Vinayavastu, 15: Sayanasanavastu. Based on the ed. by R. Gnoli: The Gilgit Manuscript of the ayansanavastu and the Adhikaraavastu, Being the 15th and 16th Sections of the Vinaya of the Mlasarvstivdin, Roma 1978 (Serie Orientale Roma, 50) Input by Seishi Karashima (April 2000) First proofread: K. Wille (June 2000) A = fol.no. in the manuscript MSV III = Gilgit Manuscript, ed. N. Dutt, vol. 1-4, Calcutta, Srinagar 1939-1959; vol. 3: Mlasarvstivdavinayavastu, part 1-4; part III (Srinagar 1943): Pulohitakavastu, Pudgalavastu, Privsikavastu, Poadhasthpanavastu, ayansanavastu; dto.: second edition, Delhi 1984. ay-v = ayansanavastu, in: The Gilgit Manuscript of the ayansanavastu and the Adhikaraavastu, Being the 15th and 16th Sections of the Vinaya of the Mlasarvstivdin, ed. R. Gnoli, Roma 1978 (Serie Orientale Roma, 50), pp. 1-56. #<...># = BOLD ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ayansanavastu (##) (##) (##) uddnam ky pacanakdha ca sghika paudgalika ca vastubhagena / krayet pratisastaraa bhmir araya ca tricvaram / ucchedyam araya bhikusthaviro lbhaakair bhavati pacimam // ______________________________________________________________ Old monks are entitled to veneration buddho bhagavn rvasty viharati jetavane anthapiadasyrme; tena khalu samayena sabahuln upasthnaly sanian sanipatitnm ayam evarpo 'bhd antarkathsamudhra; ko 'smbhir yumanta satkartavyo gurukartavyo mnayaitavya pjayitavya? kasya csmbhir abhivdanavandanapratyutthnjalismckarma kartavyam? ko 'smkam arhati agrsanam agrodakam agrapiapta paribhoktum iti? tatraike evam hu kya pravrajita iti; anye tv evam hu yo brhmaa pravrajita iti; apare ya katriya pravrajita; apare yo vaiya pravrajita; apare ya dra pravrajita; (##) apare ucct kult pravrajito 'nynt; ìhyt kult pravrajito 'dnt; apare yo 'bhirpo daranya prsdika kalyavkyo vkkaraenopeto jto mahpuya stradharo vinayadharo mtkdharo bahuruto dhrmakathika sthaviro rjanya rayaka traicvariko nmatika psukulika piaptika eksanika khalupacdbhaktiko vkamlika mniko 'bhyavakika naiadiko yathsastariko yo lbh anityasajy prvavad yvad yo 'rhann aavimokadhyyti; apare evam hu sarvem asmkam yumanto na sameti yaduta nnprajapty; (##) ete vaya yena bhagavs tenopasakramma; upasakramya bhagavantam etam artha paripcchma; yathsmka sa bhagavn vykariyati tathaina dhrayiyma iti atha sabahul bhikavo yena bhagavs tenopasakrnt; upasakramya bhagavata pdau iras vanditv eknte nia; ekntania sabahul bhikavo bhagavantam idam avocan; ihsmaka (##) bhadanta sabahuln bhikm upasthnalya sanian sanipatitnm ayam evarpo 'bhd antarkathsamudhra; prvavad yvad yathsmka bhagavn vykariyati tathaina dhrayiyma iti; te vaya bhadanta bhagavantam etam evrtha patipcchma; ko 'smbhi (##) satkartavyo gurukartavyo mnayitavya pjayitavya? prvavad yvad agrapiaptam paribhoktum iti; bhagavn ha: vddhatarako yumbhir bhikava satkartavyo gurukartavyo mnayitavya pjayitavya; abhivdanavandanapratyutthnjalismckarma kartavyam; sa ca yumkam arhaty agrsanam agrodakam agrapiaptam paribhkotum iti ukta bhagavat: vddhatarako bhikur yumbhi satkartavyah; prvavad yvad agrsana paribhoktum iti ______________________________________________________________ Old house-holders, etc., are not entitled to veneration bhikava grikn vddhn satkurvanti gurukurvanti mnayanti pjayanti; rutv brhmaaghapatayo 'vadhyyanti kipanti vivcayanti; ry vaya kmabhogina kmapakanimagn; katha yyam asmka satkurvatha? etat prakaraa bhikavo bhagavata rocayanti; bhagvn ha: pravrajitn bhikavo may sandhyokta no tv garikn iti bhikava anyatrthikn vddhn dv satkurvanti gurukurvanti mnayanti pjayanti; bhagavn ha; iha dhrmikn may sandhyokta no tu bhyakn iti te rmaerakn vddhapravrajitn dv satkurvanti gurukurvanti mnayanti pjayanti; bhagavn ha: upasapannn bhikavo may sandhyokta no tu rmaerakn iti te navopasapannn vddhn satkurvani gurukurvanti mnayanti pjayanti; bhagavn ha: anyonya vargra pv vanditavya; te p santo janmavari kathayanti; bhagavn ha; upasapadvargra praavyam iti; bhikavo na jnate kati vargrti; (##) bhagavn ha; smayikam rocayitavyam; bhikavo na jnate kati smayiknti; bhagabn ha: paceme bhikava samay, haimantika graimika vrika mtavrika drghavrikam iti; tatra haimantika catvro ms; graimika catvro ms; vrikam eko msa; mtavrikam eka rtrindivasam; drghavrika rtryns trayo ms; ity eva smayikam rocayitv ya prvopasapanna sa vanditavya apare bhikava catvro vandy; katame catvro vandy? sadevakasya (##) tval lokasya samrakasya sabrahmakasya saramaabrhmaiky prajy sadevamnuys tathgatrhatsamyaksabuddho vandya; sarve ghia pravrajit vandy; sarvem upasapannn prvopasapann vandy (##) sthpayitv bhikum; tasy varaatopasapanny api tadaha upasapanno bhikur vandya; sarvasynupasapannakasyopasapannako vandya davandy; katame daa? privsiko mlaprivsika paryuitaparivsa mnpyacrika caritamnpyo 'daranyotkiptaka apratikarmyotkiptaka apratinise ppake digate utkiptaka sarvo gh sarv cnupasapanna yad bhagavat yathvddhikay prajapts tad bhikavo 'nyonya satkurvanti gurukurvanti mnayanti pjayanti; te 'nyonya satkurvvanto gurukurvanto mnayanta pjayanto vardhante kualair dharmair utpala v (##) yathodake bhikava saayajt sarvasaayacchettra buddha bhagavanta papracchu: paya bhadanta yad bhagavat yathvddhikay prajapts tad bhikavo 'nyonya satkurvanti gurukurvanti mnayanti pjayanti; te 'nyonya satkurvanto gurukurvanto mnayanta pjayanto vardhante kualair dharmair utpala v yathodake iti; bhagavn ha: kim atra bhikava carya yad idnm may vigatargea vigatadveea vigatamohena parimuktena jtijarvydhimaraaokaparidevadukhadaurmanasyopysai sarvajena sarvkrajena sarvajnajeyavaiprptena yathvddhiky prajapty yathvddhikm gamya bhikavo 'nyonya satkurvanti gurukurvanti prvavad yvad utpala v yathodake iti; yat tu may sargea sadveea samohenparimuktena jtijarvydhimaraaokaparidevadukhadaurmanasyopysair vinipatitaarrea yathvddhiky prajapty yathvddhikm gamya sakalo jambdvpanivs janakyo yadbhyas prate trayastrie devanikye upapannas tac chryatm ______________________________________________________________ The story of the francoline, the hare, the monkey and the elephant bhtaprva bhikava kūu janapade anyatamasmin vanagahane catvra prina prativasanti kapijala ao markao gaja (##) ca; te ca paraspara sakhyenvasthit sahit samagr samodamn avivadamn aakino yatheavihratay klam atinmayanti; yvad aparea samayena te buddhir utpann; (##) asti vaya bhavanta paraspara sakhyenvasthit sahit samagr samodamn avivadamn; kin tu na jnma ko 'smbhi satkartavyo gurukartavyo mnayitavya pjayitavya iti; yan nu vaya yathvddhik prajapayema iti; te paraspara sajalpa kartum rabdh iti; ko 'smka vddha iti; tata kapijalena vaavko darita; bhavanta ea vaavka kena kiyatpramo da iti; hast kathayati; may ythena sahnena path gacchat aya do matprama eva uccatveneti; markaa kathayati; may ythena sahnena path gacchat aya do mama tulya evoccatveneti; te kathayanti; tvam asya vddha iti; aa kathayati; maypy asya dvipatrakasya patrev evvayayanbindavo jihvay nirlŬh iti; te kathayanti: tvam apy anayor vddha iti; kapijala kathayati; payata yyam ena vaavka mahatpramkram; te kathayanti: payma; etasmn may phalni bhakayitvsmin pradee uccra ktas tasmd aya jta iti; (##) te kathayanti: yady eva tvam asmka sarve vddha iti; tato hast sarve satkartu rabdha; markaa aa kapijala ca; a kapijalam eva; te eva yathvddhikay satkurvantas tasmin vanagahane ita cmuta ca paribhramanti; yad viamanimn prade gantavy bhavanti tad hastina markao 'bhirohati markaam aa aam api kapijala tem eva pravddhasnehn sagaurav ca buddhir utpann; asti vaya bhavanta pravddhasneh sagaurav ca; anyad api (##) tvat kicit kuala samdya vartema iti; ki kurma; kapijala kathayati; prtiptt prativiramma; kdo 'smka prtipta? kapijala kathayati: santi tapupaphalni sapakni santi niprakni; tad asmbhir adygrea saprakni parityajya niprakni; paribhoktavyni; te saprakni parityajya niprakni paribhoktum rabdh tem etad abhavat; asti vaya prtiptt prativirat no tv adattdnt prativiramma; kdo 'smkam adattdnam? kapijala kathayati: santi saparigrahi tapatrapupaphalni santi niparigrahi; tad asmbhir adygrea saparigrahi parityajya niparigrahi (##) paribhoktavyni; te saparigrahi parityajya niparigrahi paribhoktum rabdh tem etad abhavat; asti vayam adattdnt prativirat no tu kmamithycrt; yan nu vaya kmamithycrt prativiramma; kdo 'smka kmamithycra? kapijala katyayati: vayam gamy api gacchma; agamy api gacchma; tad asmbhir adygrea gamyaiva gantavy ngamy te gamy gacchanti ngamym. tem etad abhavat: asti vaya kmamithycrt prativirat; no tu mvdt; yan nu vaya mvdt prativiramma; kdo 'smka mvda? kapijala kathayati: vaya yadv tadv vipralapma; tad asmbhir adygrea na yadv tadv vipralapitavyam; (##) vicrya vicrya kle vg udrayitavy; te na yadv tadv vipralapanti ki tu vicrya vicrya klena vcam udrayanti tem etad abhavat; asti vaya mvdt prativirat; no tu surmaireyamadyapramdasthnt prativirat; yan nu vaya surmaireyamadyapramdasthnt prativiramma; kidam asmka surmaireyamadyapramdasthnam? kapijala kathayati: santi mdanyni phalni santy amdanyni; tad asmbhir adygrea mdanyni phalni parityajyamdanyni phalni paribhoktavyni; te mdanyni phalni parityajyamdanyni phalni paribhoktum rabdh yad te pacasu vratapadeu pratihpits tad kapijala kathayati: asti vaya bhavanta pacasu vratapadeu pratihit; yan nu vayam anyn api pacasu vratapadeu pratihpayma; te kathayanti: eva kurma; ko yumka pratihpayati? markaa kathayati: aha sarvn khmgn pratihpaymi; tata aa kathayati: aha sarvn an loman mg ca pratihpaymi; (##) hast kathayati: aha sarvn hastina sihn vyghradvpina ca pratihpaymi; kapijala kathayati: yady evam etat sakepd yumkam avinay apad dvipad catupad pakia ca tn aha sarvn pacasu vratapadeu pratihpaymti (##) tatas te kviaye (##) yvattiryagyonigat prinas te sarve pacasu vratapadeu pratihpit; te anyonyam avybdhamns tasmin vanaae saprajnadvihrio yathea viharanti; tem anubhvd deva klavar savtta; sad pupaphal vk, asyavat vasumat; te manuyair d anyonyam avybdhamn viharanta, sad pupaphal vk, asyavat vasumat; rj kathayati: aha dharmea rjya kraymi mamaio 'nubhva iti; antapura kumrmty bhaabalgra naigamajnapad ca kathayanti; asmkam eo 'nubhva; rj salakayati; sarva ete kathayanti mamnubhvo mamnubhva iti; tan na jyate kasynubhva iti; sa kuthalajto naimittikn hya pavn; tair api na jtam; yvad vrasy ntidre udynam; tatra pacbhija rii prativasati sakalasya vrasnivsino janakyasya pjyo mnyo 'bhivdya ca; tato rj tasya e sakam upasakrnta pdayor nipatya kathayati: mahare mama vijite yvattityagyonigat prinas te sarve anyonyam avybdhamn saprajnadvihrio yathea viharanti; deva klavar sad pupaphal vk asyavat ca vasumat; tasmn mamaitad abhavat: aha dharmea rjya kraymi; mamaiso 'nubhva iti; antapura kumrmty bhaabalgra naigamajnapad ca salakayanti: asmkam eo 'nuhva iti; tan na jyate kasyyam anubhva iti; kautuka ca me mahn; tvam arhasi saaya chettum; kasyyam anubhva iti; sa kathayati: mahrja