Parivasikavastu of the Vinayavastvagama of the Mulasarvastivadin (= Vastu 13 of the Vinayavastu) Based on the edition by N. Dutt: Gilgit Manuscript, vol. III: MĆlasarvĂstivĂdavinayavastu, part 3 (Srinagar 1943), pp. 89-103: PĂrivĂsikavastu (second edition: Delhi 1984). Input by Klaus Wille, G”ttingen ABBREVIATIONS: GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959-1974 (Áata-PiÂaka Series 10). (The Vinayavastu manuscript is reproduced in vol. 6) [repr. in 3 parts Delhi 1995. (The Vinayavastu manuscript is reproduced in vol. 2)] MSV III = Gilgit Manuscript, ed. N. Dutt, vol. III, part 3, Srinagar 1943. #<...># = BOLD for references %<...>% = ITALICS for restored passages Some of Dutt's reading have been corrected by K. Wille according to the manuscript, for example: %% (p. 94.1); MS: %% %%; MS: %% %%; MS: %% %%; MS: %% ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a Ă 195 long A ů 249 long i Ĺ 197 long I ý 253 long u Ć 198 long U ô 244 vocalic r ­ 173 vocalic R ă 227 long vocalic r Ě 204 vocalic l Ę 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N Ą 165 retroflex t  194 retroflex T č 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ď 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S ĺ 229 anusvara ć 230 capital anusvara ő 245 visarga ÷ 247 capital visarga ę 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (##) vastutrayasya piď¬oddĂnam* / abhivĂdanać ca «a«ÂiÓ ca aÓuddhaÓ codanĂhi ca / adhĂrmikaÓ ca ÓĂkyaÓ ca glĂnaka÷ kalahena ca // (##) PĂrivĂsikavastu (##) pĂrivĂsikavastĆddĂnam* / abhivĂdanać caćkramaďamĂsanĂni kulĂni ca / ekacchadane na saćvasen na pravrĂjayed api / na gacched api abhik«ukam (#<309v1 = GBM 6.931>#) ĂvĂsam adhodeÓa¤ ca sarvalĂbhikam* // buddho bhagavĂn ÓrĂvastyĂć viharati jetavane anĂthapiď¬adasyĂrĂme / asati vairĂgye bhik«ava÷ saćghĂvaÓe«Ăm Ăpattim Ăpadyante / te vipratisĂrajĂtĂ÷ saćlak«ayanti / katham idĂnĹć vayać sĂpattikĂ÷ santa÷ sakauk­tyĂ÷ savilolĂ÷ sakaraďĹyĂ÷ khaď¬akĂriďa÷ ÓavalakĂriďa÷ kalma«akĂriďa÷ ĂpattimĆlĂd avyutthitĂ÷ prak­tisthakĂnĂć bhik«ĆďĂm antikĂd abhivĂdanavandanapratyutthĂnĂćjalisĂmĹcĹkarma svĹkari«yĂma÷ / ÓrĂddhĂnĂć