Sanghabhedavastu Based on the ed. by R. Gnoli with the assistance of T. Venkatacharya: The Gilgit Manuscript of the Saghabhedavastu, Being the 17th and Last Section of the Vinaya of the Mlasarvstivdin, Roma 1977-78 (Serie Orientale Roma, 49). Input by Seishi Karashima and Klaus Wille Not yet proof read (May 2000) A nnn = fol.no. in the manuscript CPS = Das Catupariatstra, Eine kanonische Lehrschrift ber die Begrndung der buddhistischen Gemeinde, Teil I-III, hrsg. E. Waldschmidt, Berlin 1952-62 (Abhandlungen der Deutschen Akademie der Wissenschaften zu Berlin, Klasse fr Sprachen, Literatur und Kunst, 1952.2, 1956.1, 1960.1). GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959-1974 (ata-Piaka Series, 10). [revised and enlarged compact edition in 3 pts., Delhi 1995 (Bibliotheca Indo-Buddhica Series, 150-152)]. MAV(Re-ed) = The Mahvadnastra, A New Edition Based on Manuscripts Discovered in Northern Turkestan, ed. T. Fukita, Gttingen 2003 (Sanskrit-Wrterbuch der buddhistischen Texte aus den Turfan-Funden, Beiheft 10). SBV = The Gilgit Manuscript of the Saghabhedavastu, Being the 17th and Last section of the Vinaya of the Mlasarvstivdin, ed. R. Gnoli with the assistance of T. Venkatacharya, Roma 1977-78 (Serie Orientale Roma, 49) SHT = Sanskrithandschriften aus den Turfanfunden, ed. E. Waldschmidt et al., vol. 1ff., Wiesbaden/Stuttgart 1965ff. (Verzeichnis der orientalischen Handschriften in Deutschland, X,1ff.). ### lacuna #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (##) (##) pioddnam samato devapla ca niryho jro bhadraka / parat kauinya ddhi ca kauiko bhukpuha ... / svci ca kataro bhavati pacima // uddnam mahsamata sihahanu suprabuddhas tathaivaca / (##) tuits ca dohado jti chando 'sito 'py atha ptr // kmivarmtha baddhl sahadevas tathaiva ca / chadana vailaknirdeana prasdanam atha // yaodhar hasa cpy atha kaly gopik / nirdeana jamb ca mgaj saptama kulo bhrgava / rjagha tapasa ca rìo dukara nand / (##) klaka svastikas tath mrasya nana ktv / catuparac ca pacimam // ______________________________________________________________ Lineage of kings arcimanta potalake ekaatam arindama ayodhyy catupacad ajitajayo vrasy triai duprasaho kimpily caturati brahmadatta hastinpure dvtriad hastidatta takaly pacasahasri klo urasy dvtrian nagnajid ajitajaye dvtriaj jayadatto kanykubjy dvdaa jayasena capym adaa ngadeva tlipye pacaviati naradeva tmalipty dvdaa sgaradeva dantapurym adaa sumati rjaghe pacaviati tamonud vrasym ekaata mahendrasena kuvaty caturati samudrasena potalake sahasra tapacara kusvaty caturati mahmukho vrsy atasahasra mahpatir ayodhyy atasahasra mahdharo mithily caturati mahdevo (##) punar api mithily caturati (##) mahdevo nimi ... peylam ... dharatha skye saptasaptati ambaro ngasaplo vrasym ekaata kki sujta potalake ekaata kara ikvku potalake ekaata virƬhaka ikvkvdir gopraka kapilavastuni pacapacatsahasri daaratha ... peylam ... sihahanu sihahano catvra caturbhya dvikayukti (##) ______________________________________________________________ Bhikus desire to know the origin of the kyas buddho bhagavn kapilavastuni viharati nyagrodhrme / atha sabahuln kpilavstavn kyn sasthgre sanian sanipatitnm ayam eva rpo 'bhd antarkathsamudhra / kuto nirjt bhavanta ky kimagray kimanvay ka ca kyn paurakulavaa ca / sacet kacid asmkam upasakramyaiva pcchet: kuto nirjt bhavanta ky kimagray kimanvay ka ca te paura kulavaa iti / eva p vaya ki vykuryma / na ca punar jnma kuto nirjt ky kimagray kimanvay ka ca te paura kulavaa iti / ete vaya yena bhagavs tenopasakrmma / upasakramya bhagavantam etam evrtha paripcchma, yath csmka bhagavn vykaroti tathaina dhrayiyma iti / atha sabahul kpilavstav ky yena bhagavs tenopasakrnt / upasakramya bhagavata pdau iras vanditv eknte nia / eknte nia sabahul kpilavstav ky bhagavantam idam avocan / ihsmka bhadanta sabahuln kpilavstavn kyn sasthgre sanian sanipatitnm ayam evarpo 'bhd antarkathsamudhhra / kuto nirjt ky kimagray kimanvay ka ca te paura kulavaa / sacet kacid asmkam (##) upasakramyaiva pcchet kuto nirjt bhavanta ky kimagray kimanvay ka ca te paura kulavaa iti / eva p vaya ki vykuryma / na ca punar jnma kuto nirjt ky kimagray kimanvay ka ca te paura kulavaa iti / ete vaya yena bhagavs tenopasakramma / upasakramya bhagavantam etam evrtha paripcchma, yath csmka bhagavn vykariyati tathaina dhrayiyma iti / te vayam etam evrtha paripcchma: kuto bhagavan nirjt ky kimagray kimanvay ka ca kyn paura kulavaa iti / atha bhagavata etad abhavat / saced aha kyn paura kulavaam rabhya dharmy kath kury sthnam etad vidyate: yad anyatrthikaparivrjak eva vadeyu tmalgh ramao gautamo yad icchati tad vykarotti / atha ko nu mama rvaka (##) pratibala syd ya kyn paura kulavaam rabhya bhik dharmy kath kuryt; tena khalu samayenyumn mahmaudgalyyanas tasym eva pariadi saniao 'bht sanipatita ______________________________________________________________ The Buddha asks Maudgalyyana to narrate tatra bhagavn yumanta mahmaudgalyyanam mantrayate: pratibhtu te maudgalyyana kyn paura kulavaam rabhya bhik dharmy kath kartum / pha me vilyate / tat tvad ymayiymti / adhivsayaty yumn mahmaudgalyyano bhagavatas tƫbhvena / atha bhagavn yumato mahmaudgalyyanasya tƫbhvendhivsan viditv gaapu sagh irasy upanidhya dakiaprvena ayy kalpayati pde pdam dhylokasaj smta saprajnann utthnasajm eva manasikurva / athyumato mahmaudgalyyanasyaitad abhavat / yanv aha tadrpa samdhi sampadyeya (##) yath samhite citte kyn paura kulavaam avalokayeya kuto nirjt ky kimagray kimanvay ka ca kyn paura kulavaa iti / athyumn mahmaudgalyyanas tadrpa samdhi sampanno yath samhite citte kyn paura kulavaam avalokayati / adrkd yumn mahmaudgalyyana kyn paura kulavaam avalokya yato nirjt ky yadagray yadanvay ya ca kyn paura kulavaa / dv ca punas tasmt samdher vyutthya purastd bhikusaghasya prajapta evsane niaa / niadyyumn mahmaudgalyna kapilavstav chkyn mantrayate ______________________________________________________________ Maudgalyyana narrates. The beings in the region of the bhsvara Devas bhavati gautam sa samayo yad aya loka savartate; savartamne loke yadbhyas satv bhsvare devanikye upapadyante; te tatra bhavanti rpio manomay avikal ahnendriy sarvgapratyagopet ubh varasthyina svayaprabh vihyasagam prtibhak prtyhr drghyuo drgham adhvna tihanti / tena khalu samayeneya mahpthiv ekodak bhavaty ekrav / ya khalu mahpthivy ekravy upari vyun sara sagacchati samrchati santanoti tadyath payasa pakvasya tbhtasya upari vyun sara sagacchati samrchati santanoti / evam ekodaky mahpthivy ekravy upari vyun sara sagacchati samrcchati santanoti / sa bhavati pthivraso varasapanno gandhasapanno rasasapanna; evarpo varena tadyath navantam; evarpo rasena tadyath kaudramadhv aneakam / bhavati gautam sa samayo yad aya loko vivartate; vivartamne loke tata eke satv yukayt karmakayt puyakayd bhsvard (##) (##) devanikyc cyutv ittham gacchanti mnuy sabhgatym / te iha bhavanti rpio manomay avikal ahnendriy sarvgapratyagopet ubh varasthyina svayaprabh vihyasagam prtibhak prtyhr drghyuo drgham adhvna tihanti / tena khalu samayena na srycandramasor loke prdurbhvo bhavati; na nakatr; na kaalavamuhrtn; na rtrindivasn; na msrdhamsaritusavatsar loke prdurbhvo bhavati / na str prajyate na puruo nnyatra satva satva iti sakhy gacchati / ______________________________________________________________ The tasting of the pthivrasa athnyatamo lolupajtya satva pthivrasam agulyagresvdayati / yath yathsvdayati tath tath rocayate; yath yath rocayate tath tath kavakrhropakramea paribhukte / adrkur anye 'pi satv ta satva pthivrasam agulyagresvdayamna yath yathsvdayati tath tath rocayate; yath yath rocayate tath tath kavakropakramea paribhuktavn iti / dv ca punas te satv pthivrasam agulyagrea svdayitum rabdh; yath yathsvdayanti tath tath rocayante; yath yath rocayante tata kavakropakramea paribhuktavanta; yatas ca te satv pthivrasa kavakrhropakramea paribhukts tatas te satvn kharatva ca gurutva ca kye 'vakrntam / te ysau ubh varanibh sntarhit / andhakra loke prdurbhtam / dharmat khalu gautam andhakrasya loke prdurbhvt srycandramasor loke prdurbhvo bhavati; nakatr kaalavamuhrtn rtrindivasn msrdhamsaritusavatsar loke prdurbhvo bhavati (##) / te tadbhaks tadhr drghyuo drgham adhvna tihanti / te yo 'lpataram hram harati sa varavn bhavati; ya prabhtataram hram harati sa durvaro bhavati; ity hradvimtrat prattya varadvimtrat prajyate / varadvimtraty saty satva satvam avamanyate: hambho satva varavn aha; duvaras tvam iti; te varbhimnikn sat tem eva ppaknm akualn dharm samdnaheto pthivraso 'ntarhita / antarhite pthivrase te satv sagamya samgamya ocanti klmyanti paridevante / eva chur aho rasa aho rasa iti / tadyathaitarhi manuy kicid eva svdu subhojana bhuktv tad eva puram akarapadavyajanam anusmaranta evam hur aho rasa aho rasa iti / eva te satv antarhite gautam pthivrase sagamya samgamya ocanti klmyanti paridevante / eva chur aho rasa aho rasa iti / artha csya na jnanti: ayam asya bhëitasyrtho 'yam asya bhëitasyrtha iti ______________________________________________________________ The appearance of the pthivparpaake, etc. antarhite pthivrase te satvn pthivparpaaka prdurbhto varasapanno gandhasapanno rasasapanna; evarpo varena tadyath karikrapupam; (##) evarpo rasena tadyath kaudramadhv aneakam / te tadbhaks tadhr drghyuo drgham adhvna tihanti / te yo 'lpataram hram harati sa varavn bhavati; ya prabhtataram hram harati sa durvara; ity hradvimtrat prattya varadvimtrat prajyate / varadvimtraty saty satva satvam avamanyate: hambho satva varavn aham asmi; durvaras tvam iti; te varbhimnikn sat tem eva ppaknm akualn dharm samdnaheto pthivparpaako 'ntarhita / antarhite pthivparpaake te satv sagamya samgamya ocanti klmyanti paridevante / eva chur aho bata aho bateti / tadyathaitarhi manuy kenacid eva dukhadaurmanasyena (##) sp tny eva purny akarapadavyajanny anuvyavaharanta evam hur aho bata aho bateti / evam eva te satv antarhite pthivparpaake sagamya samgamya ocanti klmyanti paridevante / eva chur aho bata aho bateti / artha csya na jnanty: ayam asya bhëitasyrtho 'yam asya bhëitasyrtha iti antarhite pthivparpaake te satvn vanalat prdurbht varasapann gandhasapann rasasapann; evarp varena tadyath kadambakpupam; evarp rasena tadyath kaudramadhv aneakam / te tadbhaks tadhr drghyuo drgham adhvna tihanti / te yo 'lpataram hram harati sa varavn bhavati; ya prabhtam hram harati sa durvaro bhavatty hradvimtrat prattya varadvimtrat prajyate / varadvimtraty saty satva satvam avamanyate: hambho satva varavn aha; durvaras tvam iti; te varbhimnikn sat tem eva ppaknm akualn dharm samdnaheto vanalat antarhit / antarhity vanalaty te satv sagamya samgamya ocanti klmyanti paridevante / eva chur apaihi purastd apaihi purastd iti / evam eva te satv antarhity vanalaty sagamya samgamya ocanti klmyanti paridevante / eva hur apaihi purastd apaihi purastd iti / artha csya na jnanty: ayam asya bhëitasyrtho 'yam asya bhëitasyrtha iti / antarhity gautam vanalaty te satvnm akopta taulaphalali prdurbhta akaa atua uddha uci caturagula paryavanaddha / sa sya lna klya pakva ca bhavati (##) prativirƬha ca / kly lna sya pakva ca bhavati prativirƬha ca iti lno lna prativirohaty alna ca prajyate / te tadbhaks tadhr drghyuo drgham adhvna tihanti / tata ca te satv akopta taulaphalali kavakrhropakramea paribhuktavanta / (##) tatas tem indriyanntva prdurbhtam / eke strndriyam eke puruendriyam / tatra ye strndriya ye ca puruendriya te 'nyonya caku cakur upanidhyya payanti / ye yath caku cakur upanidhyya payanti tath tath sarakt; yath yath sarakts tath tathvadr; yath yathvadrs tath tath vipratipann / adrkur anye 'pi satv satva satve vipratipanna; dv ca puna pum api kipanti, loam api arkar api kaplny api; eva chu: dhig grmyasatva akryakraka dhig grmyasatva akryakraka katham idn tva bho satva satva dƫayasti / tadyathaitarhi manuy vadhukym udvhyamny cram api kipanti gandham api mlyam api vastrajlny api kipanti / eva chu sukhin bhava vadhke sukhin bhava vadhke iti / evam eva te satv satva satve vipratipanna dv pum api kipanti, loam api arkar api kaplny api; eva chu: dhig grmyasatva katham idn tva bho satva satva dƫayasti / iti hi gautam yat prvam adharmasamata tad etarhi dharmasamata; yat prvam avinayasamata tad etarhi vinayasamata; yat prva garhyasamata tad etarhi praasyasamatam / te tam ekham api pravsayanti dvis tri saptham api pravsayanti / yata ca te satvs tasmin ppake asaddharme 'tyartha ptakavratam panns tatas te udyukt agri mpayitum iha vayam akrya kariyma iha vayam akrya kariyma iti; agram agram iti saj udapdi / aya gautam puro 'grar agre (##) karmntn loke prdurbhva / yata ca te dharmea ndharmea tatrya dharma reho jinendr; te sya ca syamrthina likrat samavasaranti prta ca prtarrthina / athnyatarelasajtyena satvena syaprtika lir nta / athnyatara satvas ta satvam idam avocat: ehi tva bho satva likrat samavasarma iti / atha sa satvas tam idam avocat: pratijnhi tva bho satva sva lim; nto may syaprtika lir iti / atha tasya satvasyaitad abhavat: etad bata sdhv etad bata suhu yanv aha dvaiyahnika traiyahnika yvat sapthika lim nayeyam iti / sa dvaiyahnika yvat spthika lim ntavn / athnyatara satvas ta satvam idam avocat: ehi tva bho satva likrat samavasarma iti / atha sa satvas tam idam avocat: pratijnhi tva bho satva sva lim; nto may sa dvaiyahnika traiyahnika yvat spthnika lir iti / atha tasya satvasyaitad abhavat: etad bata sdhv etad bata (##) suhu yanv ardhamsika msika lim nayeyam iti / so 'rdhamsika msika lim ntavn / yata ca te satv akopta taulaphalali sanidhkraparibhogena paribhukts tatas tasya le kaa ca tua ca taula paryavanahyati; lno lno na prativirohaty abala ca prajyate / aavanaaeu vyavasthita li / atha te satv sagamya samgamya ocanti klmyanti paridevante vaya sma bhavanta prva (##) rpio bhavmo manomay avikal ahnendriy sarvgapratyagopet ubh varasthyina svayaprabh vihyasagam prtibhak prtyhr drghyuo drgham adhvna tihma / tem asmka pthivrasa prdurbhto varasapanno gandhasapanno rasasapanna / te vaya pthivrasa kavakrhropakramea paribhukt yata ca pthivrasa kavakrhropakramea paribhukt tato asmkam kharatva gurutva ca kye 'vakrnta; ysau ubh varanibh sntarhit; andhakra loke prdurbhtam / te vaya tadbhaks tadhr drghyuo drgham adhvna tihma / tem asmka yo 'lpam hram htavn sa varavn bhavati; ya prabhtam hram htavn sa durvara ity hradvimtrat prattya varadvimtrat prajyate / varadvimtraty saty satva satvam avamanyate: hambho satva varavn aha; durvaras tvam iti; tem asmka varbhimnikn sat tem eva ppaknm akualn dharm samdnaheto pthivraso 'ntarhita / antarhite pthivrase pthivparpaaka prdurbhto varasapanno gandhasapanno rasasapanna; tem asmka varbhimnikn sat tem eva ppakn akualn dharm samdnaheto pthivparpaako 'ntarhita / antarhite pthivparpaake vanalat prdurbht varasapann gandhasapann rasasapann / tem asmka varbhimnikn sat tem eva ppakn akualn dharm samdnaheto vanalat antarhit / antarhity vanalatym akopta taulaphalali prdurbhta akaa atua uddha uci caturagula paryavanaddha / sa sya lna klya pakva ca bhavati prativirdha ca iti lna lna prativirohati alna ca prajyate sma / te vaya tadbhaks tadhr drghyuo drgham adhvna tihma / yata vayam akopta taulaphalali sanidhikraparibhogena paribhuktavanta / tato 'sya le kua ca tua ca tanula (##) paryavanahyati / lno lno na prativirohaty abala ca prajyate / aavanaaeu vyavasthita li ______________________________________________________________ The establishing of lines of demarcation, boundaries, etc., the origin of property, and the first king yannu vaya sagamya samgamya ketri mpayema sm badhnyma maryd sthpayema ida tava ida mameti; te sagamya samgamya ketri mpitavanta; sm ca baddhavanta; maryd sthpitavanta / aya gautam puro 'gra marydkarmntn loke prdurbhvo bhavati / tac ca dharmea ndharmea / tatrya dharmo dharma reho jinendrm / athnyatama satva tihati sve lau parakya lim adattam datte / adrkd anyatara satva ta satva tihati sve lau parakya lim adattam dadna; dv ca punas ta satvam idam avocat: kasmt tva bho satva tihati sve lau parakya lim datse? gaccha bhos tva satva m bhya eva kri; dvir api trir sa satva tihati sve lau parakya lim adattam datte / adrkt sa satva ta satva dvir api trir api tihati sve lau parakya lim adattam dadna; dv ca punas ta satvam idam avocat: kasmt tva bho satva tihati sve lau parakya lim adattam datse? sa tam karati parkarati yvat paranmadhye 'py avatrayati aya bhavanta satva tihati sve lau parakya lim adatta iti / atha te satvs ta satvam idam avocan: kasmt tva bho satva tihati sve lau yvat trir api parakya lim adattam datse? gaccha tva bho satva m bhya eva kri; atha sa satvas tn satvn idam avocat: anensmi bhavanta satvena likrad ka parko yvat paranmadhye api avadhyyita / atha te satvs satvam idam avocan: kasmt tva bho satva satva likrad karasi parkarasi yvat paranmadhye 'py avatarayasi; (##) gaccha tva bho satva m bhya eva krr iti / atha te satvnm etad abhavad: dyante khalu likrad karaam api parkaraam api yvatparanmadhye 'py avatraam / yannu vaya sagamya samgamya yo 'smka satvo 'bhirpatara ca daranyatara ca prsdikatara ca mahekhyatara ca ta vaya ketrm adhipati sthpayema yo 'smka nightavy ca nigrahūyati (##) praghtavy ca pragrahūyati / yac csmka ketrebhya sapatsyate tato 'smai dharmy kitim anupradsyma iti te sagamya samgamya yas te satvo 'bhirpatara ca daranyatara ca prsdikatara ca mahekhyatara ca ta ketrm adhipati sthpayanti / eva chu: ehi tva bho satva asmn nightavy ca nigha; praghtavy ca pragha; yac csmka ketrebhya sapatsyate tatas te vaya dharmy kitim anupradsyma iti / sa te nightavy ca nighti praghtavy ca praghti / yac ca te ketrebhya sapadyate tato 'smai dharmy kitim anuprayacchanti; mahjanena samato mahsamata iti mahsamato mahsamata iti sajodapdi / ketrm adhipati katc ca tryata iti katriya katriya iti sajodapdi / dharmea praj rajayati lavttasamudcrea prajvttasamudcreeti rj rjeti sajodapdi / mahsamatasya gautam rjo manuy satv satv iti sajbht / mahsamatasya gautam rjo abhrakah abhrakah iti sajodapdi / varakalyasya upoadha putra / upoadhasya gautam rjo manuy stlajagh stlajagh iti sajbht / upoadhasya (##) rjo mrdhni piako jta mdu sumdu; tadyath tlapicur v karpsapicur v; na kadcid bdh janayati / paripknvayt sphuita; kumro jta abhirpo daranya prsdiko dvdriat mahpurualakaai samalakta; mrdhn jto iti mrdhnto mrdhnta iti sajodapdi / jtamtra kumro 'ntapura praveita / upoadhasya rja aistrsahasri / sarvs stan prasrut / ekaik kathayati mn dhpaya mn dhpayeti; mndht mndhteti sajodapdi / yasmin samaye mndht rj rjya krayati tasmin samaye manuy cintak abhvan tulak upaparkak / te cintayitv tulayitv upaparkya pthakchilpasthnakarmasthnni mpayantti te manuj manuj iti sajodapdi / itme gautam arjno 'mtyua cbhvann aparimityua ca antaroddnam satv ehiks tilak abhrakahs tathaiva ca / stlajagh ca manuj aete udit pad / ______________________________________________________________ Lineage of kings mndhtur gautam rjo dakie rau piako jto mdu sumdu; tadyath tlapicur v karpsapicur v; sa na kcid bdh janayati / paripknvayt sphuita; kumro jta abhirpo daranya prsdiko dvdriat mahpurualakaai samalakta; (##) dakid ror jta cru crur iti saj udapdi / mahardhika sa kumro mahnubhva / athedn caturu dvpeu rjyaivarydhipatya kritavn / cror gautam vme rau piako jta mdu sumdus tadyath tlapicur v karpsapicur v; na kcid bdh janayati, paripknvayt (##) sphuita; kumro jta abhirpo daranya prsdiko dvdriat mahpurualakaai samalakta; vmd ror jta upacrur upacrur iti saj udapdi / mahardhika sa kumro mahnubhvo 'pdn triu dvpeu rjyaivarydhipatya kritavn / upacror gautam rjo dakie carae piako jto mdu sumdus tadyath tlapicur v karpsapicur v; na kcid bdh janayati, paripknvayt sphuita; kumro jto 'bhirpo daranya prsdiko dvdriat mahpurualakaai samalakta; dakic caraj jta crum crumn iti saj udapdi / mahardhika sa kumro mahnubhva ity apdn dvayor dvpayo rjyaivarydhipatya kritavn / crumato gautam rjo vme carae piako jta mdu sumdus tadyath tlapicur v karpsapicur v; na kcid bdh janayati, paripknvayt sphuita; kumro jto 'bhirpo daranya prsdiko dvdriat mahpurualakaai samalakta; vmc caraj jta upacrumn upacrumn iti saj udapdi / mahardhika sa kumro mahnubhva apdn ekasmin dvpe rjyaivarydhipatya kritavn / iti hi gautam mahsamatasya rjo roca putra rocasya kalya kalyasya varakalya varakalyasya upoadha upoadhasya mndht mndhtu cru cror upacru upacro crumn crumata upacrumn ruci suruci mucir mucilinda aga agratho bhgo bhagratha sagara sgaro mahsgara akunir mahakuni kua upakuo mahkua sudarano mahsudarana praayo mahpraaya prado mahprada prabhakara pratpavn merur merumn merumanta arcir arcimn arcimanta; arcimantasya gautam rja putraprapautkay naptpranaptkay (##) potalake nagare ekaatarjaatam abht; tem apacimaka arindamo nma rjbhd; arn damayatty arindama arindama iti saj udapdi; arindamasya gautam rj putraprapautkay naptpranaptkay ayodhyy catupacad rjasahasry abhvan; tem apacimaka ajitajayo nma rjbhd; ajita jayatty ajitajaya ajitajaya (##) iti saj udapdi / ajitajayasya gautam rja putraprapautkay naptpranaptkay vrasy tria rjasahasry abhvan; tem apacimako duprasaho nma rjbht / duprasahasya gautam rja putraprapautkay naptpranaptkay kipilye nagare caturatirjasahasry abhvan; tem apacimako brahmadatto nma rjbht / brahmadattasya gautam rja putraprapautkay naptpranaptkay hastinpure dvtriad rjasahasry abhvan; tem apacimako hastidatto nma rjbht / hastidattasya gautam rja putraprapautkay naptpranaptkay takaily paca rjasahasry abhvan; tem apacimako klo nma rjbht / klasya gautam rja putraprapautkay naptpranaptkay urasy nagary dvtriad rjasahasry abhvan; tem apacimako nagnajin nma rjbht / nagnajino gautam rja putraprapautkay naptpranaptkay ajitajaye nagare dvtriad rjasahasry abhvan; tem apacimako jayadatto nma rjbht / jayadattasya gautam rja putraprapautkay naptpranaptkay kanyakubjy nagary dvdaarjasahasry abhvan; tem apacimako jayaseno nma rjbht / jayasenasya gautam rja putraprapautkay naptpranaptkay capy nagary adaa rjasahasry abhvan; tem apacimako ngadevo nma rjbht / ngadevasya gautam rja putraprapautkay naptpranaptkay tlipye nagare pacaviat (##) rjasahasry abhvan; tem apacimako naradevo nma rjbht / naradevasya gautam rja putraprapautkay naptpranaptkay tmalipty nagary dvdaa rjasahasry abhvan; tem apacimaka sgaradevo nma rjbht / sgaradevasya gautam rja putraprapautkay naptpranaptkay dantapury nagary adaa rjasahasry abhvan; tem apacimaka sumatir nma rjbht / sumater gautam rja putraprapautkay naptpranaptkay rjaghe nagare pacavisat rjasahasry abhvan; tem apacimakas tamonudo nma rjbht / tamonudasya gautam rja putraprapautkay naptpranaptkay punar api vrasy nagary ekaatarjaatam abht; tem apacimako mahendraseno nma rjbht / mahendrasenasya gautam rja putraprapautkay naptpranaptkay kuvaty nagary caturatirjasahasry abhvan; tem apacimaka samudraseno nma rjbht / samudrasenasya gautam rja putraprapautkay naptpranaptkay punar api potalake nagare rjasahasram abht; tem apacimakas tapacaro nma rjbht / (##) tapacarasya gautam rja putraprapautkay naptpranaptkay punar api kuvaty nagary caturatirjasahasry abhvan; tem apacimako mahmukho nma rjbht / mahmukhasya gautam rja putraprapautkay naptpranaptkay punar api vrasy nagary rjaatasahasram abht; tem apacimako mahpatir nma rjbht / mahpater gautam rja putraprapautkay naptpranaptkay punar api ayodhyy nagary atasahasram abht; tem apacimako mahdharo nma rjbht / mahdharasya gautam rja putraprapautkay naptpranaptkay mithily nagary caturatirjasahasry abhvan; tem apacimako mahdevo nma rjbht / mahdevasya gautam rja putraprapautkay naptpranaptkay punar api mithily nagary (##) caturatimahdevasahasri rjaraya brahmacaryam acru; tem apacimako nimir nma rjbht / nimer nimagno dhanemi khanur upakhanu khanumn khanumanta suda samada rutaseno dharmaseno vidito mahvidito viditasena aoko vigataoko dhaseno jarsandha dhundhumra aruo dipatir ea sakakaraka nanda daramukho janaka sajanako janarabha annapna pracurnnapna ajito 'parjita pratihita supratihita mahbalo mahbalavhana sumatir dhavhana atadhanu citradhanu navatidhanu vijitadhanur dhadhanur daaratha ataratho navatiratha nararabha citraratho vicitraratho dharatha; dharathasya gautam rja putraprapautkay naptpranaptkay sksye nagare saptasaptat rjasahasry abhvan; tem apacimaka ambarūo nma rjbht / ambarūasya gautam rja ngasapla putra; ngasaplasya gautam raja putraprapautkay naptpranaptkay punar api vrasy nagary ekaata rjaatam abht; tem apacimako krkir nma rjbht / tena khalu samayena kyapo nma st loke utpanna; tathgato 'rhan samyaksabuddho vidycaraasapanna sugato lokavid anuttara puruadamyasrathi st devamanuy buddho bhagavn; yasya antike bodhisatvo bhagavn yaty bodhya praidhya (##) brahmacarya caritv tuite devanikye upapanna / kker gautam rja sujta putra; sujtasya gautam rja putraprapautkay naptpranaptkay punar api potalake nagare ekaata rjaatam abht; tem apacimako karo nma rjbht ______________________________________________________________ Story of Gautama, the progenitor of Ikvku (##) karasya gautam rjo dvau gautamo bharadvja ca; tayor gautamo naikarmybhinandi; bharadvjo rjybhinand; sa pitara payati dharmdharmea rjya krayanta; sa salakayati: aham api pitur atyayd rj bhaviymy aham api dharmdharmea rjya krayitv narakaparyao bhaviymi; kim atra prptaklam agrd anagrik pravrajiye iti viditv yena karo rj tenopasakrnta / upasakramya pdayor nipatya vijpayati; ttnujnhi m pravrajmi raddhay agrd anagrikm iti; sa kathayati: putra yasyrthe yaj ijyante hom hyante tapsi tapyante tat tava karatalagata rjya; mamtyayd rj bhaviyasi / kimartha pravrajasti / sa kathayati: tta na akya may dharmdharmea rjya krayitu; tad anujnhi pravrajmti; tato rj avaya nirbandha jtv anujta / tena khalu samayena anyatamasminn ramapade kadvaipyano nma i prativasati; tato gautama kumro rj samanujto hatuapramudita udagraprtisaumanasyajto yena kadvaipyano riis tenopasakrnta; upasakramya vinterypathapdbhivandana (##) ktv kathayati pravrajyrth pravrajyasva mm iti / sa tena pravrajita; kadvaipyano i phalamlbubhaka; tasypi gautama i gautama i iti saj savtt / yvad aparea samayena karo rj klagata; bharadvjakumro rjyaivarydhipatye pratihpita pitrya rjya krayati; yvad aparea samayena gautamo ir updhyysya kathayati: updhyya na aknomi rayakbhir oadhbhir ypayitu; grmnta samavasarmti; sa kathayati: putra obhana; grme v araye v prativasat rii sarvath indriyi rakitavynti; gaccha tva potalasmantakena khparakui ktv vsa kalpaya; evam updhyya ity uktv gautama rii potalakasmantakena khparakui ktv avasthita; tena khalu samayena potalake nagare bhadr nma rpjvan prativasati; mla ca nmn dhrtapurua; tena vastrlakram anupreita paricraya; s tadvastrlakra prvtya saprasthit; anyatama ca purua pacakrpaaatny dyopasthita; bhadre gaccha paricraya iti; s salakayati: yadi gamiymi pacakrpaaatni lapsye; adkiya caitad ghgata pratykhyynyatra gamanam iti; tay preyadrikbhihit: gaccha mlasya kathaya ry kathayati na tvad aha sajj pacd gamiymti; taypi tasya gatvrocita; so 'pi puruo bahukaraya; sa (##) t paricrya prathama eva yme prakrnta / s salakayati: mahat vel vartate akymy aha tasypi cittagrha kartum iti; tay punar apy asau drikbhihit: gaccha mlasyrocaya ry sajj savtt kathaya katarad udynam gacchatv iti; tay tasmai gatvrocita; sa kathayati kaena tavry sajj kaensajjeti; s drik tasy sntar; tay samkhytam: ryputra nsv asajj; ki tarhi; tay tvadyena vastrlakrenyena puruea srdha paricritam iti; tasya yattat kmargaparyavasthna (##) tad vigata; vypdaparyavasthna samutpanna; sa sajtmara kathayati: drike gatv bhadry kathaya mla kathayaty amukam udyna nirgaccheti; tay gatv bhadry rocita; tata s tad udyna nirgat; mlena dhrtapurueokt: yukta nma tava madyena vastrlakrenyena puruea srdha paricrayitum iti; s kathayati: ryaputrsty eva mampardha; ki tu nitypardho mtgrma kamasveti; tatas tena sajtmarea nikoam asi ktv jvitd vyaparopit; tatas tay preyadrikay mahn kolhala abda kta ry praghtit ry praghtiteti; rutv samantj janakya pradhvita yvat tasminn evramapade gautamarii prativasati; tato 'sau mlo dhrtapurua satrasto rudhiramrakitam asi gautamasya rie purastc chorayitv tasyaiva mahjanakyasya madhya pravia; mahjanakya ca rudhiramrakitam asi dv kathayati: anena pravrajitena bhadr jvitd vyaparopiteti / tatas ta gautamarii parivrya sajtmar kathayanti: bho pravrajita riidhvaja dhrayasi da ca karma karoti / sa kathayati: ki kta; te kathayanti: bhadray te srdha paricrita s ca jvitd vyaparopiteti; sa kathayati: nta nham asya karmaa krti; sa ntavdy api tena mahjanakyena pacdbhugìhabandhanabaddho rje upanmita devnena pravrajitena bhadray srdha paricrita s jvitd vyaparopit iti; aparkak rjna; kathayati: yady eva gacchata; ena le samropayata; parityakto 'ya may pravrajita iti / tato 'sau pravrajita karavramlsaktakahaguo nlbaravasanai puruair udyataastrai saparivrito rathyvthcatvaraӭgakeu ravasukhev anurvya dakiena (##) nagaradvrea niksya jvann eva le samropita; tasysv updhyya kadvaipyana klena kla tasyramapadam upasakrmati; yvad aparea samayenopasakrnta na payati sa ita ceta ca samanveitum rabdho yvat payati lasamropita (##) sa bëpagadgadakaha aruparykulekaa karuadnavilabitkara kathayati: h vatsa kim ida; so 'pi gadgadakaho marmavedanoparodhajanitavida kathayaty updhyya karmi; kim anyad bhaviyatti / sa kathayati: vatsa nsi kata upahato v; tta kato 'ha kyena no tu cittena; vatsa katha jyate; updhyya satyopaycana kariye ӭu yena satyena satyavacanena kato 'ha kyena no tu cittena tena satyena satyavacanena yeyam updhyyasya kavar cchavir iya suvaravar bhaved; bhvitdhyayo 'sau mahtm; vacanvasnasamanantaram eva kadvaipyanasya e kavar cchavir antarhit; suvaravar savtt / smantakena abdo vista kadvaipyanarii suvaravara savtta iti / tasya suvaradvaipyana suvaradvaipyana iti saj savtt; sa para vismayam upagata; tato 'sau gautamarii kathayati: updhyya ita cyutasya me k gatir bhaviyati k upapatti ko 'bhisaparya iti / sa kathayati: vatsa brhma kathayanti: aputrasya gatir nstti; asti tvay kicid apatyam utpditam; updhyya kumra evha; strtantre apraktija; pitr rjyanimitta protshyamna pravrajita; kuto mampatyasamutpatti; vatsa yady eva prvopabhuktaviaynusmaraa kuru; updhyya gìhavedanbhyhatasya me idn chidyamneu marmasu mucyamneu sandhiu (##) maraaikntamanasa katha prvopabhuktaviaynusmaraa bhavati; sa tasyopdhyya pacbhijlbh; tena ddhy mahn vtavaro nirmita; tasya varabindava kye nipatit; tata talasalilavtaspard veedan viabhit; sa prvopabhuktaviayn smartum rabdha; yvad asya maithunargasamanusmarad dvau ukrabind sarudhire nipatitau; catvri sthnny acintanyni; tmacint lokacint satvn karmavipkacint buddhn ca buddhaviayacint iti; tau ukrabind dve ae prdurbhte; sryasybhyudgamanaklasamaye sryaramiparipcite sphuite; dvau kumrau jtau; tato ntidre ikuva; tau tatra praviau; tatas sryaramayo bhsuratar jt; gautamarii sryaramiparitpita klagata; tata suvaradvaipyanariir gata; payati klagata; sa lasmantake payati ae sphuite; kaplny avasthitni; so 'nusarann ita cmuta ca ikuva pravio yvat payati: dvau kumrau; samanvhartu pravtta; kasyaitau putrv iti; payati: gautamasya e; tato 'sya sutar prem utpanna; tena tv sramapada ntv pyitau poitau savardhitau; (##) tayo ca nmadheya vyavasthpayitu pravtta; sryasybhyudgamanaklasamaye sryaramibhi paripcitau jtau bhavata; tasmt sryagotrv iti sryagotr iti saj savtt; gautamasya rie putrau gautam gautam iti dvity saj savtt; svgnist iti gras gras iti tty saj savtt; ikuvl labdh ikvk ikvk iti caturth saj savtt; yvad aparea samayena bharadvjo rj aputra eva klagata; amty sanipatya samavya kartum rabdh; bhavanta kam idn rjnam abhiicma iti; apare kathayanti tasya bhrt gautamo ri madhye pravrajita; tasyeda kulakramgata rjya; tam abhisicma iti; ktasajalp suvaradvaipyanasya rie sakam upasakrnt; upasakramya pdayor nipatya kathayanti: mahare gautama kva gata iti; sa kathayati yumbhir eva praghtita iti; mahare vaya tasya daranam api na samanusmarma; katha praghtayma (##) aha yumn smraymi; obhana; tena te smrit kathayanti: mahare yady evam ala tasya nmagrahaena; ppakry asv akrtanya; ki tena ppaka karma kta; ida ceda ca; nsau ppakarmakr; adƫy anapakry eva yumbhi praghtita; katha; tena vistarea yathvtta samkhyta; te sajtadaurmanasy kathayanti: mahare yady eva vaya ppakarmakrio nsv iti; te caivam lpa kurvanti; tau ca drakau rie sakam upasakrntau; amty kathayanti: mahare kasyetau drakau kathayati tasyaiva putrau; katham etau samutpannau k v anayo saj; tena sotpattika vistarea samkhytam; amty rutvpi para vismayam upagat; tais ta riim anujpya tayor jyeha kumro rjybhiekebhiikta; so 'py aputra klagata; tato 'sau dvitya kanyn abhiikta; tasya ikvkurj ikvkurj iti saj savtt; ikvkor gautam rja putraprapautkay naptpranaptkay punar api potalake nagare ekaatam ikvkurjaatam abht ______________________________________________________________ The story of VirƬhaka tem apacimako virƬhako nma ikvkurjo 'bhd; virƬhakasya gautam ikvkurjasya catvra putr; ulkmukha karakar hastiniyasa npuraka ca; tasyparea samayengramahi klagat; sa kare kapola datv cintparo vyavasthita; amty kathayanti: kimartha deva kare kapola datv cintparas tihati; sa kathayati: mamgramahi klagat; katha na cintparas tihmti; deva yady eva kimartha devasygramahi na samanviyate; savidyante pratismntakn rj (##) duhitara; (##) rj kathayati: ime rjybhinandina kumr; eu savidyamneu pratyankabhteu ko me duhitara dsyati: deva citta karotu; vaya samanvema; yvad anyatamasya rja duhit abhirp darany prsdik pratirp devtvena; te t samupalabhya tasya rja saka gat; tai praparyea rjo nivedita; rj j datt hyatm iti; tatas te rja saka preit; pdayor nipatya kathlpaprvaka nia; lpvasaraprpt rjna samukha dv kathayanti: deva svasti svastti; rj kathayati: bhavanta ki ycadhve; virƬhakasyekvkurjasygramahi klagat; tasyrthya kany bhik; rj kathayati: obhana pratirpo vara; ki tu samayato 'nuprayacchmi yadi me duhitu putro bhavati; ta yadi rjyaivarydhipatye pratihpayati; deva eva bhavatu gacchma deva rvayma; tair gatv virƬhakasyekvkurjasya yathvttam rocita; rj kathayati: bhavanto naitat pratirpa jyehatarn rjybhinandina kumrn pratykhyya kanyasa pratihpana; deva sandigdho 'yam artha nyat tvad dev; tay srdha deva krŬatu ramat paricrayatu; na jyate kim asau kumra janayiyatty hosvit kumrik vandhy v bhaviyatti; rj kathayati: bhavanto yady eva gacchata; tata prati bhavatu; tair gatv pratight; yvad rj mahat rsamudyena parit; s ca rjo 'bhimat savtt; sa tay srdha krŬati ramate paricrayati; tasya krŬato ramamasya paricrayata klntare dev pannasatv savtt; s an v navn v msnm atyayt prast; drako jta abhirpo daranya prsdika; tasya jtau jtimaha ktv nmadheya vyavasthpyate ki bhavatu drakasya nmeti; amty deva yasmd ayam ajta eva (##) rjyam abhinandati tasmd bhavatu drakasya rjybhinandti; sa draka abhyo dhtrbhya anupradatta prvavad yvad u vardhate hradastham iva pakaja; ta rj yauvarjye na pratihpayati; tasya mtmahena rj ruta; tena tasya dto 'nupreita; sakarkaa ca likhita: tvay prvam anujtam eva; yadi yathpratijta karoi ity eva kuala; no ced yat te bala vrya parkramas ### tenvatihasva; eo 'ham gata rërpamarda karomti; mahbalasamudito 'sau rj; sa rutv vyathita; amtyn saniptya pcchati: bhavanta mama tena rj eva likhita; katham atra pratipattavyam iti; te kathayanti: deva abhiicyat rjybhinand yauvarjye; sa kathayati: bhavanta naitad yukta jyehn rjybhinandina kumrn pratykhyya kanyaso rjybhiecana; te kathayanti: deva udrabalavhano (##) 'sau rj; sthnam etad vidyate yad gatya niyata rërpamarda kariyati; abhiicyat rjybhinand rjyaivarydhipatye; pravsyant kumr rjyd; rj kathayati: bhavanta katham adƫio 'napakria kumr nirvsyante; deva vayam amty hitdhnatatpar adƫio 'napakria pravsayma; dƫiam apakria pratihpayma; rj apy upekya tƫm avasthita; amty sanipatya paraspara sajalpa kartum rabdh: bhavanta upyasavidhna kartavya yena rj kumreu vimukh bhavati; tatas tair udyna odhayitv citram upacitra krita; surabhidhpaghaikopanibaddham muktadmapaakalpa nnpupvakra ramaya; tatas tair amtyais tad udyna tathbhisaskta drd da; te kumr capald udynbhimukha saprasthit; amty udynaobh krayitv nirgat; kumrai p kasyedam udynam (##) iti; te kathayanti devasya; te pratinivartitum rabdh; amty kathayanti: kumr praviata kimartha nivartatha iti; te kathayanti devakyam udyna; katha pravima iti; amty kathayanti: devo v krŬet kumro v ko 'tra virodha; te praviya krŬitum rabdh; amtyai rjbhihita: deva udyna obhana parikarmkta; klo devasya draum iti; rj saprasthita; araud udyne kolhala abda; rutv ca punar amtyn pcchati: bhavanta udyne kolhala abda ryate; ko 'trvatihate; amty kathayanti: deva kumr; yady eva parityakt may kumr; amty pdayor nipatya kathayanti: deva kamyat kumr; m parityajyantm iti; rj kathayati eva bhavatv iti; te pravsayitum rabdh rja pdayor nipatya kathayanti: deva yady eva yo 'smbhi srdha parijano gacchati sa yath na nivryate tathj dtum arhasi; rj j datt; te saprasthit; anuraktajanapads te; tai srdha mahjanakya saprasthita; saptadivasa potalakasya nagaradvram apvta sthita janakyasya nirgacchata; amtyai rje nivedita: deva yadi nagarasya dvra nvriyate na cirt potalaka nirvsa bhavatti; yady eva dvry vuta; tatas te kumr svakasvak bhaginr dynuprvea himavatprva nady bhagrathys tra kapilasya rier ramapadasya ntidram anuprpt; te tasmi chkhparakuraki ktv vsa kalpitavanta mg ca praghtya praghtya jvik kalpayanti; trikla ca kapilasya rier ramapadam upasakrmanti; abhinavayauvanamadkipt kmargetyartha bdhyamn utptpk klak (##) savtt; yvad aparea samayena kapilena rii tathvidh d p ca: kasmd yyam utptpuk; te kathayanti: mahare kmargetva bdhymahe; sa kathayati: svakasvak bhagins tyaktv vaimtkbhir bhaginbhi srdha vsa kalpayata; labhya mahare asmbhir eva kartu; labhya bhavanto yathpitat katriyai rjyaparibhraai; tatas te riivacana pramam iti ktv kmargdhyavasit prtiprmodyajt vaimtkbhir bhaginbhi srdha (##) krŬanti ramante paricrayanti; te tbhi sakrŬat ramamn paricrayat putr duhitara ca jt; te vddhi gat ______________________________________________________________ The cities of Kapilavastu and Devada kapilarii abdakaakatvd dhynn cittaikgrat nrgayati; sa kathayati: bhavanta avalokit bhavata; aham anyatra gamiymi; mahare kimartha; cittaikgrat nrgaymi, abdakaakni dhynni; mahare tvam ihaiva tiha; vayam anyatra gacchma; ki tu bhbhgam asmkam anuprayaccha; bhavanta obhana; ayas te mahtmna psitamanorathasdhak; tena sauvara bhgram dya nagarkrea udakadhrptair nagara mpita; kapilena rii te vsya vastu parityaktam iti kapilavastu kapilavastv iti saj savtt; te tatra vddhi gat; mahjanakya savtta; sabdhd vddhi na labhante; te cetas cittam jya devatbhir anyapradea upadarita; tais tatra gatv dvitya nagara mpita; devadria devadriam iti saj savtt; tatas te sagamya samgamya sajalpa kartum rabdh: bhavanto yad vaya nirvsit tat sadabhryopdnt; tad asmka na kenacid dvity sad bhry updtavy; ekayaiva santoa karaya iti; te ekm eva sad bhry pariamayanti; na dvitym; athparea samayena virƬhako rj priyn putrn samanusmaran amtyn mantrayate: hambho grmayas te kumr kva sprata; tair vistarerocita; deva kenacid adhikaraena nirvsit; te svakasvak bhaginr dya ita prakrnt; anuhimavatprve nady bhagrathys tre kapilasya rier ramapadasya ntidre vsa kalayanti; svakasvak bhagin pratykhyya vaimtkbhir bhaginbhi srdha krŬanti ramante paricrayanti; te krŬat ramamn paricrayat putr (##) duhitara ca jt; akya grmaya kumrair eva kartu; deva akyam; atha virƬhaka ikvkurja prva kyam abhyunnamayya dakiabhum abhiprasryodnam udnayati; aky bata kumr, paramaaky bata kumr iti; mahekhyena satvena v nicrit ky bata kumr; paramaky bata kumr iti ky iti saj savtt ______________________________________________________________ Successors to VirƬhaka aparea samayena virƬhaka ikvkurja klagata (##); rjybhinand rjye 'bhiikta; so 'py aputra klagata; ulkmukho rjyaivarydhipatye pratihpita; so 'py aputra klagata; karakar rj savtta; so 'py aputra klagata; hastiniyaso rj savtta; so 'py aputra klagata; npurako rj samvtta; tasya putra opuraka; opurakasya gopuraka gopurakasya gautam rja putraprapautkay naptpranaptkay kapilavastunagare pacapacad rjasahasry abhvan; tem apcimako daaratha ataratho navatiratha citraratho bijitaratho dharatha daadhanu atadhanu navatidhanu vijitadhanur citradhanu dhadhanur; dhadhanuo gautam dvau putrau sihahanu sihand ca; yvanta khalu gautam jambdvpe dhanurdhar sihahanus tem agra akhyta; sihahanor gautam catvra putr uddhodana uklodana droodana amtodana; uddh ukl dro amtik ceti duhitara; uddhodanasya dvau putrau bhagavn yum ca nanda; uklodanasya (##) dvau putrau; yum ca tiyo bhadraka ca kyarja; droodanasya dvau putrau mahnm yum cniruddha; amtodanasya dvau putrau yumn nando devadatta ca; uddhy suprabuddha putra; ukly putro ml; droy bhddl; amtiky aivala bhagavato rhula putra iti gautam rhule mahsamatavaa pratihita; ucchinn bhavanetr viko jtisasro nstdn punarbhava ______________________________________________________________ Buddha's remarks atha bhagavn yumato mahmaudgalyyanasya kathparyavasna viditv utthya niaa; niadyyumanta mahmaudgalyyanam mantrayate: sdhu sdhu maudgalyyana sdhu sdhu khalu tva maudgalyyana yas tva bhik purastc chkyn paura kulavamam rabhya dharmy kath kathayasi; punar api tva maudgalyyana abhkam api tva kyn paura kulavaam rabhya dharmy kath kathaya; tad e bhaviyati drghartram arthya hitya sukhya; tatra bhagavn bhikn mantrayate sma: udghta yya bhikava kyn paura kulavaam rabhya dharmy kath dhrayitu grhayitu vcayitu; tat kasya heto; arthopasahit bhikava kyn paura kulavaam rabhya dharmy kath; arthopasahit brahmacaryopasahit; yuktam eva bhikava raddhay pravrajitena kulaputrea kyn (##) paura kulavaam rabhya dharmy kath dhrayitu grhayitu vcayitum; atha kpilavastav (##) ky bhagavato bhëitam abhinandynumodya bhagavata pdau iras vanditv bhagavato 'ntikt prakrnt ______________________________________________________________ Sihahanu's reign tena khalu samayena kapilavastuni nagare sihahanur nma rj rjya krayati ddha ca sphta ca kema ca subhika ckrabahujanamanuya ca; devade nagare suprabuddho rjya rj krayati ddha ca sphta ca kema ca subhika ckrabahujanamanuya ca; suprabuddhasya rjo lumbin nmgramahi abhirp darany prsdik janapadakaly; devade 'nyatamo ghapati prativasaty ìhyo mahdhano mahbhogo vistravilaparigraho vairavaadhanasamudito vairavaadhanapratispardh; tasyrma pupasapanna phalasapanna lisapanno nnvihaganikjita; tasybhirmatay rj klnukla tatra gatv srdham antapurea ratikrŬ pratyanubhavati; lumbinys