्तः; एतर्ह्य् अप्य् (##) अहम् एभिः परित्यक्तः; भूयो ऽपि यथा अहम् एभिः परित्यक्तः तच् छ्रूयताम् ______________________________________________________________ The story of a Mçgã and मृगाधिपति भूतपूर्वं भिक्षवः अनियतराश्यवस्थितो बोधिसत्वः अन्यतमस्मिन् प्रदेशे पंचानां मृगशतानां मृगाधिपतिर् बभूव; यावद् अन्यतमेन लुब्धकेन मृगाणां वधाय प्रभूताः कूटपाशाः लेपाश् च व्यवस्थापिताः; स च मृगाधिपतिः विस्रब्धविहारतया पंचशतपरिवारो मृगदावे परिभ्रमति; स मृगयूथस्याग्रतो गच्छन् पाशेन बद्धः; तं बद्धं दृष्ट्वा सर्वे मृगा निष्पलायिताः; एका मृगी यूथपतेः पार्श्वे अवस्थिता; स मृगाधिपतिर् व्यायच्छति पाशं छेत्तुं; स शक्नोति; तं तथा चलन्तं दृष्ट्वा सा मृगी गाथां भाषते व्यायमस्व महाभाग व्यायमस्व मृगोत्तम । आगमिष्यति लुब्धो ऽसौ पाशो येनैष आहृतः ॥ (##) सो ऽपि गाथां भाषते किं करोमि न शक्नोमि भिनद्म्य् आशु महीम् इमां । दृढानि चर्मपाशानि पादौ कर्षन्ति मे भृशम् ॥ इति ततो ऽसौ लुब्धकः धनुर्बाणपाणिः काषायवस्त्रवसितः तं प्रदेशम् उपसंक्रामति; अद्राक्षीत् सा मृगी तं लुब्धकं वधायोद्यतं मृगाधिपतिम् उपसंक्रान्तं; दृष्ट्वा च पुनस् त्वरितत्वरिता गाथां भाषते व्यायमस्व महाभाग व्यायमस्व मृगोत्तम । आगतो ह्य् एष लुब्धो ऽसौ पाशो येनैष आहृतः //इति सो ऽपि गाथां भाषते किं करोमि न शक्नोमि भिनद्म्य् आशु महीम् इमां । दृढानि चर्मपाशानि पादौ कर्षन्ति मे भृशम् ॥ इति (##) ततः सा मृगी शून्यहृदया तं मृगलुब्धकम् इमां गाथां तत्समीपे भाषते लुब्धावतारय धनुर् असिं गृह्णीष्व लुब्धक । पूर्वं घातय मां तावत् ततः पश्चान् मृगाधिपतम् ॥ इति ततः स मृगलुब्धकः विस्मयावर्जितमतिः कथयति: कस् तवैष भवति? इति; सा कथयति: स्वामि इति; स तं गाथया प्रत्यभाषत नाहं त्वा घतायिष्यामि न हनिष्ये मृगाधिपम् । संगमं ते करिष्यामि प्रियेण पतिना सह ॥ इति सापि गाथां भाषते यथाहं लुध मोदामि प्रियेण पतिना सह । एवं त्वं लुब्ध मोदस्व सह सर्वैः स्वबान्धवैः ॥ इति ततस् तेन लुब्धेन भूयस्या मात्रया विस्मयजातेन मृगो मुक्तः किं मन्यध्वे भिक्षवो यो ऽसौ मृगाधिपतिर् अहम् एव सः तेन कालेन तेन समयेन; या सा मृगी आनन्दः सः तेन कालेन तेन समयेन; यानि तानि एकोनानि पंच मृगशतानि एतान्य् एव एकोनानि पंच भिक्षुशतानि; तदाप्य् अहम् एभिः परित्यक्तः; आनन्देन न परित्यक्तः; एतर्ह्य् अप्य् अहम् एभिः परित्यक्तः; आनन्देन न परित्यक्तः भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तः पूतिः पूतिना लाभसत्कारेण हतः इति; भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वन्य् एष पूतिना पूतिर् लाभसत्कारेण हतः; तच् छ्रूयताम् ______________________________________________________________ The story of a jackal competing with an elephant (concerning a previous birth of Devadatta) भूतपूर्वं भिक्षवः अन्यतमस्मिन् परवतैकदेशे महत् पद्मसरः; तस्य समीपे हस्ती प्रतिवसति; अपरस्मिन्न् अपि प्रदेशे सृगालः प्रतिवसति; यावद् अपरेण समयेन हस्ती तस्मात् पद्मसरसः पानीयं पीत्वा उत्तिष्ठति; सृगालश् चावतरति; तेन हस्ती उक्तः; युद्धं वा अनुप्रयच्छ मार्गं वा इति; हस्ती संलक्षयति: (##) पूतिर् अयं तपस्वी ध्वाङ्क्षश् च; यद् एनं पादेन घातयिष्यामि, शुण्डया वा दन्तेन वा अशुचिना वा नाशयिष्यामि इति; पुनः संलक्षयति: सर्वथा पूतिर् अयं पूतिनैव हन्तव्यः; इति विदित्वा गथां भाषते न त्वा पद्भ्यां हनिष्यामि न दन्ताभ्यां न शुण्डया । पूतिना त्वां हनिष्यामि पूतिर् हन्येत पूतिना ॥ इति हस्ती संलक्षयति: अपक्रम्यैकान्ते गच्छामि; नियतम् एष मां पृष्ठतो ऽनुगच्छति इति; स मार्गाद् अपक्रम्य त्वरितत्वरितं संप्रस्थितः; (##) सृगालः संलक्षयति: वचनमात्रेणैव एष भग्नो मया येन त्वरितत्वरितं निष्पलायितः इति; स तस्य पृष्ठतः पृष्ठतो ऽनुबद्धः; हस्तिना समीपं गतं ज्ञात्वा तस्योपरि महता वेगेन पुरीषं मुक्तं; पतितः कालगतः किं मन्यध्वे भिक्षवो यो ऽसौ सृगालः एष एव स देवदत्तः तेन कालेन तेन समयेन तदाप्य् एष पूतिना पूतिर् हतः इति; एतर्ह्य् अप्य् एष पूतिना पूतिर् लाभसत्कारेण हतः [Here there is a leaf missing, seemingly because of an error of the scribe himself.] punar api भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तः धर्ममुखिकया लोको व्यंसितः इति; भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वन्य् अनेन धर्ममुखिकया लोको व्यंसितः; तच् छ्रूयताम् ______________________________________________________________ The story of âgneya, the cat (concerning a previous birth of Devadatta) भूतपूर्वं भिक्षवः अन्यतमस्मिन् प्रदेशे मूषिकाणां यूथपतिः पंचशतपरिवारो ऽवतिष्ठते; आग्नेयो नाम बिडालः; तेन तरुणावस्थायां यस्मिन् प्रदेशे प्रतिवसति; तत्सामन्तकेन सर्वे मूषिकाः प्रघातिताः; सो ऽपरेण समयेन जीर्णः संवृत्तः; पराक्रमेण न शक्नोति मूषिकान् ग्रहीतुं; स संलक्षयति: पूर्वम् अहं तरुणावस्थायां शक्तः पराक्रमेण मूषिकान् ग्रहीतुम्; इदानीम् अशक्तः; किं तु उपायसंविधानेन भक्षयामि इति; स शनैर् (##) मन्दं मन्दं मूषिकान् पर्येषितुम् आरब्धः; तेन पर्येषमाणेन पंचशतिको मूषिकयूथः परिज्ञातः; स मुषिकविवरस्य नातिदूरे कृतकेन तपस् तप्यति; स मूषिकैर् भ्रमद्भिर् दृष्टः शान्तेनेर्यापथेन अवस्थितः; ते दूरतः स्थित्वा कथयन्ति: मातुल किं करोषि इति; स कथयति:मया तरुणावस्थायां प्रभूतम् अपुण्यं कृतं; तस्य क्षपणाय तपश् चरामि इति; तेषां तस्यान्तिके धर्मान्वयप्रसादः उपपन्नः; विरतो ऽयं तस्मात् पापकाद् असद्धर्माद् इति; ते तं प्रतिदिनं प्रदक्षिणीकृत्य विवरं प्रविशन्ति; स तेषां पश्चिमं गृहीत्वा भक्षयति; यावद् असौ यूथः परिहीयते; यूथपतिः संलक्षयति: मम मूषिकाः परिहीयन्ते; अयं च बिडालो बलवान् जातः; कारणेनात्र भवितव्यम् इति; स बिडालस्य विष्ठां निरीक्षितुम् आरब्धः; यावत् पश्यति सर्वलोमिकां विष्ठां; स संलक्षयति: नियतम् अनेन मूषिकाः प्रघात्यन्ते; यन्न्व् अहम् एनं गृह्णीयाम् इति; (##) स तस्यादर्शनपथे निरीक्षमाणः तत्परो व्यवस्थितः; यावत् तेनासौ दृष्टः पश्चिमं मूषिकं भक्षयन्; स तम् उपसंक्रम्य दूरेण गत्वा गाथया प्रत्यभाषत वर्धते मातुलस्याङ्गं गनश् च परिहीयते । न मूलफलभक्षस्य विष्ठा भवति रोमशा ॥ नायं शिखी धर्मशिखी अर्थहेतोर् अयं शिखी । स्वस्ति ते ऽग्नेय भवतु परिहीयन्ति मूषकाः ॥ इति किं मन्यध्वे भिक्षवो यो ऽसौ तेन कालेन तेन समयेन आग्नेयो बिडालः देवदत्तः सः; तदाप्य् अनेन धर्ममुखिकया मूषिका भक्षिताः; एतर्ह्य् अप्य् अनेन धर्ममुखिकया लोको व्यंसितः भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त ये भगवतो दृष्ट्यनुमतम् आपन्नाः ते स्वस्तिक्षेमाभ्यां संसारकान्ताराद् उत्तीर्णाः; ये देवदत्तः दृष्ट्यनुमतम् आपन्नाः ते अनयेन व्यसनम् आपन्नाः इति; भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वन्य् ये मम दृष्ट्यनुमतम् आपन्नाः ते स्वस्तिक्षेमाभ्यां संसारकान्ताराद् उत्तीर्णाः; ये दृष्ट्यनुमतम् आपन्नाः ते अनयेन व्यसनम् आपन्नाः; तच् छ्रूयताम् (##) ______________________________________________________________ The story of a bull that got entangled other bulls into trouble by bad counsels (concerning a previous life of the Buddha and Devadatta) भूतपूर्वं भिक्षवो द्वौ सार्थवाहौ पंचभिः शकटशतैः सार्धम् अनुव्यहरमाणौ कान्तारमार्गं प्रतिपन्नौ; तव्योः कान्तारमार्गप्रतिपन्नयोः कदाचिद् बलीवर्दानां परीत्तो यवसो भवति; पानीयंच कदाचित् परीत्तं भवति; कदाचिन् नास्त्य् एव; ततो ऽसौ सार्थः सह बलीवर्दैः अतीव परिश्रान्तः कृच्छ्रेण कान्तामार्गं प्रतिपन्नः पश्यति अन्यतरस्मिन् प्रदेशे हरितशाद्वलं सलिलसंपन्नं च स्नाताः; प्रभूतं च पानीयं पीतं; ततस् ते बलीवर्दाः परीत्तेन पान्येन यवसेन च परिखिन्नाः, पर्याप्तं यवसं पानीयं च पीत्वा विश्रान्ताः; तेषां यः प्रधानो बलीवर्दः स तान् प्रबोधयति: भवन्तो वयं परीत्तेन यवसेन परीत्तेन च पानीयेन परिखेदिताः; अयं प्रदेशो हरितशाद्वलः सलिलसंपन्नश् च; यदि भवताम् अभिप्रेतम् इहैव हठं कृत्वा तिष्ठामः इति; द्वितीयः प्रधानबलीवर्दश् च यूथ्यान् कथयति: भवन्तो बलवन्तो मनुष्याः दुर्दान्तदमकाः; यथैव वयं वहामस् तथैव वहत; मा अनर्थं प्रापयिष्यथ इति; एवम् उक्ते प्रधानबलीवर्दो रुषितः स्वयूथ्यान् कथयति: भवन्तः केन चन्द्रस्य पृष्ठं (##) दृष्टम् एभिर् युष्माभिर् न वोढव्यम् इति; यावत् सार्थिका बलीवर्दान् योजयितुम् आरब्धाः; ते बलीवर्दैर् भ्रेषणरूपा अवस्थापिताः; सार्थिका प्रभूतान् प्रहारान् दत्वा प्रतोदयष्टिभिर् आताड्य आताड्य रुधिरेण प्रघरता शकटे योजिताः; अन्ये तूष्णीं वोढुम् आरब्धाः; तेषां न किंचित् कृतं; देवता गाथां भाषते मिथ्या हि चोदिताः पश्य बलीवर्देन गा इमाः । विकर्तिताभिरुधिराः क्षुत्पिपासप्रमर्दिताः ॥ सम्यक् च चोदिताः पश्य बलीवर्देन गा इमाः । ते वै निस्तीर्णकान्ताराः जलं शीतं पिबन्ति हि ॥ किं मन्यध्वे भिक्षवो यो ऽसौ प्रधानो बलीवर्दः येन ते सम्यग् एव चोदिताः अहं सः तेन कालेन तेन समयेन; येन तु (##) बलीवर्दा विप्रस्थापिताः सः तेन कालेन तेन समयेन; तदापि यैर् मम वचनं श्रुतं ते स्वस्तिक्षेमाभ्यां कान्तारमार्गं निस्तीर्णाः; यैर् देवदत्तस्य वचनं श्रुतं ते अनयेन व्यसनम् आपन्नाः; एतर्ह्य् अपि ये मम दृष्ट्यनुमतम् आपन्नाः ते स्वस्तिक्षेमाभ्यां संसारकान्तारमार्गाद् उत्तीर्णाः; ये देवदत्तस्य दृष्ट्यनुमतम् आपन्नाः ते अनयेन व्यसनम् आपन्नाः भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तो मूर्खो मुर्खपरिवारः इति; भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वनि देवदत्तो मूर्खो मूर्खपरिवारः; तच् छ्रूयताम् ______________________________________________________________ The story of the leader of the monkeys (concerning a previous life of Devadatta) भूतपूर्वं भिक्षवः अन्यतमस्मिन् अरण्यायतने मर्कटयूथपतिः प्रतिवसति; तेन परिभ्रमता कूपे चन्द्रबिम्बकं दृष्टं; यूथपतिः कथयति: भवन्तः चन्द्रः कूपे पतितः; उद्धरामः; किम् अचन्द्रको लोको भविष्यति? इति; ते कथयन्ति: शोभनम्; उद्धरामः इति; ते संजल्पं कर्तुम् आरब्धाः: कथम् अत्र उद्धर्तव्यः? इति; अपरे कथयन्ति: किम् अत्र ज्ञायते? मर्कटरज्जुं कृत्वा समुद्धरामः इति; तैर् मर्कटरज्जुः कृता; एकः शाखायां लग्नः; तस्य पुच्छे अपरो लग्नः; तस्याप्य् अपरो लग्न इत्य् एवं सर्वे लग्नाः; शाखा अतिभारा जाता; ते पानीयं विक्षोभयितुम् आरब्धाः; चन्द्रप्रतिबिम्बकं नष्टं; शाखा भग्ना; सर्वे कूपे पतिताः; अनयेन व्यसनम् आपन्नाः; देवता गाथां भाषते येषाम् इह हि मूर्काणां मूर्खो भवति नायकः । सर्वे ते निधनं यान्ति चन्द्रोद्धारा इव वानराः ॥ इति किं मन्यध्वे भिक्षवो यो ऽसौ मर्कटयूथपतिः देवदत्तः सः तेन कालेन तेन समयेन; तदाप्य् एष मूर्खो मूर्खपरिवारः; एतर्ह्य् अप्य् एष मूर्खो मूर्खपरिवारः ______________________________________________________________ The five causes of the division of the congregation भगवान् श्रावस्त्यां विहरति जेतवने अनाथपिण्डदस्यारामे; अथ भगवत एतद् अभवत्: तथागतस्य संभृतसंभाराणि कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् (##) अवश्यभावीनि; तथागतेनैव कर्माणि (##) कृतान्य् उपचितानि को ऽन्यः प्रत्यनुभविष्यति? न हि कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते पूर्ववद् यावत् फलन्ति खलु देहिनाम्; अवश्यं देवदत्तेन तथागतस्य संघो भेत्तव्यः पंचभिः कारणैः संघो भिद्यते: आदौ तावत् संघो न भिद्यते; यावत् बुद्धो लोके उत्पद्यते लोकस् तावत् तन्मुखो ऽवतिष्ठते बुद्धः किल मार्षा लोक उत्पन्न इति; परिनिर्वृते शास्तरि संघो भिद्यते; यः कश्चिद् एवं ब्रूयाद्: अहम् एव शास्ता इति तस्य वक्तव्यं: यदा भगवान् जीवति तिष्ठति ध्रियते यापयति तदा त्वं क्व आसीः? अर्बुदे अनुत्पन्ने संघो न भिद्यते दृष्ट्यर्बुदे वा शीलार्बुदे वा श्रावकयुगे अनिर्दिष्टे संघो न भिद्यते; तत् कस्य हेतोः संघो भिन्नः अवश्यं श्रावकयुगं प्रतिसन्धत्ते; सीमायाम् अबद्धायां संघो न भिद्यते; तत् कस्य हेतोः अन्तःसीम्नि संघो भिद्यते न बहिःसीम्नि ______________________________________________________________ Solicitudes of the Buddha atha bhagavata etad abhavat: mama nirarbude भिक्षुसंघे अर्बुदम् उत्पन्नं शीलार्बुदं दृष्ट्यर्बुदं च; शीलार्बुदम् उत्पादितं सुदत्तेन कलन्तकपुत्रेण; दृष्ट्यर्बुदम् अरिष्टेन भिक्षुणा; अवश्यं च देवदत्तेन संघो भेत्तव्यः; यन्न्व् अहं राजगृहे वर्षाम् उपगच्छेयम्; अथ भगवत एतद् अभवत्: यदि तावत् शैक्षाशैक्षैः पुद्गलैः सार्धं राजगृहं गमिष्यामि न शक्ष्यति देवदत्तः संघभेदं कर्तुं; यन्न्व् अहं पृथग्जनकल्याणकैः पुद्गलैः सार्धं गच्छेयम्; इति विदित्वा आयुष्मता राहुलेन उपस्थायकेन पंचभिर् भिक्षुशतैः सार्धं यथाभिरम्यं श्रावस्त्यां विहृत्य येन राजगृहं तेन चारिकां प्रक्रान्तः; अनुपूर्वेण चारिकां चरन् राजगृहम् अनुप्राप्तः iti (##) ______________________________________________________________ Famine in Ràjagçha, division of the congregation and new rules imparted by Devadatta buddho भगवान् राजगृहे वर्षा उपगतो वेणुवने कलन्दकनिवापे; तेन खलु समयेन दुर्भिक्षम् अभूत्; कृच्छ्रः कान्तारः दुर्लभः पिण्डको याचनकेन; तत्र भगवान् भिक्षून् आमन्त्रयते स्म: इच्छाम्य् अहं भिक्षवः इमां त्रैमासीं प्रतिसंलातुं; न मे केनचिद् भिक्षुणा उपसंक्रमितव्यं स्थापयित्वा पिण्डपातनिर्हारकं; तद् एव पोषधम् इति; भिक्षुसंघेन क्रियाकारः कृतः न केनचिद् अस्माकम् इमां त्रैमासीं भगवन्तं दर्शनायोपसंक्रमितव्यं स्थापयित्वा पिण्डपातनिर्हारकं; तद् एव पोषधम् इति तेन खलु समयेन आयुष्मन्तौ शारिपुत्रमौद्गल्यायनौ दक्षिणागिरिषु वर्षा उपगतौ; देवदत्तेन त्रैमासीं भिक्षुसंघः प्रवारितः चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः; स त्रयाणां व द्विकानां वा मासानाम् अत्ययाद् भिक्षून् आमन्त्रयते स्म: श्रमण आयुष्मन्तो गौतम एवं श्रावकाणां धर्मं देशयति; आरण्यकत्वेन भिक्षुः शुध्यति मुच्यति निर्याति सुखदुःखं व्यतिक्रामति सुखदुःखव्यतिक्रमं चानुप्राप्नोति; पिण्डपातिकत्वेन पांसुकूलिकत्वेन (##) त्रैचीवरिकत्वेन आभ्यवकाशिकत्वेन शुध्यति मुच्यति निर्याति सुखदुःखं व्यतिक्रामति सुखदुःखव्यतिक्रमं चानुप्राप्नोति; यस्य चायुष्मन्तः इमानि पंच व्रतपदानि न रोचन्ते न क्षमन्ते न संप्रख्यान्ति स श्रमणस्य गौतमस्य आराद् भवतु दुराद् भवतु; शलाकं गृह्णातु इति; पंचभिर् भिक्षुशतैः शलाका गृहीताः; देवदत्त उत्थायासनात् प्रक्रान्तः; पंच भिक्षुशतानि पृष्ठतः पृष्ठतः समनुबद्धानि; आयुष्मान् राहुलो द्वारे तिष्ठति; तेन तानि देवदत्तस्य पृष्ठतः पृष्ठतः समनुबद्धानि दृष्टानि; स कथयति: आयुष्मन्तः किमर्थं तथागतम् अर्हन्तं सम्यक्संबुद्धम् अपहाय अस्य पापेच्छस्य पृष्ठतः पृष्ठतः समनुगच्छत? इति; ते कथयन्ति: आयुष्मन् राहुल एवंविधे दुर्भिक्षे कृच्छ्रे कान्तारे भगवान् अदर्शनो व्यवस्थितः; वयं (##) देवदत्तानुभावात् प्राणैर् न वियुक्ताः; यदि देवदत्तेन त्रैमासीं भिक्षुसंघो न प्रतिपादितो ऽभविष्यत्, एकः भिक्षुर् न जीवितो ऽभविष्यद् इति यदा देवदत्तेन तथागतेन श्रावकसंघो भिन्नः, तदा महान् पृथिवीचलो जातः; उल्कापाता दिशोदाहाः; देवदुन्दुभयः अभिनदन्ति; नियमानवक्रान्ता नियमं नावक्रामन्ति; फलं न प्राप्नुवन्ति; वैराग्यं न गच्छति; आस्रवान् न क्षपयन्ति; नोद्दिशन्ति; न पठन्ति; न स्वाध्यायन्ति; सूत्रविनयधराभिधार्मिकारण्यकाः सूत्रविनयाभिधर्मारण्यकचिन्तायां न प्रयुज्यन्ते; न श्रावकबोधौ बीजम् आरोपयन्ति; न प्रत्येकायां बोधौ; नानुत्तरायां सम्यक्संबोधौ; सदेवमानुषं जगद् व्याकुलं वर्तते; त्रिसहस्रमहासहस्रे लोकधातौ धर्मचक्रं विष्ठितं न सत्वसन्ताने वर्तते ______________________________________________________________ शारिपुत्र and Maudgalyàyana visit the Buddha and promise to him to restore the congregation आयुष्मन्तौ शारिपुत्रमौद्गल्यायनौ संलक्षयन्ति: किमर्थम् अयं महापृथिवीचालः? इति; समन्वाहृत्यार्हतां ज्ञानदर्शनं न प्रवर्तते; तौ समन्वाहर्तुं प्रवृत्तौ; पश्यतः: देवदत्तेन भगवतः श्रावकसंघं भिन्नं; तयोर् एतद् अभवत्: गच्चावः भगवतः श्रावकसंघं प्रतिसन्धातुम् इति; अथायुष्मन्तौ शारिपुत्रमौद्गल्यायनौ त्रयाणां वार्षिकाणां मासानाम् अत्ययात् कृतचीवरौ निष्ठितचीवरौ समादाय पात्रचीवरं येन राजगृहं तेन चारिकां प्रक्रान्तौ; अनुपूर्वेण चारिकां चरन्तौ राजगृहम् अनुप्राप्तौ; अथायुष्मन्तौ शारिपुत्रमौद्गल्यायनौ पात्रचीवरं प्रतिशमय्य पादौ प्रक्षाल्य येन भगवांस् तेनोपसंक्रान्तौ; तेन खलु समयेन आयुष्मान् राहुलो द्वरे तिष्ठते; अथायुष्मान् राहुलः आयुष्मन्तं शारिपुत्रम् इदम् अवोचद् उपाद्याय देवदत्तेन भगवतः श्रावकसंघो भिन्नः इति; (##) स कथयति: आयुष्मन् एतदर्थम् एव वयम् आगताः; अल्पोत्सुकस् त्वं भव; प्रतिसन्धानं करिष्यामः; इत्य् उक्त्वा भगवत्सकाशं प्रविष्टौ; प्रविश्य बहगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णौ; एकान्तनिषण्णाव् आयुष्मतौ (##) शारिपुत्रमौद्गल्यायनौ भगवन्तम् इदम् अवोचतां: गछामो वयं भदन्त तथागतस्य भिन्नं श्रावकसंघं सन्धातुम् iti ______________________________________________________________ The sermon on the four merituous men भगवान् आह: साधु साधु शारिपुत्रमौद्गल्यायनौ; बहु स पुण्यं प्रसूयते अप्रमाणम् असंख्येयं यस् तथागतस्य भिन्नं श्रावकसंघं प्रतिसन्धत्ते, तद्यथा शतछिन्नं वालं यः कोट्या कोटिं प्रतिसन्दध्यात्; एवम् एव स बहु पुण्यं प्रसूयते अप्रमेयम् असंख्येयं यस् तथागतस्य भिन्नं श्रावकसंघं प्रतिसन्धत्ते चत्वार इमे शारिपुत्रमौद्गल्यायनौ ब्राह्मं पुण्यं प्रसवन्ति; कतमे चत्वारः? 