Pudgalavastu of the Vinayavastvagama of the Mulasarvastivadin (= Vastu 12 of the Vinayavastu) Based on the edition by N. Dutt: Gilgit Manuscript, vol. III: MĆlasarvĂstivĂdavinayavastu, part 3 (Srinagar 1943), pp. 59-88: Pudgalavastu (second edition: Delhi 1984). Input by Klaus Wille, G”ttingen ABBREVIATIONS: GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959-1974 (Áata-PiÂaka Series 10). (The Vinayavastu manuscript is reproduced in vol. 6) [repr. in 3 parts Delhi 1995. (The Vinayavastu manuscript is reproduced in vol. 2)] MSV III = Gilgit Manuscript, ed. N. Dutt, vol. III, part 3, Srinagar 1943. #<...># = BOLD for references %<...>% = ITALICS for restored passages Some of Dutt's reading have been corrected by K. Wille according to the manuscript, for example: %%; MS: %% ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a Ă 195 long A ů 249 long i Ĺ 197 long I ý 253 long u Ć 198 long U ô 244 vocalic r ­ 173 vocalic R ă 227 long vocalic r Ě 204 vocalic l Ę 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N Ą 165 retroflex t  194 retroflex T č 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ď 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S ĺ 229 anusvara ć 230 capital anusvara ő 245 visarga ÷ 247 capital visarga ę 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (##) pudgalavastu (##) piď¬oddĂnam* / udĂyĹ samucchraya÷ paryanto 'thĂpareďa bhavati paÓcimam* / uddĂnam* / udĂyĹ anyena smaranti lajjita idĂnĹć jĂnĂmi dvaya dvaya k­tam* / sudatta durdatta catu«kabhĂ«itam* sm­tipramo«eďa catvĂra÷ prakĂÓitĂ÷ // buddho bhagavĂn ÓrĂvastyĂć viharati jetavane anĂthapiď¬adasyĂrame / tena khalu samayena udĂyĹ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ saćcintyaÓukravis­«ÂisamutthitĂm (#<303r1 = GBM 6.918>#) ardhamĂsapraticchannĂm* / %%tat prakaraďać bhik«avo bhagavata Ărocayanti / bhagavĂn Ăha / dadata yĆyać bhik«ava÷ udĂyino bhik«or asyĂ÷ saćghĂvaÓe«ĂyĂ Ăpatte÷ saćcintyaÓukravis­«ÂisamutthitĂyĂ ardhamĂsapraticchannĂyĂ ardhamĂsać parivĂsam iti / yo vĂ punar anyo 'py evaćjĂtĹya÷ / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ apraticchannĂm* / etat prakaraďać bhik«avo bhagavata Ărocayanti / bhagavĂn Ăha / dadata yĆyać bhik«avo 'sya pudgalasyĂsyĂ÷ saćghĂvaÓe«ĂyĂ Ăpatter apraticchannĂyĂ÷ «a¬ rĂtrać mĂnĂpyam iti / yo vĂ punar anyo 'py evaćjĂtĹya÷ / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ / sa te dve ĂpattĹ dvau mĂsau na jĂnĂti / dvayor mĂsayor atyayĂj j¤ĂtvĂ dvau mĂsau (##) praticchĂdya ekĂć bhik«ĆďĂm Ărocayati / %% saćghena dvau mĂsau parivĂso datta÷ / sa pĂrivĂsika eva san tĂm anyĂpattić pratijĂnĂti yĂ anena saćghamadhye nĂrocayati / sa etat prakaraďać bhik«ĆďĂm Ărocayati / bhik«avo bhagavata÷ / bhagavĂn Ăha / dadata yĆyać bhik«avas tasya pudgalasyĂpattes tĂv eva dvau mĂsau parivĂsam iti / yo vĂ punar anyo 'py evaćjĂtĹya÷ / yathĂ pratijĂnĂty evać smarati / athĂpara÷ pudgala÷ saćghĂvaÓe«e dve ĂpattĹ Ăpanna÷ / sa te dve ĂpattĹ dvau mĂsau na jĂnĂti / dvayor mĂsayor atyayĂj j¤ĂtvĂ dvau mĂsau praticchĂdya ekĂć bhik«ĆďĂm Ărocayati / ekĂć nĂrocayati / tasya saćghe%% dvau mĂsau parivĂso datta÷ / sa pĂrivĂsiko lajjĹ dharmam avakrĂnta÷ / sa etat prakaraďać bhik«ĆďĂm Ărocayati / aham asmy Ăyu«manta÷ saćghĂvaÓe«e dve ĂpattĹ Ăpanna÷ / so 'hać te dve ĂpattĹ dvau mĂsau na jĂnĂmi / dvayor mĂsayor atyayĂj j¤ĂtvĂ dvau mĂsau praticchĂdya ekĂć bhik«ĆďĂm ĂrocayĂmi / tasya mama saćghena dvau mĂsau parivĂso datta÷ / so 'hać pĂrivĂsiko lajjĹ dharmam avakrĂnta÷ / tasya tat prakaraďać bhik«avo bhagavata Ărocayanti / bhagavĂn Ăha / dadata yĆyać bhik«avas tasya pudgalasya tasyĂ Ăpatter yathĂpraticchannĂyĂ÷ parivĂsam iti / yo vĂ punar anyo 'py evaćjĂtĹya÷ / yathĂ jĂnĂty evać smarati / (##) athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ / sa tv ardhamĂsać prĂtimok«asĆtroddeÓa uddiÓyamĂne evam Ăha idĂnĹm aham Ăyu«manto jĂne yathĂ%% dharma÷ sĆtragata÷ sĆtraparyĂpanna iti / tać ced bhik«avo jĂnĹran saćni«aďďa÷ pĆrvo 'yam Ăyu«mĂn dve trĹďi vĂ po«adhakarmĂďi ka÷ punar vĂdo bhĆya iti / tasyĂyu«mato naivĂj¤ĂnĂn mukti÷ / sa yĂć cĂpattim Ăpannas tĂć ca yathĂdharmać kĂrayitavya÷ / uttare ca saćvejayitavya÷ / yathĂ jĂnĂty evać smarati / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ / sa tv ardhamĂsać prĂtimok«asĆtroddeÓa uddiÓyamĂne evam Ăha idĂnĹm aham Ăyu«manto jĂne yathĂyać dharma÷ sĆtragata÷ sĆtraparyĂpanna iti / tać ced bhik«avo na jĂnĹran saćni«aďďa÷ pĆrvo 'yam Ăyu«mĂn dve trĹďi vĂ po«adhakarmĂďi ka÷ punar vĂdo bhĆya iti / tasyaivĂyu«mato naivĂj¤ĂnĂn mukti÷ / sa %% cĂpattim (#<303v1 = GBM 6.919>#) Ăpannas tĂć yathĂdharmać kĂrayitavya÷ / yathĂ jĂnĂty evać smarati / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ / sa tĂć mĂsać na jĂnĂti / mĂsasyĂtyayĂj j¤ĂtvĂ mĂsać praticchĂdya bhik«ĆďĂm Ărocayati / tasya saćghena dvau mĂsau parivĂso