ta dv sph utpann; sa kathayati: deva mamaitam rmam anuprayaccheti; rj kathayati: ghapatisantako 'yam rma; katham anuprayacchmi; yadi tvam rmerthin anya tavrthya obhanatara kraymti; tato rj suprabuddhena lumbiny arthya tadviiatara rma krita; tasya lubinvana lumbinvanam iti saj savtt; sihahanor drghartram ayam saka: aho bata me kule cakravart utpadyeta iti; suprabuddhasypi rjo drghartram ayam saka: aho bata me sihahanun srdha sabandha syd iti; yvat tasyparea samayena devy srdha krŬato ramamasya paricrayata klntarea patn pannasatv savtt; s an v navn v msnm atyayt prast; drik jt abhirp darany prsdik sarvgapratyagopet; (##) tasy rpaobhay suprabuddho rj sntapuro devadanivs janakya ca para vismayam upagata; sandigdhaman ca savtta: kim iya drik hosvid vivakarmanirmiteya myeti; tasys tri saptakny ekaviatidivasn vistarea jty jtimaha ktv nmadheya vyavasthpyate: ki bhavatu driky nmeti; amty kathayanti: deva devadanivsijanaky rathyvthcatvaraӭgakeu vipravadante; kecit kathayanti: drik evsau prvakarmavipkbhinipann eva vararpaobheti; apare kathayanti: nsau drik; kitarhi vivakarmanirmit s myeti tasmd bhavatu driky myeti nma; tasya myeti nma kta; my drik abhyo dhtrbhyo 'nupradatt prvavad yvan mahat savtt; s naimittikair vykt; putra janayiyaty anekalakaasapanna; rj bhaviyati balacakravart; bhyo 'py asya krŬato rammasya paricrayata duhit (##) jt pratirp darany prsdik paramay varapukalatay samanvgat; tasy janmani sarva tan nagaram udrevabhsenvabhsita; na csy akyate sarvath rpaobh varayitu; yath myys tasy api vistarea jtau jtimaha ktv nmadheya vyavasthpyate; ki bhavatu drik nmeti; amty kathayanti: asy rpaobh yan my vyatiricya vartate tasmd bhavatu mahmyeti; spy unnt vardhit mahat savtt; s naimittikair vykt; putra janayiyati dvtriat mahpurualakaai samalakta; sa rj bhaviyati cakravartti; suprabuddhena rj sihahanor dto 'nupreita; dve duhitarau jte my mahmy ca; tatraik vykt putra janayiyati lakaasapanna; sa rj bhaviyati balacakravartti; dvity vykt putra janayiyati dvtriat mahpurualakanai (##) samalakta; sa rj bhaviyati cakravartti; anayor ybhipret uddhodanasya kumrasyrthynayeti; sihahanun pratisandeo datta, dvbhym api kumrasya prayojana; ki tu na dve sade bhrye ekasyopasthpayitavye iti yaiva vykt putra janayiyati dvtriat mahpurualakaai samalakta sa rj bhaviyati cakravartti, e tvat pratū; dvityy arthya gaam avalokayiymti; tena s pacaataparivr preit; tena khalu samayena kyn pav nma kha prativiruddh; ky sabhya rja sihahano sakam upasakrnt; deva pavai khaair upadrut sma, shyya kalpayeti; sa kathayati bhavanto vddho 'ha na aknomi tai srdha sagrmayitu; deva uddhodana kumram anupreaya; samayato 'nupreaymi yadi kumrasya yathbhipreta vara prrthayato 'nuprayacchata; te kathayanti: deva eva bhavatu prayacchma; rj caturaga balakya datv uddhodana kumra preita; tena te kha hataprahatavidhvast kt; tata ky paritu sihahano rja sakam upasakrnt; deva kumrea pav kha hataprahat vidhvast kt; paritu sma; vada kumrasya ka varam anuprayacchma; bhavanta kyai kriykra kta na kenacid dve sade bhrye upasthpayitavye iti; deva ki mucyat kriykra; sa kathayati: sutar baddhavyo na moktavya; ki tu kumrasyaika varam anuprayacchatha, dvity sad bhrym upasthpayitu; deva obhanam; eva kriyat; tata sihahanun suprabuddhasya lekho 'nupreita avalokito may gaa; dvity duhitaram anupreayeti; tena spi pacaataparivr preit; uddhodanena kumrea dve api parite (##) ______________________________________________________________ uddhodana succeeds Sihahanu and the descent of the Buddha yvad aparea samayena sihahan rj klagata; kapilavastuni uddhodano rj rjya krayati ddha ca kema ca subhika ckrabahujanamanuya (##) ca; so 'parea samayena mahmydevy srdham upariprsdatalagato nipuruea tryea krŬati ramate paricrayati; dharmat hy e tuitabhavanastho bodhisatva pacabhir avalokanair lokam avalokayati jtyavalokanena devalokanena klvalokanena vavalokanena stryavalokanena ca; (1) kena kraena bodhisatv jtyavalokana kurvanti? tuitabhavanasthasya bodhisatvasyaiva bhavati; kdy jtau bodhisatv pratisandhi ghantti; payati brhmaakule v katriyakule v; tatra kadcid brhma uccakulasamat bhavanti; kadcit katriy; idn tu katriy uccakulasamat, yanv aha katriyakule pratisandhi ghy; m me syur atonidna pare vaktra bodhisatvena garhayy jtau pratisandhir ghta iti; tath hi bodhisatvenndiklnam ankepasavartanya karma ktam upacitam; ; anena kraena bodhisatv jtyavalokana kurvanti; (2) kena kraena bodhisatv devalokana kurvanti? bodhisatvasyaitad abhavat: kdi dee bodhisatv pratisandhi ghantti; payati yo 'sau dea ikulimlgomahisapanno bhaikukaatakalilo dasyujanavivarjita ryajandhyuita; tasyaiva bhavaty aya madhyadea ikulimlgomahisapanno bhaikukaatakalilo dasyujanavivarjita ryajandhyuita; yanv aha madhyadee pratisandhi ghy; m me syur atonidna pare vaktra bodhisatvena (##) pratyanteu janapadeu pratisandhir ghta iti; tath hi bodhisatvenndiklnam ankepasavartanya karma ktam upacitam; avandhyaphaladharmadeik hi buddh bhagavanta; anena kraena bodhisatv devalokana kurvanti; (3) kena kraena bodhisatv klvalokana kurvanti? bodhisatvasyaitad abhavat; kde kle bodhisatv jabdvpe pratisandhi ghanti; utkare vartamany prajym ativarasahasryui prajym rdhva pratisandhi na ghanti; apakare atavaryu manuy ghanti; kena kraena bodhisatv ativarasahasryui manuym rdhva pratisandhi na ghanti? ativarasahasryuo hi manuy durudvejy bhavanti; dusavedy ja mdvindriy pramatt sukhabahul satynm abhjanabht; apakare 'py arvg varaatasya pacakay udrikt bhavanti; tadyath yukaya kleakaya satvakayo dikaya kalpakaya ca; m me syur atonidna pare vaktra pacakayodrikte kle bodhisatvena pratisandhir ghta iti; tath hi bodhisatvenndiklnam ankepasavartanya karma ktam upacitam; avandhyaphaladharmadeik (##) ca buddh bhagavanta; anena kraena bodhisatv klvalokana kurvanti; (4) kena kraena kulvalokana kurvanti? bodhisatvasyaiva bhavati; kde kule bodhisatv pratisandhi ghantti; payati yat kulam uccasamatam anupkruacritra yvad saptama mtmaha paitmaha yugam updyeti; tasyaitad abhavad aya kyavaa uccakulasamato yvan mahsamatam updynupkruacritra ca yanv aha rja uddhodanasya kule pratisandhi ghy; m me syur atonidna pare vaktra pratyavare kule bodhisatvena pratisandhir ghta iti; tath hi bodhisatvenndiklnam ankepasavartanya karma (##) ktam upacitam; avandhyaphaladharmadeik ca buddh bhagavanta; anena kraena bodhisatv vavalokana kurvanti; (5) kena kraena bodhisatv stryavalokana kurvanti? bodhisatvasyaiva bhavati; kdy striy kukau bodhisatv pratisandhi ghantti; payati y str rpavat bhavati lavat kulavat kulin kulavardhan prvabuddheu ktapraidhn aho batha buddhasya mt sym iti; aknoti bodhisatva daamsa kuki dhrayitu; na ca svrtha hpayati; tasyaiva bhavati iya mahmy yvad saptama mtmaha mtmaha paitmaha yugam updynupkruacritr rpavat lavat kulin kulavardhan; aknoti bodhisatva daamsa kuki dhrayitu; na ca svrtha hpayitum; tath hi mahmy prvabuddheu ktdhikrapraidhn aho batha buddhamt sym iti; m ca me syur atonidna pare vaktra alakaasapanny striy kukau bodhisatvena pratisandhir ghta iti; tath hi bodhisatvenndiklnam ankepasavartanya karma ktam upacitam; ; anena kraena bodhisatv stryavalokana kurvanti; atha bodhisatva paca vyavalokanni vyavalokya a kmvacarn devs trir anurvayati ito 'ha mrs tuitd devanikyc cyutv manuyeu pratisandhi grahūymi rja uddhodanasygramahiy kukau; tasya putratvam adhigamya amtam adhigamiymi; yo yumkam amtenrth sa manuyeu pratisandhi ghtu bhyo madhyadea iti; evam ukts tuitakyik dev bodhisatvam idam avocan: yat khalu bodhisatva jny etarhi kalikaluo loka krrasantnapraj kulkta ca jabdvipa abhis trkikai abhir nuravikai abhi sampattbhi; tatra a trkik katame? tadyath praa kyapa (##) maskar goliputra sajay vairaputra ajita keakabala kakuda ktyyano nirgrantho jtiputra; a nusravik katamas tadyath katyo brhmaa roatyo brhmaa, cog brhmaa brhmyur brhmaa (##) pukarasri brhmaa lohitya ca brhmaa; a pratipattra katame? tadyath udrako rmaputra; arìa klma subhadra parivrjaka sajay mava asitarii urubilvkyapa ca jaila; iha tu bodhisatvasya dvdaayojanni dharmaravartham sanaprajapti prajpyate; asmka caiva bhavati: yam asmka tuitabhavanastho bodhisatvo dharma deayiyati ta vaya dharma rutv tath tath pratipatsymahe; yathpitad asmka bhaviyati drghartram arthya hitya sukhyeti; evam ukto bodhisatva tuitakyikn devn idam avocat: tena hi mr sarvavdyni prahayantm iti ______________________________________________________________ Descent from the Tuitas tuitakyikbhir devatbhi sarvavdyni prahatni; bodhisatvenpi sakham prybhihita: kataro 'tra mr odrika abda? akhaabdo bhagavan; yathya mr akhaabda sarvavdyny abhibhyvasthita evam evha jambdvpam avatrya a trkikn, a nuravikn, a ca pratipattrn abhibhymtam adhigamiymi; amtena jagat santarpayiymi; anityatakham prayiymi; nyatbher tìayiymti; nairtmyasihanda nadiym iti viditv gth bhëate: sihaika pramathati naikavpadaughn vajraiko vilikhati naikagaailn / akraiko vijayati naikadnavendrn sryaiko vimathati naikam andhakram // (##) yo yumka mr amtenrth sa madhyadee pratisandhi ghtu; asu mahnagarev iryataha; akrasya devendrasyaitad abhavat: aya bodhisatvo bhagavn mahmyy devy kuku pratisandhi grahtukma; yanv aham asy ojopasahra kury kuki ca viodhayeyam iti viditv akrea devnm indrea mahmyy devy ojopasahra ktavn; kuki ca odhitavn; tatas tuitabhavanastho bodhisatva pacvalokitni vyavalokya a kmvacarn devs trir anurvya gajanidaranena rtry madhyame yme mhmyy devy kukim avakrnta; ha ca jagatparitraktapratijo devn upmantrya tata cyuto 'sau / ikvkuvae pravivea kukim sandhybhrarjm iva blasrya // ______________________________________________________________ Conception; auspicious signs in the dream tath hi mahmy catura svapnn payati; (1) adanto me veto hastinga kuki bhitv pravia; (2) upari vihyas gacchmi; (3) mahailaparvatam abhiruhmi; (4) mahjanakyo me prama karotti; tay raja uddhodanyrocitam; rj amtynm j datt; bhavanta hyant svapndhyyavida naimittik ca brhma iti; tai ca svapndhyyavido naimittik ca brhma ht; tato rj tem svapnni niveditni; te kathayanti: deva yath stre da, putra janayiyati dvtrianmahpurualakaai samalaktam; saced gh agram adhyvatsyati, (##) rj bhaviyati cakravart; sacet keamary avatrya këyi (##) vastry cchdya samyag eva raddhay agrd anagrik pravrajiyati, tathgato bhaviyaty arhan samyaksabuddho vighuaabdo loka iti antaroddnam: cyutir devaputro ratanam aga rntavratamnasam ______________________________________________________________ The Buddha in mother's womb dharmat khalu yasmin samaye bodhisatvas tuitd devanikyc cyutv mtu kukim avakrnto 'tyartha tasmin samaye mahpthivclo 'bht; sarva cya loka udrevabhsena sphuo 'bht; y api t lokasya lokntarik andhs tamaso 'ndhakratamisr yatremau srycandramasv evamahardhikv evamahnubhvv bhaybh na pratyanubhavata, t api tasmin samaye udrevabhsena sphu abhvan; tatra ye satv upapanns te svakam api bhu praghta na payanti; te tay bhay anyonya satvn dv sajnate anye 'pha bhavanta satv upapann anye 'pha bhavanta satv upapann iti yathaiva megho vipula susabhto bahdako mrutavegaprerita / tathopama kukim ivkraman muni cird ghana srya ivbhyupgata // avabhsayitveha dia samantata pthak ca lokntariks tamovt / yadkramat kukim atulyavikramas tath tadsd iyam atra dharmat // (##) dharmat khalu yasmin samaye bodhisatvo bhagavn mtu kuksv avakrnta tasmin samaye akro devendr caturo devaputrn mtur rakakn sthpayaty asihastn, prsahast chaktihastn tomarahastn, m kacid bodhisatva viheayiyati manuyo v amanuyo veti; dharmat khalu yasmin samaye bodhisatvo mtu kukv astht koogata evsthd amrakito garbhamalena, juvramalena, rudhiramalena, anyatamnyatamena vucin vipraktena; tadyath mairatna kikaratne upakipta naiva mairatna kkaratnena lipyate, npi kikaratna mairatnena; evam eva yasmin samaye bodhisatvo mtu kukv astht koogata evsthd amrakito garbhamalena, juvramalena, rudhiramalena anyatamnyatamena v aucin vipraktena; tadyath mairatna; dharmat khalu yasmin samaye bodhisatvo bhagavn mtu kukv astht tam ena tasmin sasmaye mt sarvam antakukigata paripra payati; tadyath mair ago vairya ubhro jtimn accho viprasanno 'nvila pacaragike stre 'rpita syt; tadyth nle pte lohite 'vadte mäjihe; ta cakumn puruo dv jnyd ida stram aya mai; stre mair arpita; evam eva bodhisatvo yasmin samaye mtu kukv astht tam ena tasmin samaye mt sarvam antakukigata paripra payati; dharmat khalu yasmin samaye bodhisatvo bhagavn mtu kukv asthn nsya tasmin samaye mt rntaky v 'bht klntaky v yaduta bodhisatva dhrayant; dharmat khalu yasmin samaye bodhisatvo bhagavn (##) mtu kukv astht tasmin samaye mt yvajjva pacavratapadni samdattavat; yvajjva prtipta prahy prtiptt prativirat; adattdnam, ahrahmacarya, mvda surmaireyamadyapramdasthn prahya surmaireyamadyapramdasthnt prativirat; prn ahant ndattam dadau; m nvocat; na madyalolup 'bht; abrahmacaryd virat ca maithunt siddhrthamt; iyam atra dharmat; dharmat khalu yasmin samaye bodhisatvo bhagavn mtu kukv asthn nsya mt tasmin samaye purueu mnasa nibaddhavat yaduta kmopasahitam; na rajyate kleeu; na csy kmaheto paridahyate mana; na csya mt purueu mnasa badhnti kmaguopasahitam ______________________________________________________________ Pains of childbirth atha mahmyy dohada utpanna aho batha caturbhyo mahsmudrebhya pnya pibeyam iti; tay raje uddhodanyrocitam; rj uddhodanena naimittikn niveditam; kimartha devy ayam evarpo dohada utpanna; naimittikair vykta: deva dev kumr janayiyati; dvtriat mahpuruaai samalaktamrti pravrajitv sakala jeyrava psyati; rjbhihitam; yady asy mahsamudrt pnya dyate, ki tat syt; vyaga putra janayet; rjbhihita: mama tvat uddhodanasyvikalga putro bhaviyatti; tena khalu samayena kapilavastuni raktko nma parivrjakas tihati indrajle ktv; rj tasyhya niveditam; tena tasy upariprsdatalagaty yvac caturo mahsamudrn darayitv pnya dattam; tasy yo dohada utpanna sa (##) prativigata; punar apy asy dohada utpanna aho bata sarvabandhanamoka kriyeteti; rj sarvabandhanamoka kta iti tasy yo dohada utpanna sa prativigata; punar apy asy dohada utpanna aho bata dnni dyeran puyni kriyerann iti; rj dnni dattni puyni ktni; tasy yo dohada utpanna sa prativigata; punar apy asy dohada utpanna; aho batham udynni payeyam iti; rj udynni daritni; tasy yo dohada utpanna sa prativigata; punar apy asy dohada utpanna aho batham udyne tiheyam iti; rja suprabuddhasya lumbin nmodynam; tasya uddhodanena rj sandia duhit te udyna nirgantukm; udyna odhayeti; tena pauruey j datt, bhavanta udyna odhayateti; tair udyna odhitam; tata s paricriksahy nirgat; tatas tay lubinvane vicaranty sapupita aokapdapo da; s tam avalokyvasthit prasavitukm ______________________________________________________________ The birth of the Buddha and the accompanying wonders akro (##) devendra salakayati: bodhisatvamt hrmat; na aknoti mahjanaparivt prasavitum; upyasavidhna kartavyam iti; tena tumula vtavara nirmitam; tensau mahjanakya samantd vidruta; tata akro devendra vddhadhtrvaram tmnm abhinirmya mahmyy purastd avasthita s prasavitum rabdh; bodhisatvo nirgaccha chakrejinaiky pratighta; sa garbhavsapariklnta; atha bodhisatvasyaitad abhavat: madaprpto 'ya akro bhaviyati may bodhisatva pratcchita iti; viditv vajraarram tmnam adhihita; akro devendra kapayitum rabdho bodhisatvenbhihita; muca muca kauika apaihi purastd iti; (##) , yasmin samaye bodhisatvo bhagavn jta tasmin samaye mahpthivclo 'bht; prvavad yvad anye 'pha bhavanta satv upapann anye 'pha bhavanta satv upapann iti; dharmat khalu yasmin samaye bodhisatvo bhagavn mtu kuker nikrnta koogata ivsir nikrnta amrakito garbhamalena juvramalena rudhiramalennyatamnyatamena v aucin vipraktena; dharmat khalu yasmin samaye bodhisatvo bhagavn mtu kuker nikrnto nsya tasmin samaye mt nia v 'bhn nipann v; sthitaiva s katriy katriya prast; dharmat khalu spratajto bodhisatva saptapadni prakrnta parighto na kenacit; caturdia ca vyavalokayati; vca ca bhëate, iya prv dik prvagamo bhaviymi nirvya, iya daki dakiyo bhaviymi ktsnasya ; dharmat khalu spratajtasya bodhisatvasya mtur janayitry purastn mahad udapna prdurbhta vriniyandi; yato 'sya mt udakenodakakryam akrt; dharmat khalu spratajtasya bodhisatvasya devat antarikt divyny utpalni kipanti; padmni, kumudni, puarkny agarucrni, tagaracrni; candanacrni, tamlapatracrni, (##) divyni ca mndravi pupi kipanti; divyni ca vdyni pravdayanti antaroddnm utpdakoasthiti sapta padni dve vridhre, udapna devat yad kyamunir bodhisatvo jta tad catur rj putr jt, rvastym arìabrahmadattasya putro jta; arìabrahmadattasyaitad abhavat: mama putrasya janmani prasanna prasanna iva janapada khyti; tasmd bhavatv asya prasenajit iti nma, rjaghe nagare mahpadmasya rja putro jta; tasyaitad abhavat mama putrasya janmani dityabimbenevodayat loko 'vabhsita; bimby ca putra; bhavatv asya bimbisra iti nma; kauby atnkasya rja putro jta; tasyaitad abhavat: mama putrasya janmani (##) dityenevodayat loko 'vabhsita; bhavatv asyodayana iti nma; ujjayany nagarym anantanemino rja putro jta; anantanemino rja etad abhavat mama putrasya janmani pradyoteneva loko 'vabhsita; bhavatv asya pradyota iti nma; tac ca naivam; api sarva tad bodhisatvnubhvt. ______________________________________________________________ Asita, Nlada and the yaka kyavardhana kikindhe parvate asito nma rii prativasati savartanyakualo vivartanyakuala ca tasya nlado nma bhgineya; sa tasya klena kla savartanyavivartanya kathayati; sa tasya sake pravrajita; bodhisatvasya (##) bhagavato janmani sarvaloka udrevabhsena sphuo 'bht; tena khalu samayena nlado guh praviya dhyyati; sa tam avabhsa dv asitam uvca; updhyya updhyya utpadyante hi ki sarve yugapat bhskar iha / tath hi saguh ail dpt iva gabhastibhi // asitas tv abravt tk bhano t tv iya prabh / tad asmin praviaty bhir nnam e muniprabh // nikrmati dhruva kuke bodhisatvo mahdyuti / iya nikrmatas tasya mhsatvasya nirmal / prabh käcanasak lokeu vist triu // nlada kathayati: updhyya gacchmo bodhisatva payma; sa kathayati: vatsa idn bodhisatvo mahekhyamahekhybhir devatbhir kro viharati; sthnam etad vidyate yad vayam avaka na lapsymahe; yad bhagavn kapilavastu praveito bhavati, nma csya vyavasthpitam, tad vaya daranyopasakramiyma iti; yam eva divasa bodhisatvo bhagavn jta tam eva divasa rja uddhodanasya chandakapramukhni pacopasthyakaatni jtni; cchandikpramukhni pacopasthyikaatni ; pacahastinatni prastni; pacavaavatni pacabhir nidhiatair mukhny upadaritni; prtismai ca koarjabhi karapratyay upanibaddh ______________________________________________________________ Names of the bodhisatva amtyai rje uddhodanya yathvtta samkhytam; rj salakayati: mama putrasya janmani sarvrth sarvakarmnt ca paripr; bhavatu kumrasya sarvrthasiddha iti nma; tatra bodhisatvasyeda prathama nmadheya vyavasthpita yaduta sarvrthasiddha (##) iti; kapilavastuni nagare kyavardhano nma yako naivsika; carita kyn, yasya kasyacit chkyasya putro v jte duhit v sa kyavardhanasya pdbhivandako nyate; rj paurueym j datt: gacchata bhavanta kumra kyavardhanasya yakasya pdayor nipatya ptayata iti; eva deva ity amty rj uddhodanasya pratirutya, bodhisatva catratnamay ibikm ropya kapilavastunagara praveayitum rabdh; kpilavstav ky ca rabhas karka shasik ca; te bodhisatvasya praviato munaya iva sthit; rj uddhodana salakayati: ime kpilavstav (##) ky ca rabhas karka ca kumrsya praviato munaya ivvasthit; bhavatu kumrasya kyamunir iti nmeti; tatra bohisatvasya dvitya nma vyavasthpita yaduta kyamunir iti; bodhisatva yavardhanasya yakaya bhavanasasmpa nta; adrkc chkyavardhano yako bodhisatva bhavanasampam gata; dv ca punar bhavann nirgamya sarvakyena bodhisatvasya pdayor nipatita; janakyena rj uddhodanya niveditam: deva kyavardhana eva yako bodhisatvasya pdayor nipatita iti; rutv ca rj kathayati: bhavanto dev api kumrasya pdayor nipatanti; devnm apy aya deva; tasmt bhavatu kumrasya devtideva iti nma iti; tatra bodhisatvasya ttya nmadheya vyavasthpita yaduta devtideva iti; spratajto bodhisatva mtpitbhy dhtryai datta: aya te dhtri kumra klena klam udvartayitavya, klena kla snapayitavya, klena kla bhojayitavya, klena kla samyak sukhena parihartavya iti; tam ena dhtr ttamanttaman ubhbhy pibhy pratighya, klena klam udvartayati, klena kla snapayati, klena kla bhojayati, klena klam samyak sukhena pariharati; apdn ye gandh sumanojarp tair vilipya, sarvlakrair alakta pitu uddhodanasynuprayacchati; tam ena rj uddhodano ghtv, ake nidya, puna puna prekate harajta (##) ______________________________________________________________ Predictions of the naimittikas dharmat khalu spratajta bodhisatva mtpitarau brhman, naimittiknm, vipacanaknm copadarayata: kaccid bhavanta samanvgata kumro dvtriat mahpurualakaai? yai samanvgatasya mahpuruasya (##?) dve gat bhavato, nny; saced gh agram adhyvasati, rj bhavati cakravart, cturant vijet, dhrmiko, dharmarja saptaratnasamanvgata; tasyemny evarpi sapta ratnni bhavanti; tadyath (1) cakraratnam, (2) hastiratnam, (3) avaratnam, (4) mairatnam, (5) strratnam, (6) ghapatiratnam, (7) pariyakaratnam eva saptamam; pra csya bhavati sahasra putr r vr vargarpi parasainyapramardaknm; sa imm eva samudraparyant mahpthivm akhilm akaakm anutpŬm adaenastrea dharmea samenbhinirjitydhyvatsyati; sacet keamarv avatrya këyi vastry cchdya samyag eva raddhay agrd anagrik pravrajati tathgato bhavaty arhan sayaksabuddho vighuaabdo loka iti; tathya deva samanvgata kumro dvtriat mahpurualakai; yai samanvgatasya mahpuruasya dve gat bhavato nny; sacet gh agram adhyvasati, rj bhavati cakravarti, cturant vijet, dhrmiko dharmarj prvavad yvat tathgato bhavaty arhan samyakasbuddho vighuaabdo loke ______________________________________________________________ Lakaas of a mahpurua katamni tni bhavanto dvtriat mahpurualakani? yai samanvgatasya mahpuruasya dve gat bhavato nny; prvavad yvad vighuaabdo loke (##) (1) supratihitapdo deva kumra; apdn supratihitatvt pdayo samam kramate mahm; ida kumrasya mahpuruasya mahpurualakaam; (2) adhastc csya pdatalayo cakre jte sahasrre, sanbhike sanemike, sarvkraparipre; ida deva kumrasya mahpuruasya mahpurualakaam; (3) drghgulir deva kumra (4) yatapdprir (5) mdutaruapipda; mdukam asya pipda tadyath tlapicur v karpsapicur v; ida deva kumrasya mahpuruasya mahpurualakaam; (6) jlinpipdo deva kumra; jliny asya hastayo ca pdayo ca, tadyath abhijtasya hasarjasya; ida deva kumrasya mahpuruasya mahpurualakaam; (7) ucchkhacro deva kumra; (8) ejagha; (9) anavanatakya anavanamanena kyena ubhau jnumaalv mri parmri; ida deva kumrasya mahpuruasya mahpuruaam; (10) koogatavastiguhyo deva kumra; koogatavastiguhya tadyath abhijtasya hastyjneyasya v avjneyasya v; ide deva kumrasya mahpuruasya mahpurualakaam; (11) nyagrodhaparimaalo deva kumra; yvn kyena tvn vymena, yvn vymena tvn kyena; ida deva kumrasya mahpuruasya mahpurualakaam; (12) rdhvgaromo deva kumra; (13) ekaikaroma; ekaikam asya roma kye jta nlam, kualajtak pradakivartam; ida deva kumrasya mahpuruasya mahpurualakaam; (14) suvaravarasako deva kumra; vymaprabha käcanasannibhas tvak; (15) skmacchavi; apdn skmatvc cchave rajomalam asya kye na santihate; ida deva kumrasya mahpuruasya mahpurulakaam; (16) saptotsadakyo deva kumra; saptotsad kye jt; dvau hastayor dvau pdayor dvu asayor eka grvym; ida deva kumrasya mahpuruasya mahpurualakaam; (##) (17) citntarso deva kumra, (18) sihaprvrdhakyo (19) bhadjugtr, (20) susavtaskandha, (21) catvriaddanta, (22) samadanta (23) aviraladanta, (24) ukladara, (25) simhahan (26) rasarasgraprpta; ida deva kumrasya mahpuruasya mahpurualakaam; (27) prabhtatanujihvo deva kumra; apdn pradhtatvt tanutvc ca jihvy mukhj jihv niramayya sarva mukhamaala chdayati yvat keaparyantam updya; ida deva kumrasya mahpuruasya mahpurualakaam; (28) brahmasvaro deva kumra, kalavikamanojabh dundubhisvaranirghoa; ida deva kumrasya mahpuruasya mahpurualakaam; (29) abhinlanetro deva kumra, (30) gopakm; (31) uūair; (32) r csya bhruvor mdhye jt vet akhanibh pradakivart; ida deva kumrasya mahpuruasya mahpurualakaam; imni tni (##) deva kumrasya mahpuruasya mahpurualakani, yai samanvgatasya dve gat bhavato nny; prvavad yvad vighuaabdo loke; yadi ca kumro na pravrajiyati rj bhaviyati cakravart ______________________________________________________________ Beauty and other qualities of the bodhisatva dharmat khalu sapthajtasya kyamuner bodhisatvasya mt janayitr klagat; samanantaraklagat prate trayastriaddevanikye upapann; dharmat khalu kyamunir bodhisatva abhirpo daranya prsdika; atikrnto mnuavaram asaprpta ca divya vara; apdnm nar ca nrya ca nirkams tpti na gacchanti; muda labhante; tadyath jbnadamay suvaranik karmraparim ahate pukambala upanikipt atyartha bhsate tapati virocate; evam eva kyamunir bodhisatva abhirpo daranya prsdika atikrnto mnua vara asaprpta ca divya vara; dharmat khalu kyamunir bodhisatvo mahjanakyasya priya cbhn manpa ca; apdn mahjanakyam (##) asensa samparivartayati, tadyath radaka padma mahjanakyasya priya ca manpa ca; apdn mahjanakyas tat pin pi savrayati; eva prvavat antaroddnam: animiavipkadharma ca valgusvara ca paita udynam // dharmat khalu spratajto bodhisatva animia; rpi payan nsau nimiati; tadyath devs trayastri; dharmat khalu spratajto bodhisatva prvakarmavipkajena divyena caku samanvgato yensu payati div ca rtrau ca samantayojana; dharmat khalu spratajto bodhisatva valgusvara cbhn madhurasvara ca manojasvara ca; tadyath haimavata akunako valgusvara ca madhurasvara ca manojasvara ca; evam eva spratajto bodhisatvo valgusvara cbhn madhurasvara ca manojasvara ca; dharmat khalu spratatajto bodhisatva paito 'bhd vyakto medhv tantropamikay mmsiky prajay samanvgata; apdn rja ca uddhodanasyrthdhikaraena niadya gabhram arthapadavyajana prajay pratividhyati ______________________________________________________________ The arrival of Asita and Nlada tato nlada kathayati: updhyya bodhisatva kapilavastuni praveita; nmatraya ca vyavasthpitam; idn gacchmo bodhisatva daranya iti; sa kathayati; eva kurma; tau saprasthitau; bodhhisatvnubhvd ddhe parihau; padbhym eva kapilavastunagara praviya rja uddhodanasya ghadvra gatau; tata asitariir dauvrika purua mantrayate: gaccha bho purua raja uddhodanasya gatv kathaya, asitariir dvri tihati, deva draukma iti; tena praviya (##) rje niveditam; rj kathayati, praviatu ko bhavantam asita vrayati; sa pravia; rj uddhodanena satkrapurassaram arghapdyena pjita sane datte niaa; rj uddhodanena kathlpena pratisamodybhihito: mahare kim gamanaprayojitam (##); sa kathayati: mahrja tava putradaranya vayam ihgat, lokajyehasya vinyakasya muner daranya; yady eva muhrta tvad udkasva, supta kumro yvat pratibuddhyata iti; sa kathayati suptam eva paymi; eva kuru; sa payati; yvad bodhisatva animia; rpi payati na nimisn; sa gth bhëate haynm iva jtynm ardhartrvayinm / nhitakryn nidr cira netreu tihati // iti tata spratajto bodhisatvo dhtry ake ghtv rier upanmita; asitena rii ubhbhy pibhy pratighta; muhrta nirkya kathayati: deva darita kumro brhman naimittikn vipacanaknm? rj kathayati darita; kim tair vyktam? rj bhaviyati cakravart, prvavad yvad vighuaabdo loke; athsitariir bodhisatva dv gth bhëate bhra mati prthiva trkik yugntakle na hi cakravart / aya tu puyottamadharmakoo buddho bhaviyaty abhijitya don // avyaktair bhavati hi lakaair narendro dvpnm adhipatir vara caturm / suvyaktair bhavati hi lakaair munndro sabuddho naravara dharmacakravart // iti (##) viditv tmana yuprakara vyavalokayitum rabdho bodhisatvasya cbhisabodhi yvat; payati bodhisatva eknnatriatko vayas ghn nirgamiyati; avari dukara cariyati; tato 'mtam adhigamiyati; tmana payaty antaraiva klakriym; so 'sruparykulekao vyavasthita; rj uddhodano dv santrastamatir gth bhëate nar ca nrya ca hi ya samkya tpti na gacchanti muda labhante / dveha ta prtikara ubhgam kasmt sabëpa vadana mahare // na me kumrasya bhaya kutacid yukayo v samupasthita syt / tat sdhu me kipram ida vadasva tavruptena vikapito 'smi // asito 'pi ir gth bhëate asyoparid yadi vajravara nabhapramukta prapatet pracaam / mahmuner naikaarraclyam apy ekakam kapayitu samartham // mahgnayo vyubalapraverits tkni atri sudruni / via ca ghor urag ca tk kaa naeyu patit kumre // bhayrditnm abhayapradt audaryabhmi karuvihr / (##) ktsnasya lokasya bhaya sa hanti bhaya bhavet tasya kuto narendra // sabrahmakyasya divaukasdy kurvanti rak satata madtmana / magtman rehatamasya loke bhaya bhavet tasya kuto narendra // saprekya tu sv npate vipatti rodimy aha yena labhe na nti / aya sa satvottamadharmakoo yo 'ha mariymy anavptakrya // te dhanyapuy ca gatajvar ca ye dharma asypratimnasya / royanti dharma vadat varasya rutv ca ysyanti par prantim // ______________________________________________________________ Asita's departure asitari kliasantna salakayti: aha bodhiatvasynubhvd ddhe pariha; sayadi padbhy gamiymi (##) mahjanakyo m pratarkayiyati rj ca ; iti viditv kathayati: deva tavya drghartram saka, aho batsitari, padbhym eva kapilavastu pravied iti; so 'ha padhbhym kapilavastu pravia; idn padbhym eva nikramiymi; tva mrgaobh ca krayeti; rj uddhodanena amtynm j datt: gacchata bhavanto nagaraobh mrgaobh ca krayata rathyvthcatvaraӭgakeu ghavaghoam; asitirii padbhy kapilavastuno nagarn nikrmati; yad va ktya v karaya v tat kurudhvam iti; eva devety amtyai rja pratirutya kapilavastunagaram apagataarkarakahalla (##) vyavasthpitam, candanavripariiktam surabhidhpaghaikopanibaddham muktapallavadmakalpam, ucchritadhvajapatka; rathyvthcatvaraӭgakesu ghatvaghoaa kritam: ӭvantu bhavanta kapilavstav ky asitari kapilavastuno nagarn nikrmati; yad va ktya v karaya v tat kurudhvam iti; tato 'sau kliabuddhi ktopacr rj uddhodanenmtyagaaparivtennekai ca kpilavstavair brhmaaghapatibhir anugamyamno madhyamadhyena nagarasya paray vibhty kapilavastuno nikrnta; rjna nivartya yatheagatipracratay saprasthito 'nuprvea kikindha parvatam anuprpta; sa tam adhiruhya ita cmuta ca paribhraman yathbhipretasthnasamanveaay anyatamasmin pradee niaa; tatas tena mrgarama prativinodya dhynny utpditni; ddhi cbhinirht; yvad aparea samayena asitariir glna savtta; sa upasthyate mlagandhapatrapupaphalabhaiajyai; tathpy asau hyata eva; tato 'sya nlada arrvasth paricchidya kathayati: updhyya yatkicid vaya pravrajits tat sarvam amtrthino mtagaveia; saced updhyyenmtam adhigatam asmkam apu amtena savibhga karotv iti; sa kathayati: mava aham api yatkicit pravrajita sarva tad amtrth amtagavei; na ca maymtam adhigatam; api tu ya ea kyn kumra utpanna eo 'mtam adhigamiyati; amtena jagat santarpayiyati; tasyntike pravraja; pravrajya ca tena jtivda kartavyo na gotravdo na mavakavda; kevala tu pravrajya brahmacarya caritavyam; amtdhigame codyoga karaya; tatas te amta bhaviyati; iti viditv gth bhëate prcnn eva seva tvam anveas tathgatam / durlabha darana bhavati sabuddhn yaasvinm // ity uktv sarve kaynt nicay patannt samucchray / sayog viprayognt maranta hi jvitam // (##) ity uktv kladharmea sayukta; tato nladas tasya arre arrapj ktv (##) vras gatvvasthita; sa tatra pacamavakaatni brhmaakn mantrn vcayati; nlada ktyyano gotrea; tasya ktyyana ktyyana iti saj savtt; so 'bhisambuddhabodher bhagavata sakam upasakramiyati; ta bhagavn ktyyanvavdenvabodhya sasrakntrd uttrya atyantanihe yogakeme nirve pratihpayiyati; tasya mahktyyano mahktyyana iti saj bhaviyati ______________________________________________________________ Siddhrtha, the Ngasahasrabala athparea samayena kyamunir bodhisatvo dhtryasagata suvaraptry limsaudana bhukte; sa prabhta bhukte; nvatihata iti dhtr cchettum rabdh; na aknoty cchettum; tay rje uddhodanay rocitam; rj antapurasahya cchettum rabdha; so 'pi na aknoti; tato rj amty kapilavstav ca janaky prayuk; te 'pi na aknuvanty cchettum; tata pacahastiatni yoktritni; bodhisatva salakayati: m mameti bala pasayiyanti; yanv aham kuilgulikay ptr vidhrayeyam iti; tena kuilgulikay suvaraptr k; tni ca pacaatni phatomukhni kni, na tu tai suvaraptr k; rj uddhodana salakayati: bodhisatvena vmena pin pacahastiatny kni; niyatam ubhbhy pibhy ngasahasram krakyati; tasmd bhavatu kumrasya ngasahasrabala iti nmeti antaroddnam drak krŬanak caiva vidy prsda eva ca / haso yuddha srakalyn yuddham antapurea ca // (##) ______________________________________________________________ Siddhrtha's performances dharmat khalu kyamunir bodhisatva pacaataparivra kmivarmao lipycryasya lipi ikayopanyasta; kmivarma lipycryea bodhisatvasya lipir likhitv datt; bodhisatva kathayati jnmy aham enm iti; tatas tena dvitiy tty; eva yvat pacalipiatni likhitv dattni; bodhisatva kathayati: etm apy aha jne any kathayeti; kmivarm kathayati: etvatyo loke lipaya pracaranti, nham any jne iti; tato bodhisatvena svayam eva lipir likhitv kmivarmao datt; ukta ca kathaya kinmeya lipir iti; sa kathayati na jnmti; bodhisatva kathayati: dvayor loke pradurbhvd iya lipi prajyate, bodhisatvasya cakravartino v iti; gaganatalasthena brahmabhihitam: evam etat kmivarman yath bodhisatva kathayati; dvayor eva loke prdurbhvd iya lipi prajyate, bodhisatvasya cakravartino v iti; bodhisatveneya lipir brahmasvarea vcit; brahma ca gaganatalasthena skya dattam; brhm lipir brhm lipir iti saj savtt; yad bodhisatvo lipy pra gata bhddlinma bodhisatvasya mtulas tena hastigrvya iky ikita; sahadevo nma ivastrcrya; tena pacaataparivra cchedya ikayitum rabdha; bhddlin sahadeva ucyate: bodhisatva kruika (##) sarv ik ikayitavya; evam anye kumrh; aya devadatta krrakarm; asya marmavedho na vyapadeavya m sarvaloka vypdayiyatti; yad bodhisatva sarvaiksu ikita, pacasu sthneu ktv savtta, dravedhe, abdavedhe, marmavedhe, akavedhe, dhaprahrity ca, smantakena abdo vista kyn kumra utpanna prvavad yvad vighuaabdo loka iti; tena khalu samayena vailair licchavibhir lakaasapanno hast labdha; te salakayanti; rja uddhodanasya putro naimittikair vykta rj bhaviyati cakravartti; tasynubhvd ida hastiratnam (##) utpannam; gacchmas tasyaiva upanmayma iti; te ta hastyalakrair alaktya mahaty vibhty saprasthit anuprvea kapilavastv anprpt; rjakuladvre hastina sthpayitv sthit; daivt krrakarm devadatto nirgata; tensau hastingas tathlakravibhƫito da; yato 'sya mahat ry samutpann; ryarajta pcchati kasyya hastinga iti; tai samkhytam; kyamuni kumro naimittikai cakravart vykta; tasyeda hastiratna vailikena gaena preitam iti; devadatta sutar sajtmara kathayati: yvad asau cakravart na bhavati tvad yumbhir asya hastiratnam upantam ity uktv talaprahresau hast jvitd vyaparopita; yvat tena pradeena nando gacchati; tensau da; sa pcchati: bhavanta obhano 'ya hast kena praghtita; tai samkhyta: devadattena; sa salakayati: nnam atra devadattena bala jijsitam, iti ktv pucche ghtv eknte sthpito m daurgandhya kariyatti; yavat kyamunir bodhisatvo nirgata; tensau da; sa pcchati; kuto 'ya hast? tair yathvtta samkhytam; kena praghtita? devadattena; na obhanam; atithnm atithipj kartavy; kasmmin pradee praghtita? etasmin; kenyam atrnta? nandena; salakayati: nnam atra tbhy bala jijsitam; yanv aham apy atra bala jijsyeyam iti viditv pucche ghtv uparit prkrasya kipta sapta prkrn, sapta ca parikh laghayitv patita; tena patat gart kt; hastigart hastigart iti (##) saj savtt; tatra rddhair brhmaaghapatibhi caitya pratihpitam; adypi caityavandak bhikavo vandante; ha ctra yo devadattena hato gajendro nandena nta ca padni sapta / sa bodhisatvena karea dra kipto bahir loa ivntarike // iti // kumr kathayanti: gacchma; cchedya kurma iti te nirgat; rutv kyamunir bodhisatva pacataparivra cchedya kartu nirgata; kumr kalamacchedya kurvanti; tai chinn chinn patanti; bodhisatva ìhakacchedya karoti; tena chinn na patanti; tathaivvatihante; kumr kathayanti; bhavanta kyamunir bodhisatvo balavn ryate, pacasu sthneu ktvti; tad aya chedyam api na jnti kartum; na cyam asmatto balavn; tath hy asmbhi pdap chinns te sarve nipatit; anena tu ye chinns te tathaivvatihanta iti; atha y devat kyamunau bodhisatve abhiprasann tasy etad abhavat: ime ky bodhisatvabalam ajnanta ilpe ca ktvit bodhisatvasyvaj kariyanti; bala ca pasayiyanti; tad upyasavidhna kartavyam iti; tay tda vtam utsa, yena sarve te vk karkaryam patit; dv ky para vismayam panan; te vedhya kartum rabdh; te tatra loh laky; sapta lohamays tl bher ca ; devadattena padabandha ktv nrca kipta; ekas tlo bhinna; nandena dvau; bodhisatvena nrca kipta; sapta tl bher sr ca bhinn; sa nrca ptla pravia; ngair uddta; pnya prdurbhta svdu; tan mahjanakya ptum rabdha; rddhair brhmaaghapatibhis tatra caitya pratihpitam; adypi caityavandak bhikavo vandante (##) ______________________________________________________________ uddhodana's efforts For SBV I 61.18-63.3 cf. also GBM 10.3348-3349 kumr rathbhirƬh kapilavastu pravianti; naimittik ca nagarn nikrmanti; tai kyamuni kumro rathbhiruha pravian vykta; yady aya dvdaabhir varair na pravrajiyati, niyata rj bhaviyati cakravartti; rj uddhodanena ruta kumro naimittikair vykta iti; rutv puna prtiprmodyajata kyn sanniptya kathayati: ruta me bhavanta kumro naimittikair vykta yadi dvdaabhir varair na pravrajiyati, niyata rj bhaviyati cakravartti; tad yadi kumro dvdaabhir varair na pravrajati rj bhavati cakravart; te vaya gaganatalavicria caturo dvpn anusaysyma; niveo 'sya kriyatm; amty kathayanti: deva kumro 'narthika kmair iti; rj uddhodana kathayati: sarv kany kummrasyopadarayma; ysybhipret bhaviyati, tm antapura praveayiyma; apare kathayanti: deva dnbhiruci kumra; kanynm alakro dpyatm; ysya paritoa janayiyati tm antapura praveayiyma iti; rj uddhodana kathayaty eva kriyatm; amtyair nnprakr ratnavicitrm alakr rir upasthpita; tato rj uddhodanena ghaobh nagaraobh ca krayitv nakatratithimuhrtair maape sihsana prajapya kyamunikumro nidita; sihsanasampe cd nnvicitrm alakr rir vyavasthpitah; amty anya ca kpilavstavapradhnasamato janakya pravia; tata sarvakany svakulavibhavnurpea velakraparicchadena praveit; bodhisatvena dnarucitay tsm alakra dattam (##) ______________________________________________________________ Yaodhar For SBV I 61.18-63.3 cf. also GBM 10.3348-3349 daape kyasya duhit yaodhar nma rpayauvanavayasnugat; daapin kyenokt: putri bodhisatvo 'lakra dadti; s kathayati: tta kim asmkam lakrika nsti? putri na nsti; ki tu y (##) bodhisatvasya kanybhirucit tm asau varayati; tta varayatu v m v; api tu sa eva mama bhart; putri yady eva sutar gantavyam; gacchata; yaodharbhinavavay; suve, mahjanamanonayanny kipant sarvs t kany devakany ivvabhsamn praviya ntenerypathena bodhisatvasya purastd avasthit; bodhisatvena sarvlakrika dattam; agulyakam eva samavaiam; bodhisatvena tasys tad upadaritam; tatas tay andiklaprakarapraayanay sihsanasopnakam abhiruhya bodhisatvahastt svayam kam; amty kpilavstava ca pradhnasamato janakya kathayanti: bhavanta sarvakanynm iya vii; aknoty e kumrasya cittagrha kartum; e praveyatm iti; tato rj uddhodanena yaodhar viatikanysahasraparivr kyamue kumrasyntapura praveit ______________________________________________________________ The Srakalyi-tree, the goose and Devadatta's first quarrel For SBV I 61.18-63.3 cf. also GBM 10.3348-3349 dharmat khalu yad buddh bhagavanto loka utpadyante tad srakaly nm vko jyate; sa divasena hastaata vardhate; yvac cdityo nodayati tvan nakhenpi chidyate; udite tv ditye astrepi na chidyate; agninpi na dahyate; antar ca kapilavastu antar ca devadam, (##) atrntar nad rohak nma, tasy kle jta; klena klam udakavddhy tasya mla ocitam; vtavat patita setuvan nad ruddhv sthita; tata suprabuddhasya rja anudakena deo nyati; uddhodanasypy udakena; suprabuddhena rja uddhodanasya sandiam: srakalyi vka patita; rohak nadm avaabhyvasthita; kumr balavanta ryante; tad etn preayitum arhasi iti; rj uddhodana kathayati: nha kumrm j dadmti; chanda kathayati: kevala devo 'nujntu; aha tath kariymi yath na ca kumrm j dyate, atha ca puna svayam eva gacchantti; rj uddhodanendhivsita; chandena nady rohakys tre pratyeka kumrm udynni mpitni; ukt ca kumr gacchma udyna; te kathayanti, gacchma; te pratyeka ratham abhiruhya udyna gat; devadattasyodynopariad dhaso gacchati; sa devadattena area viddha; bodhisatvasyodyne nipatita; bodhisatvena ghtv vialykta; upahra ca datta; svastho jta; devadattena bodhisatvasya sandiam: mayya prvaparighto hasa, preayainam iti; bodhisatvena sandiam: yadaiva may bodhya cittam utpdita, taidaiva may sarvasatv paright iti; tatra devadattasya bodhisatvena srdha carame bhave tatprathamato vairkyam utpannam; anyabhaveu tu bahua; suprabuddhena (##) kumr udynabhmi srakalyvksasypanayanya nirgat iti rutv mahjanakya preita; tatroccaabdamahabdo mahjanakyasya ca nirghoo jta; bodhisatva (##) pcchati: bhavanta kim ea uccaabdamahabdo mahjanakyasya ca nirghoa iti; chandena yathvtta samkhytam; bodhisatva kathayati: yady eva gacchmo 'panayma; bodhisatva saprasthita srdha kumrai; yvad vivard vio bodhisatvasybhimukho nirgata; udyin m bodhisatva dakyatti tkena astrea madhye chinna; tena udy vsena dagdha kbhta; tasya klody klodayti saj savtt; tata kumr srakalyvkam apanetu pravtt; devadattena parikara baddhv ūacclita; nandenead utkipta; bodhisatvena tu sarvam upari vihyas kipto dvikhao jta; nady rohaky ekasmis tre ekakhao niparita, dvitye dvitya; bodhisatva kathayati: bhavanta aya srakalyvka tavipka, pittaghna; gaagaa ktv nayata; utptagaapiakn pralepa dsyatha; kumr svakasvakn rathn abhiruhya udynabhme kapilavastu saprasthit; purapravee rathbhirƬho bodhisatvo naimittikair vykta; yady ea saptadivase na pravrajati, rj bhavati cakravartti ______________________________________________________________ Meeting with Gopik ghgire kyasya gopik duhit, upariprsdatalagat bodhisatvena d; sahadaranc ca ratha pdguhenvaabdho nikampo jta; bodhisatvo gopik nirkitum rabdha; gopikpi bodhisatvam; bodhisatvasya haste nrca; sa tena gopik payat crkta; gopikaypi bodhisatva (##) nirkamay pdguhena prsdatala chidritam; mahjanakyena bodhisatvo gopik ca paraspara nikamau bhvitdhyayau dau; : yd kany akyaty evai bodhisatvasya cittagrha kartum; ea vttnto rj uddhodanena ruta; tena bodhisatvasyntapura viatikanyahasraparivr praveit ______________________________________________________________ Sight of am old man dharmat khalu yad bodhisatva udynabhmi nirgantukmo bhavati tad srathim mantrayate: aga tvat srathe kipra bhadra yna yojaya yatrham abhiruhyodynabhmi nirysymi eva deveti srathi kyamuner bodhisatvasya pratirutya bhadra yna yojayitv yena kyamunir bodhisatvas tenopasakrnta; upasakramya kyamuni bodhisatvam idam avocat: yukta devasya bhadra yna, yasyedn deva kla manyate; atha kyamunir bodhisatvo bhadra ynam abhiruhya udynabhmi nirgata; adrkc chkyamunir bodhisatva