ca brĂhmaďag­hapatĹnĂć sakĂÓĂd agrĂsanam agrodakam agrapiď¬apĂtać paribhok«yĂma÷ / alpakĂlikasya ca sukhasyĂrthĂya bahukĂlikać du÷kham ĂviÓĂmo narakatĹryakpretebhya÷ paribhramanta÷ / yan nu vayać Óik«Ăć pratyĂkhyĂya hĂnĂyĂvartĂmaha iti te Óik«Ăć pratyĂkhyĂya hĂnĂyĂvartante / pravrajyĂbhila«itać ca janać vipralambhayanti / bhavanto duÓcarać brahmacaryam alać pravrajyayeti / te«Ăm apravrajitĂ%%m apravrĂja%%tĂć cĂlpĹbhĆtĂ bhik«ava÷ / k«ayam (##) ĂpannaÓ chidrĹbhĆtas tanubhĆto bhik«usaćgha÷ / jĂnakĂ÷ p­cchakĂ buddhĂ bhagavanta÷ p­cchanti / buddho bhagavĂn Ăyu«mantam Ănanadam* / ka Ănanda hetu÷ ka÷ pratyaya÷ yenetarhy alpĹbhĆtĂ bhik«ava÷ / k«ayam ĂpannaÓ chidrĹbhĆtas tanubhĆto bhik«usaćgha iti / sa etat prakaraďać bhagavato vistareďĂrocayati / atha bhagavata etad abhavat* / yanv ahać saćghĂvaÓe«Ăm Ăpattim ĂpannĂnĂć bhik«ĆďĂć hastoddhĂram anupradadyĂm anugraham aneneti viditvĂ %%saćghać saćnipĂtya purastĂd bhik«usaćghasya praj¤apta evĂsane ni«aďďa÷ / ni«adya bhagavĂn bhik«Ćn Ămantrayate sma / Órutać mayĂ bhik«ava÷ saćghĂvaÓe«Ăm Ăpattim ĂpannĂ vipratisĂrajĂtĂ÷ Óik«Ăć pratyĂkhyĂya hĂnĂyĂv­ttĂ iti / tasmĂd yu«mĂbhi÷ ÓĂsanasthitaye te«Ăć cĂnukampayĂ saćghĂvaÓe«Ăm Ăpattim ĂpannĂnĂć bhik«ĆďĂć parivĂso deyo mĆlĂpakar«o mĂnĂpyać mĆlamĂnĂpyać mĆlĂpakar«amĂnĂpyam ĂvarhitavyaÓ ca / evać ca punar deya÷ / ÓayanĂsanapraj¤aptić k­tvĂ gaď¬Ĺm ĂkoÂya p­«ÂavĂcikayĂ bhik«Ćn samanuyujya sarvasaćghe saćni«aďďe saćnipatite apaÓcimakena bhik«uďĂ parivĂso deyaÓ caturvargamaď¬alakena / saćghĂvaÓe«akeďa bhik«uďĂ yathĂv­ddhikayĂ sĂmĹcĹć k­tvĂ v­ddhĂnte utkuÂukena sthitväjalić prag­hya parivĂso yĂcitavya÷ / evać ca punar yĂcitavya÷ / (##) Ó­ďotu bhadanta÷ saćgha÷ / aham evaćnĂmĂ bhik«u÷ saćbahulĂ÷ saćghĂvaÓe«Ă ĂpattĹr Ăpanna÷ saćcintyaÓukravis­«ÂisamutthitĂm ardhamĂsapraticchannĂm* / so 'ham evaćnĂmĂ bhik«us tĂsĂć saćbahulĂnĂć saćghĂvaÓe«ĂďĂć ĂpattĹnĂć saćcintyaÓukravis­«ÂisamutthitĂm ardhamĂsapraticchannĂć saćghĂd ardhamĂsać parivĂsać yĂce / dadĂtu me bhadanta÷ saćgho mamaivaćnĂmno bhik«or ĂsĂć saćbahulĂnĂć saćghĂvaÓe«ĂďĂć ĂpattĹnĂć saćcintyaÓukravis­«ÂisamutthitĂnĂm ardhamĂsapraticchannĂnĂm ardhamĂsać parivĂsam