datta÷ / sa pĂrivĂsika÷ sann ĂgatĂgatĂnĂć bhik«ĆďĂm Ărocayati / aham asmy Ăyu«manta÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ / so 'hać tĂm Ăpattim Ăpanno jĂnĂmi mĂsasyĂtyayĂj j¤ĂtvĂ mĂsać praticchĂdya bhik«ĆďĂm ĂrocayĂmi / tasya mama saćghena dvau mĂsau parivĂso datta÷ / (##) mĂsam Ăyu«manta÷ sudatto mĂsać durdatta÷ / tat kasya heto÷ / adharmatvĂt kopyatvĂt karmaďa÷ / yathĂ jĂnĂty evać smarati / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ / sa tĂm Ăpattić mĂsać na jĂnĂti / mĂsasyĂtyayĂj j¤ĂtvĂ apraticchĂdya bhik«ĆďĂm Ărocayati / tasya saćghena mĂsać parivĂso datta÷ / sa ĂgatĂgatĂnĂć bhik«ĆďĂm Ărocayati / aham asmy Ăyu«manta÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ / so 'hać tĂm Ăpattim mĂsać na jĂnĂmi / mĂsasyĂtyayĂj j¤ĂtvĂ apraticchĂdya bhik«ĆďĂm ĂrocayĂmi / tasya mama saćghena mĂsać parivĂso datta÷ / durdatta÷ Ăyu«man na sudatta÷ / tat kasya heto÷ / mĂnĂpyĂrha Ăyu«man* / yathĂ jĂnĂty evać smarati / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ praticchannĂć deÓayi«yĂmĹti na smarati / sa tĂm Ăpattić sm­tvĂpraticchĂdya bhik«ĆďĂm Ărocayati / bhik«avo bhagavata÷ / bhagavĂn Ăha / dadata yĆyać bhik«avas tasya pudgalasya tasyĂ Ăpatter ubhayasaćtate÷ parivĂsać pĆrvikĂyĂ÷ paÓcimakĂyĂ iti / yo vĂ punar anyo 'py evaćjĂtĹya÷ / ##) athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ praticchannĂć deÓayi«yĂmĹti na smarati / sa tĂm sm­tvĂ apraticchĂdya bhik«ĆďĂm Ărocayati / bhik«avo bhagavata Ărocayati / bhagavĂn Ăha / dadata yĆyać bhik«avas tasya pudgalasya tasyĂ Ăpatte÷ pĆrvikĂyĂ÷ saćtate÷ parivĂsam iti / yo vĂ punar anyo 'py evaćjĂtĹya÷ / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna%%praticchannĂć deÓayi«yĂmĹti na smarati / sa tĂm sm­tvĂ praticchĂdya bhik«ĆďĂm Ărocayati / bhik«avo bhagavata÷ / bhagavĂn Ăha / dadata yĆyać bhik«avas tasya pudgalasya %%patte÷ pĆrvikĂyĂ÷ parivĂsam iti / yo vĂ punar anyo 'py evaćjĂtĹya÷ / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpannas tĂm apraticchannĂć deÓayi«yĂmĹti na smarati / sa tĂm sm­tvĂ apraticchĂdyaiva bhik«ĆďĂm Ărocayati / bhik«avo bhagavata÷ / bhagavĂn Ăha / dadata yĆyać bhik«avas tasya pudgalasya tasyĂ Ăpatte÷ «a¬ rĂtrać mĂnĂpyam iti / yo vĂ punar anyo 'py evaćjĂtĹya÷ / uddĂnam* / samucchrayeďa «o¬aÓa dve pa¤ca a«ÂavićÓake / (##) tribhis tribhir a«ÂakĂbhis tis­bhiÓ catuÓcatura a«ÂakĂ÷ / utk«iptĂ a«ÂakĂs tisro mukhĂ÷ pa¤ca samudditĂ÷ // athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ praticchannĂć vibhrĂnta÷ / sa Ăgatya punar upasaćpanna÷ / sa tĂm (#<304r1 = GBM 6.920>#) Ăpattić praticchĂdyaiva bhik«ĆďĂm Ărocayati / bhik«avo bhagavata÷ / bhagavĂn Ăha / dadata yĆyać bhik«avas tasya pudgalasya tasyĂ Ăpatte÷ %%saćtate÷ parivĂsam iti / yo vĂ punar anyo 'py evaćjĂtĹya÷ / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ praticchannĂć vibhrĂnta÷ / sa Ăgatya punar upasaćpanna÷ / sa tĂm Ăpattim apraticchĂdya bhik«ĆďĂm Ărocayati / bhik«avo bhagavata÷ / bhagavĂn Ăha / dadata yĆyać bhik«avas tasya pudgalasya tasyĂ Ăpatte÷ pĆrvikĂyĂ÷ saćtate÷ parivĂsam iti / yo vĂ punar anyo 'py evaćjĂtĹya÷ / %% (##) athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ apraticchannĂć vibhrĂnta÷ / sa Ăgatya punar upasaćpanna÷ / sa tĂm Ăpattim apraticchĂdyaiva bhik«ĆďĂm Ărocayati / bhik«avo bhagavata÷ / bhagavĂn Ăha / dadata yĆyać bhik«avas tasya pudgalasya tasyĂ Ăpatte÷ «a¬ rĂtrać mĂnĂpyam iti / yo vĂ punar anyo 'py evaćjĂtĹya÷ / yathĂ Óuddhakena catvĂri evać jĂnataÓ catvĂri / smarataÓ catvĂri / vaimatikena catvĂri / anenĂkĂreďa aparĂpi catu«kikĂ / kić tu peyĂlaviÓe«a÷ / athĂpara÷ %% evać pĂrivĂsika eva vaktavya÷ / yathĂ pĂrivĂsika÷ evać paryu«itaparivĂso mĂnĂpyacĂrikaÓ caritamĂnĂpya÷ Óik«ĂdattakaÓ catu«kikĂyĂć yojayitavyĂ÷ / yathĂ vibhrĂnta÷ evać ÓramaďoddeÓakatvać pratijĂnĂti / unmattakatvać vik«iptacittakatvać vedanĂbhinnakatvam adarÓanĂyotk«epakatvam apratikarmĂyotk«epakatvam apratinis­«Âe ca pĂpake d­«Âigate utk«epakatvam iti vistareďa yojayitavyam* / athĂpara÷ pudgalo dve saćghĂvaÓe«e ĂpattĹ Ăpanna÷ praticchannĂć cĂpraticchannĂć ca vibhrĂnta÷ / sa Ăgatya punar upasaćpanna÷ / sa yĂć praticchĂdya vibhrĂntas tĂć praticchĂdyaiva bhik«ĆďĂm Ărocayati / yĂm apraticchĂdya %% bhik«ĆďĂm Ărocayati / bhik«avo bhagavata÷ / bhagavĂn Ăha / dadata yĆyać bhik«avas tasya pudgalasyobhayasaćtate÷ parivĂsam* / ekasyĂ÷ pĆrvikĂyĂ dvitĹyasyĂ÷ paÓcimikĂyĂ iti / yo vĂ punar anyo 'py evaćjĂtĹya÷ / (##) athĂpara÷ pudgala÷ saćghĂvaÓe«e dve ĂpattĹ Ăpanna÷ praticchannĂć cĂpraticchannĂć ca vibhrĂnta÷ / sa Ăgatya punar upasaćpanna÷ / sa yĂć praticchĂdya vibhrĂntas tĂm apraticchĂdyaiva bhik«ĆďĂm Ărocayati / yĂm apraticchĂdya tĂm apraticchĂdyaiva bhik«ĆďĂm Ărocayati / bhik«avo bhagavata÷ / bhagavĂn Ăha / dadata yĆyać bhik«avas tasya pudgalasyaikasyĂ Ăpatte÷ pĆrvikĂyĂ÷ saćtate÷ parivĂsam* / ekasyĂ÷ paÓcimikĂyĂ÷ «a¬ rĂtrać mĂnĂpyam iti / yo vĂ punar anyo 'py evaćjĂtĹya÷ / athĂpara÷ pudgala÷ saćghĂvaÓe«e dve ĂpattĹ Ăpanna÷ praticchannĂć cĂpraticchannĂć ca vibhrĂnta÷ / sa Ăgatya punar upasaćpanna÷ / sa yĂć praticchĂdya vibhrĂntas tĂm apraticchĂdya bhik«ĆďĂm Ărocayati / yĂć tv apraticchĂdya tĂć praticchĂdya bhik«ĆďĂm Ărocayati / bhik«avo bhagavata÷ / bhagavĂn Ăha / dadata yĆyać bhik«avas tasya pudgalasyaikasyĂ Ăpatte÷ pĆrvikĂyĂ÷ saćtate÷ parivĂsam* / ekasyĂ÷ paÓcimikĂyĂ÷ %%m iti / (#<304v1 = GBM 6.921>#) yo vĂ punar anyo 'py evaćjĂtĹya÷ / athĂpara÷ pudgala÷ %% praticchannĂć cĂpraticchannĂć ca vibhrĂnta÷ / sa Ăgatya punar upasaćpanna÷ / sa yĂć praticchĂdya vibhrĂntas tĂm apraticchĂdya bhik«ĆďĂm Ărocayati / yĂć tv apraticchĂdya tĂm apraticchĂdyaiva bhik«ĆďĂm Ărocayati / bhik«avo bhagavata÷ / bhagavĂn Ăha / dadata yĆyać bhik«avas tasya pudgalasyaikasyĂ (##) Ăpatte÷ pĆrvikĂyĂ÷ saćtate÷ parivĂsam* / ekasyĂ÷ paÓcimikĂyĂ÷ «a¬ rĂtrać mĂnĂpyam iti / yo vĂ punar anyo 'py evaćjĂtĹya÷ / athĂpara÷ pudgala÷ evać pĂrivĂsika÷ paryu«itaparivĂso mĂnĂpyacĂrikaÓ caritamĂnĂpya÷ Óik«ĂdattakaÓ ca vaktavya÷ / yathĂ vibhrĂnta÷ evać ÓramaďoddeÓakatvać pratijĂnĂti / unmattakatvać pratijĂnĂti / vik«iptacittakatvać vedanĂbhinnakatvam adarÓanĂyotk«iptakatvam apratinis­«Âe pĂpake d­«Âigate utk«iptakatvam iti vistareďa vĂcyam* / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ / parimĂďavatĹ÷ praticchannĂ÷ / sa saćghenĂdarÓanĂyotk«ipta÷ / osĂrita÷ sa tĂ ĂpattĹ÷ praticchĂdya bhik«ĆďĂm Ărocayati / bhik«avo bhagavata÷ / bhagavĂn Ăha / dadata yĆyać bhik«avas tasya pudgalasya tĂsĂm ĂpattĹnĂć parimĂďavatya iti k­tvĂ ubhayasaćtate÷ parivĂsać pĆrvikĂyĂ÷ paÓcimikĂyĂÓ ceti / yo vĂ punar anyo 'py evaćjĂtĹya÷ / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ / parimĂďavatĹ÷ praticchannĂ÷ / sa saćghenĂdarÓanĂyotk«ipta÷ / osĂrita÷ sa tĂ ĂpattĹr apraticchĂdya bhik«ĆďĂm Ărocayati / bhik«avo bhagavata÷ / bhagavĂn Ăha / dadata yĆyać bhik«avas tasya pudgalasya tĂsĂm ĂpattĹnĂć parimĂďavatya iti k­tvĂ pĆrvikĂyĂ÷ saćtate÷ parivĂsam iti / yo vĂ punar anyo 'py evaćjĂtĹya÷ / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ / parimĂďavatĹr apraticchannĂ÷ / sa saćghenĂdarÓanĂyotk«ipta÷ / osĂrita÷ sa tĂ ĂpattĹ÷ (##) praticchĂdya bhik«ĆďĂm Ărocayati / bhik«avo bhagavata÷ / bhagavĂn Ăha / dadata yĆyać bhik«avas tasya pudgalasya tĂsĂm ĂpattĹnĂć parimĂďavatya iti k­tvĂ paÓcimikĂyĂ÷ saćtate÷ parivĂsam iti / yo vĂ punar anyo 'py evaćjĂtĹya÷ / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ / parimĂďavatĹr apraticchannĂ÷ / sa saćghenĂdarÓanĂyotk«ipta÷ / osĂrita÷ sa tĂ ĂpattĹr apraticchĂdya bhik«ĆďĂm Ărocayati / bhik«avo bhagavata÷ / bhagavĂn Ăha / dadata yĆyać bhik«avas tasya pudgalasya tĂsĂm ĂpattĹnĂć parimĂďavatya iti k­tvĂ «a¬ rĂtrać mĂnĂpyam iti / yo vĂ punar anyo 'py evaćjĂtĹya÷ / yathĂ parimĂďavatĹr evam aparimĂďavatĹ÷ / yathĂ (#<305r1 = GBM 6.922>#) adarÓanĂyotk«iptakenĂ«ÂĂv evam apratikarmĂyotk«iptakenĂ«ÂĂv evam apratinis­«Âe pĂpake d­«Âigate utk«iptakenĂ«Âau / pĂrivĂsika÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanno vibhrĂnta÷ / sa Ăgatya punar upasaćpanna÷ / etat prakaraďać bhik«avo bhagavata Ărocayanti / bhagavĂn Ăha / aparyu«itaparivĂsać %%tu / paryu«itaparivĂso bhavi«yatĹti / yathĂ vibhrĂnta evać ÓramaďoddeÓakatvać pratijĂnĂti / unmattakatvać %%k«iptacittakatvać vedanĂbhinnakatvam adarÓanĂyotk«iptakatvam apratikarmĂyotk«iptakatvam* / paryu«itaparivĂsa÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanno vibhrĂnta÷ / sa Ăgatya punar upasaćpanna÷ / etat prakaraďać bhik«avo bhagavata Ărocayanti / (##) bhagavĂn Ăha / paryu«itaparivĂsa evĂsau bhik«ava÷ pudgala÷ / dadatĂsya mĂnĂpyam iti / yathĂ vibhrĂnta÷ %%katvać pratijĂnĂti / pĆrvavad eva peyĂlo yĂvad apratinis­«Âe pĂpake d­«Âigate utk«iptakatvam* / mĂnĂpyacĂrika÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanno vibhrĂnta÷ / sa Ăgatya punar upasaćpanna÷ / etat prakaraďać bhik«avo bhagavata Ărocayanti / bhagavĂn Ăha / acaritać caratu / caritamĂnĂpyo bhavi«yatĹti / yathĂ vibhrĂnta÷ pĆrvavat* / e«a eva peyĂla÷ / caritamĂnĂpya÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanno vibhrĂnta÷ / sa Ăgatya punar upasaćpanna÷ / etat prakaraďać bhik«avo bhagavata Ărocayanti / bhagavĂn Ăha / caritamĂnĂpya evĂsau bhik«ava÷ / Ăvarhatainam iti / yathĂ vibhrĂnta÷ pĆrvavat* / e«a eva peyĂla÷ / adarÓanĂyotk«iptaka÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ apraticchannĂm* / %% saćghenĂdarÓanĂyotk«ipta÷ / osĂrita÷ sa tĂm Ăpattić %% bhik«ĆďĂm Ărocayati / bhik«avo bhagavata÷ / bhagavĂn Ăha / dadata yĆyać bhik«avas tasya pudgalasya tĂsyĂ Ăpatte÷ paÓcimikĂyĂ÷ saćtate÷ parivĂsam iti / yo vĂ punar anyo 'py evaćjĂtĹya÷ / adarÓanĂyotk«iptaka÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ apraticchannĂm* / sa saćghenĂdarÓanĂyotk«ipta÷ / osĂrita÷ sa tĂm Ăpattim apraticchĂdya bhik«ĆďĂm Ărocayati / bhik«avo bhagavata÷ / bhagavĂn Ăha / dadata yĆyać bhik«avas tasya pudgalasya «a¬ rĂtrać mĂnĂpyam iti / yo vĂ punar anyo 'py evaćjĂtĹya÷ / (##) yathĂ Óuddhakena dve evać jĂnato dve smarato dve vaimatikena dve / yathĂdarÓanĂyotk«iptakenĂ«Âau evam apratikarmĂyotk«iptakenĂ«Âau apratinis­«Âe pĂpake d­«Âigate utk«iptakenĂ«Âau / uddĂnam* / paryantena dvĂdaÓikĂ navikĂ÷ sĂrvakĂlikĂ÷ / yĂmikĂć navikĂć k­tvĂ padĂni daÓa paćca ca // athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ / aparimĂďavatĹ÷ praticchannĂ÷ / sa tĂsĂm ĂpattĹnĂm Ăpattiparyantać jĂnĂti no tu rĂtriparyantam* / etat prakaraďać bhik«avo bhagavata Ărocayanti / bhagavĂn Ăha / dadata yĆyać bhik«avas tasya pudgalasya tĂsĂm ĂpattĹnĂm aparimĂďavatya (#<305v1 = GBM 6.923>#) iti k­tvĂ ÓuddhĂntikać parivĂsam iti / yo vĂ punar anyo 'py evaćjĂtĹya÷ / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ / aparimĂďavatĹ÷ praticchannĂ÷ / sa tĂsĂm ĂpattĹnĂm rĂtriparyantać jĂnĂti no tv Ăpattiparyantam* / etat prakaraďać bhik«avo bhagavata Ărocayanti / bhagavĂn Ăha / dadata yĆyać bhik«avas tasya pudgalasya tĂsĂm ĂpattĹnĂm aparimĂďavatya (##) iti k­tvĂ yathĂ praticchannĂnĂć parivĂsam iti / yo vĂ punar anyo 'py evaćjĂtĹya÷ / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ / %%parimĂďavatĹ÷ praticchannĂ÷ / sa tĂsĂć naivĂpattiparyantać jĂnĂti no rĂtriparyantam iti / etat prakaraďać bhik«avo bhagavata Ărocayanti / bhagavĂn Ăha / dadata yĆyać bhik«avas tasya pudgalasya tĂsĂm ĂpattĹnĂm aparimĂďavatya iti k­tvĂ ÓuddhĂntikać parivĂsam iti / yo vĂ punar anyo 'py evaćjĂtĹya÷ / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ / aparimĂďavatĹ÷ praticchannĂ÷ / sa tĂsĂm Ăpattiparyantać jĂnĂti rĂtriparyantam iti / etat prakaraďać bhik«avo bhagavata Ărocayanti / bhagavĂn Ăha / dadata yĆyać bhik«avas tasya pudgalasya tĂsĂm ĂpattĹnĂm aparimĂďavatya iti k­tvĂ yathĂ praticchannĂ%% parivĂsam iti / yo vĂ punar anyo 'py evaćjĂtĹya÷ / yathĂ jĂnataÓ catvĂri evać smarataÓ catvĂri vaimatikaÓ catvĂri / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ praticchannĂm* / tasya saćghena parivĂso datta÷ adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sa (##) pĂrivĂsika eva %% saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ antarĂpattić pĆrvĂpattipratirĆpĂć praticchannĂm* / tasya saćghena mĆlaparivĂso datta÷ adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sa mĆlapĂrivĂsika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ pratyantarĂpattim antarĂpattipratirĆpĂć praticchannĂm* / tasya saćghena mĆlĂpakar«o datta÷ adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / mĂnĂpyam apy adharmeďa / ĂvrŬho 'py adharmeďa / ayam ucyate sĂrvakĂlika÷ pudgala÷ aÓuddha÷ avyutthitas tasyĂ Ăpatter na parimucyate / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ praticchannĂm* / tasya saćghena parivĂso datta÷ dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / sa pĂrivĂsika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ antarĂpattić pĆrvĂpattipratirĆpĂć praticchannĂm* / tasya saćghena mĆlaparivĂso datta÷ adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sa mĆlapĂrivĂsika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ pratyantarĂpattim antarĂpattipratirĆpĂć praticchannĂm* / tasya saćghena mĆlĂpakar«o datta÷ adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / mĂnĂpyam apy adharmeďa / ĂvrŬho 'py adharmeďa / (##) ayam ucyate yadbhĆyaskĂlaka÷ pudgala÷ aÓuddha÷ avyutthitas tasyĂ Ăpatter na parimucyate / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ praticchannĂm* / tasya saćghena parivĂso datta÷ dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa (#<306r1 = GBM 6.924>#) / %% pĂrivĂsika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ antarĂpattić pĆrvĂpattipratirĆpĂć praticchannĂm* / tasya saćghena mĆlaparivĂso datta÷ dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / %% mĆlapĂrivĂsika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ pratyantarĂpattim antarĂpattipratirĆpĂć praticchannĂm* / tasya saćghena mĆlĂpakar«o datta÷ adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / mĂnĂpyam apy adharmeďa / ĂvrŬho 'py adharmeďa / ayam ucyate upĂrdhakĂlaka÷ pudgala÷ aÓuddha÷ avyutthita%%syĂ %<Ăpatter na pari>%mucyate / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ praticchannĂm* / tasya saćghena parivĂso datta÷ dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / sa pĂrivĂsika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ antarĂpattić pĆrvĂpattipratirĆpĂć praticchannĂm* / tasya saćghena mĆlaparivĂso datta÷ dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / sa mĆlapĂrivĂsika eva san saćghĂvaÓe«Ă%%m Ăpanna÷ pratyantarĂpattim antarĂpattipratirĆpĂć praticchannĂm* / tasya saćghena mĆlĂpakar«o