purua jra vddha mahallaka gopnasvka daam avaabhya purata pravepamnena kyena gacchanta; ke csya vivar, na yathnye puru; dv ca puna srathim mantrayate: ka ea srathe purua? jro (##) vddho mahallaka kubjo gapnasvako daam avaabhya purata pravepamnena kyena gacchati; ke csya na yathnye purum; ea, deva, puruo jro nma; ka ea srathe jro nma?; anena, deva, puruea na cird eva martavya bhaviyati; sa ea jrno nma; aham api srathe jardharm, jardharmat cnatta? devo 'pi jardharm jardharmat cnatta; tena hi srathe pratinivartaya (##) ratham; antapuram eva gaccha; yad aham antapuramadhyagata etam artha cintayiymti; jar kilham avyativtta iti; pratinivartayati srath ratham; antapuram eva yti; tatra svic chkyamunir bodhisatvo 'ntapuramadhyagata; athpratta karuni dhyyati, jar kilham avyativtta iti; ha ctra purua hi dv samattayauvana jra kubja palita daapim / athpratta karuni dhyyati jar kilsmy avyativtta ityasau // iti // atha rj uddhodana srathim mantrayate: kaccit srathe kumra ttamanttaman udynabhmi nirgata abhirato v udyne?; no deva: tat kasya heto? adrkd deva kumra udynabhmi nirgacchan purua jra vddha mahallaka kubja gopnasvaka daam avaabhya purata pravepamnena kyena gacchantam; ke csya vivar; na yathnye purum; dv ca punar mm idam avocat: ka ea srathe puruo jro vddho mahallaka kubjo gopnasvako daam avaabhya purata pravepamnena kyena gacchati; ke csya vivar na yathnye purum iti; tam enam eva vadmi; ea deva jro nmeti; sa evam ha; ka ea srathe jro nmeti; tam enam eva vadmi: anena deva, puruea na cirn martavya bhaviyati; sa ea jro nmeti; sa evam ha: aham api srathe jardharm, jardharmat cnatta iti; tam enam eva vadmi: devo 'pi jardharm, jardharmat cnatta iti; sa evam ha: tena hi srathe pratinivartaya ratham; antapuram eva gaccha; yad aham antapuramadhyagata etam artha cintaymi, jar kilham (##) avyativtta iti; sa ea deva kumro 'ntapuramadhyagata; athpratta karuni dhyyati, jar kilham avyativtta iti ______________________________________________________________ uddhodanas' anxiety atha rja uddhodanasya etad abhavat: m haiva te brhman naimittikn vipacanakn ca vacana bhta satya bhaviyati; m haiva kumra keamarv avatrya këyi vastry cchdya samyag eva raddhay agrd anagrik pravrajiyati; yanv aha kumrasya bhyasy matray paca kmagun anupradadym, apy evbhirato na pravrajed iti; atha rj uddhodana kyamuner bodhisatvasya bhyasy mtray pacakmagun (##) anuprayacchaty apy evbhirato na pravrajed iti; ha ctra rutv hi sagrhakavkyam etac chuddhodana kyamune pitsau / dadau tad kmagun sa paca bhyo rato 'py eva na m tyajed iti // ______________________________________________________________ Sight of a sick man dharmat khalu yad bodhisatva udynabhmi nirgantukmo bhavati tad srathim mantrayate: aga tvat srathe kipra bhadra yna yojaya, yatrham abhiruhyodynabhmi nirysymi iti; tato bodhisatva srathim mantrayate: aga tvat srathe kipra bhadra yna yojaya, yatrham abhiruhyodynabhmi nirysymi (##) iti; eva deveti srathi kyamuner bodhisatvasya pratirutya kipa bhadra yna yojayitv yena kyamunir bodhisatvas tenopasakrnta; upasakramya yamuni bodhisatvam idam avocat: yukta devasya bhadra yna, yasyedn deva kla manyata iti; atha kyamunir bhadra ynam abhiruhya udynabhmi nirgata; adrkc chkyamunir bodhisatva puruam utptpuka kla durbalaka vyatibhinnendriya no tu nibandhanya bahujanasya cakuo daranya; dv ca puna srathim mantrayate: ka ea srathe purua utptpuka klo durbalako vyatibhinnendriyo no tu nibandhanyo bahujanasya cakuo daranya? ea deva vydhito nma; ka ea srathe vydhito nma? anena deva puruea sthnam etad vidyate yad anenaivbdhena martavya bhaviyati; sa ea vydhito nma; aham api srathe vydhidharm vydhidharmat cnatitah? devo 'pi vydhidharm vydhidharmat cnatta; tena hi srathe pratinivartaya ratham; antapuram eva gaccha; yad aham antapuramadhyagata etam artha cintayiymi, vydhi kilham avyativtta iti; pratinivartayati srath ratham; antapuram eva yti; tatra svic chkyamunir bodhisatvo 'ntapuramadhyagata; athpratta karuni dhyyati, vydhi kilham avyativtta iti; ha ctra dveha rogea viaktarpa pu manuya kam asvatantram / athpratta karuni dhyyati vydhi kilsmy avyativtta ityasau // iti / atha rj uddhodana srathim mantrayate: kaccit srathe kumra ttamanttaman udynabhmi nirgata abhirato v udyne? no deva; tat kasya heto? adrkd deva kumra udynabhmi nirgacchan puruam (##) utptpuka klaka durbalaka mlna vyatibhinnendriya, no tu nibandhanya bahujanasya caku daranya; dv ca punar mm mantrayate; ka ea srathe purua utpatpuka klako durbalaka mlno vyatibhinnendriyo no tu nibandhanyo bahujanasya caku daranya; tam enam eva vadmi: ea deva vydhito nameti; sa evam ha: ka ea srathe vydhito nma? tam enam eva vadmi: anena deva puruea sthnam etad vidyate yad anenaivbdhena martavya bhaviyati; sa ea deva vydhito nmeti; sa evam ha: aham api srathe vydhidharm vydhidharmat cnatta? iti; tam enam eva vadmi: devo 'pi vydhidharm vydhidharmat cnatta iti; sa evam ha: tena hi srathe pratinivartaya ratham; antapuram eva gaccha; yad aham antapuramadhyagata etam artha cintayiymi, vydhi kilham avyativtta iti; sa ea deva kumro 'ntapuramadhyagata apratta karuni dhyyati, vydhi kilham avyativtta iti; atha rja uddhodanasyaitad abhavat: m haiva te brhman naimittikn vipacanakn vacana bhta satya bhaviyati; m haiva kumra keamarv avatrya këyi vastry cchdya samyag eva raddhay agrd anagrik pravrajiyatti; yanv aha kumrasya bhyasy mtray pacakmagun anupradsymi; apy evbhirato na pravrajed iti; atha rj uddhodana kyamuner bodhisatvasya bhyasy mtray pacakmagun anuprayacchaty apy evbhirato na pravrajed iti; ha ctra rpi abd ca tathaiva gandhn spraavyn vai premayn pradhnn / (##) dadau tad kmagus tu paca bhyo rato 'py eva na m tyajed iti // ______________________________________________________________ Sight of a deceased-man dharmat khalu yad bodhisatva udynabhmi nirgantukmo bhavati tad srathim mantrayate: aga tvat srathe kipra bhadra yna yojaya; yatrham abhiruhyodynabhmi nirysymi iti; tato bodhisatva srathim mantrayate: aga tvat srathe kipra bhadra yna yojaya, yatrbhiruhyodynabhmi gacchmi; eva deveti srathi kyamuner bodhisatvasya pratirutya kipra bhadra yna yojayitv yena kyamunir bodhisatvas tenopasakrnta: upasakramya kyamuni bodhisatvam idam avocat: yukta devasya bhadra yna yasyedn deva kla manyata iti; atha kyamunir bodhisatvo bhadra ynam abhiruhya udynabhmi nirgata; adrkc chkyamunir bodhisatva udynabhmi nirgacchan nnragair vastrai cailavitna vitata, ibik ca praghtm, ulk ca purastn nyamn, mahjanakya ca purastd gacchanta, nrbhi prakrakebhi rudantbhi phata samanubaddham; dv ca puna srathim mantrayate: kim etat srathe nnragair vastrai cailavitna vitatam? ibik ca praght? ulk ca purastn nyate? mahjanakya ca purastd gacchati? nrya ca prakrakeyo rudantya phata samanubaddh? iti; deva ea mto nma; ka ea srathe mto nma? ea deva puruo na bhya priya mtpitara drakyati; na putradra; dsdsakarmakarapaurueya; te 'py ena na bhyo drakyanti; sa ea deva mto nma; aham api srathe maraadharm maraadharmat cnatta? (##) devo 'pi maraadharm maraadharmat cnatta; sa evam ha: tena hi srathe pratinivartaya ratham; antapuram eva gaccha; yad aha (##) antapuramadhyagata etam artha cintayiymi, maraa kilham avyativtta iti; pratinivartayati srath ratham; antapuram eva yti; tatra svic chkyamunir bodhisatvo 'ntapuramadhyagata apratta karuni dhyyati, maraa kilham avyativtta iti; ha ctra purua dv vyapaytacetasa mta visaja gatam yua kayt / athpratta karuni dhyyati mtyu kilsmy avyativtta ity asau // atha rj uddhodana srathim mantrayate: kaccit srathe kumra ttamanttaman udynabhmi nirgata abhirato v udyne? no deva; tat kasya heto? adrkd deva kumra udynabhmi nirgacchan nnragair vastrai cailavitna vitatam; ibik ca ghtm; ulk ca purastn nyamnm; mahjanakya ca purastd gacchanta; nr ca prakrake rudat phata samanubaddh; dv ca punar mm mantrayate: kim etat srathe nnragair vastrai cailavitna vitatam? ibik ca praght? ulk ca purastn nyate? mahjanakya ca purastd gacchati? nrya ca prakrakeyo rudantya phata samanubaddh? iti; tam enam eva vadmi: ea deva mto nmeti; sa evam ha; ka ea srathe mto nmeti; tam enam eva vadmi: (##) ea deva puruo na bhya priya mtpitara drakyati; na putradra; na dsdsakarmakarapaurueyam; te 'py ena na bhyo drakyanti; sa ea deva mto nmeti; sa evam ha: aham api srathe maraadharm? maraadharmat cnatta? iti; tam enam eva vadmi; devo 'pi maraadharm maraadharmat cnatta iti; sa evam ha; tena hi srathe pratinivartaya ratham; antapuram eva gaccha; yad aham antapuramadhyagata etam artha cintayiymi, maraa kilham avyativtta iti; sa ea deva kumro 'ntapuramadhyagata; athpratta karuni dhyyati, maraa kilham avyativtta iti atha rja uddhodanasyaitad abhavat: m haiva te brhman naimittikn vipacanakn vacana bhta satya bhaviyati; m haiva kumra keamarv avatrya këyi vastry cchdya samyag eva raddhay agrd anagrik pravrajiyati; yanv aha kumrasya bhyasy mtray pacakmagun anupradadym; apy evbhirato na pravrajed iti; atha rj uddhodana kyamuner bodhisatvasya pacakmagun anuprayacchati; apy evbhirato na pravrajed iti; ha ctra purottame rmati tatra ramye devtidevo dahara samna / samodate kmaguair hi pacabhi sahasranetra iva nandane vane // ______________________________________________________________ Sight of a mendicant atha uddhvsakyikn devnm etad abhavat: (##) yady api bodhisatv hetubalinas tathpi pratyayopasahra (##) kartavya yasmd dhetubala pratyayabalam apekata iti; tai puruo nirmito mua këyavastraprvta, ptrapir anuvemnuvema kulny upasakrman; dharmat khalu yad bodhisatva udynabhmi nirgantukmo bhavati tad srathim mantrayate: aga tvat srathe kipra bhadra yna yojaya, yatrham abhiruhyodynabhmim nirgacchmi; eva deveti srathi skyamunir bodhisatvasya pratirutya kipra bhadra yna yojayitv yena skyamunir bodhisatvas tenopasakrnta; upasakramya kyamumi bodhisatvam idam avocat: yukta devasya bhadra yna yasyedn deva kla manyata iti; atha kyamunir bodhisatvo bhadra ynam abhiruhya udynabhmi nirgata; adrkc chkyamunir bodhisatva purua muam këyavastraprvta ptrapim anuvemnuvema kulny upasakrmantam; dv ca puna srathim mantrayate: ka ea srathe puruo mua ptrapir anuvemnuvema kulny upasakrmati? vastri csya vivarni; ma yathnyem? ea deva pravrajito nma; ka ea srathe pravrajito nma; ea deva pravrajita sdhudama sdhusayama sdhvarthacarya sdhukualacarya sdhukalyacarya iti viditv keamarv avatrya këyi vastry cchdya samyag eva raddhay agrd anagrik pravrajita; sa ea deva pravrajito nma; tena hi srathe yenaia pravrajitas tena ratha preraya; evam deveti srathi kyamuner bodhisatvasya pratirutya yena sa pravrajitas tena ratha prerayati; atha kyamunir bodhisatvas ta pravrajitam idam avocat: kasmt tva bho purua mua ptrapir anuvemnuvema kulny upasakrmasi? vastri ca te vivarni na yathnyem? sa evam ha: aham asmi kumra pravrajito nma; yath katha tva bho purua pravrajito nma? aham asmi kumra sdhudama sdhusayama sdhvarthacarya sdhudharmacarya (##) sdhukualacarya sdhukalyacarya iti keamarv avatrya këyi vastry cchdya sayag eva raddhay agrd anagrik pravrajita; evam aha pravrajito nma; sdhu tva bho purua sdhudama sdhusayama sdhvarthacarya sdhudharmacarya sdhukualacarya sdhukalyacarya iti keamarv avatrya këyi vastry cchdya samyag eva raddhay agrd anagrik pravrajita atha kyamunir bodhisatva srathim mantrayate: tena hi srathe pratinivartaya ratham; antapuram eva gaccha; yad aham antapuramadhyagata etam artha cintayiymi; pratinivartayati (##) srath ratham; antapuram eva yti; tatra svic chkyamunir bodhisatvo 'ntapuramadhyagata etam artha cintayaty aho batha keamarv avatrya këyi vastry cchdya samyag eva raddhay agrd anagrik pravrajeyam iti; atha rj uddhodana srathim mantrayate: kaccit srathe kumra ttamanttaman udynabhmi nirgato 'bhirato v udyne? no deva; tat kasya hetoh? adrkd deva kumra udynabhmi nirgacchan purua mua këyavastraprvta ptrapim anuvemnuvema kulny upasakrmanta; dv ca punar mm mantrayate: ea srathe mua ptrapr anuvemnuvema kulny upasakrmati; vastri csya vivarni na yathnyem iti; tam enam eva vadmi ea deva pravrajito nmeti; sa evam ha: ka ea srathe pravrajito nmeti; tam enam eva vadmi ea deva pravrajita sdhudama sdhusayama sdhvarthacarya sdhudharmacarya sdhukualacarya sdhukalyacarya iti keamarv avatrya këyi vastry cchdya samyag eva raddhay agrd anagrik pravrajita; sa ea deva pravrajito nmeti; sa evam ha: tena hi srathe yenaia pravrajitas tena ratha preraya; eva deveti kyamuner bodhisatvasya puatirutya yena sa pravrajitas tena ratha preraymi; atha kyamunir bodhisatvas ta pravrajitam idam avocat: kasmt tva bho purua mua ptrapir anuvemnuvema kulny upasakrmasi? vastri (##) ca te vivarni; na yathnye purum? sa evam ha: aham asmi pravrajito nmeti; bodhisatva prha: yathkatha tva bho purua pravrajito nmeti; sa evam ha: aham asmi kumra sdhudama sdhusayama sdhvarthacarya sdhukualacarya sdhukalyacarya iti keamarv avatrya këyi vastry cchdya samyag eva raddhay agrd anagrik pravrajita; evam aha pravrajito nmeti; bodhisatva prha: sdhu tva bho purua sdhudama sdhusayama sdhvarthacarya sdhukualacarya sdhukalyacarya iti keamarv avatrya këyi vastry cchdya samyag eva raddhay agrd anagrik pravrajita iti; tato deva kumro mm mantrayate: tena hi srathe pratinivartaya ratham; antapuram eva gaccha; yad antapuramadhyagata etam artha cintayiymi; tan may nivartita ; kumro 'ntapura pravia ______________________________________________________________ Visit to a farming village rj salakayati: m haiva te brhman naimittikn vipacanakn vacana satya bhta bhaviyati; m haiva kumra keamarv avatrya këyi vastry cchdya samyag eva raddhay agrd anagrik pravrajiyati; yanv aha kumra kragrmaka preayeyam; apy eva tatra citta vinodayed iti viditv kyamuni kumram idam avocat: ehi tva kumra krakagrmaka gaccha; (##) karmntny avalokaya iti; tato bodhisatvo jrturamtasandarand udvigna pravrajyym abhiniviabuddhi pitu kyasya uddhodanasya vacannukritay ratham abhiruhya kragrmaka saprasthita kyena no tu cittena; tasyntarmrge pacabhir nidhiatair mukhny upadaritni; abda ca nicrita: kumra vaya tava jtisantak nidhayo ghsmn iti; bodhisatva kathayati: tais tvan mohaparigraha ktv ki ktam; gacchata mama na yumbhi prayojanam iti; gth ca bhëate (##) yair api kt 'mtakath te 'py asmka mt kathbht / vayam api mt pare nacirea kathbhaviyma // tai punar api abdo nicrita: yady asmka kumro na ghti vaya mhsamudra vima iti; bodhisatva kathayati: praviata yathsukham iti; te mahsamudra pravi; bodhisatva saprasthito yvat payati krakn uddhtairaskn sphuitapipdn rajasvacritagtrn; balvard ca pratodavikataarrn rudhirvasiktaphakaipraden kutpipsramoparudhyamnaprn, pratatanivsoparudhyamnahdayn, yutagotpŬanapragaitavraapyaoitn, makikkmisaghtabhakyamaskandhaprn, halayugavilikhitacaran, llighakaprasrutamukhansn, daamaakacarmaprakkrn; dv ca punar andiklapuyopacayasabhtay karuay parykulktaman krakn idam avocat: bhavanta kasya yya? te kathayanti: devasya; sa kathayati: gacchata, bhavanto, yyam adygreds apreybhujiy yenakmagam sukhaspara viharata; balvard ca ukt: gacchata yyam apy adygrea acchinngri tni bhakayata; anavamarditni svacchni ca pnyni pibata anvilni; caturdia ca tal vyavo vntv iti / ______________________________________________________________ The shadow of the rose-apple tree tato bodhisatvas tenaiva savegena pitu kyasya uddhodanasya karmntn avalokya yena jambchy tenopasakrnta; upasakramya jambchyy niadya vivikta ppakair akualadharmai savitarka savicra vivekaja prtisukha anravasada prathama dhyna sampanna; janakyo 'pi pariiavkamlev avasthito bokhisatva na (##) parityajya gacchati; rj uddhodana salakayati: bodhisatva cirayati; tath hi bhaktakIasamayo 'tikrnta, gacchmi, paymi iti; sa ratham abhiruhya krakagrmaka gata; ita cmuta ca bodhisatva samanveamo jambsampam anuprpta; tena khalu samayena pariate madhyhne anye vk chy prcnanimn, prcnaprava, prcnaprgbhr; bodhisatvnubhvt tu jambchy bodhisatvasya kya na vijahti; adrkd rj uddhodana pariate madhyhne anye vk chy prcnanimn, prcnaprava, prcnaprgbhr; bodhisatvasya tu jambchy bodhisatvasya kaya na vijahti; dv ca punar asyaitad abhavat: mahardhika kumro mahnubhvo yatredn pariate madhyhne anye vk chy prcnanimn prcnaprava prcnaprgbhr, (##) jambchy tu bodhisatvasya kya na vijahti; tata prasanndhikra ktv bodhisatvasya pdayor nipatya, gth bhëate ida dvitya tava bhrivddhe pdau namasymi samantacako / yath ca jte pthiv prakapit chy ca jambor na jahti kyam // tata prasanndhikra ktv bodhisatva paryakd utthpya ratham abhiropya manamadhyena kapilavastu saprasthita; bodhisatvena manamadhyena gacchat vinlakni, vipaumakni, vydhmtakni arri dni; tatra sutar savigno rathbhirƬha eva paryaka baddhvvasthita; tato 'pi rj paryakd utthpita; sa saprasthita; kapilavastunagarapravee naimittikair vykta yadi kumra saptame divase na pravrajati rj bhavati cakravart iti; viditv rjna idam avocan (##) prdurbhaviyanti divkarodaye ratnni sapta npate na saayah/ tasmd dhi rak kuru saptartri sutasya obh yadi draum icchasi // saptaratnevaro rj bhaviyati sutas tava / prasiyaty adaena sgarnt vasundharm // athav tyajya vasudh vana ysyati nirbhaya / sarvajatm anuprpya jagad uttrayiyati // ______________________________________________________________ Meeting with Mgaj klakemasya kyasya mgaj nma duhit; tay vtyanasthay bodhisatva dv gth bhëit sukhit bata s mt sukh csya pit hy asau / nirvt bata s nr yasy bhart bhaviyati // nirvaabda rutv tu dhyy sa puruottama / nirve ntat jtv tasmi cittam arocayat // tato bodhisatvena saubhëiiko mukthra kipta; bodhisatvasynubhvena vtyanennupraviya tasy grvy lagna; praviann asau mahjanakyena da; tai rje uddhodanya vistarea samkhytam; rj uddhodanena mgaj viatistrsahasraparivr bodhisatvasyntapura praveit; iti tatra bodhisatvasya gopikmgajyaodharpramukhni aistrsahasry antapuram abht ______________________________________________________________ Precautions of uddhodana tato rj uddhodana bhrtbhi, droodanena, uklodanena, amtodanena ca, srdham ekadhye sannipatya sajalpa kartum rabdha: brhmaair naimittikair vipacanakai ca (##) vykta kyamunir bodhisatvo yadi saptame divase na pravrajati, rj bhavati cakravartti; tad asmbhir bodhisatva sapta rtrindivasn yatnato rakaya; nagara sugupta krayma; tatas tai kapilavastunagara saptabhi prkrai parikipta saptabhi parikhbhi ca; yas ca kav puradvre datt; gha ca susvan kaveu nibaddh; ysm udghyamneu dvreu samantd yojanam abda sphurati; bodhisatva ca harmyatale nttagtavditrai strbhi cbhirpamanoharbhir upacaryamo 'vasthpita; amty ca turagabalakyasamet bahi prkrasya samantd gulmakeu sthpit; sacrisaodhana kritam; yat pacabhi puruaatai sthpyate antapuradvra tda kritam; yasyodghyamnasya rja uddhodanasya gha abdena sphurati; tacchravad antapurajano nagaradvraniyukta ca apramatto 'vatihate bahirnagaraniyukt amty paurjanapad ca; tan mahaty vibhty bodhisatva upariprsdatalagato nipuruea tryea vveupaavasughoakdin upagyamanas tihati; rtrau bahi uddhodana caturagena balakyena prvadvre 'vahito 'vatihate; dakie droodana pacime uklodana, uttare amtodana; madhye nagarasya mahnm kya prhrika; sa prvadvra gatv kathayati, ko jgarti, ko jgartti; rj kathayati: aha jgarmi; jghi deva, jgratas te reyn iti; vidiv gth bhëate supto mtasamo loka supto mravaa gata / jgratha sad santas tasmj jgta jgta // iti; dakiadvra gatv kathayati: ko jgarti, ko jgartti; droodana kathayati: aha jgarmi; jghi deva jgratas te reyn iti; viditv gth bhëate (##) supto mtasamo loka supto mravaa gata / supto mtyuvaa prptas tasmj jgta jgta // iti; pacimadvra gatv kathayati: ko jgarti ko jgartti; uklodana kathayati: aha jgarmi; jghi deva, jgratas te reyn iti; viditv gth bhëate supta khalu sad matta supto madyìhaka ptv / aavūu vaneu suptas tasmj jgta jgta // iti uttara dvra gatv kathayati: ko jgarti ko jgartti; amtodana kathayati: aha jgarmi; jghi deva; jgratas te reyn iti; viditv gth bhëate ayita giriu ayita darūu ayita ca sgarajalev api / vkgrev api ayita tasmj jgta jgta // iti; madhye catvaraӭgakasya gatv kathayati: ko jgarti ko jgartti; niyukt kathayanti: vaya jgma; jgta jgrat va reyn iti; viditv gth bhëate dharma carata m 'dharma satya vadata mntam / mahat tamo praveavya tasmj jgta jgta // iti; tata prabhty rajany mahnm kyo rje uddhodanya rocayati: deva prabht rajan; nirgata saptn rtridivasnm eka rtridivasam; a rtridivasny avaini iti; rj uddhodana kathayati: obhanam; a rtridivasnm atyayt kumra cakravart bhaviyati; vaya gaganatalavicria caturo dvpn anusaysyma; ity eva yvad eka rtridivasam avaia; akrasya devnm indrasydhastj jnadarana pravartate; sa ggh bhëate; (##) asau muni kyanarendragarbha prapraapramito mahtm / praytukmo vanam ryaknta tapovana prtikara munnm // iti / ______________________________________________________________ Disgusting sight in harem tato bodhisatvasyntapurasametasya nipuruea tryea (##) krŬato ramamasya paricrayata etad abhavat: bhaviyanti me atonidna pare vaktra kyamuni kumro 'pumn, yena yaodhargopikmgajprabhtni aistrsahasry apsya pravrajita iti; yanv aha yaodharay srdha paricrayeyam iti; tena yaodharay srdha paricritam; yaodhar pannasatv savtt; tasy etad abhavat: prabhty rajany bodhisatvasyrocayiymi iti; atha bodhisatvas tasy vely prattyasamutpdayogd gth bhëate nrsahgraayy apacim mamdyeyam / nha punar api vatsye agre saha yuvaty // iti: atha t striyo nttagtavditraparirnt llprasrutavadan prakrakeyo vikiptabhujavsasa kny api kny apy alkni pralapantyo middham avakrnt; adrkd bodhisatvas t striya prasrutavadan prakrakeya vikiptabhujavsasa kny api kny apy alkni pralapantya middham avakrnt; dv ca punar asyntapure manasaj samutpann; sa gth bhëate vthata kamalaaam ivpaviddha (##) vikiptabhucaraa dharatale 'smin / kekula vivtaguhyakaipradea dvpi kyatanayodvijito 'smi bhvt // etn manasadn viktasvabhvn paymi crurahitn yuvatjanaughn / ki bho vicetanamatismtisaprayukto yad blasatvacarito viaye ramed ya // dhik kmapakaaraaktivignitulyn svapnopamn lavaapnaviopam ca / ea tyajmi bhujagendranibhn durantn kmn anarthakalikilbiahetubhtn //iti / ______________________________________________________________ Dreams of Mahprajpati, Yaodhar and Siddhrtha atrntare mahprajpati catura svapnn payati: rhu candramasa grastam; prvasy diy dityam udita, tatraivstagatam; mahjanakyam tmna prama kurvantam; hasanta ctmnam; yaodhar aau svapnn adrkt; tmya mtkvaa bhagnam; rparyaka bhagnam; valayabh bhagne; dantamle vire; keave srastm; riya ghn nirgatm; candramasa rhu grastam: prvasy diy dityam udita tatraivstagatam; bodhisatvo 'pi paca svapnn adrkt: mahpthivm tmano mahayanam; sumeru parvatarja vivopadhnam; vma bhu prvamahsamudre 'ntargatam; dakina bhu pacimamahsamudre 'ntargatam; ubhau caraau dakiamahsamudre 'ntargatau; sthitik tajta nbher abhyudgamya yvannabha sdya vyavasthitm; sarvavet chakunakn kairasa pdayor nipatya yvajjnumaalam utthitn; nnvar chakunakn caturdim (##) gamya purastd ekavarn sthitn; amedhyaparvatasyopari tmna cakramaa ; dv ca puna prtaman salakayati: yd may svapn d, na cird evnuttara jnam adhigamiymi iti; tato yaodharay bodhisatvasya svapn nivedit: deva adya may aau svapn d; (##) mtkvao bhagna; ; valayabh bhagne; dantamle vire; ve srast; r ghn nirgat; candro rhu grasta; prvasy diy ditya uditas tatraiva astagata iti; bodhisatvo yaodhar prativinodayan svapnn vikaroti: yat kathayasi mtkvao me bhagna iti; nanv aya tihati; yat kathayasi rparyako bhagna iti; so 'pi na bhagna; ea tihati; yat kathayasi valayabh bhagne iti; svayam eva pratyavekasva ki bhagne na veti; yat kathayasi dantamle vire iti, etat te pratytmavedyam; pratyavekasva ki vire na veti; yat kathayasi ve srasteti; etat te pratytmavedyam; pratyavekasva ki srast na veti; yat kathayasi rr me ghn nirgateti; striyo bhart r, tad aha tihmy eva; yat kathayasi rhu candro grasta iti; nanv ea candram skt tihati; yat kathayasi prvasy diy ditya uditas tatraivstagata iti; tad ayam ardhartro vartate; na tvad udeti; kuto 'stagamiyati; eva sajapt yaodhar tƫm avasthit; bodhisatva salakayati: ydni yaodharay svapnni dni niyata maydyaiva gantavyam; tad asy leadeena kathaym> iti; tena tasya leadeena kathitam; yaodhar kathayati: deva yatra tva gamiyasi tatra m neyasi iti; bodhisatvo nirva sandhya kathayaty eva bhavatu; yatra yatra gamiymi tatra tatra tv neymi iti (##) ______________________________________________________________ Siddhrtha's renunciation atha akrabrahmdayo dev bodhisatvasya cetas cittam jya yena bodhisatvas tenopasakrnt; uddmakiorakasannibhaka vanavnaragocaracittasamam / yadi citta nivartasi kmagut tato drakyasi jyotir anindyapadam // uttihottiha sumate tyaktv nikrama medinm / sarvajatm anuprpya jagad uttrayiyasi // bodhisatvenbhihitam: nanu payasi kauika mgapatir iva vgurvto 'ha dhanurasikhagadharair narai samarthai / hayagajarathasakulair balaughai kapilapura parivrita samantt // uddhodanapramukha ea hi kyasagho hastyavaynam abhiruhya suvarmitga / prsdatoraavimnatalntarastho nnvidhai praharaair amanpahastai // antapuraghadvram tathaiva ca / baddha ca yantrita caiva samantd rakita tath // ìibaakhapaahasvarabherindai prsdatoraavimnatalntarasthai / hastyavayodhakalila satatpramatto mya vrajed iti hi rakati m janaugha // akra kathayati prvapratij samanusmarasva dpakaravykaraa ca saumya / dukhrdita lokam ima ca bhyas (##) tyaktv ghn nikramaa kuruva // vaya tath kariyma sabrahmdy divaukasa / yad bhavn vighnanirmukto vanam (##) adyaiva vsyati // iti; bodhisatva obhanam ityuktv prtaman savtta; tata akrea devendrea svpana ktv päcikasya mahyakasenpater j datt; mra sopnam upnaya; bodhisatvo harmyatald avataratti; tena sopnam upantam; bodhisatvo 'vatra; tata akrea saha ktasaketo yena chandaka upasthyakas tenopasakrnto yvat payati chandaka gìhamiddhvaabdham; bodhisatvena yatnam sthya prabodhito gthbhir gtena cokta: uttiha he chanda mamnayasva tra ght kanthakam avaratnam / ysymy aha prvajinopabhukta tapovana tuikara munnm // chandaka suptapratibuddhalocana kathayati: deva nodynakla samupasthitas te vaira na te kenacid asti saumya / na cpi atrus tava kacid asti kim ardhartre hi tavvakryam // bodhisatva kathayati na kadcit tvay chanda mama vkya vilopitam / m me'dya carame kle vkyam etad vilopaya // iti; chanda kathayati: kumra rtrir iya bhayabhairav; nham avam naymi iti; bodhisatva salakayati: uttard uttare niyata janaprabodho bhavati; gacchmi svayam eva; kanthakam avarja sajjkaromi iti; tata svayam eva puradvram udghya kanthakam avarja grahtum rabdha; sa krodhgnisapradpta iva kipati pda, vakrayati mukha, sthnt sthna clayati; nvatihate; tato bodhisatvena cakrasvastikanandyvartennekapuyaatanirjtena bhtnm vsanakarea karea irasi parma ukta ca: (##) apacima kanthaka bhram udvah vilabita prpaya m tapovanam / avpya bodhi na cirea tarpaye ktsna jagad dhynavimokavibhi // iti; dharmat khalu tiryaco 'py upasntvyamn vikti na vikti na bhajante; kanthako 'varjo nirvikro 'vasthita; tato bodhisatva sajtasaumanasya kanthakam avarja sajjam avasthita ; akrabrahmdibhir devai catvro devaputr bodhisatva niksanya samanuiya sthpit, kla, upakla, para abara ca; te bodhisatvenbhihit: bhavanta ko m neyati? kathayanti: vaya neyma; ki yumka balam? eka kathayati: kumra yvat pthivy mttik tm aha skandhendya gacchmti; dvitya kathayati: yvac caturu mahsamudreu sarittagodapneu ca salila tat sarvam aha skandhendya gacchmi iti; ttya kathayati: yvanta pthivy parvats tn aha skandhendya gacchmi iti; caturtha kathayati: yvat pthivy takëhaparada tat sarvam aha skandhendya gacchmi iti; tato bodhisatvena pthivy pdo nyasta; te kampayitum api na aknuvanti; vismayajt kathayanti: kumra nsmbhir vijtam da bala (##) bodhisatvnm iti; yadi vijta syn na vayam avasthit syma iti; ta kathlpam rutv prvabuddha chandako bodhisatvasampam upasakrnta; tato bodhisatva kanthakam avarjam adhirƬha; chandake 'vaphe lagne kanthako 'varja upari vihyasam abhyudgata: yathpi tat bodhisatvasya bodhisatvnubhvena devatn ca devatnubhvena; antapuranivsinyo devat bodhisatvavijogd roditum rabdh; ts rudantnm arubindava kye pthivy ca nipatitum rabdh; chandaka kathayati: kumra udakabindavo nipatanti; ki devo varati iti; bodhisatva kathayati: na devo varati; kin tv antapuranivsinyo devat madviyogd roditum rabdh; ts (##) rudantnm arubindava kye nipatantti; tata chandako 'ruparykulekao drgham ua ca nivasya tƫm avasthita; bodhisatvo dakiena sarvakyena ngvalokitena vyavalokayati; cintayati ca: iya ca me pacim rtrir mtgrmea srdha sahgraayy iti; bhyas sa lakayati: saced aha prva dvram apahynyena dvrea nirgamiymi, rjo bhaviyaty anyathtvam carame kle nha kumrea vyavalokita ; yvat payati rjna uddhodanam gìhamiddhvaabdham; sa ta pradakiktya kathayati: tta ngauravt, na urƫbhvd gacchmi; nnyatra jarmarabhimardita loka jarmaraadukhabhayt parimocayeyam iti; yvan mahnm kyo jgarakajana pratyavekamas ta pradeam gata; payati bodhisatva gamanbhimukham; tato bëpagadgadakanho 'ruparykulekaa kathayati: kim ida prrabdham? mahnman gamyate; kumra na yuktam etat; mahnman yena may tribhi kalpsakhyeyair anekai ca dukaraatasahasrai satvnm arthya bodhi samuprjita; may ki akya ghe vastum; ea nicaya; gato 'smi tapovanam iti; tato mahnm kyo nikaruavacanasamudcraparhato vikroum rabdha; h kaa kynm adya sarve rja uddhodanasya ca / bhaviyaty aphal cintit y puna puna // adya uddhodano rj putraokasamarpita / rdhvabh rava ghora kariyati sudukhita // gopikmgajyaodhar sphtam antapura tath / siddhrthasya vigoyena bhaviyanti sudukhit // (##) iti viditv sasabhramo yaodharm utthpayan kathayati: ea gacchati siddhrthas ta vraya pati priyam / rodiyasi dukhrt patiokasamarpit // bhart prayti tava durlabhadaranya paydya paciman ida patidarana te / kaa na kacid api me vacana dadty rto viraumi nii ntra mampardha // iti; tasyaiva vipralapato 'py antapure na kacit pratibuddhyata iti .................................... araya v nirkranda tath devair adhihitam / iti; tato mahnm dukhadaurmanasyaparta satvaramo rja (##) uddhodanasya sampa gatv rjna uddhodana prabodhayan kathayati ea gacchati siddhrthas ta bald vinivraya / m rodiyasi dukhrta putraokasamarpita // iti; daivt so 'pi na pratibuddhyate; tata akrabrahmdayo dev anekadevatatasahasraparivt yena bodhisatvas tenopasakrnt; upasakramya bodhisatva parivrya saprasthit; dakiena prvena rpvacar dev nterypathavartina, vme kmvacar ucchritadhvajapatkair divyair vdyavieair; agrata akrabrahmdaya svena svencravihrea gaganatalasthne cnekni devatatasahasri bodhisatvasyoparid divyny utpalni, padmni, kumudni, puarkni kipanti; agarucrni, (##) tagarucrni, tamlapatracrni, divyni mndraki pupi kipanti; divyni ca vividhni vditri pravdayanti; cailavikep ckru; ha ctra prasphoandatumula hi divaukasa kha kurvanti hamanaso bhramayanti vastram / stunvanti kecid apare 'pi ca bodhisatvam kam aguliatai ca samkipanti // dvri kecit pravighayanti mandrapupy apare kipanti / avasya kecic caraau ghtv nirkam sugata vrajanti // vmena gacchantam anuvrajanti kecit punar dakiato vrajanti / mrga svaya darayate kubera akras tath brahmasahya eva // puraskto devagaair mahtm nakatrasaghair iva pracandra / prayti ho vanam ryaknta tapovana prtikara munnm // tato bodhisatva kapilavastuno nagart pratinikrnta; akrabrahmdayo dev prtamanasa protshayanti: mra yas te 'bhd drghartram saka kadsvid aha vighnanirmuktas tapovana gaccheyam iti sa te 'dya paripra; yad tvam anuttar samyakasabodhim abhisabuddhyeths tadsmn api samanvhareth iti; tathstv iti pratijya bodhisatvo dakiena sarvakyena ngvalokanena vyavalokya kathayati: anavpya para mrga sarvabuddhanievitam / na puna sapravekymi pura kapilavastv aham // iti atha bodhisatvo ymadvayena dvdaayojanni samatikramyvd avatrybharany avamucya chandakam mantrayate nivartaya chandakvam dybharani ca / (##) ha ctra ima haya hy bharani caiva jtibhyo me srathe tva prayaccha / aha hi kmn vipuln prahya ihaiva dkm upaymi spratam // atha chandaka srudurdinavadano bodhisatvam uvca sihavyghrasamkre vane gokaakcite / ekk bandhurahita katham rya kariyasi // iti; bodhisatva kathayati eko hy aya jyate jyamnas tath mriyate mriyamo 'yam eka / eko dukhny anubhavatha jantur na vidyate sasarata sakh ya // chandaka kathayati adadukha sukumrapdo hastyavaynocito (##) h kumra / darbhopalkratal khar mahm katha samkramya vane bhramiyasi // bodhisatva kathayati na saukumrya na sukhocitatva na nthavatt na kulnabhvam / na auryavrya na janapriyatvam avekate mtyubhaya kadcit // gamiyati ktv v jarmtyubhayam kila / aktrtho nirrabho nidhana ysyatti v // chandaka kathayati: deva vddho rj putraokena kla kariyatti; tath (##) bodhisatvo bodhisabhrasabhtatvt chandakavacana cittena na karoti; tato bodhisatvena nlotpalasada nikoam asi ktv cƬm apanya upari upari vihyasi kipt; akrea devendrea ghtv mahat satkrea devs trayastrin ntv cƬmaha prajapta; rddhair api brhmaaghapatibhis tasmin pradee keagrahaa nma caitya pratihpitam adypi caityavandak bhikavo vandante; bodhisatva kathayati: ki manyase chandaka? yasyedo vyavasyo na sa punar api gh agram adhyvaseta? no deva; chandaka salakayati: katriybhimn kumro, na akyam anena pratinivartitum iti / ______________________________________________________________ Return of Kanthaka and Chandaka tata kanthako 'varjo bodhisatvasya pdau jihvay nirlŬhe; bodhisatvena cakrasvastikanandyvartena pin parmybhihita: gaccha kanthaka so 'ham abhisabuddhabodhir bhavatktajo bhavūymi iti; chandako 'py ukta: na tvay kanthako 'ntapura praveayitavya iti; evam ukta chandako bëpagadgadakanho 'ruparykulekaa kanthakam avarjam dya punar bodhisatvam kama saprasthita; tau y bhmi ymadvayena gatau t saptartrea pratinivttau; chandaka salakayati: yugapat pravekymo mahat vipralpena ntmna sandhrayiymi; tenodyne sthitv kanthaka preita; tena heitam; tacchabdapratisaved antapurajano 'nya ca janakya sasabhramo nirgato, na payati bodhisatvam; kanthaka kahe parivajya roditum rabdh; dharmat hy e anye prkts tiryagyonigat prina savtijnalbhina; prg eva kanthako 'varja; sa mahjanakyaviklava rutv antargatenaiva bëpeoparuddhyamna klagata; tena virute anyatamasmin akarmanirate brhmaakule (##) pratisandhir ghta; yad bodhisatvo 'nuttar sayaksabodhim abhisabhotsyate tad ta khaukvavdena avabodhya sasrakntrd uttrytyantanihe yogakeme nirve pratisthpayiyati ______________________________________________________________ The taking of the Yellow Robes bodhisatvasya këyai prayojanam utpannam; anupame nagare 'nyatamo ghapatir ìhyo mahdhano mahbhogo vistravilaparigraho vairavaadhanasamudito vairavaadhanapratispardh; tena sadt kult kalatram ntam; sa tay srdha krŬati ramate paricrayati; tasya krŬato ramamasya paricrayata (##) putro jta; eva yvad daaputr jth; sarvai ca pravrajya pratyek bodhi sktkt; te mt vddh; s tebhya akni cvary anuprayacchati; tair abhihit: aba vaya parinirvsyma; nsmkam etai prayojanam; kin tu rja uddhodanasya kyamunir nma putra kumro 'nuttar samyaksabodhim abhisabhotsyate; tasyaitni dsyasi; tatas te mahat phalvptir bhaviyati; ityuktv jvalanatapanavaraavidyotanaprtihryi ktv nirupadhiee nirvadhtau parinirvt; taypi vddhay tni cvari maraakle duhitur dattni; yathvtta crocitam; spy asy duhit gln savtt; taypi maravasth paricchidya vke sthpitni; y devat tasmin vke 'dhyuit s ycit tvayaitni rja uddhodanaputrasya dtavynti; akrasya devendrasydhastj jnadarana pravartate; tena tni ghtv ntni; tato jarjralubdhavaram tmnam abhinirmya tni prvtya dhanurbavyagrapi bodhisatvasya pratimrge 'vasthita; bodhisatva cnuprvea ta mrga pratipanna payati lubdha dhanurbavyagrapi këyavastraprvtam; dv ca punas ta puruam mantrayate: bho purua etni sakni vastri pravrajitnurpi; imni kikaskmi gha; mamaitay anuprayaccha iti; sa kathayati: kumra nham etny anuprayacchmi; m me syur atonidna pare vaktra, tvay rjakumra jvitd vyaparopya etni kikaskmi vastri ghtni ; bodhisatva kathayati: bho purua sarvaloko (##) m jnte yìo 'ha aktisapanna; ka aknoti m jvitd vyaparopayitum; ko v raddhatte tvayha jvitd vyaparopita iti; nirviaka prayaccha iti; tata akro devendro bodhisatvasya pdayor nipatya akny anuprayacchati; kikni ghti; bodhisatvasya tni akni vastri na kyapramiki; tasyaitad abhavat: aho bata me akni cvari kyapramikni syur iti; vkpravyhrasamanantaram eva bodhisatvasya tni akni cvari kyapramikni savttni; yathpitad bodhisatvasya bodhisatvnubhvena devatn ca devatnubhvena; bodhisatva salakayati: idnm aha pravrajita, kariymi jagato 'nugraham iti; tatas tni bodhisatvakikavastri akrea deveu trayastrieu kikamaha prajapta; rddhair brhmaaghapatibhir tasmin pradee këyapratigrahaa nma caitya pratihpitam adypi caityavandak bhikavo vandante; tato bodhisatvo mua këyavastraprvta ita cmuts ca paryaan bhrgavasya rier ramapadam anuprpta ______________________________________________________________ The sage Bhrgava tasmi ca samaye bhrgavarii kare kapola datv cintparo (##) vyavasthita; sa bodhisatvena tathvidho da; ukta ca: mahare kim artha kare kapola datv cintparas tihasi iti; sa kathayati: mamsminn ramapade tl sauvarai pupaphalair san; te yath paur savtt iti; bodhisatva kathayati: mahare yasynubhvd etasminn ramapade tl sauvarai pupaphalair san sa jrturamtasandarand udvigno vana saӭta; yady asau jrturamtasandarand udvignas tapovana saӭto 'bhaviyat tasyaitad udynam abhaviyat; ity evam ukto bhrgavariir bodhisatva nirkitum rabdhah; tato rpaobh nta ca vea dv, cira nirkya kuthalajta kathayati: bho pravrajita m haiva tvam eva sa; bodhisatva kathayati: mahare vyaktam etat; tato bhrgavena vismayotphulladin bodhisatvas tatprathamata sanenopanimantrita pupaphalai ca; eva pratisamodito muhrtam sthya kathayati: mahare kiyad dram ita kapilavastu nagaram (##) iti; sa kathayati: dvdaayojannti; bodhisatva salakayati sannam kapilavastunagaram, ntrvasthna reya; ky paur sakobha kariyanti; yanv aha gagm uttareyam iti ______________________________________________________________ Arrival at Rjagha and Bimbisra's meeting sa gagm uttrynuprvea crik caran rjagham anuprpta: kualo bhavan bodhisatvas teu teu ilpasthankarmasthneu karavrapatrapuaka ktv ntenerypathena rjagha piya pravia; tasmi ca samaye rj bibisra upariprsdatalagata; tensau da prsdikena abhikramapratikramea lokitavyavalokitena samijitaprasritena saghcvaraptradhraena piaptam aan; dv ca punar asyaitad abhavat: yvanta pravrajitasampann rjaghe prativasanti, nsti kasyacid evarpa rypathas tadyathsya pravrajitasya; tha ctra pravrajy krtayiymi cakumn prvrajad yath / yath mmsamno 'sau pravrajy samarocayat / sabdho 'ya ghvsa vso rajasm ayam / pravrajybhyavaka ca jtvya prvrajat tath // pravrajitv 'tha kyena karma ppa pravarjayan / hitv ca ppik vcam jva paryaodhayat // tato rjagha gatv magadhn purottama / piya vyharan ntha saprajnan pratismta // prsdasthas tam adrkc chreiko magadhdhipa / prasannacitto dvtha amtyn idam abravt // ima bhavanta kadhvam kra varalakaai / rohea ca sapanna yugamtra ca payati // nokiptacakur medhvi (##) nyam nakulodita / rjadtnusayntu vsa kvopagamiyati // tata sacodit dt anvabadhna ca phata / (##) bhikur gamiyati kvya kutra vsam upaiyati // sa piapta carati abhir dvrai susavta / kipra ptra prayati saprajnan pratismta // piapta caritvtha nikramya nagarn muni / pavam abhisrayaty atra vso bhaviyati // jtv ca vsopagatam eko dta upviat / apare kipram gamya rja rocayas tata // ea bhikur mahrja pavasyopari sthita / sno vyghrabo v siho v girigahvare // dtn vacana rutv ratham ruhya prthiva / pryst kipram evsv amtyai parivrita // ynabhmi niryya sa ynd avatrya ca / padbhy samupasakramya tathdrkt tathgatam // rj niadya samodya ktv sarajan kathm / anuddhata so 'paruam idam artham abhëata // prathamotpatite bhiko yauvane samupasthite / evatejoguopete bhaikacary na obhate // niveanni ramyi nr ca samalakt / dadmi te varn bhogn jti po vadtmana// santi rjan janapad prve himavato gire / kr dhanadhnyena kausal iti virut // ikvkava sryagotr kys tatra nivsina / katriy me kula rjan na kmn prrthaymy aham // prasya hm pthiv saail sasgar sarvasamddharatnm / na yti tpti purua kadcit këair nidghe jvalano yathaiva // vairaprasags tu vadanti kmn duruttarsranibhn narendra / dukhasya okasya bhayasya cpi mla para prktabuddhisevyn // nikrntamtrea may tu rjan kt na kmev abhilëabuddhi / vntn katha tn punar dadeyam (##) bhayakarn dharmasapatnabhtn // apyeva nnikharapravddha kampeta merur himav ca vtai / na tv eva buddhi mama kmaveg mokrit kapayitu samarth // loko hy aya kmanimagnavha sasracakre paribabhramti / trtham asmti narendra nnya ta mokayiymi mahbhayebhya // kmev dnava jtv dv nirvantatm / prahya gamiymi yatra me rasyate mana // rj bibisrebhihitam: bho pravrajita anena vratena ki prrthayase? kathayati: anuttar samyaksabodhim; rj kathayati: bho pravrajita yad tvam anuttar samyaksabodhim abhisabuddhyeths tadsmn api samanvhareth iti; bodhisatva kathayati: eva bhavatu samanvhariymi; ityuktv rjaghn nikrnta ______________________________________________________________ Hermitage of the sages gdhrakasya ntidre m ramapadam; tatropasakrnta; te cravihratay dhynaparo vyavasthita; (##) yad te ekapd divasasya praharam avatihante, bodhisatvo dvv avatihate; yadi te pacatapaprayogea divasasya praharam avatihante, bodhisatvas tenpi yogena dvv avatihate; tatas te vismayam pann sajalpa kartum rabdh: mahn aya ramaa mahramao mahramaa iti saj savtt; bodhisatvena te p: bhavanto yyam anena vratena ki prrthayatha? tatraike kathayanti: akratvam iti; apare (##) kathayanti vaya brahmatvam iti; anye kathayanti mratvam iti; bodhisatva salakayati: punarvartak hy ete aya unmrgapratipann iti ______________________________________________________________ rìa Klma sa ta mrga nlam iti ktv yenrìa klmas tenopasakrnta; upasakramya rìa klmam idam avocat: sacet te rìa aguru careyam aha bhavato 'ntike brahmacaryam iti;sa kathayati: na me yuman gautamguru; vihara tva yathsukham iti; bodhisatva kathayati: kiyanto bhavat rìena dharm adhigat? sa kathayati: yvad evyuman gautama kicanyyatanam; atha bodhisatvasyaitad abhavat: rìasypi klmasya raddh, mampi raddh; rìasypi klmasya vrya smti samdhi praj, mampi vrya smti samdhi praj; rìena klmena iyanto dharm sktkt yvad eva kicanyyatanam; kasmd aham imn dharmn na sktkariymi iti; atha bodhisatvas tem eva dharmm aprptn prptaye anadhigatna adhigamya asktktn sktkriyyai eko vyapako 'pramatta tp prahittm vyhrd; eko vyapako 'pramatta tp prahittm viharann acird eva tn dharmn skd akrt; sktktv ca punas tn dharmn yenrìa klmas tenopasakrnta; upasakramya rìa klmam idam avocat: nanu bhavat rìena ime dharm svayam abhijay sktkt yvad evkicanyyatanam; sa evam ha: tathya may gautama ime dharm sktkt yvad evkicanyyatanam; bodhisatva kathayati: mampy yuman rìa ime dharm svayam abhijay sktkt yvad evkicanyyatanam