Pudgalavastu of the Vinayavastvagama of the Mulasarvastivadin (= Vastu 12 of the Vinayavastu) Based on the edition by N. Dutt: Gilgit Manuscript, vol. III: Målasarvāstivādavinayavastu, part 3 (Srinagar 1943), pp. 59-88: Pudgalavastu (second edition: Delhi 1984). Input by Klaus Wille, G”ttingen ABBREVIATIONS: GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959Ä1974 (øata-Piņaka Series 10). (The Vinayavastu manuscript is reproduced in vol. 6) [repr. in 3 parts Delhi 1995. (The Vinayavastu manuscript is reproduced in vol. 2)] MSV III = Gilgit Manuscript, ed. N. Dutt, vol. III, part 3, Srinagar 1943. #<...># = BOLD for references %<...>% = ITALICS for restored passages Some of Dutt's reading have been corrected by K. Wille according to the manuscript, for example: %%; MS: %% ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a ā 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r į 231 vocalic R č 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ī 239 velar N đ 240 palatal n ¤ 164 palatal N Ĩ 165 retroflex t ņ 241 retroflex T ō 242 retroflex d ķ 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ų 249 retroflex S ú 250 anusvara ü 252 capital anusvara ũ 253 visarga ū 254 long e š 185 long o ē 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (##) pudgalavastu (##) piõķoddānam* / udāyã samucchrayaū paryanto 'thāpareõa bhavati pa÷cimam* / uddānam* / udāyã anyena smaranti lajjita idānãü jānāmi dvaya dvaya kįtam* / sudatta durdatta catuųkabhāųitam* smįtipramoųeõa catvāraū prakā÷itāū // buddho bhagavān ÷rāvastyāü viharati jetavane anāthapiõķadasyārame / tena khalu samayena udāyã saüghāva÷eųām āpattim āpannaū saücintya÷ukravisįųņisamutthitām (#<303r1 = GBM 6.918>#) ardhamāsapraticchannām* / %%tat prakaraõaü bhikųavo bhagavata ārocayanti / bhagavān āha / dadata yåyaü bhikųavaū udāyino bhikųor asyāū saüghāva÷eųāyā āpatteū saücintya÷ukravisįųņisamutthitāyā ardhamāsapraticchannāyā ardhamāsaü parivāsam iti / yo vā punar anyo 'py evaüjātãyaū / athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū apraticchannām* / etat prakaraõaü bhikųavo bhagavata ārocayanti / bhagavān āha / dadata yåyaü bhikųavo 'sya pudgalasyāsyāū saüghāva÷eųāyā āpatter apraticchannāyāū ųaķ rātraü mānāpyam iti / yo vā punar anyo 'py evaüjātãyaū / athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū / sa te dve āpattã dvau māsau na jānāti / dvayor māsayor atyayāj j¤ātvā dvau māsau (##) praticchādya ekāü bhikųåõām ārocayati / %% saüghena dvau māsau parivāso dattaū / sa pārivāsika eva san tām anyāpattiü pratijānāti yā anena saüghamadhye nārocayati / sa etat prakaraõaü bhikųåõām ārocayati / bhikųavo bhagavataū / bhagavān āha / dadata yåyaü bhikųavas tasya pudgalasyāpattes tāv eva dvau māsau parivāsam iti / yo vā punar anyo 'py evaüjātãyaū / yathā pratijānāty evaü smarati / athāparaū pudgalaū saüghāva÷eųe dve āpattã āpannaū / sa te dve āpattã dvau māsau na jānāti / dvayor māsayor atyayāj j¤ātvā dvau māsau praticchādya ekāü bhikųåõām ārocayati / ekāü nārocayati / tasya saüghe%% dvau māsau parivāso dattaū / sa pārivāsiko lajjã dharmam avakrāntaū / sa etat prakaraõaü bhikųåõām ārocayati / aham asmy āyuųmantaū saüghāva÷eųe dve āpattã āpannaū / so 'haü te dve āpattã dvau māsau na jānāmi / dvayor māsayor atyayāj j¤ātvā dvau māsau praticchādya ekāü bhikųåõām ārocayāmi / tasya mama saüghena dvau māsau parivāso dattaū / so 'haü pārivāsiko lajjã dharmam avakrāntaū / tasya tat prakaraõaü bhikųavo bhagavata ārocayanti / bhagavān āha / dadata yåyaü bhikųavas tasya pudgalasya tasyā āpatter yathāpraticchannāyāū parivāsam iti / yo vā punar anyo 'py evaüjātãyaū / yathā jānāty evaü smarati / (##) athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū / sa tv ardhamāsaü prātimokųasåtrodde÷a uddi÷yamāne evam āha idānãm aham āyuųmanto jāne yathā%% dharmaū såtragataū såtraparyāpanna iti / taü ced bhikųavo jānãran saüniųaõõaū pårvo 'yam āyuųmān dve trãõi vā poųadhakarmāõi kaū punar vādo bhåya iti / tasyāyuųmato naivāj¤ānān muktiū / sa yāü cāpattim āpannas tāü ca yathādharmaü kārayitavyaū / uttare ca saüvejayitavyaū / yathā jānāty evaü smarati / athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū / sa tv ardhamāsaü prātimokųasåtrodde÷a uddi÷yamāne evam āha idānãm aham āyuųmanto jāne yathāyaü dharmaū såtragataū såtraparyāpanna iti / taü ced bhikųavo na jānãran saüniųaõõaū pårvo 'yam āyuųmān dve trãõi vā poųadhakarmāõi kaū punar vādo bhåya iti / tasyaivāyuųmato naivāj¤ānān muktiū / sa %% cāpattim (#<303v1 = GBM 6.919>#) āpannas tāü yathādharmaü kārayitavyaū / yathā jānāty evaü smarati / athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū / sa tāü māsaü na jānāti / māsasyātyayāj j¤ātvā māsaü praticchādya bhikųåõām ārocayati / tasya saüghena dvau māsau parivāso dattaū / sa pārivāsikaū sann āgatāgatānāü bhikųåõām ārocayati / aham asmy āyuųmantaū saüghāva÷eųām āpattim āpannaū / so 'haü tām āpattim āpanno jānāmi māsasyātyayāj j¤ātvā māsaü praticchādya bhikųåõām ārocayāmi / tasya mama saüghena dvau māsau parivāso dattaū / (##) māsam āyuųmantaū sudatto māsaü durdattaū / tat kasya hetoū / adharmatvāt kopyatvāt karmaõaū / yathā jānāty evaü smarati / athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū / sa tām āpattiü māsaü na jānāti / māsasyātyayāj j¤ātvā apraticchādya bhikųåõām ārocayati / tasya saüghena māsaü parivāso dattaū / sa āgatāgatānāü bhikųåõām ārocayati / aham asmy āyuųmantaū saüghāva÷eųām āpattim āpannaū / so 'haü tām āpattim māsaü na jānāmi / māsasyātyayāj j¤ātvā apraticchādya bhikųåõām ārocayāmi / tasya mama saüghena māsaü parivāso dattaū / durdattaū āyuųman na sudattaū / tat kasya hetoū / mānāpyārha āyuųman* / yathā jānāty evaü smarati / athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū praticchannāü de÷ayiųyāmãti na smarati / sa tām āpattiü smįtvāpraticchādya bhikųåõām ārocayati / bhikųavo bhagavataū / bhagavān āha / dadata yåyaü bhikųavas tasya pudgalasya tasyā āpatter ubhayasaütateū parivāsaü pårvikāyāū pa÷cimakāyā iti / yo vā punar anyo 'py evaüjātãyaū / ##) athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū praticchannāü de÷ayiųyāmãti na smarati / sa tām smįtvā