datta÷ dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / mĂnĂpya%%dharmeďa / ĂvrŬho 'py adharmeďa / ayam ucyate ekadeÓakĂlaka÷ pudgala÷ aÓuddho 'vyutthitas tasyĂ %<Ă>%patter na parimucyate / (##) athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ praticchannĂm* / tasya saćghena parivĂso datta÷ dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / sa pĂrivĂsika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ antarĂpattić pĆrvĂpattipratirĆpĂć praticchannĂm* / tasya saćghena mĆlĂpakar«o datta÷ dharmeďa %%kopyenĂsthĂpanĂrheďa / sa mĆlapĂrivĂsika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ pratyantarĂpattim antarĂpattipratirĆpĂć praticchannĂm* / tasya saćghena mĆlĂpakar«o datta÷ dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / mĂnĂpyam api dharmeďa / ĂvrŬhas tv adharmeďa / ayam ucyate pradeÓakĂlaka÷ pudgala÷ aÓuddho 'vyutthitas tasyĂ %<Ă>%patter na parimucyate / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ praticchannĂm* / tasya saćghena parivĂso datta÷ dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / sa pĂrivĂsika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ antarĂpattić pĆrvĂpattipratirĆpĂć praticchannĂm* / tasya saćghena mĆlaparivĂso datta÷ dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / sa mĆlapĂrivĂsika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ pratyantarĂpattim antarĂpattipratirĆpĂć praticchannĂm* / tasya saćghena mĆlĂpakar«o datta÷ dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / mĂnĂpyam api dharmeďa / ĂvrŬho 'pi dharmeďa / ayam ucyate apagatakĂla%%÷ pudgala÷ Óuddho vyutthitas tasyĂ %<Ă>%patte÷ parimucyate / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ apraticchannĂm* / tasya saćghena mĂnĂpyać dattam adharmeďa karmaďĂ kopyena (#<306v1 = GBM 6.925>#) sthĂpanĂrheďa / (##) sa mĂnĂpyacĂrika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ antarĂpattić pĆrvĂpattipratirĆpĂć praticchannĂm* / tasya saćghena mĆlamĂnĂpyać dattam adharmeďa karmaďĂ %% sthĂpanĂrheďa / sa mĆlamĂnĂpyacĂrika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ pratyantarĂpattim antarĂpattipratirĆpĂć praticchannĂm* / tasya saćghena mĆlĂpakar«amĂnĂpyać dattam adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / ĂvrŬho 'py adharmeďa / ayam ucyate sĂrvakĂlika÷ pudgala÷ aÓuddha÷ avyutthitas tasyĂ %<Ă>%patter na parimucyate / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ apraticchannĂm* / tasya saćghena mĂnĂpyać dattać dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / sa mĂnĂpyacĂrika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ antarĂpattić pĆrvĂpattipratirĆpĂć praticchannĂm* / tasya saćghena mĆlamĂnĂpyać dattam adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sa mĆlamĂnĂpyacĂrika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ pratyantarĂpattim antarĂpattipratirĆpĂć praticchannĂm* / tasya saćghena mĆlĂpakar«amĂnĂpyać dattam adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / ĂvrŬho 'py adharmeďa / ayam ucyate yadbhĆyaskĂlaka÷ pudgala÷ aÓuddha÷ avyutthitas tasyĂ %<Ă>%patter na parimucyate / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ apraticchannĂm* / tasya saćghena mĂnĂpyać dattać dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / sa mĂnĂpyacĂrika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ antarĂpattić pĆrvĂpattipratirĆpĂć praticchannĂm* / tasya saćghena mĆlamĂnĂpyać (##) dattać dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / sa mĆlamĂnĂpyacĂrika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ pratyantarĂ%%pattipratirĆpĂć praticchannĂm* / tasya saćghena %%nĂrheďa / ĂvrŬho 'py adharmeďa / ayam ucyate upĂrdhakĂlaka÷ pudgala÷ aÓuddha÷ avyutthitas tasyĂ %<Ă>%patter na parimucyate / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ apraticchannĂm* / tasya saćghena mĂnĂpyać dattać dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / sa mĂnĂpyacĂrika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ antarĂpattić pĆrvĂpattipratirĆpĂć praticchannĂm* / tasya saćghena mĆlamĂnĂpyać dattać dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / %% mĆlamĂnĂpyacĂrika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ pratyantarĂpattim antarĂpattipratirĆpĂć praticchannĂm* / tasya saćghena mĆlĂpakar«amĂnĂpyać dattać dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / ĂvrŬhas tv adharmeďa / ayam ucyate ekadeÓakĂlaka÷ pudgala÷ aÓuddha÷ avyutthitas tasyĂ %<Ă>%patter na parimucyate / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ %%praticchannĂm* / tasya saćghena mĂnĂpyać dattać dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / sa mĂnĂpyacĂrika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ antarĂpattić pĆrvĂpattipratirĆpĂć praticchannĂm* / tasya saćghena mĆlamĂnĂpyać dattać dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / sa (#<307r1 = GBM 6.926>#) mĆlamĂnĂpyacĂrika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ pratyantarĂpattim antarĂpattipratirĆpĂć praticchannĂm* / tasya saćghena mĆlĂpakar«amĂnĂpyać dattać dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / (##) ĂvrŬho 'pi dharmeďa / ayam ucyate apagatakĂlaka÷ pudgala÷ Óuddho vyutthitas tasyĂ %<Ă>%patte÷ parimucyate / dvau pudgalau saćghĂvaÓe«Ăm Ăpattim Ăpannau deÓayi«yĂvo deÓayi«yĂva iti / tatraiko deÓayati dvitĹyo na deÓayati / tatra yo 'sau na deÓayati tać saćbahulĂ vinayĂtisĂriďĹr du«ÂhulĂ Ăpattir deÓayitvĂ paÓcĂt parivĂso deya÷ mĆlaparivĂso mĂnĂpyam* / ĂvarhitavyaÓ ca / dvau pudgalau saćghĂvaÓe«Ăm Ăpattim Ăpannau / tĂv asminn evĂvĂse pudgalasyĂntike deÓayi«yĂvo deÓayi«yĂva iti / tatraiko deÓayati dvitĹyo na deÓayati / tatra yo 'sau na deÓayati tać saćbahulĂ vinayĂtisĂriďĹr du«ÂhulĂ Ăpattir deÓayitvĂ paÓcĂt parivĂso deya÷ mĆlaparivĂso mĂnĂpyam* / ĂvarhitavyaÓ ca / yathĂ pudgalasyĂntike evać dvĂbhyĂć saćbahulĂnĂć saćghasya / yathĂsminn ĂvĂse evam anyasminn ĂvĂse / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ praticchannĂm* / tasya saćghena parivĂso datta÷ adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sa pĂrivĂsika eva sann anyĂpattić jĂnĂti yĂnena saćghamadhye nĂrocitĂ / sa tĂm Ăpattić jĂnĂti / tĂm apy Ăpattić jĂnĂti yĂnena saćghamadhye nĂrocitĂ / sa bhik«ĆďĂm Ărocayati / aham asmy Ăyu«manta÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ praticchannĂm* / tasya mama saćghena parivĂso datta÷ adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / so 'hać pĂrivĂsika eva sann anyĂpattić (##) jĂnĂmi yĂ me saćghamadhye nĂrocitĂ / so 'hać tĂm Ăpattić na jĂnĂmi yasyĂ mama saćghena parivĂso datta÷ adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sĂdhu me Ăyu«mantas tasyĂ÷ pĆrvikĂyĂ Ăpatter api parivĂsać dadatu dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / asyĂÓ ca paÓcimikĂyĂ÷ / tasyĂs te bhik«ava÷ pĆrvikĂyĂ Ăpatte÷ parivĂsać dadati dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / tasyĂs tu paÓcimikĂyĂ÷ parivĂsać dadati adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sa pĂrivĂsika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ antarĂpattić pĆrvĂpattipratirĆpĂć praticchannĂm* / sa tĂm antarĂpattić jĂnĂti / tĂm apy Ăpattić jĂnĂti yasyĂ asya saćghena parivĂso datta÷ adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sa bhik«ĆďĂm Ărocayati / aham asmy Ăyu«manta÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ praticchannĂm* / tasya mama saćghena parivĂso datta÷ adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / so 'hać pĂrivĂsika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ antarĂpattić pĆrvĂpattipratirĆpĂć praticchannĂm* / so 'hać tĂm antarĂpattić jĂnĂmi yasyĂ mama saćghena parivĂso datta÷ adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sĂdhu me Ăyu«mantas tasyĂ÷ pĆrvikĂyĂ Ăpatter mĆlaparivĂsać dadatu dharmeďa (#<307v1 = GBM 6.927>#) karmaďĂkopyenĂsthĂpanĂrheďa / tasyĂÓ cĂntarĂpatter mĆlaparivĂsam iti / tasyĂs te bhik«ava÷ pĆrvikĂyĂ Ăpatte÷ parivĂsać dadati dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / tasyĂs tv antarĂpatter mĆlaparivĂsam adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sa mĆlapĂrivĂsika eva san saćghĂvaÓe«Ăm Ăpattim (##) Ăpanna÷ pratyantarĂpattim antarĂpattipratirĆpĂć praticchannĂm* / sa tĂć pratyantarĂpattić jĂnĂti / tĂm apy Ăpattić jĂnĂti yasyĂ asya saćghena mĆlaparivĂso datta÷ adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sa bhik«ĆďĂm Ărocayati / aham asmy Ăyu«manta÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ antarĂpattić pĆrvĂpattirĆpĂć praticchannĂm* / tasya mama saćghena mĆlaparivĂso datta÷ dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / so 'hać mĆlapĂrivĂsika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ pratyantarĂpattim antarĂpattipratirĆpĂć praticchannĂm* / so 'hać tĂć pratyantarĂpattić jĂnĂmi / tĂm apy a%%pattić jĂnĂmi yasyĂ mama saćghena mĆlaparivĂso datta÷ adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sĂdhu me Ăyu«mantas tasyĂ antarĂpatter mĆlaparivĂsać dadatu dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / asyĂÓ ca pratyantarĂpatter mĆlĂpakar«am iti / tasyĂs te bhik«ava÷ pĆrvikĂyĂ Ăpatter mĆlaparivĂsać dadati / tasyĂs tu pratyantarĂpatter mĆlĂpakar«ać dharmeďa %%kopyenĂsthĂpanĂrheďa / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ apraticchannĂm* / tasya saćghena mĂnĂpyać dattam adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sa mĂnĂpyacĂrika eva %% saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ antarĂpattić pĆrvĂpattipratirĆpĂm apraticchannĂm* / sa tĂm antarĂpattić jĂnĂti yasyĂ asya saćghena mĂnĂpyać dattam adharmeďa karmaďĂ (##) kopyena sthĂpanĂrheďa / sa bhik«ĆďĂm Ărocayati / aham asmy