Posadhasthapanavastu of the Vinayavastvagama of the Mulasarvastivadin (= Vastu 14 of the Vinayavastu) Based on the edition by N. Dutt: Gilgit Manuscript, vol. III: Målasarvàstivàdavinayavastu, part 3 (Srinagar 1943), pp. 105-117: Poùadhasthàpanavastu (second edition: Delhi 1984). Input by Klaus Wille, G”ttingen ABBREVIATIONS: GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959Ä1974 (øata-Piñaka Series 10). (The Vinayavastu manuscript is reproduced in vol. 6) [repr. in 3 parts Delhi 1995. (The Vinayavastu manuscript is reproduced in vol. 2)] MSV III = Gilgit Manuscript, ed. N. Dutt, vol. III, part 3, Srinagar 1943. #<...># = BOLD for references %<...>% = ITALICS for restored passages ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (##) पोषधस्थापनवस्तु (##) %% अशुद्धपोषधाद् भिक्षुर् मौद्गल्यायणेन नाशितः । ततः शास्त्राणि विगर्हित्वा संघेन पृष्टः पोषधः ॥ एषा उद्दानगाथा चंपायां पोषधसूत्रे विस्तरेण । तच् च पोषधसूत्रं मध्यमागमे संगीतनिपाते पठ्यते ॥ उद्दानम्* / चोदनात् स्मारणाच् चैव अवकाशो ऽवचनीयतः । अववादः प्रस्थापनं पोषधश् च प्रवारणा ॥ उक्तं भगवता संघस्थविरेण त्व् अर्धमासं प्रातिमोक्षसूत्रोद्देश उद्देष्टव्य इति । उपधिवारिकः संघस्थविरस्य पुरस्तात् स्थित्वा कथयति । स्थविर प्रातिमोक्षसूत्रोद्देशम् उद्दिशेति । स कथयति । आयुष्मन् न (#<312r1 = GBM 6.936>#) शुद्धा तावद् भिक्षुपर्षत्* / को ऽत्र स्थविरेणापरिशुद्धो दृष्टः । त्वम् एव तावत्* / कथम् अहं स्थविरेण दृष्टः । दिव्येन चक्षुषा । हन्तेदानीं नष्टाः स्मः । यत्र भिक्षवो दिव्येन चक्षुषा दृष्ट्वा चोदयन्ति स्मारयन्ति । इत्य् एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । असंव्यवहार्यं भिक्षवो दिव्यचक्षुः । तस्मान् न भिक्षुणा दिव्येन चक्षुषा दृष्ट्वा भिक्षुश् चोदयितव्यः स्मारयितव्यः । भिक्षुर् दिव्येन चक्षुषा दृष्ट्वा भिक्षुं चोदयति स्मारयति सातिसारो भवति । यथा दिव्येन चक्षुषा एवं दिव्येन श्रोत्रेण । पुनर् अप्य् असाव् उपधिवारिकः संघस्थविरस्य पुरस्तात् स्थित्वा कथयति । स्थविर प्रातिमोक्षसूत्रोद्देशम् उद्दिशेति । स कथयति । (##) आयुष्मन्न् अपरिशुद्धा तावद् भिक्षुपर्षत्* / स्थविर को ऽत्रापरिशुद्धः । त्वम् एव तावत्* / स्थविर कथम् नाम त्वया संघमध्ये मम शिरसि मुष्टिर् निपातिता । अहो बताहं त्वया एकान्ते चोदितः स्याम् इति । स तूष्णीम् अवस्थितः । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । एकान्ते चोदयितव्यो न संघमध्ये । सचेद् एकान्ते चोद्यमानो न स्मरति स्मारयितव्यः । स्मारितश् चेत् कोपम् आपद्यते । अवकाशः कारयितव्यः । अवकाशं कार्यमाणो ऽन्येनान्यं प्रतिसरति । भगवान् आह । अवचनीयः कर्तव्यः । अवचनीयः कृतः । तथाप्य् अन्येनान्यं प्रतिसरति । भगवान् आह । अववादो ऽस्य स्थापयितव्यः पोषधः प्रवारणा च । एकम् अधार्मिकं पोषधस्थापनम् एकं धार्मिकम्* / द्वे अधार्मिके %% / त्रीण्य् अधार्मिकाणि त्रीणि धार्मिकाणि । चत्वार्य् अधार्मिकाणि चत्वारि धार्मिकाणि । पंचाधार्मिकाणि पंच धार्मिकाणि । षड् अधार्मिकाणि षड् धार्मिकाणि । सप्ताधार्मिकाणि सप्त धार्मिकाणि । अष्टाव् अधार्मिकाणि अष्टौ धार्मिकाणि । नवाधार्मिकाणि नव धार्मिकाणि । दशाधार्मिकाणि दश धार्मिकाणि पोषधस्थापनानि । एकम् अधार्मिकं पोषधस्थापनम् एकं धार्मिकम्* / अधार्मिकं कतरत्* / अमूलकेन कृतेन पोषधं स्थापयति अधार्मिकं पोषधस्थापनम्* / धार्मिकं पोषधस्थापनम् %% / समूलकेन कृतेन (##) पोषधं स्थापयति धार्मिकं पोषधस्थापनम्* / इदम् एकम् अधार्मिकं पोषधस्थापनम् एकं धार्मिकम्* / द्वे अधार्मिके पोषधस्थापने द्वे धार्मिके । कतमे । अमूलकेनाकृतेनामूलकेन कृतेन पोषधं स्थापयति अधार्मिकं पोषधस्थापनम्* / समूलकेनाकृतेन समूलकेन कृतेन पोषधं स्थापयति धार्मिकं पोषधस्थापनम्* / इमे द्वे अधार्मिके पोषधस्थापने द्वे धार्मिके । त्रीण्य् अधार्मिकाणि त्रीणि धार्मिकाणि पोषधस्थापनानि । कतमानि । अमूलकेन कृतेन अमूलकेनाकृतेन अमूलकेन कृताकृतेन पोषधं स्थापयति अधार्मिकं पोषधस्थापनम्* / समूलकेन कृतेन समूलकेनाकृतेन समूलकेन कृताकृतेन पोषधं स्थापयति धार्मिकं पोषधस्थापनम्* / इमानि त्रीण्य् अधार्मिकाणि पोषधस्थापनानि त्रीणि धार्मिकाणि । चत्वार्य् अधार्मिकाणि चत्वारि धार्मिकाणि पोषधस्थापनानि । कतमानि । अमूलिकया शीलविपत्त्या दृष्टिविपत्त्या आचारविपत्त्या आजीवविपत्त्या पोषधं स्थापयत्य् अधार्मिकं पोषधस्थापनम्* / (#<312v1 = GBM 6.937>#) समूलिकया शीलविपत्त्या दृष्टिविपत्त्या आचारविपत्त्या आजीवविपत्त्या पोषधं स्थापयति धार्मिकं पोषधस्थापनम्* / इमानि चत्वार्य् अधार्मिकाणि पोषधस्थापनानि चत्वारि धार्मिकाणि । पंचाधार्मिकाणि पंच धार्मिकाणि पोषधस्थापनानि । कतमानि । अमूलिकया पाराजिकया संघावशेषया पायन्तिकया प्रतिदेशनिकया दुष्कृतया पोषधं स्थापयत्य् अधार्मिकं पोषधस्थापनम्* / (##) समूलिकया पाराजिकया संघावशेषया पायन्तिकया प्रतिदेशनिकया दुष्कृतया पोषधं स्थापयति धार्मिकं पोषधस्थापनम्* / इमानि पंचाधार्मिकाणि पोषधस्थापनानि पंच धार्मिकाणि । षड् अधार्मिकाणि पोषधस्थापनानि षड् धार्मिकाणि पोषधस्थापनानि । कतमानि । अमूलकेन कृतेन अमूलकेनाकृतेन अमूलकेन कृताकृतेन । अमूलकेन कृतेन सावशेषेण अमूलके%%न कृताकृतेन सावशेषेण पोषधं स्थापयत्य् अधार्मिकं पोषधस्थापनम्* / समूलकेन कृतेन समूलकेनाकृतेन समूलकेन कृताकृतेन । %% समूलकेनाकृतेन सावशेषेण समूलकेन कृताकृतेन सावशेषेण पोषधं स्थापयति धार्मिकं पोषधस्थापनम्* / इमानि षड् अधार्मिकाणि पोषधस्थापनानि षड् धार्मिकाणि । सप्ताधार्मिकाणि पोषधस्थापनानि सप्त धार्मिकाणि पोषधस्थापनानि । कतमानि । अमूलिकया शीलविपत्त्या दृष्टिविपत्त्या आचारविपत्त्या आजीवविपत्त्या %% दृष्टेन श्रुतेन परिशंकितेन पोषधं स्थापयत्य् अधार्मिकं पोषधस्थापनम्* / समूलकिकया शीलविपत्त्या दृष्टिविपत्त्या आचारविपत्त्या आजीवविपत्त्या समूलकेन दृष्टेन श्रुतेन परिशंकितेन पोषधं स्थापयति धार्मिकं पोषधस्थापनम्* / इमानि