1) यः पुद्गलः अप्रतिष्ठितपूर्वे पृथिवीप्रदेशे तथागतस्य शारीरं स्तूपं प्रतिष्ठापयति; अयं प्रथमः पुद्गलः ब्राह्मं पुण्यं प्रसवति; कल्पं स्वर्गेषु मोदते; 2) पुनर् अपरं यः पुद्गलः अप्रतिष्ठितपूर्वे पृथिवीप्रदेशे चतुर्दिशस्य भिक्षुसंघस्य विहारं प्रतिष्ठापयति; अयं द्वितीयः पुद्गलः ब्राह्मं पुण्यं प्रसवति; कल्पं स्वर्गेषु मोदते; 3) पुनर् अपरं यः पुद्गलः तथागतश्रावकसंघं भिन्नं सन्धत्ते; अयं त्रितीयः पुद्गलः ब्राह्मं पुण्यं प्रसवति; कल्पं स्वर्गेषु मोदते; 4) पुनर् अपरं यः पुद्गलः मैत्रीसहगतेन चित्तेन अवैरेण असपत्नेन अव्याबाधेन विपुलेन महद्गतेन अप्रमाणेन सुभावितेन एकां दिशम् अधिमुच्य स्फरित्वा उपसंपद्य विहरति; तथा द्वितीयां तथा तृतीयां तथा चतुर्थीम्; इत्य् ऊर्ध्वम् अधः तिर्यक् सर्वशः सर्वम् इमं लोकं मैत्रीसहगतेन चित्तेन अवैरेण असपत्नेन अव्याबाधेन विपुलेन (##) महद्गतेन अप्रमाणेन सुभावितेन अधिमुच्य स्फरित्वा उपसंपद्य विहरति; एवं करुणामुदितौपेक्षासहगतेन चित्तेन अवैरेण असपत्नेन अव्याबाधेन विपुलेन महद्गतेन अप्रमाणेन सुभावितेन अधिमुच्य स्फरित्वा उपसंपद्य विहरति; तथा द्वितीयां तथा तृतीयां तथा चतुर्थीम्; इत्य् ऊर्ध्वम् अधः तिर्यक् सर्वशः सर्वम् इमं लोकं उपेक्षासहगतेन चित्तेन अवैरेण असपत्नेन अव्याबाधेन विपुलेन महद्गतेन अप्रमाणेन सुभावितेन एकां दिशम् अधिमुच्य स्फरित्वा उपसंपद्य विहरति; अयं चतुर्थः पुद्गलः ब्राह्मं पुण्यं प्रसवति; कल्पं स्वर्गेषु मोदते ______________________________________________________________ शारिपुत्र and Mahàmaudgalyàyana visit Devadatta and exhort the misguided monks to return to the true doctrine आथायुष्मन्तौ शारिपुत्रमौद्गल्यायनौ भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तौ; तेन खलु समयेन देवदत्तो दक्षिणागिरिषु बुद्धलीलया अनुधर्मं देशयति; कोकालिको ऽस्य दक्षिणे पार्श्वे निषण्णः; खण्डद्रव्यः वामे; अद्राक्षीद् देवदत्तः शारिपुत्रमौद्गल्यायनौ दूराद् एव; दृष्ट्वा च पुनः संलक्षयति: महाश्रावका अपि मया अन्वावर्तिताः; इदानीम् अहं सर्वज्ञः; कोकालिकं खण्डद्रव्यं च बाहुभ्यां (##) घट्टयति उत्तिष्ठोत्तिष्ठेति; तौ संलक्षयतः एष एवास्माकं दोषो यद् अस्माभिर् अस्य संघभेदे साहाय्यं कल्पितम्; उत्तिष्ठामः; यदि प्रहारं ददाति, बलवान् एष नियतम् अस्मान् हन्ति इति; ताव् उत्थितौ; आयुष्मान् शारिपुत्रो दक्षिणे पार्श्वे निषण्णः; आयुष्मान् मौद्गल्यायनः उत्तरे इति; तत्र देवदत्तः आयुष्मन्तम् शारिपुत्रम् आमन्त्रयते प्रतिभातु ते शारिपुत्र भिक्षूणां धर्म्यां कथां कथयितुं; पृष्ठी मे आविलायति; तत् तावद् आयामयिष्ये इति; अधिवासयत्य् आयुष्मान् शारिपुत्रः देवदत्तस्य तूष्णींभावेन; अथ देवदत्तश् चतुर्गुणम् उत्तरासङ्गं प्रज्ञप्य दक्षिणेन पार्श्वेन शय्यां कल्पयित्वा मिद्धम् अवक्रान्तः; आयुष्मता शारिपुत्रेण (##) तथाधिष्ठितो यथोत्तानकः कायेन क्रथमनेन अवस्थितः; तत्र आयुष्मान् शारिपुत्रो भिक्षून् आमन्त्रयते स्म: पश्यत आयुष्मन्तः शास्तुर् अवस्थाम्: उत्तानकः कायेन क्रथमानेन मिद्धम् अवक्रान्तः इति; अथायुष्मान् शारिपुत्रः आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचत्: संवेजय आयुष्मन् महामौद्गल्यायन पर्षदम् इति; अथायुष्मान् महामौद्गल्यायनस् तद्रूपं समाधिं समापन्नः यथा समाहिते चित्ते पूर्वस्यां दिश्य् उपरि विहायसम् अभ्युद्गम्य चतुर्विधम् ईर्यापथं कल्पयति चंक्रम्यते तिष्ठति निषीदति शय्यां कल्पयति; तेजोधातुम् अपि समापद्यते; तेजोधातुसमापन्नस्य आयुष्मतो महामौद्गल्यायनस्य विविधान्य् अर्चिंषि कायान् निश्चरन्ति नीलानि पीतानि लोहितान्य् अवदातानि माञ्जिष्ठानि स्फटिकवर्णानि; यमकान्य् अपि प्रातिहार्याणि विदर्शयति; अधः कायः प्रज्वलति उपरिमात् कायात् शीतला वारिधारा स्यन्दते; उपरिमः कायः प्रज्वलति अद्धःकायात् शीतला वारिधारा स्यन्दते; यथा पूर्वस्यां दिशि एवं दक्षिणस्यां पश्चिमायाम् उत्तरस्यां दिशि; इति चतुर्दिशं चतुर्विधं ऋद्धिप्रातिहार्यं विदर्श्य तान् ऋद्ध्यभिसंस्कारान् प्रतिप्रस्रभ्य प्रज्ञप्त एवासने निषण्णः; आयुष्मन्ता च महामौद्गल्यायनेन ते भिक्षवः संवेजिताः; तत आयुष्मता शारिपुत्रेण तेषां भिक्षूणां तथाविधो धर्मो देशितः; यं श्रुत्वा देवदत्ते निरपेक्षाः संवृत्ताः; उक्ताश् च: येषां वः आयुष्मन्तः शास्ता प्रियः ते उत्तिष्ठन्तु; गच्छामः iti ______________________________________________________________ Many misled monks are led back to the Buddha and readmitted into the order without a word of reproach आयुष्मन्तौ शारिपुत्रमहामौद्गल्यायनौ संप्रस्थितौ; भिक्षवः पृष्ठतः पृष्ठतः समनुबद्धाः; कोकालिकेन देवदत्तः उत्थाप्यते: उत्थिष्ठोत्तिष्ठ; महाश्रावकैस् ते पर्षद् अपह्रियते इति; अथायुष्मतः शारिपुत्रस्य एतद् अभवद्: यदि देवदत्तस अपश्यतः पर्षदं नेष्यामि स्थानम् एतद् विद्यते यद् उष्णं रुधिरं छर्दयित्वा कालं करिष्यति; पश्यत एव नेतव्या इति; तौ मन्दगतिप्रचारतया संघसमेतौ गच्छतः; देवदत्तो ऽपि तीव्रेण पर्यवस्थानेन अक्षिणी संपरिमार्जन् प्रधावितः; आयुष्मता शारिपुत्रेण अतिपरमभीषणपातालप्रख्या (##) गर्ता निर्मिता; देवदत्तः कोकालिकखण्डद्रव्यकटमोरकतिष्यसमुद्रदत्तैः सार्धं समन्ततस् तां गर्तां परिभ्रमितुम् आरब्धः; न शक्नोत्य् उत्तर्तुं; स संलक्षयति: (##) न च पर्षदम् आरागयिष्यामि; अथ च पुनर् अनयेन व्यसनम् आपत्स्यामि; इति विदित्वा प्रतिनिवृत्तः; आयुष्मन्ताव् अपि शारिपुत्रमौद्गल्यायनौ भिक्षुसंघम् आदाय येन भगवांस् तेनोपसंक्रान्तौ; अथ ते भिक्षवः आलेखजाताः मद्गुभूताः स्रस्तस्कन्धा अधोमुखा भगवत्सकाशम् उपसंक्रामन्ति: कथं वा वयं भगवन्तम् अप्रमेयगुणसमन्वागतम् अपहाय पापेच्छं देवदत्तं संसृताः इति; अथ भगवान् तेषां भिक्षूणां चेतसा चित्तम् आज्ञाय भिक्षून् आमन्त्रयते स्म: स्वागतं वो भिक्षवः सुप्रव्रजितं; सुलब्धो वो मनुष्यप्रतिलम्भः; कदाचित् कर्हिचिद् आर्यायतने प्रत्याजातिः इन्द्रियैर् अविकलता अजडता अनेडमूकता अहस्तसंवाचिकता प्रतिबलता सुभाषितदुर्भाषितानां धर्माणाम् अर्थम् आज्ञातुं; कदाचित् कर्हिचित् तथागता अर्हन्तः सम्यक्संबुद्धा लोक उत्पद्यन्ते; कदाचित् कर्हिचित् तथागतप्रवेदितस्य धर्मविनयस्य लोके धर्मदेशना प्रज्ञायते; तद् इदं भिक्षवः सुदुर्लभं सुदुर्लभं यदुत आर्यायतने प्रत्याजातिः, इन्द्रियैर् अविकलता अजडता अनेडमूकता अहस्तसंवाचिकता प्रतिबलता सुभाषितदुर्भाषितानां धर्माणाम् अर्थम् आज्ञातुं; अहं चैतर्हि शास्ता लोक उत्पन्नः तथागतो ऽर्हन् सम्यक्संबुद्धः विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; धर्मश् च देश्यते औपशमिकः पारिनिर्वाणिकः संबोधिगामी सौगतप्रतिसंवेदितः यदुत अस्मिन् सति इदं भवति; अस्योत्पादाद् इदम् उत्पद्यते; यदुत अविद्याप्रत्यायाः संस्काराः; संस्कारप्रत्ययं विज्ञानं विज्ञानप्रत्ययं नामरूपं नामरूपप्रत्ययं षडायतनं षडायतनप्रत्ययः स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्यय्म् उपादानं उपादानप्रत्ययो भवः भवप्रत्यया जातिः जातिप्रत्ययाः जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्ति; एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवति; यदुत अस्मिन्न् असति न भवति; अस्य निरोधाद् इदं निरुध्यते; यदुत अविद्यानिरोधात् संस्कारनिरोधः संस्कारनिरोधाद् विज्ञाननिरोधो विज्ञाननिरोधान् नामरूपनिरोधो नामरूपनिरोधात् षडायतननिरोधः षडायतननिरोधात् स्पर्शनिरोधः स्पर्शनिरोधाद् वेदनानिरोधः वेदनानिरोधात् (##) तृष्णानिरोधः तृष्णानिरोधाद् उपादाननिरोधः उपादाननिरोधाद् भवनिरोधो भवनिरोधाज् जातिनिरोधः जातिनिरोधाज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यन्ते एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति; तस्मात् तर्हि (##) भिक्षवः आत्मार्थं समनुपश्यद्भिः परार्थं चोभयार्थं च इदं प्रतिसंशिक्षितव्यं: कच्चिन् नः प्रव्रज्य अमोघा भविष्यन्ति क्रियाः सफलाः सुखोदयाः सुखविपाकाः; येषां च परिभोक्ष्यामहे चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारान् तेषां ते काराः कृताः अत्यर्थं महाफला भविष्यन्ति महानुशंसाः महाद्युतयः महाविस्ताराः इत्य् एवं वो भिक्षवः शिक्षितव्यम् यदा ते भिक्षवो भगवता स्वागतवादेन सुप्रव्रजितवादेन समुदाचरिताः तदा तेषां यत् तद् अभून् मद्गुत्वं कौकृत्यम् आलेखः विलेखः विप्रतिसारः तत् सर्वेण सर्वं प्रतिविगतं; ततो ऽन्ये भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: किं भदन्त भगवता कर्म कृतं यस्य कर्मणो विपाकेन भगवतः श्रावकसंघो भिन्नः इति; भगवान् आह: तथागतेनैव भिक्षवः पूर्वम् अन्यासु जातिषु कर्माणि कृतान्य् उपचितानि पूर्ववद् यावत् फलन्ति खलु देहिनाम् ______________________________________________________________ The story of a çùi living in the country (concerning a previous birth of the Buddha and Devadatta) भूतपूर्वं भिक्षवः अन्यतमस्मिन्न् आश्रमपदे मूलपुष्पफलसलिलसंपन्ने नानावृक्षोपशोभिते अनेकपक्षिगणनिषेविते ऋषिः प्रतिवसति पंचानाम् ऋषिशतानां प्रमुखः; यावद् अन्यः ऋषिः जनपदचारिकां चरन् तदाश्रमपदम् अनुप्राप्तः; स तेन ऋषिणा न सम्यक् प्रतिमानितः; तेन संजातामर्षेण तस्य पर्षद् भिद्यते: अयं पापेच्छः ऋषिर् न किंचिद् अपि जानीते; किमर्थम् अस्य सकाशे तिष्ठथ? आगच्छत; मया सार्धं गच्छत; अहं युष्मान् पंचस्व् अभिज्ञासु प्रतिष्ठापयामि इति; तेन भिद्यमानास् ते तस्य ऋषेर् अववादेन अवतिष्ठन्ते; तेन ऋषिणा संलक्षितम्: अनेन पापकारिणा ममैते ऋषयो भिन्नाः इति; स तम् उपसान्त्वयितुम् आरब्धः: मा आयुष्मन् पर्षद्भेदं कुरु; नैष ऋषिधर्मः इति; तथाप्य् असौ भिनत्त्य् एव, नावतिष्ठते इति स ऋषिर् दुर्मनाः उपायसंविधानेन अवस्थितः; असति बुद्धानाम् उत्पादे प्रत्येकबुद्धा लोक (##) उत्पद्यन्ते हीनदीनानुकम्पकाः प्रान्तशयनासनभक्ताः एकदक्षिणीया लोकस्य; अथ अन्यतमः प्रत्येकबुद्धो जनपदचारिकां चरन् तस्य ऋषेर् आश्रमपदम् अनुप्राप्तः; तेनासौ दृष्टः कायप्रासादिकः शान्तेर्यापथश् च; स तं दृष्ट्वा अभिप्रसन्नः; तेन तस्मै कारान् कृत्वा मिथ्याप्रणिधानं कृतं: यन् ममानेन पापर्षिणा पर्षद्भेदः कृतः अहम् अस्य सर्वज्ञेयवशिप्राप्तस्यापि पर्षद्भेदं कुर्याम् इति किं मन्यध्वे भिक्षवो यो ऽसौ जानपदः ऋषिः येन तस्य ऋषेः पर्षद् भिन्ना अहम् एव सः तेन कालेन तेन समयेन; यो ऽसौ नैवासिकः ऋषिः देवदत्तः सः तेन कालेन तेन समयेन; यन् मया अस्य पर्षद् भिन्ना तस्य कर्मणो विपाकेन अनेन मिथ्याप्रणिधानं कृत्वा संघो मम भिन्नः; इति हि भिक्षवः एकान्तकृष्णानां पूर्ववद् इत्य् एवं वो भिक्षवः शिक्षितव्यम् भिक्षवः संशयजाताः (##) सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तेन सबाह्यान् अभ्यन्तरीकृत्य अभ्यन्तरांश् च बाह्यीकृत्य पर्षद् हारिता इति; भगवान् आह: न भिक्षव एतर्हि, यथा अतीते ऽप्य् अध्वन्य् अनेन सबाह्यान् अभ्यन्तरीकृत्य अभ्यन्तरांश् च बाह्यीकृत्य पर्षद् हारिता; तच् छ्रूयताम् ______________________________________________________________ The story of a jackal, øatadru by name (concerning a previous life of Devadatta) भूतपूर्वं भिक्षवः अन्यतमस्मिन् प्रदेशे सृगालः प्राणी प्रतिवसति; स अतिलोलुपः अरण्ये पर्यटति ग्रामे ऽपि; सो ऽनुपूर्वेण पर्यटन् नीलरजकगृहं प्रविष्टः; नीलकुण्डे पतितः; तेन घृणा गृहीता; तस्य नातिदूरे ऊषस्य पुञ्जस् तिष्ठति; स तस्मिन् पतितः पार्श्वेन पार्श्वं लुठितः; स भूयस्या मात्रया शरीरं जुगुप्समानः पानीये पतितः; उत्थाय संप्रस्थितः आदित्यरश्मिस्पृष्टः मेचकवर्णो जातः; यावत् सृगालैर् दृष्टः; ते समन्ताद् विद्रुताः; दूरे स्थित्वा कथयन्ति: कस् त्वं? कुतो वा अभ्यागतः? इति; स कथयति: (##) अहं शतद्रुनामा शक्रेण देवेन्द्रेण चतुष्पदानां राज्ये अभिषिक्तः इति; सृगालाः संलक्षयन्ति: अपूर्वरूपो ऽयं; नूनम् एवं भविष्यति इति; सृगालैः सर्वचतुष्पदानां निवेदितं; सिंहाः संलक्षयन्ति: को ऽसाव् अस्मत् प्रतिविशिष्टो यश् चतुष्पदानां राजा भविष्यति? गच्छामस् तावत्; स्वस्य यूथपतेर् निवेदयामः इति; तेषां यूथपतिर् अन्यतमस्मिन् पर्वतैकदेशे निवसति; स केसरी पट्टधारी; तैस् तस्य निवेदितं; तेनान्यचतुष्पदस्य आज्ञा दत्ता: गच्छ चतुष्पदाधिपतिं निरीक्षस्व किम् असौ केनचिच् चतुष्पदेन दृष्टो न वा इति; स तेन गत्वा प्रत्यवेक्षितः अपूर्वदर्शनः; सर्वैश् चतुष्पदैः परिवृतः स्थापयित्वा सिंहान्; तेन तस्य यथादृष्टं गत्वा निवेदितं; स श्रुत्वा सिंहयूथपरिवृतः तस्य सकाशम् अभिगतः; सो ऽनेकचतुष्पदपरिवृतः हस्तिस्कन्धाभिरूढः अन्वाहिण्डते; तं परिवार्य सिंहा गच्छन्ति; ततो व्याघ्राः; ततो ऽन्ये चतुष्पदाः; तेषां बहिर् दूरेण सृगालाः; तस्य माता अन्यस्मिन् पर्वतकुञ्जे प्रतिवसति; तस्यास् तेन सृगालः प्रेषितः: आगच्छ पुत्रराज्यं प्रत्यनुभव इति; सा कथयति: कीदृशः तस्य परिवारः? इति; स कथयति: सिंहव्याघ्रा हस्तिनश् च अभ्यन्तरपरिवारः; वयं तु बाह्याः इति; सा कथयति: गच्छ; विनष्टः स इति; सा गाथां भाषते सुखं वसाम्य् अस्य गिरेर् निकुञ्जे स्वस्था जलं शीतम् अहं पिबन्ति । तावत् सुखं गच्छति हस्तिनासौ शृणोति यावन् न सृगालशब्दम् ॥ इति स गतः; तेन तेषां सृगालानां निवेदितं: सृगाल एवायं चतुष्पदानां राजा; दृष्टास्य मया माता, या अमुष्मिन् पर्वतनिकुञे प्रतिवसति इति; ते कथयन्ति: यद्य् एवं वयम् एनं ज्ञास्यामः सृगालो वा न वा इति; धर्मता ह्य् एषा सृगालानां यः सृगालशब्दं श्रुत्वा न वाशते, तस्य रोमाणि पतिष्यन्ति; सृगाला वाशितुम् आरब्धाः; स संलक्षयति: यद्य् अहं न रौमि, नियतं मम रोमाणि पतिष्यन्ति; यदि (##) हस्तिस्कन्धाद् अवतीर्य रविष्यामि, माम् एते प्रघातयिष्यन्ति; अत्रैव विरौमि इति; स हस्तिस्कन्ध एव वाशितुम् आरब्धः; हस्तिना ज्ञातं सृगालो मां वहतीति; तेनासौ पातयित्वा पद्भ्यां मर्दितः; देवता गाथां भाषते (##) यस्य वाभ्यन्तरा बाह्या बाह्या वाभ्यन्तरीकृताः । स एवं निधनं याति हस्तिना क्रोष्टुको यथा ॥ इति किं मन्यध्वे भिक्षवो यो ऽसौ सृगालः एष एव स देवदत्तः तेन कालेन तेन समयेन; तदाप्य् एष अभ्यन्तरान् बाह्यीकृत्य बाह्यांश् च अभ्यन्तरीकृत्य अनयेन व्यसनम् आपन्नः; एतर्ह्य् अप्य् अनेन अभ्यन्तरान् बाह्यीकृत्य बाह्यांश् च अभ्यन्तरीकृत्य परिषद् हारिता ______________________________________________________________ devadatta gets angry with Kokàlika and खण्डद्रव्य यदा आयुष्मद्भ्यां शारिपुत्रमौद्गल्यायनाभ्यां देवत्तस्य पर्षद् अपहृता तदा देवदत्तः कोकालिकं खण्डद्रव्यं च ताडयितुम् आरब्धः: युवाभ्यां मम पर्षद् हारिता इति; भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त अन्यैर् देवदत्तस्य पर्षद् अपहृता; अन्येषाम् अनेन दुःखम् उत्पादितम् इति; भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वन्य् अन्येनैवास्य भार्या अपहृता; अन्येषाम् अनेन दुःखम् उत्पादितं; तच् छ्रूयताम् ______________________________________________________________ The story of the elephant (concerning a previous life of Devadatta) भूतपूर्वं भिक्षवः अन्यतमस्मिन् प्रदेशे हस्तियूथपतिः प्रतिवसति; तत्राप्य् अन्यतमस्य हस्तिनो ऽन्यतरा हस्तिनी बहुमता; सान्यतमस्मिन् कलभके ऽत्यर्थं सक्ता; तयासौ कलभ उच्यते; निष्पलायामहे इति; स कथयति: को ऽसाव् उपायो येन निष्पलाय्यामहे इति; सा कथयति: अहम् उपायं जाने; तयोर् गजो ऽभिहितः; स्नायामो ह्रदम् अवतरामः इति; सो ऽवतीर्णः; सा कथयति: पश्यामः कः आवयोश् चिरतरं निमग्नस् तिष्ठति इति; स मोहपुञ्जस् तया सार्धम् उदके निमग्नः; सा उत्थाय कलभहस्तिना निष्पलायिता; स हस्ती चिरं स्थित्वा उत्थितो न पश्यति; स संलक्षयति: भूयो निमज्जामि मा मे स्यात् पराजयः इति; भूयो निमग्नः दन्तौ निखात्यावस्थितः सुचिराद् गतप्रत्युद्गतप्राणः; व्युत्थितो न पश्यति तां हस्तिनीं; स तं ह्रदम् इतश् चामुतश् च क्षोभयितुम् आरब्धः; तेन तत्र बहवो मत्स्यकच्छपमण्डूकादयः प्राणिनो ऽनयेन व्यसनम् आपदिताः; देवता गाथां भाषते (##) वृन्दी बतायं सुमहान् प्रज्ञाप्य् अस्य न विद्यते । अन्येनास्य हृता भार्या अन्ये दुःखस्य भागिनः ॥ इति किं मन्यध्वे भिक्षवो यो ऽसौ हस्तिनागः देवदत्तः सः तेन कालेन तेन समयेन; तदाप्य् अस्य अन्येन भार्या अपहृता; अन्येषाम् अनेन दुःखम् उत्पादितं उद्दानम् वीचिः सान्दृष्टिकं चैव वध उत्पलवर्णया । कुण्डी त्रयं तथा क्षीरं गोपिका च क्षमापणा । अस्थीनि चेतिकश् चैव पक्षिणा चरमं पदं ॥ भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त आयुष्मद्भ्यां (##) शारिपुत्रमौद्गल्यायनाभ्यां देवदत्तस्य वीचिम् आगमयमानाभ्यां वीचिर् लब्धः इति; भगवान् आह: न भिक्षव एतर्हि; यथा अतीते ऽप्य् अध्वनि शारिपुत्रमौद्गल्यायनाभ्यां देवदत्तस्य वीचिम् आगमयमानाभ्यां वीचिर् लब्धः; तच् छ्रूयताम् ______________________________________________________________ The story of a leader of the thieves (concerning a previous life of Devadatta, etc) भूतपूर्वं भिक्षवः अन्यतमस्मिन् कर्वटके इष्वस्त्राचार्यः प्रतिवसति; तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता; दारिका जाता; तस्यास् त्रीणि सप्तकान्य् एकविंशतिदिवसान् विस्तरेण जाताया जातिमहं कृत्वा कुलसदृशं (##) नामधेयं व्यवस्थापितं; सा उन्नीता वर्धिता महती संवृत्ता; इष्वस्त्राचार्यः संलक्षयति: इयं दारिका न मया कस्यचिद् रूपेण दातव्या न शीलेन नापि धनेन; अपि तु यो मत्सकाशात् पंचसु स्थानेषु कृतावी भवति, तस्यैषा मया देया इति; तस्य च सकाशाद् द्वौ माणवौ इष्वस्त्रं शिक्षितौ; तत्रैकः पंचसु स्थानेषु कृतावी; द्वितीयस् तु छेद्ये कृतावी संवृत्तः; तस्मै तेन सा दारिका दत्ता; सो ऽन्यः संजातामर्षः चोराणां मध्यं प्रविष्टः, पंचानां चोरशतानां सेनापतिर् जातः; स एकस्मिन् प्रदेशे मार्गं बध्वा अवस्थितः; प्रथमस् तां पत्नीं परिणीय रथ आरोप्य स्वगृहं संप्रस्थितः; यावच् चोरभयात् सार्थः अग्रतो गच्छन् स्थितः; स कथयति: भवन्तो गच्छत; किं तिष्ठथ? इति; ते कथयन्ति: चोरैर् मार्गो बद्धः इति; स कथयति: आर्या गच्छत; किं करिष्यन्ति इति; स संप्रस्थितः; सार्थिकाः कथयन्ति: भवन्तो गच्छत्व् एषः; तिष्ठामस् तावत्; स्थानम् एतद् विद्यते यद् अयम् आत्मानं दारयिष्यति; पत्नीं च हारयिष्यति इति; चोरा वृक्षम् अधिरुह्य दिगवलोकनं कुर्वन्तो ऽवस्थिताः; तैर् असौ रथाभिरूढो दृष्टः; कथयन्ति: भवन्तः पुरुषो रथाभिरूढः आगच्छति इति; चोरसेनापतिना दूतो ऽनुप्रेषितः: निवर्तय रथम् इति; स कथयति: भवन्तः शूरस्य शूरपरिहारं प्रयच्छत इति; ते कथयन्ति: वयम् अपि शूराः इति; सेनापतिना पंच चोराः प्रेषिताः; तेन ते प्रघातिताः; एवं विंशतिर् आगताः, ते ऽपि प्रघातिताः; यावत् सर्वे प्रघातिताः; सेनापतिर् एको ऽवशिष्टः; स खड्गम् आदाय अग्रतः स्थितः; स शरान् क्षेप्तुम् आरब्धः; स खद्गेन छिनत्ति; यावत् तेन पंचशतिकस् तूणीरः क्षिप्तः; तेन सर्वे खड्गेन छिन्नाः; एकः शरो ऽवस्थितः; स तं न मुञ्चति; सा दारिका कथयति: मुञ्च शरं; किमर्थं तिष्ठति? इति; स कथयति: एष एव एको ऽवशिष्टः, एष चेन् मुक्तः, अहं प्रघातितः; त्वं चापहृता इति; ततः सा दारिका विजृम्भमाणा वेणिं बन्धुम् आरब्धा; चोरसेनापतिस् तस्याम् अवेक्षमाणायाम् निरीक्षितुम् आरब्धः; स तेन शरेण मर्मणि ताडितः; स म्रियमाणो गाथां भाषते (##) (##) नाहं रथिकेन हतो हतो ऽस्मि लोलेन पापचित्तेन । यो ऽहं रणमध्यगतः प्रमदावदनं निरीक्षामि ॥ इति किं मन्यध्वे भिक्षवो यो ऽसौ रथिकः शारिपुत्रः सः तेन कालेन तेन समयेन; यासौ दारिका मौद्गल्यायनः सः तेन कालेन तेन समयेन; यो ऽसौ चोरसेनापतिर् देवदत्तः सः तेन कालेन तेन समयेन; तदा आभ्याम् अस्य वीचिं पर्येषमाणाभ्यां वीचिर् लब्धा; एतर्ह्य् अपि आभ्याम् अस्य वीचिं पर्येषमाणाभ्यां वीचिर् लब्धा ______________________________________________________________ The fruit of monachal life in the visible world Ajàta÷atru visits the Buddha 1. buddho भगवान् राजगृहे वर्षा उपगतो जीवकस्य कुमारभृतस्य आम्रवणे; अथ राजा मागधः अजातशत्रुर् वैदेहीपुत्रः तदैव ज्योत्स्नायां रात्र्याम् आषाढ्यां वर्षोपनायिकायाम् अभिज्ञातायाम् अभिलक्षितायां पूर्णायां पौर्णमास्याम् उपरिप्रासादतलगतः अमात्यान् आमन्त्रयते: हम्भो ग्रामण्यः एवंरूपायां ज्योत्स्नायां रात्र्याम् आषाढ्यां वर्षोपनायिकायाम् अभिज्ञातायाम् अभिलक्षितायां पूर्णायां पौर्णमास्यां किम् अस्माभिः करणीयं स्यात्? 2. अथान्यतमा अवरुद्धिका स्त्री राजानम् अजातशत्रुं वैदेहीपुत्रम् इदम् अवोचत्: एवंरूपायां देव ज्योत्स्नायां रात्र्याम् आषाढ्यां वर्षोपनायिकायाम् अभिज्ञातायाम् अभिलक्षितायां पूर्णायां पौर्णमास्यां यद् देवः पंचभिः कामगुणैः समर्पितः समन्वङ्गीभूतः क्रीडेद् रमेत परिचारयेद् इदम् अहं देवस्य करणीयं मन्ये 3. अथान्यतमा अवरुद्धिका एवम् आह: एवंरूपायां देव ज्योत्स्नायां रात्र्याम् आषाढ्यां वर्षोपनायिकायाम् अभिज्ञातायाम् अभिलक्षितायां पूर्णायां पौर्णमास्यां यद् देवः राजगृहस्य नगरस्य अनुपर्यायपथकान् अन्वाहिण्डन् पंचभिः कामगुणैः समर्पितः समन्वङ्गीभूतः क्रीडेद् रमेत परिचारयेद् इदम् अहं देवस्य करणीयं मन्ये 4. उदायिभद्र कुमारः एवम् आह: एवंरूपायां देव ज्योत्स्नायां रात्र्याम् आषाढ्यां वर्षोपनायिकायाम् अभिज्ञातायाम् (##) अभिलक्षितायां पूर्णायां पौर्णमास्यां यद् देवश् चतुरङ्गबलकायं सन्नाह्य हस्तिकायं रथकायम् अश्वकायं पत्तिकायं परराष्ट्रं परविषयं गत्वा महान्तं सङ्ग्रामं सङ्ग्राम्य विजितसंग्रामः तदैव संग्रामशिरसि निर्जितो ऽध्यावसेद्; इदम् अहं देवस्य करणीयं मन्ये 5. अथान्यतरो वृद्धामात्यः एवम् आह: एवंरूपायां देव ज्योत्स्नायां रात्र्याम् आषाढ्यां वर्षोपनायिकायाम् अभिज्ञातायाम् अभिलक्षितायां पूर्णायां पौर्णमास्याम् अयं देवः पूरणः काश्यपः संघी च गणी च गणाचार्यश् च साधुरूपसंमतो बहुजनस्य महता च जनकायेन संपुरस्कृतः पंचमात्राणाम् आजीविकशतानां प्रमुखः; सो ऽस्मिन् राजगृहे वर्षा उपगतः; तं देवः पर्युपासीत; इदम् अहं देवस्य करणीयं मन्ये 6. अथान्यतरो वृद्धामात्यः एवम् आह: एवंरूपायां देव ज्योत्स्नायां रात्र्याम् (##) आषाढ्यां वर्षोपनायिकायाम् अभिज्ञातायाम् अभिलक्षितायां पूर्णायां पौर्णमास्याम् अयं देवः मस्करी गोशालीपुत्रः सञ्जयी वैरट्टीपुत्रः अजितः केशकम्बलः ककुदः कात्यायनः तथा च निर्ग्रन्थो ज्ञातिपुत्रः संघी च गणी च गणाचार्यश् च साधुरूपसंमतो बहुजनस्य महता च गणेन संपुरस्कृतः अमुष्मिन्न् एव राजगृहे वर्षा उपगतः; तं देवः पर्युपासीत; इदम् अहं देवस्य करणीयं मन्ये 7. तेन खलु समयेन जीवकः कुमारभृतः तस्याम् एव पर्षदि सन्निषण्णो ऽभूत् सन्निपतितः; अथ राजा मागधः अजातशत्रुर् वैदेहीपुत्रः जीवकं कुमारभृतम् आमन्त्रयते: अहो जीवक किम् असि तुष्णीं? किं न लपसि? स कथयति: एवंरूपायां देव ज्योत्स्नायां रात्र्याम् आषाढ्यां वर्षोपनायिकायाम् अभिज्ञातायाम् अभिलक्षितायां पूर्णायां पौर्णमास्याम् अयं देवः भगवान् संघी च गणी च गणाचार्यश् च साधुरूपसंमतो बहुजनस्य महता गणेन च संपुरस्कृतः अस्मिन्न् एव राजगृहे वर्षा उपगतः अस्माकम् एव आम्रवणे; तं देवः पर्युपासीत; इदम् अहं देवस्य करणीयं मन्ये 8. तेन खलु समयेन राज्ञो मागधस्य अजातशत्रोर् वैदेहीपुत्रस्य (##) भगवन्निम्मं चित्तं भगवत्प्रवणं भगवत्प्राग्भारं; अथ राजा मागधः अजातशत्रुर् वैदेहीपुत्रः जीवकं कुमारभृतम् इदम् अवोचत्: गछ जीवक हस्तिनागं सन्नाहय यत्राहम् अभिरूढः अद्यैव भगवन्तं दर्शनाय उपसंक्रमिष्यामि; एवं देवेति जीविकः कुमारभृतो राज्ञो मागधस्य अजातशत्रोर् वैदेहीपुत्रस्य प्रतिश्रुत्य महान्तं हस्तिनागं सन्नाह्य पंचमात्राणि हस्तिनीशतानि पंचमात्राणि अवरुद्धिकाशतानि प्रदीपिकाहस्तानि प्रत्येकप्रत्येकं हस्तिनीष्व् आरोप्य येन राजा मागधः अजातशत्रुस् तेनोपसंक्रान्तः; उपसंक्रम्य राजानं मागधम् अजातशत्रुं वैदेहीपुत्रम् इदम् अवोचत्: सन्नद्धो देवस्य महान् हस्तिनागः; यस्येदानीं देवः कालं मन्यते इति; अथ राजा मागधः अजातशत्रुर् वैदेहीपुत्रः महान्तं हस्तिनागम् अभिरुह्य पंचमात्रैर् अवरुद्धिकाशतैः प्रत्येकप्रत्येकं हस्तिनीष्व् अभिरूढैः प्रदीपिकाहस्तैः संपुरस्कृतो राजगृहान् निर्याति भगवतो ऽन्तिकं भगवन्तं दर्शनाय उपसंक्रमितुं प्रत्युपासनाय 9. तेन खलु समयेन राजा मागधः अजातशत्रुर् वैदेहीपुत्रः वृजिभिः सार्धं विरुद्धः; अथो राज्ञो मागधस्य अजातशत्रोर् वैदेहीपुत्रस्य समनन्तरनिष्क्रान्तस्य राजगृहाद् अभूद् भयम् अभूत् छम्भितत्वम् अभूद् रोमहरः: मा मे जीवकः कुमारभृतः घातयितुकामो भवति? वञ्चयितुकामो वा? वधकेभ्यः प्रत्यमित्रेभ्यो वा अनुप्रदापयितुकामः? इति विदित्वा जीविकं कुमारभृतम् इदम् अवोचत्: मासि मां जीविक घातयितुकामो वा लापयितुकामो वा वञ्चयितुकामो वा (##) वधकेभ्यो वा प्रत्यर्थिकेभ्यः प्रत्यमित्रेभ्यो वा अनुप्रदापयितुकामः? स एवम् आह: नाहं देव त्वां घातयितुकामः न लापयितुकामः न वञ्चयितुकामः नापि वधकेभ्यः प्रत्यर्थिकेभ्यः प्रत्यमित्रेभ्यो वा अनुप्रदापयितुकामः इति 10. अथ राजा मागधः अजातशत्रुर् वैदेहीपुत्रः जीविकं कुमारभृतम् इदम् अवोचत्: कियत्परिवारः स भगवान् सातिरेकान्य् अस्य अर्धत्रयोदशभिक्षुशतानि; अहो जीवक कथं त्वं मां न घातयितुकामो वा न लापयितुकामो वा नापि वधकेभ्यो वा प्रत्यर्थिकेभ्यः प्रत्यमित्रेभ्यो वा अनुप्रदापयितुकामः? यत्रेदानीम् इयत्परिवारस्य नैवोत्कासनशब्दः श्रूयते? अल्पशब्दकामो देव स भगवान् अल्पशब्दनिरतः अल्पशब्दसंतुष्टः (##) अल्पशब्दतायाश् च स वर्णवादी; तस्य पर्षद् अल्पशब्दैव; तेन हि देव त्वरितत्वरितं महान्तं हस्तिनागं प्रेरय; तथा ह्य् आलोक्यते मण्डलवाटे तैलप्रद्योतनाभा; अथ राजा मागधः अजातशत्रुर् वैदेहीपुत्रः त्वरितत्वरितं महान्तं हस्तिनागं प्रेरयति; तस्य यावती यानस्य भूमिस् तावद् यानेन गत्वा तस्माद् अवतीर्य पद्भ्याम् एवारामं प्राविक्षत् 11. तेन खलु समयेन भगवान् मध्ये भिक्षुसंघस्य निषण्णः ह्रद इवाच्छो विप्रसन्नः अनाविलः; अथ राजा मागधः अजातशत्रुर् वैदेहीपुत्रः मण्डलवाटम् अनुसंयाय जीवकं कुमारभृतम् आमन्त्रयते: कुत्र जीवक स भगवान् एष देव भगवान् मध्ये भिक्षुसंघस्य निषण्णः ह्रद इवाच्छो विप्रसन्नो ऽनाविलः; अथ राजा मागधः अजातशत्रुर् वैदेहीपुत्रः येन भगवांस् तेनोपसंक्रान्तः; उपसंक्रम्य एकांसम् उत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस् तेनाञ्जलिं प्रणमय्य भगवनत्म् इदम् अवोचत्: यद्रूपेण भदन्त भगवान् चित्तदमव्युपशमेन समन्वागतो भिक्षुसंघश् च तद्रूपेण चित्तदमव्युपशमेन समन्वागतो उदायिभद्रः कुमारः भवतु इति; साधु साधु महाराज प्रवक्ष्यामि, महाराज स्वकं प्रेम; निषीद त्वं महाराज यथास्वके आसने ______________________________________________________________ अजातशत्रु asks the Buddha if it is possible to show any visible benefit to be derived from asceticism 12. atha राजा मागधः अजातशत्रुर् वैदेहीपुत्रः भगवतः पादौ शिरसा वन्दित्वा एकान्ते न्यषीदद्; एकान्तनिषण्णो राजा मागधः अजातशत्रुर् वैदेहीपुत्रः भगवन्तम् इदम् अवोचत्: पृच्छेम वयं भदन्त भगवन्तं कंचिद् एव प्रदेशं सचेद् अवकाशं कुर्यात् प्रश्नस्य व्याकरणाय; पृच्छ महाराज यद् एवाकाङ्क्षसे 13. इमे भदन्त पृथक्शिल्पस्थानकर्मस्थानिकाः; तद्यथा (##) मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् (##) बिभ्रति; पंचभिश् च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यम् एवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम्? अभिजानासि त्वं महाराज इतः पूर्वम् अन्यान् अपि श्रमणब्राह्मणान् एवंरूपं प्रश्नं प्रष्टु? अभिजानामि भदन्त ______________________________________________________________ अजातशत्रु narrates how he propounded this same question to Påraõa Kà÷yapa, etc., and any of them expounded him his own theory 14. eko ऽयं भदन्त समयः, अहं येन पूरणः काश्यपः तेनोपसंक्रान्तः; उपसंक्रम्य पूरणं काश्यपम् एवं वदामि: इमे भदन्त कास्यप पृथग्लोकेशिल्पस्थानकर्मस्थानिकाः; तद्यथा मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् बिभ्रति; पंचभिश् च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यम् एवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम् 15. स एवम् आह: अहम् अस्मि महाराज एवंदृष्टिर् एवंवादी; नास्ति दत्तं नास्ति इष्टं नास्ति हुतं नास्ति सुचरितं नास्ति सुचरितदुश्चरितानां कर्मणां फलविपाकः नास्त्य् अयं लोकः नास्ति परलोकः नास्ति माता नास्ति पिता नास्ति सत्व उपपादुकः न सन्ति (##) लोके ऽर्हन्तः सम्यग्गताः सम्यक्प्रतिपन्नाः ये इमं च लोकं परं च लोकं दृष्ट एव धर्मे स्वयम् अभिज्ञया साक्षात्कृत्वा उपसंपद्य प्रवेदयन्ते: क्षीणा मे जातिः उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानीमः इति; इहैव जीवो जीवति स प्रेत्योच्छिद्यते विनश्यति न भवति परं मरणाद् चातुर्महाभौतिकः पुरुषस्य समुच्छ्रयः; यस्मिन् समये कालं करोति तस्य पृथिव्यां पृथिवीकायः उपैति; अप्सु अप्कायः; तेजसि तेजःकायः; वायौ वायुकायः; आकाशे इन्द्रियाण्य् अनुपरिवर्तन्ते; आसन्दीपञ्चमाः पुरुषाः पुरुषम् आदाय श्मशानम् अनुव्रजन्त्य् आदहनात् परं न प्रज्ञायते; भस्मीभवन्ति आहुतयः; कपोतवर्णान्य् अस्थीन्य् अवतिष्ठन्ति इति; दृप्तोपज्ञातं दानं; पण्डितोपज्ञातः परिग्रहः; तत्र ये अस्तिवादिनः सर्वे ते रिक्तं तुच्छं मृषा प्रलपन्ति इति बालश् च पण्डितश् च उभाव् अपि एतौ प्रेत्य उच्छिद्येते विनश्यतः न भवतः परं मरणात् 16. तद्यथा भदन्त आम्राणि पृष्टः लकुचानि व्याकुर्यात्, लकुचानि वा पृष्टः आम्राणि व्याकुर्याद् एव पूरणः काश्यपः मया सान्दृष्टिकं श्रामण्यफलं पृष्टः नास्तिताम् एव व्याकार्षीत्; तस्य मम भदन्त एतद् अभवत्; न मम प्रतिरूपं स्याद् यन् मादृशो विज्ञपुरुषः साधुरूपसंमतं विषयनिवासिनं श्रमणं वा ब्राह्मणं वा संमुखम् अवसादयेद् इति; सो ऽहं भदन्त पूरणस्य काश्यपस्य भाषितं नाभिनन्दामि न प्रतिक्रोशामि; (##) अनभिनन्द्य अप्रतिक्रोश्य उत्थायासनात् प्रक्रान्तः ______________________________________________________________ मस्करी गोशालिपुत्र' theory 17. so ऽहं येन मस्करी गोशालिपुत्रः तेनोपसंक्रान्तः; उपसंक्रम्य मस्करिणं गोशालिपुत्रम् एवं वदामि: इमे भदन्त मस्करिन् पृथग्लोकेशिल्पस्थानकर्मस्थानिकाः; तद्यथा मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् बिभ्रति; पंचभिश् च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यम् एवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम् 18. स एवम् आह: अहम् अस्मि महाराज एवंदृष्टिर् एवंवादी; नास्ति हेतुः नास्ति प्रत्ययः; सत्वा संक्लिष्यन्ते? अहेत्वप्रत्ययं सत्वाः संक्लिष्यन्ते; नास्ति हेतुः नास्ति प्रत्ययः सत्वाः विशुध्यन्ते (##) अहेत्वप्रत्ययं सत्वा विशुध्यन्ते; नास्ति हेतुर् नास्ति प्रत्ययः; सत्वानाम् अज्ञानादर्शने भवतः अहेत्वप्रत्ययं सत्वानाम् अज्ञानादर्शने भवतः; नास्ति हेतुर् नास्ति प्रत्ययः; सत्वानां ज्ञानादर्शने भवतः? अहेत्वप्रत्ययं सत्वानां ज्ञानादर्शने भवतः; नास्ति बलं नास्ति वीर्यं नास्ति बलवीर्यं नास्ति पुरुषकारः नास्ति पराक्रमाः नास्ति पुरुषकारपराक्रमः; नास्त्य् आत्मकारः न परकारः अनात्मकारपरकाराः सर्वे भूताः अस्थामा अबला अवशा अवीर्या अपराक्रमाः नियतसंगतिभावपरिणताः सुखदुःखं प्रतिसंवेदयन्ते यदुत षट्स्व् अभिजातिषु 19. तद्यथा पुरुषः आम्राणि पृष्टः लकुचानि व्याकुर्यात्, लकुचानि वा पृष्टः आम्राणि व्याकुर्याद् एवम् एव मस्करी गोशालिपुत्रः मया सान्दृष्टिकं श्रामण्यफलं पृष्टः अहेतुताम् एव व्याकार्षीत्; तस्य मम एतद् अभवत्; कथम् इदानीं मादृशो विज्ञपुरुषः साधुरूपसंमतं विषयनिवासिनं श्रमणं वा ब्राह्मणं वा संमुखम् अवसादयेद् इति; सो ऽहं मस्करिणो गोशालिपुत्रस्य भाषितं नाभिनन्दामि न प्रतिक्रोशामि; अनभिनन्द्य अप्रतिक्रोश्य उत्थाय आसनात् प्रक्रान्तः ______________________________________________________________ सञ्जयी Vairaññãputra's theory 20. so ऽहं येन सञ्जयी वैरट्टीपुत्रस् तेनोपसंक्रान्तः; उपसंक्रम्य सञ्जयिनं वैरट्टीपुत्रम् इदम् अवोचम्: इमे भदन्त सञ्जयिन् पृथग्लोकेशिल्पस्थानकर्मस्थानिकाः; तद्यथा मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् बिभ्रति; पंचभिश् च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यम् एवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम् 21. स एवम् आह: अहम् अस्मि महाराज एवंदृष्टिर् एवंवादी; कुर्वतः कारयतः छिन्दतः छेदयतः पचतः पाचयतः हिंसतो घातयतः प्राणिनो हिंसतः अदत्तम् आददतः कामेषु मिथ्या चरतः संप्रजानं (##) मृषावादं भाषमाणस्य मद्यपानं (##) पिबतः सन्धिं छिन्दतो ग्रन्थिं मुञ्चतः निर्लोपं हरतः परिपन्थं तिष्ठतः; ग्रामघातं कुर्वतः, नगरघातं जनपदघातं क्षुरपर्यन्तीकृतेन वा चक्रेण ये ऽस्यां महापृथिव्यां प्राणिनस् तान् सर्वान् संछिन्दतः संभिन्दतः संकुट्टयतः संप्रदालयतः तान् सर्वान् संछिन्द्य संभिन्द्य संकुट्ट्य संप्रदाल्य एकमांसखलं कुर्वतः मांसपिण्डं मांसपुञ्जं मांसराशिम्; इदं प्रतिसंशिक्षतो नास्त्य् अतोनिदानं पापं नास्त्य् अतोनिदानं पापस्यागमः दक्षिणेन नदीं गङ्गां छिन्दन् भिन्दन् वागच्छेद् उत्तरेण वा नद्या गंगाया ददद् व्यजमानाः आगच्छेन् नास्त्य् अतोनिदानं पुण्यपापं; नास्त्य् अतोनिदानं पुण्यपापस्यागमः; यदुत दानेन दमेन संयमेन अर्थचर्यया समानार्थतया इति कुर्वता न क्रियत एव पुण्यम् इति 22. तद्यथा भदन्त पुरुषः आम्राणि पृष्टः लकुचानि व्याकुर्यात्, लकुचानि वा पृष्टः आम्राणि व्याकुर्याद् एवम् एव सः; मया सञ्जयी वैरट्टीपुत्रः सान्दृष्टिकं श्रामण्यफलं प्रश्नं पृष्टः अक्रियाम् एव व्याकार्षीत्; तस्य मम एतद् अभवत्; कथम् इदानीं मादृशो विज्ञपुरुषः साधुरूपसंमतं विषयनिवासिनं श्रमणं वा ब्राह्मणं वा संमुखम् अवसादयेद् इति; सो ऽहं सञ्जयिनो वैरट्टीपुत्रस्य भाषितं नाभिनन्दामि न प्रतिक्रोशामि; अनभिनन्द्य अप्रतिक्रोश्य उत्थायासनात् प्रक्रान्तः ______________________________________________________________ अजित Ke÷akambala's theory 23. so ऽहं येन अजितः केशकम्बलस् तेनोपसंक्रान्तः; उपसंक्रम्य अजितं केशकम्बलम् इदम् अवोचम्: इमे भदन्त अजित पृथग्लोकेशिल्पस्थानकर्मस्थानिकाः; तद्यथा मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् बिभ्रति; पंचभिश् च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यम् एवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम् (##) 24. एवम् उक्तः अजितः केशकम्बलः माम् इदम् अवोचत्: अहम् अस्मि महाराज एवंदृष्टिर् एवंवादी; सप्त इमे कायाः अकृताः अकृतकृताः अनिर्मिताः अनिर्माणकृताः अवध्याः कूटस्थाः इषीकावद् अवस्थितः; कतमे सप्त तद्यथा पृथिवीकायः अप्कायः तेजःकायः वायुकायः सुखं दुःखं जीवजीवम् एव सप्तमम् इतीमे सप्त कायाः अकृताः अकृतकृताः अनिर्मिताः अनिर्माणकृताः अवध्याः कूटस्थाः इषीकावद् अवस्थितः; ते नेञ्जन्ति; न परिणमन्ति; नान्योन्यं व्याबाधन्ते पुण्याय वा पापाय वा; पुण्यपापाय वा; सुखाय वा दुःखाय वा; सुखदुःखाय वा; यो ऽप्य् असौ पुरुषः पुरुषस्य शिरश् छिनत्ति सो ऽपि न किंचिल् लोके व्याबाधते त्रसं वा स्थावरं वा सप्तानां कायानां विवरम् अन्तरेण शस्त्रं व्यतिवर्तते; न चात्र जीवो वध्यते; तत्र नास्ति कश्चिद् हन्ता वा घातयिता वा (##) छेत्ता वा छेदयिता वा; स्मर्ता वा स्मारयिता वा; चोत्ता वा चोदयिता वा; विज्ञप्ता वा विज्ञापयिता वा; चतुर्दशेमानि योनिप्रमुखसहस्राणि षष्टिसहस्राणि महाप्रतिपदः षट् शतानि पञ्च च कर्माणि त्रीणि च कर्माणि द्वे च कर्मणी कर्म च अर्धकर्म च द्वाषष्टिः कर्माणि द्वाषष्टिः अन्तरप्रतिपदः सप्त संज्ञाः विंशत्यधिकं नरकशतं त्रिंशदधिकम् इन्द्रियशतं षट्त्रिंशद् रजोधातवः एकान्नपञ्चाशन् नागकुलसहस्राणि एकान्नपञ्चाशत् सुपर्णिकुलसहस्राण्य् एकान्नपञ्चाशद् आजीवकुलसहस्राण्य् एकान्नपञ्चाशद् अचेलकुलसहस्राण्य् एकान्नपञ्चाशन् निग्रन्थकुलसहस्राण्य् सप्त संज्ञिकल्पाः सप्त (##) असंज्ञिकल्पाः सप्त सुराः सप्त पैशाचाः सप्त आदित्याः सप्त मानुषाः सप्त सरांसि सप्त सरश्शतानि सप्त अपायाः सप्त अपायशतानि सप्त स्वप्नाः सप्त स्वप्नशतानि सप्त प्रबुद्धाः सप्त प्रबुद्धशतानिसप्त प्रपाताः सप्त प्रपातशतानि षड् अभिजातयो दश अभिवृद्धयः अष्टौ महापुरुषभूमयः इति; इमानि चतुरशीतिर् महाकल्पसहस्राणि यानि बालश् च पण्डितश् च संधाव्य संसृत्य दुःखस्यान्तं कुरुतः; तद्यथा लघुसूत्रगुडकम् उपरि विहायसा क्षिप्तं यावत् पृथिवीम् उद्वेष्ट्यमानं परैत्य् एवम् एवैतानि चतुरशीतिर् महाकल्पसहस्राणि यानि बालश् च पण्डितश् च संधाव्य संसृत्य दुःखस्यान्तं कुरुतः; तत्र नास्ति कश्चित् श्रमणो वा