ma tavaio 'nubhvo nntapurasya na kumr nmtyn na bhaabalgrasya na (##) naigamajnapadna; api tu tava vijite catvra prnia prativasanti; tem ayam anubhva tit; rj kathayati: gacchmi tn payamti; i kathayati: mahrja ki tava tair dair api tu yat te samdya vartante tat samdya vartasveti; ki te samdya vartante? paca vratapadni; mahare kidni paca vratapadni? mahrja te prina jvitn na vyavaropayanti; parasva npaharanti; agamygamana na kurvanti; mvda na bhëante; madyapna ca ndhycaranti; rj kathayati: mahare yady eva aham apy etni paca vratapadni samdya vartema; atha sa rj paca vratapadni samdya vartitum rabdha; rj paca vratapadni samdya vartata iti devyo 'pi paaca vratapadni samdya vartitum rabdh; kumr amty bhaabalgra naigamajnapad api paca vratapadni samdaya vartitum rabdhni; ptismai (##) koarjabhi rutam; rj brahmadatta paca vratapadni samdya vartate srdham antapurea kumrair amtyair bhaabalgrair naigamajnapadair iti; rutv ca punas te 'pi pacavratapadni (##) samdaya vartitum rabdh srdham antapurea kumrair amtyair bhaabalgrair naigamajnapadair iti; bhyas sarva eva janakya paca vratapadni samdya vartitum rabdha tena khalu samayena jambdvpe ya kla karoti sa kyasya bhedt prateu deve trayastriepapadyate; tata akro devendra pryama devaparada dv ca punar gth bhëate; (##) sagaurav saprat viharanti tapovane / kapijalabrahmacarya pthaglokaprakitam // iti / bhagavn ha: ki manyadhve bhikavo yo 'sau kapijala aham eva sa tena klena tena samayena; aa riputro bhikur markao maudgalyyano bhikur gaja nanda; tadpi may yathvddhiky prajapty yathvddhikm gamya sakalo jambdvpanivs janakyo bhyas trayastrie devanikye upapanna; etarhy api may yathvddhiky prajapty yathvddhikm gamya bhikavo 'nyonya satkurvanto gurukurvanto mnayanta pyayanto vardhante kualair dharmair utpala v yathodake ______________________________________________________________ The Buddha eulogises the order by age tasmt tarhi bhikava sagaurav viharata sapratū sabhayavaavartina sabrahmacriu sthavireu madhyeu navakeu; tat kasya heto? sa tvad bhikavo bhikur agauravo viharann aprata abhayavaavart sthavireu madhyeu navakeu samudcrikn dharmn pariprayiyati neda sthna vidyate; samudcrikn dharmn apariprya aikn dharmn pariprayiyati neda sthna vidyate; aikn dharmn apariprya laskandha samdhiskandha prajskandha vimuktiskandha vimuktijnadaranaskandha pariprayiyati neda sthna vidyate; vimuktijnadaranaskandham apariprynupdya (##) parinirvsyati neda sthna vidyate; sa tvad bhikavo bhiku sagauravo viharan saprata sabhayavaavart brahmacriu sthavireu madhyeu navakeu samudcrikn dharmn prayiyati (##) sthnam etad vidyate; samudcrikn dharmn pariprya aikn dharmn pariprayiyati sthnam etad vidyate; aikn dharmn pariprya laskandha samdhiskandha prajskandha vimuktiskandha vimuktijnadaranaskandha pariprayiyati sthnam etad vidyate; vimuktijnadaranaskandha pariprynupdya parinirvsyati sthnam etad vidyate; tasmt tahi bhikava eva ikitavyam; yat sagaurav vihariyma saprat sabhayavaavartina sabrahmacri sthavireu madhyeu navakeu: ity eva vo bhikava ikitavyam ______________________________________________________________ The institution of vihras yad bhagavat pacak vints te araye prativasanti; te araye prativasanto gamy bhavanti sihn vyghr dvpin tarakm bhagavn salakayati: kutra prvak samyaksabuddhn rvak vsa kalpitavanta? payati vihre; devatbhir apy eva bhagavata rocitam tena khalu samayena vrasy kalayabhadro nma ghapati prativasati; tasya kualamlapratibodhitasantater etad abhavat; aho batha bhagavata rvaka vihra krayeyam iti; sa klyam evotthya yena bhagavs tenopasakrnta; upasakramya bhagavata pdau (##) iras vanditvaiknte niaa; ekntaniaa kalyabhadrika ghapati bhagavn dharmyay kathay sadarayati samdpayati samuttejayati sapraharayati; anekaparyyea dharmyay kathay sadarya (##) samdpya samuttejya sapraharya tƫm; atha kalyabhadriko ghapatir utthysand eksam uttarsaga ktv yena bhagavs tenjali praamya bhagavantam ieam avocat: yadi bhagavn anujnyd aha bhagavata rvak vihra karayeyam iti; bhagavn ha; tasmd ghapate anujnmi kraya iti; sa na jnte kda krayitavya iti; bhagavn ha: yadi trilayana krayasi madhye gandhakui krayitavy dvayo prvayor dve layane; eva trile nava layanni; catule madhye dvrakohakbhimukha (##) gandhakui; dvrakohakaprvayor dve layane; sa na jnte kati pur kartavy iti; bhagavn ha: bhik pacapur vihr kartavy saptapur gandhakui; saptapr blgrapotik; bhikn tu tripur vihr kartavy; pacapur gandhakui; pacapur blgrapotik iti ______________________________________________________________ The story of Anthapiada: his birth and wonders tena khalu samayena rvasty datto nma ghapati prativasati ìhyo mahdhano mahbhoga vistravilaparigraho vairavaadhanasamudito vairavaadhanapratispardh; tena sadt kult kalatram ntam; sa tay srdha krŬati ramate paricrayati; tasya krŬato ramamasya (##) paricrayata klntarea patn pannasatv savtt; s cën v navn v msnm atyayt prast; drako jta; tasya tri saptakny ekaviatidivasn vistarea jtasya jtimaha ktv nmadheya vyavasthpyate; ki bhavatu drakasya nmeti; jtaya cu: aya drako dattasya ghapate putras tasmd bhavatu drakasya sudatta iti nmeti; tasya sudatta iti nmadheya vyavasthpitam; sudatto drako 'bhyo dhtrbhyo datta; dvbhym asadhtrbhym; dvbhy kradhtrbhym; dvbhy maladhtrbhym; dvbhy krŬanakbhym; so 'bhir dhtrbhir unnyate vardhate krea dadhn navantena sarpi sarpirmaennyai cottaptottaptair upakaraavieair u vardhate hradastham iva pakajam; so 'parea samayena sarvlakravibhƫito dhtryasagato niao bahirnirgata; ycanakenlakra prrthita: kumrham alakrerth; prayaccha me alakram iti; tena pramuditamanas asv alakro datta; sa gha pravia; pitr csya dhtr p; kutra kumrasylakra iti; s kathayati: datta kumrea (##) ycanakyeti; so 'nyenlakrea vibhƫita; so 'pi datta; bhyo 'py alakta; so 'pi tena datta; sa ghapati patnm mantrayate: bhadre sobhano 'smka putro jta; nitya dnbhirata iti; s kathayati: ryaputra yady eva naina bhyo 'py alakariymi; sa kathayati: bhadre asty asmka suvaram aprameya ratnni ca; kin tu alakraghaak na santi; sarvath nya bahir (##) niksayitavya iti; so 'bhyantara eva lìyate; yvad aparea samayena datto ghapatir bhtyajanaparivto (##) nadm ajravat sntu saprasthita; sudatto draka kathayati: tta aham api gacchmti; sa ta vipralambhayitum rabdha; putra ihaiva obhana salilam; nad grhkul; iya te dhtr snpayiyatti; sa roditu pravtta; mtsya kathayati: ryaputra kimartham aya drako rautti; tena yathvtta samkhytam; s kathayati: ryaputra tvay srdha gacchatu; ko 'tra virodha; sutar gupto bhaviyatti; sa tam dya nad gata; snpayitv kule sthpita kathayati: tta kimartha mama rak kriyate? putra tava doo 'sti; katham? dattam alakra ycanakebhyo 'nuprayacchasi; ki tto dravyerth? putra ko 'nrth? tta yady evam avatraya mm; sa tenvatrita; tatas tenobhau p nadym plvya suvaraprs catvro lohasagh uddht; kathayati: tta atas tna yvadpta dhanena dhanakrya ktvvaiam atraiva plvaya; putra ki tva jalagatn nidhn payasi? tta na kevala jalagatn sthalagatn api sasvmikn asvmikn api ye 'pi dre ye 'py antike; datto ghapatir vismayotphullalocana salakayati: akyam evavidhena dnaptin dna dtum iti viditv kathayati: putra yady eva dehi dna yatheam iti; dharmat hy e: na tvat putro yaasv bhavati yvad asya pit jvatti yvad aparea samayena datto ghapati klagata; sudatto ghasvm savtta; satatam anthebhya piakam anuprayacchatti samantc chadbo vista: dattasya ghapate putra sudatto ghasvm savrta; (##) so 'nthebhya piakam anuprayacchatti; tasynthapiado (##) ghapatir iti saj savtt; tatas tena sadt kult kalatram nita; sa tay srdham krŬati ramate paricrayati; tasya krŬato ramamasya paricrayata putro jta; eva yvat sapta putr jt; tena a nivea kta; saptama sujto nmn; tasya sada kula samanveate; na rgayati; sa kare kapola datv cintpro vyavasthita; tasya madhuskandho nma mnavo vayasya; tensau das tath cintpara; sa kathayati: kasmt tva ghapate kare kapola datv cintparas tihasti; sa kathayati: may a putr nivea kta; saptamasya sujtasya sadakula cintaymi katarat tat kula yato 'sya nivea kariymti; sa kathayati: alpotsukas tiha aham asya sada kula gaveaymi; katarasmin dee? sa kathayati; magadhaviaya tvad gacchami; eva kuru; sa rjagha gata; rjaghe anyatamo ghapatir ìhyo mahdhano mahbhogo 'nthapiadasya pratirpa; sa tasya gha pravio dvraly sthitv kathayati: svasti svastti; tasya ghajan kathayanti: brhmaa ki prrthayasi? kanybhikm; kasyrthya? rvastym anthapiado ghapatis tasya putra sujto nmn; te kathayanti sdo 'smka kulena; api tu prabhtam asmka kulaulkam; (##) kiyatprabhtam? atam avn ata nik atam avatarrathn ata kmbojikn kanynm iti; madhuskandhena (##) mnavennthapiadasya ghapater anenrthena lekho datta: tenpi vcayitv pratccha sarva may deyam iti; tena divasamuhrtayogena pratūam tatas tai ucin pratena prabhtenhrea satarpito mnavaka l gatv vsam upagato vicita; aparicit brhma; sa tair aucibhayd bahir niksayitv cchorita; daivd yumantau riputramaudgalyyanau ta pradeam gatau; sa tbhy da; tatas tbhy vaavidalikay nirlikhya pumttikay udvartya snpita; tasyaiva dharma deayitv prakrntau; tasya pravhik nvatihate; sa tayor antike cittam abhiprasdya klagata; cturmahrjikeu devepapanna; sa vairavaasya mahrjasya saka gatv bhavana prrthayate; sa kathayati: gaccha tad eva te ivikdvra bhavanam iti; sa tatra gatv naivsika savtta (##) videharjena rjo bibisrasya haimavatn ngn stam anupreitam; tena rj prasenajita kosalasya sandiam: mama videharjena haimavatn ngn atam anupreitam; yady arth bhavasi preya iti anthapiado ghapatir yena rj prasenajit kosalas tenopasakrnta; upasakramya rjna prasenajita kosalam idam avocat: deva mama rjaghe kicit prayojanam; tatra gatv gamiymti; rj kathayati: obhana gaccha mampi tasmt hastiatam neya (##) tad aneyasti; sa kathayati: deva yadi mama tatra prayojana na bhavati grahūymti; ihgamya devasya cttagrha kariymti; rj kathayati: obhanam eva bhavatv iti ______________________________________________________________ Anthapiada meets the Buddha tato 'nthapiado ghapati prabhta kulaulkam dya rjagha gata; sa yasya ghapater ghe vsam upagata sa ghapati sartram evotthyntarjanam matrayate: uttihry uttiha; bhadramukh këhni payata samiti prajvlayata; bhakta pacata; spika pacata; khdyakny ullìayata; pratijgta maalavam iti; athnthapiasya ghapater etad abhavat: ki punar asya ghapater vho v vivho v bhaviyati; rëra vnena bhaktenopanimantritam? re v, pgo v parado v? rj vnena mgadha reyo bimbisra bhaktenopanimantrita; iti viditv ta ghapatim idam avocat: ki punas te ghapate vho v bhaviyati, vivho v rëra v tvay bhaktenopanimantrita re v pgo v parado v rj v te mgadha reyo bimbisro bhaktenopanimantrita iti; sa kathayati: ghapate na me vho bhaviyati na vivho v npi may rëra bhaktenopanimantrita, na re na pgo na parado npi rj mgadha reyo bimbisro bhaktenopanimantrita api tu buddhapramukho bhikusagho bhaktenopanimantrita; iti anthapaiadasya ghapater buddha ity arutaprva ghoa rutv sarvaromakpny (##) hni; sa haromakpas ta ghapatim