Ăyu«manta÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ apraticchannĂm* / tasya mama saćghena mĂnĂpyać dattam adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / so 'hać mĂnĂpyacĂrika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ antarĂpattim pĆrvĂpattipratirĆpĂm apraticchannĂm* / so 'hać tĂm antarĂpattić jĂnĂmi yasyĂ mama saćghena mĂnĂpyać dattam adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sĂdhu me Ăyu«mantas tasyĂ÷ pĆrvikĂyĂ Ăpatter mĂnĂpyać dadatu dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / asyĂÓ cĂntarĂpatter mĆlamĂnĂpyam iti / tasyĂs te bhik«ava÷ pĆrvikĂyĂ Ăpatter mĂnĂpyać dadati dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / asyĂs tv antarĂpatter mĆlamĂnĂpyam adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sa mĆlamĂnĂpyacĂrika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ pratyantarĂpattim antarĂpattipratirĆpĂm apraticchannĂm* / sa tĂm pratyantarĂpattić jĂnĂti / tĂm apy antarĂpattić jĂnĂti yasyĂ asya saćghena mĆlamĂnĂpyać dattam adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sa bhik«ĆďĂm Ărocayati / aham asmy Ăyu«manta÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ antarĂpattić pĆrvĂpattipratirĆpĂm apraticchannĂm* / tasya mama saćghena mĆlamĂnĂpyać (#<308r1 = GBM 6.928>#) dattam adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / so 'hać mĆlamĂnĂpyacĂrika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ pratyantarĂpattim antarĂpattipratirĆpĂm apraticchannĂm* / so 'hać tĂć pratyantarĂpattić jĂnĂmi / tĂm apy antarĂpattić jĂnĂmi yasyĂ mama saćghena mĆlamĂnĂpyać dattam adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sĂdhu sĂdhu me (##) Ăyu«mantas tasyĂ÷ pĆrvikĂyĂ antarĂpatter mĆlamĂnĂpyać dadatu dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / asyĂÓ ca pratyantarĂpatter mĆlĂpakar«amĂnĂpyam iti / tasyĂs te bhik«ava÷ pĆrvikĂyĂ antarĂpatter mĆlamĂnĂpyać dadati dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / asyĂÓ ca pratyantarĂpatter mĆlĂpakar«amĂnĂpyam* / yathĂ jĂnatĂ pa¤ca evać smaratĂ pa¤ca vaimatikena pa¤ca / uddĂnam* / yathĂpareďa dvĂdaÓikĂ vastu ÓodhayitvĂ ca «aÂkikĂ÷ / mahĂbhĆmić ÓodhayitvĂ pudgalavastu samudditam* // athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ praticchannĂm* / tasya saćghena parivĂso dattam adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sa pĂrivĂsika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ antarĂpattić pĆrvĂpattipratirĆpĂć praticchannĂm* / sa tĂm antarĂpattić jĂnĂti / tĂm apy Ăpattić jĂnĂti yasyĂ asya saćghena parivĂso datta÷ adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sa bhik«ĆďĂm Ărocayati / aham asmy Ăyu«manta÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ praticchannĂm* / tasya mama saćghena parivĂso datta÷ adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / so 'hać pĂrivĂsika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ antarĂpattić pĆrvĂpattipratirĆpĂć praticchannĂm* / so 'hać tĂm antarĂpattić jĂnĂmi / tĂm apy Ăpattić jĂnĂmi yasyĂ mama saćghena parivĂso datta÷ adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sĂdhu me Ăyu«mantas tasyĂ÷ pĆrvikĂyĂ Ăpatte÷ parivĂsać dadatu dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / (##) tasyĂÓ cĂntarĂpatter mĆlaparivĂsam iti / tasyĂs te bhik«avas tasyĂ÷ pĆrvikĂyĂ Ăpatte÷ parivĂsać dadati dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / asyĂs tv antarĂpatter mĆlaparivĂsam adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sa mĆlapĂrivĂsika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ pratyantarĂpattim antarĂpattipratirĆpĂć praticchannĂm* / sa tĂć pratyantarĂpattić jĂnĂti / tĂm apy antarĂpattić jĂnĂti yasyĂ asya saćghena mĆlaparivĂso datta÷ adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sa bhik«ĆďĂm Ărocayati / aham asmy Ăyu«manta÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ antarĂpattić pĆrvĂpattirĆpĂć praticchannĂm* / tasya mama saćghena mĆlaparivĂso datta÷ adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / so 'hać mĆlapĂrivĂsika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ pratyantarĂpattim pĆrvĂpattipratirĆpĂć praticchannĂm* / so 'hać tĂć pratyantarĂpattić jĂnĂmi / tĂm apy antarĂpattić jĂnĂmi (#<308v1 = GBM 6.929>#) yasyĂ mama saćghena mĆlaparivĂso datta÷ adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sĂdhu me Ăyu«mantas tasyĂ÷ pĆrvikĂyĂ antarĂpatter mĆlaparivĂsać dadatu dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / asyĂÓ ca pratyantarĂpatter mĆlĂpakar«am iti / tasyĂs te bhik«ava÷ pĆrvikĂyĂ antarĂpatter mĆlaparivĂsać dadati dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / tasyĂs tu pratyantarĂpatter mĆlĂpakar«ać dharme%<ďa karma>%ďĂkopyenĂsthĂpanĂrheďa / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ apraticchannĂm* / tasya saćghena mĂnĂpyać dattam adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sa mĂnĂpyacĂrika eva san saćghĂvaÓe«Ăm Ăpattim (##) Ăpanna÷ antarĂpattić pĆrvĂpattipratirĆpĂm apraticchannĂm* / sa tĂm antarĂpattić jĂnĂti / tĂm apy Ăpattić jĂnĂti yasyĂ asya saćghena mĂnĂpyać dattam adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sa bhik«ĆďĂm Ărocayati / aham asmy Ăyu«manta÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ apraticchannĂm* / tasya mama saćghena «a¬ rĂtrać mĂnĂpyać dattam adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / so 'hać mĂnĂpyacĂrika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ antarĂpattim pĆrvĂpattipratirĆpĂm apraticchannĂm* / so 'hać tĂm antarĂpattić jĂnĂmi / tĂm apy Ăpattić jĂnĂmi yasyĂ mama saćghena mĂnĂpyać dattam adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sĂdhu me Ăyu«mantas tasyĂ÷ pĆrvikĂyĂ Ăpatter mĂnĂpyać dadatu dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / asyĂÓ cĂntarĂpatter mĆlamĂnĂpyam iti / tasyĂs te bhik«ava÷ pĆrvikĂyĂ Ăpatter mĂnĂpyać dadati dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / asyĂs tv antarĂpatter mĆlamĂnĂpyam adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sa mĆlamĂnĂpyacĂrika eva san saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ pratyantarĂpattim antarĂpattipratirĆpĂm apraticchannĂm* / sa tĂm pratyantarĂpattić jĂnĂti / tĂm %% antarĂpattić jĂnĂti yasyĂ asya saćghena mĆlamĂnĂpyać dattam adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sa bhik«ĆďĂm Ărocayati / aham %% Ăyu«manta÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ antarĂpattić pĆrvĂpattipratirĆpĂm apraticchannĂm* / tasya mama saćghena mĆlamĂnĂpyać dattam adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / so 'hać mĆlamĂnĂpyacĂrika eva san saćghĂvaÓe«Ăm Ăpattim (##) Ăpanna÷ pratyantarĂpattim antarĂpattipratirĆpĂm apraticchannĂm* / so 'hać tĂć pratyantarĂpattić jĂnĂmi / tĂm apy antarĂpattić jĂnĂmi yasyĂ mama saćghena mĆlamĂnĂpyać dattam adharmeďa karmaďĂ kopyena sthĂpanĂrheďa / sĂdhu me Ăyu«mantas tasyĂ÷ pĆrvikĂyĂ antarĂpatter mĆlamĂnĂpyać dadatu dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / asyĂÓ ca pratyantarĂpatter mĆlĂpakar«amĂnĂpyam iti / tasyĂs te bhik«ava÷ pĆrvikĂyĂ antarĂpatter mĆlamĂnĂpyać dadati dharmeďa karmaďĂkopyenĂsthĂpanĂrheďa / asyĂs (#<309r1 = GBM 6.930>#) tu pratyantarĂpatter mĆlĂpakar«amĂnĂpyam iti / yathĂ jĂnatĂ catvĂri evać smaratĂ catvĂri vaimatikena catvĂri / pĂrivĂsika÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ / etat prakaraďać bhik«avo bhagavata Ărocayanti / bhagavĂn Ăha / vastu ÓodhayitvĂ vinayĂtisĂriďĹć %% du«ÂhulĂm Ăpattić deÓayitvĂ pĂrivĂsika eva san* / upĂrdhapĂrivĂsika÷ %% saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ / etat prakaraďać bhik«avo bhagavata Ărocayanti / bhagavĂn Ăha / vastu ÓodhayitvĂ vinayĂtisĂriďĹć ca du«ÂhulĂm Ăpattić deÓayitvĂ upĂrdhapĂrivĂsika eva san* / yadbhĆya÷pĂrivĂsika eva pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ / etat prakaraďać bhik«avo bhagavata Ărocayanti / bhagavĂn Ăha / vastu (##) ÓodhayitvĂ vinayĂtisĂriďĹć ca du«ÂhulĂm Ăpattić deÓayitvĂ yadbhĆya÷pĂrivĂsika eva san* / mĂnĂpyacĂrika÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ / etat prakaraďać bhik«avo bhagavata Ărocayanti / bhagavĂn Ăha / vastu ÓodhayitvĂ vinayĂtisĂriďĹć ca du«ÂhulĂm Ăpattić deÓayitvĂ mĂnĂpyacĂrika eva san* / upĂrdhamĂnĂpyacĂrika÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ / etat prakaraďać bhik«avo bhagavata Ărocayanti / bhagavĂn Ăha / vastu ÓodhayitvĂ vinayĂtisĂriďĹć ca du«ÂhulĂm Ăpattić deÓayitvĂ upĂrdhamĂnĂpyacĂrika eva san* / yadbhĆyomĂnĂpyacĂrika÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ / etat prakaraďać bhik«avo bhagavata Ărocayanti / bhagavĂn Ăha / vastu ÓodhayitvĂ vinayĂtisĂriďĹć ca du«ÂhulĂm Ăpattić deÓayitvĂ yadbhĆyomĂnĂpyacĂrika eva san* / athĂpara÷ pudgala÷ saćghĂvaÓe«Ăm Ăpattim Ăpanna÷ saćcintyaÓukravis­«ÂisamutthitĂm ekarĂtripraticchannĂm* / udgrahasamutthitĂć dvirĂtripraticchannĂm* / maithuna%%samutthitĂć trirĂtripraticchannĂm* / paricaryĂsamutthitĂć catĆrĂtripraticchannĂm* / sĂćcaritrasamutthitĂć paćcarĂtripraticchannĂm* / kuÂikĂsamutthitĂć «a¬rĂtripraticchannĂm* / (##) mahallakasamutthitĂć saptarĂtripraticchannĂm* / amĆlakasamutthitĂm a«ÂarĂtripraticchannĂm* / leÓisamutthitĂć navarĂtripraticchannĂm* / saćghabhedasamutthitĂć daÓarĂtripraticchannĂm* / tasyĂnuvartitasamutthitĂm ekĂdaÓarĂtripraticchannĂm* / kuladĆ«ikasamutthitĂć dvĂdaÓarĂtripraticchannĂm* / daurvacasyasamutthitĂć trayodaÓarĂtripraticchannĂm* / etat prakaraďać bhik«avo bhagavata Ărocayanti / bhagavĂn Ăha / yĂ ĂsĂm ĂpattĹnĂć kharatĂ ca gurutarĂ ca tĹvreďa cĂtiniveÓena k­tĂ tasyĂ vaÓena parivĂso dĂtavyo mĆlaparivĂso mĆlĂpakar«o mĂnĂpyać cĂvarhitavyaÓ ceti / pudgalavastu samĂptam* //