ब्राह्मणो वा य एवं वदेत्: अहम् अनेन शीलेन वा व्रतेन वा तपसा वा ब्रह्मचर्यवासेन वा अपरिपक्वं वा कर्म परिपाचयिष्यामि परिपक्वं वा कर्म स्पृष्ट्वा वान्तीकरिष्यामि; ध्रुवम् इदं सुखदुःखम्; उत्कर्षापकर्षौ न प्रज्ञायेते; एवं वा नो वा तुलितः संसारः इति 25. तद्यथा भदन्त पुरुषः आम्राणि पृष्टः लकुचानि व्याकुर्यात्, लकुचानि वा पृष्टः आम्राणि व्याकुर्याद् एवम् एव अजितः केशकम्बलः सान्दृष्टिकं श्रामण्यफलं पृष्टः संसारशुद्धताम् एव व्याकार्षीत्; तस्य मम एतद् अभवत्; कथम् इदानीं मादृशो विज्ञपुरुषः साधुरूपसंमतं विषयनिवासिनं श्रमणं वा ब्राह्मणं वा संमुखम् अवसादयेद् इति; सो ऽहम् अजितस्य केशकम्बलस्य भाषितं नाभिनन्दामि न प्रतिक्रोशामि; अनभिनन्द्य अप्रतिक्रोश्य उत्थायासनात् प्रक्रान्तः ______________________________________________________________ निर्ग्रन्थ J¤àtiputra's theory 26. so ऽहं येन निर्ग्रन्थो ज्ञातिपुत्रः तेनोपसंक्रान्तः; उपसंक्रम्य निर्ग्रन्थं ज्ञातिपुत्रम् इदम् अवोचम्: इमे भदन्त (##) ज्ञातिपुत्र पृथग्लोकेशिल्पस्थानकर्मस्थानिकाः; तद्यथा मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् बिभ्रति; पंचभिश् च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यम् एवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम् 27. (##) स एवम् आह: अहम् अस्मि महाराज एवंदृष्टिर् एवंवादी; यत् किंचिद् अयं पुरुषपुद्गलः प्रतिवेदयते सर्वं तत् पूर्वहइतुकम् इति पुराणानां कर्मणां तपसा वान्तीभावः; नवानां कर्मणाम् अकरणसतुसमुद्घातः; एवम् आय्त्याम् अनवस्रवः; अनवस्रवात् कर्मक्षयः; कर्मक्षयाद् दुह्खक्षयः; दुःखक्षयाद् दुःखस्यान्तक्रिया भवति इति 28. तद्यथा भदन्त पुरुषः आम्राणि पृष्टो लकुचानि व्याकुर्यात्, लकुचानि वा पृष्टः आम्राणि व्याकुर्याद् एवम् एव मया भदन्त निर्ग्रन्थो ज्ञातिपुत्रः सान्दृष्टिकं श्रामण्यफलं पृष्टः पूर्वकृतहेतुताम् एव व्याकार्षीत्; तस्य मम भदन्त एतद् अभवत्; न मम प्रतिरूपं स्याद् यद् अहं साधुरूपसंमतं विषयनिवासिनं श्रमणं वा ब्राह्मणं वा संमुखम् अवसादयेयम् इति; सो ऽहं निर्ग्रन्थस्य ज्ञातिपुत्रस्य भाषितं नाभिनन्दामि न प्रतिक्रोशामि; अनभिनन्द्य अप्रतिक्रोश्य उत्थायासनात् प्रक्रान्तः ______________________________________________________________ ककुद Kàtyàyana's theory 29. so ऽहं येन ककुदः कात्यायनस् तेनोपसंक्रान्तः; उपसंक्रम्य ककुदं कात्यायनम् इदम् अवोचम्: इमे भदन्त कात्यायन पृथग्लोकेशिल्पस्थानकर्मस्थानिकाः; तद्यथा मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् बिभ्रति; पंचभिश् च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यम् एवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम् 30. एवम् उक्तः ककुदः कात्यायनओ माम् इदम् अवोचत्: अहम् अस्मि महाराज एवंदृष्टिर् एवंवादी; यदि मां कश्चिद् उपसंक्रम्य एवं पृच्छेद्: अस्ति परलोक इति तस्य च स्याद् अस्ति परलोक इति तस्याहम् अस्ति परलोक इति प्रश्नं पृष्टो व्याकुर्यां नास्ति परलोकः अस्ति च नास्ति च नैवास्ति न नास्ति परलोक एवं वा नो वा अन्यथा वा न वा नो वा न वा नो वा न त्व् इति वा नो वा परलोक इति तस्य च स्यान् (##) न वा नो वा न न्व् इति वा नो वा परलोक इति तस्याहं न वा नो वा न न्व् इति वा नो वा प्रश्नं पृष्टो व्याकुर्याम् इति 31. सो ऽहं भदन्त चिन्तयामि एतद्: ये केचिद् अस्मिन् राजगृहे प्रव्रजितसमापन्नाः प्रतिवसन्ति अयं तेषां मूर्खतरश् च जडतरश् च स्थपिण्डतरश् च यदुत ककुदः कात्यायनः इति; तस्य मम एतद् अभवत्; न मम प्रतिरूपं स्याद् यद् अहं साधुरूपसंमतं विषयनिवासिनं श्रमणं वा ब्राह्मणं वा संमुखम् अवसादयेयम् इति; सो ऽहं ककुदस्य कात्यायनस्य भाषितं नाभिनन्दामि न प्रतिक्रोशामि; अनभिनन्द्य अप्रतिक्रोश्य उत्थायासनात् प्रक्रान्तः ______________________________________________________________ अजातशत्रु propounds the question to the Buddha 32. so ऽहं भगवन्तम् एतम् अर्थं परिपृच्छामि यद् इमे भदन्त पृथग्लोकेशिल्पस्थानकर्मस्थानिकाः; तद्यथा मालाकाराः नडकाराः नैषद्यिकाः यावसिकाः सूताः हस्त्यारोहाः अश्वारोहाः रथिकाः त्सरुकाः धनुर्ग्रहाः सेवाः चेटाः पिण्डभुजः उग्राः शूराः प्रस्कन्दिनः महानग्नाः राजपुत्राः आराधकाः कल्पकाः स्नपकाः; ते स्वकस्वकैः शिल्पस्थानकर्मस्थानैः कृत्यानि कुर्वन्ति, दानानि ददति, पुण्यानि कुर्वन्ति, भृत्यान् बिभ्रति; पंचभिश् च कामगुणैः समर्पिताः समन्वङ्गीभूताः क्रीडन्ति रमन्ते परिचारयन्ति; लभ्यम् एवंरूपाणां सान्दृष्टिकं श्रामण्यफलं प्रज्ञप्तुम् ? (##) ______________________________________________________________ Buddha's reply 33. tena hi महाराज त्वाम् एव प्रक्ष्यामि; यथा ते क्षमते तथैवं व्याकुरु; तद्यथा महाराज इह ते दासः स्यात् प्रेष्यो निर्देश्यो भुजिष्यः नयेनकामंगमः; स त्वां पश्येद् उपरिप्रासादतलगतं पंचभिः कामगुणैः समर्पितं समन्वङ्गीभूतं निष्पुरुषेण तूर्येण क्रीडन्तं रममाणं परिचारयन्तं; दृष्ट्वा च पुनर् अस्यैवं स्याद्: राजा मागधः अजातशत्रुर् वैदेहीपुत्रः पुरुषः; अहम् अपि पुरुषः; नान्यत्र राजा मागधः अजातशत्रुर् (##) वैदेहीपुत्रः पूर्वं कृतत्वात् पुण्यानाम् उपचितत्वाद् एतर्ह्य् उपरिप्रासादतलगतः निष्पुरुषेण तूर्येण क्रीडति रमते परिचारय्ति; यन्न्व् अहं कंचिद् एव कुशलं धर्मं समादाय वर्तेय; कं पुनर् अहं कुशलं धर्मं समादाय वर्तेय? यन्न्व् अहं केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजेयम् इति स इदं प्रतिसङ्ख्याय केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजति; यावज्जीवं प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरतो भवति; अदत्तादानम् अब्रह्मचर्यं मृषावादं पैशुन्यं पारुष्यं संभिन्नप्रलापम् अभिध्याव्यापादं मिथ्यादृष्टिम् प्रहाय मिथ्यादृष्टेः प्रतिविरतः स्यात्; तेन एनं पश्येयुस् तव पौरुषेयाः जानपदा अन्वाहिण्डमानाः; दृष्ट्वा च पुनर् एषाम् एवं स्याद्: अयं स राज्ञो मागधस्य अजातशत्रोर् वैदेहीपुत्रस्य दासः प्रेष्यो निर्देश्यो भुजिष्यः नयेनकामंगमः केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः; स यावज्जीवं प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरतो भवति; अदत्तादानम् अब्रह्मचर्यं मृषावादं पैशुन्यं पारुष्यं संभिन्नप्रलापम् अभिध्याव्यापादं मिथ्यादृष्टिम् प्रहाय मिथ्यादृष्टेः प्रतिविरतो भवति सम्यग्दृष्टिकः; यन्नु वयं राज्ञो गत्वा आरोचयेम इति; ते तवागम्य आरोचयेयुः यत् खलु देव जानीयाः यो ऽसौ देवस्य दासः प्रेष्यो निर्देश्यो भुजिष्यः नयेनकामंगमः स केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया (##) अगाराद् अनगारिकां प्रव्रजितः; स यावज्जीवं प्रहाय प्राणातिपातं प्राणातिपातात् प्रतिविरतः; अदत्तादानम् अब्रह्मचर्यं मृषावादं पैशुन्यं पारुष्यं संभिन्नप्रलापम् अभिध्याव्यापादं मिथ्यादृष्टिम् प्रहाय सम्यग्दृष्टिकः इति; तत् किं मन्यसे महाराज अपि नु त्वम् एवं वदेः? गच्छन्तु भवन्तः; तं पुरुषम् आनयन्तु; पुनर् अपि मे दासो भविष्यति प्रेष्यो निर्देश्यो भुजिष्यः नयेनकामंगमः इति 34. नो भदन्त; नान्यत्र अहं दर्शनायास्य उपसंक्रमेयं; यच् च मे पूर्वम् अभिवादनवन्दनप्रत्युत्थानाञ्जलिसामीचीकर्म अकार्षीत् तद् अहम् एव तस्य कुर्यां; यावज्जीवं चैनं प्रवारयेयं यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः (##) तत् किं मन्यसे महाराज न त्व् एवं सति मया दर्शितं भवति; सान्दृष्टिकं श्रामण्यफलम् तथ्यं भदन्त; एवं दर्शितं भगवता सान्दृष्टिकं श्रामण्यफलम् 35. तद्यथा महाराज इह ते स्यात् कर्षको गृहपतिः आदायकः पोषको राजकोशसंवर्धकः; स त्वां पश्येद् उपरिप्रासादतलगतं पंचभिः कामगुणैः समर्पितं समन्वङ्गीभूतं निष्पुरुषेण तूर्येण क्रीडन्तं रममाणं परिचारयन्तं; दृष्ट्वा च पुनर् अस्य एवं स्याद्: अयं राजा मागधः अजातशत्रुर् वैदेहीपुत्रः पुरुषः; अहम् अपि पुरुषः; नान्यत्र राजा मागधः अजातशत्रुर् वैदेहीपुत्रः पूर्वं कृतत्वात् पुण्यानाम् उपचितत्वाद् एतर्ह्य् उपरिप्रासादतलगतो निष्पुरुषेण तूर्येण क्रीडति रमते परिचारय्ति; यन्न्व् अहं कंचिद् एव कुशलं धर्मं समादाय वर्तेय; कं पुनर् अहं कुशलं धर्मं समादाय वर्तेय? यन्न्व् अहं केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजेयम् इति स इदं प्रतिसङ्ख्याय केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजति; यावज्जीवं प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरतो भवति; अदत्तादानम् अब्रह्मचर्यं मृषावादं पैशुन्यं पारुष्यं संभिन्नप्रलापम् अभिध्याव्यापादं मिथ्यादृष्टिम् प्रहाय मिथ्यादृष्टेः प्रतिविरतः स्यात्; तेन एनं पश्येयुस् तव पौरुषेयाः जानपदाः अन्वाहिण्डमानाः; दृष्ट्वा च पुनर् एषाम् एवं स्याद्: अयं स राज्ञो मागधस्य अजातशत्रोर् वैदेहीपुत्रस्य कर्षको गृहपतिः आदायकः पोषकः राजकोशसंवर्धकः केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः; स यावज्जीवं प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरतः; अदत्तादानम् अब्रह्मचर्यं पैशुन्यं पारुष्यं संभिन्नप्रलापम् अभिध्याव्यापादं मिथ्यादृष्टिम् प्रहाय मिथ्यादृष्टेः प्रतिविरतो भवति सम्यग्दृष्टिकः; यन्नु वयं राज्ञो गत्वा आरोचयेम इति; ते तवागम्य आरोचयेयुः यत् खलु देव जानीयाः यो ऽसौ देवस्य कर्षको गृहपतिः आदायकः पोषकः राजकोशसंवर्धकः केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजितः; स यावज्जीवं प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरतः; अदत्तादानम् अब्रह्मचर्यं पैशुन्यं पारुष्यं संभिन्नप्रलापम् अभिध्याव्यापादं मिथ्यादृष्टिम् प्रहाय मिथ्यादृष्टेः प्रतिविरतो भवति सम्यग्दृष्टिकः इति; तत् किं मन्यसे महाराज अपि नु त्वम् एवं वदेः? गच्छन्तु भवन्तः; तं पुरुषम् आनयन्तु; पुनर् अपि मे (##) कर्षको भविष्यति आदायकः पोषकः (##) राजकोशसंवर्धकः इति 36. नो भदन्त; नान्यत्र अहम् एवास्य दर्शनायोपसंक्रमेयं; यच् च मे पूर्वम् अभिवादनवन्दनप्रत्युत्थानाञ्जलिसामीचीकर्म अकार्षीत् तद् अहम् एवास्य कुर्यां; यावज्जीवं चैनं प्रवारयेयं यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः तत् किं मन्यसे महाराज न त्व् एवं सति मया दर्शितं सान्दृष्टिकं श्रामण्यफलम् तथ्यं भदन्त; एवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम् 37. इह महाराज शास्ता लोक उत्पद्यते तथागतो ऽर्हन् सम्यक्संबुद्धः विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्; स धर्मं देशयति, आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणं स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं; ब्रह्मचर्यं प्रशासयति; तं धर्मं शृणोति गृहपतिर् वा गृहपतिपुत्रो वा; स तं धर्मं श्रुत्वा शास्तुः त्रिषु स्थानेषु विशुद्धिं समन्वेषते यदुत लोभधर्मे द्वेषधर्मे मोहधर्मे: किं न्व् अस्त्य् अस्यायुष्मतः स लोभः अप्रहीणः अपरिज्ञातः अनिरोधितः अवान्तीकृतः येन लोभेनाभिभूतः पर्यात्तचित्तो ऽजानक एव सन् जानको ऽस्मीति वदेद् अपश्यक एव सन् पश्यको ऽस्मीति वदेत्; परान् वा तथा तथा प्रतिपादयेद् यत् तेषां स्याद् दीर्घरात्रम् अनर्थाय अहिताय दुःखाय; आहोस्विन् नास्त्य् अस्यायुष्मतः स लोभः अप्रहीणः अपरिज्ञातः अनिरोधितः अवान्तीकृतः येन लोभेनाभिभूतः पर्यात्तचित्तो ऽजानक एव सन् जानको ऽस्मीति वदेद् अपश्यक एव सन् पश्यको ऽस्मीति वदेत्; परान् वा तथा तथा प्रतिपादयेद् यत् तेषां स्याद् दीर्घरात्रम् अनर्थाय अहिताय दुःखाय; तस्यैवं भवति; नास्त्य् आयुष्मतः स लोभः अप्रहीणः अपरिज्ञातः अनिरोधितः अवान्तीकृतः येन लोभेनाभिभूतः पर्यात्तचित्तो ऽजानक एव सन् जानको ऽस्मीति वदेद् अपश्यक एव सन् पश्यको ऽस्मीति वदेत्; परान् वा तथा तथा प्रतिपादयेद् यत् तेषां स्याद् दीर्घरात्रम् अनर्थाय अहिताय दुःखाय; तत् कस्य हेतोः? ते ह्य् अस्यायुष्मतः कायसंस्काराः वाक्संस्काराः मनःसंस्काराः (##) अलुब्धस्य; अयं च एष धर्मं भाषते संक्षिप्तेन वा विस्तरेण वा; शान्तो ऽस्य धर्मः प्रणीतः गम्भीरो गम्भीरावभासः, दुर्दृशः दुरनुबोधः अतर्क्यः अतर्क्यावचरः सूक्ष्मनिपुणपण्डितविज्ञवेदनीयः; स चानेनायुष्मता न सुकरम् आज्ञातुं यथापितद् एकान्तलुब्धेन; अलुब्धो ऽयम् आयुष्मान्; नायम् आयुष्मान् लुब्धः; यदा चैनम् अस्मिन् प्रथमे लोभधर्मे विशुद्धिं समनुपश्यति; अथैनम् उत्तरे समन्वेषते, द्वितीये द्वेषधर्मे तृतीये मोहधर्मे; किम् न्व् अस्यायुष्मतः स मोहः अप्रहीणः अपरिज्ञातः अनिरोधितः अवान्तीकृतः येन मोहेनाभिभूतः पर्यात्तचित्तः अजानक एव सन् जानको ऽस्मीति वदेद् अपश्यक एव सन् पश्यको ऽस्मीति वदेत्; परान् वा तथा तथा प्रतिपादयेद् यत् तेषां स्याद् दीर्घरात्रम् अनर्थाय (##) अहिताय दुःखाय; आहोस्विन् नास्त्य् अस्यायुष्मतः स मोहः अप्रहीणः अपरिज्ञातः अनिरोधितः अवान्तीकृतः येन मोहेनाभिभूतः पर्यात्तचित्तः अजानक सन् जानको ऽस्मीति वदेद् अपश्यक एव सन् पश्यको ऽस्मीति वदेत्; परान् वा तथा तथा प्रतिपादयेद् यत् तेषां स्याद् दीर्घरात्रम् अनर्थाय अहिताय दुःखाय; तस्यैवं भवति; नास्त्य् अस्यायुष्मतः स मोहः अप्रहीणः अपरिज्ञातः अनिरोधितः अवान्तीकृतः येन मोहेनाभिभूतः पर्यात्तचित्तः अजानक एव सन् जानको ऽस्मीति वदेद् अपश्यक एव सन् पश्यको ऽस्मीति वदेत्; परान् वा तथा तथा प्रतिपादयेद् यत् तेषां स्याद् दीर्घरात्रम् अनर्थाय अहिताय दुःखाय; तत् कस्य हेतोः? ते ह्य् अस्यायुष्मतः कायसंस्काराः वाक्संस्काराः मनःसंस्काराः अमूढस्य; अयं चैष धर्मं भाषते सम्क्षिप्तेन वा विस्तरेण वा; शान्तो ऽस्य धर्मः प्रणीतः गम्भीरः गम्भीरावभासः, दुर्दृशो दुरनुबोधः अतर्क्यः अतर्क्यावचरः सूक्ष्मनिपुणपण्डितविज्ञवेदनीयः; स चानेन आयुष्मता न सुकरम् आज्ञातुं यथापितद् एकान्तमुधेन; अमूढो ऽयम् आयुष्मान्; नायम् आयुष्मान् मूढः; यदा चैनम् अस्मिन् तृतीये मोहधर्मे विशुद्धिं समनुपश्यति; अथात्र आकारवतीं श्रद्धाम् अभिनिवेदयति; श्रद्धाजातः इदं प्रतिसंशिक्षते; संबाधो गृहावासः रजसाम् आवासः; अभ्यवकाशं च प्रव्रज्या; तद् इदं न सुकरं गृहिणा अगारम् अध्यावसता एकान्तशङ्खलिखितं, यावज्जीवं केवलं (##) परिपूर्णं परिशुद्धं पर्यवदातं; ब्रह्मचर्यं चरितुं; यन्न्व् अहं केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजेयं; स इदं प्रतिसङ्ख्याय प्रभूतं वा अल्पं वा धनस्कन्धं प्रहाय प्रभूतं वा अल्पं वा ज्ञातिपरिवर्तितं प्रहाय केशश्मश्रूण्य् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धया अगाराद् अनगारिकां प्रव्रजति स एवं प्रव्रजितः सन् शीलवान् विहरति; प्रातिमोक्षसंवरसम्वृतः आचारगोचरसंपन्नः अणुमात्रेष्व् अवद्येषु भयदर्शी समादापयति, शिक्षते शिक्षापदेषु; स प्राणातिपातं प्रहाय प्राणातिपातात् प्रतिविरतो भवति; न्यस्तदण्डः न्यस्तशस्त्रः लज्जी दयावान् सर्वसत्वप्राणिभूतेष्व् अन्ततः कुन्तपिपीलकप्राणिनम् उपादाय प्राणातिपातात् प्रतिविरतो भवति 38. स अदत्तादानं प्रहाय अदत्तादानात् प्रतिविरतो भवति; दत्तादायी दत्तरतः दत्तत्यक्तमुक्तप्रतिकाङ्क्षी अस्तेनम् अलोलुपं शुद्धं शुचिम् आत्मानं परिहरन् अनवद्यम् अदत्तादानात् प्रतिविरतो (##) भवति; स अब्रह्मचर्यं प्रहाय अब्रह्मचर्यात् प्रतिविरतो भवति; ब्रह्मचारी कुचर्याविरतः, शुद्धः शुचिः निरामगन्धः, विरतो मैथुनाद् अपेतो ग्राम्यधर्माद् अब्रह्मचर्यात् प्रतिविरतो भवति 39. स मृषावादं प्रहाय मृषावादात् प्रतिविरतो भवति; सत्यवादी सत्यरतः श्रद्धितः प्रत्ययितः स्थेयः अविसंवादको लोकस्य मृषावादात् प्रतिविरतो भवति; स न एषां श्रुत्वा तेषाम् आरोचयति, तेषां भेदाय; तेषां वा श्रुत्वा नैषाम् आरोचयति एषां भेदाय इति; भिन्नानां सन्धाता भवति; समग्राणां चानुप्रदाता; समग्रारामः समग्ररतः समग्रकरणीं वाचं भाषते; पैशुन्यात् प्रतिविरतो भवति; पारुष्यं प्रहाय पारुष्यात् प्रतिविरतो भवति; स या इयं वाग् बाधका; कर्कशा परकटुका पराभिषङ्गिणी बहुजनानिष्टा बहुजनाकान्ता बहुजनाप्रिया बहुजनामनापा असमाहिता असमाधिसंवर्तनीया इत्येवंरूपं वाचं प्रहाय येयं वाग् नेला, कर्णमुखहृदयंगमा प्रेमणीया पौरी वल्गुविस्पष्टा विज्ञेया अनिश्रिता अप्रतिकूला अपर्यादत्ता बहुजनेष्टा बहुजनकान्ता बहुजनप्रिया बहुजनमनापा समाहिता समाधिसंवर्तनी इत्येवंरूपं (##) वाचं भाषते; पारुष्यात् प्रतिविरतो भवति, स च भवति कालवादी भूतवादी तत्ववादी अर्थवादी धर्मवादी निशाम्यवादी; निशाम्यवतीं वाचं भाषते काले न विप्रकीर्णां सावदानां सोपदेशां धर्म्याम् अर्थोपसंहितां; संभिन्नप्रलापात् प्रतिविरतो भवति 40. ### स वधबन्धनछेदनताडनपरामर्शं प्रहाय वधबन्धनछेदनताडनपरामर्शात् प्रतिविरतो भवति आलोकसहागारशय्यां प्रहाय आलोकसहागारशय्यातः प्रतिविरतो भवति, स क्षेत्रवस्तुगृहवस्त्वापणवस्तुपरिग्रहं प्रहाय क्षेत्रवस्तुगृहवस्त्वापणवस्तुपरिग्रहात् प्रतिविरतो भवति; हस्त्यश्वगवेडककुक्कुटसूकरप्रतिग्रहं प्रहाय हस्त्यश्वगवेडककुक्कुटसूकरप्रतिग्रहात् प्रतिविरतो भवति; स दासीदासकर्मकरपौरुषेयप्रतिग्रहं प्रहाय दासीदासकर्मकरपौरुषेयप्रतिग्रहात् प्रतिविरतो भवति; स स्त्रीपुरुषदारकदारिकाप्रतिग्रहं प्रहाय स्त्रीपुरुषदारकदारिकाप्रतिग्रहात् प्रतिविरतो भवति; स जातरूपरजतप्रतिग्रहं प्रहाय जातरूपरजतप्रतिग्रहात् प्रतिविरतो भवति; आमधान्यप्रतिग्रहं प्रहाय आमधान्यप्रतिग्रहात् प्रतिविरतो भवति; स एकभक्तिको भवति; स रात्र्युपरतः; विरतोत्कालभोजनः कालचारी कालचर्यायोगम् अनुयुक्तः; स कायपारिहारिकेण चीवरेण तुष्टो भवति संतुष्टः; कुक्षिपारिपूरिकेण (##) पिण्डपातिकेन तुष्टो भवति संतुष्टो; येन येन प्रक्रामति सपात्रचीवरः प्रक्रामति; तद्यथा पक्षी शकुनको येन येनोड्डयते सपक्षः सपलाशः उड्डयते; एवम् एव स कायपारिहारिकेण चीवरेण तुष्टः (##) संतुष्टः कुक्षिपारिपूरिकेण पिण्डपातेन तुष्टः संतुष्टः येन येन प्रक्रामति सपात्रचीवरः प्रक्रामति 41 यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधबीजग्रामभूतग्रामसमारम्भानुयोगम् अनुयुक्ता विहरन्ति; तद्यथा मूलबीजे स्कन्धबीजे अग्रबीजे स्फुटबीजे बीजबीजे एव पंचमे इत्य् अप्य् एवंरूपात् श्रमणो विविधबीजग्रामभूतग्रामसमारम्भानुयोगात् प्रतिविरतो भवति 42. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधसन्निधिसमारम्भानुयोगम् अनुयुक्ता विहरन्ति; तद्यथा अन्नसन्निधौ पानसन्निधौ वस्त्रसन्निधौ गन्धसन्निधौ माल्यसन्निधौ पत्रसन्निधौ पुष्पसन्निधौ फलसन्निधौ इत्य् अप्य् एवंरूपाद् विविधसन्निधिसमारम्भानुयोगात् प्रतिविरतो भवति 43. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य उच्चशयनमहाशयनसमारम्भानुयोगम् अनुयुक्ता विहरन्ति; तद्यथा आसन्द्यां पर्यङ्के पट्टिकायां गोणिकायां तूलिकायां बृहतिकायां चित्रिकायां पटलिकायां हस्त्यास्तरणे अश्वास्तरणे एकान्तरोमे उच्चरोमे अधोरोमे स्कन्धरोमे कालिङ्गप्रावरणे प्रत्यास्तरणे सोत्तरोच्छदनपटे उभयान्तलोहितोपधाने इत्य् अप्य् एवंरूपात् श्रमणः उच्चशयनमहाशयनसमारम्भानुयोगात् प्रतिविरतो भवति 44. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधमण्डनसमारम्भानुयोगम् अनुयुक्ता विहरन्ति; तद्यथा उत्सदने स्नपने परिमर्दने मालागन्धविलेपने वर्णसंधारणे नखलिखने दन्तपरिमर्जने मुखालेपने मुखादर्शे शिखाबन्धे नाडे दण्डे छत्रे खड्गे वालव्यजने चित्रे चोपानहौ अहतानि च वस्त्राणि नवानि दीर्घदशानि (##) धारणजातीयानि भवन्ति इत्य् अप्य् एवंरूपात् श्रमणो विविधमण्डनसमारम्भानुयोगात् प्रतिविरतो भवति 45. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधदर्शनसमारम्भानुयोगम् अनुयुक्ता विहरन्ति; तद्यथा हस्तियुद्धे अश्वयुद्धे रथयुद्धे पत्तियुद्धे यष्टियुद्धे मुष्टियुद्धे ऋषभयुद्धे महिषयुद्धे अजयुद्धे मिण्ढकयुद्धे कुक्कुटयुद्धे वर्तकयुद्धे लावकयुद्धे कुक्कुटवर्तकलावकयुद्धे स्त्रीयुद्धे पुरुषयुद्धे दारकयुद्धे दारिकयुद्धे अट्टालवंशे शोभितनगरे उत्सन्तिकायां ध्वजाग्रे बलग्रे व्यूढे सेनिकादर्शने महासमाजं वा द्रष्टुम् इच्छन्ति एके इत्य् अप्य् एवंरूपात् (##) श्रमणो विविधदर्शनसमारम्भानुयोगात् प्रतिविरतो भवति 46. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधशब्दश्रवणसमारम्भानुयोगम् अनुयुक्ता विहरन्ति; तद्यथा हस्तिशब्दे अश्वशब्दे रथशब्दे शङ्खशब्दे पटहशब्दे आडम्बरशब्दे भेरीशब्दे नृत्तशब्दे गीतशब्दे वादित्रशब्दे वाचकशब्दे अच्छटाशब्दे पाणिस्वरे कुम्भतूणीरे कवतीकावेये चित्राक्षरे चित्रपदव्यञ्जने लोकायतप्रतिसङ्घुष्टे आख्यायिकायां वा श्रोतुम् इच्छन्ति एके इत्य् अप्य् एवंरूपात् विविधशब्दश्रवणसमारम्भानुयोगात् प्रतिविरतो भवति 47. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधाक्षकवञ्चकद्यूतसमारम्भानुयोगम् अनुयुक्ता (##) विहरन्ति; तद्यथा अष्टापदे दशपदे आकर्षणे परे घटिके चले मुष्कले अक्षवङ्कानुचरिते शलाकाहस्ते यथापि वा प्रयोजयन्ति एके इत्य् अप्य् एवंरूपात् श्रमणो वञ्चकद्यूतसमारम्भानुयोगात् प्रतिविरतो भवति 48. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधकथासामरम्भानुयोगम् अनुयुक्ता विहरन्ति; तद्यथा राजकथायां चोरकथायं युद्धकथायम् अन्नकथायां पानकथायां वस्त्रकथायां वीथीकथायां वेश्यकथायां कुमारिकाख्यानकथायां समुद्राख्यानकथायां लोकाख्यानकथायां जनपदमहामात्राख्यानकथायाम् इत्य् अप्य् एवंरूपात् श्रमणो विविधकथासमारम्भानुयोगात् प्रतिविरतो भवति 49. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य विविधविगृह्यकथासामारम्भानुयोगम् अनुयुक्ता विहरन्ति; तद्यथा न त्वम् एनं धर्मविनयम् आजानासि; अहम् एनं धर्मविनयम् आजानामि; यथा अन्वहम् एनं धर्मविनयम् आजानामि; यथा नान्वहम् एनं धर्मविनयम् आजानासि; युक्तं मम; अयुक्तं तव; सहितं मम; असहितं तव; पूर्वं वचनीयं पश्चाद् अवोचत्; पश्चाद् वचनीयं पूर्वम् अवोचत्; अतितूर्णं ते परामृष्टम्; आरोपितस् ते वादः वादार्थाय; अपहर वादं वादविप्रमोक्षाय; गृहीतो ऽसि निर्वेठय; सचेद् उत्तरं प्रजानासि ब्रूहि पृष्टः इत्य् अप्य् एवंरूपात् श्रमणो विविधविगृह्यकथासमारम्भानुयोगात् प्रतिविरतो भवति 50. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य दूतगमनसंप्रेषणमिथ्याजीवेन जीविकां कल्पयन्ति (##) ते राज्ञां राजामात्याणां ब्राह्मणानां नैगमानां जानपदानां श्रेष्ठिनां सार्थवाहानां मितौपौ ### इह आह्वय अमुत्र प्रेषय इह प्रेषय अमुत्र आह्वय इत्य् अप्य् एवंरूपात् श्रमणो दूतगमनसंप्रेषणमिथ्याजीवात् प्रतिविरतो भवति 51. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य कुहकाश् च भवन्ति लपकाश् च नैमित्तिकाश् च नैष्पेषिकाश् च लाभेन लाभं निश्चिकीर्षन्ते (##) ते कुहनलपननैमित्तिकनैष्पेषिकलाभेन लाभनिश्चिकीर्षकत्वेन जीविकां कल्पयन्ति इत्य् अप्य् एवंरूपात् श्रमणो विविधकुहनन्लपननैमित्तिकनैष्पेषिकलाभेन लाभनिश्चिकीर्षणात् प्रतिविरतो भवति 52. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन जीविकां कल्पयन्ति; तद्यथा उत्पाते व्रणलक्षणे स्वप्नलक्षणे अग्निदग्धे दकस्पृष्टे मूषिकच्छिन्ने आवेशने स्वरविचये सर्वभूतरुते अङ्गविद्यायां वास्तुविद्यायां शुकविद्यायां शकुनविद्यायां प्रयोजयन्ति एके इत्य् अप्य् एवंरूपात् श्रमणः तिर्यग्विद्यामिथ्याजीवात् प्रतिविरतो भवति 53. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन जीविकां कल्पयन्ति; तद्यथा नक्षत्राणां संप्रयोगे मुहूर्तानाम् अभ्युत्थाने शवपरीक्षायां पत्रकर्मणि शान्तिकर्मणि भूतकर्मणि पुष्टिकर्मणि प्रणिधिकर्मणि लिपिकर्मणि गणने न्यसने सङ्ख्यायां मुद्रायां (##) मार्गदर्शविद्यायां प्रयोजयन्ति एके इत्य् अप्य् एवंरूपात् श्रमणः तिर्यग्विद्यामिथ्याजीवात् प्रतिविरतो भवति 54. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन जीविकां कल्पयन्ति; तद्यथा चिकित्सायां मूलभैषज्ये अञ्जनानुप्रदाने ### नुप्रादाने रसानुप्रदाने स्त्रीचिकित्सायां पुरुषचिकित्सायां कुमारचिकित्सायां कुमारिकाचिकित्सायाम् ओषधीर् वा प्रयोजयन्ति इत्य् अप्य् एवंरूपात् श्रमणस् तिर्यग्विद्यामिथ्याजीवात् प्रतिविरतो भवति 55. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन जीविकां कल्पयन्ति; तद्यथा मणिलक्षणे दण्डलक्षणे असिलक्षणे इषुलक्षणे आयुधलक्षणे हस्तिलक्षणे अश्वलक्षणे ऋषभलक्षणे महिषलक्षणे अजलक्षणे मिण्ढकलक्षणे अविलक्षणे कुक्कुटलक्षणे वर्तकलक्षणे ### लक्षणे स्त्रीलक्षणे पुरुषलक्षणे कुमारलक्षणे कुमारिकालक्षणे अल्पायुर्लक्षणे दीर्घायुर्लक्षणे अल्पभागलक्षणे महाभागलक्षणे अल्पपुण्यलक्षणे महापुण्यलक्षणे अल्पेशाख्यलक्षणे महेशाख्यलक्षणे आर्यलक्षणे दासलक्षणे इत्य् अप्य् एवंरूपात् श्रमणस् तिर्यग्विद्यामिथ्याजीवात् प्रतिविरतो भवति 56. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन जीविकां कल्पयन्ति; तद्यथा आजवने जवने ऊर्ध्वविरेचने अधोविरेचने नस्तेकर्मणि (?) धूमपाने स्वेदपरिकर्मणि आमाध्याशये पक्वाध्याशये ### पिटकाध्याशये चक्रे वायसमण्डले हनुसंहनने जिह्वानिकृन्तने वेताडार्धवेतादं वा प्रयोजयन्ति (##) एके इत्य् अप्य् एवंरूपात् श्रमणस् तिर्यग्विद्यामिथ्याजीवात् प्रतिविरतो भवति 57. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन (##) जीविकां कल्पयन्ति; तद्यथा वहने आवाहने विवाहने आमोहने संमोहने उच्चाटने मारणे सुखकरणे दुःखकरणे दर्भहोमे तिलहोमे तण्डुलहोमे धनहोमे धान्यहोमे मुद्गहोमे माषहोमे द्रव्यहोमे अग्निहोमे आदित्योपस्थाने नक्षत्रोपस्थाने देवतोपस्थाने महाप्रस्थानं वा प्रयोजयन्ति एके इत्य् अप्य् एवंरूपात् श्रमणस् तिर्यग्विद्यामिथ्याजीवात् प्रतिविरतो भवति 58. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन जीविकां कल्पयन्ति; तद्यथा भयं भविष्यति क्षेमं भविष्यति दुर्भिक्षं भविष्यति सुभिक्षं भविष्यति दुर्वृष्टिर् भविष्यति सुवृष्टिर् भविष्यति ईतिर् भविष्यति अनीतिर् भविष्यति इत्य् अप्य् एवंरूपात् श्रमणस् तिर्यग्विद्यामिथ्याजीवात् प्रतिविरतो भवति 59. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन जीविकां कल्पयन्ति; तद्यथा अभ्यन्तराणां राज्ञां जयो भविष्यति बाह्यकानां पराजयः बाह्यकानां राज्ञां जयो भविष्यति आभ्यन्तराणां पराजयः आभ्यन्तराणां राज्ञाम् अपयानं भविष्यति बाह्यकानां निर्याणं बाह्यकानाम् अपयानं भविष्यति आभ्यन्तराणां निर्याणम् इत्य् अप्य् एवंरूपात् श्रमणस् तिर्यग्विद्यामिथ्याजीवात् प्रतिविरतो भवति 60. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन जीविकां कल्पयन्ति; तद्यथा एवंविरूपौ पथा सूर्याचन्द्रमसौ गच्छतः एवंविरूपाव् उत्पथा सूर्याचन्द्रमसौ गच्छतः एवंविरूपका पथा सूर्याचन्द्रग्रहाः (##) उल्कापाताः दिशोदाहाः अन्तरिक्षे देवदुन्दुभयः अतिनदन्ति उत्पथा सूर्याचन्द्रग्रहाः उल्कापाताः दिशोदाहाः अन्तरिक्षे देवदुन्दुभयः अतिनदन्ति; अनयोर् वा सूर्याचन्द्रमसोर् एवंमहर्धिकयोर् एवंमहानुभावयोर् उद्गमनागमनसंक्लेशव्यवदानव्यवस्थानविशुद्धिर् न प्रज्ञायते यदुत पथा अप्य् उत्पथापि इत्य् अप्य् एवंरूपात् श्रमणस् तिर्यग्विद्यामिथ्याजीवात् प्रतिविरतो भवति 61. यथापितन् महाराज एके श्रमणब्राह्मणाः श्रद्धादेयं परिभुज्य तिर्यग्विद्यामिथ्याजीवेन जीविकां कल्पयन्ति; तद्यथा एवंविपाकौ पथा सूर्याचन्द्रमसौ गच्छतः एवंविपाकाव् उत्पथा सूर्याचन्द्रमसौ गच्छतः एवंविपाकाः पथा सूर्यग्रहः चन्द्रग्रहः उल्कापाताः दिशोदाहाः अन्तरिक्षे देवदुन्दुभयो अतिनदन्ति एवंविपाका उत्पथा सूर्यग्रहश् चन्द्रग्रहः उल्कापाताः दिशोदाहाः अन्तरिक्षे देवदुन्दुभयो ऽतिनदन्ति; अनयोर् वा सूर्याचन्द्रमसोर् एवंमहर्धिकयोर् एवंमहानुभावयोर् उद्गमनागमनसंक्लेशव्यवदानव्यवस्थानविशुद्धिर् न प्रज्ञायते यदुत पथा अप्य् उत्पथापि इत्य् अप्य् एवंरूपात् श्रमणस् तिर्यग्विद्यामिथ्याजीवात् प्रतिविरतो भवति 62. सो ऽनेन आर्येण शीलस्कन्धेन समन्वागतः अध्यात्मम् अनवद्यसुखं प्रतिवेदयते; स इन्द्रियैर् गुप्तद्वारो भवति; निपकस्मृतिर् गुप्तस्मृतिमानसः (##) सहावस्थावचारकः; स चक्षुषो रूपाणि दृष्ट्वा न निमित्तग्राही भवति; नानुव्यञ्जनग्राही; यतो ऽधिकरणम् एव चक्षुरिन्द्रियेण असंवरसंवृतस्य विहरतः अभिध्यादौर्मनस्ये लोके पापका अकुशला धर्माश् चित्तम् अनुस्रवन्ति; तेषां संवराय प्रतिपद्यते; रक्षति चक्षुरिन्द्रियं; चक्षुरिन्द्रियेण संवरम् आपद्यते; श्रोत्रेन्द्रियेण शब्दान् घ्राणेन्द्रियेण गन्धान् जिह्वया रसान् कायेन स्प्रष्टव्यानि मनसा धर्मान् विज्ञाय न निमित्तग्राही नानुव्यञ्जनग्राही; यतो ऽधिकरणम् एव मनैन्द्रियासंवरसंवृतस्य विहरतः अभिध्यादौर्मनस्ये लोके पापका अकुशला धर्माश् चित्तम् अनुस्रवन्ति; तेषां संवराय प्रतिपद्यते; रक्षति मनैन्द्रियं; मनैन्द्रियेण संवरं प्रतिपद्यते (##) 63. सो ऽनेन आर्येण शीलस्कन्धेन समन्वागतः अनया च इन्द्रियगुप्तद्वारतया अध्यात्मम् अनवद्यसुखं संवेदयते; सो ऽतिक्रमप्रतिक्रमे संप्रजानविहारी भवति; आलोकितव्यवलोकिते समिञ्जितप्रसारिते संघाटीपात्रचीवरधारणे गते स्थिते निषण्णे शयिते जागरिते भाषिते तूष्णींभावे निद्राक्लमप्रतिविनोदने संप्रजानविहारी भवति; सो ऽनेन आर्येण शीलस्कन्धेन समन्वागतः अनया च इन्द्रियगुप्तद्वारतया अनेन च परमेण स्मृतिसंप्रजन्येन समन्वागतः अध्यात्मम् अव्याबाधसुखं प्रतिसंवेदयते; सो ऽनेन आर्येण शीलस्कन्धेन समन्वागतः अनया च इन्द्रियगुप्तद्वारतया अनेन च परमेण स्मृतिसंप्रजन्येन समन्वागतः प्रान्तानि शयनासनान्य् अध्यावसति अरण्यानि वृक्षमूलानि शून्यागाराणि; सो ऽरण्यगतो वा वृक्षमूलगतो वा शून्यागारगतो वा निषीदति पर्यंकम् आभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखां स्मृतिम् उपस्थाप्य; सो ऽभिध्यां लोके प्रहाय विगताभिध्येन चेतसा बहुलं विहरति; अभिध्यायाश् चित्तं परिशोधयति; व्यापादस्त्यानमिद्धम् औद्धत्यकौकृत्यविचिकित्सां लोके प्रहाय तीर्णकाङ्क्षो भवति; तीर्णविचिकित्साकांक्षः कुशलधर्मेषु विचिकित्सायाश् चित्तं परिशोधयति 64. तद्यथा महाराज पुरुषः ऋणम् आदाय कर्मान्तान् प्रयुञ्जीत तस्य ते कर्मान्ताः संपद्येरन्; स तस्मात् तच् च ऋणं शोधयेत्; अस्ति चास्य स्वापतेयमात्रा यावद् एव दाराणां पोषणार्था; तस्यैवं भवति: ऋणम् आदाय कर्मान्ताः प्रयुक्ताः; तस्य ते मे कर्मान्ताः संपन्नाः; न विपन्नाः; तेन मया तच् च ऋणं शोधितम्; अस्ति च मे स्वापतेयमात्रा यावद् एव दाराणां पोषणाय; स ततोनिदानम् अधिगच्छेत् सौमनस्यम् 65. तद्यथा पुरुषः आबाधिकः स्याद् दुःखी रोगी दुर्बलः; तस्य भोजनं भुक्तं न कायं छादयति; पानकं पीतं कुक्षिं च व्याबाधते; सो ऽपरेण समयेन सुखी स्याद् अरोगः बलवान्; तस्य भोजनं भुक्तं कायं छादयति; पानकं पीतं कुक्षिं न व्याबाधते; तस्य एवं स्याद्: अहम् अस्मि पूर्वम् आबाधिकः (##) दुःखी पानकं (##) पीतं कुक्षिं न व्याबाधते; स ततोनिदानम् अधिगच्छेत् प्रामोद्यम् 66.तद्यथा पुरुषो भुजिष्यो नयेनकामगः; सो ऽस्म्य् एतर्ह्य् अदासो <'प्रेष्यो> 'भुजिष्यो ऽयेनकामगः; स ततो पश्चाद्बाहुगाढबन्धनबद्धो ऽभूवं सो ऽहं ततो मुक्तः स्वस्तिक्षेमाभ्याम् अव्ययेन; स सुभिक्षं; स ततोनिदानम् अधिगच्छेत् सुखम् अधिगच्छेत् सौमनस्यम् 69. एवम् एव इमानि पंचवरणानि प्रहाय प्रज्ञादौर्बल्यकराणि विघाटपक्ष्याण्य् अनिर्वाणसंवर्तनीयानि विविक्तं कामैर् विविक्तं परिष्यन्दयति परिप्रीणाति परिस्फरति; नास्य किंचित् सर्वतः कायाद् अस्फुटं #) यदुत विवेकजेन प्रीतिसुखेन 70. तद्यथा दक्षिणो रजको रजकान्तेवासी वा ### स्नातचूर्णान्य् आकीर्य उदकेन> परिप्रोक्ष्य परिप्रोक्ष्य स्यन्दयेत्; स चास्य स्नात्रपिण्डी स्निग्धा स्नेहानुगता स्नेहपरीता स्फुटान्तर्बहिर्धा अध्यात्मं संप्रसादाच् चेतस एकोतीभावाद् अवितर्कम् अविचारं समाधिजं प्रीतिसुखं द्वितीयं ध्यानम् कायाद् अस्फुटं भवत्य् अस्फरणीयं यदुत समाधिजेन प्रीतिसुखेन 72. तद्यथा उपरिपर्वतं सं<### उदकह्रदो भवति; तस्य न पूर्वस्या न दक्षिणस्या न पश्चिमाया नोत्तरस्या दिशो उदकः प्रवहति; नात्र> (##) देवः कालेन कालं सम्यग् वारिधारान् अनुप्रयच्छेत; अन्यत्र तस्माद् एवोदकह्रदान् महान् #) परिष्यन्दयेत् परिपूरयेत् परिस्फरयेत्; न किंचित् सर्वत> उदकह्रदाद् अस्फुटं भवत्य् अस्फरणीयं यदुत शीतलेन वारिणा; एवम् एव स इमम् एव कायं समाधिजेन प्रीतिसुखेन किं मन्यसे महाराज न त्व् एवं सति मया दर्शितं सान्दृष्टिकं श्रामण्यफलम्? तथ्यं भदन्त प्रतिसंवेदयते यत् तद् आर्या आचक्षते उपेक्षकः स्मृतिमान् सुखं विहरन्तीति निष्प्रीतिकं तृतीयं ध्यानम् उपसंपद्य विहरति; स इमम् यदुत निष्प्रीतिकेन प्रीतिसुखेन 74. तद्यथा उत्पलानि वा पद्मानि वा कुमुदानि वा पुण्डरीकानि वा वारिणा; एवम् एव इमम् एव कायं निष्प्रीतिकेन सुखेनाभिष्यन्दयति परिष्यन्दयति परिप्रीणाति श्रामण्यफलम्? तथ्यं भदन्त एवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम् 75. स सुखस्य #) विहरति; नास्य किंचित् सर्वतः कायाद् अस्फुटं भवत्य् अस्फरणीयं यदुत परिशुद्धेन चित्तेन पर्यवदातेन 76. तद्यथा गृहपतिर् गृहपतिपुत्रो वा ### एवम् एव इमम् एव कायं परिशुद्धेन चित्तेन पर्यवदातेनाधिमुच्य स्फरित्वा उपसंपद्य विहरति; नास्य किंचित् सर्वतः कायाद् अस्फुटं भवत्य् अस्फरणीयं यदुत परिशुद्धेन चित्तेन पर्यवदातेन किं मन्यसे महाराज न त्व् एवं सति मया दर्शितं सान्दृष्टिकं श्रामण्यफलम्? तथ्यं भदन्त एवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम् 77. यस्मिन् समये महाराज आर्यश्रावकः सुखस्य च प्रहाणाद् दुःखस्य च प्रहाणात् पूर्वम् एव च सौमनस्यदौर्मनस्ययोर् अष्टंगमाद् अदुःखम् असुखम् उपेक्षास्मृतिपरिशुद्धं चतुर्थं ध्यानम् उपसंपद्य विहरति, तस्य चित्तं तस्मिन्> समये नैवोन्नतं भवति नावनतम् अनभिनतं स्थितम् आनिञ्ज्यप्राप्तं 78. तद्यथा कूटागारे नावनतम् अनभिनतं स्थितं आनिञ्ज्यप्राप्तम् एवम् एव यस्मिन् समये आर्यश्रावकः समये नैवोन्नतं भवति नावनतम् अनभिनतं स्थितम् आनिञ्ज्यप्राप्तं; तस्यैवं भवति 79. (##) ओदारिकश् (##) ; विज्ञानाम् अत्र प्रतिष्ठितम् अत्र पर्यापन्नं; यन्न्व् अहम् अस्मात् कायाद् मानसं व्युत्थाप्यान्यं कायम् अभिनिर्मायां रूपिणं मनोमयम् अविकलम् अहीनेन्द्रियं; स तस्मात् कायान् अहीनेन्द्रियं; तद्यथा मणिर् अष्टांगमो वैडूर्यः शुभो जातिमान्न् अच्छो विप्रसन्नो ऽनाविलः पंचाङ्गरङ्गिके सूत्रे ऽर्पितः स्यान् नीले पीते लोहिते अवदाते मञ्जिष्ठे; तं चक्षुष्मान् पुरुषो दृष्ट्वा ; एवम् एव स तस्मात् कायान् मानसं व्युत्थाप्यान्यं कायम् अभिनिर्मिमीते रूपिणं मनोमयम् अविकलम् (##) अहीनेन्द्रियं; तद्यथा पुरुषो मुञ्जाद् इषिकाम् आवृह्यात्; तं चक्षुष्मान् पुरुषो दृष्ट्वा जानीयाद् एव (##) स तस्मात् कायान् मानसं व्युत्थाप्यान्यं कायम् अभिनिर्मिमीते रूपिणं मनोमयम् अविकलम् अहीनेन्द्रियं; तद्यथा पुरुषाः करण्डाद् अहिम् आवृह्यात्; तं चक्षुष्मान् पुरुषो दृष्ट्वा जानीयाद् अयं करण्डः अयम् अहिः करण्डाद् अहिम् आवृहतीति एवम् एव स> तस्मात् कायान् मानसं व्युत्थाप्यान्यं कायम् अभिनिर्मिमीते रूपिणं मनोमयम् अविकलम् अहीनेन्द्रियं; तद्यथा पुरुषः कोशाद् असिम् आवृह्यात्; तं चक्षुष्मान् पुरुषो दृष्ट्वा जानीयाद् अयं कोशो ऽयम् असिः कोशाद् अहिम् आवृहतीति व्युत्थाप्यान्यं कायम् अभिनिर्मिमीते रूपिणं मनोमयम् अविकलम् अहीनेन्द्रियं 80. स एवं समाहिते चित्ते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे रिजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते ऋद्धिविषयसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णमय्य सो ऽनेकविधम् ऋद्धिविषयं प्रत्यनुभवति; तद्यथा एको भूत्वा बहुधा भवति; बहुधा भूत्वैको भवति; आविर्भावं तिरोभावं ज्ञानदर्शनेन प्रत्यनुभवति; तिरःकुड्यं तिरःशैलं तिरःप्राकारम् असज्जमानः कायेन गच्छति तद्यथा आकाशे; पृथिव्याम् उन्मज्जननिमज्जनं करोति तद्यथा उदके; उदके अभिन्नस्रोतो गच्छति तद्यथा पृथिव्याम्; आकाशे पर्यङ्केनातिक्रामति तद्यथा पक्षी शकुनिः; इमौ वा सूर्याचन्द्रमसाव् एवं महर्द्धिकाव् एवं महानुभावौ पाणिना आमार्ष्टि परिमार्ष्टि यावद् ब्रह्मलोकं (##) कायेन वशे वर्तयति; तद्यथा दक्षः कर्मारो वा कर्मारान्तेवसी वा सुपरिकर्मीकृतं जातरूपं विदित्वा यां यां पिण्डकविकृतिं काङ्क्षत्य् उपनयितुं यदि वा पट्टिकायां यदि वा कर्णिकायां यदि वा ग्रैवेये यदि वा हस्ताभरणे यदि वा पादाभरणे यदि वा अङ्गुलिमुद्रिकायां यदि वा जातरूपमालायां तत्र तत्र लघु लघ्व् एवोपनयति; एवम् एव स एवं समाहिते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे रिजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते ऋद्धिविषयज्ञानसाक्षात्क्रियायाम् अभिज्ञायां (##) चित्तम् अभिनिर्णामयति (##) सो ऽनेकविधम् ऋद्धिविषयं प्रत्यनुभवति; तद्यथा एको भूत्वा बहुधा भवति; बहुधा भूत्वा एको भवति; आविर्भावं तिरोभावं ज्ञानदर्शनेन प्रत्यनुभवति; तिरःकुड्यं तिरःशैलं तिरःप्राकारम् असज्जमानः कायेन गच्छति तद्यथा आकाशे; पृथिव्याम् उन्मज्जन्नैमज्जनं करोति तद्यथोदके; उदके अभिन्नस्रोतो गच्छति तद्यथा पृथिव्याम्; आकाशे पर्यङ्केन क्रामति तद्यथा पक्षी शकुनिः; इमौ वा पुनः सूर्याचन्द्रमसाव् एवं महर्द्धिकाव् एवं महानुभावौ पाणिना आमार्ष्टि परिमार्ष्टि यावद् ब्रह्मलोकं कायेन वशे वर्तयति; तद्यथा दक्षः कुम्भकारो वा कुम्भकारान्तेवसी वा सुपरिकर्मीकृतं मृत्पिण्डं विदित्वा यां यां एव काङ्क्षते भाजनविकृतिम् अभिनिर्वर्तयितुं तां ताम् एव भाजनविकृतिं लघु लघ्व् एवाभिनिर्वर्तयति; एवम् एव स एवं समाहिते चित्ते पर्यवदाते (##) अनङ्गणे विगतोपक्लेशे रिजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते ऋद्धिविषयज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णामयति; एवम् एव सो ऽनेकविधम् ऋद्धिविषयं प्रत्यनुभवति; तद्यथा एको भूत्वा बहुधा भवति; बहुधा भूत्वैको भवति; आविर्भावं तिरोभावं ज्ञानदर्शनेन प्रत्यनुभवति; तिरःकुड्यं तिरःशैलं तिरःप्राकारम् असज्जमानः कायेन गच्छति तद्यथा आकाशे; पृथिव्याम् उन्मज्जननिमज्जनं करोति तद्यथोदके; उदके अभिन्नस्रोतो गच्छति तद्यथा पृथिव्याम्; आकाशे पर्यङ्केन क्रामति तद्यथा पक्षी शकुनिः; इमौ वा सूर्याचन्द्रमसाव् एवं महर्द्धिकाव् एवं महानुभावौ पाणिना आमार्ष्टि परिमार्ष्टि यावद् ब्रह्मलोकं कायेन वशे वर्तयति; तद्यथा दक्षः दन्तकारो वा दन्तकारान्तेवसी वा सुपरिकर्मीकृतं रूपविकृतिम् अभिनिर्वर्तयितुं तां ताम् एव रूपविकृतिं लघु लघ्व् एवाभिनिर्वर्तयति; एवम् एव स एवं समाहिते चित्ते पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये अभिज्ञायां चित्तम् अभिनिर्णामयति; सो ऽनेकविधम् ऋद्धिविषयं प्रत्यनुभवति; तद्यथा एको भूत्वा बहुधा भवति; बहुधा भूत्वैको भवति; आविर्भावं तिरोभावं ज्ञानदर्शनेन प्रत्यनुभवति; तिरःकुड्यं तिरःशैलं #) असज्जमानः कायेन गच्छति तद्यथा> आकाशे; पृथिव्याम् उन्मज्जननिमज्जनं करोति तद्यथोदके; उदके अभिन्नस्रोतो गच्छति तद्यथा पृथिव्याम्; आकाशे पर्यङ्केन क्रामति तद्यथा पक्षी शकुनकः; इमौ वा पुनः सूर्याचन्द्रमसाव् एव महर्द्धिकाव् एवं महानुभावौ किं मन्यसे दर्शितं सांदृष्टिकं श्रामण्यफलम्? तथ्यं भदन्त एवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम् (##) 81. स एवं समाहिते चित्ते परिशुद्धे पर्यवदाते (##) दिव्यश्रोत्रज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णामयति स दिव्येन श्रोत्रेण विशुद्धेनातिक्रान्तमानुष्येनोभयान् शब्दान् शृणोति मानुष्यान् अप्य् अमानुष्यान् अपि; ये ऽपि दूरे ये ऽप्य् अन्तिके; तद्यथा शङ्खधामकः पुरुषो महाशैलपर्वतम् अभिरुह्य निशार्धे शङ्खम् आधमेत् तस्य शब्दो ऽव्याहतः पृथग्दिशः स्फुरेद्; एवम् एव स एवं समाहिते चित्ते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते दिव्यश्रोत्रज्ञानसाक्षात्क्रियायाम् (##) अभिज्ञायां चित्तम् अभिनिर्णामयति स दिव्येन श्रोत्रेण विशुद्धेनातिक्रान्तमानुष्येनोभयान् शब्दान् शृणोति मानुष्यान् अप्य् अमानुष्यान् अपि; ये ऽपि दूरे ये ऽप्य् अन्तिके 82. स एवं समाहिते चित्ते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते चेतःपर्यायज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णामयति स परसत्वानां परपुद्गलानां वितर्कितं विचारितं मनसा मानसं यथाभूतं प्रजानाति; सरागं चित्तं सरागं चित्तम् इति यथाभूतं प्रजानाति; विगतरागं चित्तं विगतरागं चित्तम् इति यथाभूतं प्रजानाति; सद्वेषं विगतद्वेषं समोहं विगतमोहं संक्षिप्तं विक्षिप्तं लीनं प्रगृहीतम् उद्धतम् अनुद्धतम् अव्युपशान्तं व्युपशान्तं समाहितम् असमाहितम् अभावितं सुभावितम् अविमुक्तं वा चित्तम् अविमुक्तं चित्तम् इति यथाभूतं प्रजानाति; सुविमुक्तं वा चितं सुविमुक्तं चित्तम् इति यथाभूतं प्रजानाति; तद्यथा चक्षुष्मान् पुरुषः सुपरिशुद्धम् आदर्शमण्डलं गृहीत्वा संमुखनिमित्तं वा प्रत्यवेक्षते; एवम् एव स एवं समाहिते चित्ते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते चेतःपर्यायज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णामयति स परसत्वानां परपुद्गलानां वितर्कितं विचारितं मनसा मानसं यथाभूतं प्रजानाति; सरागं (##) चित्तं सरागं चित्तम् इति यथाभूतं प्रजानाति; विगतरागं चित्तं विगतरागं चित्तम् इति यथाभूतं प्रजानाति; सद्वेषं विगतद्वेषं विगतमोहं संक्षिप्तं विक्षिप्तं लीनं प्रगृहीतम् उद्धतम् अनुद्धतम् अव्युपशान्तं व्युपशान्तं समाहितम् असमाहितं सुभावितम् अभावितम् अविमुक्तं वा चित्तम् अविमुक्तं चित्तम् इति यथाभूतं प्रजानाति; सुविमुक्तं वा चितं सुविमुक्तं चित्तम् इति यथाभूतं प्रजानाति किं मन्यसे महाराज न त्व् एवं सति मया दर्शितं सांदृष्टिकं (##) श्रामण्यफलम्? तथ्यं भदन्त एवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम् 83. स एवं समाहिते चित्ते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते पूर्वनिवासानुस्मृतिज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णामयति सो ऽनेकविधं पूर्वनिवासं समनुस्मरति; तद्यथा एकम् अपि द्वे तिस्रश् चतस्रः पंच षट् सप्ताष्टौ नव दश विंशतं (##) त्रिंशतं चत्वारिंशतं पंचाशतं जातिशतं जातिसहस्रं जातिशतसहस्रम् अनेकान्य् अपि जातिशतानि अनेकान्य् अपि जातिसहस्राणि अनेकान्य् अपि जातिशतसहस्राणि संवर्तकल्पम् अपि विवर्तकल्पम् अपि संवर्तविवर्तकल्पम् अपि अनेकान् अपि संवर्तकल्पान् अनेकान् अपि विवर्तकल्पान् अनेकान् अपि संवर्तविवर्तकल्पान् समनुस्मरति; अमि नाम ते भवन्तः सत्वा यत्राहम् आसम् एवंनामा एवंजात्य एवंगोत्र एवमाहार एवंसुखदुःखप्रतिसंवेदी एवंदीर्घायुः एवंचिरस्थितिक एवमायुष्पर्यन्तः; सो ऽहं तस्मात् (##) स्थानाच् च्युतो ऽमुत्रोपपन्नः; तस्माद् अपि च्युतो ऽमुत्रोपपन्नः; तस्माद् अपि च्युतः इहोपपन्न इति; साकारं सोद्देशम् अनेकविधं पूर्वनिवासम् अनुस्मरति; तद्यथा पुरुषो ग्रामाद् ग्रामं गच्छेत्; तस्माद् अपि ग्रामाद् अपरं ग्रामं गच्छेत्; तस्माद् अपीहागच्छेत्; तस्यैवं स्याद्; अहम् अमुष्माद् ग्रामद् अमुं ग्रामम् आगतः; तस्माद् अपीहागत इति; एवम् एव स समाहिते चित्ते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते पूर्वनिवासानुस्मृतिज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णामयति तद्यथा एकाम् अपि जातिं द्वे तिस्रश् चतस्रः पंच षट् सप्ताष्टौ नव दश विंशतं त्रिंशतं चत्वारिंशतं पंचाशतं जातिशतं जातिसहस्रं जातिशतसहस्रम् अनेकान्य् अपि जातिशतानि अनेकान्य् अपि जातिसहस्राणि अनेकान्य् अपि जातिशतसहस्राणि संवर्तकल्पम् अपि विवर्तकल्पम् अपि संवर्तविवर्तकल्पम् अपि अनेकान् अपि संवर्तकल्पान् अनेकान् अपि विवर्तकल्पान् अनेकान् अपि संवर्तविवर्तकल्पान् समनुस्मरति; अमि नाम ते भवन्तः सत्वा यत्राहम् एवंनामा आसम् एवंजात्य एवंगोत्र एवमाहार एवंसुखदुःखप्रतिसंवेदी एवंदीर्घायुः एवंचिरस्थितिक एवमायुष्पर्यन्तः; सो ऽहं तस्मात् स्थानाच् च्युतः अमुत्रोपपन्नः; तस्माद् अपि च्युतो ऽमुत्रोपपन्नः; तस्माद् अपि च्युतः इहोपपन्न इति; साकारं सोद्देशम् अनेकविधं पूर्वनिवासम् अनुस्मरति किं मन्यसे महाराज न त्व् एवं सति मया दर्शितं सांदृष्टिकं (##) श्रामण्यफलम्? तथ्यं भदन्त एवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम् 84. (##) स एवं समाहिते चित्ते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते च्युत्युपपादज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णामयति दिव्येन चक्षुषा विशुद्धेनातिक्रान्तमानुष्यकेन सत्वान् पश्यति च्यवमानान् उपपद्यमानान् अपि सुवर्णान् अपि दुर्वर्णान् अपि हीनान् अपि प्रणीतान् अपि सुगतिम् अपि गच्छतो दुर्गतिम् अपि यथाकर्मोपयोगान् सत्वान् यथाभूतं प्रजानाति; अमी भवन्तः सत्वाः कायदुश्चरितेन समन्वागता वाङ्मनोदुश्चरितेन समन्वागता आर्याणाम् अपवादका मिथ्यादृष्टयो (##) मिथ्यादृष्टिकर्मधर्मसमादानहेतोस् तद्धेतुं तत्प्रत्ययं कायस्य भेदात् परं मरणाद् अपायदुर्गतिविनिपातं नरकम् उपपद्यन्ते; अमी वा पुनर् भवन्तः सत्वाः कायसुचरितेन समन्वागता वाङ्मनःसुचरितेन समन्वागता आर्याणाम् अनपवादकाः सम्यग्दृष्टयः सम्यग्दृष्टिकर्मधर्मसमादानहेतोस् तद्धेतुं तत्प्रत्ययं कायस्य भेदात् सुगतौ स्वर्गलोके देवेषूपपद्यन्ते; 85. स एवं समाहिते चित्ते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते आस्रवक्षयज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णामयति; स इदं दुःखम् आर्यसत्यम् इति यथाभूतं प्रजानाति; अयं दुःखसमुदयो ऽयं दुःखनिरोधः; इयं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यम् इति यथाभूतम् प्रजानाति; तस्यैवं जानत एवं पश्यतः कामास्रवाच् चित्तं विमुच्यते; भवास्रवाद् अविद्यास्रवाच् चित्तं विमुच्यते; विमुक्तस्य विमुक्तम् एव ज्ञानदर्शनं भवति; क्षीणा मे जातिः उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानामीति; (##) तद्यथा ग्रामस्य वा निगमस्य वा नातिदूरे गम्भीरे स्याद् उदकह्रदः अच्छो विप्रसन्नो ऽनाविलः; तत्र चक्षुष्मान् पुरुषस् तीरे निषण्णः पश्येत् शर्करान् वा कठल्लानि वा मत्स्यान् वा कूर्मान् वा शुक्तीर् वा शम्बूकान् वा; एवम् एव स एवं समाहिते परिशुद्धे पर्यवदाते अनङ्गणे विगतोपक्लेशे ऋजुभूते कर्मण्ये स्थिते आनिञ्ज्यप्राप्ते आस्रवक्षयज्ञानसाक्षात्क्रियायाम् अभिज्ञायां चित्तम् अभिनिर्णामयति; स इदं दुःखम् आर्यसत्यम् इति यथाभूतं प्रजानाति; अयं दुःखसमुदयो ऽयं दुःखनिरोधः इयं दुःखनिरोधगामिनी प्रतिपद् आर्यसत्यं यथाभूतम् प्रजानाति; तस्यैवं जानत एवं पश्यतः कामास्रवाच् चित्तं विमुच्यते; भवास्रवाद् अविद्यास्रवाच् चित्तं विमुच्यते; विमुक्तस्य (##) विमुक्तम् एव ज्ञानदर्शनं भवति; क्षीणा मे जातिः उषितं ब्रह्मचर्यं कृतं करणीयं नापरम् अस्माद् भवं प्रजानामीति किं मन्यसे महाराज न त्व् एवं सति मया दर्शितं सांदृष्टिकं श्रामण्यफलम्? तथ्यं भदन्त एवं सति भगवता दर्शितं सान्दृष्टिकं श्रामण्यफलम् ______________________________________________________________ King Ajàta÷atru, repented of the murdering of his father is finally gained over to the Buddha creed evam ukte राजा मागधो ऽजातशत्रुर् वैदेहीपुत्रः प्रारोदीद् अश्रूणि वर्षयन्; अथ राजा मागधो ऽजातशत्रुर् वैदेहीपुत्रः चीवरकर्णिकेनाश्रूण्य् उत्सृज्य भगवतः पादयोर् निपत्य भगवन्तम् इदम् अवोचद्: अत्ययो भगवन्न् अत्ययः सुगत यथा भो यथा मूढो यथा अव्यक्तो यथा अकुशलः येन मया पापमित्रसहायेन पापमित्रवशंगतेन (##) पापमित्रोपगूढकेन पिता धार्मिको धर्मराजो जीविताद् व्यपरोपितः; तस्य मम भदन्त अत्ययं जानतो ऽत्ययम् पश्यतो ऽत्ययम् अत्ययः प्रतिगृह्णीष्वानुकम्पान् उपादाय; तथ्यं त्वं महाराज अत्ययम् अत्ययतः अधिगतः तद्यथा बालो यथा मूढो यथा अव्यक्तो यथा अकुशलो येन त्वया पापमित्रसहायेन पापमित्रवशंगतेन (##) पापमित्रोपगूढकेन पिता धार्मिको धर्मराजो जीविताद् व्यपरोपितः; यतश् च त्वं महाराज अत्ययं जानासि (##) अत्ययं पश्यसि च दृष्ट्वादेशयसि आयत्यां चा संवरम् आपद्यसे; वृद्धिर् एव ते प्रतिकाङ्क्षितव्या कुशलानां धर्माणां न हानिः; तत् कस्य हेतोः यः कश्चिन् महाराज अत्ययं जानाति अत्ययं पश्यति तं दृष्ट्वादेशयति आयत्यां च संवरम् आपद्यते वृद्धिर् एवास्य प्रतिकाङ्क्षितव्या कुशलानां धर्माणां न हानिः; एवम् एव त्वं महाराज यतश् चात्ययं जानासि अत्ययं च पश्यसि दृष्ट्वादेशयसि आयत्यां च संवरं आपद्यसे वृद्धिर् एव ते प्रतिकाङ्क्षितव्या कुशलानां धर्माणां न हानिः ______________________________________________________________ The Buddha, invited by King Ajàta÷atru, regrets for the sin commited by his royal guest atha राजा मागधो ऽजातशत्रुर् वैदेहीपुत्रो भगवन्तम् इदम् अवोचद्: अधिवासयतु मे भगवान् श्वो ऽन्तर्गृहे भक्तेन सार्धं भिक्षुसंघेन; अधिवासयति भगवान् राज्ञो मागधस्याजतशत्रोर् वैदेहीपुत्रस्य तूष्णींभावेन; अथ राजा मागधो ऽजातशत्रुर् वैदेहीपुत्रः भगवतस् तूष्णींभावेनाधिवासनां विदित्वा भगवतो भाषितम् अभिनन्द्यानुमोद्य भगवतः पादौ शिरसा वन्दित्वा भगवतो ऽन्तिकात् प्रक्रान्तः; अथ भगवान् अचिरप्रक्रान्तं राजानं मागधम् अजातशत्रुं वैदेहीपुत्रं विदित्वा भिक्षून् आमन्त्रयते स्म: क्षतो (##) भिक्षवो राजा मागधो ऽजातशत्रुर् वैदेहीपुत्रः उपहतो येन पापमित्रसहायेन पापमित्रवशंगतेन पापमित्रोपगूढकेन पिता धार्मिको धर्मराजो धर्मस्थितो महाराजो जीविताद् व्यपरोपितः; सचेद् भिक्षवो राजाञा मागधेनाजातशत्रुणा वैदेहीपुत्रेण पिता धार्मिको धर्मराजो धर्मस्थितो महाराजो जीवितान् न व्यपरोपितो भविष्यत् स्थानम् एतद् विद्यते यद् अस्मिन्न् एवासने निषण्णेन चत्वारि आर्यसत्यानि अभिसमितान्य् अभविष्यन्; एवं क्षतो भिक्षवो राजा मागधो ऽजातशत्रुर् वैदेहीपुत्रः एवम् उपहतः; तस्मात् तर्हि भिक्षव एवं शिक्षितव्यं यद् दग्धस्थूणायाम् अपि चित्तं न प्रदूषयिष्यामः प्राग् एव सविज्ञानके काये; इत्य् एवं वो भिक्षवः शिक्षितव्यम् अथ राजा मागधो ऽजातशत्रुर् वैदेहीपुत्रस् ताम् एव रात्रिं शुचि प्रणीतं खादनीयभोजनीयं समुदानीय काल्यम् एवोत्थायासनानि प्रज्ञप्योदकमणिं प्रतिष्ठाप्य भगवतो दूतेन कालम् आरोचयति; (##) समयो भदन्तः सज्जं भक्तं यस्यैवेदानीं भगवान् कालं मन्यते; अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरम् आदाय भिक्ष्सुगणपरिवृतो भिक्षुसंघपुरस्कृतो येन राज्ञा मागधेनाजातशत्रुणा वैदेहीपुत्रेण भक्ताभिसारस् तेनोपसंक्रान्तः; उपसम्क्रम्य पुरस्ताद् भिक्षुसंघस्य प्रज्ञप्त एवासने न्यषीदद्; अथ राजा मागधो ऽजातशत्रुर् वैदेहीपुत्रः सुखोपनिषण्णं बुद्धप्रमुखं भिक्षुसंघं विदित्वा शुचिना प्रणीतेन (##) खादनीयभोजनीयेन स्वहस्तं संतर्पयति संप्रवारयति; अनेकपर्यायेण शुचिना प्रणीतेन खादनीयभोजनीयेन (##) स्वहस्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तं विदित्वा धौतहस्तम् अपनीतपात्रं नीचतरम् आसनं गृहित्व भगवतः पुरस्तान् निषण्णो धर्मश्रवणाय ______________________________________________________________ Buddha converses with Ajàta÷atru, who grows more and more attached to him atha भगवान् राज्ञो मागधस्याजतशत्रोर् वैदेहीपुत्रस्य तद् दानम् अनया अभ्यनुमोदनयाभ्यनुमोदते अग्निहोत्रमुखा यज्ञाः सावित्री च्छन्दसां मुखम् । राजा मुखं मनुष्याणां नदीनां सागरो मुखम् ॥ नक्षत्राणां मुखं चन्द्र आदित्यस् तपतां मुखम् । ऊर्ध्वं तिर्यग् अधश् चापि यावती जगतो गतिः । सदेवकेषु लोकेषु संबुद्धो हीज्यतां वरः । अथ भगवान् राजानं मागधम् अजातशत्रुं धर्म्यया कथया सम्दर्शयति समादापयति समुत्तेजयति संप्रहर्षयति; अनेकपर्यायेण धर्म्यया कथया संदर्श्य समादाप्य समुत्तेज्य संप्रहर्ष्योत्थायासनात् प्रक्रान्तः यदा भगवता राजा अजातशत्रुर् वैदेहीपुत्रो ऽमूलिकया श्रद्धया प्रतिस्ठापितः तदा यदा भगवन्तं हर्म्यतलस्थो हस्तिस्कन्धावरूढो (##) वा पश्यति तदात्मानं मुञ्चति; यावद् अपरेण समयेन हस्तिस्कन्धावरूढेन भगवान् दृष्टः; तेनात्मा मुक्तः; भगवता रिद्ध्या प्रतीष्टः; पौरुषेयम् अन्तर्जनं चामन्त्रयते (##) यत् खलु भवन्तः जानीयुः; अद्याग्रेण भगवतः श्रावको भगवन्तं शरणं गतः; अद्याग्रेणानावृतं द्वारं भगवतः श्रावकाणां भिक्षूणां भिक्षुणीनाम् उपासकानाम् उपासिकानाम् आवृतं द्वारं देवदत्तस्य देवदत्तस्य श्रावकाणां ceti ______________________________________________________________ Devadatta, no more admitted into the palace, strucks the bhikùuõã Utpalavarõà, who shortly after dies यावद् अपरेण समयेन देवदत्तो राज्ञो ऽजातशत्रोर् गृहं प्रवेष्टुम् आरब्धो दौवारिकेणाभिहितः: तिष्ठ मा प्रवेक्ष्यसीति; किं कारणं? देवाज्ञा दत्ता: अद्याग्रेणाहं भगवतः श्रावको भगवन्तं शरणं गतः; अद्याग्रेणानावृतं द्वारं भगवतः श्रावकाणां भिक्षूणां भिक्षुणीनाम् उपासकानाम् उपासिकानाम्; आवृतं तु देवदत्तस्य देवदत्तश्रावकाणां एवदत्तश्राविकाणां चेति; स च द्वारे विधारितस् तिष्ठति; उत्पलवर्णा च भिक्षुणी पिण्डपातम् आदाय राजकुलान् निष्क्रामति; देवदत्तस्यैतद् अभवद्; अस्या मुण्डिकायाः श्रामणिकाया एतत् कर्म; अनया राजाजातशत्रुः सान्तःपुरकुमारामत्यो भिन्नो येन मे ईदृशी समवस्थेति विदित्वोत्पलवर्णाम् इदम् अवोचत्: किं मया तवापराद्धं येन त्वया मम भैक्षाककुलं दुरीकृतम् इति; स तां प्रघातयितुम् आरब्धाः; सा प्रघात्यमाना करुणदीनविलपितैर् अक्षरैर् (##) उवाच: आर्य शान्तं किम् अहम् एव करिष्ये? त्वं तावद् भगवतो पुनः शाक्यकुलात् प्रव्रजितः; नाहम् एवं करोमि क्षमस्वेति; तथाप्य् उच्यमानेन देवदत्तेन तस्याः शिरसि खटप्रहारो दत्तः; सा मरणवेदनाभ्याहता जीवितसंस्कारान् अधिष्ठाय आयुःसंस्कारान् उत्सृज्य वीर्यम् अवलम्ब्य भिक्षुणीवर्षकं गता; भिक्षुण्यस् तां तथाविधां दृष्ट्वा कथयन्ति: अहो आर्ये किम् इदम् इति; सा कथयति: भगिन्यः (##) सर्वसंस्कारा अनित्याः; सर्वधर्मा अनात्मानः; शान्तं निर्वाणं; युष्माभिः कुशलेषु धर्मेष्व् अप्रमादः करणीयः; देवदत्तेन (##) तृतीयम् आनतर्यं कृतं; परिनिर्वास्यामीति; ततो ऽसौ भिक्षुणीसंघस्य पुरस्ताद् विचित्राणि प्रातिहार्याणि कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वृता भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तेनोत्पलवर्णा भिक्षुणी करुणकरुणं विप्रलपन्ति खटप्रहारेण प्रघातिता इति; भगवान् आह: न भिक्षव एतर्हि यथा अतीते ऽप्य् अध्वन्य् अस्याः करुणकरुणं विप्रलपन्त्या हत्वा मांसं भक्षितं; तच् छ्रूयताम् ______________________________________________________________ The story of the old sheep (concerning a previous life of Devadatta) भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् कर्वटके गृहपतिः प्रतिवसति; तस्य एडकानां वर्गः; तंच्रारणाय एडकपालो ग्रामाद् बहिर् निर्गतः; ततश् चारयित्व सूर्यस्यास्तंगमनकालसमये कर्वटकं प्रवेशितुम् आरब्धः; तत्रान्यतरा जीर्णेडिका पृष्ठतो ऽवलम्बमाना; वृको गच्छति; तावद् वृकेण गृहीता; कथयति (##) कच्चित् ते मातुल क्षेमं सुखं कच्चिन् नु मातुल । एकः कच्चिद् अरण्ये ऽस्मिन् सुखं विन्दसि मातुल ॥ इति । सो ऽपि कथयति मर्दित्वा मम लाङ्गूलं खोसयित्वा च वालधिम् । अथ मातुलवादेन कुत्र मोक्ष्यसे एडके ॥ इति । एडका पुनर् आह पृष्ठतस् तव लाङ्गूलं पुरतो ह्य् आगता अहम् । अथ केनाभ्युपायेन लाङ्गूलं मर्दितं मया ॥ इति । वृको भूयः कथयत् चत्वार इमे द्वीपाः ससमुद्राः सपर्वताः । सर्वेषु मम लाङ्गूलम् अथ केन त्वम् आगता ॥ इति । (##) एडिका प्राह पूर्वम् एव मया भद्र ज्ञातीनाम् अन्तिकाच् छ्रुतम् । सर्वत्र तव लाङ्गूलम् आकाशेनाहम् आगता ॥ इति । वृकः प्राह आकाशेन पतन्त्या वै त्वया मे अजरेडिके । त्रासितो मृगसंघो ऽसौ यो मे भक्ष्य उपागतः ॥ इति । एवं तस्याः प्रलपन्त्या उत्पत्य पापकर्मणा । एडिकायाः शिरः छिन्नं हत्वा मांशं च भक्षितम् ॥*<>* भगवान् आह: किं मन्यध्वे भिक्षवो यो ऽसौ वृकः एष एव स देवदत्तस् तेन कालेन तेन समयेन; या साजरेडिका एषैव सा (##) उत्पलवर्णा तेन कालेन तेन समयेन; तदाप्य् एषा करुणकरुणं विलपन्ति प्रघातिता; एतर्ह्य् अप्य् एषा करुणकरुणं विप्रलपन्ति प्रघातिता ______________________________________________________________ Devadatta is gained over the nihilistic doctrine of पूरण काश्यप अथ देवदत्तस्यैतद् अभवद्: बहुशो मया भगवतः पराक्रान्तम् आनन्तर्यत्रयं च कृतं; भगवतः शिला क्षिप्ता रुधिरोत्पादः कृतः, इदं प्रथमम् आनन्तर्यं; संघो भिन्नः, इदं द्वितीयम्; उत्पलवर्णा जीविताद् व्यपरोपिता, इदं तृतीयं; न च सर्वज्ञत्वम् अवाप्तं; न चान्या काचित् कार्यसिद्धिर् अवाप्ता; नान्यत्रेदानीं नरकेषूपपत्तव्यम् इत् विदित्वा करे कप्लं दत्वा चिन्तापरो व्यवस्थितः यावत् पूरणस् तं प्रदेशम् अनुप्राप्तः; स कथयति: देवदत्त किम् (##) अर्थं करे कपोलं दत्वा चिन्तापरस् तिष्ठसीति; स कथयति: कथम् अहं न चिन्तापरस् तिष्ठामि; येन मया द्वेषावेशाद् भगवतो बहुशः पराक्रान्तं; त्रीणि चानन्तर्यकर्माणि कृतानि; चिरम् अवीचौ महानरके वस्तव्यं भविष्यतीति; स कथयति: ज्ञातं मया त्वम् एकः शाक्यानां पण्डित इति; त्वम् अपि मूर्खः; कुतः परलोकः स्यात् त्वया ईदृशं कर्म कृतम् इति वयम् अपि त्वदर्थं चिन्तापरस् तिष्ठेम; ततः तत्प्रत्ययनार्थं च तेन तस्य पुरस्तात् कुण्डिका भग्ना; सदेवस् (##) तावल् लोकः एतां प्रतिसन्दधातु; सर्वथा मा काहलो भव; (##) नास्त्य् अत्र कर्ता वा कारको वा; अपि तु गच्छ कपिलवस्तुनगरं; गत्वा राज्यं कारय; वयं तवाग्रे श्रावका भविष्याम इति; तत्र देवदत्त आर्यापवादिकां मिथ्यादृष्टिं प्रतिलब्धवान् यया सर्वेण सर्वं कुशलमूलानि समुच्छिन्नानि ______________________________________________________________ The Buddha blames Devadatta tatra भगवान् भिक्षून् आमन्त्रयते स्म: समुच्छिन्नानि भिक्षवो देवदत्तेन कुशलमूलानि; यावच् चाहं भिक्षवो देवदत्तस्य शुक्लं धर्मम् अद्राक्षम्, न तावन् मया देवदत्तो व्याकृता इत्य् अपि देवदत्त आपायिको नैरयिकः कल्पस्थो ऽचिकित्स्य इति; तद्यथा ग्रामस्य वा निगमस्य वा नातिदूरे गूथोडीरं स्याद् ऊर्ध्वं साधिकपौरुष्यं; तत्र कश्चिद् एव पुरुषः सशिरःपाणिपादो मग्नः स्यात्; तत्र कश्चिद् एव पुरुष उपपद्येत दीर्घरात्रम् अर्थकामो हितकामः सुखकामः स्पर्शकामो योगक्षेमकामः; स तं गूथोडीरं सामन्तकेनानुपरिवार्यागच्छेद् अप्य् एव लभेयास्य पुरुषस्य कंचिद् एव प्रदेशं गूथेनाम्रक्षितं यत्रैनं गृहीत्वोद्धरेयम् इति; स तत्र सामन्तकेनानुपरिवार्यागच्छन् न लभते तस्य पुरुषस्य कंचिद् एव प्रदेशं गूथेनाम्रक्षितम् अन्ततः पाणितलमात्रम् अपि यत्रैनं गृहीत्वोद्धरेद्; एवम् एव यावच् चाहं भिक्षवो देवदत्तस्य शुक्लं धर्मम् अद्राक्षं न तावन् मया देवदत्तो व्याकृत इत्य् अपि देवदत्त आपायिको (##) नैरयिकः कल्पस्थो ऽचिकित्स्य इति; यतश् चाहं देवदत्तस्य शुक्लं धर्मं नाद्राक्षम् अन्ततो वालाग्रकोटीमात्रम् अपि ततो मया देवदत्तो व्याकृत इत्य् अपि देवदत्त आपायिको नैरयिकः कल्पस्थो ऽचिकित्स्य इति; त्रिभिर् भिक्षवः असद्धर्मैः समन्वागतो देवदत्त आपायिको नैरयिकः कल्पस्थो ऽचिकित्स्यः; कतमैस् त्रिभिः? 1) पूर्वम् एव भिक्षवो पापेच्छो ऽभूत् पापिकया इच्छया वशगतः; यद् देवदत्तः पूर्वम् एव पापेच्छो ऽभूत् पापिकया इच्छया वशगतो (##) 'नेन प्रथमेनासद्धर्मेण समन्वागतो देवदत्त आपायिको नैरयिकः कल्पस्थो ऽचिकित्स्यः; 2) पुनर् अपरं भिक्षवः देवदत्तः पापमित्रो ऽभूत् पापसहायः पापसंपर्कः; यद् देवदत्तः पूर्वम् एव पापमित्रो ऽभूत् पापसहायः पापसंपर्को ऽनेन द्वितीयेनासद्धर्मेण समन्वागतो देवदत्त आपायिको नैरयिकः कल्पस्थो ऽचिकित्स्यः; 3) पुनर् अपरं देवदत्तो ऽल्पमात्रावरमात्रकेण विशेषाधिगमेनान्तरा विषादम् (##) आपन्नः सत्य् उत्तरे करणीये; यद् देवदत्त अल्पमात्रावरमात्रकेण विशेषाधिगमेनान्तरा विषादम् आपन्नः सत्य् उत्तरे करणीये; अनेन तृतीयेनासद्धर्मेण समन्वागतो देवदत्त आपायिको नैरयिकः कल्पस्थो ऽचिकित्स्यः मा जातु कश्चिल् लोके ऽस्मिन् पापेच्छ उपपद्यताम् । तद् अनेनैव जानीध्वं पापेच्छानां हि या गतिः ॥ पण्डितो ऽपि समाख्यातो भावितात्मा हि संमतः । श्रीया च देदीप्यमानो देवदत्त इति विश्रुतः ॥ स वै प्रमादम् अनुयुज्यासाद्येह तथागतम् । व्याकृतस् तु स कल्पस्थः संबुद्धेन प्रजानता ॥ (##) कदर्यः पापसंकल्पो मिथ्यादृष्टिर् अनादरः । अवीचिनरकं प्राप्तश् चतुर्द्वारं हि यं विदुः ॥ अद्रुग्धस्य हि यो द्रुह्येत् कर्म पापम् अकुर्वतः । तम् एव पापं स्पृशति लोके ऽस्मिंश् च परत्र च ॥ समुद्रं विषकुम्भेन यो दूषयितुम् उत्सहेत् । न स तेन विदूष्येत भीष्मो हि स महोदधिः ॥ एवम् एव तथागतं यो वादेनोपहिंसति । (##) सम्यग्दर्शी शान्तचित्तो वादो यस्मिन् न रोहति ॥ तादृग् मित्रं प्रकुर्वीत तं वै सेवेत पण्डितः । तादृशं सेवमानस्य श्रेयः स्यान् न तु पापकम् ॥ ______________________________________________________________ The new rules of Devadatta tato devadatta आर्यापवादिकां मिथ्यादृष्टिं प्रतिलभ्य समुच्छिन्नकुशलमूलो नास्ति परलोक इति निश्चयं लब्ध्वा पंचभिः पदैः श्रावकाणां धर्मं देशयति; श्रमणो गौतमो दधिक्षीरं (##) परिभुङ्क्ते; अस्माभिर् अद्याग्रेण न परिभोक्तव्यं; यत्कारणम्; अतोनिदानं वत्सकाः क्लाम्यन्ति; श्रमणो गौतमो मांशं परिभुङ्क्ते; अस्माभिर् न परिभोक्तव्यं; यत्कारणं; अतोनिदानं प्रानिनो घात्यन्ते; श्रमणो गौतमो लवणं परिभुङ्क्ते; अस्माभिर् न परिभोक्तव्यं; रेणुसंभूतम् इति कृत्वा; श्रमणो गौतमश् छिन्नदशानि वस्त्राणि धारयति; अस्माभिर् दीर्घदशानि वस्त्राणि धारयितव्यानि; यत्कारणं; अतोनिदानं कुविन्दानां पुरुषकारो ध्वंस्यते; श्रमणो गौतमो ऽरण्ये प्रतिवसति; अस्माभिर् ग्रामे वस्तव्यं; यत्कारणम्; अतोनिदानं मनुष्यानां देयधर्मा न परिभुज्यन्त इति अन्तरोद्दानम् क्षीरं मांसं च लवणं वस्त्रम् आरण्यकेन ca ॥ ______________________________________________________________ Devadatta is thrown into a pond यावद् भगवान् जनपदचारिकां चरन् श्रावस्तीम् अनुप्राप्तः; देवदत्तः संलक्षयति: बहुशो मया श्रमणस्य गौतमस्यापकृतं; न च शक्तः श्रमणं गौतमं प्रघातयितुं; गच्छामि दारापमर्दम् अस्य करोमीत्य्; स कपिलवस्तुं गतः; तेन तत्र गत्वा यशोधरायाः संदिष्टं: श्रमणो गौतमः प्रव्रजितः; अहं त्वदर्थम् आगतः; सा त्वं मया सार्धं परिचारयेति; तया गोपिकाया (##) समाख्यातं; सा कथयति: त्वम् एवं संदिश: बोधिसत्वो ऽस्माकं हस्तग्रहणं सहते; यदि त्वम् अपि सहसे आगच्छ; स निर्लज्जतया अन्तःपुरं प्रविष्टः; तेन सोपानम् अभिरुहता गोपिका दृष्टा; तस्याः समनुपहासम् अन्ञ्जलीकर्तुम् आरब्धः; सा महानग्नबला; तया वामेन (##) पाणिना तस्याङ्गुल्यो निपीडिताः; शोणितम् आगतं; ततस् तया बोधिसत्वस्य क्रीडापुष्करिण्यां (##) क्षिप्तः; तेन पतला नादो मुक्तः; श्रुत्वा शाक्याः प्रधाविताः: देवदत्तो बोधिसत्वस्यान्तः पुरं प्रविश्य दारापमर्दं करोतीति; तैर् असौ क्रीडापुष्करिण्यां पतितो दृष्टः; ते सम्जल्पं कर्तुम् आरब्धाः; प्रघातयाम एतम् इति; भूयः कथयन्ति: अस्य हतस्य हन्यते; व्याकृत एवायं भगवता इत्य् अपि देवदत्त आपायिको नैरयिकः कल्पस्थो ऽचिकित्स्यः; तैः उत्सृष्टः; त्रसच्छिद्रेण निष्पलायितः; तस्य वस्त्रं पाटितं द्विखण्डं जातं; स संलक्षयति: शोभनम्; अनेन कल्पेन मे श्रावकैर् निवसनं निवासयितव्यम् iti ______________________________________________________________ Devadatta fails in his attempts to become King of the øàkyas, fills underneath his nails with a deadly poison, intending to scratch the Buddha's feet, dies and falls into hell so ऽपरेण समयेन शाक्यान् सम्निपात्य कथयति: मां राज्ये प्रतिष्ठापयतेति; ते कथयन्ति: बोधिसत्वस्यात्रान्तःपुरम् अवतिष्टते; त्वं तावत् स्वीकुरु; ततः पश्चाद् राज्यं कारयिष्यसीति; एवम् उक्तो देवदत्तः शाक्येभ्यो विगतशंको हर्म्यतलम् अवरूढः; यशोधरायाः सकाशम् उपसंक्रम्याञ्जलिं कृत्वा कथयति: नियोज्ये ऽहं तव; प्रसादं कुरु ममाग्रमहिषी; कपिलवस्तुनि राज्यं कारयामीति; यशोधरा प्रस्कन्दिबलिनि; तदा श्रीपर्यङ्काद् उत्थायोभयोर् हस्तयोर् गृहीत्वा जानुभ्यां पातितः; तस्य हस्तयोः रुधिरं स्यन्दितुम् आरब्धं; (##) स दुःखवेदनाभ्याहतो यशोधरयाभिहितः: निरपत्रपस् त्वं मूर्खश् च; यस् त्वं मम हस्तग्रहणम् अपि न शक्तः सोढुं स मां प्रार्थयसे; चक्रवर्ती (##) वास्माकं भर्ता स्याद् बोधिसत्वो वेति; ततस् तयावमानितो ऽन्तःपुरान् निर्गतः; शाक्यैर् उक्तो गच्छ भगवन्तं क्षमय; यदि ते भगवान् क्षमति पश्चाद् राज्यं कारयिष्यसीति; स वत्सनाभस्य परमतीक्ष्णस्य विषस्य नखान् पूरयित्वा येन भगवांस् तेनोपसंक्रान्तः; यदि मे श्रमणः गौतमः क्षमिष्यतीति एवं कुशलं; नोचेत् क्षमिष्यति तत्रैवास्य पादयोर् निपतितो नखविषपूर्णौ पादौ करिष्यामीति विदित्वा भगवतः पादयोर् निपत्य भगवन्तम् इदम् अवोचत्: क्षमस्व भगवन्न् इति; भगवान् संलक्षयति: कीदृशेन चित्तेनायं माम् उपसंक्रान्त इति; पश्यति वधचित्तेन; ततो भगवान् पादतलाद् यावज् जानुमण्डलम् उपादाय स्फटिकमयौ पादौ निर्माय तूष्णीम् अवस्थितः; स भगवतः पादौ नखैर् वेद्धुम् आरब्धः; तस्य नखा भग्नाः; स प्रतिविभिन्नः कथयति: त्वां शरणं गच्छामि; यस्माद् उक्तं त्वया: ये बुद्धं शरणं गच्छन्ति न ते गच्छन्ति दुर्गतिम् इति; यदि दुर्गतिं गमिष्यामि इदं ते मृषा इति; अभ्य्दीर्णपरिपूर्णानि हि कर्माणि शरीरस्य पतनं नापेक्षन्ते; स जीवन्न् एवावीचिकाभिर् ज्वालाभिर् आलिङ्गितो विक्रोष्टुम् आरब्धो दह्ये आनन्द दह्ये आनन्देति; अथायुष्मान् आनन्दः कारुणिको मैत्र्यात्मकः स्वजनवत्सलः; स कथयति: एहि देवदत्त तथागतम् अर्हन्तं बुद्धं शरणं गच्छेति; तेन दुःखवेदनाभिभूतेन (##) प्रत्यक्षकर्मफलदर्शिना आशयतः चित्तः उत्पादितं; वाग् भाषिता: एषो ऽहम् अस्थितो ऽपि बुद्धं भगवन्तं शरणं गच्छामीत्य् उक्त्वा (##) स्वशरीरेणावीचौ महानरकौ पतितः (##) ______________________________________________________________ The Buddha foretells that, on the expiration of a kalpa, Devadatta will become a Pratyekabuddha, Asthimàn by name tatra भगवान् भिक्षून् आमन्त्रयते स्म: प्रतिसंहृतानि भिक्षवो देवदत्तेन कुशलमूलानि; कल्पम् अवीचौ महानरके स्थित्वा प्रत्येकं बोधिं साक्षात्करिष्यति; अस्थिमान् नाम प्रत्येकबुद्धो भविष्यति; सो ऽभिसंबुद्धमात्रः पिण्डपातम् एकान्ते स्थापयित्वा हस्तौ निर्मर्दयन् समन्वाहरिष्यति: किमर्थम् अहं दीर्घकालं संसारे संसृतः? इति; स्मन्वाहरन् ज्ञास्यति: जन्मनि जन्मनि मया भगवतः पराक्रान्तं बोधिसत्वभूतस्यापि सर्वज्ञेयवशिताप्राप्तस्यापि, तच् च लाभसत्कारहेतोर् इति; स तम् अप्य् एकपिण्डपातम् अपरिभुज्योपरिविहायसम् अभ्युद्गम्य ज्वलनतपनवर्षणविद्योतनप्रातिहार्याणि कृत्वा निरुपधिशेषे निर्वाणधातौ परिनिर्वास्यतीति ______________________________________________________________ शारिपुत्र and Maudgalyàyana descend to hell to visit and comfort Devadatta आचरितं शारिपुत्रमौद्गल्यायनोः कालेन कालं नरकचारिकां चरितुम्; अथायुष्मान् शारिपुत्र आयुष्मन्तं महामौद्गल्यायनम् इदम् अवोचद्: आयुष्मन् महामौद्गल्यायन भगवता देवदत्तः प्रत्येकबोधौ व्याकृतः; एह्य् आवाम् अवीचिं महानरकं गत्वा देवदत्तम् आश्वासयाव इति; अथायुष्मन्तौ शारिपुत्रमहामौद्गल्यायनौ (##) अवीचिं महानरकं गतौ; तत्रायुष्मान् शारिपुत्र आयुष्मन्तं महामौद्गल्यायनम् आमन्त्रयते: समन्वाहर आयुष्मन् महामौद्गल्यायन नारकान् सत्वान् इति; आयुष्मान् महामौद्गल्यायनस् तद्रूपं समाधिं समापन्नो यथा समाहिते चित्ते मुसलमात्राभिर् धाराभिर् वर्षितुम् आरब्धः; तद् उदकम् अवीचिकाभिर् ज्वालाभिर् अन्तरात् पर्यादीयते; एवम् ईषामात्राभिर् अक्षमात्राभिर् धाराभिर् वर्षितुम् आरब्धः; तद् अप्य् उदकम् अन्तरात् पर्यादीयते; तत आयुष्मान् शारिपुत्र (##) आधिमोक्षिकं समाधिं समापन्नः; सर्वं तन् नरकम् उदकेन प्लावितम्; आयुष्मता महामौद्गल्ययेनोक्तं: यो देवदत्तः स आगच्छत्व् इति; अनेक्नि देवदत्तसहस्राण्य् आगतानि; आयुष्मान् महामौद्गल्यायनः कथयति: यो भगवतो भ्राता देवदत्तः स आगच्छत्व् इति; अथ देवदत्तो येनायुष्मन्तौ शारिपुत्रमहामौद्गल्यायनौ तेनोपसंक्रान्तः; उपसंक्रम्यायुष्मतोः शारिपुत्रमहामौद्गल्यायनयोः पादौ निपतितः; ताभ्याम् उक्तः: अस्ति ते कच्चित् कारणानां विशेष? इति; स कथयति: या तावद् आवीचिकैः सत्वैः साधारणता स्थिता सा एवास्तु मम; याः प्रातिपउद्गलिका वर्तन्ते ताः शृणु: (##) अयस्मयाः पर्वता आगच्छन्ति, आदीप्ताः प्रदीप्ताः संप्रज्वलिता एकज्वलीभूताः; ते मां तिलवत् पेषयन्ति; उभयतो दन्तकैः क्रकचैर् अङ्गप्रत्यङ्गानि पाट्यन्ते; अयस्मयैर् मुद्गरैर् आदीप्तैः प्रदीप्तैः संप्रज्वलितैर् एकज्वालीभूतैर् मुहुर् मुहुः शिरश् चूर्ण्यते; चतुर्दिशं हस्तिन आगच्छन्ति; ते मां पिष्टवत् पेषयन्ति इति आयुष्मन्तौ शारिपुत्रमहामौद्गल्यायनौ कथयतः: यस् त्वं देवदत्त कथयसि: अयस्मयाः पर्वता आगच्छन्ति आदीप्ताः प्रदीप्ताः संप्रज्वलिता एकज्वलीभूताः; ते मां तिलवत् पेषयन्तीति; तथा हि त्वया भगवतो वधाय गृध्रकूटपर्वताच् छिला क्षिप्ता तस्यैतत् कर्मणः फलम् यत् कथयसि: उभयतोदन्तकैः क्रकचैर् आदीप्तैः प्रदीप्तैः संप्रज्वलितैर् एकज्वालीभूतैर् अङ्गप्रत्यङ्गानि पाट्यन्ते इति; तथा हि त्वया भगवतः श्रावकसंघो भिन्नः; तस्यैतत् कर्मणः फलम् यत् कथयसि: अयस्मयैर् मुद्गरैर् आदीप्तैः प्रदीप्तैः संप्रज्वलितैर् एकज्वालीभूतैर् मुहुर् मुहुः शिरश् चूर्ण्यते; तथा हि त्वया उत्पलवर्णा भिक्षुणी अर्हन्ती खटप्रहारेण प्रघातिता; तस्यैतत् कर्मणः फलम् यत् कथयसि: चतुर्दिशं हस्तिन आगच्छन्ति; ते मां पिष्टवत् पेषयन्ति इति; तथा हि त्वया भगवतो वधाय धनपालको हस्तिनाग उत्सृष्टः; तस्यैतत् कर्मणः फलम् अपि तु व्याकृतस् त्वं भगवता: किम् इति भदन्त शारिपुत्र? प्रतिसंहृतानि भिक्षवो देवदत्तेन कुशलमूलानि; कल्पम् अवीचौ (##) महानरके स्थित्वास्थिमान् प्रत्येकबुद्धो भविष्यतीति; स कथयति (##) भदन्त शारिपुत्र यद्य् एवम् उत्सहे अहम् एकपार्श्वेनावीचौ महानरके स्थातुम् इति ______________________________________________________________ शारिपुत्र and Maudgalyàyana visit in hell followers of Devadatta, Kokàlika, etc., and पूरण काश्यप अथायुष्मन्तौ शारिपुत्रमहामौद्गल्यायनौ येन कोकालिकप्रभृत्ययस् तेनोपसंक्रान्तौ; यावत् कोकालिकस्य हि जिह्वा हलशतेन धार्यते; ब्रह्मणा सभांपतिना कोकालिक उच्यते; कोकालिकाभिप्रसाद्य शारिपुत्रमौद्गल्यायनयोर् भिक्ष्वोर् अन्तिके चित्तं पेशलयोः सब्रह्मचारिभिर् वत्सलयोर् इति; एवम् उक्तो कोकालिक आयुष्मन्तौ शारिपुत्रमहामौद्गल्यायनौ दृष्ट्वा कथयति: इहाप्य् एतौ पापेच्छाव् आगताव् इति; वाक्प्रव्याहरणकालसमनन्तरम् एव कोकालिकस्य हलसहरेण जिह्वा पाटयितुम् आरब्धा; अथायुष्मन्तौ शारिपुत्रमहामौद्गल्यायनाव् अकरणीया ह्य् एते इति विदित्वा प्रक्रान्तौ; येन पूरानः काश्यपस् तेनोपसंक्रान्तौ अथ पूरणः काश्यप आयुष्मन्तोः शारिपुत्रमहामौद्गल्यायनयोः पादयोर् निपत्य कथयति: आर्य शारिपुत्र मया मिथ्याधर्मदेशनया महाजनकायो विप्रलब्धः; तस्य मे कर्मणो विपाकेन जिह्वायां पंच हलशतानि वहन्ति; यथा यथा च श्रावका स्तूपकारान् कुर्वन्ति तथा तथा तीव्रतरवेदनां वेदयामि; तद् अर्हसि मदीयाम् अवस्थां तेषां निवेद्य निवारयितुं: मा तस्य स्तूपकारं करिष्यथेति; तथेति प्रतिज्ञाय आयुष्मन्तौ शारिपुत्रमहामौद्गल्यायनौ नरकचारिकां (##) चरित्वा ऋद्ध्या जम्बूद्वीपम् अनुप्राप्ता; ताभ्यां भगवतो भिक्षूणां जनकास्य देवदत्तकोकालिकपूरणप्रभृतीनां नरकोपपन्नानाम् अवस्था विस्तरेण समाख्याता भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तो भगवतो वचनम् अवचनीकृत्यावीचौ महानरके (##) पतित इति; भगवान् आह: न भिक्षव एतर्हि यथा अतीते ऽप्य् अध्वनि एष मम वचनम् अवचनीकृत्य अनयेन व्यसनम् आपन्नः; तच् छ्रूयताम् (##) ______________________________________________________________ The story of the bull and the ass (concerning a previous life of the Buddha and Devadatta) भूतपूर्वं भिक्षवो ऽनियतराश्यवस्थितो बोधिसत्वो गोषूपपन्नो वृषो बभूव; स रात्रौ नगरान् निर्गम्य राजकीये माषक्षेत्रे चरति; दिवा नगरे तिष्ठति; यावत् तस्य सकाशं गर्दभः उपसम्क्रम्य कथयति: मातुल त्वं उपचितत्वमांसशोणितः; न चाहं त्वां पश्यामि कदाचिच् चरन्तम् इति; स कथयति: भगिनेयाहं रात्रौ राजकीये माषक्षेत्रे चरामीति; स कथयति: अहम् अपि मातुल त्वया सार्धं चरामीति; स कथयति: भागिनेय त्वं वाचाटो मनर्थं करिष्यसीति; स कथयति: मातुल गछामि न करिष्यामीति; तौ वाटं भङ्क्त्वा राजकीये माषक्षेत्रे निपतितौ; गर्दभस् तावत् तूष्णीम् अवस्थितो यावद् आशितो जातः; ततः कथयति: मातुल गायामि तावद्; वृषः कथयति: तिष्ठ तावन् उहूर्तं यावद् अहं निर्गच्छामीति; पश्चाद् यथेष्टं करिष्यसि; इत्य् उक्त्वा निष्पलायितः; गर्दभो वाशितुम् आरब्धः; राजपुरुषैः (##) श्रुत्वा गृहीतः: भवन्तः अनेन गर्दभेन सर्वम् इदं राजकीयं माषक्षेत्रं भक्षितं; निग्रहम् अस्य कुर्म इति; तैः कर्णौ च्छित्वा उलूखलं च ग्रीवायां बद्ध्वा मुक्तः; इतश् चामुतश् च परिभ्रमन् वृषेण दृष्टः; स तं गाथया प्रत्यभाषत साधु गीतं सुष्ठु गीतं प्राप्तं गीतस्य तत् फलम् । यतो ऽसि तव गीतेन जातः कर्णविहीनकः ॥ एवं हि तस्य भवति यो वाचं च न रक्षति । भ्रमेदानीं कर्णहीनः उलूखलविभूषितः ॥ इति । सो ऽपि गाथया प्रत्यभाषत तूष्णीं भव खण्डदन्त तूष्णीं भव जरद्गव । त्वाम् अप्य् अत्र गवेषन्तो दण्डहस्तास् त्रयो जनाः ॥ इति । भगवान् आह: किं मन्यध्वे भिक्षवः? यो ऽसौ वृषः अहम् एव स तेन कालेन तेन समयेन; यो ऽसौ गर्दभ एष एव स देवदत्तस् तेन कालेन तेन समयेन; तदाप्य् एष मम वचनम् अवचनीकृत्यानयेन (##) व्यसनम् आपन्नः; पुनर् अपि यथैव मम वचनम् अवचनीकृत्यानेन व्यसनम् आपन्नस् तच् छ्रूयताम् ______________________________________________________________ The story of the bull and the jackal (concerning a previous life of the Buddha and Devadatta) भूतपूर्वं भिक्षवो ऽन्यतस्मिन् कर्वटके गृहपतिः प्रतिवसति; तस्य वलीवर्दो लक्षणसंपन्नः; तेनासौ श्रमणब्राह्मणान् स्वजनान् अनाथकृपणवनीपकान् भोजयित्वा यथेष्टप्रचारी उत्सृष्टः; सो ऽपरेण समयेन इतश् चामुतश् च परिभ्रमन् कलुषे मग्नो ऽवस्थितः; तेन सूर्यास्तंगमनकालसमये श्रुतं; समन्वेषमाणस् तस्य सकाशं (##) गतः; स संलक्षयति: न शक्नोमि अहम् अधुना समुद्धर्तुं; श्वः प्रभाते समुद्धरिष्यामीति; वृषः कथयति: मम पुरस्तात् पाशं स्थापयित्वा गच्छ; यदि शृगाल आगमिष्यति तस्याहं शृङ्गे पाशं क्षेप्स्यामीति; स तस्य (##) पुरस्तात् पाशं क्षिप्त्वा प्रक्रान्तः; यावद् रात्रौ शृगाल आगतः; स कथयति: को ऽयं बिसान्य् उत्खनति पुण्डरीकानि चेति; वृषः कथयति: अहं निमग्नस् तिष्ठामीति; शृगालः संलक्षयति: भक्ष्यो मे प्रत्युपस्थित इति; स तम् अभिद्रवितुम् आरब्धः; वृषः कथयति: गच्छ त्वम् अस्मात् प्रदेशान् मा अनयेन व्यसनम् आपत्स्यस इति; तथाप्य् असौ निवार्यमानो ऽभिद्रवत्य् एव; स वृषो गाथां भाषते नाहं बिसान्य् उत्खनामि पुण्डरीकानि नाप्य् अहम् । सचेद् भक्षितुकामो ऽसि पृष्ठतो गच्छ भक्षय ॥ इति । शृगालो भक्षयामीति पृष्ठतो गतः; वृषेण शृङ्गे पाशः क्षिप्तः; शृगालो ग्रीवायां बद्धः; आकाशे प्रलम्भते; वृषो गाथां भाषते किं नटो नर्तको वा त्वम् उत शोभितदारकः । ग्रामे विदर्श्यतां शिल्पम् अरण्ये नास्ति दायकः ॥ इति । (##) शृगालो ऽपि गाथां भाषते नाहं नटो नर्तको वा नापि शोभितदारकः । दत्ता शकेण मे श्रेणी ब्रह्मलोकं व्रजाम्य् अहम् ॥ इति । (##) भूयो वृषो गाथाम् भाषते न शक्रो ददाति श्रेणीं ब्रह्मलोकः कुतस् तव । बद्धो ऽसि कूटपाशेन न ते पश्यामि जीवितम् ॥ इति । किं मन्यध्वे भिक्षवः? यो ऽसौ वृषः अहम् एव स तेन कालेन तेन समयेन; यो ऽसौ शृगाल एष एव स देवदत्तस् तेन कालेन तेन समयेन; तदाप्य् एष मम वचनम् अवचनीकृत्यानयेन व्यसनम् आपन्नः; एतर्ह्य् अप्य् एष मम वचनम् अवचनीकृत्यानेन व्यसनम् आपन्नः भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: भदन्त देवदत्तो भगवतो वचनम् अशृण्वन्न् अवीचिपरायणः संवृत्त इति; भगवान् आह: न भिक्षव एतर्हि यथा अतीते ऽप्य् अध्वनि एष मम विक्रोशतो वचनम् अशृण्वन्न् अवीचिपरायणः संवृत्तः; तच् छ्रूयताम् ______________________________________________________________ The story of the King Caitika and the two sons of the Purohita (concerning a previous life of the Buddha and Devadatta) भूतपूर्वं भिक्षवो ऽन्यतमस्यां राजधान्यां राजा चैतिको नाम राज्यं कारयति ऋद्धं च यावद् आकीर्णबहुजनमनुष्यं च; पुण्यानुभावाद् देवता अन्तरीक्षे आसनं धारयन्ति; तस्य राज्ञः पुरोहितस्य द्वौ पुतौ ज्येष्ठो कनीयांश् च; तत्र ज्येष्ठो नैष्क्रम्याभिनन्दी; कनीयान् पौरोहित्याभिन्नन्दी; ज्येष्ठः पश्यति पितरं धर्माधर्मेण पौरोहित्यं कारयन्तं; स सम्लक्षयति; अहं पितुर् अत्ययात् पुरोहितो भवियामि; यन्न्व् अहम् अपि प्रव्रजेयम् इति; स पितरम् अनुज्ञाप्य भगवच्छासने प्रव्रजितः; यावद् अपरेण समयेन पुरोहितः कालगतः; स कनीयान् पौरोहित्ये प्रतिष्ठापितः; स अधर्मेण पौरोहित्यं कर्तुम् आरब्धः; जनकायः पीड्यते; यावद् अन्यतमः पुरुष इतश् चामुतश् च परिभ्रमंस् तस्य (##) ज्येष्ठस्य (##) प्रव्रजितस्य सकाशम् उपसंक्रान्तः; स तेन दृष्टः: कुतस् त्वम् आगच्छसीति; तेन समाख्यातम्: अमुष्या राजधान्याः; स वार्त्तां प्रष्टुम् आरब्धः; स कथयति: राज्ञः पुरोहितः कालगतः; तस्य कनीयान् पुत्रः पौरोहित्ये प्रतिष्ठति; सो ऽधर्मेण पौरोहित्यं (##) करोति; जनकायः पीड्यते इति; स कथयति: कंचित्कालं प्रेक्षय; अहम् एव तत्र गत्वा अहितान् निवारयिष्यामि हिते च संनियोजयिष्यामि यथा न जनपदान् निपीडयतीति; तेन पुरुषेण गत्वा ज्ञातीनाम् एतत् प्रकरणं निवेदितं; श्रुतिपरंपरया तेन कनीयसा श्रुतं; तेन राज्ञे निवेदितं: देव मम स ज्येष्ठो भ्राता आगमिष्यतीति; राजा कथयति: शोभनं; स एव पुरोहितो भविष्यतीति; स कथयति: देव त्वं नाम मया इयन्तं कालं वृथा सेवित इति; राजा कथयति: एष लोकधर्मो ज्येष्ठः सः; अपित्व् एकेन प्रकारेण तव पौरोहित्यं भवत्व् इति; यदि त्वं त्स्मिन्न् आगते कथयसि: अहं ज्येष्ठ इति; स कथयति: एवं भवतु, वक्ष्यामीति; यावद् असाव् आगतः; तं दृष्ट्वा सराजका पर्षद् उत्थिता; स तु नोत्थितः; तेनोक्तः: त्वं मम कनीयान् कस्मान् नोत्तिष्ठसीति; स कथयति: त्वम् एव कनीयान् अहं ज्येष्ठः; यदि तव न प्रत्ययो वयं राजकुले वृद्धांस् देवं च पृच्छामः; ज्येष्ठेन राजा पृष्ठः; कथय भो राजन् क आवयोर् ज्येष्ठ इति; राज्ञा संप्रजानं मृषा वाग् भाषिता: एष ज्येष्ठस् त्वं कनीयान् इति; वाक्प्रव्याहरणकालसमन्तरम् एव तस्य देवताभिर् (##) आसनं मुक्तं; स पृथिव्यां पतितो मुखाच् चास्य पूतिगन्धः प्रवाति; ज्येष्ठः पुरोहितपुत्रो गाथां भाषते मृषा हि भाषमाणस्य प्रक्रामन्तीह देवताः । मुखं च पूतिकं भवति स्वर्गाच् च परिहीयते ॥ सत्यं कथय भो राजन् भविष्यति यथा पुरा । मृषा वदसि चेद् व्यक्तम् अधो यास्यसि चैतिक ॥ अजिह्वको ऽसौ भवति मत्स्यो वारिचरो यथा । परिपृष्टो हि यो धर्मम् अधर्मम् उपदर्शयेत् ॥ सत्यं कथय भो राजन् भविष्यसि यथा पुरा । (##) मृषा वदसि चेद् व्यक्तम् अधो यास्यसि चैतिक ॥ अपुमान् जायते तत्र पुमांस् तत्र न जायते । परिपृष्टो हि यो धर्मम् अधर्मम् उपदर्शयेत् ॥ सत्यं कथय भो राजन् भविष्यसि यथा पुरा । मृषा वदसि चेद् व्यक्तम् अधो यास्यसि चैतिक ॥ वर्षत्य् अकाले देवश् च काले तत्र न वर्षति । परिपृष्टो हि यो धर्मम् अधर्मम् उपदर्शयेत् ॥ सत्यं कथय भो राजन् भविष्यसि यथा पुरा । मृषा वदसि चेद् व्यक्तम् अधो यास्यसि चैतिक ॥ द्वे जिह्वे भवतस् तस्योरगस्येव हि जन्तुनः । परिपृष्टो हि यो धर्मम् अधर्मम् उपदर्शयेत् ॥ (##) सत्यं कथय भो राजन् भविष्यसि यथा पुरा । मृषा वदसि चेद् व्यक्तम् अधो यास्यसि चैतिक ॥ इत्य् एवं चैतिको राजा कर्म कृत्वा सुदारुणम् । अवीचिं नरकं प्राप्तो निरयं पापकर्मणा ॥ किं मन्यध्वे भिक्षवः? यो ऽसौ ज्येष्ठः पुरोहितपुत्रः अहम् एव स तेन कालेन तेन समयेन; यो ऽसौ चैतिको राजा एष एव स देवदत्तस् तेन कालेन तेन समयेन; तदाप्य् एष मम विक्रोशतो वचनम् अशृण्वन्न् अवीचिं नरकं प्राप्तः; एतर्ह्य् अप्य् एष ममविक्रोशतो वचनम् अशृण्वन्न् अवीचिं नरकं प्राप्तः (##) भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः: पश्य भदन्त देवदत्तो हितम् उच्यमानो वचनम् अशृण्वन्न् अवीचिपरायणः संवृत्त इति; भगवान् आह: न भिक्षव एतर्हि यथा अतीते ऽप्य् अध्वन्य् एष मया हितम् उच्यमानो वचनम् अशृण्वन्न् अनयेन व्यसनम् आपन्नः; तच् छ्रूयताम् ______________________________________________________________ The story of the master-mechanic and his pupil (concerning a previous life of the Buddha and Devadatta) भूतपूर्वं भिक्षवो ऽन्यतमस्मिन् कर्वटके यन्त्रकलाचार्यः प्रतिवसति; तेन सदृशात् कुलात् कलत्रम् आनीतं; स तया सार्धं क्रीडति रमते परिचारयति; तस्य क्रीडतो रममाणस्य परिचारयतः कालान्तरेण पत्नी आपन्नसत्वा संवृत्ता; साष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता; दारिको जातः; तस्य त्रीणि सप्तकान्य् एकविंशतिदिवसान् (##) विस्तरेण जातस्य जातिमहं कृत्वा कुलसदृशं नामधेयं व्यवस्थापितं; सा उन्नीतो वर्धितो महान् संवृत्तः; पिता चास्य कालगतः; सो ऽन्यतमस्मिन् कर्वटके ऽन्यस्य यन्त्रकलाचार्यस्यान्तिकाद् (##) यन्त्रकलां शिक्षितुम् आरब्धः; तेनान्यतमस्मिन् कर्वटके गृहपतेः सकाशाद् दारिका प्रार्थिता; स कथयति: यदि अमुष्मिन् दिवसे आगच्छसि दास्यामि; अन्यथा नेति; तेन यन्त्रकलाचार्यस्य निवेदितम्; उपाध्यायामुष्मिन् कर्वटके गृहपतिः; तस्य सकाशान् मया दारिका प्रार्थिता: स कथयति: यद्य् अमुष्मिन् दिवस आगच्छसि दास्यामि; अन्यथा नेति; यन्त्रकलाचार्यः कथयति: पुत्र यद्य् एवं गच्छावः; अहम् एव प्रतीच्छामीति; स तेन् सार्धं काष्ठमयं मयूरम् अभिरुह्य यस्मिन्न् एव दिवसे अवधिः कृतस् तस्मिन्न् एव दिवसे कर्वटकम् अनुप्राप्तः; दृष्ट्वा परं विस्मयम् आपन्नः; ततो दारिकां प्रतिगृह्य पुनस् तद् यन्त्रम् आरुह्य स्वगृहम् आगतः; यन्त्रं संगृह्य मातुः समर्पितम् उक्तं च; अयं तव पुत्रो यन्त्रस्य प्रवर्तनयोगं जानीते नो तु निवर्तनं; न त्वयास्य यन्त्रं देयम् इति; स भूयो भूयो मतुः कथयति: अम्ब प्रयच्छ मे यन्त्रं महाजनकायम् अन्वावर्तयामीति; सा कथयति: पुत्र आचार्यस् ते कथयति: अयं प्रवर्तनप्रयोगं जानीते नो तु निवर्तनं; मा दास्यसि मानयेन व्यसनम् आपत्स्यतीति; तस्माद् अहं न ददामीति; स कथयति: अम्ब प्रवर्तनम् अप्य् अहं जानांइ निवर्तनम् अपि; किं त्व् असाव् आचार्यो मात्सर्येण न ददातीति; लघुचित्तो मातृग्रामः; तया लोभितया दत्तं; स यन्त्रम् आम्रेड्याभिरुह्य संप्रस्थितः; महाजनकायो ऽभिप्रसन्नः; ततो यन्त्रकलाचार्येण दृष्टः; स कथयति: गतो ऽयम् अपुनरागमनायेति; स यथा यथा संभ्रमाद् आम्रेडयति (##) तथा तथा दूरतरं गच्छति; यावन् महासमुद्रं गतः; महासमुद्रे सदा वर्षति देवः; बन्धनामि क्लिन्नानि; अनयेन व्यसनम् आपन्नः; देवता गाथां भाषते यो ह्य् अर्थकामस्य हितानुकम्पिनो वचो न गृह्णाति यथानुशिष्टम् । स उह्यते दारुमयेण पक्षिणा अनायको न शृणोतीह कस्यचित् ॥ इति । भगवान् आह: किं मन्यध्वे भिक्षवः? यो ऽसौ यन्त्रकलाचार्यः अहम् एव स तेन कालेन तेन समयेन; यो ऽसौ तस्यान्तेवासी एष एव स देवदत्तस् तेन कालेन तेन समयेन; तदाप्य् एष वचनम् अशृण्वन्न् अनयेन व्यसनम् आपन्नः; एतर्ह्य् अप्य् एष मया हितम् उच्यमानो मम वचनम् अशृण्वन्न् अनयेन व्यसनम् आपन्नः (##) (##) ______________________________________________________________ The question of उपालि आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति: उच्यते भदन्त संघभेदः उच्यते भदन्त संघसामग्री इति; तत्र कतरो भेदः कतरा संघसामग्री; यतश् चोपालिन् भिक्षवः धर्मे ऽधर्म्संज्ञिनः अधर्मे धर्मसंज्ञिनो व्यग्रे अव्यग्रसंज्ञिनः कर्माणि कुर्वन्ति; अयम् उच्यते संघभेदः; यतस् तु धर्मे धर्मसंज्ञिनः समग्रे समग्रसंज्ञिनः कर्माणि कुर्वन्ति; इयम् उच्यते संघसामग्री इति यत्रैको भिक्षुर् न तत्र संघो भिद्यते; यत्रौ द्वौ यत्र त्रयो यावद् अष्टौ न तत्र संघो भिद्यते; यत्र नव भिक्षवो उत्तरे वा तत्र द्वाभ्यां कारणाभ्यां संघो भिद्यते; ज्ञप्तिकर्मणा शलाकाग्रहणेन च (##) कथं ज्ञप्तिकर्मणा? यथापितद् देवदत्तो भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति: पंचभिर् आयुष्मन्तो व्रतपदैर् भिक्षुः शुध्यति विमुच्यति निर्याति सुखदुःखं व्यतिक्रामति; सुखदुःखव्यतिक्रमं चानुप्राप्नोति; कतमैः पंचभिः? आरण्यकत्वेन आयुष्मन्तो भिक्षुः शुध्यति विमुच्यति निर्याति सुखदुःखं व्यतिक्रामति; सुखदुःखव्यतिक्रमं चानुप्राप्नोति; वृक्षमूलिकत्वेन पैण्डपातिकत्वेन त्रैचीवरिकत्वेन पांसुकूलिकत्वेनायुष्मन्तो भिक्षुः शुध्यति विमुच्यति निर्याति सुखदुःखं व्यतिक्रामति; सुखदुःखव्यतिक्रमं चानुप्राप्नोति; येषां युष्माकम् आयुष्मन्तः न क्षमन्ते एभिः पंचभिः व्रतपदैः शोधुं मोक्तुं निर्यातुं ते श्रमणस्य गौतमस्याराद् भवन्तु, हिरुग् भवन्तु; दूरेण परेण भवन्तु इत्य् एषा ज्ञप्तिः; इत्य् एवं ज्ञप्तिकर्मणा कथं शलाकाग्रहणेन? यथापितद् देवदत्तो भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति: पंचभिर् आयुष्मन्तो व्रतपदैर् (##) भिक्षुः शुध्यति मुच्यति निर्याति सुखदुःखं व्यतिक्रामति; सुखदुःखव्यतिक्रमं चानुप्राप्नोति; कतमैः पंचभिः? आरण्यकत्वेनायुष्मन्तो भिक्षुः शुध्यति मुच्यति निर्याति सुखदुःखं व्यतिक्रामति; सुखदुःखव्यतिक्रमं चानुप्राप्नोति; वृक्षमूलिकत्वेन पैण्डपातिकत्वेन त्रैचीवरिकत्वेन पांसुकूलिकत्वेनायुष्मन्तो भिक्षुः शुध्यति विमुच्यति निर्याति सुखदुःखं व्यतिक्रामति; सुखदुःखव्यतिक्रमं चानुप्राप्नोति; येषां युष्माकम् आयुष्मन्तः न क्षमन्ते (##) एभिः पंचभिः व्रतपदैः शोधुं मोक्तुं निर्यातुं ते श्रमणस्य गौतमस्याराद् भवन्तु, हिरुग् भवन्तु; दूरेण परेण भवन्तु; शलाकां गृह्णन्त्व् इति; देवदत्तश् चात्मपंचमः शलाकां गृह्णाति; एवं शलाकाग्रहणेन ॥ ॥ आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति  उत्क्षिप्तकेन तावद् भदन्त संघो भिद्यते उत्क्षिप्तकानुवर्तकेन उत्क्षिप्तकानुवर्तकानुवर्त्तकेन न उत्क्षेपकेन न उत्क्षेपकानुवर्तकेन न उत्क्षेपकानुवर्तकानुवर्त्तकेन न उत्क्षेपकानुवर्त्तकेन तावद् भदन्त संघो भिद्येत न उत्क्षिप्तकेन न उत्क्षिप्तकानुवर्तकानुवर्तकेन न उत्क्षेपकेन न उत्क्षेपकानुवर्तकानुवर्तकेन उत्क्षिप्तकानुवर्तकानुवर्तकेन तावद् भदन्त संघो भिद्येत न उत्क्षिप्तकेन न उत्क्षिप्तानुवर्तकेन न उत्क्षेपकेन न उत्क्षेपकानुवर्त्तकानुवर्तकेन ॥ ॥ उत्क्षेपकेन तावद् भदन्त संघो भिद्येत न उत्क्षिप्तकेन न उत्क्षिप्तकानुवर्तकेन उत्क्षिप्तकानुवर्तकानुवर्तकेन न उत्क्षिप्तकानुवर्तकेन न उत्क्षिप्तानुवर्तकानुवर्तकेन (##) तावद् भदन्त संघो भिद्येत न उत्क्षिप्तकानुवर्तकेन न उत्क्षिप्तकानुवर्तकेन न उत्क्षिप्तानुवर्तकेन न उत्क्षिप्तानुवर्तकानुवर्तकानुवर्तकेन न उत्क्षिप्तकेन न उत्क्षिप्तकानुवर्तकानुवर्तकेन ॥ उत्क्षेपकानुवर्तकानुवर्तकेन तावद् भदन्त संघो भिद्येत (a2) न उत्क्षिप्तकेन न उत्क्षिप्तकानुवर्तकेन न उत्क्षिप्तकानुवर्तकानुवर्तकानुवर्तकेन न उत्क्षेपकेन न उत्क्षिप्तकानुवर्तकेन (##) सर्वैर् एभिर् उपालिं संघो भिद्येत स्थापयित्वा एक उत्क्षिप्तकम्* ॥ ॥ अन्तरोद्दानम् संघभेदश् च सामग्री एकः संघो न भिद्यते । नवानाम् अन्तिमो भेदस् तिस्र उत्क्षेपषट्किकाः ॥ आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति: यद् उक्तं भदन्त भगवता समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते; स्पृश्यति चानन्तर्यावद्येन कर्मणा; कियता भदन्त भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते स्पृश्यते चानन्तर्यावद्येन कर्मणा 1) यतश् चोपालिन् भिक्षुर् धर्मे अधर्मसंज्ञी भेदे अधर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते स्पृश्यते चानन्तर्यावद्येन कर्मणा 2) यतश् चोपालिन् भिक्षुर् अधर्मे अधर्मसंज्ञी भेदे धर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय (##) पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते स्पृश्यते अनन्तर्यावद्येन कर्मणा 3) यतश् चोपालिन् भिक्षुर् अधर्मे अधर्मसंज्ञी भेदे वैमतिको भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते स्पृश्यते आनन्तर्यावद्येन कर्मणा (##) 4) यतश् चोपालिन् भिक्षुर् अधर्मे धर्मसंज्ञी भेदे अधर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते स्पृश्यते चानन्तर्यावद्येन कर्मणा 5) यतश् चोपालिन् भिक्षुर् अधर्मे धर्मसंज्ञी भेदे धर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा 6) यतश् चोपालिन् भिक्षुर् अधर्मे धर्मसंज्ञी भेदे वैमतिको भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा 7) यतश् चोपालिन् भिक्षुर् धर्मे अधर्मसंज्ञी भेदे अधर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; (##) इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते स्पृश्यते चानन्तर्यावद्येन कर्मणा (##) 8) यतश् चोपालिन् भिक्षुर् धर्मे अधर्मसंज्ञी भेदे धर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा 9) यतश् चोपालिन् भिक्षुर् धर्मे अधर्मसंज्ञी भेदे वैमतिको भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा 10) यतश् चोपालिन् भिक्षुर् धर्मे धर्मसंज्ञी भेदे अधर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते स्पृश्यते चानन्तर्यावद्येन कर्मणा 11) यतश् चोपालिन् भिक्षुर् धर्मे धर्मसंज्ञी भेदे धर्मसंज्ञी (##) भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा 12) यतश् चोपालिन् भिक्षुर् धर्मे धर्मसंज्ञी भेदे वैमतिको भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा (##) 13) यतश् चोपालिन् भिक्षुर् अधर्मे वैमतिको भेदे अधर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते स्पृश्यते चानन्तर्यावद्येन कर्मणा 14) यतश् चोपालिन् भिक्षुर् अधर्मे वैमतिको भेदे धर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा 15) यतश् चोपालिन् भिक्षुर् अधर्मे वैमतिको भेदे वैमतिको भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा 16) यतश् चोपालिन् भिक्षुर् धर्मे वैमतिको भेदे अधर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा (##) आवीचिकम् अवद्यं प्रसूते स्पृश्यते चानन्तर्यावद्येन कर्मणा 17) यतश् चोपालिन् भिक्षुर् धर्मे वैमतिको भेदे धर्मसंज्ञी भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा 18) यतश् चोपालिन् भिक्षुर् धर्मे वैमतिको भेदे वैमतिको भिक्षूणां ज्ञापयति संज्ञापयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रामति; इयता उपालिन् भिक्षुः समग्रं श्रावकसंघं भित्वा आवीचिकम् अवद्यं प्रसूते न तु स्पृश्यते आनन्तर्यावद्येन कर्मणा (##) एवम् एतावन्ति अष्टादश; आसां षट् प्सृश्यन्ते आनन्तर्यावद्येन कर्मणा; यासु भेदे अधर्मसंज्ञी; अवशिष्टाः न स्पृश्यन्ते आनतर्यावद्येन कर्मणेति विनये संघभेदवस्तु समाप्तः ॥ ॥ विनयवस्त्वागमं ॥ ॥