apraticchādya bhikųåõām ārocayati / bhikųavo bhagavata ārocayati / bhagavān āha / dadata yåyaü bhikųavas tasya pudgalasya tasyā āpatteū pårvikāyāū saütateū parivāsam iti / yo vā punar anyo 'py evaüjātãyaū / athāparaū pudgalaū saüghāva÷eųām āpattim āpanna%%praticchannāü de÷ayiųyāmãti na smarati / sa tām smįtvā praticchādya bhikųåõām ārocayati / bhikųavo bhagavataū / bhagavān āha / dadata yåyaü bhikųavas tasya pudgalasya %%patteū pårvikāyāū parivāsam iti / yo vā punar anyo 'py evaüjātãyaū / athāparaū pudgalaū saüghāva÷eųām āpattim āpannas tām apraticchannāü de÷ayiųyāmãti na smarati / sa tām smįtvā apraticchādyaiva bhikųåõām ārocayati / bhikųavo bhagavataū / bhagavān āha / dadata yåyaü bhikųavas tasya pudgalasya tasyā āpatteū ųaķ rātraü mānāpyam iti / yo vā punar anyo 'py evaüjātãyaū / uddānam* / samucchrayeõa ųoķa÷a dve pa¤ca aųņaviü÷ake / (##) tribhis tribhir aųņakābhis tisįbhi÷ catu÷catura aųņakāū / utkųiptā aųņakās tisro mukhāū pa¤ca samudditāū // athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū praticchannāü vibhrāntaū / sa āgatya punar upasaüpannaū / sa tām (#<304r1 = GBM 6.920>#) āpattiü praticchādyaiva bhikųåõām ārocayati / bhikųavo bhagavataū / bhagavān āha / dadata yåyaü bhikųavas tasya pudgalasya tasyā āpatteū %%saütateū parivāsam iti / yo vā punar anyo 'py evaüjātãyaū / athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū praticchannāü vibhrāntaū / sa āgatya punar upasaüpannaū / sa tām āpattim apraticchādya bhikųåõām ārocayati / bhikųavo bhagavataū / bhagavān āha / dadata yåyaü bhikųavas tasya pudgalasya tasyā āpatteū pårvikāyāū saütateū parivāsam iti / yo vā punar anyo 'py evaüjātãyaū / %% (##) athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū apraticchannāü vibhrāntaū / sa āgatya punar upasaüpannaū / sa tām āpattim apraticchādyaiva bhikųåõām ārocayati / bhikųavo bhagavataū / bhagavān āha / dadata yåyaü bhikųavas tasya pudgalasya tasyā āpatteū ųaķ rātraü mānāpyam iti / yo vā punar anyo 'py evaüjātãyaū / yathā ÷uddhakena catvāri evaü jānata÷ catvāri / smarata÷ catvāri / vaimatikena catvāri / anenākāreõa aparāpi catuųkikā / kiü tu peyālavi÷eųaū / athāparaū %% evaü pārivāsika eva vaktavyaū / yathā pārivāsikaū evaü paryuųitaparivāso mānāpyacārika÷ caritamānāpyaū ÷ikųādattaka÷ catuųkikāyāü yojayitavyāū / yathā vibhrāntaū evaü ÷ramaõodde÷akatvaü pratijānāti / unmattakatvaü vikųiptacittakatvaü vedanābhinnakatvam adar÷anāyotkųepakatvam apratikarmāyotkųepakatvam apratinisįųņe ca pāpake dįųņigate utkųepakatvam iti vistareõa yojayitavyam* / athāparaū pudgalo dve saüghāva÷eųe āpattã āpannaū praticchannāü cāpraticchannāü ca vibhrāntaū / sa āgatya punar upasaüpannaū / sa yāü praticchādya vibhrāntas tāü praticchādyaiva bhikųåõām ārocayati / yām apraticchādya %% bhikųåõām ārocayati / bhikųavo bhagavataū / bhagavān āha / dadata yåyaü bhikųavas tasya pudgalasyobhayasaütateū parivāsam* / ekasyāū pårvikāyā dvitãyasyāū pa÷cimikāyā iti / yo vā punar anyo 'py evaüjātãyaū / (##) athāparaū pudgalaū saüghāva÷eųe dve āpattã āpannaū praticchannāü cāpraticchannāü ca vibhrāntaū / sa