idam avocat: ka ea ghapate buddho nma? asti ghapate ramao (##) gautama kyaputra (##) kyakult keamar avatrya këyi vastry cchdya samyag eva raddhay agrd anagrik pravrajita; so 'nuttar samyaksabodhim abhisabuddha; sa ea ghapate buddho nma; ka ea ghapate sagho nma? santi ghapate katriyakuld api kulaputr keamar avatrya këyy vastry cchdya samyag eva raddhay agrd angrik tam eva bhagavanta pravrajitam anupravrajit; brhmaakuld api vaiyakuld api drakuld api kulaputr keamar avatrya këyi vastri cchdya samyag eva raddhay angrd angrik tam eva bhagavanta pravrajitam anupravrajit; sa ea ghapate sagho nma; va sa may buddhapramukho bhikusagho 'ntarghe bhaktenopanimantrita; kutra ghapate sa bhagavn etarhi viharati? asminn eva rjaghe tavane mane; labhya ghapate so 'smbhir bhagavn draum? tena hi ghapate gamaya tvat tvam; sthnam etad vidyate yad ihgata vo drakyasi; anthapiado ghapatis t rtri buddhlambanay smty middham avakrnta; so 'prabhte prabhtasaj yena ivakadvra tenopsakrnta; tena khalu samayena ivakadvra rtry dvau ymau vivta tihati; prvaka pacimaka ca, mhaiva gantukn gamikn ca dtn vighno bhaviyatti; yvat payati ivakadvra vivtam lokena ca sphuam; tasyaitad adhavat: nna prabht rajan: tath hi ivakadvra vivta tihati; iti viditv tenaiva lokena nagarn nikrnta; samanantaranikrntasya csya ya loka (##) so 'ntarhita; andhakra prdurbhtam; tasybhd bhayam; abhc chambhitatva; abhd romaharah; mhaiva kacid viheayen manuyo vmanuyo v dhrtako v asaprptam v syt prabhta kulaulkam iti; viditv pratinivartitukmo madhuskandhasya devaputrasya sthaila pradakikaroti, namaskaroti ca; atha madhuskandhasya devaputrasya etad abhavat: adyaivnthapiadena ghapatin satyadarana kartavyam; adyaivya buddha bhagavantam apsya anyadevatnamaskra kariyati; iti viditv yvacca ivakadvra yavac ca tavana manam atrntard udrevabhsenvabhsya anthapiada ghapatim idam avocat: abhikrama ghapate, m pratikrama; abhikramatas te reyo bhaviyati; na pratikramata; tat kasya heto? (##) atam av ata nik atam avatarrath / nnvittasya sapr ata ca vaavrath / padvihrasyaikasya kal nrhanti oam // abhikrma ghapate, m pratikrma; abhikramatas te reyo bhavati, na pratikramata; tat kasya heto? ata haimavat ng suvaramaikalpit / ūdant mahky vyƬhavanto matagaj / padvihrasyaikasya kal nrhanti oam // abhikrma ghapate, m pratikrama; abhikramatas (##) te reyo bhavati; na pratikramata; tat kasya heto? ata kmbojik kany muktamaikual / suvarakeyradhar nikagrv svalakt / padvihrasyaikasya kal nrhanti oam // abhikrma ghapate, m pratikrma; abhikrmatas te reyo bhavati; na pratikrmata; (##) athnthapiado ghapatis ta devaputram idam avocat: kas tvam bhadrmukha? aham asmi ghapate madhuskandho nma mava; tavaiva puro ghasakh; so 'ha riputramaudgalyyanayor bhikvor antike cittam abhiprasdya klagata cturmahrjikeu devepapanna, asminn eva ivikdvre naivsika; tasmd aham eva vadmi: abhikrma ghapate m pratikrma; abhikrmatas te reyo bhavati, na pratikrmata iti; athnthapidasya ghapater etad abhavat: nvaro buddho bhaviyati, nvara dharmkhyna, yatredn devat api autsukyam padyante tasya bhagavato daranya; iti viditv yena tavana mana tenopasakrnta; tena khalu samayena bahir vihrasybhyavake bhagavn cakramea cakramyate, yadbhyas anthapiada ghapatim gamayamna; adrkd anthapiado ghapatir bhagavantam durd eva; dv ca punar yena bhagavs tenopasakrnta; upasakramya bhagavantam ghapati pratisamodanay pratisammodate: (##) kaccid bhagavn sukha yita iti; atha bhagavs tasy vely gth bhëate; sarvath vai sukha ete brhmaa parinirvta / (##) lipyate yo na kmair hi vipramukto nirupadhi // chitveha sarvam aktin vinya hdayajvaram / upanta sukha ete ntiprptena cetas // atha bhagavn anthapiada ghapatim dya vihra praviya prajapta evsane niaa; anthapiado ghpatir bhagavata pdau iras vanditv eknte niaa; eknte niaam anthapiada ghapati bhagavn dharmyay kathay sandarayati samdpayati samuttejayati, sapraharayati; ysau buddhn bhagavat prvaklakaray dharmy kath, tadyath dnakath lakath svargakath kmnm svddnavasakleavyavadnanaikramyapraviveka anuasavyavadnapakyn dharmn vistarea saprakayati; yad caina bhagavn adrkt hacitta kalyacitta muditacitta vinivaraacitta bhavya pratibala smutkarik dharmadeanm jtum, tad ysau buddhn bhagavat smutkarik dharmadean tadyath dukha samudayo nirodho mrga catvry ryasatyni vistarea saprakayati; athnthapiado gapatis tasminn evsane niaa catvay ryasatyny abhisameti; tadyath dukha samudayo nirodho mrga; tasyath uddha vastram apagataklaka rajanopaga rage prakipta samyag eva raga pratighti, evam evnthapiado ghapatis tasminn eva sane niaa catvry ryasatyny abhisameti; tadyath dukha samudayo nirodho mrga iti; athnthapiado ghapatir dadharm prptadharm viditadharm (##) paryavagìhadharm trakko travicikitsa aparapratyayo 'nanyaneya stu sane dharmeu vairadyaprpta utthysand eksam uttarsaga ktv, yena bhagavs tenäjalim praamya bhagavantam idam (##) avocat; abhikrnto 'ha bhadantbhikrnta; eso 'ha bhagavanta araa gacchmi; dharma ca bhikusagha ca; upsakam m ca dhraya adygrea yvajjva propeta aragatam abhiprasannam; atha bhagavn anthapiada ghapatim idam vocat: kinnm tva ghapate? aham asmi bhadanta sudatto nmn; api tv anthebhya piakam anuprayacchmi; tato mm anthapiado ghapatir anthapiado ghapatir iti jana sajnte; kutobhmakas tva ghapate? (##) asti bhadanta prcneu janapadeu rvast nma kosaln nigama; tatrha prativasmi ______________________________________________________________ Anthapiada invites the Buddha to rvast gacchatu bhagavn rvastm; aha bhagavantam upasthsymi yvajjva cvarapiaptaglnapratyayabhaiaiyaparikrai srdha bhikusaghena; santi ghapate vihr rvastym? no bhadanta: yatra ghapate vihr santi tatra bhikava gantavya gantavya vastavya manyante; gacchatu bhagavn; aha tath kariymi yath rvasty vihr bhaviyanti; bhikava ca gantavya gantavya vastavya masyanta iti; adhivsayati bhagavn anthapiadasya ghapates tƫbhvena; anthapiado ghapatir bhagavatas tƫbhvendhivsan viditv bhagavata pdau iras vanditv bhagavato 'ntikt prakrnta; tato 'sya yad rjaghe ktya v karaya v tat sarva ktv pariprpya (##) punar yena bhagavs tenopasakrnta; upasakramya bhagavata pdau iras vanditv eknte niaa; ekntaninao 'nthapiado ghapatir bhagavantam idam avocat: anuprayaccha me bhagavan bhiku sahyakan yena sahyakena rvasty bhagavato 'rthya vihra kraymti; bhagavn salakayati; katarasya bhikor anthapiado ghapati saparivro rvastnivs ca janakyo vidheya? payati riputrasya bhiko; tatra bhagavn yumantam riputram mantrayate: samanvhara riputra anthapiada ghapati saparivra rvastnivsina ca janakyam iti; adhivsayaty yum chriputro bhagavatas tƫbhvena; athyum chriputro bhagavata pdau iras vanditv bhagavato 'ntikt ptakrnta ______________________________________________________________ riputra leaves for rvast athyum chriputras tasy eva rtrer atyayt prvhe nivsya, ptracvaram dya rjagha piya prvikat; rjagha piya caritv ktabhaktaktya pacdbhaktapiaptapratikrnto yathparibhukta ayansana pratiamayya, samdya ptracvara, yena rvast tena crik prakrnta; athnthapiado ghapati prabhta ambalam dya ekaikartrinivsena rvastm anuprpta; sa praviann eva rvastm rmermam udynenodynam upavanenopavana cakramam anucakramyamo suvicarann evam ha: katara sa pthivpradeo bhaviyati rvasty ntidre (##) ntysanne div alpkro 'lpavilpo rtrv alpaabdo 'lpanirghoa alpadaamaakavttapasarspasaspara, yatrha bhagavato 'rthya vihra mpayiymti; adrkd anthapiado ghapati, jetasya kumarasyrmam rvasty ntidre ntysanne div alpkam alpavilpa rtrv alpaabd alpanirghoa alpadaamaakavttapasarspasparam; dv ca punar asyaitad abhavat: atrha bhagavato 'rthya vihra mpayiymti; sa praviann eva sva niveana yena jeta kumras tenopasakrnta; upasakramya jeta kumram idam avocat; anuprayaccha me kumra rmam; aha tatra bhagavato 'rthya vihra kraymi iti; sa kathayati; na me ghapate sa rma; kin tu udyna tan mameti; dvir api trir apy anthapiado ghapatir jeta kumram idam avocat: anuprayaccha me kumra rmam; aha tatra bhagavato 'rthya vihra mpaymti; aparityakto ghapate me rm koisastarepi; punar apy anthapiado ghaptir jeta kumaram idam avocat: ktrgho 'si kumra rmasya; pratccha hirayasuvaram; mamrma; ka ktrgha? tva ktrgha; tau ktrgho na ktargha iti vivdam pannau, yena vyvahrikapurus tena saprasthit; atrntare catur lokaplnm etad abhavat; ayam anthapiado ghapatir udyukto bhagavato 'rthya vihra vihra mpayitum; shyyam asynuheyam iti; tato vyvahrikapuruam tmnam abhinirmya arthdhikarae nia; anthapiado ghapatir jeta ca kumro vyvahrikasakam upasakrntau; athnthapiako ghapatir vyvahrikapurum etam artha vistarea nivedayati; te kathayanti; ktrgho 'si kumra rmasya; pratccha suvaram: ghapatre rma iti; sa tƫm avasthita; anthapiado ghapati akaair bhrai mai piakair urair gobhir gardabhai prabhta suvaram abhinirhtya, sarva jetavana sastartum rabdha; na parisampyate; tihate evnstra kacit pthivpradea; tata anthapiado ghapatir etam artha cintayan muhrta tƫm astht; katarat tan nidhna bhaviyati? ntistoka, ntiprabhta yena ayam anstra pthivpradea stariyati; na ca punar gopayitavyo bhaviyatti; jeta kumra salakayati; nnam anthapiadasya ghapater vipratisra; kasmd rmakrad iyanta mahnta dhanaskandha parityajmi; iti viditv anthapiada ghapatim idam (##) avocat; sacet te ha ghapate vipratisra pratccha suvaram; mamaivrma; na me kumra vipratisra; api tv aham etam evrtham anucintayan muhrta tƫm avasthita; katarat tan nidhna bhaviyati? ntistoka ntiprabhta, yenyam anstra pthivpradea stariyati; na ca punar gopayitavyo bhaviyatti; atha jetasya kumrasya etad abhavat: na batvaro buddho bhaviyati; nvara dharmkhynam; yatrednm aya ghapatir rmakrad iyanta mahnta dhanaskandha parityajati; iti viditv anthapiada ghapatim idam avocat: anuprayaccha me ghapate anstra pthivpradeam; atrha bhagavato 'rthya dvrakohaka mpaymi; anthapiado ghapatir jetasya kumrasya anstra pthivpradeam anuprayacchati; yatra jeta kumro bhagavato 'rthya dvrakohaka mpayati ______________________________________________________________ Obstruction by Trthyas athnthapiado ghapatir bhagavato 'rthya vihra mpayitum rabdha iti tvradveaparykulktamanasas trthys te sabhya yennthapiado ghapatis tenopasakrnt; upasakramya kathayanti: m tva ghapate ramaasya gautamasya arthytra vihra kraya; ki kraam? asmbhir nagari bhjitni; ramaasya gautamasya rjagham; asmka rvast; sa kathayati: bhjitni yumbhir nagari, na tu madyam svpateyam; yasybhipreta tasya dharmaskandha kraymti; te rja saka gata; tatrpy anthapiadena parjit; dhvks trthy aviktavadan kathayanti; ghapate na te kmakram anuprayacchma; ramaasya gautamasygrarvaka gata; sa yady asmn vdena parjayate, kraya vihram iti; sa kathayati: obhanam; ryariputra tvad avalokaymti; athnthapiado ghapatir yenyumn riputra tenopasakrnta; upasakramyyumata riputrasya pdau iras vanditv eknte niaa; ekantaniao 'nthapiado ghapatir yumanta riputram idam avocat; trthy bhadanta riputra evam hu; ghapate na te kmakram anuprayacchma; ramaasya gautamasya agrarvaka gata; sa yady asmn vdena