Parivasikavastu of the Vinayavastvagama of the Mulasarvastivadin (= Vastu 13 of the Vinayavastu) Based on the edition by N. Dutt: Gilgit Manuscript, vol. III: Målasarvāstivādavinayavastu, part 3 (Srinagar 1943), pp. 89-103: Pārivāsikavastu (second edition: Delhi 1984). Input by Klaus Wille, G”ttingen ABBREVIATIONS: GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959Ä1974 (øata-Piņaka Series 10). (The Vinayavastu manuscript is reproduced in vol. 6) [repr. in 3 parts Delhi 1995. (The Vinayavastu manuscript is reproduced in vol. 2)] MSV III = Gilgit Manuscript, ed. N. Dutt, vol. III, part 3, Srinagar 1943. #<...># = BOLD for references %<...>% = ITALICS for restored passages Some of Dutt's reading have been corrected by K. Wille according to the manuscript, for example: %% (p. 94.1); MS: %% %%; MS: %% %%; MS: %% %%; MS: %% ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (##) vastutrayasya piõķoddānam* / abhivādanaü ca ųaųņi÷ ca a÷uddha÷ codanāhi ca / adhārmika÷ ca ÷ākya÷ ca glānakaū kalahena ca // (##) Pārivāsikavastu (##) pārivāsikavaståddānam* / abhivādanaü caükramaõamāsanāni kulāni ca / ekacchadane na saüvasen na pravrājayed api / na gacched api abhikųukam (#<309v1 = GBM 6.931>#) āvāsam adhode÷a¤ ca sarvalābhikam* // buddho bhagavān ÷rāvastyāü viharati jetavane anāthapiõķadasyārāme / asati vairāgye bhikųavaū saüghāva÷eųām āpattim āpadyante / te vipratisārajātāū saülakųayanti / katham idānãü vayaü sāpattikāū santaū sakaukįtyāū savilolāū sakaraõãyāū khaõķakāriõaū ÷avalakāriõaū kalmaųakāriõaū āpattimålād avyutthitāū prakįtisthakānāü bhikųåõām antikād abhivādanavandanapratyutthānāüjalisāmãcãkarma svãkariųyāmaū / ÷rāddhānāü ca brāhmaõagįhapatãnāü sakā÷ād agrāsanam agrodakam agrapiõķapātaü paribhokųyāmaū / alpakālikasya ca sukhasyārthāya bahukālikaü duūkham āvi÷āmo narakatãryakpretebhyaū paribhramantaū / yan nu vayaü ÷ikųāü pratyākhyāya hānāyāvartāmaha iti te ÷ikųāü pratyākhyāya hānāyāvartante / pravrajyābhilaųitaü ca janaü vipralambhayanti / bhavanto du÷caraü brahmacaryam alaü pravrajyayeti / teųām apravrajitā%%m apravrāja%%tāü cālpãbhåtā bhikųavaū / kųayam (##) āpanna÷ chidrãbhåtas tanubhåto bhikųusaüghaū / jānakāū pįcchakā buddhā bhagavantaū pįcchanti / buddho bhagavān āyuųmantam ānanadam* / ka ānanda hetuū kaū pratyayaū yenetarhy alpãbhåtā bhikųavaū / kųayam āpanna÷ chidrãbhåtas tanubhåto bhikųusaügha iti / sa etat prakaraõaü bhagavato vistareõārocayati / atha bhagavata etad abhavat* / yanv ahaü saüghāva÷eųām āpattim āpannānāü bhikųåõāü hastoddhāram anupradadyām anugraham aneneti viditvā %%saüghaü saünipātya purastād bhikųusaüghasya praj¤apta evāsane niųaõõaū / niųadya bhagavān bhikųån āmantrayate sma / ÷rutaü mayā bhikųavaū saüghāva÷eųām āpattim āpannā vipratisārajātāū ÷ikųāü pratyākhyāya hānāyāvįttā iti / tasmād yuųmābhiū ÷āsanasthitaye teųāü cānukampayā saüghāva÷eųām āpattim āpannānāü bhikųåõāü parivāso