āgatya punar upasaüpannaū / sa yāü praticchādya vibhrāntas tām apraticchādyaiva bhikųåõām ārocayati / yām apraticchādya tām apraticchādyaiva bhikųåõām ārocayati / bhikųavo bhagavataū / bhagavān āha / dadata yåyaü bhikųavas tasya pudgalasyaikasyā āpatteū pårvikāyāū saütateū parivāsam* / ekasyāū pa÷cimikāyāū ųaķ rātraü mānāpyam iti / yo vā punar anyo 'py evaüjātãyaū / athāparaū pudgalaū saüghāva÷eųe dve āpattã āpannaū praticchannāü cāpraticchannāü ca vibhrāntaū / sa āgatya punar upasaüpannaū / sa yāü praticchādya vibhrāntas tām apraticchādya bhikųåõām ārocayati / yāü tv apraticchādya tāü praticchādya bhikųåõām ārocayati / bhikųavo bhagavataū / bhagavān āha / dadata yåyaü bhikųavas tasya pudgalasyaikasyā āpatteū pårvikāyāū saütateū parivāsam* / ekasyāū pa÷cimikāyāū %%m iti / (#<304v1 = GBM 6.921>#) yo vā punar anyo 'py evaüjātãyaū / athāparaū pudgalaū %% praticchannāü cāpraticchannāü ca vibhrāntaū / sa āgatya punar upasaüpannaū / sa yāü praticchādya vibhrāntas tām apraticchādya bhikųåõām ārocayati / yāü tv apraticchādya tām apraticchādyaiva bhikųåõām ārocayati / bhikųavo bhagavataū / bhagavān āha / dadata yåyaü bhikųavas tasya pudgalasyaikasyā (##) āpatteū pårvikāyāū saütateū parivāsam* / ekasyāū pa÷cimikāyāū ųaķ rātraü mānāpyam iti / yo vā punar anyo 'py evaüjātãyaū / athāparaū pudgalaū evaü pārivāsikaū paryuųitaparivāso mānāpyacārika÷ caritamānāpyaū ÷ikųādattaka÷ ca vaktavyaū / yathā vibhrāntaū evaü ÷ramaõodde÷akatvaü pratijānāti / unmattakatvaü pratijānāti / vikųiptacittakatvaü vedanābhinnakatvam adar÷anāyotkųiptakatvam apratinisįųņe pāpake dįųņigate utkųiptakatvam iti vistareõa vācyam* / athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū / parimāõavatãū praticchannāū / sa saüghenādar÷anāyotkųiptaū / osāritaū sa tā āpattãū praticchādya bhikųåõām ārocayati / bhikųavo bhagavataū / bhagavān āha / dadata yåyaü bhikųavas tasya pudgalasya tāsām āpattãnāü parimāõavatya iti kįtvā ubhayasaütateū parivāsaü pårvikāyāū pa÷cimikāyā÷ ceti / yo vā punar anyo 'py evaüjātãyaū / athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū / parimāõavatãū praticchannāū / sa saüghenādar÷anāyotkųiptaū / osāritaū sa tā āpattãr apraticchādya bhikųåõām ārocayati / bhikųavo bhagavataū / bhagavān āha / dadata yåyaü bhikųavas tasya pudgalasya tāsām āpattãnāü parimāõavatya iti kįtvā pårvikāyāū saütateū parivāsam iti / yo vā punar anyo 'py evaüjātãyaū / athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū / parimāõavatãr apraticchannāū / sa saüghenādar÷anāyotkųiptaū / osāritaū sa tā āpattãū (##) praticchādya bhikųåõām ārocayati / bhikųavo bhagavataū / bhagavān āha / dadata yåyaü bhikųavas tasya pudgalasya tāsām āpattãnāü parimāõavatya iti kįtvā pa÷cimikāyāū saütateū parivāsam iti / yo vā punar anyo 'py evaüjātãyaū / athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū / parimāõavatãr apraticchannāū / sa saüghenādar÷anāyotkųiptaū / osāritaū sa tā āpattãr apraticchādya bhikųåõām ārocayati / bhikųavo bhagavataū / bhagavān āha / dadata yåyaü bhikųavas tasya pudgalasya tāsām āpattãnāü parimāõavatya