parjayate, kraya vihram iti; katham atra pratipattavyam iti; yumn riputra salakayati; kim e santi knicit kualamlni uta na santti; payati, santi; kasyntike pratibaddhni; mamaiva; puna salakayati; kim etvanta eva mama pratibaddh viney hosvid anye 'pi vdena viney santti; payati, santi; kiyaccirea sannipatiyanti; (##) payati, sapthasytyayd iti; samanvhtya kathayati: ghapate ena bhavatu; ki tu saptame divase; tato 'nthapiado ghapati prtiprmodyajto yena trthys tena upasakrnta; upasakramya trthyn idam avocat; bhadanta ryariputra kathatyati: obhanam, eva bhavatu; ki tu saptame divase iti; te salakayanti; dvbhym atra krabhym bhavitavyam; athavsau nipalyitukma; athav paka samanveukma; kim atra prptaklam; vayam api paka samanvemaha iti; te paka samanveum rabdh; tai pakam samanveamnai raktko nma parivrjako da; sa tair ukta; tvam asmka sabrahmacri; ramaasya gautamasygrarvako 'smbhir vdenhta; sa paka samanveate; tvam asmka shyya kalpaya; kiyat klena? ita saptame divase; obhanam, eva bhavatu; yad yumka sannipato bhavati tad mamrocayitavyam; trthy akitodvignamanaso divasnudivasa paka samanveayante; divas ca gaayanti ______________________________________________________________ Trthyas and riputra contest yvat saptame divase anthapiadena ghapatin vistrvake pthivpradee sanaprajapti krit; yumata ca riputrasyrthya sihsana prajaptam; nndeanvsinas trthy sannipatit; rvastnivs janakya anekni ca tatsmatanivsni priatasahasri, knicit kuthalajtni, knicit prvakai kalamlai sacodyamnni; tata yumn riputro 'nthapiadena ghapatin saparivrea sapuraskto vdimaala praviya vineyajanam abhisakya smitaprva samantenerypathena sihsanam abhiruhya niaa; sarvaiva s parad avahitacetask yumantam riputra abhisamkam nian ______________________________________________________________ Defeat of the Trthyas tata yumn riputras trthyn mantraymsa: bhavanta ki tvat kariyatha? hosvid vikariyatha? te kathayanti: vaya kurma: tv vikuru; yumn riputra salakayati: yady aha kariymi; sadevako 'pi loko na akyati vikartum; prg eva raktka parivrjaka; iti viditv raktka parivrjakam idam avocat: tva kuru, aha vikariymti; sa indrajle ktv; tena supupita sahakrapdapo nirmita; yumat riputrea tumulo vtavara (##) utsa; yensau samla utpya ita cmuta ca vikro yogijannm apy aviaybhta; tatad tena padmin nirmit; yumat riputrea kalabhahast nirmita; tena s samantn mardit; tena saptaro ngo nirmita; yumat riputrea garuo nirmita; yensv apahta; tena vetìo nirmita; yumat riputrea mantrai klita; kuprayukto vetìa tmavadhya cetayate; sa tasyaivopari pradhvita; tato 'sau bhtas trasta savigna haromakpa yumata riputrasya pdayor nipatita; rya riputra tryasva aragato 'smti; tata yumat riputrea mantr utklit; sa vetìo vyupanta; tasyyumat riputrea dharmo deita; sa prasdajta kathayati: labheyham ryariputra svkhyte dharmavinaye pravrajym upasapada bhikubhvam; careyam aham ryariputrasyntike brahmacaryam iti; yumat riputrea sa pravrjita upasapdita avavdo datta, tenodyacchamnena ghaamnena vyyacchamnena sarvakleaprahd arhatva sktktam; arhan savtta; traidhtukavtarga samaloakäcana kapitalasamacitto vscandanakalpo vidyvidritakoo vidybhijapratisavitprpto bhavalbhalobhaparmukha; sendropendr devn pjyo mnyo 'bhivdya ca savtta; tata s parat vismayotphullalocan savtt; yumati riputre 'bhiprasann kathayati: mahn ryariputrea vdivabho nighta; iti viditv yumata riputrasya mukhe 'valokik savtt; tata yumat riputrea tasy parada aynuaya dhtu prakti ca jtv td caturryasatyasaprativedhik dharmadean kt y rutv anekai satvasahasrai mahn viea gata; kaicic chrvakabodhau cittny utpditni; kaicit pratyeky bodhau; kaicid anuttary samyaksabodhau; kaicic charaagamanaikpadni ghtni; kaicit srotapattiphala sktktam; kaicit sakdgmiphalam; kicid angmiphalam; kaicit pravrajya sarvakleasaprahì arhatva sktktam; yadbhyas s parat buddhanimn, dharmaprava, saghaprgbhr, vyavasthpit; trthy salakayanti; na akyam asmbhir aya vde nigrahtum; upyasavidhna kartavyam; atraiva bhtikay karma kurma; tata chidra labdhv baikeaina praghtayma iti; te sarve sabhya anthapiadasya ghapate saka gatv kathayanti; ghapate tvaysmka sarvi vttipadni samucchinnni; tad anukamp kuru; tvadyavihre bhtikay karma kurma; cira vayam atra avasthit; m deaparityga krma iti; anthapiada kathayati: ryariputra tvad avalokaymi; sa yenyumn riputras tenopasakrnta; upasakramyyumanta (##) riputram idam avocat: rya, trthy kathayanti, kathayanti, asmka tvay sarvi vttipadni samucchinnni; tad anukamp kuru; tvadye vihre bhtikay karma kurma; cira vayam atrvasthit; ma deaparityga kurma iti; yum chriputra samanvhartu pravtta; ki te santi knicit kualamlni hosvin na santi iti payati, santi; kasyntike pratibaddhni; mamaiveti; samanvhtya kathayati: ghapate eva bhavatu, ko 'tra virodha iti; te tasmin vihre bhtikay karma kartum rabdh; yumat riputrea latvrika puruo raudro nirmita; sa tat karma krayitum rabdha; yumn ripuptra te vinayakla jtv tatsampe vkamlasydhastc cakramyamas tihati; sa tair da; te salakayanti, (##) ayam asya kla praghtayitu pravivikte tihatti; te tasya sakam upasakramya parivrya avasthit; yumn riputra salakayati: kdena cittena ete matsakam upasakrnt iti; yvat payati vadhakacittena; tensau latvriko nirmita utsa; tena te 'bhidrut gacchata karma kuruteti; te kathayanti: rya riputra paritryasva; sa kathayati: yuman gaccha; virmyantu tvad iti; te salakayanti; do 'sty aya mahtm; vayam asya vadhakacitt; eo 'smka maitracitta iti viditv abhiprasann; tata yumat riputrea tem aynuaya dhtu prakti ca jtv td caturryasatyasaprativedhik dharmadean kt y rutv viatiikharasamudgata satkyadiaila jnavajrea bhitv srotapattiphala sktktam ______________________________________________________________ Conversion of the Trthyas te dasaty: labhemahi vaya riputra svkhyte dharmavinaye pravrajym upasapada bhikubhvam; carema vaya bhadantariputrasyntike brahmacaryam iti; te yumat riputrea pravrjit upasapdit; avavdo datta; tair yujyamnair, ghaamnair, vyyacchamnair idam eva pacagaaka sasracakra calcala viditv sarvasaskragat atanapatanavikiraavidhvasanadharmatay parhatya sarvakleaprahd arhatva sktktam ity arhanta savtt; traidhtukavtarg samaloakäcan kapitalasamacitt vscandanakalp vidyvidritako vidybhijpratisavitprpt bhavalbhalobhasatkraparmukh sendropendr devn pjy mny abhivdy ca savtt (##) ______________________________________________________________ Construction of Vihras tatra yumat ariputrea vihrastram eknte ghtam; anthapiadenpi ghapatin eknte ghtam; yumn riputra smita prvikartum rabdha; antapiado ghapati kathayati: nhetvapratyayam ryriputra tathgat v tathgatarvak v smita prvikurvanti; ka ryariputra hetu? ka pratyaya smitasya prvikaraya? enam etad ghapate, evam etat; nhetvapraytyaya tathgat v tathgatarvak v smita prvikurvanti; tvay ceha stra ghtam; tuite devanikye sauvaram bhavanam abhinirvttam; tato 'nthapiado ghapatir vismayotphullalocana kathayati: ryariputra yady eva, tena hi puna stra prasraya bhyasy mtray; cittam abhiprasdaymti; yumat riputrea tat stram ghtam; anthapiadena ghapatin bhuyasy mtray tvrea prasdavegena cittam abhiprasditam; yena prasdajtena samanantaram eva tat sauvara bhavana catratnamaya savttam; yumat csya riputrea niveditam; tato 'nthapiadena ghapatin uttarottarapravddhapuyasantatin oaamahallik vihr mpit; ai (##) ca kuikvastni; oaamahallikn vihrn mpayitv ai ca kuikvastni sarvopakaraai prayitv yenyumn riputras tenopasakrnta; upasakramyyumanta riputram idam avocat: kiyatpramair ryariputra prayakair bhagavn adhvna gacchati? tadyath ghapate rj cakravart; kiyatpramai rj cakravart? daakroakair ghapate rj cakravart prayakair adhvna gacchati; tato 'nthapiadena ghapatin yvac ca rvast yvac ca rjagham atrntard vsakn parisakhyya parikramaak mpit; dnaal krit; klrocaka purua sthpita; chatradhvajapatkobhit candanavripariikt surabhidhpaghaikopanibaddhs tora krit; klikni ymikni ca bhaiajyny upasthpitni ______________________________________________________________ Messenger to Buddha tata sabhtasabhro 'nyatama puruam mantrayate: ehi tva bho purua; yena bhagavs tenopasakrma; upasakramysmka vacanena bhagavata pdau vanditv alpbdhat ca pccha alptakat ca laghtthnat ca ytr ca bala ca sukha ca anavadyat ca spravihrat ca; eva ca vada; gacchatu bhagavn ravastm; aha bhagavantam upasthsymi yvajjva (##) cvarapiaptaayansanaglnapratyayabhaiajyaparikrai srdha bhikusaghena iti; evam rya iti sa puruo 'nthapiadasya ghapate pratirutya yena rjagha tena saprasthita; anuprvea rjagham anuprpta; tato mrgarama prativinodya yena bhagavs tenopasakrnta; upasakramya bhagavata pdau iras vanditv eknte 'stht; ekntasthita sa puruo bhagavantam idam avocat: anthapiado bhadanta ghapatir bhagavata pdau iras vandate; prvavad yvat sparavihrat ca; sukh bhavatu bho purua anthapiado ghapatis tva ca; anthapiado bhadanta ghapatir evam ha: gacchatu bhagavn ravastm; aha bhagavantam upasthsymi yvajjva cvarapiaptaayansanaglnapratyayabhaiajyaparikrai srdha bhikusagheneti; adhivsayati bhagavs tasya puruasya tƫbhvena; atha sa puruo bhagavatas tƫbhvendhivsan viditv bhagavata pdau iras vanditv bhagavato 'ntikt prakrnta ______________________________________________________________ Buddha arrives at rvast tato bhagavn dnto dntaparivra, nto ntaparivra, mukto muktaparivra, vasta vastaparivra, vinto vintaparivra, arhann arhatparivra, vtargo vtargaparivra, prsdika prsdikaparivra; abha iva gogaaparivta, gaja iva kalabhaparivta, siha iva darigaaparivta, hasa iva hasagaaparivta, suparva pakigaaparivto, vipra iva iyagaaparivta suvaidya (##) ivturagaaparivta ra iva yodhagaaparivta deika ivdhvagagaaparivta srthavha iva vaiggaaparivta rehva parijanaparivta koarja iva mantrigaaparivta cakravartva putrasahasraparivta candra iva nakatragaaparivta srya iva rmisahasraparivta dhtarëra iva gandharvagaaparivta virƬhaka iva kumbhagaaparivta virpka iva ngagaaparivto dhanada iva yakagaaparivto vemacitrvsuragaaparivta, akra iva tdaagaaparivto brahmeva brahmakyaparivta stimita iva jalanidhi sajala iva jaladharo vimada iva gajapati sudntair indriyair asakobhiterypathapracro dvtriat mahpurualakaaih, samalakto 'tyanuvyajanair virjitagtro vymaprabhlaktamrti sryasahasartirekaprabho jagama iva ratnaparvata samantatobhadrako (##) daabhir balai caturbhir vairadyais tribhir veikai smtyupasthnair mahkaruay ca samanvgato bhikusaghena anthapiadena ca ghapatin ca saparivrea rvastnivsin ca janakyena anekai ca devatatasahasrair anugamyamna rvast nagar anuprpta; yad ca bhagavat rvast nagar praviat sbhisaskra nagarendrakle dakiapdo nyasta tad avikra pthivkampo jta; iya mahpthiv calati sacalati sapracalati; vyathate pravyathate sapravyathate; prvo digbhga unnamati pcimo 'vanamati; pacima unnamati prvo 'vanamati; dakia unnamati uttaro 'vanamati; uttara unnamati dakio 'vanamati; anta unnamati; madhyo 'vanamati; madhya unnamati anto 'vanamati; sarva cya loka udrevabhsena sphua savtta srdha lokntarikbhir antarke ca devadundubhayas tìit