anukaćpayĂnukaćpĂm upĂdĂya / evać dvir api trir api / tata÷ paÓcĂd ekena bhik«uďĂ j¤aptić k­tvĂ karma kartavyam* / Ó­ďotu bhadanta÷ saćgha÷ / ayam evaćnĂmĂ bhik«u÷ saćbahulĂ÷ saćghĂvaÓe«Ă (#<310r1 = GBM 6.932>#) ĂpattĹr Ăpanna÷ saćcintyaÓukravis­«ÂisamutthitĂm ardhamĂsapraticchannĂm* / so 'yam evaćnĂmĂ bhik«ur ĂsĂć %%bahulĂnĂć saćghĂvaÓe«ĂďĂm ĂpattĹnĂć saćcintyaÓukravis­«ÂisamutthitĂnĂm ardhamĂsapraticchannĂnĂć saćghĂd ardhamĂsać parivĂsać yĂcate / sacet saćghasya prĂptakĂlać k«ametĂnujĂnĹyĂt saćgho yat saćgha÷ evaćnĂmnor bhik«or ĂsĂć saćbahulĂnĂć saćghĂvaÓe«ĂďĂć ĂpattĹnĂć saćcintyaÓukravis­«ÂisamutthitĂnĂm ardhamĂsapraticchannĂnĂm ardhamĂsać parivĂsać dadyĂt* / ity e«Ă j¤apti÷ / karma kartavyam* / Ó­ďotu bhadanta÷ saćgha÷ / ayam evaćnĂmĂ bhik«u÷ saćbahulĂ÷ saćghĂvaÓe«Ă ĂpattĹr Ăpanna÷ saćcintyaÓukravis­«ÂisamutthitĂ ardhamĂsapraticchannĂ÷ / so 'yam evaćnĂmĂ bhik«ur ĂsĂć saćbahulĂnĂć saćghĂvaÓe«ĂďĂm ĂpattĹnĂć saćcintyaÓukravis­«ÂisamutthitĂnĂm ardhamĂsapraticchannĂnĂć (##) saćghĂd ardhamĂsać parivĂsać yĂcate / tat saćgha÷ evaćnĂmnor bhik«or ĂsĂć %%bahulĂnĂć saćghĂvaÓe«ĂďĂm ĂpattĹnĂć saćcintyaÓukravis­«ÂisamutthitĂnĂm ardhamĂsać parivĂsać dadĂti / e«Ăm Ăyu«matĂć k«Ămante evaćnĂmnor bhik«or ĂsĂć saćbahulĂnĂć saćghĂvaÓe«ĂďĂm ĂpattĹnĂć saćcintyaÓukravis­«ÂisamutthitĂnĂm ardhamĂsapraticchannĂnĂm ardhamĂsać parivĂsać dĂtuć te tĆ«ďĹm* / na k«amante bhĂ«antĂm* / iyać prathamĂ karmavĂcanĂ vaktavyĂ / datta÷ saćghena evaćnĂmnor bhik«or ĂsĂć saćbahulĂnĂć saćghĂvaÓe«ĂďĂm ĂpattĹnĂć saćcintyaÓukravis­«ÂisamutthitĂnĂm ardhamĂsapraticchannĂnĂm ardhamĂsać parivĂsa÷ / k«Ăntam anuj¤Ătać saćghena yasmĂt tĆ«ďĹm evam etad dhĂrayĂmi / uktać bhagavatĂ / parivĂso dĂtavyo mĆlaparivĂsa iti vistara÷ / «a¬vargikĂ bhik«ava÷ pĂrivĂsikamĂnĂpyacĂrikĂ÷ santa÷ prak­tisthakĂnĂć bhik«ĆďĂm antikĂd abhivĂdanavandanapratyutthĂnĂćjalisĂmĹcĹkarma svĹkurvanti / alpĂrthĂ bhik«avo 'vadhyĂyanti k«ipanti vivĂcayanti tad idać na cchekać na pratirĆpać yatredĂnĹć pĂrivĂsikamĂnĂpyacĂrikĂ bhik«ava÷ prak­tisthakĂnĂć bhik«ĆďĂm antikĂd abhivĂdanavandanapratyutthĂnĂćjalisĂmĹcĹkarma svĹkurvanti / etat prakaraďać bhik«avo bhagavata Ărocayanti / bhagavĂn Ăha / pĂrivĂsikamĂnĂpyacĂrikĂďĂm ahać bhik«avo bhik«ĆďĂm ĂsamudĂcĂrikĂn dharmĂn praj¤apayĂmi / pĂrivĂsikamĂnĂpyacĂrikair bhik«ubhi÷ prak­tisthakĂnĂć bhik«ĆďĂm antikĂd abhivĂdanavandana%%tthĂnĂćjalisĂmĹcĹkarma %% svĹkartavyam* / naikĂsane ni«attavyam* (##) / nĂpi samĂsane / sacen ni«Ĺdanti nĹcataram Ăsanać g­hĹtvĂ ni«attavyam* / na caćkrame yugapac chaćkramitavyam* / nĂpy agrata÷ / sacec caćkrame caćkramanti padaparihĂďikayĂ / na brĂhmaďakulĂni upasaćkramitavyam* / saced upasaćkramanti paÓcĂcchramaďanyĂyena / naikac chadane vastavyam* / na pravrĂjayitavyam* / nopasaćpĂdayitavyam* / na niÓrayo deya÷ / na ÓramaďoddeÓĹ upasthĂpayitavya÷ / na karma kartavyam* / na karmakĂraka÷ saćmantavya÷ / na bhik«uďyo 'vavaditavyĂ÷ / na bhik«uďyavavĂdaka÷ saćmantavya÷ / na pĆrvasaćmatena bhik«uďyo 'vavaditavyĂ÷ / na bhik«uÓ codayitavya÷ (#<310v1 = GBM 6.933>#) smĂrayitavya÷ ÓĹlavipattyĂ d­«ÂivipattyĂ ĂcĂravipattyĂ ĂjĹvavipattyĂ / nĂnenĂvavĂda÷ sthĂpayitavya÷ / na po«adho na pravĂraďĂ na j¤aptir na j¤aptidvitĹyać na j¤apticaturthać karma / kĂlyam evotthĂya dvĂrać bhoktavyam* / dĹpasthĂlaka udvartavya÷ / vihĂra÷ sektavya÷ / saćmĂr«Âavya÷ / sukumĂrĹ gomayakĂr«Ĺ anupradĂtavyĂ / prasrĂvoccĂrakuÂĹ dhĂvayitavyĂ / m­ttikĂ upasthĂpayitavyĂ pĂtrĂďi pĂnĹyać ÓĹtalać vĂ kĂlĂnurĆpata÷ / praďìikĂmukhĂni dhĂvayitavyĂni / kĂlać j¤ĂtvĂsanapraj¤aptić k­tvĂ dhĆpakaÂacchĆke dhĆpaÓ copasthĂpayitava÷ / sacet pratibalo bhavati ÓĂstur guďasaćkĹrtanać kartuć svayam eva kartavyam* / noced bhĂ«aďaka÷ pra«Âavya÷ upĂnvĂhĂrać pratyavek«yopĂnvĂh­tać cec charaďap­«Âham abhiruhya gaď¬Ĺr (##) dĂtavyĂ / nidĂghakĂle bhik«ĆďĂć vyajanać grahĹtavyam* / tata÷ sarvopasaćpannĂnĂć copari«ÂĂc chĂnteneryĂpathavartinĂ bhik«usaćgham upasthĂpya bhoktavyam* / k­tabhaktak­tyena ÓayanĂsanać channe gopayitavyam* / pĂtrĂdhi«ÂhĂnać chorayitavyam* / kĂlać j¤ĂtvĂ tathĂgatakeÓanakhastĆpĂ÷ saćmĂr«ÂavyĂ÷ sukumĂrĹ gomayakĂr«Ĺ anupradĂtavyĂ / sĂmagrĹvelĂyĂć puna÷ ÓayanĂsanapraj¤apti÷ kartavyĂ / dhĆpakaÂacchuke %% upasthĂpayitavya÷ / Óastur guďasaćkĹrtanać pĆrvavat kartavyam* / divasa Ărocayitavya÷ / Ó­ďotu bhadanta÷ saćgha÷ / adya pak«aya daÓamĹty evamĂdi