iti; tarhy yuman gautama yvat tava tvan mama; yvan mama tvat tava; ehy vm ubhv apma gaa parikarva; asm crthe v samasamau smnyaprptau; athrìa klmo bodhisatvasya prvcrya eva san bodhisatva paramay mnanay mnitavn; paramay pjanay pjitavn; parameu csya pratyayeu ttaman cbhd abhirddha ca; atha bodhisatvasyaitad abhavat: aya mrgo (##) nla jnya, nla daranya, nlam anuttaryai samyaksabodhaye ______________________________________________________________ Udraka Rmaputra atha bodhisatvas ta mrga nlam iti viditv yenodrako rmaputras tenopasakrnta; upasakramyodraka rmaputram idam avocat: sacet te udraka aguru careyam aha tavntike brahmacaryam; na me yuman gautamguru; vihara tva yathsukha; kiyanto bhavat udrakea dharm sktkt? yvad evyuman gautama naivasajnsajyatanam; bodhisatvasyaitad abhavat: udrakasya rmaputrasya raddh; mampi raddh; udrakasya rmaputrasya vrya smti samdhi praj; mampi vrya smti samdhi praj; udrakea rmaputrea iyanto dharm sktkt yvad eva naivasajnsajyatanam; kasmd aham imn dharmn na sktkariymi iti; atha bodhisatvas tem eva dharmm aprptn prptaye anadhigatnm adhigamya asktktn sktkriyyai eko vyapako 'pramatta tp prahittm vyhrt; eko vyapako 'pramatta tp prahittm viharann acird eva tn dharmn skdakrt; sktktv ca punas tn dharmn yenodrako rmaputras tenopasakrnta; upasakramyodraka rmaputram idam avocat: nanu bhavat udrakea ime dharm svayam abhijay sktkt yvad eva naivasajnsajyatanam? tathyam; may yuman gautama ime dharm sktkt yvad eva naivasajnsajyatanam; bodhisatva kathayati: maypy yumann udraka ime dharm svayam abhijay sktkt yvad eva naivasajnsajyatanam iti; tarhy yuman gautama yvat tava tvan mama; yvan mama tvat tava; ehy vm ubhv apma gaa parikarva; asmi crthe v samasamau smnyaprptau; athodrako rmaputro bodhisatvasya prvcrya eva san ta paramay mnanay mnitavn; paramay pjanay pjitavn; parameu csya pratyayev ttaman cbhd abhirddha ca; atha bodhisatvasya etad abhavat: ayam api mrgo nla jnya, nla daranya nlam anuttaryai samyaksabodhaye; atha bodhisatvas tam api mrga nlam iti ktv prakrnta (##) ______________________________________________________________ The river Nairajan rj uddhodana putraokbhibhto nityam eva bodhisatva samanveaya dtn preayati; tena ruta yath siddhrtha kumra udrakea rmaputrea srdha vihtya rjaghn nikrnto upasthyakavirahita paribhramatti; rutv try upasthyakn atni preitni; devade nagare suprabuddhena kyenaivam eva rutam; tenpi dve upasthyakaate iti; tatra bodhisatva pacabhir upasthyakaatai parivtas tapovane paribhramati; sa salakayati: tapovandhycaraam (##) kravihrat ca nlam amtdhigamya; yanv aha pacopasthyakn ghtv pariin preayeyam iti; tena mtpakd dvau ghtau, pitpakt traya; te tasyopasthna kurvanti; atha bodhisatva pacabhir upasthyakai parivto gaydakiena yenorubilvsenyangrmakas tena crik prakrnta; sa ita cmuta ca paribhramann adrkd ramaya pthivpradeam, prsdika vanaaam, nad ca nairajan talasyandan sasikat spatrth haritadvalavistrakl nnvkopaobhit ramay; dv ca punar asyaitad abhavat: ramayo batya pthivpradea, prsdika ca vanaaam, nad ca nairajan talasyandan sasikat spatrth haritadvalavistrakl nnvkopaobhit ramay; aho bata prahrthin kulaputreema vanaaam niritya praha praidhtu ; aha ca prahenrth; yanv aham ima vanaaa niritya praha praidadhym iti (##) ______________________________________________________________ Self-tortures and fastings atha bodhisatvas ta vanaaam abhyavaghynyatarad vkamla niritya danteu dantn dhya, jihvgra tluni pratihpya, cetas cittam abhighty abhinipŬayaty abhisantpayati; tasya cetas cittam abhighato 'bhinipŬayato 'bhisantpayata sarvaromakpebhya svedo mukta; tadyath balavn puruo durbalatara purua udbhuka ghtv abhinighyd abhinipŬayed abhisantpayet, tasya romakpebhya svedo mucyeta; evam eva bodhisatvasya tasmin samaye danteu dantn dhya jihvgra tluni pratihpya cetas cittam abhinighato 'bhinipŬayato 'bhisantpayata sarvaromakpebhya svedo mukta; rabdha csya vrya bhavaty asalna, prasrabdha kyo bhavaty asarabdha, upasthit smtir bhavaty asamƬh, samhita citta bhavaty ekgram; evarp bodhisatvasya dukh tvr khar kaukm amanp vedan vedayata citta na parydya tihati; yathpitad bhvitatvt kyasya; tasyaitad abhavat: yanv aha bhyasy mtray vydhmtakni dhyyeyam iti; bhyasy mtray vydhmtakni dhynni dhytum rabdha; sa vydhmtakni dhynni dhyyan, mukhe nsiky cvsapravsn saniruaddhi; tasya mukhe nsiky cvsapravseu saniruddhev atyartha tasmin samaye irasi irovedan vartante; tadyath balavn puruo durbalatarasya puruasya dhena vratrakea dmn irasy mreakam dadyt, tasytyartha irasi irovedan varteran; evam eva bodhisatvasya vydhmtakni dhynni dhyyato 'tyartha irasi irovedan vartante; rabdha csya vrya bhavaty asalnam; prasrabdha kyo bhavaty asarabdha; upasthit smtir bhavaty asamƬh; samhita citta bhavaty ekgram; evarp bodhisatvasya dukh tvr khar kaukm amanp vedanm vedayata (##) citta na parydya tihati; yathpitad bhvitatvt kyasya; tasyaitad abhavat: yanv aha bhyasy mtray vydhmtakni (##) dhynni dhyyeyam iti; tad bhyasy mtray vydhmtakni dhynni dhytum rabdha; sa vydhmtakni dhynni dhyyan mukhe nsiky cvsapravsn saniruaddhi; tasya mukhe nsiky cvsapravseu saniruddheu atyartha tasmin samaye [Here there is a gap of about one leaf due to an error of the scribe. The Tib. Transl. That covers this gap has been reproduced below in facsimile, as the Appendix.] kukau kukivedan vartante; tadyath goghtako v goghtakntevs v tkay gokartany gokuki payet, tasytyartha kukau kukivedan varteran; evam eva bodhisatvasya tasmin samaye vydhmtakni dhynni dhyyato 'tyartha tasmin samaye kukau kukivedan vartante; rabdha csya vrya bhavaty asalnam, prasrabdha kyo bhavaty asarabdha, upasthit smtir bhavaty asamƬh, samhita citta bhavaty ekgram; evarp bodhisatvasya dukh tvr khra kaukm amanp vedan vedayata citta na parydya tihati yathpitad bhvitatvt kyasya; tasyaitad abhavat: yanv aha bhyasy mtray vydhmtakni dhynni dhyyeyam iti; sa bhyasy mtray vydhmtakni dhynni dhytum rabdha; vydhmtakni dhynni dhyyan mukhe nsiky cvapravsn saniruaddhi; tasya mukhe nsiky cvsapravseu saniruddhev atyartha tasmin samaye kye kyaparidh vartante; tadyath dvau balavattarau puruau durbalatara puruam udbhuka ghtv agrakarym upanmayete, tasytyartha kye kyaparidh varteran; evam eva bodhisatvasya vydhmtakni dhynni dhyyato 'tyartha tasmin samaye kye kyaparidh vartante; rabdha csya vrya bhavaty asalnam; prasrabdha kyo bhavaty asarabdha; upasthit ca smtir bhavaty asamƬh; samhita citta bhavaty ekgram; evarp bodhisatvasya dukh tvr khar kaukm amanp (##) vedan vedayata citta na parydya tihati yathpitad bhvitatvt kyasya; tasyaitad abhavat: yanv aha sarvea sarvam anhrat pratipadyeya iti ______________________________________________________________ Offer of the devats atha sabahul devat bodhisatvasya cetas cittam jya yena bodhisatvas tenopasakrnt; upasakramya bodhisatvam idam avocan: sacet tva mra mnuyakehrerttyase jehryasi vitarasi vijugupsase, vaya te sarvaromakpeu divyam oja kye upasaharma; tat tvam sdaya iti; atha bodhisatvasyaitad abhavat: aha cen manuym anhrat pratijnym, devat ca me sarvaromakpeu divyam (##) oja kye upasahareyu, tac ctha svkurym, tan mama syn m; yan mama syn m tan mama syn mithydi; mithydipratyaya ca punar ihaike satv kyasya bhedt para marad apyadurgativinipta narakepapadyante; yanv aha devatn vacana sarvea sarva pratykhyylpa stoka katipaya parttam hram hareyam; yadi v mudgayƫea yadi v kulutthayƫea yadi v hareukyƫea iti ______________________________________________________________ New Strivings atha bodhisatvasya tasmin samaye devatn vacana sarvea sarva pratykhyylpa stoka katipaya parttam hram harata sarvy agapratyagni mlnny abhvan; samlnni kni alpamsni; tadyath astakaparvi v klakparvi v mlnni bhavanti; samlnni kny alpamsni; evam eva tasmin (##) samaye bodhisatvasya alpa stoka katipaya parttam hram harata irasi irastvak mlnbht; samln sakucit saparpaakajt; tadyath albr vntc chinn mlnvatihate; samln sakucit saparpaakajt; evam eva bodhisatvasya tasmin samaye alpa stoka katipaya parttam hram harata irasi irastvak mlnbht; samln sakucit saparpaakajt; rabdha csya vrya bhavaty asalnam; prasrabdha kyo bhavaty asarabdha; upasthit smtir bhavaty asamƬh; samhita citta bhavaty ekgram; evarp bodhisatvasya tasmin samaye tmopasakramik dukh tvr khar kaukm amanp vedan vedayata citta na parydya tihati; yathpitad bhvitatvt kyasya; tasylpa stoka katipaya parttam hram harata akor akitrake apagate gabhre gabhrnugate drnugate drnu pravie; apdnm uddhte iva khyyete; tadyath gabhrodake udapne udakatrak apagat bhavanti; atyapagat gabhr gabhrnugat drnupravi apdnm khyyikbhi ryante; evam eva tasmin samaye bodhisatvasylpa stoka katipaya parttam hram harata akor akitrake apagate abhtm; atyapagate gabhre gabhrnugate drnupravie; apdnm uddhte iva khyyete; rabdha csya vrya bhavaty asalnam; prasrabdha kyo bhavaty asarabdha; upasthit smtir bhavaty asamƬh; samhita citta bhavaty ekgram; evarp bodhisatvasya tasmin samaye tmopakramik dukh tvr khar kaukm amanp vedan vedayata citta na parydya tihati, yathpitad bhvitatvt kyasya; tasmin samaye alpa stoka katipaya parttam hram harata prukntary (##) unnatvanatny abhvan; tadyath dvivaratrivarapraticchannys taly gopnasy unnatvanat bhavanti; evam eva tasmin samaye bodhisatvasya alpa stoka katipaya parttam hram harata prukntary unnatvanatny abhvan; rabdha csya vrya (##) bhavaty asalnam; prasrabdha kyo bhavaty asarabdha; upasthit smtir bhavaty asamƬh; samhita citta bhavaty ekgram; evarp bodhisatvasya tasmin samaye tmopakramik dukh tvr khar kaukm amanp vedan vedayata citta na parydya tihati; atha bodhisatvasya alpa stoka katipaya parttam hram harata phavao 'bht tadyath vartanve; nido 'bht tadyath urapadam; sa ekad utthsymty avmukha patati; ekad niatsymty uttnamukha patati; sa prva kya parighya pacimaka kya sasthpayati; pacimaka kya saparighya prvaka kya sasthpayati; sa ubhbhy pibhy kyam mri; parmri; tasyobhbhy pibhy kyam mrjata parimrjato 'pdn pratimlni romi pthivy ryante; tasyaitad abhavat: ayam api mrgo nla jnya, nla daranya, nlam anuttaryai samyaksabodhaya iti; atha tisro devat yena bodhisatvas tenopasakrnt; tatraik evam ha: ka ramao gautama iti: dvity evam ha: naia ko 'pi tu yma iti; tty evam ha: naia ko npi ymo 'pi tu madguracchavir iti; bodhisatvasya y s ubh varanibh s sarvea sarvam antarhitbht ______________________________________________________________ The three similes atha bodhisatvasya tasmin samaye arutaprvs tisra upam pratibht; 1) tadyath rdra këha sasneha jala upanikipta syd rt sthalt; atha purua gacched agnyarth agnigave; sa tatrdharraym uttarrai pratihpya abhimathnan na bhavyo 'gni sajanayitu, teja prvikartum; evam eva tad bhavati yathpitad rdrt këht sasneht; evam eva ye kecic chrama v brhma v kmeu na kyena cittena v vyapak viharanti, te ya kmeu kmacchanda kmasneha kmaprem kmlaya kmaniyantr kmdhyavasna te citta parydya tihati; evam eva tad bhavati yathpitat kyena cittena (##) vvyapakn viharatm; ki cpi te imm evarp tmopakramik dukh tvr khar kaukm amanp vedan vedayanti; atha ca punas te nla jnya, nla daranya, nlam anuttaryai samyaksabodhaye iti; iya tatra bodhisatvasya tasmin samaye pratham arutaprv upam pratibht; 2) tadyath rdra këha sasneha sthala upanikipta syd rt jalt; purua gacched (##) agnyarth agnigave; sa tatrdharraym uttarrai pratihpybhimathnan na bhavyo 'gni sajanayitum, teja prvikartum; evam etad bhavati yathpitad rdrt këht sasneht; evam eva ye kesic chrama v brhma v kmeu kyena vyapak viharanti, na tu cittena te tatra ya kmeu kmacchanda kmaprem kmlaya kmaniyantr, kmdhyavasna sa te citta parydya tihati; kicpi te imm evarpm tmopakramik dukh tvr khar kaukm amanp vedan vedayanti; atha ca punas te nla jnya; nla daranya, nlam anuttaryai samyaksabodhaye iti; iya tatra bodhisatvasya tasmin samaye dvity arutaprv upam pratibht; 3) tadyath uka këha koara nisneha sthala upanikipta syd rj jalt; atha purua gacched agnyarth, agnigave; sa tatrdharraym uttarrai pratihpybhimathnan bhavyo 'gni sajanayitu teja prvikartum; evam etad bhavati yathpitat ukt këht koart; evam eva ye kecic chrama v brhma v kyena vyapak viharanti cittena ca, te ya kmeu kmacchanda kmasneha kmaprem kmlaya kmaniyanti kmdhyavasna sa te citt na parydya tihati; kicpi te na imm evarpm tmopakramik dukh tvr khar amanp vedan vedayante; atha ca punas te ala jnya ala daranya, alam anuttaryai samyaksabodhaye iti; iya tatra bodhisatvasya tasmin samaye tty arutaprv upam pratibht; yanv aham ekatilaphalam hram hareyam iti; sa eka tilaphalam hram (##) harati; na tvad dvitya yvad asya tad oja kyn na vigata bhavati; tasyaika tilam hram harata sutarm agapratyagni parikni, yath eka tilam, eka taulam, eka kolam, eka kulattham, eka mëam, eka mudga ______________________________________________________________ Reaction of uddhodana and others t dukaracaryvasth rutv rj uddhodana ardhattyni vrtvhakaatni preayati; suprabuddho 'pi rj ardhattyni; tayo pratidivasa muhur muhur vrt kathayanti: bodhisatva d dukaracary carati; eka tilam hram harati; eka taulam, eka kolam, eka kulattham, eka mëam, eka mudgam; darbhasastare ca ayy kalpyati; iti rutv rj uddhodana putraokbhibhto bhyasy mtray bëpopatapyamnahdayo 'ruparykulekaa santapyate; darbhasastare ca ayy kalpayati; srdham antapurea yaodhar dev bhartus tadavasth pratirutya bhartokbhibht bëprdravadan vinirmuktamlybhara via (##) dukara carati; eka tilam hram harati; eka taulam, eka kolam, eka kulattham, eka mudgam; tasastare ca ayy kalpayati; tasy sa garbho laya gata; rj uddhodanena rutam; sa salakayati: yadi yaodhar pratidivasa bodhisatvasya vrt ӭoti sthnam etad vidyate yad bhartokbhyhat anay dukaracaryay garbha na dhrayiyati; prair v viyokyate; tad upyasavidhna kartvaya yena yaodhary bodhisatvavrt na kacit kathayati iti viditv rj uddhodanena sarvntapurajana kriykra krito na kenacit bodhisatvavrt yaodhary arocayitavy ; vrtsacrak ca samanui, m muktv na kasyacid bodhisatvavrt nivedayitavyeti; rutvpi svaya vrt yaodharpekay antarnigƬhasantpo 'nyathntapurajana vipralabhayati, ya rutv yaodhar dev prn sandhrayati (##) ______________________________________________________________ Unpalatable food atha bodhisatvasyaitad abhavat: ayam api mrgo nla jnya, nla daranya, nlam anuttaryai samyaksabodhaye; yanv aha paramaviktam hram hareyam iti; sa paramaviktabhojanam hram harati; tatreda paramaviktabhojanam; ye te vatsak acirajtak mtus stanyena ypayanti tem uccraprasrva; tvac ca na dvityam hram harati, yvad asya tad oja kyn na vigata bhavati; dvitye tu dvityam hram harati; mahmana ca gatv mtakaebara irasy upanidhya dakiena prvena ayy kalpayati pde pdam dhylokasaj smta saprajnan utthnasajm eva manasi kurvna ______________________________________________________________ Village girls and boys apdnm grmakumrak grmakumrik cgamysyobhayo karasrotasos tlik srayanty api prasrayanty api; ubhayo karasrotasor eva chu, psupicaka bata payma, psupicaka bata payma iti; apdn psum api kipanti, loam api, arkarm api; nbhijnti bodhisatvas te grmakumrak grmakumrik v antike pradua cittam utpdayitu, ppik v vca nicrayitum; evarpi bodhisatvasya dukari carata etad abhavat: ye kecid dukhaprahayogam anuyukt viharanti sarve te etvan nta uttarea; ato bhyas so 'pi mrgo nla jnya, nla daranya, nlam anuttaryai samyaksabodhaye iti; rabdha csya vrya bhavaty asalnam; prasrabdha kyo bhavaty asarabdha; upasthit smtir bhavaty asamƬh; samhita citta bhavaty ekgram; tasyaitad abhavat: katamo 'sau mrga ala jnya, ala daranya, alam anuttaryai samyaksabodhaye iti; tasyaitad abhavat: abhijnmy aha pitu uddhodanasya niveane karmntn anusagamya jambcchyy niadya (##) vivikta kmair vivikta ppakair akualair dharmai savitarka savicra vivekaja prtisukha (##) prathama dhynam upasapadya vihartum; syt sa mrga, syt pratipad ala jnya, ala daranya, alam anuttaryai samyaksabodhye; sa tu may na sukaram utpdayitu yathpitat kena durbalenplasthmena; yanv aha yathsukham vasy yathsukha pravasy, yathsukham audram hram hareyam odanakulmën; sarpistailbhy gtri mrakayeyam; sukhodakena ca kya pariiceyam iti; sa yathsukham vasiti, yathsukha pravasiti; audrikam hram haraty odanakulmën; sarpistailbhy gtri mrakayati; sukhodakena ca kya pariicati ______________________________________________________________ The five attendants desert atha te pacnm upasthyaknm etad abhavat: aya bhavanta ramao gautama aithilika savtto, bhuliko bahuljva, prahavibhrnto ya ea idnm audrikam hram haraty odanakulmën; sarpistailbhy gtri mrakayati; sukhodakena kya pariicati; na akyam anendhun kicid adhigantum; iti viditv bodhisatvam apahya prakrnt, anuprvea vras gatv ye loke arhantas tn uddiya pravrajit; te paca samagr sahit samodamn avivadamn ivadane viharanti mgadve iti pacak pacak iti saj savtt ______________________________________________________________ Nand and Nandabal bodhisatvo 'py anuprvea kyasya sthma ca bala ca virya ca sajanayya anuprvea senyangrma gata; tatra seno nma grmika; tasya dve duhitarau nand ca nandabal ca; tbhy rutam: kyn kumra utpanno 'nuhimavatprve nady bhgrathys tre kapilasya er ramapadasya ntidre: sa brhmaair naimittikair vipacanakair vykta rj bhaviyati cakravart; sa cbhirpo daranya prsdika sarvalakaasapanna sarvajanamanohara; y nr dvdaavari idam evarpa vrata samdya vartate tasy (##) asau bhart bhavati iti; purubhipryo mtgrma; tbhy dvdaavrika vrata taptam; tasya samptau oaaguita madhupyasa tapaparikhinnya aye pratipdyate gantukya iti rutv ca punas tbhy gosahasra dohayitv tad eva gosahasra pyitam; tatas tad eva gosahasra dohayitv pacaatni pyitni; tatas tni pacaatni dohayitv tny eva pyitni; pacaatni dohayitv ardhattyni atni pyitni; tatas tny ardhattyni atni dohayitv pacaviatyuttaram ata pyitam; tatas tat pacaviatyuttara ata dohayitv triai pyit; tatas t triai dohayitv saiva triai pyit; tatas t triai dohayitv dvtriat pyit; tatas t dvtriat dohayitv t eva dvtriat pyit; tatas t dvtriat dohayitv oaa pyit; tatas t oaa dohayitv t eva oaa (##) pyit; tatas t odaa dohayitv aau pyit; tatas t aau dohayitv t evëau pyit; tatas t aau dohayitv sphaikamayy sthly oaaguita madhupyasa sdhayitum rabdh; uddhvsakyik dev salakayanti; bodhisatva ida pyasa bhuktv adyaivnuttara jnam adhigamiyati; tatas tejaupasahra kartavya iti tai sadyobal oadhaya prakipt; tatra ca kre saparivartamne cakrasvastikanandyvartni cihnni dyante; tatra ca upago nmjvaka paribhramas ta pradeam anuprpta; tena tat pyasa dam; sa salakayati: ya etat pyasa bhukte so 'nuttara jnam adhigamiyati; yanv aham etat prrthayeyam iti; sa muhrtam eknte prakramya sthito yvad avatritam iti; sa upasakramya kathayati: kuttararamapŬito 'smi; mamaitat prayaccha iti; te kathayata: nnuprayacchma iti; sa tƫ prakrnta; tatas tbhy sphaikamayy sthly ratnamayy ptry prakiptam; akrasya devendrasydhastj jnadarana pravartate: tasym avasthy brhmaaveam abhinirmya tayo purato 'vasthita; brahmpy avatrya tasydre avasthita; te akrya dtum rabdhe; sa kathayati: ki mamnuprayacchatha hosvid yo mamntikd viiatara? yas tavntikd viiatara tasynuprayacchva; aya brahm mamntikt prativiia; tad asynuprayacchatam; te tasmai dtum rabdhe; (##) sa kathayati: ki mamnuprayacchatha hosvid yo mamntikt prativiiatama; yas tavntikt prativiiatama; am uddhvsakyik dev; ebhyo 'nuprayacchatam; te tebhyo dtum rabdhe; te kathayanti: ki asmkam anuprayacchatha hosvid yo 'smadviiatama? yo yumadviiatama; te kathayanti: aya bodhisatvo bhagavn nairajanm abhyavaghya gtri pariicya alpasthmavatvn na aknoti pratyuttartum; eo 'smadviiatama; asmy anuprayacchatam; te tasya sakam saprasthite; tad devatbhir arjunakhvanmit ym avalabya bodhisatvo nad nairajanm uttrya cvaraki prvtya nady nairajanys tre niaa; tatas tbhy satktya tvreayena tan madhupyasa tasmai pratipditam; bodhisatvenpi tayor anugrahrtha pratisaghtam; pratighya kathayati: kim epi ptr parityakt? te kathayata: bhagavann epi parityakt; tato boshisatvena madhupyasa paribhujya s ptr praklya nady nairajany prakipt; ngai pratight; devnm adhastj jnadarana pravartate; akrea devnm indrea garuaveam abhinirmya nad nairajan kobhayitv, ngn vitrsya, t ptrm apahtya, deveu trayastrieu ptrmaha prajapta; tato nand nandabal bodhisatvenokte: anena dnena ki prrthayatha iti; te kathayata: bhagavan yo 'sau kyn kumra utpanno 'nuhimavatprve (##) nady bhgrathys tre kapilasya er ramapadasya ntidre sa brhmaair naimittikair vipacanakair vykta rj bhaviyati cakravart iti; so 'smkam anena kualamlena cittotpdennnaparitygena bhart bhaved iti; bodhisatva kathayati: pravrajito 'sv anarthika kmair iti; te kathayata: bhagavan yady anarth kmai pratadnt tu yad asti puya sapadyat tasya yaonvitasya / sarvrthasiddhasya narottamasya sarvrthasiddhir bham agrabuddhe // evam astv ityuktv bodhisatva madhupyasa paribhujya santarpita aindriyabalasthmaprpta, (##) nady nairajanys tre ita cmuta ca niadya bhmi paryeate; yvat payati mahaila parvata nnpupaphalopetam; sa tam abhiruhya viviktvake pthivpradee paryakam bhujya niaa; nidaklasamanantaram evsau parvato vira; bodhisatva salakayati: nna maypaklni karmi ktni yenya parvato vira; devat bodhisatvasya cetas cittam jya kathayanti: bhagavan na tvay ppakni karmi ktni; api tu dharmat hy e, sarvpi dvau pthiv na aknoti dhrayitu ya cocchinnakualamlo ya cottaptakualamla; sa tvam uttaptakualamla; naitad bhagavan bodhisatvn sthnam; api tu nad nairajanm uttrymumin pradee gaccha vajrsanam; tatra attngatapratyutpanns sarve bodhisatv niadynuttara jnam adhigatavanta; adhigamiyanti ca iti; tato bodhisatvo devatopadiena mrgea saprasthita; tasya caraanipte padma prdurbhavati; caturbhya ca mahsamudrebhyas salilam gacchati; padmin prdurbhavati; caraanipte sapdit ceya mahpthiv ksaptrva raitum rabhd; cë mg ca bodhisatvasya pradakikurvanti; vtabalhak api devaputr mandamanda pravtum rabdh; varabalhak api devaputr ūat pravaritum rabdh; bodhisatva salakayati: ydni me nimittni prdurbhavanti adyaiva may anuttara jnam adhigata bhaviyatti ______________________________________________________________ Klika Ngarja nady nairajany klikasya ngarjasya prvakarmavipkaja bhavanam abhinirvttam; sa buddhotpde buddhotpde caku pratilabhate; sa raanty pthivy abdena bhavand abhyudgata; payati bodhisatva drd eva dvtriat mahpurualakaai samalaktam, aty cnuvyajanair virjitagtra, vymaprabhlakta, sryasahasrtirekaprabha, jagamam iva ratnaparvata, (##) samantatobhadrakam; sahadaranc ca bodhisatva gthbhir gtena cbhiotum rabdha: raant pthiv rutv nad ghoasamkulm / bhavand udgato ngo dias samavalokayan // adrkd uragareho ngarjo mahardhika / nairajanys trea ynta (##) lokanyakam // buddhotpdaprabhvc ca cakur sdya pannaga / prahacitta suman im giram uvca ha // prvak hi may ds te 'pi buddh mahardhik / te tava ca paymi na nnkaraa mune // yathokipasi prva hi pda dakiaka mune / dakiyasya lokasya tva buddho 'dya bhaviyasi // yath cvaravikepo yath caivvaghase / nairajan tajal tva buddho 'dya bhaviyasi // sudhavikrama vikramase yath laitagovavikramavikrama / sa puruarabha dharmabht vara tvam iha buddhavaro 'dya bhaviyasi // nabhasi cëaatai kriyate yath paripatadbhir ida paridakiam / tava arram udrodraktty avarabuddhavaro 'dya bhaviyasi // surabhaya parivnti yathnils trasati npi gao mgapakim / na tarava pracalanty anilerit avarabuddhavaro 'dya bhaviyasi // tava bhadanta yath vimalaprabh (##) jvalitakäcanadptisamaprabh / mukham ida ca virjati varavat avarabuddhavaro 'dya bhaviyasi // antaroddnam: raanty, adrkt, buddha ca, prva, caraa, cvara, sudha cëa, anil caiva, tava, ktvtha te daa / ______________________________________________________________ Svastika and Buddha's determination tato bodhisatva klikangarjena sastyamno vajrsanbhimukha saprasthita; sa salakayati: tasastare niady kalpaymti; tasya tai prayojanam iti akro devnm indro bodhisatvasya cetas cittam jaya gandhamdant parvatt tlasasparn tn bhram dya svastikayvasikavaram tmnam abhinirmya bodhisatvasya purastd avasthita; bodhisatva kathayati: bhadramukha dyant mamaitni tnti; akrea devendrea bodhisatvasya pdayor nipatya sagauravea dattni; tato bodhisatva svastikasya yvasikasyntikt tny dya devatopadiena mrgea yena bodhimla tenopasakrnta; upasakramya ankulam asakula tasastaraka prajapayitum rabdha; tatas tni tni pradakini patitum rabdhni; bodhisatva salakayati: yathaitni tni pradakia patanti, niyata maydynuttara jnam adhigantavyam; iti viditv vajrsanam abhiruhya suptoragarjabhogaparipikta paryaka baddhv niaa; ju kya praidhya pratimukh smtim upasthpya cittam utpdayati; vca ca bhëate: na tvad bhetsymi paryaka yvad aprpta sravakaya (##) sa na tvat bhindati paryaka yvad aprpta sravakaya ______________________________________________________________ Mra's mischief mrasya ppyaso dvau dhvajau harasthnya okasthnya ca; yvac chokasthnyo dhvaja kampitum (##) rabdha mra ppyn salakayati: yathaia kampate dhvaja, nnam anarthena bhavitavyam; sa samanvhartu pravtta yvat payati bodhisatva vajrsane niaam; tasyaitad abhavat: aya uddhodanaputro vajrsane niao yvan madviaya nkrmati, tvad asya vighna kartavya; iti viditv uddhtairaska aanivasita, lekhavhakavaram tmnam abhinirmya, yena bodhisatvas tenopasakrnta; upasakramya sasabhrama kathayati: kimartha bhavn niao 'vatihate; kapilavastu nagara devadattenvaabdham; antapura vidhvasitam; ky praghtit iti; tatra bodhisatvasya traya ppak akual vitark samutpann; tadyath, kmavitarko, vypdavitarko, vihisvitarka ca; tatra yaodharmgajgopiksu kmavitarka, devadatte vypdavitarka, tadanujviu kyeu vihivitarka; bodhisatvasyaitad abhavat: kim artha me traya ppak akual vitark samutpann; yvat payati, mra ppyn upasakrnto yaduta vykepakarmaeti; tato bodhisatvasya traya kual samutpann; tadyath naikramyavitarka, avypdavitarka, avihisvitarka ca bhyo mra kathayati: kim artha tva bodhimle niaa iti; bodhisatva kathayati: anuttara jnam adhigamiymti; mra kathayati: kumra kutas tava anuttara jnam iti; bodhisatva kathayati: tava tvat ppyan eka yajam iv kmadhtvvaratva sapannam; prg eva yena may triu kalpsakhyeyev anekni yajakoniyutaatasahasrūni; satvn crthya irakaracaraanayanamsarudhirasutadrahirayasuvardi parityaktam anuttarajndhigamya; so 'ham anuttara jna ndhigamiymti kuta etat? evam ukto mra kathayati: sa tvat bhavn eva sk yath may ekena yajena kmadhtvvaratva prptam iti; bhavata ka sk; yath tvay triu kalpsakhyeyev anekni yajakoniyutaatasahasrūni; satvn crthya irakaracaraanayanamsarudhirasutadrahirayasuvardi parityaktam anuttarajndhigamyeti? tato bhagavat cakrasvastikanandyvartena jlvanaddhena anekapuyaatanirjtena bhtnm (##) vsanakarea karea pthiv parm pthiv ski yath may (##) triu kalpsakhyeyev anekni yajakoniyutaatasahasrini; satvn crthya irakaracaraanayanamsarudhirasutadrahirayasuvardi parityaktam iti; tata pthivdevat pthivm udbhidya ktäjalipu abdam udrayati: evam etat ppyan yath bhagavn kathayatti; evam ukte mra ppys tƫbhto madgubhtas srastaskandho 'dhomukho nipratibha pradhynaparamo vyavasthita sa dukh durman salakayati: evam apy aha kurvan na labhe kyasya uddhodanaputrasya avatra; yanv aham asya bhyasys mtray vighna kurym ityuktv prakrnta; tatas tena tisro duhitara preit t ca rat ca rati ca; t rpayauvanamadamatt divyavastrlakravibhƫit bodhisatvasya purastt strsdhyni vidarayitrm rabdh; tato bodhisatvenopyakaualena tathdhihit yath vddh savtt; yena mras tenopasakrnt; mras ts tathvidh dv viaa kare kapola datv cintparo vyavasthita: ko 'sv upyas syd yena kyasya uddhodanaputrasya tapovighna kurym iti; atriadbhtakoibalgram dya hastyavoramgamahiavarhakukkurolkanakulakhmgdykrm asitomarabhiiplacakrakuntakadhanupaparaubhusuydyyudhnm, svaya ckard dhanu prayitv bodhisatva parivryvasthita; tato bodhisatvas tn anekarpn bahuvividhapraharaasahitn dv salakayati: yas tvat prktapuruea srdha sarabham rabhate, sa pratipaka yojayati; prg evya kmadhtvvaro yanv aha pratipaka yojayeyam; iti viditv tadupaamanopya cintayitum rabdha; mra ca atriadbhtakoisahito bodhisatvasyopari kuntakacakratomarabhiiplaardi nikeptum rabdha; tato bodhisatvo maitr sampanna; tni csya praharani divyny utpalapadmakumudapuarki bhtv bodhisatvasya samantt patitum rabdhni; tato mra upari vihyasam abhyudgamya psuvara varitum rabdha; tad api (##) divyni mndraki pupi bhtv bodhisatvasyopari nipatitum rabdhni; tato mrea viavyur utsa upalavara ca; uddhvsakyikbhir devatbhis tato bodhisatvasyopari parikkuir abhinirmit; upalavarepi viavyusametena bodhisatvasya na kicit ktam iti; mra salakayati: kiyac cira may parivrya avasthtavyam; abdakatakni dhynni; bodhivka sphaikamayam abhinirmya gacchmi; tasya patri nitya abda kariyanti; tensya cittaikgrat na bhaviyati; iti viditv bodhivka sphaikamayam abhinirmya rotrvadhnatatparo 'vasthita; bodhipatri (##) sphaikamayni muhur muhu svanitum rabdhni; bodhisatva abdakaakatvd dhynn cittaikgrat nsdayati; uddhvsakyik dev salakayanti: bodhisatva sphaikabodhipatranisvanc cittaikgrat nsdayati; upyasavidhna kartavyam iti; tatas tai patra vidhritam; tathpi mrabala tihaty eva; uddhvsakyik dev salakayanti: aya mra ppy cira bodhisatva vihehayiyati; iti viditv tan mrabala cakravasyoparit kiptam iti ______________________________________________________________ Experiences of suernatural powers tatra bodhisatvo bhagavn urubilvy viharati; nady nairajanys tre bodhimle yukta statye naipakye sabodhipakeu dharmeu bhvanyogam anuyukto viharati; sa rtry prathame yme riddhiviayajnasktkriyym abhijy cittam abhiniramayati; so 'nekavidham ddhiviaya pratyanubhavati; eko bhtv bahdh bhavati; bahudh bhtv eko bhavati; virbhvatirobhva jnadarana pratyanubhavati; tira kuya tiraaila tira prkram asajjamnena kyena gacchati, tadyath ke; pthivym unmajjananimajjana karoti tadyath udake; udake abhinnasroto gacchati; tadyath pthivym, ka paryakena krmati tadyath pak akuni; ima v puna srycandramasau evamahardhikv evamahnubhvau pin mri parimri; yvat, (##) brahmaloka kyena vae vartayati; bhyo mra salakayati: abdakaakni dhynni; yanv aha drastha eva abda kurym iti; tena atriadbhtakoiparivrea mahbhayabhairavaabda utsa; bodhisatvenpi tadvaranya dvdaayojanni kadalvana nirmita yensau abda parhata ryate; bodhisatva salakayati: yanv aha divyarotrajnasktkriyym abhijya cittam abhiniramayeya, yena yn abdn kkmi rotu tn ӭomi, divyn api mnun api; iti viditv divyarotrajnasktkriyym abhijy cittam abhiniramayati; sa divyena rotrea viuddhentikrntamnuea ubhayn abdn ӭoti mnun apy amnun api, ye 'pi dre, ye'py antike ______________________________________________________________ Reasoning within, and enlightenment tato bodhisatva salakayati: atriadbhtakoiparivrasya kena mamntike citta pradƫita, kena neti katham etaj jyate iti; tasyaitad abhavat: cetaparyyajnasktkriyaybhijay iti; sa rtry madhyame yme cetaparyyajnasktkriyym abhijy cittam abhiniramayati; parasatvn parapudgaln vitarkita, vicrita manas mnasa yathbhta prajnti; sarga citta sarga cittam iti yathbhta prajnti; vigatarga citta vigatarga cittam iti yathbhta prajnti; sadvea vigatadvea, samoha (##) vigatamoha, sakipta vikipta, lna praghtam, uddhatam anuddhatam, avyupanta vyupantam, asamhita samhitam, abhvita bhvitam, avimukta cittam, avimukta cittam iti yathbhta prajnti; savimukta cittam iti yathbhta prajnti; tasyaitad abhavat: e mrakikar ko me anyasy jtau mtsabandha pitsabandha; ko v vadhaka, pratyarthika, pratyamitra iti; katham etaj jyata iti; tasyaitad abhavat: prvanivsnusmtijnasktkriyym abhijayeti; sa rtry madhyame yme prvanivsnusmtijnasktkriyym abhijy cittam abhiniramayati; so 'nekavidha prvanivsa samanusmarati; tadyath ekm api jti, dve, tisra, catasra, paca, a, sapta, aau, (##) nava daa, viati, triata, catvriata, pacata, jtisahasram api, jtiatny anekny api, jtishasry anekny api, jtiatasahasri, savartakalpam api, vivartakalpam api, savartavivartakaplam api, anekn api savartakalpn, anekn api vivartakalpn, anekn api savartavivartakapln samanusmarati; am nma te bhavanta satv yatrham sam evanm, evajtya, evagotra, evamhra, eva sukhadukha pratisaved, evadrghyu, evacirasthitika, evamyuparyanta; so 'ha tasmt sthnc cyuta amutropapanna tasmd api cyuta amutropapanna; tasmd api cyuta ihopapanna iti; skra soddeam anekavidha prvanivsa samanusmarati; tasyaitad abhavat: e mrakikar ke apyagmina, ke neti; katham etaj jyate? tasyaitad abhavat: cyutyupapdajnasktkriyym abhijayeti; sa rtry madhyame yme cyutyupapdajnasktkriyym abhijy cittam abhiniramayati; sa divyena caku viuddhentikrntamnuyakea satvn payati, cyavamnn api upapadyamnn api, suvarn api, durvarn api, hnn api, pratn api, sugatim api gacchato, durgatim api gacchato; yathkarmopagn satvn yathbhtn prajnti; am nma te bhavanta satv kyaducaritena samanvgat vmanoducaritena samanvgat rym apavdak mithydaya; mithydikarmadharmasamdnaheto taddhetutatpratyaya kyasya bhedt para marad apyadurgativinipta narakeu prapadyante; am v punar bhavanta satv kyasucaritena samanvgat vmanassucaritena samanvgats rym anapavdak samyagdaya; samyagdikarmadharmasamdnahetos taddhetutatpratyaya kyasya bhedt para marat sugatau svargaloke devepapadyante; tasyaitad abhavat: am bhavanta satv kmravea bhavravevidyravena (##) ca sasre sasaranti; tat kmravo bhavravo 'vidyrava ca; yath prahyante tat katha jyata iti; tasyaitad abhavat: ravakayajnasktkriyym abhijayetisravakayajnasktkriyym; ca yukta statye naipakye sabodhipakeu dharmeu bhvanyogam anuyukto viharann sravakayajnasktkriyym abhijy cittam abhiniramayati; sa ida dukham ryasatyam iti yathbhta prajnti; aya dukhasamudaya, aya dukhanirodha, aya dukhanirodhagmin pratipad ryasatyam iti yathbhuta prajnti; tasyaiva jnata eva (##) payata kmravc citta vimucyate; bhavravd citta vimucyate; ; vimuktasya vimuktam eva jnadarana bhavati, kn me jtir, uita brahmacarya, kta karaya, nparam asmd bhava prajnmti; iti tatrbhisabuddhabodhir bhagavn ktaktya, ktakaraya, tejodhtu sampanna ______________________________________________________________ Mra's defeat, and mischievous rumour yad bodhisatvena atridbhtakoiparivra mra maitrestrebhinirjitya anuttara jnam adhigata, tad mrasya ppyaso hastd dhanu srasto, dhvaja patita, bhavana ca kampitam; tato mra ppyn atriadbhtakoiparivro dukh, durman, vipratsr, tatraivntarhita; mrakyikbhir devatbhi kapilavastunagare rocitam: kyamunir bodhisatvo dukaracary caritv vajrsanam abhiruhya tasastare klagata iti; yat rutv rj uddhodana antapurakumrmtyagaasahyo mahat dukhadaurmanasyena santapta, kapilavstava ca janakya; gopik mgaj yaodhar ca bodhisatvagunusmarat mrchit pthivy nipatit; jalvasekapratygataprs t antapurajanena sntvyamn aruparykuleka muhur bëparodhagadgadasvar vipralapantyo 'vasthit; t vipratipatti dv buddhbhiprasannbhir devatbhir rocitam: na kyamunir bodhisatva klagata, api tu tennuttara jnam adhigatam iti ______________________________________________________________ Rhula and nanda yat rutv rj uddhodana saparivra kapilavstava ca janakya para haram upgat; anuttarajndhigame ca bhagavata yaodharya putro jta; amtodanasya ca putro jta; rhu candro grasta; atha rj uddhodana t sapatti dv hatuapramudita udagraprtisaumanasyajta savtta; tena kapilavastunagaram apagatapëaaarkarakahalla vyavasthpitam, candanavripariikta surabhidhpasphaikopanibaddham muktapaadmakalpam ucchtadhvajapatka nnpupvakra ramayam; (##) caturu nagaradvreu dnal mpit madhye ca ӭgakasya; tata prvanagaradvre ramaabrhmaacarakaparivrjakdnavnthakpaavanpakaycanakebhyo dnni dattni; dakie pacime uttare madhye ӭgakasya (##) dnni dyante; puyi kriyante; yaodhary putrasya nma vyavasthpyate; antapurajana kathayati: asya janmani rhu candro grasta; tasmd bhavatu drakasya rhula iti nmeti; amtodanasypi tathaiva dnni datv puyni ktv putrasya nmadheya vyavasthpyate; ki bhavatu drakasya nmeti: jtaya cu: yasmd asya janmani sarva nagaram nandita, tasmd bhavatu drakasya nanda iti nmeti; rj uddhodana kathayati: yo 'ya yaodhary putro jta naia kyamune putra; iti rutv yaodhar vyathit; tatas tay bodhisatvasya vyymailym ropya krŬpukariys tre sthitay satyopaycana ktam: yady aya bodhisatvena jtas tathsy pukariy saha ilay plaveta; no cen nimajjeta; ityuktv udake prakipta; sa tlapicuvat saha ilay plavitum rabdha; rj uddhodanas tad atyadbhuta mahjanakyaparivto bodhisatvasya kripukarigato yvat payati rhulabhadra bodhisatvasya ily niaa tlapicuvad udake plavamnam; dv ca puna hatuapramudita udagraprtisaumanasyajta sahas pukarim avatrya rhulabradra kumram aendya vyutthita yad bhagavat atriadbhtakoiparivra mra maitrestrebhinirjitya anuttara jnam adhigatam, atyartha tasmin samaye mahpthivclo 'bht; sarva cya loka udrevabhsena sphuo 'bht; y api t lokasya lokntarik andhs tamaso 'ndhakratamisr yatremau srycandramasv evamahardhikv evamahnubhvv bhay bh na pratyanubhavata, t api tasmin samaye udrevabhsena sphu abhvan; tatra ye satv upapanns ; te tay bhay (##) anyonya satvn dv sajnate; anye 'pha bhavanta satv upapann anye 'pha bhavanta satv upapann iti; antaroddnam: ctuparika dahara pitputrasamgama / kyn caiva pravrajy gagpla namo 'stu te // ______________________________________________________________ Two Devatas atha dvayor brahmakyikayor devatayor etad abhavat: aya buddho bhagavn urubilvy viharati; nady nairajanys tre bodhimle acirbhisabuddhabodhis tejodhtusampanna saptham ekaparyakena atinmayati; na caina kacit piakena pratipdayati; yan nu vayam ena gatv pratyekapratyeka gthbhir abhiuyma iti; atha dve brahmakyike devate tadyath balavn purua samijita v bhu prasrayet, prasrita v samijayet, evam eva dve brahmakyike devate brahmaloke antarhite bhagavata purata pratyahtm; ekntasthite dve brahmakyike devate; ek gth bhëate: uttiha vijitasagrma srthavhnigha vicara loke / deaya sugata varadharma bhaviyanti (##) dharmaratnasyjtra // dvitiy gtha bhëate uttiha vijitasagrma paralopnigha vicara loke / citta hi te suviuddha pacaday ava paripra // (##) ityuktv tatraivntarhite; atha bhagavs tasmt samdher vyutthya tasy vely gth bhëate: yac ca kmasukha loke yac cpi divija sukham / tkayasukhasyaitat kal nrhati oam // nikipya hi guru bhra ndadta para puna / bhrasya dukham dna bhranikiepaa sukham // sarv t viprahya sarvasaskrasakayt / sarvabhvaparijnn na gacchati punar bhavam // ______________________________________________________________ Trapua and Bhallika vimuktiprtisukhasaved buddho bhagavn saptham ekaparyakena atinmayati; na caina kacit piakena pratipdayati; tena khalu samayena trapuabhallikau vaijau pacamtrai akaaatai srdham anuvyavaharamau, tasminn eva mrge adhvapratipannv abhtm; atha trapuabhallikayor vaijor anyatamy puramitrmtyajtislohity devaty etad abhavat: aya buddho bhagavn urubilvy viharati nady nairajanys tre bodhimle acirbhisabuddho vimuktiprtisukhapratisaved saptham ekaparyakentinmayati; na caina kait piakena pratipdayati; ta trapuabhallikau vaijau tatprathamata pratipdayetm; tat syt trapuabhallikayor vaijor drghartram arthya hitya sukhya; yanv aha svayam evautsukyam padayeya yaduta bhagavata piaptapradnasya hetor iti; atha s devat sarva karvaakam udrevabhsena sphritv trapuabhallikau vaijv idam avocat: vaijau vaijau aya buddho bhagavn uribilvy viharati nady nairajanys tre bodhimle acirbhisabuddho vimuktiprtisukhapratisaved; saptham ekaparyakentinmayati; naina kacit piakena pratipdayati; ta yuv tatprathamata piakena pratipdayatam; tad yuvayor bhaviyati drghartram arthya hitya sukhya; ityuktv s devat tatraivntarhit; (##) atha trapuabhallikayor vaijor etad abhavat: na batvaro buddho bhaviyati; nvara dharmkhynam; yatredn devat api tasya bhagavata autsukyam padyante yaduta piaptapratipdanaheto; iti viditv prabhta madhu ca manth ca dya yena bhagavs tenopasakrntau; upasakramya bhagavata pdau iras vanditv eknte 'sthtm; ekntasthitau trapuabhallikau vaijv idam avocatm: ihvbhy bhadanta bhagavantam uddiya prabhta madhu ca manth ca nt; tn bhagavn pratightv anukampm updya iti; atha bhagavata etad abhavat: na mama pratirpa syd yad aha pau piapta pratighy, tadyath anyatrthika; yanv aha samanvhareyam kutra prvakai samyaksabuddhai piapta pratighto hitya prinm iti; devat bhagavata rocayanti: ptre bhadanta prvakai samyaksabuddhai piapta pratighto hitya prinm iti; bhagavato 'pi samanvhtya jnadarana pravartate ptre prvakai samyaksabuddhai piapta pratighto hitya prinm iti; tatra bhagavata ptrea ptrakryam utpannam; atha catvro mahrj bhagavata ptrea ptrakryam utpannam iti viditv anyatamasmt pëaparvatc catvri ailamayni ptry amanuyaktny amanuyanihitny acchni ucni nipratigandhny dya, yena bhagavs tenopasakrnt; upasakramya bhagavata pdau iras vanditv eknte tasthu; ekntasthit catvro mahrj bhagavantam idam avocan: iha asmbhir bhadanta bhagavata ptrea ptrakryam utpanna viditv anyatamamt pëaparvatc catvri ailamayni ptry amanuyaktny amanuyanihitni acchni ucni nipratigandhni ntni; tni bhagavn pratightv anukampm updya iti; atha bhagavata etad abhavat: saced aham ekasya mahrjasyntikd eka ptra pratigrahūymi, tray bhaviyati cetaso 'nyathtvam; saced dvayor, dvayor bhaviyati cetaso 'nyathtvam; sacet traym ekasya bhaviyati cetaso (##) 'nyathtvam; yanv aha catur mahrjnm antikc catvri ptri pratighya eka ptram adhimucyeyam iti; atha bhagav catur mahrjnm antikc catvri patri pratighya eka ptram adhimuktavn iti; tatra bhagavat trapuabhallikayor vaijor antikt piapta pratighto hitya prinm iti; tatra bhagavn trapuabhallikau vaijv idam avocat: etau yuv vaijau buddha araa gacchatm; dharma araa gacchatm; yo 'py asau bhaviyaty angate 'dhvani sagho nma tam api araa gacchatm; etv v bhadanta buddha araa gacchvah, dharma araa gacchva, yo 'py asau bhaviyaty angate 'dhvani sagho nma tam api araa gacchva; atha bhagavs trapubhallikayor vaijos tad dnam anay abhyanumodanay abhyanumodate yadartha dyate dna tadarthya bhaviyati / sukhrtha dyate dna tat sukhya bhaviyati // sukho vipka puynm abhiprya ca siddhyati / kipra ca param nti nirvti cdhigacchati // parato ye upasarg devat mrakyik / na aknuvanty antarya ktapuyasya kartu vai // saced hi sa vyyamate ryaprajay tygavn / dukhasyntakriyyai sparo (##) bhavati vipayata // atha trapuabhallikau vaijau bhagavato bhëitam abhinandya anumodya bhagavata pdau iras vanditv bhagavato 'ntikt prakrntau (##) ______________________________________________________________ The Buddha's ailment, and Mra's mischief again atha bhagavn trapuabhallikayor vaijor antikt piaptam dya yena nad nairajan tenopasakrnta; upasakramya nady nairajanys tire niadya bhaktaktyam akrt; tatra madhv api vtika, manth api vtik, tena bhagavato vtbdhika glnyam utpannam; atha mra ppyn bhagavato vtbdhika glnyam utpanna viditv, yena bhagavs tenopasakrnta; upasakramya bhagavantam idam avocat: parinirvtu bhagavn, parinirvaklasamaya iti; atha bhagavata etad abhavat: mro batya ppyn