gaganatalasth devat bhagavata uparid divyny utpalni keptum rabdh padmni kumudni puarikny agarucrni kukumacrni tamlapatri divyni mndaraki pupi kipanti cailavikep ckru ______________________________________________________________ Effects felt following Buddha's arrival bhagavata purapravee imny evavidhny caryy abhuvan apari ca; sakiptni vilbhavanti ncny uccni bhavanti uccni ca samni bhavanti hastina kroanti av hreante abh nardante ghagatni vividhni vditrabni svaya nadanti; andh caki pratilabhante badhir rotra mk pravyharaasamarth bhavanti; pariiendriyavikal indriyi pratilabhante; madyamadkipt vimadbhavanti; viapyit nirvibhavanti; anyonyavairio maitr pratilabhante; gurviya svastin prasyante; bandhanabaddh mucyante; adhan dhanni pratilabhante: imni cnyani ca bhagavata purapravee adbhutaatasahasri prdurbhavanti ______________________________________________________________ The Jetavana tato bhagavn evavidhena mahat satkrea rvast pravia; praviya purastd bhikusaghasya (##) prajapta evsane nianna; athnthapiado ghapati suhtsambandhibndhavajanaparivta sauvara (##) bhgram dya vridhr ptayitum rabdha; s na prapatati; athnthapiado ghapatir durman salakayati; m may knicit spaklni karmi ktni syu iti; bhagavn ha: na tvay ghapate knicit spaklni karmi ktny api tv etasmin pradee sthitena tvay prvakn samyaksabuddhnm aya pradeo nirytita; anyasmin pradee sthitv ptaya; tena anyasmin pradee sthitv ptit; bhagavn pacgopetena svarea svayam eva jetavanam udghoayati; udghoyame jetavane jeta kumra salakayati; aho bata bhagavn mampi tatprathamatara nmodgrahaa kuryd iti; bhagavat jetasya kumrasya cetas cittam jya tatprathamata udgrahaa ktam; ida bhikavo jetavanam anthapiadasyrma iti; rutv jeta kumro 'tivbhiprasanna mama bhagavat tatprathamato nmodgrahaa ktam iti; tena prtiprmodyajtena sarveaiva tena dravyajtena bhagavato 'rthya catratnamaya dvrakohaka kritam; tath sagtakrair api sthavirai stra upanibaddham bhagavn rvasty viharati jetavane 'nthapiadasyrme iti ______________________________________________________________ Previous births of Anthapiada at the time of the seven Buddhas bhikava saayajta sarvasaayacchettra buddha bhagavanta papracchu: kutra bhadantnthapiadena ghapatinya pthivpradea prvak samyaksabuddhn nirytitaprva? iti; bhagavn ha; bhtaprva bhikava ekanavate kalpe vipy nma samyaksabuddho loka udapdi vidycaraasapanna sugato lokavid anuttara puruadamyasrathi st devamanuy buddho bhagavn; sa dvëaibhikuasahasraparivta ima pradeam anuprpta; tena khalu samayensy rvasty tiyo nma ghapatir abht; tenya pradea akroahirayasuvarenstrya rjakumrasyntikt krtv vipayina samyaksabuddhasya nirytita; tasyaivntike pravrajya sarvakleaprahd arhatva skstktam; tiyasya ghapater bhgineya tatsaparkd vipayini tathgate 'tyartham abhiprasanna; tena vipayina samyaksabuddhasya (##) keanakhastpa kritah; sa salakayati: ko 'sv upya syd yenham eta rtrau div cnvta pyeyam iti tasyntevasin samudratrasthenvabhstmaka mairatna prvtam anupreitam; tensau tasmin caitye samropita; tadanubhvd asau ta keanakhastpa div rtrau cnvta payati; tata prasdajtena praidhna kta: yathya pthivpradeo mama mtulena kumrasyntikt krtv hirayasuvarenstrya vipayina samyaksabuddhasya nirytita; evam aham imam pthivpradea hirayasuvarenstrya saptn samyaksabuddhn nirytayeyam; ya ca tem apacimaka tasyham antike pravrajya sarvakleaprahd arhatva sktkurym iti ki manyadhve bhikava? yo 'sau tasya ghapater (##) bhgineya ea evsv anthapiado ghaptis tena klena tena samayena tato 'rvg ekatriatime kalpe ikh nma sst loka utpanna prvavad yvad huddho bhagavn; sa aibhikusahasraparivra ima pradeam anuprpta; tena kyalu puna samayena puyo nma ghaptir abht; tenya pthivpradeo ardhattyn kon maibhir strya kumrasyntikn nikrya ikhina samyaksabuddhasya sarvakasaghasya nirytita; syt khalu yumka bhikavo 'nyatama sa tena klena tena samayena puyo nma grhapatir abhd iti? na khalv eva draavyam, api tv ea evsv anthapiado ghaptis tena klena tena samayena tato 'rvak tasminn evaikatriatime kalpe vivabhu nma st loka utpanna prvavad yvad buddho bhagavn; sa ëibhikusahasraparivra ima pradeam anuprpta; tena khalu samayena mghur nma ghapatir abht; tenya pradeo dvau kroau muktikbhir strya kumrasyntikn nikrya vivabhuja samyaksabuddhasya sarvakasaghasya nirytita; syt khalu yumkan bhikavo 'nyatama (##) sa tena klena tena samayena mghur mghur nma ghapatir abhd iti? na khalv eva draavyam api tv ea evsv anthapiado ghapatis tena klena tena samayena tato 'rvg asmin bhadrake kalpe krakutsundo nma st loka utpanna prvavad yvad buddho bhagavn; sa catvriadbhikusahasraparivra imam pradeam anuprpta; tena khalu samayena bhavadatto nma ghapatir abht; tenpy aya prdeo gobhi prayitv kumrasyntikn nikrya krakutsundasya samyaksabuddhasya saravakasaghasya nirytita; syt khalu yumka bhikavo 'nyatama sa tena klena tena samayena bhavadatto nma gthapatir abhd iti? na khalv eva draavyam, api tv ea evsv anthapiado ghapatis tena klena tena samayena tato 'rvg asminn eva bhadrake kalpe triadvarasahasryui prajy kanakamunir nma st loka udapdi prvavad yvad buddho bhagavn; sa triadbhikusahasraparivra ima pradeam anuprpta; tena khalu samayena bhaspatir nma ghapatir abht; tenpy aya pradea paair strya kumrasyntikn nikrya nikrya kanakamune samyaksabuddhasya sarvakasaghasya nirytit; syt khalu yumka bhikavo 'nyatama sa tena klena tena samayena bhaspatir nma ghapatir abhd iti? na khalv eva draavyam; api tv esa evsv anthapiado ghapatis tena klena tena samayena tato 'rvg asminn eva bhadrake kalpe viativarasahasryui prajy kyapo nma samyaksabuddho loka udapdi prvavad yvad buddho bhagavn: sa viatisahasraparivra ima pradeam anuprpta; tena khalu samayena ëìho nma ghapatir abht; tenpy aya pthivpradeo ardhakroa sauvarair yvair strya (##) kumrasyntikn nikrya kyapasya samyaksabuddhasya sarvakasaghasya nirytita ; syt khalu yumka bhikavo anyatama sa tena klena tena samayena ëìho nma ghapatir ahbd iti: na khalv eva draavyam, api tv ea evsv anthapiado ghapatis tena klena tena samayena (##) etarhy apy aha bhikava st loka utpannas tathgato 'rhan samyaksabuddha vidycaraasapanna sugato lokavid anuttara puruadamyaarathi st devamanuy buddho bhagavn; aham apy ardhatrayodaaataprivra ima pradeam anuprpta; etarhy apy anthapiadena ghapatin oaalgalvaktkoai sastarea sastrya jetasya kumrasyntikn nikrya mama sarvakasaghasya nirytita bhaviyati bhikavo 'ngate 'py ativarasahasryui prajy maitreyo nma st aavatyarhatkosahasraparivra ima pradeam gamiyati; tena khalu samayena sudhano nma ghapatir udbhaviyati; so 'pma pradea tri yojanni hirayasuvarenstrya kumrasyntikn nikrya maitreyasya sarvakasaghasya nirytayiyati; tasyaiva sane pravrajya sarvakleaprahd arhatva sktkariyati; syt khalu yumka bhikavo 'nyatama sa tena klena tena samayena sudhano nma ghaptir abhd iti? na khalv eva draavyam, api tv ea evsv anthapiado ghapati sudhano nma grhapatir udbhaviyati ______________________________________________________________ Anthapiada has the power to see absconded treasures, no matter whether close or far away athnthapiado ghapatir nidhn payati svmikn apy asvmikn api sthalagatn api jalagatn api ye 'pi dre ye 'py antike; smantakena abdo nista anthapiado ghaptir nidhn payati sasvmikn api asvmikn api sthalagatn api jalagatn api ye 'pi dre ye 'py antike iti; tena khalu samayena sabahuln nntrthikaramaabrhmaacarakaparivrjakn kuthalaly sanian sanipatitnm ayam evarpo 'bhd antarkathsamudhra; katamena bhavanto lakaena samanvgato 'nthapiado ghapatir nidhn payati sasvmikn apy asvmikn api sthalagatn api jalagatn api ye 'pi dre ye 'py (##) antike? tena khalu samayena upagur nma mava tasym eva paradi sanisao 'bht sanipatita; sa kathayati: alpotsuk yya bhavanto bhavantu; aha vicrya bhavatm kathayiymi yena lakaena samanvgato 'nthapiado ghapatir nidhn payati sasvmikn apy asvamikn api sthalagatn api jalagatn api ye 'pi dre ye 'py antike iti; so 'nthapiadasya ghapate cravihrnveatatpara phata phata samanubaddho yvad aparea samayennthapiado ghapatir nadym ajiravaty sntv uttra; tasya tena phena talaprahro datta; anthapiado ghapati payann eva tƫm avasthita; sa kathayati: (##) vijto 'si ghapate kntisauratyasamanvgata tvam yena nidhn payasi sasvmikn apy asvmikn api sthalagatn api jalagatn api ye 'pi dre ye 'py antike iti; tena trthynm rocitam; trtyair api vikatthamnai samantd rocitam; smantena abdo vista; athnthapiado ghapati kntisauratyasamanvgata yena nidhn payati sasvmikn apy asvmikn api sthalagatn api jalagatn api ye 'pi dre ye 'py antike iti; etat prakaraa bhikavo bhagavata rocayanti; bhagavn ha; trthyakoiatasahasrepi bhikavo na sukaram jtu yena lakaena samanvgato 'nthapiado ghapatir nidhn payati api tu ratnacitrntakoo 'nthapiado ghaptir hirayevara ca yena nidhn payati sasvmikn apy asvmikn api sthalagatn api jalagatn api ye 'pi dre ye 'py antike bhikava saayajt sarvasaayacchettra buddha bhagavanta papracchu: ki bhadnta anthapiadena ghapatin karma kta yasya karmao vipkena ratnacitrntakoo hiranyevara ca savtta? bhagavn ha: anthapiadenaiva bhikavo ghapatin karmi ktyny upacitni labdhasabhri pariatapratyayny oghavat pratyupasthitny avayabhvni; anthapiadena ghapatin karmi ktny upacitni ko 'nya pratyanubhaviyati; na bhikava karmi ktany upacitni bhye pthivdhtau vipacyante nbdhtau na tejodhtau na vyudhtv api tpttev eva skandhadhtvyataneu karmi ktni vipacyante ubhny aubhni ca: na praayanti karmy api kalpaatair api / smagr prpya kla ca phalanti khalu dehinm // (##) ______________________________________________________________ The story of the Pratyekabuddha (concerning a previous life of Anthapiada) bhtaprva bhikavo anyatarasmin karvaake ghapati prativasty ìhyo mahdhano mahbhogo vistravilapratigraho vairavaadhanasamudito vairavaadhanapratispardh; sa saprpte vasantaklasamaye sapupiteu hasakraucamayraukasrikkokilajvajvakanirghoite vanaae sntarjanena udynabhmi nirgata; asati buddhnm utpde pratyekabuddh loka utpadyante hnadnnukampak prntaayansanabhakt ekadakiy lokasya; yvad anyataro pratyekabuddho janapadacrik caras ta karvaakam anuprpta; sa tasmin udyne 'nyatarasmin pradee sthita; udynaplena puruea tasya ghapater niveditam; athmumin pradee nttm pravrajito 'vatihate iti; tasya rutv saumanasyam utpannam; bhgy aha yasya me udyne tda pravrajito 'vasthita iti prasdajtas taddaranya saprasthita; sa mahtm nirupadhieam nirvadhtu praviya parinirvta; tatas tena ghapatin suhtsabandhibndhavntarjanasahyena mahat satkrea dhypita; s (##) cit krea nirvpit; tny asthni sphaikamaye kumbhe ratnair vymirya prakiptni; tny antasthny avabhsante abda ca kurvanti; tatas tena pdayor nipatya praidhna ktam; yath tasysthni ratnamiry atyartha bhsante abda ca kurvanti evam evham anena kualamlena ratnacitrntakoa sy hirayevara ca iti ki manyadhve bhikava? yo 'sau ghapati tena klena tena samayena ea evsv anthapiado ghapati; yad anena pratyekabuddhe kr ktv praidhna kta yac ca tiyasya ghapates bhgineyena sat