yathĂ upadhivĂrikĂ Ărocayanti / tata÷ parivĂsa Ărocayitavya÷ / Ó­ďotu bhadanta÷ saćgha÷ / aham evaćnĂmĂ bhik«ur evaćrĆpĂć caivaćrĆpĂć ca saćghĂvaÓe«Ăm Ăpattim Ăpanna iyatkĂlapraticchannĂm* / tasya mama saćghena iyatkĂlać parivĂso datta÷ / tato mayĂ iyaccaritać Ói«Âać caritavyam* / pĂrivĂsikać mĂć bhadanta÷ saćgho dhĂrayatu mĂnĂpyacĂrikać ceti / uktać bhagavatĂ / parivĂsa Ărocayitavya÷ / ity ĂgantukĂnĂć nĂrocayati / bhagavĂn Ăha / ĂgantukĂnĂm Ărocayitavyam iti / uktać bhagavatĂ / ĂgantukĂnĂm apy Ărocayitavyam iti / anyatamaÓ ca bhik«ur Ăgantuka Ăgata÷ / sa yĂvan na pĂtracĹvarać sthĂpayati tĂvat pĂrivĂsiko 'sya purata÷ sthitvĂ kathayati / samanvĂhara mĂm Ăyu«mann (##) aham evaćnĂmĂ bhik«u÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ / pĆrvavad yĂvat pĂrivĂsikać mĂm Ăyu«mĂn dharayatv iti / sa tasyĂntike paryavasthita÷ kathayati / apehi mama purastĂn mohapuru«a mĂ parivĂso mĂ tvam iti / sa lajjĂparigatah­dayo 'vĂÇmukho mandagatipracĂratayĂ tasya bhik«o÷ sakĂÓĂt prakrĂnta÷ / etat prakaraďać bhik«avo bhagavata Ărocayanti / bhagavĂn Ăha / Ăgantukasya bhik«o÷ pĂtracĹvare apratiÓĂmite nĂrocayitavyam* / api tu na ekaikasyĂrocayitavyam* / kić tu sarvasaćghe saćni«aďďe saćnipatita iti / bhagavĂn Ăha / gaď¬yĂm ĂkoÂitĂyĂć yathĂ saćnihitĂnĂm Ărocayitavyam* / na cĂnenĂbhik«ukać vihĂrać gantavyam* / saced gacchati na tatra vastavyam* / vikĂle bhik«ĆďĂm u«ďena ÓĹtĂmbunĂ vĂ yathĂkĂlać pĂdĂ÷ ÓocitavyĂ÷ / mrak«ayitavyĂ÷ / na ced icchanti / snehalĂbhopasaćhĂra÷ kartavya÷ / tata÷ sm­tim upasthĂpya utthĂnasaćj¤inĂ ÓayyĂ kalpayitavyĂ / pĂrivĂsikamĂnĂpyacĂrikĂ (#<311r1 = GBM 6.934>#) bhik«avo yathĂ praj¤aptĂn ĂsamudĂcĂrikĂn dharmĂn na samĂdĂya vartante sĂtisĂrĂ bhavanti / tasya vihĂrać noddiÓanti / lĂbhać nĂnuprayacchanti / bhagavĂn Ăha / sarvapaÓcĂt tasya vihĂra udde«Âavya÷ / sarvapaÓcĂc ca lĂbho deya÷ / (##) uddĂnam* / «a«ÂiÓatać kuryĂt pudgalaÓ caiva vićÓikĂt* / saćghe mĂnĂpyać caritavyam ĂgatĂ÷ prativaikĂrikĂ÷ // «a¬vargikĂ÷ pĂrivĂsikamĂnĂpyacĂrikĂ÷ santo bhik«ĆďĂć %% pradadati / etat prakaraďać bhik«avo bhagavata Ărocayanti / bhagavĂn Ăha / na caturbhi÷ pĂrivĂsikair bhik«o÷ parivĂso dĂtavya÷ / na