deyo målāpakarųo mānāpyaü målamānāpyaü målāpakarųamānāpyam āvarhitavya÷ ca / evaü ca punar deyaū / ÷ayanāsanapraj¤aptiü kįtvā gaõķãm ākoņya pįųņavācikayā bhikųån samanuyujya sarvasaüghe saüniųaõõe saünipatite apa÷cimakena bhikųuõā parivāso deya÷ caturvargamaõķalakena / saüghāva÷eųakeõa bhikųuõā yathāvįddhikayā sāmãcãü kįtvā vįddhānte utkuņukena sthitvā¤jaliü pragįhya parivāso yācitavyaū / evaü ca punar yācitavyaū / (##) ÷įõotu bhadantaū saüghaū / aham evaünāmā bhikųuū saübahulāū saüghāva÷eųā āpattãr āpannaū saücintya÷ukravisįųņisamutthitām ardhamāsapraticchannām* / so 'ham evaünāmā bhikųus tāsāü saübahulānāü saüghāva÷eųāõāü āpattãnāü saücintya÷ukravisįųņisamutthitām ardhamāsapraticchannāü saüghād ardhamāsaü parivāsaü yāce / dadātu me bhadantaū saügho mamaivaünāmno bhikųor āsāü saübahulānāü saüghāva÷eųāõāü āpattãnāü saücintya÷ukravisįųņisamutthitānām ardhamāsapraticchannānām ardhamāsaü parivāsam anukaüpayānukaüpām upādāya / evaü dvir api trir api / tataū pa÷cād ekena bhikųuõā j¤aptiü kįtvā karma kartavyam* / ÷įõotu bhadantaū saüghaū / ayam evaünāmā bhikųuū saübahulāū saüghāva÷eųā (#<310r1 = GBM 6.932>#) āpattãr āpannaū saücintya÷ukravisįųņisamutthitām ardhamāsapraticchannām* / so 'yam evaünāmā bhikųur āsāü %%bahulānāü saüghāva÷eųāõām āpattãnāü saücintya÷ukravisįųņisamutthitānām ardhamāsapraticchannānāü saüghād ardhamāsaü parivāsaü yācate / sacet saüghasya prāptakālaü kųametānujānãyāt saügho yat saüghaū evaünāmnor bhikųor āsāü saübahulānāü saüghāva÷eųāõāü āpattãnāü saücintya÷ukravisįųņisamutthitānām ardhamāsapraticchannānām ardhamāsaü parivāsaü dadyāt* / ity eųā j¤aptiū / karma kartavyam* / ÷įõotu bhadantaū saüghaū / ayam evaünāmā bhikųuū saübahulāū saüghāva÷eųā āpattãr āpannaū saücintya÷ukravisįųņisamutthitā ardhamāsapraticchannāū / so 'yam evaünāmā bhikųur āsāü saübahulānāü saüghāva÷eųāõām āpattãnāü saücintya÷ukravisįųņisamutthitānām ardhamāsapraticchannānāü (##) saüghād ardhamāsaü parivāsaü yācate / tat saüghaū evaünāmnor bhikųor āsāü %%bahulānāü saüghāva÷eųāõām āpattãnāü saücintya÷ukravisįųņisamutthitānām ardhamāsaü parivāsaü dadāti / eųām āyuųmatāü kųāmante evaünāmnor bhikųor āsāü saübahulānāü saüghāva÷eųāõām āpattãnāü saücintya÷ukravisįųņisamutthitānām ardhamāsapraticchannānām ardhamāsaü parivāsaü dātuü te tåųõãm* / na kųamante bhāųantām* / iyaü prathamā karmavācanā vaktavyā / dattaū saüghena evaünāmnor bhikųor āsāü saübahulānāü saüghāva÷eųāõām āpattãnāü saücintya÷ukravisįųņisamutthitānām ardhamāsapraticchannānām ardhamāsaü parivāsaū / kųāntam anuj¤ātaü saüghena yasmāt tåųõãm evam etad dhārayāmi / uktaü bhagavatā / parivāso dātavyo målaparivāsa iti vistaraū / ųaķvargikā bhikųavaū pārivāsikamānāpyacārikāū santaū prakįtisthakānāü bhikųåõām antikād abhivādanavandanapratyutthānāüjalisāmãcãkarma svãkurvanti / alpārthā bhikųavo 'vadhyāyanti kųipanti vivācayanti tad idaü na cchekaü na pratiråpaü yatredānãü