vipayina samyaksabuddhasya keanakhastpe avabhstmake mair ropita tasya karmao vipkena ratnacitrntrakoo hirayevara ca savtta; iti hi bhikava ekntakn karma ekntako vipka ekntauklnm ekntauklo vyatimirm vyatimira; tasmt tarhi bhikava eva ikitavyam yat (##) ki karmy apsya vyatimiri ca ekntauklev eva karmasv bhoga karaya ity eva vo bhikava ikitvyam antaroddnam tiya puya ca mghu ca bhavadatto bhaspati / ëìha ca sudatta ca sudhano bhavati pacimam // hiraya ca suvara ca maimukt ttyakam / gobhi paair yavai koir hirayena samucchrit // ______________________________________________________________ Disciplinary prescriptions yadnthapiadena ghapatin kosastarea sastrya jetasya kumrasya sakn nikrya buddhapramukhya bhikusaghya nirytita tad nndeanivsina rddh caitybhivandak rvast gacchanti; te kecid abhiprasann kathayanti: rya vayam apy ryasaghya jetavane kicid vastu krayema fr krayma? iti; bhikava kathayanti: mlyena bhmi krtv krayata; rya kiyat mlyena dyate iti; iyat hirayena; rya kuto 'smkam etvad bhavati; tathpi tu yady etasmin pradee labhmahe krayma iti etat prakaraa bhikavo bhagavata rocayanti; bhagavn ha: ghapatir avalokayitavya; yady anujnte krayitavyam iti; bhikubhir anthapiado ghapatir avalokita; sa kathayati; mmgamya rddh brhmaaghapataya saghasyrthya puyakriyvastu kurvanti anujnmi; pudgalasya kurvanti nnujnmi iti etat prakaraa bhikavo bhagavata rocayanti; bhagavn ha; tasmd anujnmi saghasyrthya krayitavyam; pudgalasyrthya dnapatir avalokayitavya; yady anujnte krayitavyam; nnujnte, na krayitavyam iti gantuk bhikava caityavandak rvastm gat; te yathsastutikay bhik sake 'vatr; anye sastutik (##) na santi te vihanyante; asym utpattau bhagavn ha: gantuknm arthya anuddia vastu sthpayitavyam iti; anyatamasmin karvaake vihra; tatra bhikavo (##) var upagata; yvat tasmin karvaake 'ntarvare bhayam utpannam; tannivsino bhikava satrast apravrit santa rvastm gat; te bhikubhi pratirmit mrgarame prativinodite kathayanti: yumanta ayansanam uddiatha iti; te 'ntarvaram iti ktv noddianti; gantuk bhikava avadhyyanti kipanti vivcayanti; katham idn yyam yumanta sthitasya eva stu sanam antardhpayatha; yady asti vo kauktya yathvddhikay prayacchata ayansanam iti; tathpi te noddianti; etat prakaraa bhikavo bhagavata rocayanti; asym utpattau bhagavn ha: tasmd anujnmi bhagikabhagnakn bhikm arthya dvity varopanyik kartavy iti; bhikavo na jnate: katha kartavy iti; bhagavn ha: traimsik pravra kartavy rvaamse tu dvity varopanyik kartavy iti; ukta bhagavat: bhagibhagnakn bhikm arthya dvity varopanyik kartavy iti yvad apare 'pi bhagibhagnak bhikava rvastm gat; etat prakaraa bhikavo bhagavata rocayanti; bhagavn ha: bhagibhagnakn may bhikavo bhikn gamya dvity varopanyik prajapt, na tty; bhagibhagnaks tu bhikava yathsastutikay virmayitavy; bhikava tn karmdna krayanti; bhagavn ha: na te karmdna krayitavy iti; bhikavas te lbham anuprayacchanti; bhagavn ha: na te lbho deyah; bhikava mialbham api nnuprayacchanti; bhagavn ha: mialbhas te no tu vastralbha iti (##) rddhai prabht vihr krit; rvastym alp bhikava var upagat; te nyaks tihanti; dnapatn paribhognvaya puya na bhavati; vtaputrai cvsyante; bhagav ha: sarve uddeavy pratyekam ekaikasya dvau traya catvro v yathpramata sarve paribhoktavy, kvacit prvhe sthtavyam, kvacin madhyhne, kvacid aparhe, kvacid rtrau vastavyam iti; bhikavas te puna karma na kurvanti pralubhyante; bhagavn ha: dnapatir utshayitavya; sa vai sapadyata ity eva kualam, no cet sapadyate sghikena pratisastartavy; na cet akyate yvat akyate tvat saskra kartavya, anye vyupekitavy iti yad bhagavata vaistrika savtta tad bahavo bhikava rvastm gat; te layane nirvihanyante; bhagavn ha: dvayos traym coddeavyam antata sarve smnyena niadanaprmikam uddeavyam udakasthlakasthnapnyabhaiajyadantakëhaptrasthna varjayitv; smc ca parasparam upacras tu smnya eva noddeavya iti ukta bhagavat; ekny arayni vkamlni nygri parvatakandaragiriguhapallapujbhyavakamanavanaprasthni (##) prntni ayansanni dhyyata, bhikava, m pramdyata, m pacd vipratisrio (##) bhta iti; rayakatvasya ca bahudh varo bhëita tad kecid bhikava rayakatva samdya araye 'dhyavasthit; te tatra corai muyante; muit santa brhmaaghapatikulebhya cvarrtha paryeim padyamn ricanty uddea pham svdhyya yoga manasikram; etat prakaraam bhikavo bhagavata rocayanti; asym utpattau bhagavn ha: rayakn bhikm arthya vastu sthpayitavyam iti; ukta bhagavat: rayakn bhikm arthya vastu sthpayitavyam iti; bhikava aprake sthpayanti; rayako bhiku ptracvara sthpayitv dvra baddhv tìakam dya prakrnta; anayem rayakn bhikm vighto jta; bhagavn ha: prake sthne rayakn bhik vastu sthpayitavyam iti; upanandasynyatamena ghapatin vihra krita; sa tatra na prativasati; yo bhikur gantuka gacchati tasmai vastu dadti lbha tv tman ghti; yvad anyatamas traicvariko bhikur gata; tensau vihro da nya; sa pcchati, kasyya vihra iti; bhikava kathayanti: upanandasya bhiko; sa tena gatv ycita; sa kathayati: aya vihra, prativasa; yo 'tra lbha sa mama iti; tatrvasthita; tensau vihro na kadcit sama, na sukumr gomayakr na datt; yvad asau tasmd vihrd apakrnta; anyo bhikur gata; so 'py upanandasya sakd ycitv tasmin vihre 'vasthita; payati ta vihra sakraparipram; tensau sama sakra chorayitv samrjan ghtvaiva sakrakuasampe 'vasthita, yvad anyatamena bhiku da; sa kathayati: yuman ki tva samrjanvyagrahasta evvatihase, neya samrjan sthpyata? iti; sa kathayati: ko 'py atra hastaraksthita, tena na kadcit samrjanpadam api dattam iti; sa kathayati: amuko 'tra traicvariko (##) bhikur avasthita iti; yvat tensau piaptam aat da uplabdha ca; sa kathayati: upanando lbha ghti aha tasya vihra odhaymi? iti; etat prakaraa bhikavo bhagavata rocayanti; asym utpattau bhagavn ha: yo lbha ghti tena vihra samravya iti ukta bhagavat: abhyattaklagatn dnapatnm nmn daki deavy iti; saghasthaviro 'bhyattaklagatn dnapatnm arthya gth bhëate; anyatama ca ghapatir vihram gata; tensau ruta; dakim diat; sa tasya sakam upasakrnta kathayati: rya yady aha vihra kraymi mampi nmn dakim uddiasi iti; sa kathayati: kraya suv dimi iti; yvat tena ghapatin vihra krita; tatrnena na kicid datta; sa nya evvasthita; yvat tena ghapatin da; sa vihram gamya kathayati: rya madyo vihra nya avasthita, na tatra kacid bhiku prativasati iti; saghasthavira kathayati: bhadramukha utsvedya; sa ghapati kathayati: rya ƫare jagale krita, katha utsvedyo bhavati? ghapate (##) nham etat sadhya kathaymi api tu tatra lbho nsti iti; sa kathayati: rya idn yo madye vihre prativasati tam aha paencchdaymi; iti lbho labhyate iti upanandena anuprvea svabhga iva udghta; so 'nyatraiva prativasati; sa nyas tihati, yvad anyatama piaptiko caitybhivandaka rvastm gata; tensau vihra nyo da; sa bhikn pcchati; kasyya vihra iti; tai samkhytam: sghiko 'ya vihra ki tpanandasya bhikor uddia iti; sa upanandasya sakam upasakrnta: tavoddio 'ya vihro 'tra tihmi iti; sa kathayati: eva kuruva iti; sa tatrvasthita; sa piaptiko dako 'nalasa; tensau pratidinam upaliptasama kriyate; pacnuas samarjane; tmana citta prasdati; parasya citta (##) prasdati; devat ttamanaso bhavanti; prsdikasavartanya kualamlam upacinoti; kyasya bhedt sugato svargaloke devepapadyata iti; ye ta vihram upaliptasama payanti te tasya ghapater gatv rocayanti; sa rutv prmodyam utpdayati; yvad aparea samayena svayam evgata payati tathaiva ta vihram upaliptasamam; so 'bhiprasanna; tensau piaptika paencchdita; upanandena rutam; sa tvaritatvarita gata kathayati; piaptika mamya vihra uddia, prayaccha me paakam iti; piaptika salakayati: lbhtmako 'ya yadi na dsymi tathpy aya bald grahūyati m ca vihrn niksayiyati iti; tena tasya samarpita iti; etat prakaraa bhikavo bhagavata rocayanti; asym utpattau bhagavn ha: yasya prasanna prasanndhikra karoti tasyaiva sa; upanandasya tu vriko lbha iti guapriyo loka prapŬya prapŬytmna sa putradra ca; guavadbhyo dnam anuprayacchanti rddh brhmaaghapataya; rayakn bhikn upanimantrya bhojayanti; rayakn bhikm antarghe bhoktu gatnm adattdyikair vihr muyante; bhagavn ha: dvra baddhv kucikm dya prakramitavyam iti; cor adattdyik pratikucikay muanti; bhagann ha: rakaka bhiku sthpayitv gantavyam; tasya piakenvighta kartavya iti; adattdyik anya bhiku ghtv gacchanti; sa kathayati: muca dvram iti; bhagavn ha; saj kartavy sajvaro nirjvara iti; yadi kathayati sajvara iti na moktavyam; atha kathayati nirjvara iti moktavyam; api tv rayakena bhiku ardhakh upasthpayitavy iti; ukta bhagavat: rayakena bhiku ardhakh upasthpayitavy iti; bhikavo na jnte ked ardhakh iti; bhagavn ha: kukkuro bhikavo ardhakh tasya ptraea dtavyam; rayakair bhikubhir kukkur upasthpit; te stpgaa vihra ca nakharikbhir upalikhanti uccraprasrvea nayanti; bhagavn ha: kukkurapoakasyha bhikavo (##) bhikor samudcrikn dharmn prajpaymi, (##) kukkurapoakena bhiku klyam evotthya stpgaa vihra ca pratyavekitavya yan nakharikbhir upalikhita tat sama kartavyam; uccraprasrva chorayitavya, kukkurapoako bhikur yathprajaptn samudcrikn dharmn asamdya vartate, stisro vartate ______________________________________________________________ Upananda's misdemeanours yumn upanando 'nyatamasmin vihre saghasthavira, yvat tatrnyatama saghasthavira gata; upananda salakayati: may nmeha vihre saghasthavirea bhtv dvityasthavirea bhavitavyam; gacchmy anya vihram iti; so 'nya vihra gata; tato vihrd asau gata; tasmin yo dvityasthavirasya lbha sa saghasthavirasya; sa salakayati: ihpi me eva lbha iti; tatrpi me sa eva lbha, ki vin prayojanena saghasthaviratva karomi iti; sa punas tvaritatvaritam eva vihra saprasthita; ardhoddiaayansane vihra pravia; sa kathayati: yathvddhikay vihram uddia iti; bhikavo 'tikrnta iti ktv noddianti; upananda kathayati: yumanta ki tihata eva stu sanam antardhpayata, yathvddhikay uddiata vihra iti; etat prakaraa bhikavo bhagavata rocayanti; bhagavn ha: ya saghikena v staupikena v karayena gato bhavati tasya ayansana yathvddhikay uddeavyam, anyatra yathgaty iti (##) upananda atilobhena dvayor vihrayor var upagata ubhayavaihrika lbha lapsayata iti sa vttsu varsu lbha prrthayate naitasmin labhyate npy aparasmin; ayansanodddeakn bhikn paribhëata; etat prakaraam bhikavo bhagavata rocayanti; bhagavn ha: varoito 'sau deyo 'sya lbha iti; bhikava ubhayavihrbhym api prayacchanti; bhagavn ha: na tatrobhayavihrbhy dtavyam; ekasmt prayacchanti; anye bhikavo 'vadhyyanti kipanti vivcayanti: uhayavihrayor varoita kimartham ekasamd dyate iti; etat prakaraa bhikavo bhagavata rocayanti; bhagavn ha: ubhayavihrbhym apy ardhrdha deyam, na ca punar bhiku dvayor vihrayor upagantavya; upagacchati, stisro bhavati anyatamena ghapatin dvau vihrau kritau, eka rayakn, divtyo grmntiknm; caritam tasya ghapter varoitasya bhikusaghasya ekaika bhiku paencchdayitum; sa paakn dya rayakn vihra saprasthita; upanandena rutam; rayake vihre lbho dyate iti; tena nandasya sadiam; yady atra lbho dyate tad grahūyasi ity uktv sa tvarama rayaka vihra saprasthita; tena ghapatin