tribhi÷ pĂrivĂsikair ekena prak­tisthena / na dvĂbhyĂć pĂrivĂsikĂbhyĂć dvĂbhyĂć prak­tisthakĂbhyĂm* / naikena pĂrivĂsikena na tribhi÷ prak­tisthakai÷ / kin tu sarvai÷ pariÓuddhai÷ samĂnad­«Âibhir bhik«o÷ parivĂso dĂtavya÷ / yathĂ pĂrivĂsikair evać mĆlapĂrivĂsikair mĂnĂpyacĂrikaiÓ caritamĂnĂpyai÷ / yathĂ parivĂsam evać mĆlaparivĂsać mĆlĂpakar«ać mĂnĂpyać mĆlamĂnĂpyać mĆlĂpakar«amĂnĂpyać ca / «a¬vargikĂ bhik«ava÷ pĂrivĂsikamĂnĂpyacĂrikĂ÷ santo bhik«Ćn Ăvarhanti / etat prakaraďać bhik«avo bhagavata Ărocayanti / bhagavĂn Ăha / na vićÓatyĂ pĂrivĂsikair bhik«ur Ăvarhitavya÷ / na ekonavićÓatyĂ pĂrivĂsikair ekena prak­tisthakena / nĂ«ÂĂdaÓabhi÷ pĂrivĂsikair dvĂbhyĂć prak­tisthakĂbhyĂm evać yĂvan na ekonavićÓatyĂ prak­tisthakair ekena %% / (##) yathĂ pĂrivĂsikair evać paryu«itaparivĂsair mĂnĂpyaiÓ cĂritamĂnĂpyai÷ Óik«ĂdattakaiÓ ca / «a¬vargikĂ bhik«ava÷ pĂrivĂsikamĂnĂpyacĂrikĂ÷ santa÷ pĂrivĂsikĂnĂć bhik«ĆďĂm antike parivĂsać caranti / etat prakaraďać bhik«avo bhagavata Ărocayanti / bhagavĂn Ăha / na bhik«uďĂ caturďĂć pĂrivĂsikĂnĂm antikĂt parivĂsaÓ caritavya÷ / na trayĂďĂć pĂrivĂsikĂnĂm ekasya prak­tisthakasya / na dvayo÷ pĂrivĂsikayor dvayo÷ prak­tistha%%yo÷ / na trayĂďĂć prak­tisthakĂnĂm ekasya pĂrivĂsikasya / api tu sarve«Ăć pariÓuddhĂnĂć samĂnad­«ÂikĂnĂm antikĂt parivĂsaÓ caritavya÷ / yathĂ pĂrivĂsikĂnĂm evać paryu«itapĂrivĂsikĂnĂć mĂnĂpyacĂrikĂďĂć cĂritamĂnĂpyĂnĂć Óik«ĂdattakĂnĂć ca / yathĂ parivĂsam evać mĆlaparivĂsać mĆlĂpakar«ać mĂnĂpyać mĆlamĂnĂpyać mĆlĂpakar«amĂnĂpyać caranti / «a¬vargikĂ bhik«ava÷ pĂrivĂsikamĂnĂpyacĂrikĂ÷ santa÷ ÓĆnyavihĂrać gatvĂ parivĂsać caranti / te bhik«ubhir d­«ÂĂ uktĂÓ ca / Ăyu«manta÷ kim e«a vihĂro yu«mĂbhir ĂvĂsita÷ / te kathayanti / nĂyam asmĂbhir ĂvĂsita÷ / kić tu parivĂsać carĂma iti / te kathayanti / yĆyać parivĂsać carathĂ / kić tarhi pracchĂdyanti / tair abhyĂhatĂs tĆ«ďĹm avasthitĂ÷ / etat prakaraďać bhik«avo bhagavata Ărocayanti / bhagavĂn Ăha / na bhik«ava÷ ÓĆnyĂgĂre parivĂsaÓ caritavyo nĂpi yatraiko bhik«ur dvau trayo vĂ / api tu yatra (##) catvĂro bhik«ava÷ pariÓuddhĂ÷ samĂnad­«Âaya÷ prativasanti tatra parivĂsaÓ caritavya÷ / (#<311v1 = GBM 6.935>#) yathĂ parivĂsa evać mĆlaparivĂso mĆlĂpakar«o mĂnĂpyać mĆlamĂnĂpyać mĆlĂpakar«amĂnĂpyać ca / athĂyu«mĂn upĂlĹ buddhać bhagavantać p­cchati / yathĂpi tad bhadanta pĂrivĂsikamĂnĂpyacĂrikai÷ %<Órutać>% bhik«ava Ăgacchanti kalahakĂrakĂ bhaď¬anakĂrakĂ vigrahakĂrakĂ vivĂdakĂrakĂ ĂdhikaraďikĂ÷ / te 'smĂćÓ codayi«yanti alajjitena vĂ vaitarikeďa vĂ iti / tais te«Ăć kathać pratipattavyam iti / bhagavĂn Ăha / pĂrivĂsikamĂnĂpyacĂrikair upĂlin bhik«ubhi÷ kalahakĂrakĂ bhik«ava ĂgacchantĹti ÓrutvĂ sa parivĂso bhik«o÷ purastĂt pratinisra«Âavya÷ / evać ca puna÷ pratinisra«Âavya÷ / samĹcĹć k­tvĂ utkuÂukena sthitväjalić prag­hya idać syĂd vacanĹyam* / samanvĂharĂyu«mann aham evaćnĂmĂ evaćrĆpĂć caivaćrĆpĂć ca saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ iyaccirakĂlapraticchannĂm* / tasya mama saćghena iyantać kĂlać parivĂso datta÷ / tena mayĂ pĂrivĂsikena satĂ Órutać bhik«ava Ăgacchanti kalahakĂrakĂ bhaď¬anakĂrakĂ vigrahakĂrakĂ vivĂdakĂrakĂ ĂdhikaraďikĂs te mĂć codayi«yanti smĂrayi«yanti alajjitena vĂ vaitarikeďa vĂ / so 'ham evaćnĂmĂ pĂrivĂsiko bhik«us tać parivĂsam Ăyu«mata÷ purastĂt pratinis­jĂmi / iyatkĂlać me caritam iyatkĂlać tu caritavyam* / prak­tisthakać (##) mĂmĂyu«man dhĂrayatv iti / tata÷ punar api gatavegair hatavegair gatapratyarthikais tathaiva prak­tisthakasya bhik«o÷ purastĂt parivĂsa÷ samĂdĂtavya÷ / evam ca puna÷ samĂdĂtavya÷ / samĹcĹć k­tvĂ utkuÂukena sthitväjalić prag­hya idać syĂd vacanĹyam* / samanvĂharĂyu«mann aham evaćnĂmĂ bhik«ur evaćrĆpĂć caivaćrĆpĂć ca saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ iyaccirakĂlapraticchannĂm* / tasya mama saćghena iyantać kĂlać parivĂso datta÷ / tena mayĂ pĂrivĂsikena Órutać bhik«ava Ăgacchanti kalahakĂrakĂ bhaď¬anakĂrakĂ vigrahakĂrakĂ vivĂdakĂrakĂ ĂdhikaraďikĂs te mĂć codayi«yanti smĂrayi«yanti alajjitena vĂ vaitarikeďeti / tan mayĂ pĂrivĂsikav­ttać bhik«o÷ purastĂt pratinis­«Âam* / so 'ham evaćnĂmĂ bhik«us tać parivĂsam Ăyu«mata÷ purastĂt samĂdade / iyatkĂlać me caritam iyatkĂlać me kartavyać bhavi«yati / pĂrivĂsikać mĂmĂyu«man dhĂrayatu / yathĂ parivĂsa evać mĆlaparivĂso mĆlĂpakar«o mĂnĂpyać ca / pĂrivĂsikavastu samĂptam* //