upasakrnto yaduta vykepakarmai; iti viditv mra ppysam idam avocat: na tvat ppyan parinirvsymi, yvan na me rvak pait bhaviyanti vyakt medhvina, alam utpannotpannn parapravdakn saha dharmea nigrahtra ala svasya vdasya paryavadpayitra bhikavo bhikuya upsak upsik, vaistrika ca me brahmacarya bhaviyati bhujanya pthubhta yvad devamanuyebha samyaksuprakitam iti; atha mrasya ppyasa etad abhavat: na parinirvsyati bata ramao gautama; iti viditv dukh durman vipratsr tatraivntarhita ______________________________________________________________ Hartak brought by akra atha akro devendro bhagavato vtbdhika glnyam utpanna viditv, yasy jambv nmn jambdvpa prajyate tasya ntidre mahad dhartakvanam, tato varagandharasopet hartakr dya yena bhagavs tenopasakrnta; upasakramya bhagavata pdau iras vanditv eknte astht: ekntasthita akro devendro bhagavantam idam avocat: iha may bhadanta bhagavato vtbdhika glnyam utpanna viditv yasy jambv nmn jambdvpa prajyate tasya ntidre mahad dhartakvana tato may varagandharasopet (##) hartakya nt; t bhagavn paribhuktm; bhagavat paribhukt vta cnulomayiyanti; vtbdhika glnya vyupaamayiyantti; t bhagavn paribhuktavn; bhagavat paribhukt vta cnulomitam; vtbdhika glnya vyupantam; tena bhagavata kemayatara cbhd ypanyatara ca ______________________________________________________________ Mucilinda Ngarja atha bhagavn yathsukha ramya bodhimle vihtya, yena mucilindasya ngarjasya bhavana tenopasakrnta; upasakramya anyatarad vkamla niritya niaa paryakam bhujya ju kya praidhya pratimukha smtim upasthpya; tena khalu samayena mucilindasya ngarjasya bhavane spthika aklamegha samupgata; atha mucilindo ngarja spthikam aklamegha samupgata viditv bhavand abhyudgamya saptaktva kye kya veayitv, upari mahnta phaa ktv astht; m (##) bhagavata ima saptha ta bhaviyati; m ua m daamaakavttapasarspasaspar kya paritpayiyanti; mucilindo ngarjo ta vigata spthika viditv bhagavata kyena kyam udveya agadakualavicitramlybharanulepano bhtv yena bhagavs tenäjali praamayya bhagavantam idam avocat: m bhagavata ima saptha tam abht, m ua, m daamaakavttapasarspasaspar kya paritpitavanta; atha bhagavs tasy vely gth bhëate sukho vivekas tuasya rutadharmasya payata / avybdhasukha loke pribhteu sayama / sukha virgat loke kmn samatikrama / asmimnasya yo vinaya etad vai parama sukham // (##) ______________________________________________________________ Cognizance of prattyasamutpda atha bhagavn yathbhiramya mucilindasya ngarjasya bhavane vihtya, yena bodhimla tenopasakrnta; upasakramya prajapta eva tasastarake niaa, paryakam bhujya ju kya praidhya pratimukha smtim upasthpya saptham ekaparyakentinmayati, idam eva dvdaga prattyasamutpdam anulomapratiloma vyavalokayan, yaduta asmin sati ida bhavati; asyotpdd idam utpadyate; yadutvidypratyay saskr; saskrapratyaya vijnam; vijnapratyaya nmarpam; nmarpapratyaya ayatanam; ayatanapratyaya spara; sparapratyay vedan; vedanpratyay t; tpratyayam updnam; updnapratyayo bhava; bhavapratyay jti; jtipratyay jarmaraaokaparidevadukhadaurmanasyopys am bhavanti; evam asya kevalasya mahato dukhaskandhasya samudayo bhavati; yaduta asminn asati ida na bhavati; asya nirodhd ida niruddhyate; yaduta avidynirodht saskranirodha; saskranirodhd vijnanirodha; vijnanirodhn nmarpanirodha; nmarpanirodht ayatananirodha; ayatananirodht sparanirodha; sparanirodhd vedannirodha; vedannirodht tnirodha; tnirodhd updnanirodha; updnanirodht bhavanirodha; bhavanirodhj jtinirodha; jtinirodhj jarmaraaokaparidevadukhadaurmanasyopys niruddhyante; evam asya kevalasya mahata dukhaskandhasya nirodho bhavati atha bhagavs tasyaiva sapthasytyayt tasmt samdher vyutthya tasy vely gth bhëate yad ime prdurbhavanti dharm tpino dhyyato brhmaasya / athsya kk vyapaynti sarv yad prajnti sahetudharmam // yad ime prdurbhavanti dharm tpino dhyyato brhmaasya / (##) athsya kk vyapaynti sarv yad prajnti sahetudukam // yad ime prdurbhavanti dharm tpino dhyyato brhmaasya / athsya kk vyapaynti sarv yad kaya vedannm upaiti // yad kayam sravm upaiti // yad ime (##) prdurbhavanti dharm tpino dhyyato brhmaasya / avabhsayas tihati sarvaloka sryo yathaivbhyudito 'ntarike // yad ime prdurbhavanti dharm tpino dhyyato brhmaasya / vidhpayas tihati mrasainya buddho hi sayojanavipramukta // atha bhagavata etad abhavat: adhigato me dharmo gambhro gambhrvabhso durdo duravabodha; atarkyo 'tarkyvacara skmo nipuapaitavijavedanya; ta ced aha parem rocayeyam; ta ca pare na vijnyu; sa mama syd vighta; syd bhrama; cetaso 'nudaya eva; yanv aham ekk araye pravae dadharmasukhavihrayogam anuyukto vihareyam iti; tatra bhagavata alpotsukavihraty citta krmati, na dharmadeanym; atha brahmaa sabhpater etad abhavat; vinayati batya loka; praayati batya loka, yatredn kadcit karhicit tathgat arhanta samyaksabuddh (##) loke utpadyante, tadyath udumbarapupam; tasya cdya bhagavata alpotsukavihraty citta krmati, na dharmadeanym; yanv aham ena gatv adhyeayeyam; atha brahm sabhpatis, tadyath balavn purua samijita v bhu prasrayet, prasrita v samijayet, evam eva brahm sabhpatir brahmaloke antarhita; sa bhagavata purastt pratyastht; atha brahm sabhpatis tasy vely gth bhëate prdurbabhva magadheu prva dharmo hy auddha samalnubaddha / apvūva amtasya dvra vadasva dharma virajonubaddham // bhagavn aha; kcchrea me adhigato 'khilo brahman pradlya vai / bhavargaparttair hi nya dharma susabuddha // pratisrotonugmina mrga gambhra atidurda / na drakyanti rgrakts tamaskandhena nvt // ______________________________________________________________ Brahma's request for Dharmadean santi bhadanta satv loke jt, loke vddhs tkendriy api, madhyendriy api, mdvindriy api, svkr, suviney, alparajaso 'lparajaskajty, ye 'ravat saddharmasya parihyante; tadyath bhadanta utpalni v, padmni v kumudni v, puarki v udake jtny, udake vddhny, ekatyni udakd abhyudgatni tihanti; ekatyni samodakni; ekatyni udakanimagnakoni tihanti; evam eva santi bhadanta satv loke jt, loke vddhs tkendriy api, madhyendriy api, mdvindriy api, svkr, suviney, alparajaso 'lparajaskajty ye 'ravat saddharmasya parihyante; deayatu bhagavn dharmam; deayatu sugato dharmam; bhaviyanti dharmatatnasyjtra; atha bhagavata etad abhavat: yac cham svayam eva buddhacaku (##) loka vyavalokayeyam iti; atha bhagavn svayam eva buddhacaku loka vyavalokayati; adrkd bhagavn svayam eva buddhacaku loka vyavalokayan santi satv loke jt, loke vddhs, tkendriy api, madhyendriy api, mdvindriy api, svkr, suviney, alparajaso 'lparajaskajty, ye (##) 'ravat saddharmasya parihyante; dv ca punar asya satveu mahkaru 'vakrnt; atha bhagavs tasy vely gth bhëate apvariye amtasya dvra / ye rotudm praudantu kk / vihehaprek pracura na bhëe dharma prata manujeu brahman // atha brahmaa sabhpater etad abhavat: deayiyati bata bhagavn dharma, deayiyati bata sugato dharmam; iti viditv hatuapramudita udagraprtisaumanasyajto bhagavata pdau iras vanditv bhagavanta tri pradakiktya tatraivntarhita ______________________________________________________________ Death of rìa Klma atha bhagavata etad abhavat: kasya nv aha tatprathamato dharma deayeyam iti; atha bhagavata etad abhavat; yanv aham rìasya klmasya tatprathamato dharma deayeya, yo m prvcrya eva san paramay mnanay mnitavn, paramay pjanay pjitavn, parameu ca pratyayev ttaman cbhd abhirddha ca; devat bhagavata rocayanti: sapthaklagato bhadantrìa klma iti; bhagavato 'pi samanvhtya jnadarana pravartate; sapthaklagata rda klma; atha bhagavata etad abhavat; mahat bateya jynir, rìasya klmasya klakriyy; sumahat bateya jynir rìasya klmasya klakriyy, ya ima dharmavinaya nraut; saced aroyad ajsyat sa ima dharmavinayam iti; (##) atha bhagavata etad abhavat: kasya nv cha tatprathamato dharma deayeyam iti ______________________________________________________________ Death of Udraka Rmaputra atha bhagavata etad abhavat; yanv aham udrakasya rmaputrasya tatprathamato dharma deayeya, yo m prvcrya eva san paramay mnanay mnitavn, paramay pjanay pjitavn, parameu ca pratyayev ttaman cbhd, abhirddha ca; devat bhagavata rocayanti; abhidoaklagato bhadanta udrako rmaputra; bhagavato 'pi samanvhtya jnadarana pravartate; abhidoaklagata udrako rmaputra; atha bhagavata etad abhavat: mahat bateya jynir udrakasya rmaputrasya klakriyy; sumahat bateya jynir udrakasya rmaputrasya klakriyy, yo mama ima dharmavinaya nraut; saced ima dharmavinayam aroyad ajsyat sa ima dharmavinayam iti ______________________________________________________________ Buddha starts of Vras atha bhagavata etad abhavat: kasya nv aha tatprathamato dharma deayeyam iti; tasyaitad abhavat: yanv aha pacakn bhik tatprathamato dharma deayeyam iti; ye m prva dukhaprahayogam anuyukta viharanta satktyopatastu prem ca gauravea ca; atha bhagavata etad abhavat: kutra tv etarhi pacak bhikavo viharanti iti; adrkd bhagavn divyena caku viuddhena atikrntamnuea pacakn bhikn; vrasy viharanti ivadane mgadve; dv ca punar yathbhiramya bodhimle vihtya yena vras kn nigamas tena crik prakrnta ______________________________________________________________ Upagu jvika tena khalu samayena upagur jvikas tasminn eva (##) mrge adhvapratipanno 'bht; adrkd upagur jvako bhagavanta pratipanna (##) mrge; dv ca punar evam ha: viprasannni te yuman gautama indriyi; pariuddho mukhavara paryavadta chavivara; kas te yuman gautama st; ta vsy uddiya pravrajita; kasya v dharma rocasti; atha bhagavs tasy vely gth bhëate na me 'sti kacid crya sado me na vidyate / eko 'smi loke sabuddha prpta sabodhim uttamm // sarvbhibh sarvavid asmi loke sarvai ca dharmair iha nopalipta / sarvajaho vtato vimukta svaya by abhijya kam uddieyam // kam uddieyam asamo hy atulya svaya pravakt adhigamya bodhim / tathgato devamanuyast sarvai ca sarvajabalair upeta // sadevakeu lokeu aha mrbhibhr jina // jina ity yuman gautama vadasi; jin hi md jey ye prpt ravakayam / sravakayam jit me ppak dharms tenopagu jino hy aham // kutra tvam yuman gautama gamiyasi? vras gamisymy hantu dharmadundubhim / dharmacakra pravartayitu yal lokev apravartitam // na hi santa prakante viditv lokaparyyam / jnirvtabuddhs te tr lokaviaktikm // sdhv yuman gautama jina; ityuktv upagur jvaka mrgd apakrnta (##) ______________________________________________________________ The five Bhikus atha bhagavn kiu janapadeu crik caran vrasm anuprpta; tena khalu samayena pacak bhikavo vrasy viharanti ivadane mgadve; adrku pacak bhikavo bhagavanta drata eva; dv ca punar anyonya sapratasthu; kriykra ckru; aya sa bhavanta ramao gautama gacchati aithiliko bhuliko bahuljva prahavibhrnta; sa etarhy audrikam hram harati odanakulmën; sarpistailbhy gtri mrakayati; sukhodakena ca kya pariicati; so 'smbhir upasakrnto nbhivdya, na vanditavyo, na pratyutthtavyo, notthysanenopanimantrayitavyo nnyatra prg evsanni prajapya; ida syd vacanya; savidyante yuman gautama sanni; saced kkasi nida iti; yath yath bhagavn pacakn bhikn daranyopasakrmati tath tath pacak bhikavo bhagavatas teja ca riya ca gaurava ca asahamn utthysand eke bhagavato 'rthe sana prajapayanti; eke pdodaka, pddhihna caiknte upanikipanti; eke pratyudgamya cvaraki pratighanti; eva chu: etu bhavn gautama; svgata bhavate gautamya; nidatu bhavn gautama prajapta evsane; atha bhagavata etad abhavat: cyut bateme nohapuru svasmt kriykrd; iti viditv prajapta eva sane niaa; tatrasvit pacak bhikavo bhagavantam atyartha nmavdena gotravdena yumadvdena samudcaranti; tatra bhagavn pacakn bhikn mantrayate sma: m yya bhikavas tathgatam (##) atyartha nmavdena gotravdena yumadvdena samudcarata; m vo 'bhd drghartram anarthyhitya dukhya; tat kasya heto? ya kacid bhikava tathgatam atyartha nmavdena gotravdena yumadvdena samudcarati; tat tasya bhavati mohapuruasya drghartram anarthya ahitya dukhya; ta evam (##) hu: tay tvat tvam yuman gautama prvikay ryay caryay dukaracaryay kicid adhigatavn uttara manuyadharmd ala ryaviedhigama jna v, darana v, sparavihrat v; kuta punar yas tvam etarhi aithiliko bahuljva prahavibhrnta sa tvam etarhy audrika hram harasy odanakulmën; sarpistailbhy gtri mrakayasi; sukhodakena ca kya pariicasi; nanu yya bhikava payatha tathgatasya prvepara mukhasya v viprasannatvam, indriy nnkaraam ? ta evam hu: evam etad yuman gautama ______________________________________________________________ The middle course of conduct tatra bhagavn pacakn bhikn mantrayate sma : dvv imau bhikavo 'ntau pravrajitena na sevitavyau, na vaktavyau, na paryupsitavyau; katamau dvau; ya ca kmeu kmasukhlaynuyogo hno grmya prkta prthagjanika; ya ctmaklamathnuyogo dukho 'nryo 'narthopasahita; ity etv ubhv antv anupagamya asti madhyam pratipac cakukara jnakara upaamasavartan abhijyaiva sabhodhaye nirvya savartate; madhyam pratipat katam? ryëgo mrga; tasya samyagdi, samyaksakalpa, samyagvk, samyakkarmnta, samyagjva; samyagvyyma, samyaksmti, samyaksamdhi; aakad bhagavn pacakn bhikn anay sajapty sajapayitum; dvau ca bhagavn pacakn bhik prvabhakte avavadati; trayo grma piya pravianti; yat trivargo 'bhinirharati tena avargo ypayati; tr ca bhagavn pacakn bhik pacdbhakte avavadati; dvau grma piya praviata; yad dvivargo 'bhinirharati tena pacavargo ypayati; tathgata pratiyaty eva klabhoj (##) ______________________________________________________________ The four Noble Truths tatra bhagavn pacakn bhikn mantrayate sma: 1) ida dukham ryasatyam iti bhikava prvam ananuruteu dharmeu yonio manasi kurvata cakur udapdi; jna vidy buddhir udapdi; aya dukhasamudaya, aya dukhanirodha; iya dukhanirodhagmin pratipat ryasatyam iti bhikava prvam ananuruteu dharmeu yonio manasi kurvata cakur udapdi jna vidy buddhir udapdi; tat khalu dukham ryasatyam abhijay parijeya mayeti bhikava prvam ananuruteu dharmeu yonio manasi kurvata cakur udapdi, jna vidy buddhir udapdi; tat khalu dukhasamudayam ryasatyam abhijay prahtavya mayeti bhikava prvam (##) ananuruteu dharmeu yonio manasi kurvata cakur udapdi, jna vidy buddhir udapdi; tat khalu dukhanirodham ryasatyam abhijay sktkartavya mayeti bhikava prvam ananuruteu dharmeu yonio manasi kurvata cakur udapdi, jna vidy buddhir udapdi; tat khalu dukhanirodhagmin pratipad ryasatyam abhijay bhvayitavya mayeti bhikava prvam ananuruteu dharmeu yonio manasi kurvata cakur udapdi, jna vidy buddhir udapdi tat khalu dukham ryasatyam abhijy parijta mayeti bhikava prvam ananuruteu dharmeu yonio manasi kurvata cakur udapdi, jna vidy buddhir udapdi; tat khalu dukhasamudayam ryasatyam abhijay praha mayeti bhikava prvam ananuruteu dharmeu yonio manasi kurvata cakur udapdi, jna vidy buddhir udapdi; tat khalu dukhanirodham ryasatyam abhijay sktkta mayeti bhikava prvam ananuruteu yonio manasi kurvata cakur udapdi, jna vidy buddhir udapdi; tat khalu dukhanirodhagmin pratipad ryasatyam abhijay bhvita mayeti bhikava prvam ananuruteu dharmeu yonio manasi kurvata cakur udapdi, jna vidy buddhir udapdi; yvac ca (##) mama bhikava eu caturv ryasatyev eva triparivarta dvdakra na cakur udapdi, na jna vidy na buddhir udapdi, na tvad aham asmd bhikava sadevakl lokt, samrakt, sabrahmakt, saramaabrhmaiky prajy sadevamnuy mukto nisto visayukto vipramukto viparyspagatena cetas bahula vyhram; na tvad aha bhikava anuttar samyaksabodhim abhisabuddho 'smty adhyajsiam; yata ca mama bhikava eu caturv ryasatyev eva triparivarta dvdakra cakur udapdi, jna vidy buddhir udapdi, tato 'ham asmt sadevakl lokt samrakt sabrahmakt, saramaabrhmaiky prajy sadevamnuy mukto nisto visayukto vipramukto viparyspagatena cetas bahula vyhram; bhikava anuttar samyaksabodhim abhisabuddho 'smty adhyajsia ______________________________________________________________ The name of jtakauinya asmin khalu dharmaparyye bhëyame yumata jtkauinyasya virajo vigatamala dharmeu dharmacakur utpannam, ate ca devatsahasrm; tatra bhagavn yumanta kauinyam mantrayate sma: jtas te kauinya dharma? jta bhagavann jta; jtas te kauinya dharma? jta sugata jta; yumat kauinyena dharma iti tasmd yumata kauinyasya jtakauinya ity adhivacanam; jta yumat kauinyena dharma iti ______________________________________________________________ Proclamation of Dharmacakra bhaum yak abdam udrayanti, ghoam anurvayanti: etan mr bhagavat vrasym ivadane mgadve triparivarta dvdakra dharmya dharmacakra pravartitam, apravartya ramaena v brhmaena v devena v mrea v brahma v kenacid v (##) loke bahujanahitya bahujanasukhya loknukampyai arthya sukhya devamanuym iti divy ky abhivardhiyante, sr ky parihsyante iti; bhaumn yak abda rutv antarikvacar yaks cturmahrjakyik dev tryastri yms tuit nirmarataya paranirmitavaavartino dev; tena kaena, tea lavena, tena muhrtena, tena kaalavamuhrtena (##) yvad brahmaloka abdo 'gamat; brahmakyik dev abdam udrayanti; ghoam anurvayanti: etan mr bhagavat vrasya ivadane mgadve triparivarta dvdakra dharmya dharmacakra pravartitam apravartya ramaena brhmaena v devena v mrea v brahma v kenacid v punar loke sahadharmata bahujanahitya bahujanasukhya loknukampyai arthya hitya sukhya devamanuym iti divy ky abhivardhiyante; sur ky parihsyanta iti; pravartita bhagavat vrasym ivadane mgadve triparivarta dvdakra dharmya dharmacakram iti; tasmd asya dharmaparyyasya dharmacakrapravartanam ity adhivacana ______________________________________________________________ The Budda explains the four Noble Truths tatra bhagavn dvir api pacakn bhikn mantrayate sma: catvrmni bhikava ryasatyni; katamni catvri? dukham ryasatya, dukhasamudayo dukhanirodho dukhanirodhagmin pratipad ryasatyam; 1) dukham ryasatya katamat? jtir dukha, jar dukha, vydhir dukha, maraa dukham, priyaviprayogo dukham, apriyasaprayogo dukham, yad apcchan paryeamo na labhate tad api dukham; sakepata paca ime updnaskandh dukham; tasya parijyai ryëago mrgo bhvayitavya; 2) dukhasamudayam ryasatya katamat? t paunarbhavik nandrgasahagat tatra tatrbhinandin; tasy prahya ryëgo mrgo bhvayitavya; 3) dukhanirodham rysatya katamat? yad asy eva ty paunarbhaviky nandrgasahagatys tatra tatrbhinandiny aeapraha pratinisargo vntbhva kayo virgo nirodho (##) vyupaama astagama; tasya sktkriyyai ryëgo mrgo bhvayitavya; 4) dukhanirodhagmin pratipad ryasatya katamat? ryëgo mrga; tadyath, samyagdi, samyaksakalpa; samyagvk, samyakkarmnta; samyagjva; samyagvyyma; samyaksmti; samyaksamdhi; so 'pi bhvayitavya asmin khalu dharmaparyye bhëyame yumata jtakauinyasynupdyravebhya citta vimuktam; avain tu pacakn bhik virajo vigatamala dharmeu dharmacakur utpannam; tena khalu samayena eko arhan bhagav ca dvitya; tatra bhagavn avain pacakn bhikn mantrayate sma: rpa bhikavo ntm; rpa ced bhikava tm syn na rpam bdhya dukhya savarteta; labhyeta ca rpasyaiva me rpa bhavatu, eva m bhd iti; yasmt tarhi bhikavo rpam antm tasmd rpam bdhya dukhya savartate; na ca labhyate rpasyaiva me bhavatu, eva m bhd iti; vedan saj saskr vijana bhikavo ntm; vijna cet bhikava tm syn na vijnam bdhya savarteta; labhyeta ca vijnasyaiva me vijna bhavatu, eva m bhd iti; yasmt tarhi bhikava vijnam antm, tasmd vijnam bdhya (##) dukhya savartate; na ca labhyate vijnasyaiva me vijana bhavatu, eva m bhd iti ki manyadhve bhikavo, rpa, nitya v ? anityam ida bhadanta; yat punar anitya dukha v tan na v dukham? dukham ida bhadanta; yat punar anitya dukha viparimadharmi; api nu tac chrutavn ryarvaka tmata upagacched etan mama, eso 'ham asmy, ea me tmeti? no bhadanta; ki manyadhve bhikavo vedan saj saskr vijna nitya v anitya v? anityam ida bhadanta; yat punar anitya v tan, na v dukham? dukham ida bhadanta; yat punar anitya viparimadharmi; api nu tac chrutavn ryarvaka tmata upagacched etan mama, eo 'ham asmy, ea me tmeti? no bhadanta; (##) tasmt tarhi bhikavo yat kicid rpam attngatapratyutpannam adhytma v bhya v audrika v skma v hna v prata v yad v dre yad v antike tat sarva naitan mama, naio 'ham asmi, naia me tmeti; evam etat yathbhta samyakprajay draavyam; yata ca bhikava rutavn ryarvaka im paca updnaskandhn naivtmato ntmyata samanupayati; sa eva samanupayan na kicil loka updatte; anupdadno na paritasyati aparitasya tmaiva parinirvti; k me jti; uita brahmacaryam; kta karayam; nparam asmd bhava prajnmti; asmin khalu dharmaparyye bhëyae avaian pacakn bhikm anupdyravebhya cittni vimuktni; tena khalu samayena paca loke 'rhanto, bhagav ca aha iti ______________________________________________________________ The conversin of Yaas, son of Agrakulika tatra bhagavn vrasy viharati nady vrakya tre; tena khalu samayena vrasy ya agrakulikaputra prativasati; divdivase strmayena tryea krŬitv ramitv paricrya rntakya klntakya prbhrakya pratiyaty eva middham avakrnta; t api striya rntaky klntaky prgbhraky pratiyaty eva middham avakrnt; adrkd ya agrakulikasya putra sartram eva suptapratibuddha sarvs t striyo villik vinagnik vikeik vikiptabhuj kny api kny api vipralapantya; dv ca punar asya sve 'ntapure manasaj avakrnt; atha ya agrakulikaputro mahayand avatrya atasahasra maipdukyuga prvtya (##) yenntapuradvra tenopasakrnta; upasakramya apasvaram akrt: upadruto 'smi mr upaso 'smi mr iti; tasymanuy dvra vivvanti; abda cntardhpayanti; atha ya agrakulikaputro yena niveanadvra tenopasakrnta; upasakramypasvaram akrt: upadruto 'smi mr upaso 'smi mr iti: tasymanuy dvra vivvanti; abda cntardhpayanti; atha ya agrakulikaputro yena nagaradvra tenopasakrnta; (##) upasakramypasvaram akrt: upadruto 'smi mr upaso 'smi mr ; tasymanuy dvra vivvanti; abda cntardhpayanti; atha ya agrakulikaputro yena nad vrak tenopasakrnta; tena khalu samayena bhagavn nady vrakys tre bahir vihrasybhyavake cakrame cakramyate yadbhyas yaasam evgrakulikaputram gamayamna; adrkt ya agrakulikaputro bhagavanta nady vrakys tre cakrame cakramyamam drata eva; dv ca punar apasvaram akrt: upadruto 'smi ramaa upaso 'smi ramaa ; atha bhagavn yaasam agrakulikaputram idam avocat: ehi kumra; ida te sthnam anupadrutam; idam anupasam iti; atha ya agrakulikaputra atasahasra maipdukyuga nady vrakys tre ujjhitv, nad vrak pratyuttrya yena bhagavs tenopasakrnta; upasakramya bhagavata pdau iras vanditv eknte astht; atha bhagavn yaasam agrakulikaputram dya yena svo vihras tenopasakrnta; upasakramya prajapta evsane nyadat; niadya bhagavn yaasam agrakulikaputra dharmayay kathay sandarayati samuttejayati sapraharayati; ysau buddhn bhagavat prvaklakaray dharmy kath tadyath dnakath, lakath, svargakath, kmnm svddnavasakleavyavadnanaikramyapraviveka anuasavyavadnapakyn dharmn vistarea saprakayati; yad caina bhagavn adrkd dhacitta kalyacitta muditacitta vinivaraacitta bhavya pratibala smutkarik dharmadeanm jtu, tad (##) ysau buddhn bhagavat smutkarik dharmadean, tadyath dukha samudayo nirodho mrga catvry ryasatyni vistarea saprakayati; tadyath uddha vastram apagataklaka rajanopaga rage prakipta samyag eva raga pratighti; evam eva ya agrakulikaputras tasminn evsane niaa catvry ryasatyny abhisameti; tadyath dukha samudaya nirodha mrga atha ya agrakulikaputro dadharm prptadharm viditadharm paryavagìhadharm trakkas travicikitso 'parapratyayo 'nanyaneya stu sane dharmeu vairadyaprpta utthysand ekam uttarsaga ktv yena bhagavs tenäjali praamayya bhagavantam idam avocat: abhikrnto 'ha bhadanta, abhikrnta; eo 'ha bhagavanta araa gacchmi dharma ca bhikusagha ca; upsaka ca m dhraya adygrea yvajjva propeta aragatam abhiprasanna ______________________________________________________________ Yaas's father becomes a lay-disciple and Yaas an Arhat adrkd anyatamvaruddhik sartram eva suptapratibuddh ya kumro mahayane na dyate iti; dv ca punar yengrakuliko ghapatis tenopasakrnt; upasakramygrakulika ghapatim idam avocat: yat khalv rya jny ya kumra sve mahayane na dyate (##) iti; atha agrakulikasya ghapater etad abhavat: mhaiva kumra corair v dhrtair v svpateyakrat bahir niksito bhaviyati; iti viditv caturdiam avadtn preayati; svayam eva pradpikhastai puruai srdha yena nad vrak tenopasakrnta; adrkd agrakuliko ghapatir nady vrakys tre atasahasra maipdukyugam ujjhitam; dv ca punar asyaitad abhavat: mhaiva (##) kumra corair v dhrtair v niksita; tath hi nady vrakys tre atasahasra maipdukyugam ujjhitam; mhaiva kumro 'nena trthena nad vrakm uttro bhaviyati; tath atashasra maipdukyuga nady vrakys tre ujjhita; iti viditv tenaiva trthena nad vrakm uttrya yena bhagavs tenopasakrnta; adrkd bhagavn agrakulika ghapatim drd eva; dv ca punar asyaitad abhavat: yanv aha tadrpn ddhyabhisaskrn abhisaskury yathgrakuliko ghapatir asminn evsane niao yaasa kumra na payed iti; atha bhagavn tadrpn ddhyabhisaskrn abhisaskaroti yathyrakuliko ghapatis tasminn evsane niao yaasa kumra na payati; athgrakuliko ghapatir yena bhagavs tenopasakrnta; upasakramya bhagavantam idam avocat: kaccit bhagavn yaasa kumram ? tena hi ghapate nida sthnam etad vidyate yad asminn evsane niao yaasa kumra drakyasti; athgrakulikasya ghapater etad abhavat: nna ca bhagavat ya kumro do bhaviyati; tathhi bhagavn evam ha, tena hi ghapate nida sthnam etad vidyate yad asminn evsane niao yaasa kumra drakyasi; iti viditv hatuapramudita udagraprtisaumanasyajto bhagavata pdau iras vanditv eknte nyadat; eknte niaam agrakulika ghapati bhagavn dharmayay kathay sandarayati, samdpayati, samuttejayati sapraharayati; ysau buddhn bhagavat prvaklakaray dharmy kath, tadyath dnakath lakath svargakath kmnm svddnavasakleavyavadnanaikramyapraviveka anusasavyavadnapakyn dharmn vistarea saprakayati; yad caina bhagavn adrkd dhacitta kalyacitta muditacitta vinivaraacitta bhavya pratibala smutkarik dharmadeanm jtu, tad ysau buddhn bhagavat smutkarik dharmadean tadyath dukha samudaya nirodha mrga catvry ryasatyni vistarea saprakayati; tadyath uddha vastram apagataklakam rajanopaga rage prakipta samyag eva raga (##) pratighti, evam evgrakuliko ghapatis tasminn evsane niaa catvry ryasatyny (##) abhisameti; dukha samudaya nirodha mrgam; tasmin khalu dharmaparyye bhëyame agrakulikasya ghapater virajo vigatamala dharmeu dharmacakur utpannam; yumata ca yaasa sarvlakravibhƫitasynupdyravebhy citta vimuktam; atha bhagav tn ddhyabhisaskrn pratiprasrabhya tasy vely gth bhëate: alakta cpi careta dharma dnta nta sayato brahmacr / sarveu bhteu nidhya daa sa brhmaa sa ramaa sa bhiku // tena khalu samayena a loke arhanta, bhagav ca saptama; adrkd agrakuliko ghapatir yaasa kumra tasminn evsane niaam; dv ca punar yaasa kumram idam avocat: ehi kumra niveana gamiyvo mt te rntaky klntaky paridevitavatti; atha bhagavn agrakulika ghapatim idam avocat: ki manyase ghapate yenaikea jnena aaikea daranena catvry ryasatyny abhisamitni, tadyath dukha, samudayo, nirodho, mrga, api nu sa punar api gh agram adhyvaseta? sannidhkraparibhogena v kmn paribhujta iti? no bhadanta: yath khalu tvay ghapate aikea jnena aikea daranena catvry ryasatyny abhisamitni, dukha, samudayo, nirodho, mrga; evam eva kumrea aaikea jnena aaikea daranena catvry ryasatyny abhisamitni, tadyath dukha, samudayo, nirodho, mrga iti; lbh bhadanta yaas kumrea sulabdh yena aaiken jnena aaikea daranena catvry ryasatyny abhisamitni, tadyath dukha, samudayo, nirodho, mrga; sdhu bhagavn yaas kumrea paccchramaena yengrakulikas tenopasakrmed anukampm updya; adhivsayati bhagavn agrakulikasya ghapates tƫbhvena; athgrakuliko ghapatir bhagavatas tƫbhvendhivsan (##) viditv bhagavata pdau iras vanditv bhagavato 'ntikt prakrnta ______________________________________________________________ Yaa's mother and wife become lay-disciples atha bhagavs tasy eva rtrer atyayt nivsya ptracvaram dya yumat yaas paccchrameena yengrakulikasya ghapater niveana tenopasakrnta; tena khalu samayena yumato yaaso mahallik puradvity ca madhyamy dvralym stht yadbhyas bhagavantam gamayamne; adrëm yumato yaaso mahallik puradvity ca bhagavantam drata eva dv ca punar bhagavato 'rthe sana prajpayata; eva chatu; etu bhagavn; svgata bhagavate; nidatu bhagavn prajapta eva sane; niao bhagavn prajapta evsane; athyumato yaaso mahallik puradvity ca bhagavata pdau iras vanditv eknte niae; eknte niam yumato yaaso mahallik puradvity ca bhagavn dharmyay kathay sandarayati, (##) samdpayati, samuttejayati, sapraharayati; ysau buddhn bhagavat prvaklakaray dharmy kath, tadyath dnakath lakath svargakath kmnm svddnavasakleavyavadnanaikramyapraviveka anuasavyavadnapakyn dharmn vistarea saprakayati; yad caite bhagavn adrkd dhacitte kalyacitte muditacitte vinivaraacitte bhavye pratibale smutkarik dharmadeanm jtum, tad ysau buddhn bhagavat smutkarik dharmadean, tadyath dukha samudayo nirodho mrga catvry ryasatyni, saprakayati; tadyath uddha vastram apagataklaka rajanopaga rage prakipta samyag eva raga pratighti, evam eva yumato yaaso mahallik puradvity ca tasminn evsane niae catvry ryastyny abhisamitavatyau; tadyath dukha samudaya nirodha mrga; atha yumato yaaso mahallik puradvity ca dadharme prptadharme viditadharme paryavagìhaharme (##) trakke travicikitse aparapratyaye anayaneye stu sane dharmeu vairadyaprpte utthysand ekam uttarsaga ktv yena bhagavs tenäjali praamayya bhagavantam idam avocatm: abhikrnte v, bhadanta, abhikrnte; ete v bhagavanta araa gacchvo, dharma ca bhikusagha ca; upsike ca v dhraydygrea yvajjva propete aragate abhiprasanne; tena hi bhadanta ihaiva bhaktaktya kriyatm; adhivsayati bhagavn yumato yaaso mahalliky puradvityy ca tƫbhvena; atha yumato yaaso mahallik puradvity ca bhagavatas tƫbhvena adhivsan viditv bhagavanta sukhopaniaa ucipratena khdanyabhojanyena svahasta santarpayata, sapravrayata; anekaparyyea ucin pratena khdanyabhojanyena svahasta santarpya sapravrya bhagavanta bhuktavanta viditv dhautahastam apantaptra ncataram sana ghtv bhagavata purastn niae dharmaravaya; atha bhagavn yumato yaaso mahallik puradvity ca dharmyay kathay sandarya samdpya samuttejya sapraharya utthysant prakrnta; yena svo vihras tenopasakrnta; upasakramya prajapta evsane niaa bhikava saayajt sarvasaayacchettra buddha bhagavanta pcchanti: ki bhadanta yumat yaas karma kta yasya karmao vipkena antapuramadhyagatasya svasminn antapure manasaj utpann; sarvlakravibhƫitena ca bhagavato 'ntike arhatva ca sktktam; yaas eva bhikava karmi ktny upacitni labdhasabhri pariatapratyayny oghavat pratyupasthitny avayabhvni; (##) yaas karmny upacitni ko 'nya pratyanubhaviyati; na bhikava karmi ktny upacitni bhye pthivdhtau vipacyante, nbdhtau, na tejodhtau, na vyudhtau, api tu upttev eva skandhadhtvyataneu karmi ktni vipacyante, ubhny aubhni ca na pranayanti karmy api kalpaatair api / smagr prpya klam ca phalanti khalu dehinm // (##) ______________________________________________________________ Previous birth of Yaas bhtaprva bhikava vrasy nagary ntidre rii prativasati sma maitrytmaka kruika sarvasatvahitavatsala; tena piapta praviat mtakuapa dam; asatpratibaddheneva cittena piapta pravia; pidapta caritvbhygata; yvat payati ta mtakuapa vilnbhta vydhmtaka ca; tasyaivgrata sphuitam; tena tatraiva vairgyam utpditam; tata ihntapure pratyayo datta ki manyadhve bhikava? yo 'sau riir ea evsau ya kumra tena klena tena samayena; yad anena tatra vairgyam utpditam tenaitarhi antapuramadhyagatasya pratyayo datta; iti hi bhikavas ekntakn karmam ekntako vipka; ekntauklnm ekntauklo vyatimir vyatimira; tasmt tarhi bhikava ekntakni karmi apsya vyatimiri ca ekntauklev eva karmasv bhoga karaya; ity eva vo bhikava ikitavyam ______________________________________________________________ Yaas's four brothers are converted and become Arhats arauur vrasy dvitya agrakulokaputras ttya caturtha pacama agrakulikaputra, pro, vimalo, gavpati subhu ca: ya agrakulikaputra keamarv avatrya këyi vastry cchdya samyag eva raddhay agrd anagrik pravrajita iti; rutv ca punar em etad abhavat: na batvaro buddho bhaviyati, nvara dharmkhynam; yatredn ya agrakulikaputras tvat tarua tvat sukhai keamarv avatrya këyi vastry cchdya samyag eva raddhay agrd anagrik pravrajita; yannu (##) vayam api keamarv avatrya këyi vastry cchdya samyag eva raddhay agrd anagrik pravrajemeti; atha dvityo 'grakulikaputras ttya caturtha pacamo 'grakulikaputra pro, vimalo, gavpatis, subhur, vrasy nikramya yena bhagavs tenopasakrnt; upasakramya bhagavata pdau iras vanditv eknte tasthu; ekntasthit dvityo 'grakulikaputras ttya caturtha pacama agrakulikaputra pro, vimalo, gavpatis, subhur, bhagavantam idam avocan: labhemahi vaya bhadanta svkhyte dharmavinaye pravrajym upasapada bhikubhvam; carema vaya bhagavato 'ntike brahmacaryam; labdhavantas ta yumanta svkhyte dharmavinaye pravrajy upasapada bhikubhvam; eva pravrajit ekkino vyapak apramatt tpina prahittmno vyahru; ekkino vyapak apramatt tpina prahittmno viharanto yadartha kulaputr keamarv avatrya këyi vastry cchdya samyag eva (##) raddhay agrd anagrik pravrajanti tad anuttara brahmacaryaparyavasnam da eva dharme svayam abhijay sktktv upasapadya pravedayante: kn no jtir, uita brahmacarya, kta karaya, nparam asmd bhava prajnma iti jtavanta yumanto 'rhanto babhvu suvimuktacitt; tena khalu samayena daa loke 'rhanto, bhagavn ekdaama ______________________________________________________________ The conversion of fifty young men arauur vrasy pacad utsadotsad grmikadrak, prathamo 'grakulikaputro, dvityas, ttya caturtha, pacamo 'grakulikaputro, ya, pro, vimalo, gavpati, subhu keamarv avatrya këyi vastry cchdya samyag eva raddhay agrd anagrik pravrajit iti; rutv ca punar em etad abhavat: na batvaro buddho bhasviyati; nvara dharmkhynam; yatredn prathamo 'grakulikaputro, dvityo yvat puro vimalo gavpati subhur tvat tarus tvat sukhaiia keamarv avatrya këyi vastry cchdya samyag eva raddhay agrd anagrik (##) pravrajit; yannu vayam api keamarv avatrya këayi vastry cchdya samyag eva raddhay agrd anagrik pravrajemeti; atha pacad utsadotsad grmikadrak vrasy nikramya yena bhagavs tenopasakrnt; upasakramya bhagavata pdau iras vanditv eknte tasthu; ekntasthit pacad utsadotsad grmikadrak bhagavantam idam avocan: labhemahi vaya svkhyte dharmavinaye pravrajy upasapada bhikubhvam; carema vaya bhagavato 'ntike brahmacaryam; labdhavantas ta yumantas svkhyte dharmavinaye pravrajy upasapada bhikubhvam; evapravrajits te yumanta ekakino vyapak apramatt tpina prahittmno vyahru; ekkino vyapak apramatt tpina prahittmano viharanto yadartha kulaputr keamarv avatrya këayi vastry cchdya samyag eva raddhay agrd anagrik pravrajanti tad anuttara brahmacaryaparyavasna da eva dharme svayam abhijay sktktv upasapadya pravedayante; k no jtir, uita brahmacarya, kta karaya, nparam asmd bhava prajnma iti jtavanta yumanto 'rhanto babhvu suvimuktacitt; tena khalu samayena air loke arhanto bhagavn ekaaitama iti ______________________________________________________________ The Buddha goes to the village Urubilv tatra bhagavn vrasy viharati ivadane mgadve; tatra bhagavn bhikn mantrayate sma: mukto 'ha, bhikava, sarvapebhyo ye divy ye ca mnu; yyam api bhikavo mukt sarvapebhyo ye divy ye ca mnu; tato bhikava crik prakramiymo bahujanasukhya loknukampyai arthya hitya sukhya devamanuym; m ca vo dvv ekena gamiyatha; aham api yenorubilvsenyangrmakas tena crik prakramiymi; atha mrasya (##) ppyasa etad abhavat; aya ramao gautamo vrasy viharati ivadane mgadve; eva rvakn dharma deayati: mukto 'ha bhikava sarvapebhyo ye ca divy ye ca mnu; yyam api bhikavo mukts sarvapebhyo ye ca divy ye ca mnu; yvad aham api yenorubilvsenyangrmakas tena crik prakramiymti; yanv aham asyopasakrameya yaduta vykepakarmai; atha mra (##) ppyn mavakavaram tmnam abhinirmya yena bhagavs tenopasakrnta; upasakramya bhagavato 'ntike tihan gth bhëate: amukto muktasaj san ki mukto 'smti manyase / mahbandhanabaddho 'si na me ramaa mokyase // atha bhagavata etad abhavat: mro batya ppyn upasakrnto yaduta vykepakarmai; iti viditv gth bhëate: mukto 'ham sarvapebhyo ye divy ye ca mnu / eva jnhi ppyan nihatas tvam ihntaka // atha mrasya ppyasa etad abhavat: jnti me ramao gautama cetas cittam; iti viditv dukh durman vipratsr tatraiva antarhita; tatra bhagavn bhikn mantrayate sma: mukto 'ha bhikava sarvapebhyo ye divy ye ca mnu; yyam api bhikavo mukt sarvapebhyo ye divy ye ca mnu; carata bhikava crik bahujanahitya prvavad yvad aham api yenorubilvsenyangrmakas tena crik prakramiymi; eva bhadanta iti bhikavo bhagavata pratirutya janapadacrik prakrnt atha bhagavv yathbhiramya vihtya yenorubilvsenyangrmakas tena crik prakrnto 'nuprvea crik caran senyangrmakam anuprpta; atha bhagavn yena krpsavanaaa tenopasakrnta; upasakramya anyatarad vkamla niritya niao divvihrya ______________________________________________________________ Sixty Gentlemen become lay-disciples tena khalu samayena air bhadravargy pg bahi senyangrmakasya divdivase strmayena tryea krŬanti ramante paricrayanti; te krŬat ramamn paricrayatm anyatar str samaya virgya nipalyit; atha air bhadravargy pg t striya samanveam yena krpsavanaaas tenopasakrnt; upasakramya adrku air bhadravargy pg bhagavantam anyatarad vkamla nirity niaa prsdika prasdanyam ntendriya ntamnasa paramea cittadamavyupaamena samanvgata (##) suvaraypam iva riy jvalantam; dv ca punar yena bhagavs tenopasakrnt; upasakramya bhagavantam idam avocan: kaccid bhagavn striyam adrkt; iha vaya bhadanta air bhadravargy pg bahi senyangrmasya divdivase strmayena tryea krŬmo rammo paricrayma; tem asmka krŬat ramamn paricrayatm anyatam vayam t striya samanvemahe; ki manyadhve kumrak? ki vara yo v striya samanvete, yo v tmnam? kim asmka bhadanta str (##) kariyati; idam evsmka vara yad vayam tmna samanveemahi; tena hi kumrak nidantu; dharma vo deayiymi; atha air bhadravargy pg bhagavata pdau iras vanditv eknte nia; ekntanian ai bhadravargyn pgn bhagavn dharmyay kathay sandarayati samdpayati samuttejayati sapraharayati; ysau dnakath lakath svargakath kmnm svddnavasakleavyavadnanaikramyapraviveka anuasavyavadnapakyn dharmn vistarea saprakayati; yad caitn bhagavn adrkd dhacittn muditacittn kalyacittn vinivaraacittn bhavyn pratibaln smutkarik dharmadeanm jtu, tad ysau buddhn bhagavat smutkarik dharmadean tadyath dukha samudayo nirodho mrga catvry ryasatyni vistarea saprakayati; tadyath uddha vastram apagataklaka rajanopaga rage prakipta samyag eva raga pratighti; evam eva air bhadravargy pug ev evsaneu nia catvry ryasatyny abhisamayanti; tadyath dukha samudaya nirodha mrgam; atha air bhadravargg pg dadharma prptadharmo viditadharma paryavagìhadharmas trakk travicikits aparapratyay (##) ananyaney stu sane dharmeu vairadyaprpt utthysanebhya eksam uttarsaga ktv yena bhagavs tena ajali praamayya bhagavantam idam avocan: abhikrnt vaya bhadantbhikrnt; ete vaya bhagavanta araa gacchmo dharma ca bhikusagha ca; upsak ca asmn dhraydygrea yvajjva propetn aragatn abhiprasannn; atha air bhadravargy pg bhagavato bhëitam abhinandya anumodya bhagavata pdau iras vanditv bhagavato 'ntikt prakrnth ______________________________________________________________ Conversion of the brahmin Deva tena khalu samayena kapilavastuni devo nma brhmaa prativasaty ìhyo mahdhano mahbhogo bhagavata puro ghapatis sakh: asau parea samayena jtikaya atriadbhtakoiparivra mra vidrvya anuttara jnam adhigata, tad devo brhmaa patny srdha senyangrmakam anuprpta; devena brhmaena ruta bhagavat anuttara jnam adhigatam; rutv ca tasyaitad abhavat: katha punar aha bhagavanta piakena pratipdayeyam iti; sa patnm mantrayate: bhadre bhagavat anuttaram jnam adhigatam; sa ca bhagav cakravartikule jta; sa idn senyangrmaka piapta ............................................................ s kathayati: (##) ryaputra tath bhavatu; devena brhmaasake patnbandhaka sthpayitv pacakrpaa ..................................................... devena brhmaena ghapatisakd alakra ycitv patny anupradatta; atha devo brhmaa sapatnka suci prata khdanyabhojanya samudnya yena bhagavs tenopasakrnta; upasakramya bhagavantam idam avocat; adhivsayatu me bhagavn vo 'ntarghe bhaktena; adhivsayati bhagavn devasya brhmaasya tƫbhvena; atha bhagavn yena devasya brhmaasya niveana (##) tenopasakrnta; upasakramya prajapta evsane nyadat; atha devo brhmaa sukhopaniaa bhagavanta viditv sapatn ka ucin pratena khdanyabhojanyena svahasta tarpayata sapravrayata; anekaparyyea ucin pratena khdanyabhojanyena svahasta satarpayitv sapravrayitv bhagavanta bhuktavanta viditv dhautahasta apantaptra ncataram sana ghtv bhagavata purastn niaau dharmaravaya; atha bhagavn devasya brhmanasya daksidean ktv prakrnta iti; devo brhmaas tac chrutv dukh durman savtta; aav saprasthita kuto 'ham alakra dsymti; nnyatrtmnam ..................................................... tad payati tam alakram; sa ta ghtv gham gata; deva paymti dukhadaurmanasyhat gha viodhayati suvarakalaa dptimanta payati yathpitad buddhasya buddhnubhvena devatn ca devatnubhvena; devas t pcchati: bhadre kim etad? iti; s kathayati: ryaputra may suvarakalao da; so 'pi kathayati: bhadre, maypi so 'lakro da; tv atyartha bhagavati prasdajtau tath cbhiprasannau; tato bhagavat td caturyasatyasaprativedhik dharmedean kt; yath devena brhmaena sapatnkena viatiikharasamudgata diaila jnavajrea bhitv rotrapattiphala sktktam ______________________________________________________________ Conversion of Nand and Nandabal atha bhagavs tasy eva rtry atyayt prvhe nivsya ptracvaram dya senyangrmaka piya prvikat; atha bhagavata etad abhavat: kasya nv aha senyangrmake tatprathamato dharma deayeyam; atha bhagavata etad abhavat: yanv aha nandy ca nandabaly ca (##) grmikaduhitro tatprathamato dharma deayeya, ye m dukhaprahayogam anuyukta viharanta satktyopasthatu premn ca gauravea ca; atha bhagavn yena nandy ca nandabaly ca grmikaduhitror niveana tenopasakranta; adrë ca nand ca nandabal ca grmikaduhitarau (##) bhagavanta drata eva; dv ca punar bhagavato 'rthysana prajapayata eva chatu: nidatu bhagavn prajnpta evsane; nyadad bhagavn prajpta evsane; atha nand ca nandabal ca grmikaduhitarau bhagavatpdau iras vanditvaiknte niae; ekntaniae nand ca nandabal ca grmikaduhitarau bhagavn dharmyay kathay sadarayati samdpayati samuttejayati sapraharayati ysau buddhn bhagavat prvaklakaray dharm kath tadyath dnakath lakath svargakath kmnm svddnavasakleavyavadnanaikramyapraviveke anuasavyavadnapakyn dharmn vistarea saprakayati; yadaite bhagavn adrkd dhacitte kalyacitte muditacitte vinivaraacitte bhavye pratibale smutkarik dharmadeanm jtu tad ysau buddhn bhagavat smutkarik dharmadean tadyath dukha samudayo nirodho mrga catvry ryasatyni vistarea saprakayati; tadyath uddha vastram apagataklaka rajanopaga rage prakipta samyag eva raga pratighti, evam eva nand ca nandabal ca tasminn evsane niae catvary ryasatyni abhisamayatas tadyath dukha samudaya nirodha mrgam; atha nand ca nandabal ca grmikaduhitarau dadharme prptadharme paryavagdhadharme trakke travicikitse 'parapratyaye 'nanyaneye stu sane dharmeu vairadyaprpte; utthysand ekam uttarsaga ktv yena bhagavs tenäjali praamya bhagavantam idam avocatm: abhikrnte v bhadantbhikrnte; ete v bhagavanta araa gacchvo dharma ca bhikusagha ca; upsike cv dhraydygrea yvajjva propete araagate 'bhiprasanne; atha nand ca nandabal ca grmikaduhitarau bhagavantam idam avocatm; tena hi bhadanta ihaiva bhaktaktya kriyatm; adhivsayati bhagavn nandy ca nandabaly ca grmikaduhitro tƫnbhvena; atha nand ca nandabal ca grmikaduhitarau bhagavatas tƫmbhvendhivsan viditv sukhopaniaa bhagavanta viditv ucin pratena khdanyabhojanyena svahasta satarpayata sapravrayata; ucin pratena khdanyabhojanyena svahasta satarpayitv sapravrayitv bhagavanta bhuktavanta viditv dhautahasta apantaptra ncatarakam sana ghtv bhagavata prato niae dharmaravaya (##) [The ff. of the manuscript between 398 and 405 are missing. Some fragments in Sanskrit concerning this portion of the Saghabhedavastu have been edited and restored with the aid of the Tibetan translation by Prof. Ernst Waldschmidt, Catupariatstra, ed. cit, vol. lll, Vorgang 23, 18-27 c 3 (pp. 235-337)]. The portion restored by Prof. Ernst Waldschmidt has been reproduced below as the Appendix ll] ______________________________________________________________ Bibisra's visit to the Buddha (##) yai srdha tvay smavyikni karmi ktni te ye kecit sannipatit kecid adyatvepi janapadair amumin karmntn krayantas tihanto tn abdayeti; rj taddeanivsino janakys sarve ht; tato rj bibisro dvdaabh rathasahasrair adaabhi ca peakvasahasrair anekai ca mgadhakair brhmaaghapatiatasahasrai srdha rjaghn niryti bhagavato 'ntika bhagavanta daranyopasakramitu paryupsanyai; tasya yvat ynasya bhmis tvad ynena gatv ynd avatrya padbhym evrma prvikat; yad antar rj mgadha reyo bimbisro bhagavantam adrkt tadantart pacakakudny apanya uūa, chatra, khaga, maiblavyajana citre copnahau yena bhagavs tenopasakrnta; upasakramya eksam uttarsaga ktv yena bhagavs tena ajali praamayya trir tmano nmadheyam anurvayati: rjham asmi bhadanta mgadha reyo bimbisra; rjham asmi bhadanta mgadha reyo bimbisra; evam etan mahrja, evam etat; rj tva mahrja mgadha reyo bimbisra; rj tva mahrja mgadha reyo bimbisra; nida tva mahrja yathsvake sane; atha rj mgadha reyo bimbisro bhagavata pdau iras vanditv eknte niaa; eke mgadhak brhmaaghapatayo bhagavata pdau iras vanditv eknte nia; eke bhagavat srdha samukha samodan sarajan vividh kath (##) vyatisrya eknte nia; eke yena bhagavs tenäjali praamayya eknte nia; eke bhagavanta drd eva dv tum eknte nia ______________________________________________________________ Urubilvkyapa and the Buddha confront tena khalu samayena yumn urubilvkyapas tasym eva paradi sanniaa sannipatita; atha mgadhakn brhmaaghapatnm etad abhavat: ki nu mahramaa urubilvkyapasya jailasyntike brahmacarya caraty hosvid urubilvkyapa eva jailo mahramaasyntike brahmacarya carati? atha bhagavn mgadhakn brhmaaghapatn cetas cittam jya yumantam urubilvkyapa gthbhir gtena prana pcchati sma: dveha ki tvam urubilvavsin agnn ahsr vratam eva cram / cakva me kyapa etam artha katha praha hi tavgnihotram // annni pnni tath ras ca kmn striya caiva vacanti haike / tvan maln upadhau saprapayan tasmn na ie na hute rato 'ham // na te 'tra kmeu mano rata ced anneu pneu tath raseu / katha nu te devamanuyaloke rata mana kyapa brhi pa // dv pada nirupadhi ntam agrya kicanya sarvabhvev asaktam / ananyathbhvam ananyaneya tasmn na ie na hute rato 'ham // yajair vratair agnibhi cpi moka ity apy abhn me manaso vitarka / andho 'smi jtimaranusr (##) ankmno 'cyutam uttama padam //(##) paymdn tad asaskta pada sudeita ngavarea tyin / mahjanrthya munir vinyakas tvam udgato gautama satyavikrama // bhagavn ha svgata te vyavasita naitad ducintita tvay / pravibhakteu dharmeu yac chreha tad upgama // savejaya kyapa paradam iti / ______________________________________________________________ The twin miracle of Urubilvkyapa atha yumn urubilvkyapo bhagavat ktvakas takrpa samdhi sampanno, yath samhite citte prvasy dii samabhyudgamya caturvidham rypatha kalpayati; tadyath, cakrmyate, nidati, tihati ayy kalpayati; tejodhtum api sampadyate; tejodhtusampannasya yumata urubilvkyapasya vividhny arci kyn nicaranti; tadyath nlni, ptni, lohitny, avadtni, mäjihni, sphaikavarni; yamakny api prtihryi vidarayati; adhakya prajvalati; uparimt kyc chtal vridhr syandate; uparima kya prajvalati; adhakyc chtal vridhr syandate; yath prvasy diy eva dakiasy, pacimym, uttarasy dii; iti caturdia caturvidham ddhiprtihrya vidarya tn ddhyabhisaskrn pratiprasrabhya yena bhagavs tena ajali praamayya bhagavantam idam avocat; st me bhagavn rvako 'ha bhagavata; ast me bhagavn rvako 'ha bhagavata; evam etat kyapa, , rvakas tva mama st te 'ha kyapa; rvakas tva mama; nida tva (##) kyapa yathsvake sane; athyumn urubilvkyapo bhagavata pdau iras vanditv eknte niaa; atha mgadhakn brhmaaghapatnm etad abhavat: na haiva mahramaa urubilvkyapasya jailasyntike brahmacarya carati; api tu urubilvkyapa eva jailo mahramaasyntike brahmacarya caratti ______________________________________________________________ The sermon of the Buddha on the production and passing away by dependence tatra bhagavn rjna mgadha reya bimbisram mantrayate: rpa mahrja utpadyate 'pi; vyayate 'pi; tasyotpdo 'pi veditavya, vyayo 'pi; vedan saj saskr vijna mahrja utpadyate 'pi; vyayate 'pi; tasyotpdo 'pi veditvya, vyayo 'pi; rpasya mahrja kulaputra utpdavyayadharmat viditv tad rpa parijnti; vedany sajy saskr vijnasya mahrja kulaputra utpdavyayadharmat viditv tad vijna parijnti; rpa mahrja (##) kulaputra parijnan nopaiti, nopdatte, ndhitihati, nbhiniviati tm me iti; vedan saj saskrn vijna mahrja kulaputra parijnan nopaiti, nopdatte, ndhitihati, nbhiniviati tm me iti; rpa mahrja kulaputra anupyantam anupdadnam anadhitihantam anabhiniviantam antmamamyamnam aprameyam asakhyeya nirvtam iti vadmi; vedan saj saskrn vijna mahrja kulaputra anupyantam anupdadnam anadhitihantam anabhiniviamnam antmamamyamnam aprameyam asakhyeya nirvtam iti vadmi; atha mgadhakn brhmaaghapatnm etad abhavat: sati khalu rpam antm, vedan saj saskr vijnam antm; atha ko nv asau bhaviyaty tm v satvo jvo v jantur v poo v pudgalo v manujo v mnavo v kart v krako v janako v sajanako v utthpako v samutthpako (##) v vadako v vedako v , yo na jantur nbhn, na bhaviyati; npy etarhi vidyate; yas tatra ktktn kalyappakn karma vipka pratisavedayate; ya im ca skandhn nikipaty any ca skandhn pratisadadhti ______________________________________________________________ The sermon of the Buddha on the unreality of the Self atha bhagavn mgadhakn brhmaaghapatn cetas cittam jya bhikn mantrayate sma; tm tmeti bhikavo blo 'rutavn pthagjana prajaptim anupatito na ctrsty tm ntmya v; dukham ida bhikava utpadyamnam utpadyate; dukham idam niruddhyamna niruddhyate; saskr utpadyamn utpadyante; niruddhyamn niruddhyante; tn hets tn pratyayn prattya satvn saskrasantati pravartate; saskrasantatipratisandhi khalu bhikavas tathgato viditv satvn cyutyupapda prajpayati; paymy aha bhikavo divyena caku viuddhentikrntamnuea satvn; paymi cyavamnn apy upapadyamnn api suvarn api, durvarn api, hnn api, pratn api, sugatim api gacchato, durgatim api gacchata; yathkarmopagn satvn yathbhtn prajnmi; am bhavanta satv kyaducaritena samanvgat vmanoducaritena samanvgat rym apavdak, mithydaya mithydikarmadharmasamdnahetos taddhetutatpratyaya kyasya bhedt para marad apyadurgativinipta narakepapadyante; am v punar bhavanta satv kyasucaritena (##) samanvgat vmanassucaritena samanvgat rym anapavdak samyagdaya samyagdikarmadharmasamdnahetos taddhetutatpratyaya kyasya bhedt sugatau svargaloke devepapadyante; eva cha bhikavo jnmy eva paymi; na cham eva vadmy aya me tm v satvo v jvo v jantur v poo v pudgalo v manujo v mnavo v kart v krako v janako v sajanako v utthpako v samutthpako v vadako v vedako v pratisavedako v, yo na jantur nbhn na bhaviyati, npy etarhi vidyate; yas tatra ktktn kalyppakn karma vipka pratisavedayate; im ca skandhn nikipaty any ca skandhn pratisandadhti, nnyatra dharmasakett; tatrya dharmasaketo yadutsmin satda bhavati; (##) asyotpdd idam utpadyate; yadutvidypratyay saskr; saskrapratyaya vijnam; vijnapratyaya nmarpam; nmarpapratyaya ayatanam; ayatanapratyaya spara; sparapratyay vedan; vedanpratyay t; tpratyayam updnam; updnapratyayo bhava; bhavapratyay jti; jtipratyay jarmaraaokaparidevadukhadaurmanasyopys sabhavanti; evam asya kevalasya mahato dukhaskandhasya samudayo bhavati; yadutsmin satda bhavati; asya nirodhd ida niruddhyate; yadutvidynirodht saskranirodha; saskranirodhd vijnanirodha; vijnanirodhn nmarpanirodha; nmarpanirodht ayatananirodha; ayatananirodht sparanirodha; sparanirodhd vedannirodha; vedanrirodht tnirodha; tnirodhd updnanirodha; updnanirodhd bhavanirodha; bhavanirodhj jtinirodha; jtinirodhj jarmaraaokaparidevadukhadaurmanasyopys niruddhyante; evam asya kevalasya mahato dukhaskandhasya nirodho bhavati; iti hi bhikavo dukh saskr; nta nirvm; hetusamudayd dukhasamudaya; hetunirodhd dukhanirodha; chinna vartma na pravartate; apratisandhi niruddhyate; ea evnto dukhasya; tatra bhikava ka parinirvto nnyatra dukha, tan niruddha; tad vyupanta, (##) tac chtbhtam; ntam ida bhikava pada yaduta sarvopadhipratinisarga, tkayo virgo nirodho nirvam ______________________________________________________________ The conversion of Bimbisra tatra bhagavn dvir api rjna mgadha reya bimbisram mantrayate: ki mayase mahrja rpa nitya v anitya v? anityam ida bhadanta; yat punar anitya dukha v tan na v dukham? dukham ida bhadanta; yat punar anitya dukha viparimadharmi; api nu tac chrutavn ryarvaka tmata upagacched etan mama, eo 'ham asmi, ea me tmeti? no bhadanta; ki mahrja vedan saj saskr vijna nitya v anitya v? anityam ida bhadanta; yat punar anitya dukha v tan na v dukham; dukham ida bhadanta; yat punar anitya dukha viparimadharmi; api nu tacchrutavn ryarvaka tmata upagacched etan (##) mama, eo 'ham asmi, ea me tmeti? no bhadanta; tasmt tarhi te mahrja yat kicid rpam attngatapratyutpannam dhytmika v bhya v odrika v skma v hna v prata v, yad v dre, yad v antike, tat sarva naitan mama naio 'ham asmi, naia me tmety evam etad yathbhta samyakprajay draavyam; tasmt tarhi mahrja y kcid vedan saj saskr yat kicid vijnam attngatapratyutpannam dhytmika v, bhya v, odrika v, skma v, hna v, prata v, yad v dre, yad v antike, tat sarva naitan mama, naio 'ham asmi, naia me tmety evam etad yathbhta samyakprajay draavyam; evadar mahrja rutavn ryarvaka rpd api nirvidyate; vedany sajy saskrebhyo vijnd api nirvidyate; nirvio virajyate; virakto vimucyate; vimuktasya vimuktam eva jnadarana bhavati; k me jtir, uita brahmacaryam; kta karaya, nparam asmd bhava prajnmti asmin khalu dharmaparyye bhëyame rjo mgadhasya reyasya bimbisrasya virajo vigatamala dharmeu dharmacakur utpannam; aite ca devatsahasrm, aneke ca brhmaaghapatiatasahasrm; atha rj mgadha reyo bimbisro dadharm prptadharm viditadharm paryavagìhadharm trakkas travicikitso 'parapratyayo 'nanyaneya stu sane dharmeu vairadyaprpta utthysand eksam uttarsaga ktv yena bhagavs tenäjali praamayya bhagavantam idam avocat: abhikrnto 'ha bhadantbhikrnta; eo 'ha bhagavanta araa gacchmi, dharma ca, bhikusagha ca; upsaka ca m dhraydygrea yvajjva propeta aragatam, abhiprasannam; gacchatu bhagavn rjagham; aha (##) bhagavantam upasthsyami yvajjva cvarapiaptaayansanaglnapratyayabhaiajyaparikrai srdha bhikusagheneti; adhivsayati bhagavn rjo mgadhasya reyasya bimbisrasya tƫbhvena; atha rj mgadha reyo bimbisro bhagavatas tƫbhvena adhivsan viditv, bhagavata pdau iras vanditv, bhagavato 'ntikt prakrnta bhikava saayajt sarvasaayacchettra buddha bhagavanta papracchu: ki bhadanta rj mgadhena reyena bimbisrea saparivrea karma kta, yasya karmao vipkena bhagavato 'ntike satyadarana ktam iti; bhagavn ha: bimbisreaiva (##) bhikavo rj saparivrea karmi ktny upacitni labdhasabhri pariatapratyayny oghavat pratyupasthitny avayabhvni; rj bimbisrea saparivrea karmi ktny upacitni ko 'nya pratyanubhaviyati; na bhikava karmi ktny upacitni bhye pthivdhtau vipacyante, nbdhtau, na tejodhtau, na vyudhtau api tpttev eva skandhadhtvyataneu karmi ktni vipacyante ubhny aubhni ca na praayanti karmy api kalpaatair api / smagr prpya kla ca phalanti khalu dehinm // ______________________________________________________________ The story of the king Kki bhtaprva bhikava atte 'dhvani aranbh nma st loka udapdi vidycaraasapanna sugato lokavid anuttara puruadamayasrathi st devamanuy buddho bhagavn; sa sakala buddhakrya ktv nirupadhiee nirvadhtau parinirvta; tasya mahjanakyena arre arrapj ktv viviktvake pthivpradee mahn stpa pratihpita; tena khalu samayena kkir nma rj cakravart adaabhir bhaabalgrakoibhir upari vihyas anusayn tasya stpasya sampam anuprpta; buddhbhiprasannbhir devatbhis tasya cakraratna vidhritam; kk rj salakayati: yathaitac cakraratnam avasthita, mhaiva me puyaparikaya syd iti; tasya devatbhir rocitam: mahrja na te puyaparikaya; kintv aranbhe samyaksabuddhasya etasmin pradee stpam; teneda cakraratnam avasthitam; na tasyoparid gacchatti; tata kk rj adaabhir bhaabalgrakoibhi sahvatro yvat payati stpam asamam; tena saparivrea samjya gandhair mlyair dhpai crair vdyai pj ktv pdayor nipatya saparivrea praidhna ktam: yan may evavidhe sadbhtadakinye kr kt, anenha kualamlena evavidhnm gun lbh sym; evavidham eva stram rgayeyam, m virgayeyam iti; ki manyadhve bhikavo yo 'sau tena klena, tena (##) samayena kkir nma rjbhc cakravart saparivra ea evsau rj bimbisra tena klena tena samayena; yad anena aranbhes samyaksabuddhasya (##) stpe saparivrea pj kt, tasya karmao vipkena anekni kalpakoniyutaatasahasri divyamnua ca prativiia sukham anubhtam; yat praidhna ktam evavidhn gun lbh sym iti; tena mamntike saparivrea satyadarana ktam; yat praidhna ktam evavidham eva stram rgayeyam, m virgayeyam iti; aham asmi bhikavo aranbhin samyaksabuddhena samasama samajava, samabala, samadhura, samasmnyaprpta, st rgito na virgita; iti hi bhikava ekntakn karmam ekntako vipka, ekntauklnm ekntauklo, vyatimir ca vyatimira; tasmt tarhi bhikava ekntakni karmy apsya vyatimiri ca, ekntauklev eva karmasv bhoga karaya; ity eva vo bhikava ikitavya bhikava saayajt sarvasayacchettra buddha bhagavanta papracchu: ki bhadanta yumat urubilvkyapena karma kta, yena pacabhi prtihryaatair vinta; nadgaykyapau tu alpakcchrea vintv iti; bhagavn ha: ebhir eva bhikava karmi ktny upacitni labdhasabhri prvavad yvat phalanti khalu dehin ______________________________________________________________ The story of the three sons of a Ghapati bhtaprva bhikava asminn eva bhadrake kalpe viativarasahasryui prayj kyapo nma st loka udapdi tathgato 'rhan samyaksabuddho vidycaraasapanna sugato lokavid anuttara puruadamyasrathi st devamanuy buddho bhagavn; sa vrasnagarm upaniritya viharati ivadane mgadve; sa sakala buddhakrya ktv indhanakayd ivgnir nirupadhiee nirvadhtau parinirvta; tasya kkin rj sarvagandhakëhai cit citv arra dhypitam; s cit krea nirvpit; tny asthni catratnamaye kumbhe prakipya viviktvake pthivpradee rra stpa pratihpita, yojanam ucchryea ardhayojana vistrea; tena khalu samayena vrasym anyatamo ghapatir ìhyo mahdhano mahbhogo vistravilaparigraho vairavaadhanasamudito vairavaadhanapratispardh; tena sadt kult kalatram ntam; sa (##) tay srdhm krŬati ramate paricrayati; tasya krŬato ramamasya paricrayata kramaa traya putr jt; yvad asau ghapatir glnya patita; sa upasthyate mlagandhapatrapupaphalabhaiajyai; na csau vydhir upaama gacchati; sa kladharma sayukta; tatas tai putrair nlaptalohitvadtair vastrai (##) ibikm alaktya mana ntv dhypita; okavinodana ktv pitu ca pitkryi dravyavibhgasajalpa kartum rabdh; jyeho bhrt kathayati: dravya vibhajma iti; tau kanysau bhrtarau necchata; sa nirbandha kartum rabdha; tau kathayata: yady eva pralaukika pathyadana ghma; pacd vibhga kariyma iti; sa kathayati: ki kurma? tau kathayata: kyapasya samyaksabuddhasya pjm iti; sa duraddadhna; tena kcchrea pratijtam; tatas te kyapasya samyaksabuddhaysa pj ktv praidhna kartum rabdh; dvbhym eva praidhna ktam: anena kualamlena yo 'sau bhagavat kyapena samyaksabuddhena uttaro nma mavo vykta bhaviyasi tva mava varaatyui prajy kyamunir nma tathgato 'rhan samyaksabuddha iti, tasyv sane pravrajeva viesa cdhigacchva iti; tayo praidhna rutv sa jyeho bhrt pdayor nipatya praidhna kartum rabdha; aha khatuko duraddadhna ca; anena kulamlena mampy asau kyamuni pacabhi prtihryaatai vinyt, pravrjayet; prarajita ca vieam adhigaccheyam iti; ki manyadhve bhikava yo 'sau jyeho bhrt khauka duraddadhna ea evsau urubilvkyapa; yau tau kanysau bhrtarau etv etau nadgaykyapau; tatpraidhnavad urubilvkyapa pacabhi prtihryaatair vinta nadgaykyapau tu alpakcchrea vintau ______________________________________________________________ The story of Kalandakanivpa yad rj bimbisra kumro bhavati, tad rjaghe 'nyatamo ghapati; tasyrma pupaphalasalilasapanna; sa tatrtyartham (##) adhyavasita; yvad bimbisrea bahirnirgatena tad udyna dam; so 'tyartham adhyavasita kathayati: ghapate prayaccha mamaitad udynam iti; sa nnuprayacchati; punar apy upapradnenbhihita; sa kathayati: kumra, kmam aha deaparityga kury, na codyna dadym iti; bimbisra kumra kathayati: ghapate smartavya te vkyam; yad aha rj bhaviymi, tad svayam eva grahūymti; sa kathayati: yad tva rj bhaviyasi, tad aha rjaght prakramiymti; bimbisra kumro hum iti ktv prakrnta; yvad aparea samayena mahpadmo rj klagata; bimbisra kumro rjye pratihpita tena tad udyna haht ghtam; sa ghapatir hdroga patita, tasminn udyne atyartham adhyavasita, klagata; sa tatraiva via utpanna; sa rjo 'bhka randhrnveaatatparo 'vatihate; yvad rj bimbisra saprpte vasantaklasamaye pupiteu pdapev antapurasahyas tad udyna nirgata; sa tatra nipuruea antapurajanena srdha ratikrŬ pratyanubhya middham avakrnta; pupaphalalolupo mtgrma samantt paryaitum rabdha; ek str khaga rja rakik sthpit ..................................................... (##) rja puynubhvt kalandak nma pakia; tais tam via parivrya kalakalabda kta; ya rutv asidhriy striy khadgena jvitd vyaparopita; santrastay ca mahn abda kta; tato rj santrasto vibuddha kathayati, kim etad iti; tay striybhihitam: deva ea via deva daum abisaprasthita kalandakai pakibhi kolhalaabda kta may jvitd vyaparopita iti; rjas tm avasth pratirutya kumrabhaabalgra rjaghanivs janakya sannipatita; antar bahis tad udyna mahat kolahalaabdena kobhitum rabdham; prajvatsalo (##) rj; bhyas antapurajanakyo 'ruparykulekao vyavasthita; tato rj kathayati: bhavanto yo rjna katriya mrdhbhiikta jvitencchdayati, kas tasya vara iti; janakya kathayati: uprdha rjyasyeti; rj kathayati: bhavanta kalandakai pakibhir mama jvita dattam; tad ebhyo dattam uprdha rjyasya iti; amty kathayanti: deva pakia ete tiryagyonigat; kim em uprdharjyena; yasminn ete veuvane prativasanti tatrai nivpa prajapyatm iti; rj kathayati: eva kriyatm iti; tad udyna veuvanapariveitam; amtyais te veuvanasmantake nivpa prajapta; tasya veuvana kalandakanivpa iti saj savtt; rjo bimbisrasya mtula jvikn madhye pravrajita; tena tad udyna tasmai nivsya datta ______________________________________________________________ Bimbisra presents Veuvana to the Buddha yvad bhagavn magadheu janapadeu crik caran rjagham anuprpto 'nyatamasmin vkamle 'vasthita; araud rj mgadha reyo bimbisra, bhagavn mgadhesu janapadeu crik caran rjagham anuprpto 'nyatamasmin vkamle 'vatihatti; rutv ca punar mahaty rjaddhy, mahat rjnubhvena, rjaghn nikramya yena bhagavs tenopasakrnta; upasakramya bhagavata pdau iras vanditv eknte niaa; ekntaniaa rjna mgadha reya bimbisra bhagavn ramyay kathay sandarayati, samdpayati, samuttejayati, sapraharayati; anekaparyyea dharmyay kathay sandarya samdpya samuttejya sapraharya tƫm; atha rj mgadha reyo bimbisra atha rj mgadha reyo bimbisro bhagavatas tƫbhvendhivsan viditv, bhagavata pdau iras vanditv utthysant prakrnta; rj mgadha reyo bimbisras tm eva rtri uci prata khdanyabhojanya samudnya kalyam evotthysanni prajapya udakaman pratihpya bhagavato dtena klam rocayati: samayo (##) bhadanta; sajja bhaktam yasyedn kla manyate iti; atha (##) bhagavn prvhe nivsya, ptracvaram dya bhikugaaparivto bhikusaghapuraskto yena rjo mgadhasya reyasya bimbisrasya nivsas tenopasakrnta; upasakramya purastd bhikusaghasya prajapta evsane niaa; atha rj mgadha reyo bimbisra sukhopaniaa buddhapramukha bhikusagha viditv ucin pratena khdanyabhojanyena svahasta santarpayati, sapravrayati; anekaparyyea ucin pratena khdanyabhojanyena svahasta santarpya sapravrya, bhagavanta bhuktavanta viditv dhautahastam apantaptra sauvara bhgra ghtv tad udyna bhagavate nirytayati: ida bhadanta veuvana, kalandakanivpam; atra bhagavn viharatu yathsukham iti; tath sthavirair api strntepanibaddha, bhagavn rjaghe viharati veuvane kalandakanivpa iti ______________________________________________________________ Anthapiada meets the Buddha tena khalu samayena bhagavn rjaghe viharati veuvane kalandakanivpe; rjaghe 'nyatamo ghapati; tena bhagavn ghe upanimantrita srdha bhikusaghena; tasmi ca samaye anthapiado ghapati rjagham anuprpta kenacid eva karayena; sa tasya ghapater niveane rtri vsam upagata; atha sa ghapati sartram evotthyntarjanam mantrayate: uttihata ry uttihata bhadramukh; kahni payata; samidha prajvlayata; bhakta pacata; spika pacata; khdyakny ullìayata; pratijgta maalavam iti; athnthapiadasya ghapater etad abhavat: ki punar asya ghapater vho v bhaviyati, vivho v, rëra v, re v, pg v parado v rj anena mgadha reyo bimbisra vo 'ntarghe bhaktena nimantrito bhaviyati; iti viditv ta ghapatim idam avocat: ki punas te ghapate vho v bhaviyati vivho v rëra v re v pg v parado v rj v te mgadha reyo bimbisra vo 'ntarghe bhaktenopanimantrita? na me ghapate vho, na vivho, na rëra, na re, na pg, npi parado, npi rj mgadha reyo bimbisra vo 'ntarghe bhaktenopanimantrita; api tu buddhapramukho bhikusagho 'ntarghe bhaktenopanimantrita; (##) anthapiadasya ghapater buddha ity arutaprva ghoa rutv sarvaromakpny hni; sa haromakpas ta ghapatim idam avocat: ka ea ghapate buddho nma; asti ghapate ramao gautama kyaputra kyakult keamarv avatrya këyi vastry cchdya samyag eva raddhay agrd anagrik pravrajita; so 'nuttar samyaksabodhim (##) abhisabuddha; sa ea ghapate buddho nma; ka ea ghapate sagho nma; santi ghapate katriyakuld api kulaputr keamarv avatrya këyy cchdya samyag eva raddhay tam eva bhagavanta pravrajitam anupravrajit; brhmaakuld api vaiyakuld api drakuld api kulaputr keamarv avatrya këyi vastry cchdya samyag eva raddhay tam eva bhagavanta pravrajitam anupravrajit; sa ea ghapate sagho nma; va sa may buddhapramukho bhikusagho 'ntarghe bhaktenopanimantrita; kutra ghapate sa bhagavn etarhi viharati? asminn eva rjaghe tavane mane; labhya ghapate so 'smbhir bhagavn draum; tena hi ghapate gamaya tvat tvam; sthnam etad vidyate yad ihgata vo drakyasi; anthapidado ghapatis t rtri buddhlambanay smty middham avakrnta; so 'prabhte prabhtasaj yena ivikdvra tenopasakrnta; tena khalu samayena ivikdvra rtry dvau ymau vivta tihati, prvaka pacimaka ca, mhaiva gantukn gamikn ca dtn vighto bhaviyatti; yvat payati ivikdvra vivta tihati; slokena ca sphuam; tasyaitad abhavat: nna prabht rajan; tathhi ivikdvra vivta tihati; iti viditv tenaiva lokena nagarn nikrnta; samanantaranikrntasya csya ya loka so 'ntarhita; andhakra prdurbhtam; tasybhd bhayam; abhc chambhitatvam; abhd romahara; mhaiva kacid vihehayen manuyo v amanuyo v dhrtako v asaprpta v svt prabhtam kulaulkam iti; viditv pratinivartitukmo madhuskandhasya devaputrasya sthaila pradakikaroti, namaskaroti ca; atha madhuskandhadevaputrasya etad abhavat: adyaivnthapiadena ghapatin satyadarana kartavyam; adyaivya buddha bhagavantam apsya anyadevat namaskra kariyati; iti viditv yvac ca ivikdvra yvac ca tavana manam atrntard udrevabhsenvabhsya anthapiada ghapatim idam avocat: abhikrama ghapate, m pratikrama; abhikramatas te reyo bhavati, na pratikramata; tat kasya heto atam av ata nik atam vatarrath / nnvittasya sapr ata ca vaavrath // padvihrasyaikasya kal nrhanti oam / abhikrama ghapate, m pratikrama; abhikramatas te reyo , na pratikramata; tat kasya heto? ata haimavat ng suvaramaikalpit / ūdant mahky vyƬhavanto matagaj // padvihrasyaikasya kal nrhanti oam / abhikrama ghapate, m pratikrama; abhikramatas (##) te reyo bhavati; na pratikramata; tat kasya heto ata kmbojikkany muktamaikual / suvarakeyradhar nikagrv svalakt // padvihrasyaikasya kal nrhanti oam / abhikrama ghapate, m pratikrama; abhikramatas te reyo bhavati, na pratikramata; athnthapiado ghapatis ta devaputram idam (##) avocat: kas tva bhadramukha; aham asmi ghapate madhuskandho nma mava, tavaiva puro ghasakha; so 'ha riputramaudgalyyanayor bhikvor antike cittam abhiprasya cturmahrjikeu devepapanna, asminn eva ivikdvre naivsika; tasmd aham eva vadmi: abhikrama ghapate m pratikrama; abhikramatas te reyo bhavati, na pratikramata iti; athnthapiadasya ghapater etad abhavat: nvaro buddho bhaviyati, nvara dharmkhyna, yatredn devat api autsukyam padyante tasya bhagavato daranya; iti viditv yena tavana mana tenopasakrnta; tena khalu samayena bahir vihrasybhyavake bhagavn cakrame cakramyate yadbhyas anthapiada ghaptim gamayamna; adrkt anthapiado ghapatir bhagavanta drd eva; dv ca punar yena bhagavs tenopasakrnta; upasakramya bhagavantam ghapati pratisamodanay pratisamodate: kaccid bhagavn sukha yita iti; atha bhagavs tasy vely gth bhëate; sarvath vai sukha ete brhmaa parinirvta / lipyate yo na kmair hi vipramukto nirupadhi // chitveha sarvam akti vinya hdayajvaram / upanta sukha ete ntiprptena cetas // atha bhagavn anthapiada ghapatim dya vihra praviya prajapta evsane niaa; anthapidado ghapatir bhagavata pdau iras vanditv eknte niaa; eknte niaam anthapiada ghapati bhagavn dharmyay kathay sandarayati samdpayati , sapraharayati; ysau buddhn bhagavat prvaklakaray dharmy kath, tadyath dnakath lakath svargakath kmnm avddnavasakleavyavadnanaikramyapraviveke anuasavyavadnapakyn dharmn vistarea saprakayati; yad caina bhagavn adrkt hacittam kalyacitta muditacitta vinivaraacitta bhavya pratibala smutkarik dharmadeanm jtum, tad ysau buddhn bhagavat smutkarik dharmadean tadyath dukha samudayo nirodho mrga catvry ryasatyni vistarea saprakayati; athnthapiado ghapatis tasminn evsane niaa catvry ryasatyny abhisameti; tadyath (##) dukha samudayo nirodho mrga; tadyath uddha vastram apagataklaka rajanopaga rage prakipta samyag eva raga pratighti, evam evnthapiado ghapatis tasminn eva sane niaa catvry ryasatyny abhisameti; tadyath dukha samudayo nirodho mrga iti; anthapiado (##) ghapatir dadharm prptadharm viditadharm paryavagìhadharm trakko travicikitsa aparapratyayo 'nanyaneya stu sane dharmeu vairadyaprpta utthysand eksam uttarsaga ktv, yena bhagavs tenäjali praamayya bhagavantam idam avocat: abhikrnto 'ha bhadantbhikrnta; eo 'ha bhagavanta araa gacchmi dharma ca bhikusagha ca; upsaka m ca dhraya adygrea yvajjva propeta aragatam abhiprasannam; atha bhagavn anthapiada ghapatim idam avocat; kinnm tva ghapate? aham asmi bhadanta sudatto nmn; api tv anthebhya piakam anuprayacchmi; tato mm anthapiado ghapatir anthapiado ghapatir iti jana sajnte; kutobhmakas tva ghapate? asti bhadanta prcneu janapadeu rvast nma kosaln nigama; tatrha prativasmi ______________________________________________________________ Anthapiada invites the Buddha to rvast gacchatu bhagavn rvastm; aha bhagavantam upasthsymi yvajjva cvarapiaptaglnapratyayabhaiajyaparikrai srdha bhikusaghena; santi ghapate vihr rvastym? no bhadanta; yatra ghapate vihr santi tatra bhikava gantavya gantavya vastavya manyante; gacchatu bhagavn; aha tath kariymi yath rvasty vihr bhaviyanti; bhikava ca gantavya gantavya vastavya masyanta iti; adhivsayati bhagavn anthapiadasya ghapates tƫbhvena; anthapiado ghapatir bhagavatas tƫbhvendhivsan viditv bhagavata pdau iras (##) vanditv bhagavato 'ntikt prakrnta; tato 'sya yvad rjaghe ktya v karaya v tat sarva ktv pariprpya yena bhagavs tenopasakrnta; upasakramya bhagavata pdau iras vanditv eknte niaa; ekntaniao 'nthapiado ghapatir bhagavantam idam avocat: anuprayaccha me bhagavan bhiku sahyakam yena sahyakena bhagavato 'rthya vihra kraymti; bhagavn salakayati: katarasya bhikor anthapiado ghapati saparivro vidheya; payati riputrasya bhiko; tatra bhagavn yumantam riputram mantrayate: saanvhara riputra anthapiada ghapatim rvastnivsina ca janakyam iti; adhivsayaty yum chriputro bhagavatas tƫbhvena; athyum chriputro bhagavata pdau iras vanditv bhagavato 'nitkt prakrnata ______________________________________________________________ riputra leaves for rvast athyum chriputras tasy eva rtrer atyayt prvhe nivsya ptracvaram dya rjagha piya prvikat; rjagha piya caritv ktabhaktaktya pacdbhaktapiaptapratikrnto yathparibhukta ayansana pratiamayya, samdya ptracvara, yena rvast tena crik prakrnta; athnthapiado ghapati prabhta ambalam dya ekaikartrinivsena rvastm anuprpta sa praviann eva rvastm rmermam (##) udynenodynam upavanenopavana cakramam anucakramyamo suvicarann evam ha: katara sa pthivpradeo bhaviyati rvasty ntidre ntysanne div alpkro 'lpavilpo rtrv alpaabdo 'lpanirghoa alpadaamaakavttapasarspasaspara, yatrha bhagavato 'rthya vihra mpayiymti; adrkd anthapiado ghapatir jetasya kumarasyrma rvasty ntidre ntysanne div alpkiram alpavilpa rtrv alpaabdam alpanirghoam alpadaamaakavttapasarspasparam; dv ca punar asyaitad abhavat: atrha bhagavato 'rthya vihra mpayiymti; sa praviann eva sva niveana yena jeta kumras tenopasakrnta; upasakramya jeta kumram idam avocat: anuprayaccha me kumra rmam; (##) aha tatra bhagavato 'rthya vihra kraymi iti; sa kathayati:na me ghapate sa rma; kintu udyna tan memeti; dvir api trir apy anthapiado ghapatir jeta kumram idam avocat: anuprayaccha me kumra rmam; aha tatra bhagavato 'rthya vihra mpaymti; aparityakto me rma koisastarepi; punar apy anthapiado ghapatir jeta kumram idam avocat: ktrgho 'si kumra rmasya; pratccha hirayasuvaram; mamrma; ka ktrgha? tva ktrgha; tau ktrgho na ktrgha iti vivdam pannau, yena vyvahrikapurus tena saprasthit; atrntare catur lokaplnm etad abhavat: ayam anthapiado ghapatir udyukto bhagavato 'rthya vihra mpayitum; shyyam asynuheyam iti; tato vyvahrikapuruam tmnam abhinirmya arthdhikarae nia; anthapiado ghapatir jeta ca kumro vyvahrikasakam upasakrntau; athnthapiako ghapatir vyvahrikapurum etam artha vistarea nivedayati; te kathayanti: ktrgho 'si kumra rmasya: pratccha suvaram: ghapater rma iti; sa tƫm avasthita; anthapiado ghapati akatair bhrai mai piakair urair gobhir gardbhai prabhta suvaram abhinirhtya, sarva jetavana sastartum rabdha; na parisampyate; tihate evnstra kacit pthivpradea; tata anthapiado ghapatir etam artha cintayan muhrtas tƫm astht: katarat tan nidhna bhaviyati? ntistoka, ntiprabhta yena ayam anstra pthivpradea stariyati; na ca punar gopayitavyo bhaviyatti; jeta kumra salakayati: nnam anthapiadsya ghapater vipratisra, kasmd rmakrad iyanta mahnta dhanaskandha parityajmi; iti viditv anthapiada ghapatim idam avocat: sacet te ha ghapate vipratisra pratccha suvaram; mamaivrma; na me kumra vipratisra; api tv aham etam evrtham anucintayan muhrta tƫm avasthita; katarat tan nidhna bhaviyati? ntistoka ntiprabhta, yenyam anstra pthivpradea stariyati; na ca prnar gopayitavyo bhaviyatti; atha jetasya kumrasya etad abhavat:na batvaro (##) buddho bhaviyati; nvara dharmkhynam; yatrednm aya ghapatir rmakrad iyanta (##) mahnta dhanaskandha parityajati; iti viditv anthapiada ghapatim idam avocat: anuprayaccha me ghapate anstra pthivpradeam; atrha bhagavato 'rthya dvrakohaka mpaymi; anthapiado ghapatir jetasya kumrasya anstra pthivpradeam anuprayacchati: yatra jeta kumro bhagavato 'rthya dvrakohaka mpayati ______________________________________________________________ Obstruction by the Trthyas athnthapiado ghapatir bhagavato 'rthya vihra mpayitum rabdha iti tvradveaparykulktamanasas trthys te sabhya yennthapiado ghapatis tenopasakrnt; upasakramya kathayanti: m tva ghapate ramaasya gautamasya arthytra vihra kraya; ki kraam? asmbhir nagari bhjitni; ramaasya gautamasya rjagham; asmka rvast; sa kathayati: bhjitni yumbhir nagari, na tu madya svpateyam; yasybhipreta tasya dharmaskandha kraymti; te rja saka gat; tatrpy anthapiadena parjit; dhvks trthy aviktavadan kathayanti: ghapate na te kmakram anuprayacchma; ramaasya gautamasygrarvaka gata; ca yady asmn vdena parjayate kraya vihram iti; sa kathayati: obnanam; ryariputra tvad avalokaymti; athnthapiado ghapatir yenyumn riputra tenopasakrnta; upasakramyyumata riputrasya pdau iras vanditv eknte niaa; ekntaniao 'nthapiado ghapatir yumanta riputram idam avocat: trthy bhadante riputra evam hu: ghapate na te kmakram anuprayacchma; ramaasya gautamasya agrarvaka gata; sa yady asmn vdena parjayate, kraya vihram iti; katham atra pratipattavyam iti; yumn riputra salakayati: kim e santi knicit kualamlni uta na santti; payati, santi; kasyntike pratibaddhni; mamaiva; puna salakayati: kim etvanta eva mama pratibaddh viney hosvid anye 'pi vdena viney santti; payati, santi; kiyaccirea sannipatiyanti; payati, sapthasytyayd iti; samanvhtya kathayati: ghapate eva bhavatu; ki tu saptame divase; tato 'nthapiado ghapati prtiprmodyajto yena trthys tena upasakrntah; upasakramya (##) trthyn idam avocat: bhadanta ryariputra kathayati: obhanam, eva bhavatu; ki tu spatame divase iti; te salakayanti; dvbhym atra krabhy bhavitavyam; athavsau nipalyitukma; athav paka samanveukma; kim atra prptakla; vayam api paka samanvemaha iti; te paka samanveum rabdh; tai paka samanveamnai raktko nma parivrjako da; sa tair ukta: tvam asmka sabrahmacr; ramaasya gautamasygrarvako 'smbhir vdenhta; (##) sa paka samanveate; tvam asmka shyya kalpaya; kiyat klena? ita saptame divase; obhanam, eva bhavatu; yad yumka sannipto bhavati tad mamrocayitavyam; trthy akitodvignamanaso divasnudivasa paka samanveayante; divas ca gaayanti ______________________________________________________________ The Trthyas and riputra contest yvat saptame divase anthapiadena ghapatin vistrvake pthivpradee sanaprajapti krit; yumata ca riputrasyrthya sihsana prajaptam; nndeanivsinas trthy sannipatit; rvastnivs janakya anekni ca tatsmantanivsni priatasahasri, knicir kuthalajtni, knicit prvakai kualamlai sacodyamnni; tata yumn riputro 'nthapiadena ghapatin saparivrea sapuraskto vdimaala praviya vineyajanam abhisamkya smitaprva samanterypathena sihsanam abhiruhya niaa; sarvaiva s parad avahitacetask yumantam riputram abhisamkam nia ______________________________________________________________ Defeat of the Trthyas tata yumn riputras trthyn mantraymsa: bhavanta ki tvat kariyatha? hosivd vikariyatha? te kathayanti: vaya kurma; tv vikuru; yumn riputra salakayati: yady aha kariymi; sadevako 'pi loko na akyati vikartum; prg eva raktka parivrjaka; iti viditv raktka parivrjakam idam avocat: tva kuru, aha vikariymti; sa indrajle ktv; tena supupita (##) sahakrapdapo nirmita; yumat riputrea tumulo vtavara utsa; yensau samla utpya ita cmuta ca vikro yogijannm apy aviaybhta; tatas tena padmin nirmit; yumat riputrea kalabhahast nirmita; tena s samantn mardit; tena saptaro ngo nirmita; yumat riputrea garuo nirmita yensv apahta; tena vetìo nirmita; yumat riputrea mantrai klita; kuprayukto vetd tmavadhya cetayate; sa tasyaivopari pradhvita; tato 'sau bhtas trasta savigna haromakpa yumata riputrasya pdayor nipatita: rya riputra tryasva aragato 'smti; tata yumat riputrea mantr utklit; sa vetìo vyupanta; tasyyumat riputrea dharmo deita; sa prasdajta kathayati: labheyham ryariputra svkhyte dharmavinaye pravrajym upasapada bhikubhvam; careyam aham ryariputrasyntike brahmacaryam iti; yumat riputrea sa pravrjita upasapdita; avavdo datta; tenodyacchamena ghaamnena vyyacchamnena sarvakleaprahd arhatva skktam; arhan savtta; traidhtukavtarga samaloakäcana kapitalasamacitto vscandanakalpo vidyvidritakoo (##) vidybhijpratisavitprpto bhavalbhalobhaparmukha, sendropendr devn pjyo mnyo 'bhivdya ca savtta; tata s parad vismayotphullalocan savtt; yumati riputre 'bhiprasann kathayati: mahn ryariputrea vdivabho nighta; iti viditv ayumata riputrasya mukhe 'valokik savtt; tata yumat riputrea tasy parada aynuaya dhtu prakti ca jtv td caturryasatyasaprativedhik dharmadean kt; y rutv anekai satvasahasrai mahn viea gata; kaicic chrvakabodhau cittny utpditni; kaicit pratyeky bodhau; kaiid anuttary samyaksabodhau; kaicic charaagamanaikpadni ghtni; kaicit srotapattiphala sktktam; kaicit sakdgmiphalam; kaicid angmiphalam; kaicit pravrajya sarvakleasaprahd arhatva sktktam; yadbhyas s parad buddhanimn, dharmaprava, saghaprgbhr, (##) vyavasthpit; trthy salakayanti: na akyam asmbhir aya vde nigrahtum; upyasavidhna kartavyam; atraiva bhtikay karma kurma; tata chidra labdhv baikeaina praghtayma iti; te sarve sabhya anthapiadasya ghapate saka gatv kathayanti: ghapate tvaysmka sarvi vttipadni samucchinnni; tad anukamp kuru; tvadyavihre bhtikay karma kurma; cira vayam atra avasthit; m deaparityga kurma iti; anthapiada kathayati: ryariputra tvad avalokaymi; sa yenyumn riputras tenopasakrnta; upasakramyyumanta riputram idam avocat: , trthy kathayanti, asmka tvay sarvi vttipadni samucchinnni; tad anukamp kuru; tvadye vihre bhtikay karma kurma; cira vayam atrvasthit; m deaparityga kurma iti; yum chriputra samanvhartu pravtta: ki te santi knicit kualamlni hosvin na santi iti; payati, santi; kasyntike pratibaddhni; mamaiveti; samanvhtya kathayati: ghapate eva bhavatu, ko 'tra virodha iti; te tasmin vihre bhtikay karma kartum rabdh; yumat riputrea latvrika puruo raudro nirmita; sa tat karma krayitum rabdha; yumn riputra te vinayakla jtv tatsampe vkamlasydhastc cakramyamas tihati; sa tair da; te salakayanti, ayam asya kla praghtayitu pravivikte tihatti; te tasya saka upasakramya parivrya avasthit; yumn riputra salakayati: kdena cittena ete matsakam upasakrnt iti; yvat payati vadhakacittena; tensau latvriko nirmita utsa; tena te 'bhidrut gacchata karma kuruteti; te kathayanti: rya riputra paritryasva; sa kathayati: yuman gaccha; virmyantu tvad iti; te salakayanti: do 'sty aya mahtm; vayam asya vadhakacitt; eo 'smka maitracitta iti viditv abhiprasann; tata yumat (##) riputrea tem aynuaya dhtu prakti ca jtv td caturryasatyasaprativedhik dharmadean kt (##) y rutv viatiikharasamudgata satkyadiaila jnavajrea bhitv srotapattiphala sktkta ______________________________________________________________ Conversion of the Trthyas te dasaty kathayanti: labhemahi vaya riputra svkhyte dharmavinaye pravrajym upasapada bhikubhvam; carema vaya bhadantariputrasyntike brahmacaryam iti; te yumat riputrea pravrjit upasapdit; avavdo datta; tair yujyamnair, ghaamnair, vyyacchamnair idam eva pacagaaka sasracakra calcala viditv sarvasaskragat atanapatanavikiraavidhvasanadharmatay parhatya sarvakleaparahd arhatva sktktam ity arhanta savtt; traidhtukavtarg samaloakäcan kapitalasamacitt vscandanakalp vidyvidritako vidybhijpratisavitprpt bhavalbhalobhasatkraparmukh sendropendr devn pjy mny abhivdy ca savtt ______________________________________________________________ Construction of Vihras tatra yumat ariputrea vihrastram eknte ghtam; anthapiadenpi ghapatin eknte ghtam; yumn riputra smita prvikartum rabdha; anthapiado ghapati kathayati: nhetvapratyayam ryariputra tathgat v tathgatarvak v smita prvikurvanti; ka ryariputra hetu? ka pratyaya smitasya prvikaraya? evam etad ghapate, evam etat; nhetvapratyaya tathgat v tathgatarvak v smita prvikurvanti; tvay ceha stra ghtam; tuite devanikye sauvara bhavanam abhinirvttam; tato 'nthapiado ghapatir vismayotphullalocana kathayati: ryariputra yady eva, tena hi puna stra prasraya bhyasy mtray; cittam abhiprasdaymti; yumat riputrea tat stram ghtam; anthapiadena ghapatin bhyasy mtray tvrea prasdavagena cittam abhiprasditam; yena prasdajtena samanantaram eva tat sauvara bhavana catratnamaya savttam; yumat csya riputrea niveditam; tato 'nthapiadena ghapatin uttarottarapravddhapuyasantatin (##) oaamahallik vihr mpit; ai ca kuikvastni; oaamahallikn vihrn mpayitv ai ca kuikvastni sarvopakaraai prayitv yenyumn riputras tenopasakrnta; upasakramyyumanta riputram idam avocat: kiyatpramair ryariputra prayakair bhagavn adhvna gacchati; tadyath ghapate rj cakravart; kiyatpramai rj cakravart; daakroakair ghapate rj cakravart prayakair adhvna gacchati; tato 'nthapiadena ghapatin yvac ca rvast yvac ca rjagham atrntard vsakn parisakhyya parikramaak mpit; dnaal krit; klrocaka purua sthpita; chatradhvajapatkobhit candanavripariikt surabhidhpaghaikopanibaddhs tora krit; klikni ymikni ca bhaiajyny upasthpitni ______________________________________________________________ Messenger to the Buddha tata sabhtasabhro 'nyatama puruam mantrayate: ehi tva bho purua; yena bhagavs tenopasakrma; upasakramysmka vacanena bhagavata pdau vanditv alpbdhat ca pccha alptakat ca, laghtthnat ca ytr ca, bala ca, sukha ca anavadyat (##) ca, sparavihrata ca; eva ca vada, gacchatu bhagavn rvastm; aha bhagavantam upasthsymi yvajjva cvarapiaptaayansanaglnapratyayabhaiajyaparikrai srdha bhikusaghena ; evam rya iti sa puruo 'nthapiadasya ghapate pratirutya yena rjagha tena samprasthita; anuprvea rjagham anuprpta; tato mrgarama prativinodya yena bhagavs tenopasakrnta; upasakramya bhagavata pdau iras vanditv eknte 'stht; ekntasthita sa puruo bhagavantam idam avocat: anthapiado bhadanta ghapatir bhagavata pdau iras vandate; prvavad yvat sparavihrat ca; sukh bhavatu bho purua anthapiado ghapatis tva ca; anthapiado bhadanta ghapatir evam ha: gacchatu bhagavn rvastm; aha bhagavantam upasthsymi yvajjva cvarapiaptaayansanaglnapratyayabhaiajyaparikrai srdha bhikusagheneti; adhivsayati (##) bhagavs tasya puruasya tƫbhvena; atha sa puruo bhagavatas tƫbhvendhivsan viditv bhagavata pdau iras vanditv bhagavato 'ntikt prakrnta ______________________________________________________________ The Buddha arrives at rvast tato bhagavn dnto dntaparivra, nto ntaparivra, mukto muktaparivra, vasta vastaparivra, vinto vintaparivra, arhann arhatparivra, vtargo vtargaparivra, prsdika prsdikaparivra, abha iva gogaaparivta, gaja iva kalabhaparivta, siha iva darigaaparivta, hasa iva hasagaaparivta, suparva pakigaaparivto, vipra iva iyagaaparivta, suvaidya ivturagaaparivta, ra iva yodhagaaparivto, daiika