da; sa salakayati: ydo 'sya padoddhta; gato 'yam rayaka vihram, kim atra prptaklam, ihaiva tvat grmntikavihre dadmi; pact tatra dsymi iti; sa pratinivartya paak crayitum rabdha; nandena hasta prasrita; ghapatin paako datta; bhya prasrayati; ghapati kathayati: rya dattas te paaka, ki bhya prasrayasi iti; sa kathayati: (##) ghapate upanandas tava vihre varoita tasya santaka prrthaymi iti; ghapti kathayati: rya svahastena bhagavata dna praastam, svahastenaiva dsymi iti; sa lajjitas tƫm avasthita; upananda salakayati: cirayaty asau ghapati, grmntika gamiymi iti viditv grmntikavihra (##) gata nanda pcchati; rya ghto madya paaka? tena yathvtta samkhytam; ghapatir apy anyena path rayaka vihram gatv patk crayitv praknta; upananda punar rayaka vihra pradhvita, yvat paak crit; sa ubhayavihrayor apy atilobhena lbht paribhraa; sa ocati klmyati paridevate bhikava saayajt sarvaaayacchettra buddha bhagavanta papracchu: paya bhadanta upananda atilobhena paakt paribhraah; bhagavn ha: na bhikava etarhi yathtte 'py adhvany anena atilobht bhaktaccheda kta; tac chryatm ______________________________________________________________ The story of the dog vhich was too greedy (being a previous birth of Upananda) bhtaprva bhikavo nady ubhayakle dvau vihrau, eka saghalbhiknm, dvityo piaptiknm; yvad anyatama kukkura gaabdapratisaved; sa gaabda rutv saghalbhikn vihra gacchati; tasya te bhikava ptraea prayacchanti; sa ta paribhujya piaptikn vihra gacchati, tatrpi ptraea bhuktv yathea gacchati; yvad aparea samayena piaptiknm aupapdukn lbha sapanna; tais snukla ga datt; sa gakukkura gaabda rutv nadm uttartum rabdha; madhya gatasysya saghalbhikn vihre ga datt; sa bhagnotsho pratinivartitum rabdha; srotas dram Ƭha ubhayaparibhraa ki manyadhve bhikava? yo 'sau gakukkura tena klena tena samayena ea evsv upananda; tadpy ayam atilobhena ubhayaparibhraah; etarhy apy atilobhena ubhayaparibhraa; tasmt tarhi bhikavo na bhiku atilobha kartavya; karoti, stisro bhavati (##) uddnam kalaho glnaparypti rtrikla ca kiu / vkasthailadvala bhjakn ca savti // ______________________________________________________________ Precautions to take against quarrelsome monks yumn uplir buddha bhagavanta pcchati; yathpitad bhikava ӭvanti bhikava gacchanti kalahakrak bhaanakrak vigrahakrak vivdakrak dhikaraik te 'sm codayiyanti smrayiyanti alajjitena v vaitarikea v iti; tai te katha pratipattavyam? naivsikair upli bhikubhi kalahakrikn bhikn gacchata rutv traya ayansanoddeak kartavy, a ayansanagrhak; traya ayansanoddeak katame? haimantiko graimiko vraka ca; a ayansanagrhak katame? sarvo vihra uddeavya sarvo vihrasmantaka sarva parigaa sarva parigaasmantaka sarva rma sarva rmasmantaka: yadi kathayati vihram uddiata iti vaktavyam uddio 'yam, vihrasmantakam uddiata eo 'py udddia, parigaam uddiata eo (##) 'py uddia parigaasmantakam uddiata eo 'py uddia, rmam uddiata eo 'py uddia, rmasmantakam uddiata eo 'py uddia; te alayan apratihit kacid doa janayiyanti; tata pacd gatavegai gatapratyarthikai gatapratyamitrai yathvddhikay (##) ayansanam uddeavyam; ukta bhagavat: yathvddhikay ayansanam uddeavyam iti ______________________________________________________________ The care of the sick monks and Upananda's mischief again yvad eko bhikur glna; tasya vddhataraka bhikur agata; yathvddhikay tatsantaka layanam uddiam; sa sarvanavakia; tasynyalayana na prpadyate; sa tena bhikubhihita; yuman mamaital layanam uddiam, nirgaccha iti; sa kathayati: glno 'ham, yvat svastbhavmi; nihur asau bhiku; sa tena pukariy niksya sthpita; yvad brhmaaghapatayo vihram gat; draukmais tair asau bhikur da; te kathayanti: ry kim aya bhiku klagata? bhadramukh, nyam klagata; atha kasmd atra sthpita? asya vddhatarako bhjikur gata, etatsantaka layana tasyoddiam; tenya niksyeha sthpita; ry vayam grik santo 'nurakaay glnaghn na niksayma, yya pravrajit, kruika ca yumka st, tat katha glna niksayatha? te 'vadhyyanti kipanti vivcayanti; etat prakaraa bhikavo bhagavata rocayanti; asym utpattau bhagavn ha: tasmt tarhi bhikavo glnasya bhikor vastuparihro dtavya iti; ukta bhagavat: glnasya bhikor vastuparihro deya iti yuman upananda hum iti ktv tƫm avasthita; yvad abhir saptabhir v divasai ayansanam uddekyati iti pde vraapaaka baddhvvasthita; ayansanoddeakair bhikubhir glna iti ktv tatsantaka layana uddiam; sa uddieu ayansaneu vraapaaka muktvvasthita; tatas sa glnvalokakair bhikubhir pa ki sthavirasya pda svasthbhta iti; sa kathayati: nnkta bhagavat sarvasaskr anity iti; tat ki mama (##) vydhir nityo bhaviyati? te kathayanti: ghra sthavira svasthbhta, ha kalpaglna iti; sa kathayati: kim icchatha m jralayane prakeptum iti; alpth bhikavo 'vadhyyanti kipanti vivcayanti: katham idn bhikava agln eva vastuparihra svkurvanti? etat prakaraam bhikavo bhagavata rocayanti; asym utpattau bhagavn ha: tasmt tarhi bhikavo kalpaglnasya vastuparihro 'deya, npi tena svkartavya, karoti, stisro bhavati ______________________________________________________________ The various blessings of the men who master the vinaya: the six pentads pacikn pioddnam purakta ca sva lam asasaktam athpica / lokajt utpattir ntaryikam eva ca // patti pacima ktv pioddnasamuddhtam / antaroddnam puraktyam apara ca cbhyantara ca parem / bahujanahitya ktv pratham bhavati pacik // bhagavat stra (##) mtk ca devamanuyeu pratihpite, stra ngeu; vinayas tu gambhro gambhrvabhso durdo duravabodho bahusadhir lokkarapratisayukta; bhikavo vinaya gambhratvt bahusadhikatvt lokkarapratisayuktatvc ca notsahante pahitum; dharmat cai yengena sana parihyate tasya buddh bhagavanto 'tyartha varam bhëante; tatra bhagavn bhikn mantrayate sma; paca me bhikavo nuas vinayadharapudgale; katame paca? puraskto bhavati catas paradm: (##) aparpratibaddhsya bhavaty avavdnusan; attngatapratyutpannn samyaksabuddhnm abhyantarakoadharo bhavati; pare ramaabrhmanm mrdhna sdya tihati; bahujanahitya bahujanasukhya ca pratipanno bhavati saddharmasthitaye antaroddnam svalam abhigamana kauktya virada ca / saha dharmea ktv dvity bhavati pacik // apre pacnuas vinayadhare pudgale; katame paca? svo 'sya laskandha sugupto bhavati sugopita; abhigamanyo bhavati catas paradm; kauktyaprastn pudgaln pratiaraabhto bhavati; virad saghamadhye viharati; pratyarthina svasaddharme ghti antaroddnam asasaktam arthanicaya ikpadny athpi / cstv lokadvaya caiva tty bhavati pacik // apare pacnuas vinayadhare pudgale; katame paca? asasaktam artham uddharati; suvinicito bhavati arthavinicaye; ikpadny asya sughtni bhavanti; lokajtena cetas bahula viharati; pacimy janaty loka karoti uddnam lokbhsaprabhsa ca alpotsuko 'nyakena ca / apare pacnuas vinayadhare pudgale; katame paca? lokajt (##) me dik khyti avabhsajt prabhsajt, alpotsuko 'ha tasy dii viharmi, any ca me dik khyti yasy dii vinayadhara pudgala prativasati uddnam utpattir atha prajaptir anuprajaptir eva ca / pratikepo 'bhyanuj ca saiva pacam pacik // apare pacnuas vinayadhare pudgale; kathame paca? uptatti jnti, prajaptim jnti, anuprajapti jnti, pratikepa jnti, abhyanuj jnti uddnam ................................... ................................... apare pacnuas vinayadhare pudgale; katame paca? antaryika jnti, anantaryik jnti, avavadati, anusti; pratibalo bhavati srdhavihryantevsikn niraya grhayitum uddnam .................................. .................................. apare pacnuas vianayadhare pudgale; katame paca? patti jnti, anpatti jnti, gurv jnti, prtimokastroddeo 'sya vistareoddio bhavati (##) ______________________________________________________________ Uplin is the foremost amidst them who master and know the Vinaya. The teaching of the Vinaya bhagavat vinayasya varo bhëita iti sthavirasthavir bhikava sotsh vinaya pahitum rahdh; tena khalu samayenyumn upl agro 'bhd vinayanidnasamutpattikualnm; sthavirasthavir bhikavo vinaya paryavpnuvanti iti satktyoddeum rabdha; sa utpuko jta klako durbalako mlno prptakya; jnak pcchak (##) buddh bhagavanta, jnanta pcchanti, ajnanto na pcchanti, kle pcchanti, kltikrnta na pcchanti, arthopasahita pcchanti, anarthopasahita na pcchanti; setusamudghto buddhnm bhagavatm anarthopasahity pcchym; tatra klaj buddh bhagavanta arthopasahity pccchym; pcchati buddho bhagavn yumantam nanda: kasmd nanda upl bhikur utptpuka klako durbalako mlno prptakya iti; sa kathayati: bhagavat vinayasya varo bhëita yat ktv sthavirasthavir bhikava sotsh vinaya pahitum rabdh; yumn upl sthavirasthavir bhikava sagaurav vinayam paryavpnuvanti iti satktyoddeum rabdha; tensv utptpuka klako durbalako mlno prptakya iti; asym utpattau bhagavn ha: uddeadyakasyha bhikavo bhikor samudcrikn dharmn prajpaymi; uddeadyaken bhiku caturbhir ryapathair uddeo dtavya; cakramyamena tihat niannena nipannena ca; uddeagrhakena bhiku tbhir ryapathair uddeo grahtavya; uddeagrhako bhikur uddeadyakasya bhiko sacet ckramyamasygacchati navaka (##) ca bhavati tena smc ktv dhtusmya pv kyam avanmya jukacittena sagauravea padaparihikay uddeo grahtavya; atha vddhatarako bhavati, tena dhtusmya pv kyam avanmya jukacittena sagauravea padaparihikag uddeo grahtavya; sacet tihata gacchati navaka ca bhavati tena smc ktv dhtusmya pv utkuukena ktv ncatarake v sane niadya jukacittena sagauraveoddeo grahtavya; atha vddho bhavati tena dhtusmya pv utkuukena sthitv ncatarake v sane niadya jukacittena sagauravea uddeo grahtavya; yath tihata eva niaasya nipannasya ca yojayitavyam: uddeadyakena bhiku svabhyasta suparicita nisadhigdha ca ktv uddeo dtavya; uddeagrhakenpi suparipam sdghta nisadigdha ca ktv uddeo grahtavya; uddeadyako bhikur uddeagrhaka ca yathprajaptn samudcrikn dharmn na samdya vartate, stisro bhavati ______________________________________________________________ The mischief of the Six Monks avargik bhikavo janapadacrik caranto rtrau vihra saprpt yathasastutikay bhikubhi pratimit; te kathayanti: yumanta ki tihatha ayansanoddeaka abdayata; te kathayanti: kimartham? ayansanam uddeum; te kathayanti: ayansana sukha svapt prabhty rajanym uddiyayiyatha iti; te paryavasthit kathayanti: yya tihata eva stu sanam antardhpayata; yady asti kauktyam uddiata yathvddihikay (##) ayansanam; vgbalinas te; ayansanoddeakena satrastenoddiam; avargik vddhnte ayansana ghtv ayit; yvan navak uddiyante tvat prabht rajan; avargik laghv laghv evotthya kathayanti: yumanto ghta ayansanam (##), gacchma iti; te bhikubhir ucyante: yumanto yumbhir ekartrasyrthya ktsn rtri bhikusagho vihehita aho bata yyam ihaiva tihata; te kathayanti: nandopananda rvastm gacchma savtal eta iti ktv prakrnt; etat prakaraa bhikavo bhagavata rocayanti; asym utpattau bhagavn ha: tasmt tarhi bhikavo na rtrau ayansanam uddeavyam; yadi rtrv gacchanti yathsastutikay pratirmayitavy ______________________________________________________________ Disciplinary prescriptions janapadd bhiku caityavandaka rvastm gata; sa tatrgocarakuala klyam evotthya bhagavatsakam