सप्ताधार्मिकाणि सप्त धार्मिकाणि पोषधस्थापनानि । अष्टाव् अधार्मिकाणि अष्टौ धार्मिकाणि पोषधस्थापनानि । कतमानि । अमूलिकया पाराजिकया संघावशेषया पायन्तिकया (##) प्रतिदेशनिकया दुष्कृतया अमूलकेन दृष्टेन श्रुतेन परिशंकितेन पोषधं स्थापयत्य् अधार्मिकं पोषधस्थापनम्* / समूलिकया पाराजिकया संघावशेषया पायन्तिकया प्रतिदेशनिकया दुष्कृतया समूलकेन दृष्टेन श्रुतेन परिशंकितेन पोषधं स्थापयति धार्मिकं पोषधस्थापनम्* / इमानि अष्टाव् अधार्मिकाणि पोषधस्थापनानि अष्टौ धार्मिकाणि । नवाधार्मिकाणि नव धार्मिकाणि पोषधस्थापनानि । कतमानि । अमूलकेन कृतेन अमूलकेनाकृतेन अमूलकेन कृताकृतेन । अमूलकेन कृतेन सावशेषेण अमूलकेनाकृतेन सावशेषेण अमूलकेन कृताकृतेन सावशेषेण । अमूलकेन कृतेन निरवशेषेण अमूलकेनाकृतेन निरवशेषेण अमूलकेन कृताकृतेन निरवशेषेण पोषधं स्थापयत्य् अधार्मिकं पोषधस्थापनम्* / समूलकेन कृतेन समूलकेनाकृतेन समूलकेन कृताकृतेन । समूलकेन कृतेन सावशेषेण समूलकेनाकृतेन सावशेषेण समूलकेन कृताकृतेन सावशेषेण । समूलकेन कृतेन निरवशेषेण %% समूलकेन कृताकृतेन निरवशेषेण पोषधं स्थापयति (#<313r1 = GBM 6.938>#) धार्मिकं पोषधस्थापनम्* / इमानि नवाधार्मिकाणि पोषधस्थापनानि नव धार्मिकाणि । दशाधार्मिकाणि दश धार्मिकाणि पोषधस्थापनानि । कतमानि । पाराजिको न भवति । पाराजिककथा न विप्रकृता भवति । शिक्षा न प्रत्याख्याता भवति । शिक्षाप्रत्याख्यानकथा न (##) न विप्रकृता भवति । संघो न प्रत्याख्यातो भवति । संघप्रत्याख्यानकथा न विप्रकृता भवति । शीलविपन्नो %% भवति न दृष्टिविपन्नो नाचारविपन्नो नाजीवविपन्नः । कथं पाराजिको न भवति । यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः पाराजिकाम् आपत्तिम् आपद्यते तं च भिक्षुः पश्यति न तैर् आकारैर् न तैर् लिङ्गैर् न तैर् निमित्तैः पाराजिकाम् आपत्तिम् आपद्यमानम्* / स चादृष्ट्वा अश्रुत्वा अपरिशंक्य पोषधं स्थापयति । अधार्मिकं पोषधस्थापनम्* / एवं पाराजिको न भवति । कथं पाराजिककथा न विप्रकृता भवति । यथापि तत् संबहुला भिक्षवः संनिषण्णा भवन्ति संनिपतिताः । सा च कथा न लज्जा भवति न तन्मया न विप्रकृता । ते च भिक्षवः उत्थायासनेभ्यो नाना विप्रक्रामन्ति । स चादृष्ट्वा अश्रुत्वा अपरिशंक्य च पोषधं स्थापयति । अधार्मिकं पोषधस्थापनम्* / एवं पाराजिककथा न विप्रकृता भवति । कथं शिक्षा न प्रत्याख्याता भवति । यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः शिक्षाप्रत्याख्यानं क्रियते तं च भिक्षुः पश्यति न तैर् आकारैर् न तैर् लिङ्गैर् न तैर् निमित्तैः शिक्षाप्रत्याख्यानं कुर्वाणम्* / स चादृष्ट्वा अश्रुत्वा अपरिशंक्य पोषधं स्थापयति । अधार्मिकं पोषधस्थापनम्* / एवं शिक्षा प्रत्याख्याता न भवति । कथं शिक्षाप्रत्याख्यानकथा न विप्रकृता भवति । यथापि तत् संबहुला भिक्षवः संनिषण्णा भवन्ति संनिपतिताः । सा च कथा न लज्जा भवति न तन्मया न विप्रकृता भवति । (##) ते च भिक्षवः उत्थायासनेभ्यो नाना विप्रक्रामन्ति । स चादृष्ट्वा अश्रुत्वा अपरिशंक्य पोषधं स्थापयति । अधार्मिकं