ivdhva gagaaparivta, srthavha iva vaiggaaparivta, rehva parijanaparivta, koarja iva mantrigaaparivta, cakravartva putrasahasraparivta, candra iva nakatragaaparivta, srya iva ramisahasraparivta, dhtarëra iva gandharvagaaparivta, virƬhaka iva kumbhagaaparivta, virpaka iva ngagaaparivta, dhanada iva yakagaaparivta, vemacitrva asuragaaparivta, akra iva tridaagaaparivta, brahmeva brahmakyikaparivta, stimita iva jalanidhi, sajala iva jaladhara, vimada iva gajapati, sudntair indriyair asakobhiterypathapracra, dvtriat mahpurualakaai samalakta, aty cnuvyajanair virjitagtra, vymaprabhlaktamrti, sryasahasrtirekaprabha, jagama iva ratnaparvata, samantatobhadrako, daabhir balai, caturbhir vairadyais, tribhir veikai smtyupasthnair mahkaruay ca samanvgata, mahat bhikusaghena, anthapiadena ghapatin rvastnivsin ca mahjanakyena, anekai ca devatatasahasrair anugamyamna, (##) rvastnagarm anuprpta; yad ca bhagavat rvast nagar (##) praviat sbhisaskra nagarendrakle dakia pdo nyasta tad avikra pthivkampo jta; iya mahpthiv calati, sacalati, sapracalati; vyathate, pravyathate, sapravyathate; prvo digbhga unnamati; pacimo 'vanamati; pacima unnamati; prvo 'vanamati; dakina unnamati; uttaro 'vanamati; uttara unnamati; dakio 'vanamati; anta unnamati; madhyo 'vanamati; madhya unnamati; anto 'vanamati; sarva cya loka udrea avabhsena sphua savtta srdha lokntarikbhi; antarke ca devadundubhayas tdit; gaganatalasth devat uparid divyny utpalni keptum rabdh; padmni, kumudni, puarky, agarucrni, tagarucrni, candanacrni, kukumacrni, tamlapatrni, divyni ca mndraki pupi cailavikep ckru ______________________________________________________________ Effects felt following Buddha's arrival bhagavata purapravee imny evavidhcaryy abhvan; apari ca; sakiptni vilbhavanti; ncny uccni bhavanti; uccni samni bhavanti; hastina kraucanti; av heante; abh nardanti; ghagatni vividhni vditrabhni svayam nadanti; andh cakui pratilabhante; badhir rotram; mk pravyharaasamarth bhavanti; pariiendriyavikal indriyi pratilabhante; madyamadkipt vimadbhavanti; viapyit nirvibhavanti; anyonyavairio maitr pratilabhante; gurviya svastin prasyante; bandhanabaddh mucyante; adhan dhanni prailabhante; imni cnyni ca bhagavata purapravee adbhutaatasahasri prdurbhavanti ______________________________________________________________ The Jetavana tato bhagavn evavidhena mahat satkrea rvast pravia; praviya purastd bhikusaghasya prajapta evsane niaa; anthapiado ghapati suhtsabandhibndhavajanaparivta sauvara (##) bhgram dya vridhr ptayitum rabdha; s na prapatati; anthapiado ghapatir durman salakayati: m may knicit spaklni karmi ktni syur iti; bhagavn ha: na tvay ghapate knicit spakli karmi ktni; api tv etasmin pradee sthitena tvay prvak samyaksabuddhnm ayam eva pradeo nirytita; anyasmin pradee sthitv ptit; bhagavn pacgopetena svarea svayam eva jetavanam udghoayati; udghoyame jetavane jeta kumra salakayati: aho bata bhagavn mampi tatprathamato nmodgrahaa kuryd iti; bhagavat jetasya kumrasya cetas cittam jya tatprathamato nmodgrahana ktam: ida bhikavo jetavanam anthapiadadasyrma; iti rutv jeta kumro 'tva prasanna mama bhagavat tatprathamato nmodgrahaa ktam iti; tatprtiprmodyajtena tad dravyajta bhagavato 'rthya catratnamaya dvrakohaka kritam; tath sagtikrair api sthavirais strnta upanibaddham: (##) bhagavn rvasty viharati jetavane 'nthapiadasyrme iti ______________________________________________________________ King Prasenajit meets the Buddha araud rj prasenajit kauala ramao gautama kaualeu janapadeu crik caran rvastm anuprpta; ravasty viharati jetavane anthapiadasyrme; sa khalu bhagavn gautamo 'nuttar samyaksabodhim abhisabuddho 'smty tmna pratijnta iti; rutv ca punar yena bhagavs tenopasakrnta; upasakramya bhagavat srdha samukha samodan sarajan vividh kath vyatisrya eknte niaa; ekntaniao rj prasenajit kaualo bhagavantam idam avocat: ruta me bho gautama bhavn gautamo 'nuttar samyaksabodhim abhisabuddho 'smty tmna pratijnta iti; ye te bho gautama evam hu kaccit te eva vykurv, no ca bhavanta gautamam abhycakate, ntisaranti; uktavdin ca te bhavato gautamasya cnudharma vykurvanti? na ca te kacid gacchet parata sahadharmea vdnuvda garhsthnyo dharma; ye te mahrja evam (##) hus tathyata eva vykurv no ca mm abhycakate, ntisaranti; uktavdina ca te dharmavdina ca dharmasya cnudharma vykurvanti; na ca te kacid gacchet parata sahadharmea vdnuvda garhsthnyo dharma; tat kasya hetor? aham asmi mahrja anuttar samyaksabodhim abhisabuddha; ki cpi bhavn gautama evam ha; api tu nha bhavato gautamasya raddhdeyo gacchmi; tat kasya hetor? ye tvad ime, bho gautama, vddhavddh, ramaabrhma, tadyath praa kyapo, maskar goalputra, sajay vairaputra, ajita keakambala, kakuda ktyayano, nirgrantho jtiputra, te tvan nnuttar samyaksabodhim abhisabuddh sma ity tmna pratijnate? kuta punar bhavn gautamo dahra ca jty, navak ca pravrajyay? ______________________________________________________________ The four small ones bhagavn ha: catvra ime mahrja dahr nvamantavy; na paribhavitavy; katame catvra? katriyo, mahrja, dahro nvamantavya, na paribhavitavya; uraga, mahrja, dahro nvamantavya, dahro na paribhavitavya; agnir, mahrja, stoko nvamantavya, stoko na paribhavitavya; bhikur, mahrja, dahro nvamantavya, dahro na paribhavitavya; tat kasya hetor? dhara cpi bhikur bhavati arhan mahardhiko; mahnubhva; idam avocat bhagavn; idam uktv sugato by athparam etad uvca st: katriya vyajanopetam abhijta yaasvinam / dahra ta nvajnyn naina paribhaved budha // sthna hi rajyate rjan yad rjya prpya kovida / katriyo daam dadhyt tasmt ta praamet bham // tasmt ta nvajnyd rakan jvitam tmana / samyak caina pariharet sapayann artham tmana // grme v yadi vraye yatra payed bhujagamam / (##) dahra ta nvajnyn naina paribhaved budha // uccvaceu vareu nga carati haiim / sdya bln dahati narn nr ca naikaa // tasmt ta nvajnyd rakan jvitam tmana / samyak caina pariharet sapayann artham tmana // prabhtapako jvalana kavartm hutana / stoka ta nvajnyn (##) naina paribhaved budha // stoka bhtv bahur bhavaty updnena pvaka / tejas dahati kipra grm ca nagari ca // tasmt ta nvajnyd rakan jvitam tmana / samyak caina pariharet sapayann artham tmana // yam agnir dahate dva grm ca nagari ca / jyante pallavs tatra ahortrnvay kvacit // yas tarhi lasapanna bhikum sdya dahyate / na tasya putr pautr v dyda na sa vindati // na cirt tlamastakavad uddyd bhavanti te / tasmt ta nvajnyd rakan jvitam tmana // samyak caina pariharet sapayann artham tmana / katriya vyajanopetam uraga pvaka tatha // bhiku ca lasapanna nainn paribhaved budha // tasmt tn nvajnyd rakan jvitam tmana / samyak cainn pariharet sapayann artham tmana // atha rj prasenajit kaualo bhagavato bhëitam abhinandya anumodya bhagavata pdau iras vanditv bhagavato 'ntikt prakrnta ______________________________________________________________ Udyin brings messages from uddhodana and his own conversion tatra buddho bhagavn rvasty viharati jetavane anthapiadasyrme; rj prasenajit kaualena rja uddhodanasya (##) lekho 'nupreita: deva diy vardhasva; putrea te amtam adhigatam; amtena jagat santarpayati iti; rutv rj uddhodanena dto 'nupreita; sa tatraiva pravrajita; dvityo dto 'nupreita; so 'pi tatraiva pravrajita; svkhytatvd dharmavinayasya ya ya dtam anupreayati, sa tatraiva pravrajati; rj kare kapola datv cintparo vyavasthita: ya yam eva dta preaymi sa tatraiva pravrajati svkhytatvd dharmavinayasya; udyin da ukta ca: deva kasyrthe tva kare kapola datv cintparas tihasti; sa kathayati: udyin katham aha na cintparo bhavmi? yad sarvrthasiddha kumro dukari carati tadha vttntavhakn purun preaymi; te samgatyrocayanti; anena cnena vihrea sarvrthasiddha kumro viharatti; idnm aha vttntavhakn purun preaymi na kacid vttnta ghtv gacchati; udy kathayati: deva aha gacchmi; vttnta ghtv gamiymti; rj uddhodana kathayati: udyin yo gacchati sanasapatti dv tatraiva tihati; sthnam etad vidyate yat tvam api tatraiva gatv sthsyasti; udy kathayati, deva gamiymti; tato raj uddhodanena svayam eva lekho likhita: garbht prabhty updya bhavn savardhito may / klegnisaprataptena jinavka praropita // tasya te 'dya vivddhasya iyakhprakhina / anye sukhena modante vaya dukhasya bhgina // yensi vkaka ivkuramtrapaka savardhito iur apatyam ida mameti / prpte tanja viayasya phalopabhoge tasmin guair aphalato na tavsti dainyam // yadsi prathama jta pratijta tad tvay / ktv svakrya sumahat kariye jtyanugraham // (##) tat te 'vpta pada (##) nta kuruvgamane matim / anukampm updya mama jtigaasya ca // udy lekha ghtv saptame divase rvastm anuprpta; mrgarama prativinodya bhagavatsaka upasakrnta; upasakramya lekham upanmayati: bhagavan rj uddhodanena lekho 'nupreita iti; bhagavat svayam eva ghtv vcita; vcayitv lekha eknte sthpita; udy kathayati: ki bhagavn gamiyati kapilavastv iti; bhagavn kathayati; gamiymy udyinn iti; udy bhagavata prvam atva ktapraaya; sa tenaiva prvakea praayena kathayati: yadi bhavn na gamiyati, aha baln neymti; atha bhagavn asym utpattau gth bhëate: yasya jlin viaktik t na kvacid asti netrik / ta buddham anantagocaram apada kena padena neyasi // yasya jlin viaktik t na kvacid asti netrik / ta buddham anantagocaram apada kena padena neyasi // yasya jita nopacyate jitam asya nnveti kathacid eva / ta buddham anantagocaram apada kena padena neyasi // yasya jita nopacyate jitam asya nnveti kathacid eva / ta buddham anantagocaram apada kena padena neyasi // sa uttare pratibhnam alabhamna kathayati: bhagavan gacchmi; rja uddhodanasya kathaymti; udyinn evavidh buddhadt bhavanti; udy kathayati, bhagavan kd bhavanti; pravrajit; tvam api pravrajeti; bhagavan may rja uddhodanasya pratijtam gamiymti; bhagavn ha: udyin yathpratijta kuru; pravrajitv gaccha; tath hi bhagavat bodhisatvabhtena mtpitror cryopdhyyn gur gurusthnyn ca dharmy j na kadcit prativyƬhaprv; udy kathayati: bhagavan yady eva pravrajmti ______________________________________________________________ Udyin made a monk tatra bhagavn yumanta riputram mantrayate: pravrjaya riputra udyinam; tadsya bhaviyati drghartram arthya hitya (##) sukhyeti; eva bhadanta ity yumn riputro bhagavata pratirutya udyina pravrjita upasapdita; vistarea csya samudcrikam rocitam ida te karayam iti; adygrea te udyin mtgrmea srdham ekgre ayy na kalpayitavyeti; eva bhadantety udy yumata riputrasya pdau iras vanditv prakrnta; yena bhagavs tena upasakrnta; upasakramya bhagavata pdau iras vanditv bhagavantam idam avocat: bhagavan kapilavastu gamiymti ______________________________________________________________ Instructions to Udyin bhagavn ha: udyin gaccha; na te sahasaiva rjakula praveavyam; dvre sthitv vaktavyam, kyabhikur gata iti; yadi kathayanti pravieti, praveavyam; praviasya yadi kathayanti, santy anye 'pi kyabhikava iti, vaktavya santti; yadi kathayanti sarvrthasiddhasypi kumrasya evavidha eva vea iti, vaktavyam evavidha eveti; na ca te rjakule vastavyam; yadi kathayanti sarvrthasiddha kumro rjakule vsa na kalpayatti; vaktavya, na kalpayatti; yadi pcchanti kutra vsa kalpayatti, vaktavyam araye vihre v; yadi pcchanti ka evavidho vihra iti, jetavankrea likhitv darayitavyam; yadi pcchanti, gamiyati sarvrthasiddha kumra iti, vaktavyam (##) gamiyati; kiyaccirea? sapthasytyayad iti ______________________________________________________________ Udyin returns sa kathayati: bhagavan gacchmti; bhagavn ha: gaccheti; vacas mahpatn samddhyati, cittena devn, cittotpdena tath samddhyati dhyyin sarvam iti, sa bhagavat tathdhihito yathyumn udy tatkad eva kapilavastu nagara gata; yumata udyina bhagavato 'ntike tvra prasdo jta; sa rjakuladvre sthitv kathayati, bhavanta rjo nivedayata kyabhikur gata iti, te kathayanti: kim anye 'pi santi kyabhikava; bhavanta santi; tai rjo nivedita, kyabhikur gata iti; rj kathayati: (##) praviatu; sa pravia; rj uddhodanena da ukta ca; udyin pravrajito 'si? pravrajito 'smi; nanu bhavatbhihitam gamiymti, tat katham etat; udy kathayati; deva ukta bhagavat ned buddhadt bhavantti; so 'ha svkhytatvd dharmavinayasya pravrajita; api tv aha svaraddhay pravrajita; rj sarvgair anuparivajya prajapta evsane nidita; tadartha ca pnya parisrvitam; mlaphalni kalpitni; ucinhrea bhojita; yumat udyin paramopaamadamasthitiyuktena yathnusanvidhnena paribhuktam; rj tam upalakya vismayam panna kathayati: ki kumrasypy evavidha upaama? udy kathayati: deva alpamtra mamopaama; yathkatha sumerusarapavat, samudragopadavat, dityakhadyotavat, kavivaravat; rj uddhodana kathayati: udyin sarvrthasiddhasypi kumrasya evavidha eva vea? evavidha; rutv rj uddhodana mrchita pthivy nipatito mahat jalaprakepea pratygatapra kathayati: udyin gmiyati sarvrthasidda kumra iti; udy kathayati, gamiyati: kiyaccirea? sapthasytyayt; rj uddhodana amtyn mantrayate; bhavanto rjakula odhayata, antapur ca; sarvrthasiddha kumr gamiyatti; udy kathayati: deva na bhagavn antapure vsa kalpayati; rj kathayati: kutra vsa kalpayati? udy kathayaty araye vihre v; rj kathayati: ka evavidho vihra iti; yumat udyin jetavankrea likhitv darita; tato rj amty mantrayate; bhavanto nyagrodhrme jetavankrea odaamahallakn vihrn mpayata; ai ca kuikvastni; eva devety amty rja pratirutya nyagrodhrme jetavankrea oaamahallakn vihrn mpit; ai ca kuikvastuni ______________________________________________________________ The Buddha leaves for Kapilavastu tatra bhagavn yumanta mahmudgalyyanam mantrayate: gaccha maudgalyyana bhikm rocaya, bhagavn kapilavastu saprasthita; yo yumkam utsahate pitputrasamgama drau sa cvari pratightu; eva bhadantety yumn mahmaudgalyyano (##) bhagavata pratirutya bhikm rocayati: bhagavn yumanta kapilavastu gamiyati; yo yumkam utsahate pitputrasamgama drau sa cvaraki pratightv iti; tato bhagavn dnto dntaparivra anto ntaparivra, mukto muktaparivra, vasta vastaparivra, vinto vintaparivra, arhann arhatparivra, vtargo vtargaparivra, prsdika prsdikaparivra, abha iva gogaaparivta, gaja iva kalabhaparivta, siha iva darigaaparivta, hasa iva hasagaaparivta, suparva pakigaaparivto, vipra iva iyagaaparivta, suvaidya ivturagaaparivta, ra iva yodhagaaparivto, daiika ivdhva gagaaparivta, srthavha iva vaiggaaparivta, rehva parijanaparivta, koarja iva mantrigaaparivta, cakravartva putrasahasraparivta, candra iva nakatragaaparivta, srya iva ramisahasraparivta, dhtarëra iva gandharvagaaparivta, virƬhaka iva kumbhagaaparivta, virpaka iva ngagaaparivta, dhanada iva yakagaaparivta, vemacitrva asuragaaparivta, akra iva tridaagaaparivta, brahmeva brahmakyikaparivta, stimita iva jalanidhi, sajala iva jaladhara, vimada iva gajapati, sudntair indriyair asakobhiterypathapracra, dvtriat mahpurualakaai samalakta, aty cnuvyajanair virjitagtra, vymaprabhlaktamrti, sryasahasrtirekaprabha, jagama iva ratnaparvata, samantatobhadrako, daabhir balai, caturbhir vairadyais, tribhir veikai smtyupasthnair mahkaruay ca samanvgato, bhikusaghena srdha rohakm anuprptah; araud rj uddhodana sarvrthasiddha kumro rohak nadm anuprpta iti; rutv ca puna rj uddhodanena kapilavastunagaram apagatapëaarkarakahalla vyavasthpitam; candanavripariikta vividhasurabhidhpaghaiksamalaktam, muktapaadmakalpam, yvac ca rohak nad yvac ca nyagrodhrma atrntarn mahat mrgaobh krit; vistrvake pthivpradee sanaprajaptir vicitr krit; tatra rohaky nady kecid bhikavo hastau nirmardayanti; kecid dantakëha visarjayanti; kecit snnti; kpilavstavai kyai ruta, sarvrthasiddha kumra gata iti; rutv ca puna sarve nyagrodhrma nirgat; kecit prvakai kualamlai sacodyamn, kecit ktakuthalajt jsyama ki pit putrasya pdbhivandana karoti, hosvit putra pitur iti; atha bhagavata etad abhavat: saced aha kapilavastu padbhy pravekymi mnina ky aprasda pravedayiyante: prabhta ca sarvrthasiddhena kumrea tapovana gatvvptam; yo hi nmnekair devatatasahasrair anugamyamna upair vihyas nikramya iyanta kla dukaraatasahasri caritv amtam adhigamya idn padbhy pravia iti ______________________________________________________________ Magical exploits atha bhagavs tadrpa samdhi sampanno yath samhite citte prvasy diy upari vihyasam abhyudgamya caturvidham rypatha kalpayati; tadyath cakramyate, tihati, nidati, ayy kalpayati, tejodhtum api sampadyate; tejodhtusampannasya bhagavato buddhasya vividhny arci kyn nicaranti, nlni, ptni, lohitny, avadtni, mäjihni, sphaikavarni; yamakny api prtihryi vidarayati; adhakya prajvalati; uparimt kyc chtal vridhr syandante; uparima kya prajvalati; adhakyc chtal vridhr syandante; yath prvasy diy eva dakiasy pacimym, uttarasy diti caturdia caturvidham ddhiprtihrya (##) vidarya tn ddhyabhisaskrn pratiprasrabhya saptatlamtre 'vasthita, bhikava, asu bhagavn, asu bhikava; pacasu bhagavn, api pacasu bhikava; caturu bhagavn, api caturu bhikava; triu bhagavn, api triu bhikava; dvayor bhagav, dvayo bhikava; tlamtre bhagavs, tlamtre bhikava; saptapaurue vyavasthito bhagavn, saptapauru bhikava; asu bhagavn, asu bhikva; pacasu bhagavn, pacasu bhikava; caturu bhagavn, caturu bhikava; triu bhagavn, triu bhikava; dvayor bhagavn, dvayor bhikava; sdhikapaurue bhikava; pthivy rja uddhodanasya tathvidha prtihrya dv bhikutva ca samoho jta; na jnte kataro 'tra bhagavn iti; tata yumantam udyinam mantrayate: udyin bahavo 'tra këyavsasa pravrajit; katara kumra? yumn udy bhagavantam upadarayann ha: eo 'sau bhagavn bhavntakaraa cittevaro nyaka ea kleanidano dinakaras tatvrthasandaraka / ea prptamanoratho daabala sarvatra pragata putras te npate vibhti vimala paydya dharmevara // atha rj uddhodanas tathgatasyvanamatkyena pdbhivandana karoti; gth bhëate: ida ttya tava bhribuddhe pdau namasymi samantacako / utpadyamnasya mah prakampit jambv ca chy na jahti kyam // (##) tata ky kyyanik ca rjna uddhodana bhagavata pdayor nipatita dv aprasda pravedayante: katham idn pit putrasya pdbhivandana karotti; rj uddhodana kyn kyyanik ca sajpayann evam ha: na may bhavanta idn sarvrthasiddhasya kumrasya pdbhivandana ktam; yadpi sarvrthasiddhasya kumrasya janmani mahn pthivclo 'bht sarva cya loka udrevabhsena sphuo 'bht; y api t lokasya lokntarik andhs tamaso 'ndhakratmisr yatremau sryacandramasau evamahardhikv evamahnubhvv bhay bh na pratyanubhavata, t api tasmin samaye udrevabhsena sphu abhvan; tatra ye satv upapanns te tay bhay anyonya satva dv sajnate anye 'pha bhavantas (##) satv upapann anye 'pha bhavantas satv upapann iti; tadpi may bodhisatvasya bhagavata pdbhivandana ktam; yadpi sarvrthasiddha kumro mama karmntn anusayn jambchyy niadya vivikta kmair vivikta ppakair akualair dharmai savitarka savicra vivekaja prtisukham ansravasada prathama dhynam upasapadya viharati, anye ca vk chy prcnanimn prcnaprgbhr, jambcchy bodhisatvasya kya na vijahti, tadpi may tadcarydbhutadharmvarjitamatin bhyo bhagavata pdau iras vanditau; idn trir api bhagavata pdau vande yata eva vadmi ida ttya tava bhribuddhe pdau namasymi samantacako / utpadyamnasya mah prakampit jambv ca chy na jahti kyam // iti; atha bhagavn tn ddhyabhisaskrn pratiprasrabhya anekaatasahasr paradam abhyavaghya purastd bhikusaghasya prajapta evsane niaa ______________________________________________________________ uddhodana's questions and Buddha's replies atha rj uddhodana bëpoparuddhyamnahdayo 'ruparykulekao bhagavantam gthbhir gtena prana pcchati: (##) bhavaneu mahrheu vasitv paitke ghe / sabhayeu arayeu ekk vasase katham // bhagavn ha: ryvseu daasu vasmi manujdhipa / vasanti munayo yatra nirmukt ghabandhant // rj prha: dantakäcanapdeu streu sukheu ca / paryakeu ayitvtha sastare ayase katham // bhagavn ha: vimuktiayane ramye bodhyagakusumkule / rjan svapimi nisaga paridhavivarjita // rj prha: hastyavarathaynena gatv vra svake ghe // sakaak vasumat padbhym kramase katham // bhagavn uvac: ddhipdarathenha samyagvyymadyin/ vicarmi mah ktsnm akata kleakaakai // rj uddhodana prha: prvta kikair vastrai prva vra virjase / këyaparua vsa katha vahati te tanu // bhagavn ha: hrvastra mama sagh rjan prvaraa mama / prvt yena obhante nte hi munayo vane // rj uddhodana prha: pur hi tva käcanabhjanastha lyodana naikarasopapannam / (##) bhuktv vibho piapta hi bhuke lha katha kaham upaiti te 'dya // bhagavn ha: agra hi me dharmarasena bhojyam naikramyayuktasya samhitasya / hrat hi vihya sarv loknukamprtham aha carmi // rj prha: mdvkarkarrasa ptv kahasukha bahu / katha pibasi toyni taptni kalui ca // bhagavn ha: aha dharmarasa sukhya pibmi manujdhipa / ya ptv sarvapnni viavat pratibhnti me // rj uddhodana prha: pur hi tva harmyavimnavs prsdapheu yathrtaveu / ekkinas te vasato vane 'dya katha bhaya nviate subuddhe // bhagavn ha: yad gautam sarvabhayasya mla te me mal snuay prah // so 'ha vioko hy abhaya vasmi na me bhaya svalpam apha kicit // rj uddhodana prha: pur hi tva snnaghe suramye snta sad snnavarair viiai / ekkina tv vanavsayuktam ihdya ka snpayate munndra // bhagavn ha: (##) dharmo hrado gautama latrtho hy anvilas sadbhir api praasta / sntv yasmin vedaguair manuy anrdragtr prataranti pram // rj uddhodana prha: sauvararjatai kumbhair sntv vra svake ghe / katha snyasi toyeu tapteu kalueu ca // bhagavn ha: uddh nad gautama puyatrth hy anvila sadbhir api praast / sntv yasy vedaguair manuy anrdragtr prataranti pram // rj uddhodana prha: haricandanaliptga kikottamasavta / obhase tva pur vra tair viyukto na obhase // bhagavn ha: lam bharaa hy agrya lam ivnulepanam / ki mamonmdajanakai suvaramaikualai // rj uddhodana prha: kuta paribhavo jta kuta ca bhavabhrut / nirvedo v yato jta pa cakva tan mama // bhagavn ha: yata paribhavo mahya yata ca bhavabhrat / nirvedo v yato jta ӭu tva kathaymi te // jar vydhi ca mtyu ca yadi na syd ida trayam / mampi sumanojeu viayeu ratir bhavet // rj uddhodana prha: (##) sdhu vra sujto 'si kyn kulanandana / abhir lokadarmais tva yad eva nopalipyase // tata praho vikasatprasda<> pradakia sagham i ca ktv / munndrapdau ras praamya sthita samantt sugata nirkya // atha rja uddhodanasya etad abhavat: lbh me sulabdh yasya me putrea evavidh guaga adhigat ______________________________________________________________ Conversion of the kyas tato bhagavat nyagrodhrme tasy parada aynuaya dhtu prakti ca tv td dharmadean kt y rutv uddhodanapramukhai saptasaptaty kyasahasrai srotapattiphala sktkta sthpayitv rjna uddhodana; devadatta ppeccho manbhimn; tena satyadarana na ktam; sa krodhaparyavasthita kathayati: yanv aham apdm anvvartan my jnym; aham api sarva lokam anvvartayeyam iti; sa ktapraayasaumukhyai kyair abhihita, ala devadatta m maiva voca; mahardhiko bhagavn mahnubhva iti; sa tƫm avasthita; brahmvarte udyne tathvidho dharmo deita ya rutv droodanapramukhai asaptaty kyasahasrai srotapattiphala sktkta sthpayitv rjna uddhodana; devadattas tathaiva paribhëate; rohtake udyne tathvidho dharmo deito ya rutv amtodanapramukhai pacasaptaty kyasahasrai srotapattiphala sktkta sthpayitv rjna uddhodana; devadattas tathaiva paribhëate; avaiy parada kaicic chrvakabodhau cittny utpditni; kaicit pratyeky bokhau, kaicid anuttary samyaksabodhau; kaicit srotapattiphala sktktam; kaicit sakdgmiphalam; kaicid angmiphalam; kaicit pravrajya sarvakleaprahd (##) arhatva (##) sktktam; kecid buddha araa gat; kecid dharmam; kecit sagham; yadbhyas s pariad buddhanimn dharmaprava saghaprgbhr vyavasthpit ______________________________________________________________ The pride of uddhodana atha rja uddhodanasya etad abhavat; prva bhagavn sasursurasya jagata pjya cbhn mnya cbhd abhivdya ca; idn manuyapjito na devapjita iti; athnyatama kyakumro gth bhëate: santarpiteya janat mahare saddharmavy vadat varea / uddhtya ghord viniptamrgt loko 'hy aya mokapathe niyukta // iti; rj uddhodana atihart satyni na payati, mamaiva ekasya putra evamahardhiko mahnubhva iti; bhagavn salakayati: ki kraa rj uddhodana satyni na payati; tasyaitad abhavat; atiharea mamaivaikasya putra evamahardhika evamahnubhva iti; sarvath madpanayo 'sya kartavya iti; dvbhy krabhy satyni na dyante atilnatay audbilyena ca; tad asya lna cittam audbilya ca; yanv aham asya ln santatim apanayeyam audbilya ceti; tatra bhagavn yumanta mahmaudgalyyanam mantrayate: samanvhara maudgalyyana rjna uddhodanam; eva bhadantety yumn mahmaudgalyyano bhagavata pratirutya yena rj uddhodanas tenopasakrnta; adrkd rj uddhodana yumanta mahmaudgalyyanam drd eva; dv ca punar yumantam mahmaudgalyyanam idam avocat: etu bhadanta mahmaudgalyyana, svgata bhavate mahmaudgalyyanya; nidatu bhadanta mahmaudgalyyana prajapta evsane; niaa yumn mahmaudgalyyana prajapta evsane athyumn mahmaudgalyyanas tadrpa samdhi sampanno yath samhite citte sve sane 'ntarhita prvasy diy upari vihyasam abhyudgamya caturvidham rypatha kalpayati; tadyath ckramyate, tihati, nidati, ayy kalpayati; tejodhtum api sampadyate; (##) tejodhtusampannasya yumato mahmaudgalyyanasya vividhny arci kyn nicaranti; tadyath nlni ptni lohitny avadtni mäjihni sphaikavarni; yamakny api prtihryi vidarayati; adha kya prajvalati; uparimt kyc chtal vridhr syandante; uparima kya prajvalati; adhakyc chtal vridhr syandante; yath prvasy diy eva dakiasy pacimym uttarasy diti caturdia caturvidham ddhiprtihrya vidarya tn ddhyabhisaskrn pratiprasrabhya prajapta evsane niaa atha rj uddhodana yumanta mahmaudgalyyanam idam avocat: santi mahmaudgalyyana anye 'pi bhagavata rvak evamahardhik evamahnubhv iti; santi mahrja; gth ca bhëate: mahnubhvs traividy cetaparykakovid / ksravs tathrhanto bahava rvak mune // atha rja uddhodanasya etad abhavat: na khalu mamaiva ekasya putra evamahardhika evamahnubhva; api tu santy anye 'pi pravrajit evamahardhik (##) evamahnubhv iti; tasya yad audbilyam abht tat prativigatam; atrntare bhagavat laukika cittam utpditam: aho bata akrabrahmdayo dev gaccheyu; uddhy devaparadi dharma deayeyam iti; dharmat khalu yasmin samaye buddh bhagavanto laukika cittam utpdayanti tad kuntapiplak api prinas tasmin samaye bhagavata cetas cittam jnanti; prg eva akrabrahmdayo dev; yasmis tu samaye lokottara cittam utpdayanti tasmin samaye mahrvak api bhagavata cetas citta njnanti; ka punar vda akrabrahmdayo dev; kuta eva kuntapiplik api prina ______________________________________________________________ The Buddha teaches to the Gods atha akrasya devendrasya etad abhavat: kimartha thagavat laukika cittam utpditam iti; tasyaitad abhavat: uddhy devaparadi dharma deayitukma iti; tena vivakarmao devaputrasya j datt; nirmiu vivakarman nayagrodhrme catratnamaya kgra, vicitr csanaprajaptim; bhagavn uddhya devaparadi dharma deayitukma iti; para bhadra bata kauika iti; vivakarm devaputra akrasya devendrasya pratirutya nyagrodhrme catratnamaya kgra nirmioti, vicitr csanaprajaptim; tatra catvro mahrj caturu dvrev avasthit, dhtarëro, virƬhaka, virpka, kubera ca; prvasmin dvre dhtarëra (##) agadakualavicitramlybharaavibhƫita, dakie virƬhako divylakravibhƫita, pacime ca virpko nnratnavibhƫita, uttare kubera sarvlakravibhƫita; tata akro devendro nyagrodhrme mahat vibhti krayitv yena bhagavs tenopasakrnta; upasakramya bhagavata etam artha vistarerocayati; tato bhagavn akrdibhir anekair devatatasahasrai parivta kgra praviya mahaty devaparada purastn nnratnavibhƫite sihsane niaa; atha yumn mahmaudgalyyano rjna uddhodanam dya yena bhagavs tenopasakrnta; upasakramyyumn mahmaudgalyyana pravia; rj uddhodano dhtarërea devarjena nivrita, tiha mahrja m pravika; ki kraam? bhagavn uddhy devaparadi dharma deayati; ntra mnuamtrasya praveo 'stti; atha rj uddhodana dakia dvra gata; virƬhakena devarjena dvbhihita: tiha tiha mahrja m pravika; rj uddhodana kathayati: kas tva bhadramukha; aham asmi mahrja virƬhaka; bhagavn uddhy devaparadi dharma deayati; ntra manuyapraveo 'stti; atha rj uddhodana pacima dvra gata; virpkea devarjena dvbhihita: tiha tiha mahrja, m pravika; rj uddhodana kathayati, kas tva bhadramukha; virpka kathayati; aham asmi mahrja virpka; bhagavn uddhy devaparadi dharma deayati; yatra manuyabhtasya na praveo labhyate; atha rj uddhodana uttara dvra gata; vairavaena mahrjena dv abhihita, tiha tiha mahrja m pravika; rj uddhodana kathayati, kas tva bhadramukha; (##) vairavaa kathayati, aham asmi mahrja vairavaa; bhagavn uddhy devaparadi dharma deayati; ntra manuyabhtasya praveo labhyata iti atha rja uddhodanasya sph utpann; aho batha bhagavantam uddhy devaparadi dharma deayanta payeyam iti; tato rja uddhodanasya ysau ln santati s prativigat; bhagavn salakayati: rj uddhodano yadi m na payati, sthnam etad vidyate yad ua oita chardayitv kla kariyati; tad (##) upyasavidhna kartavyam iti; bhagavat yat tat catratnamaya kgra tat sphaikamaya nirmitam; yena rj uddhodana anvta buddhaarra payati; dv ca puna prtiprmodyajta bhagavata pdau iras vanditv eknte niaa ______________________________________________________________ The Buddha teaches to uddhodana atha rja uddhodanasya aynuaya dhtu prakti ca jtv td caturryasatyasaprativedhik dharmadean ktavn, y rutv rj uddhodanena viatiikharasamudgata satkyadiaila jnavajrea bhitv srotapattiphala skktktam; sa dasatyas trir udnam udnayati: idam asmka bhadanta na mtr ktam; na pitr, na rj, na devatbhi, na prvapretai, na ramaabrhmaai, nnyena svajanabandhuvargea, yad bhagavat asmka ktam; ucchoit rudhirrusamudr; laghit asthiparvat; pihitny apyadvri; vivtni svargamokadvri; pratihpit devamanuyeu; ha ca: yat kartavya suputrea pitu pratyupakri / tat tvay ktam asmka citta mokaparyaam // durgatibhya samuddtya svarge moke ca te vayam / sthpit suprayatnena sdhu te dukara ktam // vaij iva lobhena svargalobhena te vayam / lambhit ntha vtsalyd bhavabhogbhilëia // atha rj uddhodana utthysand eksam uttarsaga ktv yena bhagavs tenäjali praamayya bhagavantam idam avocat: adhivsayatu me bhagavn vo 'ntarghe bhaktena, srdha bhikusaghena; adhivsayati bhagavn rja uddhodanasya tƫbhvena; atha rj uddhodano bhagavatas tƫbhvena adhivsan viditv bhagavata pdau iras vanditv bhagavato 'ntikt prakrnto yena uklodanas tenopasakrnta; upasakramya uklodanam idam avocat: kumra rjybhiekas te prpta; pratccha rjyam; kasyrthe? yato bhagavata sakt satyni dni; katarasmin divase? adyaiva; (##) may yam eva divasa bhagavat nyagrodhrme dharmo deitas tam eva divasa saptasaptaty kyasahasrai srdha satyni dnti; eva droodano rjya pratcchety ukta; sa kathayati: yad bhagavat brahmvarte udyne dharmo deitas tad asaptaty kyasahasrai srdha satyni dnti; evam amtodano rjya pratcchety ukta sa kathayati, maypi yad bhagavat rohtake udyne dharmo deitas tad pacasaptaty kyasahasrai srdha satyni dni; yady evam idn ka rjye pratihpayma; (##) te kathayanti; bhadrika kyarjam iti; tai sabhya bhadrika kyarjo rjyaivarydhipatye abhiikta ______________________________________________________________ Dedication of Nyagrodhrma atha rj uddhodanas tm eva rtri uci prata khdanyabhojanya samudnya kalyam evotthya sanakni prajpya udakaman pratihpya bhagavato dtena klam rocayati: samayo bhadanta; sajja bhaktam; yasyedn bhagavn kla manyate iti; atha bhagavn prvhe nivsya ptracvaram dya bhikugaaparivto bhikusaghapuraskto yena rja uddhodanasya bhaktbhisras tenopasakrnta; upasakramya purastd bhikusaghasya prajapta evsane niaa; atha rj uddhodana sukhopaniaa buddhapramukha bhikusagha viditv ucin pratena khdanyabhojanyena svahasta santarpayati, sapravrayati; anekaparyyea ucin pratena khdanyabhojanyena svahasta santarpya sapravrya bhagavanta bhuktavanta viditv dhautahastam apantaptra sauvara bhgra ghtv bhagavate nyagrodhrma nirytitavn; bhagavat ca pacgopetena svarea daki di: ito dnd dhi yat puya tac chkyn upagacchatu / prpnuvantu pada nityam psitn v manorathn // iti; tatra bhagavn kapilavastuni viharati nyagrodhrme; tath sthavirair api strnta upanibaddham, bhagavn kapilavastuni nyagrodhrme iti; bhagavn kapilavastuny avasthita eka divasa rjakule bhukta, eka divasam antapure (##) ______________________________________________________________ The kyas follow the Buddha rj uddhodanena jail pravrajit bhikavo d; nterypathatvc cittaprsdik no tu kyaprsdik kaais tapovratavieai karitaarr; dv ca punar asyaitad abhavat: ki vpme jail nterypathatvc cittaprsdik no tu kyaprsdik; katharpea parivrea bhagavn obheta; salakayati, kyaparivreaiti; tata sarvakyn sanniptya kathayati; bhavanto yadi sarvrthasiddha kumro na pravrajito 'bhaviyat, ko 'bhaviyad? rj cakravart; yya ke 'bhaviyata? anuytrik; idn sarvrthasiddha kumro 'nuttaro dharmarja; kasmn nnuytrik bhavatha; deva ki pravrajma? pravrajata; ki sarva eva? kulaikikay; eva kurma; rj uddhodanena kapilavastunagare ghavaghoaa kritam; rj eva samjpayati mama viayanivsibhi kyai kulaikikay pravrajitavyam iti ______________________________________________________________ Aniruddha and Mahnman droodanasya dvau putrau aniruddho mahnm ca; tayor mahnm kikarmntnuhne atyartham abhiyukta; aniruddhas tu upariprsdatalagato nipuruea tryea krŬati ramate paricrayati; mahnm mtr abhihita: putra rj ghavaghoaa krita kyai kulaikikay pravrajitavyam iti; sa tva pravraja; sa kathayati, nha pravrajmi; yas te priya putra sukhsnas tihati ta pravrjaya; putra puyamahekhyo (##) 'sau satvo; m tena saha spardh kuru; amba tva tasybhiprasann yensau puyamahekhya; adya tasymba m kicit preaya; jsymi ki puyamahekhyo na veti; putra eva bhavatu; pratyakkaromi; tay riktapiharikbhi <> peaka prayitv uklena vastrea cchdya mudrlakita ktv preyadriky haste preita; sandi, yadi pcchet kim atreti, vaktavya na kicid iti; s tam dya saprasthit; (##) akrasya devendrasya adhastj jnadarana pravartate; sa salakayati: yena nma upria pratyekabuddha piakena pratipdita; tasydya katha bhojanena vighto bhaviyatti; bhojanopasahro 'sya kartavya iti; tensau peako nnspikarasavyajanopetasyhrasya prita; yvad asau drik tam dya aniruddhasya saka gat; tad tenokt drik, kim atreti; s kathayati, kumra na kicid iti; aniruddha salakayati: priyo 'ha mtu; kim asau rikta preayiyatti; nnam atra nma nakicid bhojana prakiptam; paymi tvad iti samudghitam; sarva tad udynam anekopakaraasurabhigandhasapra vyavasthitam; ghrtv aniruddha para vismayam upagata; mtbhakto 'sau; tena mtur agrapiapta preita; sandia ca amba pratidivasam da nakicinnma bhojana preayitum arhasti; spi dv para vismayam upagat; tay mahnmno daritam; putra da te? amba dam; tan na tva may prvam evokta puyamahekhyas sa satvamanuyasubhaga; m tena saha spardh kuruveti; sa kathayati: amba puyamahekhyo v bhavatu m v; nha pravrajmti; yata ca mahnm sarvvastha ndhivsitavn pravrajy, tatas tay aniruddho 'bhihita: putra rj ghavaghoaa kritam: kyai kulaikikay pravrajitavyam iti; sa tva ki pravrajasi, hosvid ghe tihasti; sa kathayati: amba pravrajyy ko 'nuaasa? ka dnava? ghvse ko 'nuasa? ka dnava? putra pravrajy sapadyamn nirvvhik bhavati; vipadyamn devamanuyvhik bhavati; ghvsa samyakpratiplyamno devamanuyvhaka; apratiplyamno narakatiryakpretvhaka; amba ya pravrajyym dnava, sa ghvse anuasa; tasmd ala ghvsena; anujnhi; pravrajmti; s kathayati: putra obhanam, eva kuru; aniruddhasya bhadrika kyarjo vayasyaka; sa tasya saka gata; tena khalu samayena bhadrika kyarjo v srayati; tasya v srayata tantr cchinn; svara svarntara gata; aniruddho vy ktv; tena yathnusvara nimittam udghtam; sa dvre sthitv dauvrika puruam mantrayate: gaccha bho purua, bhadrikasya rjo nivedaya aniruddho dvre tihati deva draukma iti; dauvrikea (##) gatv bhadrikasya kyarjasya niveditam: deva aniruddho dvre tihati (##) deva draukma iti; sa kathayati: praviatu bhavn aniruddha; ko bhavantam aniruddha vrayati; sa pravia; rj parivajya nidita; ukta ca kiyac cira tavgatasyeti; sa kathayati; yad tava v srayatas tantr chinn; svaro svarntara gata iti; sa para vismayam panna kathayati: vy bhavn ktv; bhadrika kyarja kathayati: kumra kim gamanaprayojanam; aniruddha kathayati: deva rj uddhodanena ghavaghoaa kritam: kyai kulaikikay pravrajitavyam iti; tad avalokito bhava; pravrajmiti; rj kathayati, yady evam aham api pravrajmti; sapradhrayveti; adya tvam ihaiva vsam upagata: ayykarmntikena yyy jvaragandhikni vastry cchditni; pupi cvakrni; aniruddha ayyniaa; tasya mallikvntam adhastd avasthitam; sa sparapratisaved kathayati: kim atrdhastc chilputrakas tihatti; te pratyavekitum rabdh; mallikvnta te para vismayam pann; aniruddho rtrau dukha supta; prabhty rajany rjbhihitam: kaccid aniruddha sukha supta iti; sa kathayati: deva na sukha supta iti; rjbhihitam, kimartham; aniruddha kathayati; deva jvaragandhni vastri prajaptni; pupi cvakrni; pupavntai kyo dryate; rj ayykarmntika hyokta: kimartham tvay jvaragandhni vastri prajaptni; ayykarmntikenbhihitam: mama bhgrikena anupradattni; rj bhgrika hyokta: kimartha tvay jvaragandhikni vastry anupradattni; sa kathayati; deva mama tantuvyennupradattni; rj tantuvya hyokta; kimartha tvay jvaragandhikni vastry anupradattni? tantuvya kathayati: deva vastre yamne kicic cheam; tan may jvaritena utam; rj kathayati: kumra katha tvay vijtam; sa kathayati, uasparapratisavedant; jvaragandhena ca; rj para vismayam panna kathayati: (##) bhavanta aniruddho bhavati kyasubhaga; tato bhadrikena kyarjenbhihita: yady aha pravrajmi, devadatta kyn rj bhaviyati; sa kynm anartha kariyati; yannu vaya sarve sabhya devadatta protshayma iti ______________________________________________________________ Devadatta entrapped sa bhadrikena kyarjenhta; tata sarvai sambhybhihita: devadatta vaya sarve pravrajma; tva ki kariyasi; devadatta salakayati: yadi vakymi na pravrajmti bhadrika kyarjo na pravrajiyati; tad upyasavidhnena enn vipralambhaymi; api nu may yam eva divasa bhagavat nyagrodhrme ddhiprtihrya vidarita tadaiva me buddhir utpann, yathaivnena anvvartiny myay mahjanakyo 'nvvartita, tathaiva may anvvartitavya; iti viditv kathayati: deva yya pravrajatha; (##) aha kimartha tihmti; bhadrika kyarja salakayati: mvdiko 'yam; pratijy sthpayitv mahjanakya pratisavidita kartavya iti; tato rj tasya tad vacana patrbhilikhita ktv kapilavastuni nagare ghavaghoaa kritam: ӭvantu bhavanta kapilavastunivsina paur, bhadrikarevatniruddhadevadattapramukhni pacakyaatni pravrajiyanti; rutv bhavadbhi prmodyam utpdayitavyam iti; rutv devadattasya mahad dukhadaurmanasyam utpannam; yadi may vijtam abhaviyat bhadrika kyarjo nicayena pravrajed iti, na may pratijtam abhaviyat; idn yadi na pravrajiymi, mvdika iti ktv rjyam api na lapsye; sarvath kim atra prptaklam; pravrajmi; pravrajita eva rjyam krayiymti ______________________________________________________________ Ordination of five hundred kyas atha rja uddhodanasya etad abhavat: apacim kyn vibhti paymti; tena tan nagaram apagatapëarkarakahalla vyavasthpita, candanavripariiktam ucchritadhvajapatkam muktapaadmakalpa surabhidhpaghaikopanibaddha nnpupvakra ramayam; tata anekakyaatasahasraparivra nagaradvre sihsane niaa; kyastriya kyakumry ca kuthalajt gavkavtyanavediksv avasthit, kynm vibhti draukma (##) nndeabhygata ca janakya rathyvthcatvaraӭgakeu; naimittik brhama vipacanak ht kyapark prati, ko 'trrdhaka ko na veti; atha ky mtpitrv avalokya hrakaakakeyrdyalakravibhƫit pratyekapratyeka rathev abhiruhya nirgantum rabdh; prva bhadrika kyarjo nirgata; naimittikair da; te kathayanti: ea tvad rdhako bhaviyatti; eva revatniruddhaprabhtayo nirgat; te 'pi naimittikair vykt; tato devadatto nirgata; tasya nirgacchata yenakena akunakena cƬmair apahta; naimittikair da; te kathayanti: ydam asya nimitta niyatam aya stari prahtya narakaparyao bhavatti; koklikakhaadravyakaamorakatiyasamudradattn nirgacchat kharea vitam; te 'pi naimittikair vykt: ete 'pi mahrvakeu vgducarita ktv narakaparya bhaviyanti iti; upanandasya hastiskandhbhirƬhasya ita cmuta ca vyavalokayato mukthra patita; sa hastiskandhd avatrya ghta; so 'pi vykta: anentyantalobhn narakepapattavyam iti; tatas te kyn bhadrikniruddhadevadattapramukhni pacakyaatni udynaytrpratispardhay obhay yena bhagavs tenopasakrntni; bhagavn salakayati: saced aha kyn ehibhikukay pravrjayiymi kecid rdhak bhaviyanti, kecid anrdhak; ye anrdhaks te bhaviyaty anyathtvam; sarva caihibhiku caramabhavika; yanv aha sarvn eva bhikn (##) japticaturthena karma pravrjayeyam upasapdayeyam; iti viditv bhikn mantrayate: pravrjayata bhikava kpilavstavn kyn, upasapdayata japticaturthena karma iti; eva bhadanteti te bhikavo bhagavata pratyarauu ______________________________________________________________ Uplin, the barber kynm upl nma kalpaka rj uddodanena te pravrajat kevaropaka preita; bhadrikasya kyarjasya ken avatrayan so 'rudurdinavadano bëpoparuddhyamnahdayo muhur (##) nivsaparyaa ken avatrayati; bhadrika kyarja kathayati: uplin kimartha rodii? sa karuadnavilambitair akarai kathayati: deva may jambdvpapradhnn purum upasthna ktv, idn prktapurum upasthna kartavya bhaviyati; kma praviyoga, na yumbhi parityaktasya jvitam iti; bhadrika kyarja kathayati: alam uplin daritas tvay svmibhaktyanurga; niyaccha okam; aha tath kariymi yath prktapurum upasthna na kariyasi; iti viditv tenaikasmin pradee paaka prasrita, kyakumr ca abhihit: ӭvantu bhavanta kumr eo 'smkam upl kalpaka ktopasthna; tad asya jviknimittam alakra pae sthpayata; nsmbhi punar agre vastavyam iti; tair hrrdhahrakaakakeyrakualn nnratnapratyuptnm alakravie paake mahn ri kta; uplin tem anuprvea kevaropaa ktam; te sntu gat; sa salakayati: ime tvat kumr kulavibhavayauvanopet sphtny antapuri, sphtni koakohgry apsya pravrajit; aham asminn alakramtre sakto 'nayena vyasanam patsye; yady aha na ncakulotpanna sym, aham api svkhyte dharmavinaye pravrajyodyujyeya, ghaeya, vyyaccheyam, oghnm uttaraya, yogn samatikramayeti dharmat hy e yath buddh bhagavantas tr rtre, trir divasasya buddhacaku loka vyavalokayanti, eva mahrvak api; adrkd yumn riputra uplina kalpakam atva savignam; dv ca punar yenopl kalpakas tenopasakrnta; upasakramya uplina kalpakam idam avocat: kasmt tvam uplin atva savigna kare kapola datv cintparas tihasti; sa kathayati: katham aha bhadanta riputra na cintparo bhavmi yatrednm am kumr kulavibhavayauvanopet sphtny antapuri sphtni ca koakohgry apsya pravrajit; aham asminn alakramtre sakto 'nayena vyasanam patsye? yady aha na ncakulotpanna sym aham api svkhyte dharmavinaye pravrajya udyujyeya, ghaeya, (##) vyyaccheyam oghnm uttaraya, yogn samatikramayeti; yumn riputra kathayati: bhadramukha neda munndrapravacana jtisraka, na gotrasraka, na rutasrakam; api tu pratipattisrakam ida munndrapravacanam; (##) na jtikulagotri parkante tathgat; karmi tu parkante ciraklaktny api; saced kkasi svkhyte dharmavinaye pravrajym upasapad bhikubhvam, ehi bhagavatsaka gacchva; pravrjayiyati te bhagavn iti; tendhivsitam ______________________________________________________________ Uplin ordained athyumn riputra uplina kalpakam dya yena