upasakrnta bhagavata pdbhivandana ktv sthavirasthavir ca bhik rvast piya prvikat; tasya piya carata prptavel; tatraiva kuyamlam niritya bhaktaktya kartum rabdha; anthapiada ca tena path caitybhivandaka saprasthita; sa tena da ukta ca: rya samantaprsdike sane pravrajya kim rik karoi iti; sa kathayati: yuman ktrrik, na payasi velm sannm iti; sa kathayati: madya gha kasmn na gata iti; ki nma tvam; anthapiada; asti may ruta teu (##) teu strev anthapiado ghapatir anthapiado ghapatir iti, nham tv jne npi gham; anthapiado ghapati salakayati: apraktijo 'ya bhikur drgata, dhruva na m vetti npi mama gham; kim atra prptakla bhagavantam lokaymi yvac ca rvast yvac ca jetavanam atrntart parikramaak kraymi iti viditv yena bhagavs tenopasakrnta; upasakramya bhagavata pdau iras vanditv eknte niaa; ekntaniao 'nthapiado ghapatir bvhagavantam idam avocat: gantuk bhadanta bhikava agocarakual piaptam aanta kltikramatay kuyamla niritya bhaktaktya kurvanti; araddh anengenryakn dhvasayisyanti; tad yadi bhagavn anujnyd aha yvac ca rvast yvac ca jetavana atrntart parikramaak krayeyam iti; yasya yatra vel bhaviyati sa tatra piapta paribhokyate iti; bhagavn ha: tasmd ghapate 'nujnmi kraya iti; tena yvac ca rvast yvac ca jetavanam atrntart parikramaak krit; yasya bhikor yatra vel bhavati sa tatra bhaktaktya karoti apare bhik pnyavighto bhavati; anthapiadena ghapatin tatra kpa krita trikaukasya triphaly ca akaabhra utkipta; tat pnya svdu sapanna sarvalokaprakhytam; janakya rutv gata; bhikavo vrayanti; rvastnivsina: ry vaya yumka sarvopakaraai pratyupasthita, yya sarvalokasdhraam pnya vrayatha iti; etat prakaraa bhikavo bhagavata rocayanti; bhagavn ha: na nivrayitavy iti; mtgrmo bhik pnya ycate; bhikavo nnuprayacchanti; (##) bhagavn ha: dtavyam; ukta bhagavat: mtgrma samantapa mrabandhanam iti; bhikava pnyam anuprayacchanto mtgrme sarajyante; yvad anyatar str rpayauvanasapann taruakasya bhikor antike 'tyartham avekvat (##) tat pnya ycate; yo 'pi tasym avekvn pratibandhacitta; nivryamo 'py acchinnadhray dadti eva spi nirkate, pibati, bata pnya viamam gatam, klagat; akprth bhikavo 'vadhyyanti kipanti vivcayanti; etat prakaraa bhikavo bhagavata rocayanti; asym utpattau bhagavn ha: y strr bhikor antike avekvat bhavati pratibaddhacitt bhavati tasy svaya na dtavyam; na ca mtgrmasya acchinnay dhray pnya dtavyam; antarntar vridhr cchettavy vaktavy v ajali prayitv piba iti, anyath stisra tena khalu samayena ye 'grapiapta jetavane pratipdayanti te tatraiva dtum rabdh; avargikai rutam; te parikramaik gatvvasthit; yena nyate agarapiaptas ta pcchanti; yadi pyaso bhavati ptram upanmayanti; atha pnyapey bhavati, kathayanti: mahardhika sagha, sagha sa mahnubhva, saghynuprayacchata, eva khaakhdyakdi yojayitavyam; alprth bhikavo 'vadhyyanti kipanti vivcayanti; etat prakaraam bhikavo bhagavata rocayanti; asym utpattau bhagavn ha: na bhiku parakye lbhe sanipatitavyam: sanipatati, stisro bhavati; ukta bhagavat: na bhiku parakye lbhe sanipatitavyam iti bhikava kenacit karayena vihrntara gacchanti; te tatra gatn vel sann bhavati; kauktyn na paribhujate; etat prakaraam bhikavo bhagavata rocayanti; asym utpattau bhagavn ha: sacintya na gantavyam anyath gatn yadi vel bhavati bhoktavyam, ntra kaukrtya karayam iti (##) sakcchra klo vartate; bhikavo vihrntara gat; te tatra bhikn bhujn dv punar kkante bhoktum; kauktyn na paribhujante; etat prakaraa bhikavo bhagavata rocayanti; asym utpattau bhagavn ha; yan na ghta prvavihre tac ced aparimita cryate grahtavyam; atha bhikuprmya kta bhavati na grahtavyam; ghti, stisro bhavati ______________________________________________________________ Nefarious doings of the monks Avaka and Punarvasuka atha bhagavn kiu janapadeu crikn caran kigirim anuprpta; tena khalu samayena kigirv avakapunarvasukau bhik prativasata; tbhy ruta: bhagavn kiu janapadeu crik caritv ihgamiyati srdha bhikusaghena iti; rutv ca puna salakayata: bhikavo 'smn stu sanidhau codayiyanti smrayiyanti alajjitena v vaitarikea v; yan nu vaya bhagavato 'rthya mahallaka vihra sthpayitv bhikn rabhya trn ayansanoddeakn krayema, a ayansanagrhakn; traya ayansanoddeal katame? haimantiko graimiko (##) varika ca; a ayansanagrahak katame? sarvo vihra uddeavya, sarvo vihrasmantaka, sarva parigaa, sarva parigaasmantaka, sarva rma sarva rmasmantaka; yadi kathayanti vihram uddiateti vaktavy uddio 'yam; parigaam uddiata eoddia; vihrasmantakam uddiata eo 'py uddia; rmam uddiata eo 'py uddia; rmasmantakam uddiata eo 'py uddia; te alayan apratihit nsmn codayiyanti smrayiyanti alajjitena v vaitarikea v; tbhy traya ayansanoddeak krit, ayansanagrhak; (##) yvad bhagavn kigirim anuprpta; tbhy bhagavata prvakalpita eva vihra; bhikava kathayanti: yumantau ayansanam uddiat vihra ca; kathayata: prvoddiako vihra; parigaam uddiata; so 'py uddia; vihrasmantakam uddiata; so 'py uddia; parigaasmantakam uddiata; so 'py uddiaka; rmam uddiata; so 'py uddiaka; rmasmantakam uddiata; so 'py uddiaka; yatas tau sarvvasthau noddiata tato 'nte rmasyoccaabdo mahabdo jta; jnak pcchak buddh bhagavanto jnanta pcchanti, ajnanto na pcchanti; kle pcchanti; kltikrnta na pcchanti, arthopasahita pcchanti, anarthopasahita na pcchanti, setusamudghto buddhn bhagavatm anarthopasahity pcchy; tatra klaj buddh bhagavanta arthopasahity pcchym; pcchati buddho bhagavn yumantan nandam; kim ea nanda ante rmasya uccaabdo mahabdo jta mahjanakyasya ca nirghoa? sa kathayati: avakapunarvasukbhym bhikbhy bhikn rabhy traya ayansanoddeak kt, a ayansanagrhak; bhikava ayansana na labhante; tenyam ante rmasya uccaabdo mahabdo mahjanakyasya ca nirghoa; bhagavn ha: kalahakrakn nanda may bhikn sadhya traya ayansanoddeak a ayansanagrhak kt, no 'tra praktisthaknm; tasmn na bhikubhi praktisthakn bhikn rabhya traya ayansanoddeak kartavy a ayansanagrhak; kurvanti, stisr bhavanti ______________________________________________________________ The mischief of the Six Monks again bhagavn koaleu janapadeu crikn caran anyatarasmin agrmake 'rayyatane rtrivsam upagata srdha bhikusaghena; avargikair bhagavato 'rthya eka obhanavka sthpayitv (##) anye obhanavk tman ght; sthavirasthavir bhik koaravk prpt; rj prasenajit koalena rutam; sa caturagena balakyena pratyudgata; sa bhagavata pdbhivandana ktv sthavirasthavirn paryeate; yvat payati avargikn obhaneu vkesv avasthpitn; sthavirasthavirn koaravkeu; sa hum iti ktv yena bhagavs tenopasakrnta; upasakramya bhagavata pdau iras vanditvaiknte niaa; ekntaniao rj prasenajit koalo (##) bhagavantam idam avocat: aham asmi bhadanta rj katriyo mrdhbhiikta prabhu sarvaviayodbhavn ratnnm; sarva pratavastu tan mama; yad avaiam yathrha tad devn kumrm amtynm baabalgrasya; bhagavn apy uttaro dharmarj, ryakauinyariputramaudgalyyanakyaparevataprabhtayo mahrvak koaravkev avasthit; avargiks tu obhanavkeu; aho bata bhagavn vkn api yathvddhikay prajapayed anukampm dya iti; adhivsayati bhagavn rja prasenajita koalasya tƫbhvena; atha rj prasenajit koalo bhagavatas tƫbhvendhivsan viditv bhagavata pdau iras vanditv utthysnt prakrnta; asym utpattau bhagavn ha: tasmt tarhi bhikavo vk api yathvddhikay uddeavy sthailny api dvalny api iti; ukta bhagavat: vk api yathvddhikay uddeavy sthailni dvalny api iti bhikava svayam evoddianti; bhagavn ha: vihroddeako bhiku samantavya; bhikavo 'vieea samanyante; bhagavn ha: pacabhir dharmai samanvgato vihroddeako bhikur asamato na samantavya, samata cvakayitavya; katamai pacabhi? chandd gacchati dven mohd bhayd gacchati uddinuddiavihra na jnti; ebhi pacabhir dharmai samanvgata vihroddeako 'samato na samantavya, samata cvakayitavya; (##) pacabhis tu dharmai samanvgato vihroddeaka asamata samantavya, samata ca nvakayitavya; katamai pacabhi? na chandd gacchati na dven na bhayn na mohd gacchati uddinudhia ca jnti; ebhi pacabhir dharmai samanvgato vihroddeaka asamata ca samantavya, samata ca nvakayitavya eva ca puna samantavya: ayansanaprajapti ktv gam koya phavcikay bhikn samanuyujya sarvasaghe saniae sanipatite prvavad yvad utshayitavya; utsahase tvam evanm saghasya vihrn uddeum iti; saced utsahate tena vaktavyam utsahe iti; tata pacd ekena bhiku japti ktv karma kartavyam; ӭotu bhadant sagha, aya evanm vihroddeako bhikur utsahate saghasya vihrn uddeum; sacet saghasya prptakla kameta, anujnya sagho yat sagha evanmna vihroddeakam samanyeta ity e jpti; karma kartavyam; ӭotu bhadant sagha, ayam evanm vihroddeako bhiku utsahate saghasya vihrn uddeum tat sagha evanmna vihroddeaka bhiku samanyate; yem yumatm kamate evanmna vihroddeaka bhiku samantum tet tƫm; na kamate, bhëant; samata saghena evanm vihroddeako bhiku; kntam anujta saghena yasmt tƫm; evam etad dhraymi; yath vihroddeaka eva bhaktoddeaka yavgcrada khdyakabhjaka yatkiciccraka bhagopaka cvaragopaka cvarabhjaka varigopaka varbhjaka preaka; pacabhir (##) dharmai samanvgata prsdavriko bhikur asamato na samantavya, samnta cvakayitavya; katamai pacabhi? chandd gacchati dven mohd bhayd gacchati, prsdikprsdika ca na jnt; pacabhis tu dharmai samanvgata prsdavriko bhikur asamata samantavya, samata cnavakayitavya; katamai pacabhi? na chandd gacchati, na dven na mohn na bhayd gacchati prsdikprsdika ca jnti uddnam vihrabhaktoddeako yavgkhdyakena ca / yatkicid bhaagopaka cvaradvayam eva ca // var ca gopa ca bhjaka preakas tath / prsdavrika caiva pudgal dvda smt // ayansanavastu samptam ******************************************************************************* Index of the English titles in the ayansanavastu: Old monks are entitled to veneration Old house-holders, etc., are not entitled to veneration4 The story of the francoline, the hare, the monkey and the elephant The Buddha eulogises the order by age The institution of vihras The story of Anthapiada: his birth and wonders Anthapiada invites the Buddha Anthapiada invites the Buddha to rvast riputra leaves for rvasti Obstruction by Trthyas Tthyas and riputra contest Defeat of the Tthyas Conversion of the Tthyas Construction of the Vihras Messenger to Buddha Buddha arrives to rvast Effects felt following Buddha's arrival The Jetavana Previous births of Anthapiada at the time of the seven Buddhas Anthapiada has the power to see absconded treasures, no matter whether close or far away The story of the Pratyekabuddha (concerning a previous life of Anthapiada) Disciplinary presciptions Upananda's misdemeanours The story of the dog which was too greedy (being a previous birth of Upananda) Precautions to take against quarrelsome monks The care fo the sick monks and Upananda's mischief again The various blessings of the men who master the Vinaya: the six pentads Upli is the foremost amidst them who master and know the Vinaya. The teaching of the Vinaya. The teaching of the Vinaya The mischief of the Six Monks Disciplinary presciptions Nefarious doings of the monks Avaka and Punarvasuka The mischief of the Six Monks again