पोषधस्थापनम्* / %% शिक्षाप्रत्याख्यानकथा न विप्रकृता भवति । कथं संघो न प्रत्याख्यातो भवति । यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः संघः प्रत्याख्यायते तं च भिक्षुः पश्यति न तैर् आकारैर् न तैर् लिङ्गैर् न तैर् निमित्तैः संघप्रत्याख्यानं कुर्वन्तम्* / स चादृष्ट्वा अश्रुत्वा अपरिशंक्य पोषधं स्थापयति । अधार्मिकं पोषधस्थापनम्* / एवं संघो न प्रत्याख्यातो न भवति । कथं संघप्रत्याख्यानकथा न विप्रकृता भवति । यथापि तत् संबहुला भिक्षवः संनिषण्णा भवन्ति संनिपतिताः । सा च कथा न लज्जा भवति न तन्मया न विप्रकृता भवति । ते च भिक्षवः उत्थायासनेभ्यो नाना विप्रक्रामन्ति । स चादृष्ट्वा अश्रुत्वा अपरिशंक्य पोषधं स्थापयति । अधार्मिकं पोषधस्थापनम्* / एवं संघप्रत्याख्यानकथा न विप्रकृता भवति । कथं न शीलविपन्नो भवति । चतुर्णां पाराजिकानाम् a%%न्यतमाम् आपत्तिम् आपन्नो भवति । तस्य च भिक्षुर् अदृष्ट्वा अश्रुत्वा अपरिशंक्य पोषधं स्थापयति । अधार्मिकं पोषधस्थापनम्* / एवं न शीलविपन्नो भवति । कथं न दृष्टिविपन्नो भवति । द्वाषष्टेर् दृष्टिगतानाम् अन्यतरान्यतरां दृष्टिम् अनभिनिविष्टो भवति । तस्य च भिक्षुर् अदृष्ट्वा अश्रुत्वा अपरिशंक्य पोषधं स्थापयति । अधार्मिकं पोषधस्थापनम्* / एवं न दृष्टिविपन्नो भवति । (##) कथं नाचारविपन्नो भवति । आनुलोमिकैः शिक्षानुकूलैर् (#<313v1 = GBM 6.939>#) वचनपथैर् उच्यमानः सम्यक् प्रतिपद्यते । तस्य च भिक्षुर् अदृष्ट्वा अश्रुत्वा अपरिशंक्य पोषधं स्थापयति । अधार्मिकं पोषधस्थापनम्* / एवं नाचारविपन्नो भवति । कथं नाजीवविपन्नो भवति । आजीवो ऽस्य परिशुद्धो भवति । तस्य च भिक्षुर् अदृष्ट्वा अश्रुत्वा अपरिशंक्य पोषधं स्थापयति । अधार्मिकं पोषधस्थापनम्* / एवं नाजीवविपन्नो भवति । शुक्लपक्षे पाराजिको भवति । पाराजिककथा विप्रकृता भवति । शिक्षा प्रत्याख्याता भवति । शिक्षाप्रत्याख्यानकथा विप्रकृता भवति । संघः प्रत्याख्यातो भवति । संघप्रत्याख्यानकथा विप्रकृता भवति । शीलविपन्नो भवति दृष्टिविपन्न आचारविपन्न आजीवविपन्नः । कथं पाराजिको भवति । यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः पाराजिकाम् आपत्तिम् आपद्यते । तं च भिक्षुः पश्यति न तैर् आकारैस् तैर् लिङ्गैस् तैर् निमित्तैः पाराजिकाम् आपत्तिम् आपद्यमानम्* / स दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति । धार्मिकं पोषधस्थापनम्* / एवं पाराजिको न भवति । कथं पाराजिककथा विप्रकृता भवति । यथापि तत् संबहुला भिक्षवः संनिषण्णा भवन्ति संनिपतिताः । सा च कथा लज्जा भवति तन्मया विप्रकृता । ते च भिक्षवस् तथा संनिषण्णा (##) एव । स च दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति । धार्मिकं पोषधस्थापनम्* / एवं पाराजिककथा विप्रकृता भवति । कथं शिक्षा प्रत्याख्याता भवति । यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः शिक्षाप्रत्याख्यानं क्रियते तं च भिक्षुः पश्यति तैर् आकारैस् तैर् लिङ्गैस् तैर् निमित्तैः शिक्षाप्रत्याख्यानं कुर्वाणम्* / स च दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति । धार्मिकं पोषधस्थापनम्* / एवं शिक्षा प्रत्याख्याता भवति । कथं शिक्षाप्रत्याख्यानकथा विप्रकृता भवति । यथापि तत् संबहुला भिक्षवः संनिषण्णा भवन्ति संनिपतिताः । सा च कथा लज्जा भवति तन्मया विप्रकृता भवति । ते च भिक्षवस् तथा संनिषण्णा एव । स च दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति । धार्मिकं पोषधस्थापनम्* / एवं शिक्षाप्रत्याख्यानकथा विप्रकृता भवति । कथं संघो प्रत्याख्यातो भवति । यैर् आकारैर् यैर् लिङ्गैर् यैर् निमित्तैः संघः प्रत्याख्यायते तं च भिक्षुः पश्यति तैर् आकारैस् तैर् लिङ्गैस् तैर् निमित्तैः संघप्रत्याख्यानं कुर्वाणम्* / स च दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति । धार्मिकं पोषधस्थापनम्* / एवं संघः प्रत्याख्यातो भवति । कथं संघप्रत्याख्यानकथा विप्रकृता भवति । यथापि तत् संबहुला भिक्षवः संनिषण्णा भवन्ति संनिपतिताः । सा च कथा लज्जा भवति तन्मया विप्रकृता भवति । ते च भिक्षवस् तथा %%निषण्णा एव । स च दृष्ट्वा %<श्रुत्वा>% परिशंक्य पोषधं स्थापयति । धार्मिकं पोषधस्थापनम्* / एवं संघप्रत्याख्यानकथा विप्रकृता भवति । (##) कथं शीलविपन्नो भवति । चतुर्णां पाराजिकानाम् अन्यतमान्यतमाम् आपत्तिम् आपन्नो भवति । तस्य च भिक्षुर् दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति । धार्मिकं पोषधस्थापनम्* / एवं शीलविपन्नो भवति । कथं दृष्टिविपन्नो भवति । द्वाषष्टेर् दृष्टिगतानाम् अन्यतरान्यतरां दृष्टिम् अभिनिविष्टो भवति । तस्य च भिक्षुर् दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति । धार्मिकं पोषधस्थापनम्* / (#<314r1 = GBM 6.940>#) एवं दृष्टिविपन्नो भवति । कथम् आचारविपन्नो भवति । आनुलोमिकैः शिक्षानुकूलैर् वचनपथैर् उच्यमानो न सम्यक् प्रतिपद्यते । तस्य %% भिक्षुर् दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति । धार्मिकं पोषधस्थापनम्* / एवम् आचारविपन्नो भवति । कथम् आजीवविपन्नो भवति । आजीवो ऽस्यापरिशुद्धो भवति । तस्य %% भिक्षुर् दृष्ट्वा श्रुत्वा परिशंक्य पोषधं स्थापयति । धार्मिकं पोषधस्थापनम्* / एवम् आजीवविपन्नो भवति । इमानि दशाधार्मिकाणि दश धार्मिकाणि पोषधस्थापनानि । यथा पोषधस्थापनम् एवं प्रवारणास्थापनम्* / पंचेमे भिक्षवः संघाः । कतमे पंच । अलज्जिसंघः एड%%कसंघः गणसंघः संवृतिसंघः परमार्थसंघश् च । अलज्जिसंघः कतमः । यत्र सर्वे भिक्षवो दुःशीलाः पापधर्माणः । एडमूकसंघः कतमः । यत्र न सूत्रधरो न विनयधरो न मातृकाधरः । गणसंघः कतमः । यत्र गणसंबन्धेन कर्माणि (##) क्रियन्ते । संवृतिसंघः कतमः । सर्वे पृथग्जनकल्याणकाः । परमार्थसंघः कतमः । शैक्षाशैक्षा अष्टौ महापुरुषपुद्गलाः । तत्र ये पूर्वकास् त्रयः संघाः अलज्जि%% संघः एडमूकसंघः गणसंघश् च लभ्यम् एभिर् अधर्मेण कर्मणा कर्तुम्* / यो ऽयं संवृतिसंघो लभ्यम् अनेन धर्मसंज्ञिना अधर्मेण कर्मणा कर्तुम्* / यस् त्व् अयं परमार्थसंघो न लभ्यम् अनेनाधर्मेण कर्मणा कर्तुम्* / पोषधस्थापनवस्तु समाप्तम्* ॥