pārivāsikamānāpyacārikā bhikųavaū prakįtisthakānāü bhikųåõām antikād abhivādanavandanapratyutthānāüjalisāmãcãkarma svãkurvanti / etat prakaraõaü bhikųavo bhagavata ārocayanti / bhagavān āha / pārivāsikamānāpyacārikāõām ahaü bhikųavo bhikųåõām āsamudācārikān dharmān praj¤apayāmi / pārivāsikamānāpyacārikair bhikųubhiū prakįtisthakānāü bhikųåõām antikād abhivādanavandana%%tthānāüjalisāmãcãkarma %% svãkartavyam* / naikāsane niųattavyam* (##) / nāpi samāsane / sacen niųãdanti nãcataram āsanaü gįhãtvā niųattavyam* / na caükrame yugapac chaükramitavyam* / nāpy agrataū / sacec caükrame caükramanti padaparihāõikayā / na brāhmaõakulāni upasaükramitavyam* / saced upasaükramanti pa÷cācchramaõanyāyena / naikac chadane vastavyam* / na pravrājayitavyam* / nopasaüpādayitavyam* / na ni÷rayo deyaū / na ÷ramaõodde÷ã upasthāpayitavyaū / na karma kartavyam* / na karmakārakaū saümantavyaū / na bhikųuõyo 'vavaditavyāū / na bhikųuõyavavādakaū saümantavyaū / na pårvasaümatena bhikųuõyo 'vavaditavyāū / na bhikųu÷ codayitavyaū (#<310v1 = GBM 6.933>#) smārayitavyaū ÷ãlavipattyā dįųņivipattyā ācāravipattyā ājãvavipattyā / nānenāvavādaū sthāpayitavyaū / na poųadho na pravāraõā na j¤aptir na j¤aptidvitãyaü na j¤apticaturthaü karma / kālyam evotthāya dvāraü bhoktavyam* / dãpasthālaka udvartavyaū / vihāraū sektavyaū / saümārųņavyaū / sukumārã gomayakārųã anupradātavyā / prasrāvoccārakuņã dhāvayitavyā / mįttikā upasthāpayitavyā pātrāõi pānãyaü ÷ãtalaü vā kālānuråpataū / praõāķikāmukhāni dhāvayitavyāni / kālaü j¤ātvāsanapraj¤aptiü kįtvā dhåpakaņacchåke dhåpa÷ copasthāpayitavaū / sacet pratibalo bhavati ÷āstur guõasaükãrtanaü kartuü svayam eva kartavyam* / noced bhāųaõakaū praųņavyaū upānvāhāraü pratyavekųyopānvāhįtaü cec charaõapįųņham abhiruhya gaõķãr (##) dātavyā / nidāghakāle bhikųåõāü vyajanaü grahãtavyam* / tataū sarvopasaüpannānāü copariųņāc chānteneryāpathavartinā bhikųusaügham upasthāpya bhoktavyam* / kįtabhaktakįtyena ÷ayanāsanaü channe gopayitavyam* / pātrādhiųņhānaü chorayitavyam* / kālaü j¤ātvā tathāgatake÷anakhaståpāū saümārųņavyāū sukumārã gomayakārųã anupradātavyā / sāmagrãvelāyāü punaū ÷ayanāsanapraj¤aptiū kartavyā / dhåpakaņacchuke %% upasthāpayitavyaū / ÷astur guõasaükãrtanaü pårvavat kartavyam* / divasa ārocayitavyaū / ÷įõotu bhadantaū saüghaū / adya pakųaya da÷amãty evamādi yathā upadhivārikā ārocayanti / tataū parivāsa ārocayitavyaū / ÷įõotu bhadantaū saüghaū / aham evaünāmā bhikųur evaüråpāü caivaüråpāü ca saüghāva÷eųām āpattim āpanna iyatkālapraticchannām* / tasya mama saüghena iyatkālaü parivāso dattaū / tato mayā iyaccaritaü ÷iųņaü caritavyam* / pārivāsikaü māü bhadantaū saügho dhārayatu mānāpyacārikaü ceti / uktaü bhagavatā / parivāsa ārocayitavyaū / ity āgantukānāü nārocayati / bhagavān āha / āgantukānām ārocayitavyam iti / uktaü bhagavatā / āgantukānām apy ārocayitavyam iti / anyatama÷ ca bhikųur āgantuka āgataū / sa yāvan