bhagavs tenopasakrnta; upasakramya bhagavata pdau iras vanditv bhagavantam idam avocat: aya bhadanta upl kkate svkhyte dharmavinaye pravrajym upasapada bhikubhvam; tato bhagavn pravrjayatu, upasapdayatu, anukampm updyeti; sa bhagavat bhëita ehi bhiko cara brahmacaryam iti; bhagavato vco 'vasnasamanantaram eva mua savtta, saghprvta, ptrakarakavyagrahasta, sapthvaropitakeamaru, varaatopasampannasya bhikor rypathenvasthita; ha ctra: ehti cokta sa tathgatena mua ca saghipartadeha / sadya prantendriya eva tasthau nepathyito buddhamanorathena // ky pravrajit yathvddhikay smc kryante; bhadrikena kyarjena smc kurvat uplina pdau pratyabhijtau, tato mukha vyavalokitam; sa kathayati: bhagavann ea upl; kim asypi may pdayor nipatitavyam iti; bhagavn ha: vatsa mnaprahya pravrajy; tavaia vddho nihatamadamna; nipateti; sa tasya pdayor nipatita; avikra pthivkampo jta; iya mahpthiv calati, sacalati, sapracalati; vyathate, pravyathate sapravyathate; prv dig unnamati; pacimvanamati; pacim unnamati; purv avanamati; daki unnamati; uttar avanamati; uttar unnamati; daki avanamati; (##) madhya unnamati, anto 'vanamati; anta unnamati, madhyo 'vanamati; evam anuprvea nipatit; devadatto na nipatati; bhagavn kathayati: vatsa mnaprahya pravrajy, nipateti; sa kathayati; tava ki vidyate? nham asya pdayor nipatmti; sa na nipatatti tatra devadattena bhagavatas tatprathamata j prativyƬh bhikava saayajt sarvasaayacchettra buddha bhagavanta papracchu: paya bhadanta bhadrikena kyarjena uplino vandany kty avikra pthivkampo jta iti; bhagavn ha: na bhikava etarhi, yathtte 'pi adhvany e dharmat; yo 'sau pdayor nipatita; avikra ca pthivkampo jta; tac chryatm ______________________________________________________________ Sundara, the student, and Bhadr, the harlot bhtaprva bhikavo vrasy nagary brahmadatto nma rj rjya krayati, ddha ca sphta ca kema ca subhika ca krabahujanamanuya ca; tena khalu samayena vrasy nagary bhadr nma rpjvin prativasati; sundar ca nmn mavaka; sa tasy sakam upasakrnta kathayati: bhadre gaccha paricrayma iti; s kathayati; santi te paca krpaaatnti; (##) sa kathayati, na santi; gaccha, paca krpaaatni ghtv gaccha; tasya vibhavo nsti; sa tasym atyartham adhyavasita; klena kla nnvicitri pupi, phalni copanmyati; tasys tasminn anunaya utpanna; yvad aparea samayena vrasy parv pratyupasthita; sarvs striyo vastramlylakravibhƫit svakasvakeu krŬratiharabahul avatihante; t dv sundaro mava paritasyati; bhadr rpjvin salakayati: adya vrasey manuy vastrlakravibhƫit svakasvakbhi strbhi srdha paricrayiyanti; sundaro mavaka may srdha paricrayiyati; s caiva cintayati; sundara ca mavakas ta pradeam anuprpta; s ta dv prvopakrasajanitasaumanasy kathayati: mava gaccha; sugandhni pupy dygaccha; may srdha paricrayiyasti; sa naopalabdhapra iva vismayvarjitasantati prakrnta; tasy rpayauvanacturyagun vikalpayan madvia ktsn rtri jgarita; prabhty rajanym atyarthamiddharparykulktanayanas tvat supto yvad dhityodaya iti; sarvopayogya lokena yad sarvi pupy uccitni tad prativibuddha; pupanimittam ita (##) cmuta ca paribhramati; nrgayati; irūapupy dya tasy sakam upasakrnta; s gth bhëate: alaso 'jinadhry akarmalo bauka sundarako nirardhamëa / paripupitapdape 'dya kle pradadty ea hi yac chirūapupam // iti viditv kathayati: gaccha anyni pupy dygaccheti; kmn khalu pratisevamnasya sayojanny upacaya gacchantti sa pravddhakmargo grūma pacime mse vyabhre dine vigatabalhake, sthite madhyhnasamaye, nagard ativiprakadeev arayeu vaktrparavaktra gyan pupy uccinoti; rj ca brahmadatto mgavadhya nirgata; sa tkrkaramisantpita chyy tala pradeam anuprpta; tasya gtaabda rutv gth bhëate: rdhva tapati ditya adhastd dahati vluk / kasmd gyasi gtri na te dahati tapa // iti; sundarako 'pi gth bhëate: na m tpayaty ditya sakalps tpayanti mm / krykryi loke 'smis tpayanti tu ntapa // iti; rj salakayati: nnam aya mava aityakathsu ktv yena sthite madhyhnasamaye pupy uccinotti; sa tenbhihita: kuru mava aity tvat kathm; ӭomti; sa salakayati; nnam asya rja arradha, yenaiva vadatti; tena tasya vicitr aityakath kt, y rutv rja arradha prativigata; rj abhiprasanna; amtyn pcchati; bhavanto yo rjo katriyasya mrdhbhiiktasya jvitam anuprayacchati, tasya ka pratyupakra? deva uprdharjyam; tatas sa rj abhihita; mava adya rjakule vsa kalpayasva; uprdharjya te prayacchmi iti; tasya rjakule prata ayansana dattam; sa tasmin ayita bhadrm anusmtya cintayati; tad uprdharjya ghmi yatra bhadr rpjvin iti; bhya salakayati: kda sa rj yatra uprdharjya bhukte; yanv aham enam jvitd vyaparopayeyam iti; puna salakayati: (##) alam anena rjyena yad rjna praghtya iti; gmath ca bhëate: (##) aprpte arthatara prpte crthe na taravinivtti / aprpte ca vightas tasmd arthe matir anarthya // iti yvat prabht rajan savtt, sa vipratisrajta ayand avatrya kjnam strya bhmau ayita; prabhty rajany rj kathayati: bhavanta abdayata ta mavam; uprdharjya tasmai anuprayacchmti; rjadt gat payanti; mahayand avatrya bhmau ayita; dv ca punar aprasda pravedayanto rja saka gat kathayanti: deva nsv arhati rjyam; rj kathayati, kimartham? te kathayanti: deva yo hi nma prata ayansanam apahya bhmau kjine ayitas tasya hndhimuktasya ki rjyeneti; rj kathayati: bhavanta sa prja, kraentra bhavitavyam; abdayata iti; tair asau abdita: rj pa: bho mava kimartha tva mahayansand kjine ayita iti; tena yathvtta rje samkhytam; tata kathayati: deva anujnhi pravrajmti; rj kathayati: samayato 'nujnmi; yadi pravrajitv kicid guagaam adhigacchasi mamrocayitavyam iti; tena pratijtam eva bhavatv iti; tatas tena nta pradea gatv ancryakea anupdhyyakena pratyekabodhir anugat; sa pratyekabuddha salakayati; may tasya rja pratijtam; gacchmi t prvik pratij nirytaymi iti; sa rja saka gatv upari vihyasam abhyudgamya jvalanatapanavaraavidyotanaprtihryi kartum rabdha; rj tasya pdayor nipatya gth bhëate: paylpakalpaprabhava vipka mahn vieo hy upagena labdha / lbh sulabdh bata mavena yat prvrajat ki kuala gave // ______________________________________________________________ Gagpla, the barber rjo brahmadattasya gagplo nma kalpaka; tensau sundaraprokt gth gth grhita; ukta ca: gagpla bhyo bhya mm et gth smrayiyasti; gagpla kalpaka svailpe atyartha ktv; sa yad rjo brahmadattasya marukarma karoti tadsau middham avakrmati; ricchatay prabodhyate; prabuddha (##) ca gagpla varea pravrayati, vada ka te varam anuprayacchmti; sa kathayati, deva vijpayiymti; yad gagplo rjna gth smrayati tad rja kmakathym api citta na krmati; prg eva kmdhycarae; so 'ntapura an vyavalokayati; antapurik kleamadvi gagplasya kathayanti: mtula yad te devo varea pravrayati, tad vaktavyam, yadi me devo 'bhiprasanna tad asy gthy artha vistarea saprakayed iti; rj tasy gthy artho vistarea savibhakta; sa savigna pdayor nipatya kathayati: deva ktopasthno 'ham; pravrajmy agrd anagrikm iti; rj kathayati: yadi pravrjita kicid guagaam adhigamiyasi mama nivedayiyasti; sa kathayati: deva eva bhavatu nivedayiymti; (##) sa gatv madhye pravrajita; tena pacbhij sktkt; tasyaitad abhavat: may rjo brahmadattasya pratijtam; gacchmi, t prvik pratij nirytaymti; sa yena rj brahmadattas tena upasakrnta; upasakramya upari vihyasam abhyudgamya jvalanatapanavaraavidyotanaprtihryi kartum rabha; asti pthagjanasya ddhir varjanakar; sa pdayor nipatya kathayati: rya tvay evavidhaguaga adhigat? adhigat; rj brahmadatta gagplasya e avikra pthivkampo jta; mt csya gth bhëate: etat te devmravaa brahmadattasya dhmata / pravibhajya hi yatraia prvrajat kurabhikam // iti; rj brahmadatto mtaram anusajapayan gth bhëate: m vocata ggaplam eva kicin maunapadeu ikamam / tasyaia hi dukarasya kart yatktv pthubuddhayo bhavanti // tapas hy abhibhya sarvappam tapas cpy abhibhya sarvalokam / tapas hy abhibhya karmabham tapas bhti na vcya ea kicit // iti; (##) ki manyadhve bhikavo yo 'sau tena klena tena samayena brahmadatto nma rjbhd ea eva sa bhadrika kyarja; yo 'sau gagaplanm ir ea evsv upl; tadpi bhadrikena kyarjena brahmadattabhtena uplino gagaplaibhtasya prame kte avikra pthivkampo jta; etarhy api bhadrikena kyarjena uplina pravrajitasya prame kte avikra pthivkampo jta iti. (##) ______________________________________________________________ Appendix II ______________________________________________________________ Conversion of Nand and Nandabal atha bhagavn nand ca nandabal ca grmikaduhitarau dhrmyay kathay sandarayitv samdpayitv samuttejayitv sapraharayitvotthysant prakrnta ______________________________________________________________ Marvellous deeds of the Buddha before Urubilv Kyapa a) The Buddha subdues a nga (##) atha bhagavata senyanagrmakt prakramyaitad abhavat: astha magadheu janapadeu kacic chramao v brhmao v sula samato yam aham anvvartayeya yasmin me 'nvvtte 'lpakcchrea mahjanakyo 'nvvartiyate; tena khalu samayenorubilvkyapo jailo jro vddho mahallako; sa viativaraatiko jty mgadhakn manuy satkto gurukto mnito pjito 'rhan samata; pacaataparivro nady nairajanys tra ramapade myate; atha bhagavata etad abhavat: ayam urubilvkyapo jailo jro mahallaka prvavad yvac chmyate; yanv aham urubilvkyapa jailam anvvartayeya yasmin me 'nvvtte 'lpakcchrea mahjanakyo 'nvvartiyate (##) atha bhagavn yenorubilvkyapasya jailasyramapada tenopajagma; adrkd urubilvlkyapo jailo bhagavanta drata eva; dv ca punar bhagavato 'rthysana prajapya bhagavantam idam avocat: gaccha mahramaa svgata mahramaa; mahramaa ciracirasya paryyam akrd ihgamanya; nidatu mahaӭamaa prajapta evsane; nyadad bhagavn prajapta evsane; athorubilvkyapo bhagavat srdha samodan sarajan vividh kath vyatisryaiknte nyadat; (##) ekntaniaa bhagavn urubilvkyapa jailam idam avocat: yadi te kyapa agurv aha tavgnygra ekartr vihareya; na me mahramaa aguru; api tu tatrvio nga prativasati; m te sa vihehayiyati; aga tva kyapa anujnhi na me sa viheayiyati; sacen mahramaa na te vihehayati tatra mahramaa vihara yathsukham eva; (##) atha bhagavn bahir agnygrasya pdau praklya agnygra parviya nyadat paryakam bhujya ju kya praidhya pratimukh smtim upasthpya; adrkd vio ngo bhagavanta drata eva; dv ca krodhnubhvena dhmayati; bhagavn apy ddhynubhvena dhmayati; athivio nga krodhnubhvena prajvalita; bhagav ca tejodhtusamdhi sampanna; athviasya ngasya krodhnubhvena bhagavata ca ddhynubhvena sarvo 'gnygra dpta pradpta saprajvalita ekajvalbhto dhyyati; adrkd urubilvkyapo jailo rtry pratyƫasamaye nakatri vyavalokayamna sarvam agnygram dpta pradpta saprajvalitam ekajvalbhta dhyyanta; (##) dv ca tasyaitad abhavat: tath prsdiko mahramaa; m haivviea ngena bhasmkto bhaviyati; h kaa mama vacana nraut; atha bhagavata etad abhavat: dharmadeanrthya urubilvkyapasya jailasya sapariatkasya yanv aha tadrpn ddhyabhisaskrn abhisaskury yathviasya ngasya tejas teja parydady na csya kya klmyeta dnta ca ta ktv ptredya urubilvkyapasya jailasya prayaccheyam; atha bhagavn tadrpn ddhyabhisaskrn abhisakaroti yath samhite citte viasya ngasya tejas teja parydadti na csya kya klmyati; dnta ca ta ktv ptredya yenorubilvkyapo jailas tenopajagma; (##) adrkd urubilvkyapo jailo bhagavanta drata eva; dv ca bhagavantam idam avocat: jvasi mahramaa; jvmi kyapa; ki nu te mahramaa ptre; yasya te kyapa viasya ngasynubhvena tavgnygr ....... sa may dnta ktv ptrenta; athorubilvkyapasya jailasyaitad abhavat: carya yvan maharddhiko mahramano mahnubhva; api tv aham apy arhan ______________________________________________________________ b) The Buddha hinders the lighting of the fires of Kyapa's students (##) tatredni bhagavn urubilvkyapasya jailasyramapade viharati vanagulmake; tena khalu samayenorubilvkyapasya jailasyramapade paca mavaatni agni paricaranti; ekaikas try (##) agnikuni sakepea pacadagnikuaatni; atha te mavak agni prajvlayitv paricartukm na aknuvanti prajvlayitum; atha te mavak yenorubilkyapo jailas tenopajagmu; upetyorubulvkyapa jailam idam avocat: iha vayam updhyygni prajvlayitv paricartukm na aknuma prajvlayitum; (##) athorubilvkyapasya jailasyaitad abhavat: mahramao 'smka smantake prativasati; m haiva tasynubhvo bhaviyati; athorubilvkyapo jailo yena bhagavs tenopajagma; upetya bhagavantam idam avocat: ihsmaka mahramaa te mavak agni prajvlayitv paricartukm na aknuvanti prajvlayitum; tasya me etad abhavat: mahramao 'smka smantake prativasati m haiva tasynubhvo bhaviyati; (##) prajvalatu kyapgni; prajvalatu mahramaa; atha so 'gni svayam eva prajvalito yathpitad buddhasya buddhnubhvena devatn ca devatnubhvena; athorubilvkyapasya jailasyaitad abhavat: carya yvan maharddhiko mahramao mahnubhva; api tv aham apy arhan ______________________________________________________________ c) The Buddha hinders the extinction of the fire of Kyapa's students (##) tatredn bhagavn urubilvkyapasya jailasyramapade viharati vanagulmake; atha te mavak agni paricaritv nirvpayitukm na aknuvanti nirvpayitum; atha te mavak yenorubilkyapo jailas tenopajagmu; upetyorubulvkyapa jailam idam avocat: iha vayam updhyygni paricaritv nirvpayitukm na aknumo nirvpayitum; (##) athorubilvkyapasya jailasyaitad abhavat: mahramao 'smka smantake prativasati; m haiva tasynubhvo bhaviyati; athorubilvkyapo jailo yena bhagavs tenopajagma; upetya bhagavantam idam avocat: ihsmaka mahramaa te mavak agni paricaritv nirvpayitukm na aknuvanti nirvpayitum; tasya me tad abhavat: mahramao 'smka smantake prativasati m haiva tasynubhvo bhaviyati; (##) nirvtu kyapgni; nirvtu mahramaa; atha so 'gni svayam eva nirvto yathpitad buddhasya buddhnubhvena devatn ca devatnubhvena; athorubilvkyapasya jailasyaitad abhavat: carya yvan maharddhiko mahramao mahnubhva; api tv aham apy arhan (##) ______________________________________________________________ d) The Buddha hinders the lighting of Kyapas's fire (##) tatredn bhagavn urubilvkyapasya jailasyramapade viharati vanagulmake; tena khalu samayenorubilvkyapo jailo 'gni prajvlayitv paricartukmo na aknoti prajvlayitum; athorubilvkyapasya jailasyaitad abhavat: mahramao 'smka smantake prativasati; m haiva tasynubhvo bhaviyati; athorubilvkyapo jailo yena bhagavs tenopajagma; upetya bhagavantam idam avocat: ihha mahramagni prajvlayitv paricartukmo na aknomi prajvlayitum; tasya me tad abhavat: mahramao 'smka smantake prativasati m haiva tasynubhvo bhaviyati; prajvalatu kyapgni; prajvalatu mahramaa; atha so 'gni svayam eva prajvalito yathpitad buddhasya buddhnubhvena devatn ca devatnubhvena; athorubilvkyapasya jailasyaitad abhavat: carya yvan maharddhiko mahramao mahnubhva; api tv aham apy arhan ______________________________________________________________ e) The Buddha hinders the extinction of Kyapa's fire (##) tatredn bhagavn urubilvkyapasya jailasyramapade viharati vanagulmake; tena khalu samayenorubilvkyapo jailo 'gni paricarya nirvpayitukmo na aknoti nirvpayitum; athorubilvkyapasya jailasyaitad abhavat: mahramao 'smka smantake prativasati; m haiva tasynubhvo bhaviyati; athorubilvkyapo jailo yena bhagavs tenopajagma; upetya bhagavantam idam avocat: ihha mahramagni paricarya nirvpayitukm na aknomi nirvpayitum; tasya me etad abhavat: mahramao 'smka smantake prativasati m haiva tasynubhvo bhaviyati; nirvtu kyapgni; nirvtu mahramaa; atha so 'gni svayam eva nirvto yathpitad buddhasya buddhnubhvena devatn ca devatnubhvena; athorubilvkyapasya jailasyaitad abhavat: carya yvan maharddhiko mahramao mahnubhva; api tv aham apy arhan ______________________________________________________________ f) The Buddha sets fire to the fire-house of Kyapa (##) tatredn bhagavn urubilvkyapasya jailasyramapade viharati vanagulmake; athparea samayenorubilvkyapasya jailasya sarvo 'gnygra dpta pradpta saprajvalita ekajvlbhto dhyyati (##) tam urubilvkyapa sapariatko mahat janakyena srdham udyato na aknoti nirvpayitum; athorubilvkyapasya jailasyaitad abhavat: mahramao 'smka smantake prativasati; m haiva tasynubhvo bhaviyati; athorubilvkyapo jailo yena bhagavs tenopajagma; upetya bhagavantam idam avocat: jnhi mahramaa ihsmka mahramano sarvo 'gnygra dpta pradpta saprajvalita ekajvlbhto dhyyati; tam aha sapariatko mahat janakyena srdham udyato na aknomi nirvpayitum; tasya me etad abhavat: mahramao 'smka smantake prativasati; m haiva tasynubhvo bhaviyati; nirvpaya kyapgnygra; nirvpayitu mahramaa; atha so 'gnygra svayam eva nirvto yathpitad buddhasya buddhnubhvena devatn ca devatnubhvena; athorubilvkyapasya jailasyaitad abhavat: carya yvan maharddhiko mahramao mahnubhva; api tv aham apy arhan ______________________________________________________________ g) the four heavenly kings visit the Buddha (##) tatredn bhagavn urubilvkyapasya jailasyramapade viharati vanagulmake; atha ta rtri catvro mahrjno 'tikrntavar abhikrnty rtry yena bhagavs tenopajagmu; upetya bhagavatpdau iras vanditvaiknte nyadan; tem ayam eva rpatmabhvas tadyath caturm agniskandhnm dptn pradptn saprajvalitn ekajvalbhtn dhyyatm; adrkd urubilvkyapo jailo rtry pratyƫasamaye nakatri vyavalokayamno bhagavata purastc catvro mahnto 'gniskandh dpt pradpt saprajvalit ekajvlbht dhyyanti; athorubilvkyapasya jailasyaitad abhavat: m haiva mahramao 'py agni paricarati tath hy asya purato catvro mahnto 'gniskandh dpt pradpt saprajvalit ekajvlbht dhyyanti; athorubilvkyapo jaila ramapadam anvhiya yena bhagavs tenopajagma; upetya bhagavantam idam avocat; (##) ihha mahramadrka rtry pratyƫasamaye nakatri vyavalokayamno mahramaasya purastc catvro mahnto 'gniskandh dpt pradpt saprajvalit ekajvlbhta dhyyanti; dv ca punar me etad abhavat: m haiva mahramao 'py agni paricarati tath hy asya purastc catvro mahnto 'gniskandh dpt pradpt saprajvalit ekajvlbht dhyyanti; nha kyapa agni paricarmi; na agni paricariye; api tu im rtri catvro mahrjno 'tikrntavar abhikrnty rtry yenha tenopasakrnt; upetya mama pdau iras vanditv (##) eknte nyadan; tem ayam eva rpatmabhvas tadyath caturm agniskandhnm dptn pradptn saprajvalitnm ekajvlbhtn dhyyatm; athorubilvkyapasya jailasyaitad abhavat: carya yvan maharddhiko mahramao mahnubhva; api tv aham apy arhan ______________________________________________________________ h) akra visits the Buddha (##) tatredn bhagavn urubilvkyapasya jailasyramapade viharati vanagulmake; atha t rtri akro devendro 'tikrntavaro abhikrnty rtry yena bhagavs tenopajagma; upetya bhagavatpdau iras vanditvaiknte nyadat; tasyyam eva rpatmabhvas tem eva caturm agniskandhnm uttare atikrntatara ca pratatara ca; adrkd urubilvkyapo jailo rtry pratyƫasamaye nakatri vyavalokayamno bhagavata purastn mahn agniskandha dpta pradpta saprajvalita ekajvlbhto dhyti; athorubilvkyapasya jailasyaitad abhavat: m haiva mahramao 'py agni paricarati tath hy asya purato mahn agniskandha dpta pradpta saprajvalita ekajvlbhto dhyti; athorubilvkyapo jaila ramapadam anvhiya yena bhagavs tenopajagma; upetya bhagavantam idam avocat; ihha mahramadrka rtry pratyƫasamaye nakatri vyavalokayamno mahramaasya purato mahn agniskandha dpta pradpta saprajvalita ekajvlbhto dhyti; dv ca punar me etad abhavat: m haiva mahramao 'py agni paricarati tath hy asya purato mahn agniskandha dpta pradpta saprajvalita ekajvlbhto dhyti; nha kyapa agni paricarmi; na maygni paricarita; api tu t rtri akro devendra atikrntavara abhikrnty rtry yenha tenopasakrnta; upetya mama pdau iras vanditvaiknte nyadat; tasyyam eva rpatmabhvas tem eva caturm agniskandhnm uttare atikrantatara ca pratatara ca; athorubilvkyapasya jailasyaitad abhavat: carya yvan maharddhiko mahramao mahnubhva; api tv aham apy arhan ______________________________________________________________ h) Brahma visits the Buddha (##) tatredn bhagavn urubilvkyapasya jailasyramapade viharati vanagulmake; atha t rtri brahm sabhpatir atikrntavaro abhikrnty rtry yena bhagavs tenopajagma; upetya bhagavatpdau iras vanditvaiknte nyadat; tasyyam eva rpatmabhvas (##) tem eva pacnm agniskandhnm uttare atikrntatara ca pratatara ca; adrkd urubilvkyapo jailo rtry pratyƫasamaye nakatri vyavalokayamno bhagavata purastn mahn agniskandha dpta pradpta saprajvalita ekajvlbhto dhyti; athorubilvkyapasya jailasyaitad abhavat: m haiva mahramao 'py agni paricarati tath hy asya purato mahn agniskandha dpta pradpta saprajvalita ekajvlbhto dhyti; athorubilvkyapo jaila ramapadam anvhiya yena bhagavs tenopajagma; upetya bhagavantam idam avocat; ihha mahramadrka rtry pratyƫasamaye nakatri vyavalokayamno mahramaasya purato mahn agniskandha dpta pradpta saprajvalita ekajvlbhto dhyti; dv ca punar me etad abhavat: m haiva mahramao 'py agni paricarati tath hy asya purato mahn agniskandha dpta pradpta saprajvalita ekajvlbhto dhyti; nha kyapa agni paricarmi; na maygni paricarita; api tu t rtri brahm sabhpatir atikrntavara abhikrnty rtrau yenha tenopasakrnta; upetya mama pdau iras vanditvaiknte nyadat; tasyyam eva rpatmabhvas tem eva pacnm agniskandhnm uttare atikrantatara ca pratatara ca; athorubilvkyapasya jailasyaitad abhavat: carya yvan maharddhiko mahramao mahnubhva; api tv aham apy arhan ______________________________________________________________ j) The Buddha reads Kyapa's thoughts (##) tatredn bhagavn urubilvkyapasya jailasyramapade viharati vanagulmake; tena khalu samayenorubilvkyapasya jailasyvasathe sapthiko yaja pratyupasthita; athorubilvkyapasya jailasyaitad abhavat: saced mgadhak manuy jnyur evamahardhiko mahramaa evamahnubhva sthnam etad vidyate yad asyaiva kr kartavy manyeran na tath mama; aho bata mahramaa ida saptham evnyatra viprakrameta; atha bhagavn urubilvkyapasya jailasya cetas cittam jya tat saptham evnyatra viprakrnta; tat khalu saptham urubilvkyapasya jailasya mah lbhasatkra prdurbhta prabhta khdanyabhojanya sapanna mahjanakya ca vae vtta; athorubilvkyapasya jailasya tasya sapthasytyayd etad abhavat: aho tat saptha me mah lbhasatkra prdurbhta prabhta khdanyabhojanya sapanna mahjanakya ca vae vtta; aho bata mahramaa gacchet so 'pta paribhujta; atha bhagavn urubilvkyapasya jailasya cetas cittam jya yenorubilvkyapo jailas tenopajagma (##) adrkd urubilvkyapo bhagavanta drata eva; dv ca punar evam ha: gato 'si mahramaa; gato 'smi kyapa; kasyrtha tva mahramaa tat saptham evnyatra viprakrnta; nanu te kyapa etad abhd yadi mgadhak manuy jnyur evamaharddhiko mahramaa evamahnubhva sthnam etad vidyate yad asyaiva prvavad yvad aho bata mahramaa ida saptham evnyatra viprakrameta; eva mahramaa; aha tava cetas cittam jynyatra viprakrnta; kasyrtha tva mahramaa gata; nanu te kyapa tasya sapthasytyayd etad abhavad aho tat saptha me mah lbhasatkra prdurbhta prabhta khdanyabhojanya sapanna mahjanakya ca vae vtta; aho bata mahraaa gacchet so 'pta paribhujta; eva mahramaa; aha tava cetas cittam jygata; paribhukt mahramao yathsukham eva; athorubilvkyapasya jailasyaitad abhavad carya yvan maharddhiko mahramao mahnubhva; api tv aham apy arhan ______________________________________________________________ k) The Buddha procures fruits of jambu etc. (##) tatredn bhagavn urubilvkyapasya jailasyramapade viharati vanagulmake; athorubilvkyapo jailo bhagavantam idam avocat: tena hi mahramasmka smantake prativasa; aha te ytrdharmea; adhivsayati bhagavn urubilvkyapasya jailasya tƫbhvena; athorubilvkyapo jailo bhagavato 'rthya bhojana pratipdayitv yena bhagavs tenopajagma; upetya bhagavantam idam avocat: samayo mahramaa sadyo bhakta yasyedn mahramaa kla manyate; tena hi kyapa gaccha; ea gacchmi; atha bhagavn aciraprakrntam urubilvkyapa jaila viditv yasy jabv nmn jabudvpa prajyate tato jabupen varagandharasopetn ptrapram dya yenorubilvkyapasya jailasyramapada tenopajagma; upetya prajapta evsane nyadat; tata pacd gata urubilvksyapo jaila; adrkd urubilvkyapo jailo bhagavantam ramapade niaam; dv ca punar evam ha: gato 'si mahramaa; gato 'smi kyapa; kin nu te mahramaa ptre; ihham aciraprakrnte tvayi tadrpa samdhi sampanno yath samhite citte yasy jabv nmn jabudvpa prajyate tato jabupen varagandharasopetn ptrapram dygata; saced kkasi paribhukva; paribhukt mahramao yathsukham eva; athorubilvksyapasya jailasyaitad abhavat: carya yvan maharddhiko mahramao mahnubhva; (##) api tv aham apy arhan; (##) yath jambupen tathpi malakapenm; uttarakurudvpa gatv akoptn taulaphalaln ptrapram dya yenorubilvkyapasya jailasyramapada tenopajagma; upetya prajapta evsane nyadat; tata pacd gata urubilvkyapo jaila; adrkd urubilvkyapo jailo bhagavantam ramapade niaam; dv ca punar evam ha: gato 'si mahramaa; gato 'smi kyapa; kin nu te mahramaa ptre; ihham aciraprakrnte tvayi tadrpa samdhi sampanno yath samhite citte uttarakurudvpa gatv akoptn taulaphalaln ptrapram dya gata; saced kkasi paribhukva; paribhukt mahramao yathsukham eva; athorubilvkyapasya jailasyaitad abhavat: carya yvan maharddhiko mahramao mahnubhva; api tv aham apy arhan ______________________________________________________________ o) akra supplies the Buddha with water (##) tatredn bhagavn urubilvkyapasya jailasyramapade viharati vanagulmake; athorubilvkyapo jailo bhagavato 'rthya bhojana pratipdayitv yena bhagavs tenopajagma; upetya bhagavantam idam avocat; samayo mahramaa sadyo bhakta yasyedn mahramaa kla manyate; atha bhagavn prvhe nivsya ptracvaram dya yenorubilvkyapasya jailasyramapada tenopajagma; upetya prajapta evsane nyadat; athorubilvkyapo jaila sukhopaniaa bhagavanta viditv ucin pratena khdanyabhojanyena ptra prayitv partipdita; atha bhagavn urubilvkyapasya jailasyntikt piaptam dya anyatarasmi pradee bhaktaktyam akrt; tatra bhagavata udakenodakakryam utpannam; atha akro devendro bhagavata udakenotpannam udakakrya viditv bhagavata purata pin pthiv parhanti; tatra mahad udapna prdurbhta vriviyandi; yato bhagavn udakakryam akrt; adrkd urubilvkyapo jaila ramapade cakraman mahad udapna prdurbhta vriviyandi; dv ca tasyaitad abhavat: na ida prve udapna may dam: etarhi udaka kuta gatam: athorubilvkyapo jailo yena bhagavs tenopajagma; upetya bhagavantam idam avocat: jnhi mahramaa; ihham ramapade cakramann adrka mahad udapna vriviyandi; dv ca mamaitad abhavat: na ida mahramaa prve udapna may da, etarhi udaka kuta gata; atra tava kyapa antikt piaptam dya anyatarasmi pradee bhaktaktya ktv mama udakenodakakryam (##) utpannam; atha akro devendro mama udakenotpannam udakakrya viditvsmi pradee pin pthiv parhanti; atra mahad udapna prdurbhta yato 'ham udakenodakakryam akram; pikht nma kyapa e pukari; athorubilvkyapasya jailasyaitad abhavat: carya yvan maharddhiko mahramao mahnubhva; api tv aham apy arhan ______________________________________________________________ p) An arjuna-tree inclines the branch (##) tatredn bhagavn urubilvkyapasya jailasyramapade viharati vanagulmake; atha bhagavn syhne pratisalayand vyutthya yena pikht pukari tenopajagma; upetya pikhty pukariys tre eknta cvaraky upanikipya pikht pukarim abhyavaghya gtri pariicya pikhty pukariy uttartukmo yena kakubhavkas tena bhu prasrayati; tata s mahat kakubhakh nat ym avalabya bhagavn pikhty pukariy uttra; adrkd urubilvkyapo jaila ramapadam anvhian pikhty pukariys tre mahat kakubhakh nat; dv ca tasyaitad abhavat: nai me prve kakubhakh namati; na ko mahat kakubhakh namayati; athorubilvkyapo jailo yena bhagavs tenopajagma; upetya bhagavantam idam avocat: jnhi mahramaa; ihha ramapadam anvhiann adrka pikhty pukariys tre mahat kakubhakh natm; dv ca mamaitad abhavat: nai me mahramaa prve kakubhakh namati; m kacin mahat kakubhakh namayati; ihha kyapa syhne pratisalayand vyutthya yena pikht pukari tenopajagma; upetya pikhty pukariys tre eknta cvaraky upanikipya pikht pukarim abhyavaghya; gtri pariicya pikhty pukariy uttartukmo yena kakubhavkas tena bhu prasrayami; tata s mahat kakubhakh namati ym avalabya pikhty pukariy aham uttra; bhughto nma kyapa ea kakubha; athorubilvkyapasya jailasyaitad abhavat: carya yvan maharddhiko mahramao mahnubhva; api tv aham apy arhan ______________________________________________________________ q) akra makes the washing of clothes possible (##) tatredn bhagavn urubilvkyapasya jailasyramapade viharati vanagulmake; tena khalu samayena bhagavata akni psuklni sapannni; atha bhagavata etad abhavat: kutra nv aha akni (##) psuklni praviiceyam; atha khalu akro devendro bhagavata cetas cittam jynyatarasmt prade mahat pëailm dya yena bhagavs tenopajagma; upetya bhagavantam idam avocat: iha bhagavä akni psuklni praviicatu; tatra bhagavat akni psuklni praviiktni; atha bhagavata etad abhavat: kutra nv aha akni psuklni ocayeyam; atha khalu akro devendro bhagavata cetas cittam jynyatarasmt praden mahat pëailm dya yena bhagavs tenopajagma; upetya bhagavantam idam avocat: iha bhagavä akni psuklni ocayatu; tatra bhagavat akni psuklni ocitni; adrkd urubilvkyapa ramapadam anvhias te mahatyau paile; dv ca tasyaitad abhavat: naite mahatyau pëaile prve abhtam; kena te etarhy nte; atha urubilvkyapo jailo yena bhagavs tenopajagma; upetya bhagavantam idam avocat: jnhi mahramaa; ihham ramapadam anvhiann adrka mahatyau pëaile; dv ca mamaitad abhavat: naite mahatyau pëaile prve abhtam; kena te etarhy nte; iha mama kyapa akni psuklni sapannni; tasya me etad abhavat: kutra nv aha akni psuklni praviiceyam; atha khalu akro devendro mama cetas cittam jynyatarasmt prade mahat pëailm dya yenha tenopajagma; upetya mm idam avocat: iha bhagavä akni psuklni praviicatu; tatra may akni psuklni praviiktni; tasya me etad abhavat: kutra nv aha akni psuklni ocayeyam; atha khalu akro devendro mama cetas cittam jynyatarasmt praden mahat pëailm dya yenha tenopajagma; upetya mm idam avocat: iha bhagavä akni psuklni ocayatu; tatra may akni psuklni ocitni; yakht nma kyapa e mahat pëail; athorubilvkyapasya jailasyaitad abhavat: carya yvan maharddhiko mahramao mahnubhva; api tv aham apy arhan ______________________________________________________________ r) Buddha's command on the element water (##) tatredn bhagavn urubilvkyapasya jailasyramapade viharati vanagulmake; tena khalu samayena nairajany mahodakavha prdurbhta; atha bhagavn sdhikapaurueodakaskandhena parikipto reuhate 'bhyavake cakramati; athorubilvkyapasya jailasyaitad abhavat: tath prsdiko mahramaa; m haivodakavhena hto bhaviyati iti mahramaa samanveiymty ekavkik (##) nvam adhirohan bhagavanta samanveati; adrkd urubilvksyapo jailo bhagavanta sdhikapaurueodakaskandhena parikipta reuhate 'bhyavake cakramantam; dv ca punar bhagavantam idam avocat: jvasi mahramaa; jvmi kyapa; adhiroha mahramaa; adhirokyasi mahramaa ekavkik nvam; adhirohmi kyapa; atha bhagavata etad abhavat: yanv aha tadrpn ddhybhisaskrn abhisaskury yath samhite citte yathodakam eva ekavkik nvam adhiroheyam; atha bhagavn tadrpan ddhybhisaskrn abhisaskaroti yath samhite citte yathodakam eva ekavkik nvam adhirohati; athorubilvkyapasya jailasyaitad abhavat: carya yvan maharddhiko mahramao mahnubhva; api tv aham apy arhan ______________________________________________________________ Conversion of Urubilvkyapa and of his five hundred students (##) atha bhagavn urubilvkyapasya jailasya cetas citta jya urubilvkyapa jailam idam avocat: naiva tva kyaprhan naivrhatvaphalasktkriy sampanno naivjnsy arhatvamrgam; athorubilvkyapasya jailasyaitad abhavat: jnti me mahramaa cetas cittam; iti viditv bhagavantam idam avocat: labheyha mahramaasyntike pravrajym upasapada bhikubhvam; careyam aha mahramaasyntike brahmacaryam; atha bhagavn urubilvkyapam mantrayate: avalokit te kyapa parian no ramaa; tena hi kyapa pariada tvad avalokaya; pariadavalokanam eva sdhu yathpitat tvdn yaasvin jtamanuym; athorubilvkyapo jailo mavakn mantrayati: aha mavak mahramaasyntike brahmacarya cariymi; bhavanta ki kariyanti; yat kicid vayam updhyya prajnma sarva tad updhyyam gamya; saced updhyyo mahramaasyntike brahmacarya cariyati te vayam updhyya pravrajitam anupravrajiyma; tena hi yya mavak etny ajinni valkalni daakamaalni srugbhjanni nady nairajany prakipata; evam updhyya; iti te mavak ajinni valkalni daakamaalni srugbhjanni nady nairajany prakipya yenorubilvkyapo jailas tenopajagmu; upetyorubilvkyapa jailam idam avocan: updhyya evam asmbhi ktam; asti kicit karayam; athorubilvksyapo jaila pacaata jailamavakn dya yena bhagavs tenopajagma; upetya bhagavantam idam avocat: avalokit me mahramaa pariat; labheyha svkhyte dharmavinaye pravrajym upasapada (##) bhikubhvam; careyam aha mahramaasyntike brahmacaryam; labdhavn urubilvkyapo jailo bhagavato 'ntike brahmacaryam; s evsyyumata pravrajybhd upasapad bhikubhva ______________________________________________________________ Conversion of Nad- and Gaykyapa with their two hundred and fifty students (##) tena khalu samayenorubilvkyapasya jailasya nadgaykyapau bhrtarv ardhattyaataparivrau nady nairajany adhastdbhgenramapade myete; adrë nadgaykyapau bhrtarv ajinni valkalni daakamaalni srugbhjanni nady nairajanym uhyamnni; dv ca kyapayor etad abhavat: m haivvayo sabrahmacri kacid evdnavo bhaviyati rjato v caurato v agnito v udakato v; yanv cv sabrahmacrio 'nveeva; atha nadgaykyapau bhrtarv anveantv urubilvkyapa yenorubilvkyapasya jailasyramapadam tenopajagmatu; tena samayenorubilvkyapo jailo mua saghprvto bhagavata purato niaa dharmaravaya; apayat nadgaykyapau bhrtarv urubilvkyapa jaila mua saghprvta bhagavata purato niaa dharmaravaya; dv coruvilvksyapa jailam idam catu; etat kyapa vara nedam; ida kyapau vara naitat; atha nadgaykyapayor etad abhavat: na batvaro buddho bhaviyati nvara dharmkhyna yatredn urubilvkyapo jailo jro vddho mahallaka sa viativaraatiko jty mgadhakn manuy satkto gurukto mnita pjito 'rhan sammata sa mahramaasyntike dvir api pravrajym upagata; yanv vm api mahramaasyntike brahmacary careva; iti viditv bhagavantam idam avocat: labhevahy v mahramaa svkhyte dharmavinaye pravrajym upasapada bhikubhvam; careva v mahramaasyntike brahmacaryam; avalokit v kyapau parian no maharamaa; tena hi kyapau pariada tvad avalokayatm; pariadavalokanam eva sdhu yathpitad yumadvidhn yaasvin jtamanuym; atha nadgaykyapau bhrtarau yena svakyramas tenopajagmatu; upetya svakn mavakn idam avocatm: v mavak mahramaasyntike brahmacarya cariyva; bhavanta ki kariyanti; yat kicid vayam updhyyau prajnma sarva tad updhyyv gamya; saced updhyyau mahramaasyntike brahmacarya cariyatas te vayam updhyyau pravrajitv anupravrajiyma; yasyedn mavak kla manyadhve; atha nadgaykyapau (##) bhrtarv ardhattyataparivrau yena bhagavs tenopajagmatu; upetya bhagavantam idam avocatm; avalokit nau mahramaa pariat; labhevahy v mahramaasyntike pravrajym upasapada bhikubhvam; carevv mahramaasyntike brahmacaryam; labdhavantau nadgaykyapau bhrtarau bhagavato brahmacaryam; s evnayor yumanto pravrajybhd upasapad bhikubhva ______________________________________________________________ The sermon at Gayra (##) atha bhagavs tad jailasahasra pravrjayitvopasapdayitv yathbhiramyam urubilvy vihtya yena gay tena cry prakrnta; anuprvea cry caran gaym anuprpta; viharati gayre caitye srdha bhikusahasrea sarvai purajailai; tatra bhagavs tad bhikusahasra tbhi prtihryair avavadati; ddhiprtihryedeanprtihryenusanprtihryea; tatreda bhagavata ddhiprtihryam; atha bhagavs tadrpa samdhi sampanno yath samhite citte svasminn sane 'ntarhita prvasyn diy upari vihyasam abhyudgamya caturvidham rypatha kalpayati cakramati tihati nidati ayy kalpayati; tejodhtum api sampadyate; tejodhtu sampannasya buddhasya bhagavato vividhny arci kyn nicaranti nlni ptni lohitny avadtni mjihni spaikavarni; yamakni ca prtihryi vidarayati; adha kya prajvalati; uparimt kyc chtal vridhr syandante; uparima kya prajvalati; adha kyc chtal vridhr syandante; eva dakiasy pacimasym uttarasyn diy; atha caturdia caturvidha vividham ddhiprtihrya vidarayitv tn ddhyabhisaskrn pratiprasrabhya purastd bhikusaghasya prajapta evsane nyadat; ida tatra bhagavata ddhiprtihryam; tatreda bhagavata deanprtihryam; yumka bhikava cittam evam; mana idam; vijnam ida; vitarkayateda m vitarkayatedam; manasikuruteda; na manasikurutedam; prajahateda; m prajahatedam; ida kyena sktktvopasapadya viharata; ida tatra bhagavat deanprtihryam; tatreda bhagavato 'nusanprtihryam; sarva bhikava dpta; ki ca sarvam dpta; cakur dpta rpa cakurvijna cakusaspara; yad api cakusasparapratyayam dhytmam utpadyate vedayita sukha v dukha v adukham asukha v tad apy dpta; eva rotra ghra jihv kyo mana dptam; dpta manovijna manasaspara; yad api manasasparapratyayam (##) adhytmam utpadyate vedayita sukha v dukha v adukham asukha v tad apy dpta; kendpta; rggnin dvegnin mohgnin; dpta jtijarvydhimaraaparidevadukhadaurmanasyopysai; dipta dukheneti; ida tatra bhagavato 'nuasanprtihryam; asmin khalu dharmaparyye bhëyame tasya bhikusahasrasynupdysravebhya citta vimukta ______________________________________________________________ The first anouncement of the birth of a great Man (##) atha bhagavn gayy gayre caitya eva viharati srdha bhikusahasrea sarvai purajailai sarvai crhadbhi ksravai ktaktyai ktakarayair avahtabhrair anuprptasvakrthai parikabhavasayojanai samyagjay suvimuktacittai; arau rjo mgadhasya raiyasya bibisrasya pauruey janapadn anvhianta; kyn kumra utpanno 'nuhimavatprve nady bhgirathys tre kapilasyarer ramapadasya ntidre; sa brhmaair nimittikair vipacanakair vykta; saced agram adhyvatsyati rj bhaviyati cakravart caturanty vijet dhrmiko dharmarj saptaratnasamanvgata; tasyaivarpi sapta ratnni bhaviyanti tadyath cakraratna hastiratna avaratna mairatna strratna ghahapatiratna pariyakaratnam eva saptamam; pra csya bhaviyati sahasra putr r vr vargarpi parasainyapramardaknm; sa im samudraparyant mahpthivm akhilm akaakm anutptm adaenastrea dharmea samenbhinirjitydhyavatsyati; sacet keamary avatrya këyi vastry cchdya samyag eva raddhaygrd anagrik pravrajiyati tathgato bhaviyaty arhan samyaksabuddho vighuaabdo loke; rutv ca punar yena rj mgadha raiyo bibisras tenopajagmu; upetya rjna mgadha raiya bibisram idam avocan: yat khalu deva jny; iha vayam arauma devasya janapadn anvhianta; kyn kumra utpanno 'nuhimavatprve nady bhgirathys tre kapilasyarer ramapadasya ntidre; sa brhmaair nimittikair vipacanakair vykta; saced agram adhyvatsyati rj bhaviyati cakravart caturanty vijet prvavad yvad pariyakaratnam eva saptamam; pra csya bhaviyati sahasra putr prvavad yvad dharmea samenbhinirjitydhyavatsyati; sacet keamary avatrya këyi vastry cchdya prvavad ycad arhan samyaksabuddho vighuaabdo loke; ta devo ghtayatu; (##) m #### grmaya kyn kumra utpanno 'nuhimavatprve nady bhgirathys tre kapilasyarer ramapadasya ntidre prvavad yvat saced agram adhyvatsyati rj bhaviyati cakravart prvavad yvad dharmea samenbhinirjitydhyavatsyati; purvavad yvat sacet keamary avatrya këyi vastry cchdya samyag eva raddhaygrd anagrik pravrajiyati tathgato bhaviyaty arhan samyaksabuddho vighuaabdo loke; ta devo ghaayitu; m ### m grmanya eva vocata; tat kasya heto; (##) m grmanya kyn kumra utpanno iti prvavad yvat sacet rj bhaviyati cakravart anuytrak asya bhaviyma; atha rj mgadha raiyo bibisra upari prsdatalagata pacycanavastny ycate; aho batya mama vijite tathgata utpadyetrhan samyaksabuddho vidycaraasapanna sugato lokavid anuttara puruadamyasrathi st devamanuy buddho bhagavn; ta cha daranyopasakramayeyam; upasakrntasya ca me dharma deayet; ta cha dharma jny; jtadharmasya ca me ik prajpayet; yac cha t ik samdya vaseyam; tatra bhagavn bhikn mantrayate; ea bhikavo rj mgadha rainyo bibisra upari prsdatalagata pacycanavastny ycate: aho batya me vijite tathgata utpadyetrhan samyaksabuddho vidycaraasapanna sugato lokavid anuttara puruadamyasrathi st devamanuy buddho bhagavn; ta cha daranyopasakramayeyam; upasakrntasya ca me dharma deayet; ta cha dharma jny; jtadharmasya ca me ik prajpayet; yac cha t ik samdya vaseyam ______________________________________________________________ The Buddha in Magadha. The invitation of Bimbisra (##) arau rajo mgadhasya raiyasya bimbisrasya pauruey janapadn anvhianta: kyn kumra utpanno 'nuhimavatprve nady bhgirathys tre kapilasyarer ramapadasya ntidre; sa brhmaair nimittikair vipacanakair vykta prvavad yvad vighuaabdo loke; sa keamary avatrya këyi vastry cchdya samyag eva raddhaygrd anagrik pravrajita; so 'nuttar samyaksabodhim abhisabuddho gayy viharati gayre caitye srdha bhikusahasrea sarvai purajailai sarvai crhadbhi (##) ksravai ktaktyai ktakarayair avahtabhrair anuprptasvakrthai parikabhavasayojanai samyagjay suvimuktacittai; rutv ca punar yena rj mgadha raiyo bimbisras tenopajagmu; upetya rjna mgadha raiya bimbisram idam avocan: yat khalu jny; iha vaya arauma devasya janapadn anvhianta: ya kyn kumra utpanna prvavad yvad vighuaabdo loke; sa keamary avatrya këyi vastry cchdya samyag eva raddhaygrd anagrik pravrajita; so 'nuttar samyaksabodhim abhisabuddho gayy gayre caitye eva viharati srdha bhikusahasrea sarvai purajailai sarvai crhadbhi ksravai ktaktyai prvavad yvad samyagjay suvimuktacittai; tan deva paryupsta; eva deva ### bhaviyati; atha rj mgadha raiyo bibisro 'nyatama puruam mantrayate: ehi bho purua yena bhagavs tenopasakrama; upetysmka vacanena bhagavata pdau iras vandasva; alpbdhat ca pcchlptakat ca laghtthnat ca ytr ca bala ca sukha cnavadyat ca sparavihrat ca; eva ca vada; gacchatu bhagavn rjagham; aha bhagavanta yvajjvam upasthsymi cvarapiaptaayansanaglnapratyayabhaiajyaparikrai srdha bhikusaghena; eva deveti sa puruo rjo mgadhasya raiyasya bibisrasya pratirutya yena bhagavs tenopajagma; upetya bhagavatpdau iras vanditvaiknte nyadat; ekntaniaa sa puruo bhagavantam idam avocat: rj bhadanta mgadha raiyo bibisro bhagavatpdau iras vandaty alpbdhat ca pcchaty alptakat ca prvavad yvat sparavihrat ca; sukh bhavatu purua rj mgadha raiyo bibisras tva ca ______________________________________________________________ The visit of Bibisra. Urubilvkyapa and the Buddha (##) rj bhadanta mgadha raiyo bibisra eva vadati: gacchatu bhagavn rjagham; aha bhagavanta yvajjvam upasthsymi cvarapiaptaayansanaglnapratyayabhaiajyaparikrai srdha bhikusaghena; adhivsayati bhagavs tasya puruasya tƫbhvena; atha so puruo bhagavatas tƫbhvendhivsan viditv bhagavatpdau iras vanditv bhagavato 'ntikt prakrnta; (##) atha bhagavn mahat bhikusaghena srdha bhikusahasrea sarvai (##) purajailai sarvai crhadbhi ksravai ktaktyai ktakarayair avahtabhrair anuprptasvakrthai parikabhavasayojanai samyagjay suvimuktacittair mgadheu janapadeu cary caran yena yaivana supratihito mgadhakn caityas tena cary prakrnta; atha bhagavn supratihita caitya anuprpto yaivane supratihite viharati mgadhakn caitye; araud rj mgadha rainyo bibisra; bhagavn mahat bhikusaghena srdha bhikusahasrea sarvai prvavad yvat samyagjay suvimuktacittair mgadheu janapadeu cary caran yena yaivana supratihito mgadhakn caityas tennuprpto yaivane viharati mgadhakn caitye