na pātracãvaraü sthāpayati tāvat pārivāsiko 'sya purataū sthitvā kathayati / samanvāhara mām āyuųmann (##) aham evaünāmā bhikųuū saüghāva÷eųām āpattim āpannaū / pårvavad yāvat pārivāsikaü mām āyuųmān dharayatv iti / sa tasyāntike paryavasthitaū kathayati / apehi mama purastān mohapuruųa mā parivāso mā tvam iti / sa lajjāparigatahįdayo 'vāīmukho mandagatipracāratayā tasya bhikųoū sakā÷āt prakrāntaū / etat prakaraõaü bhikųavo bhagavata ārocayanti / bhagavān āha / āgantukasya bhikųoū pātracãvare aprati÷āmite nārocayitavyam* / api tu na ekaikasyārocayitavyam* / kiü tu sarvasaüghe saüniųaõõe saünipatita iti / bhagavān āha / gaõķyām ākoņitāyāü yathā saünihitānām ārocayitavyam* / na cānenābhikųukaü vihāraü gantavyam* / saced gacchati na tatra vastavyam* / vikāle bhikųåõām uųõena ÷ãtāmbunā vā yathākālaü pādāū ÷ocitavyāū / mrakųayitavyāū / na ced icchanti / snehalābhopasaühāraū kartavyaū / tataū smįtim upasthāpya utthānasaüj¤inā ÷ayyā kalpayitavyā / pārivāsikamānāpyacārikā (#<311r1 = GBM 6.934>#) bhikųavo yathā praj¤aptān āsamudācārikān dharmān na samādāya vartante sātisārā bhavanti / tasya vihāraü noddi÷anti / lābhaü nānuprayacchanti / bhagavān āha / sarvapa÷cāt tasya vihāra uddeųņavyaū / sarvapa÷cāc ca lābho deyaū / (##) uddānam* / ųaųņi÷ataü kuryāt pudgala÷ caiva viü÷ikāt* / saüghe mānāpyaü caritavyam āgatāū prativaikārikāū // ųaķvargikāū pārivāsikamānāpyacārikāū santo bhikųåõāü %% pradadati / etat prakaraõaü bhikųavo bhagavata ārocayanti / bhagavān āha / na caturbhiū pārivāsikair bhikųoū parivāso dātavyaū / na tribhiū pārivāsikair ekena prakįtisthena / na dvābhyāü pārivāsikābhyāü dvābhyāü prakįtisthakābhyām* / naikena pārivāsikena na tribhiū prakįtisthakaiū / kin tu sarvaiū pari÷uddhaiū samānadįųņibhir bhikųoū parivāso dātavyaū / yathā pārivāsikair evaü målapārivāsikair mānāpyacārikai÷ caritamānāpyaiū / yathā parivāsam evaü målaparivāsaü målāpakarųaü mānāpyaü målamānāpyaü målāpakarųamānāpyaü ca / ųaķvargikā bhikųavaū pārivāsikamānāpyacārikāū santo bhikųån āvarhanti / etat prakaraõaü bhikųavo bhagavata ārocayanti / bhagavān āha / na viü÷atyā pārivāsikair bhikųur āvarhitavyaū / na ekonaviü÷atyā pārivāsikair ekena prakįtisthakena / nāųņāda÷abhiū pārivāsikair dvābhyāü prakįtisthakābhyām evaü yāvan na ekonaviü÷atyā prakįtisthakair ekena %% / (##) yathā pārivāsikair evaü paryuųitaparivāsair mānāpyai÷ cāritamānāpyaiū ÷ikųādattakai÷ ca / ųaķvargikā bhikųavaū pārivāsikamānāpyacārikāū santaū pārivāsikānāü bhikųåõām antike parivāsaü caranti / etat prakaraõaü bhikųavo bhagavata ārocayanti / bhagavān āha / na bhikųuõā caturõāü pārivāsikānām antikāt parivāsa÷ caritavyaū / na trayāõāü pārivāsikānām ekasya prakįtisthakasya / na dvayoū pārivāsikayor dvayoū prakįtistha%%yoū / na trayāõāü prakįtisthakānām ekasya pārivāsikasya / api tu sarveųāü pari÷uddhānāü samānadįųņikānām antikāt parivāsa÷ caritavyaū / yathā pārivāsikānām evaü paryuųitapārivāsikānāü mānāpyacārikāõāü cāritamānāpyānāü ÷ikųādattakānāü ca / yathā parivāsam evaü målaparivāsaü målāpakarųaü mānāpyaü målamānāpyaü målāpakarųamānāpyaü caranti / ųaķvargikā bhikųavaū pārivāsikamānāpyacārikāū santaū ÷ånyavihāraü gatvā parivāsaü caranti / te bhikųubhir dįųņā uktā÷ ca / āyuųmantaū kim eųa vihāro yuųmābhir āvāsitaū / te kathayanti / nāyam asmābhir āvāsitaū / kiü tu parivāsaü carāma iti / te kathayanti / yåyaü parivāsaü carathā / kiü tarhi pracchādyanti / tair abhyāhatās tåųõãm avasthitāū / etat prakaraõaü bhikųavo bhagavata ārocayanti / bhagavān āha / na bhikųavaū ÷ånyāgāre parivāsa÷ caritavyo nāpi yatraiko bhikųur dvau trayo vā / api tu yatra (##) catvāro bhikųavaū pari÷uddhāū samānadįųņayaū prativasanti tatra parivāsa÷ caritavyaū / (#<311v1 = GBM 6.935>#) yathā parivāsa evaü målaparivāso målāpakarųo mānāpyaü målamānāpyaü målāpakarųamānāpyaü ca / athāyuųmān upālã buddhaü bhagavantaü pįcchati / yathāpi tad bhadanta pārivāsikamānāpyacārikaiū %<÷rutaü>% bhikųava āgacchanti kalahakārakā bhaõķanakārakā vigrahakārakā vivādakārakā ādhikaraõikāū / te 'smāü÷ codayiųyanti alajjitena vā vaitarikeõa vā iti / tais teųāü kathaü pratipattavyam iti / bhagavān āha / pārivāsikamānāpyacārikair upālin bhikųubhiū kalahakārakā bhikųava āgacchantãti ÷rutvā sa parivāso bhikųoū purastāt pratinisraųņavyaū / evaü ca punaū pratinisraųņavyaū / samãcãü kįtvā utkuņukena sthitvā¤jaliü pragįhya idaü syād vacanãyam* / samanvāharāyuųmann aham evaünāmā evaüråpāü caivaüråpāü ca saüghāva÷eųām āpattim āpannaū iyaccirakālapraticchannām* / tasya mama saüghena iyantaü kālaü parivāso dattaū / tena mayā pārivāsikena satā ÷rutaü bhikųava āgacchanti kalahakārakā bhaõķanakārakā vigrahakārakā vivādakārakā ādhikaraõikās te māü codayiųyanti smārayiųyanti alajjitena vā vaitarikeõa vā / so 'ham evaünāmā pārivāsiko bhikųus taü parivāsam āyuųmataū purastāt pratinisįjāmi / iyatkālaü me caritam iyatkālaü tu caritavyam* / prakįtisthakaü (##) māmāyuųman dhārayatv iti / tataū punar api gatavegair hatavegair gatapratyarthikais tathaiva prakįtisthakasya bhikųoū purastāt parivāsaū samādātavyaū / evam ca punaū samādātavyaū / samãcãü kįtvā utkuņukena sthitvā¤jaliü pragįhya idaü syād vacanãyam* / samanvāharāyuųmann aham evaünāmā bhikųur evaüråpāü caivaüråpāü ca saüghāva÷eųām āpattim āpannaū iyaccirakālapraticchannām* / tasya mama saüghena iyantaü kālaü parivāso dattaū / tena mayā pārivāsikena ÷rutaü bhikųava āgacchanti kalahakārakā bhaõķanakārakā vigrahakārakā vivādakārakā ādhikaraõikās te māü codayiųyanti smārayiųyanti alajjitena vā vaitarikeõeti / tan mayā pārivāsikavįttaü bhikųoū purastāt pratinisįųņam* / so 'ham evaünāmā bhikųus taü parivāsam āyuųmataū purastāt samādade / iyatkālaü me caritam iyatkālaü me kartavyaü bhaviųyati / pārivāsikaü māmāyuųman dhārayatu / yathā parivāsa evaü målaparivāso målāpakarųo mānāpyaü ca / pārivāsikavastu samāptam* //