iti kįtvā ųaķ rātraü mānāpyam iti / yo vā punar anyo 'py evaüjātãyaū / yathā parimāõavatãr evam aparimāõavatãū / yathā (#<305r1 = GBM 6.922>#) adar÷anāyotkųiptakenāųņāv evam apratikarmāyotkųiptakenāųņāv evam apratinisįųņe pāpake dįųņigate utkųiptakenāųņau / pārivāsikaū pudgalaū saüghāva÷eųām āpattim āpanno vibhrāntaū / sa āgatya punar upasaüpannaū / etat prakaraõaü bhikųavo bhagavata ārocayanti / bhagavān āha / aparyuųitaparivāsaü %%tu / paryuųitaparivāso bhaviųyatãti / yathā vibhrānta evaü ÷ramaõodde÷akatvaü pratijānāti / unmattakatvaü %%kųiptacittakatvaü vedanābhinnakatvam adar÷anāyotkųiptakatvam apratikarmāyotkųiptakatvam* / paryuųitaparivāsaū pudgalaū saüghāva÷eųām āpattim āpanno vibhrāntaū / sa āgatya punar upasaüpannaū / etat prakaraõaü bhikųavo bhagavata ārocayanti / (##) bhagavān āha / paryuųitaparivāsa evāsau bhikųavaū pudgalaū / dadatāsya mānāpyam iti / yathā vibhrāntaū %%katvaü pratijānāti / pårvavad eva peyālo yāvad apratinisįųņe pāpake dįųņigate utkųiptakatvam* / mānāpyacārikaū pudgalaū saüghāva÷eųām āpattim āpanno vibhrāntaū / sa āgatya punar upasaüpannaū / etat prakaraõaü bhikųavo bhagavata ārocayanti / bhagavān āha / acaritaü caratu / caritamānāpyo bhaviųyatãti / yathā vibhrāntaū pårvavat* / eųa eva peyālaū / caritamānāpyaū pudgalaū saüghāva÷eųām āpattim āpanno vibhrāntaū / sa āgatya punar upasaüpannaū / etat prakaraõaü bhikųavo bhagavata ārocayanti / bhagavān āha / caritamānāpya evāsau bhikųavaū / āvarhatainam iti / yathā vibhrāntaū pårvavat* / eųa eva peyālaū / adar÷anāyotkųiptakaū pudgalaū saüghāva÷eųām āpattim āpannaū apraticchannām* / %% saüghenādar÷anāyotkųiptaū / osāritaū sa tām āpattiü %% bhikųåõām ārocayati / bhikųavo bhagavataū / bhagavān āha / dadata yåyaü bhikųavas tasya pudgalasya tāsyā āpatteū pa÷cimikāyāū saütateū parivāsam iti / yo vā punar anyo 'py evaüjātãyaū / adar÷anāyotkųiptakaū pudgalaū saüghāva÷eųām āpattim āpannaū apraticchannām* / sa saüghenādar÷anāyotkųiptaū / osāritaū sa tām āpattim apraticchādya bhikųåõām ārocayati / bhikųavo bhagavataū / bhagavān āha / dadata yåyaü bhikųavas tasya pudgalasya ųaķ rātraü mānāpyam iti / yo vā punar anyo 'py evaüjātãyaū / (##) yathā ÷uddhakena dve evaü jānato dve smarato dve vaimatikena dve / yathādar÷anāyotkųiptakenāųņau evam apratikarmāyotkųiptakenāųņau apratinisįųņe pāpake dįųņigate utkųiptakenāųņau / uddānam* / paryantena dvāda÷ikā navikāū sārvakālikāū / yāmikāü navikāü kįtvā padāni da÷a paüca ca // athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū / aparimāõavatãū praticchannāū / sa tāsām āpattãnām āpattiparyantaü jānāti no tu rātriparyantam* / etat prakaraõaü bhikųavo bhagavata ārocayanti / bhagavān āha / dadata yåyaü bhikųavas tasya pudgalasya tāsām āpattãnām aparimāõavatya (#<305v1 = GBM 6.923>#) iti kįtvā ÷uddhāntikaü parivāsam iti / yo vā punar anyo 'py evaüjātãyaū / athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū / aparimāõavatãū praticchannāū / sa tāsām āpattãnām rātriparyantaü jānāti no tv āpattiparyantam* / etat prakaraõaü bhikųavo bhagavata ārocayanti / bhagavān āha / dadata yåyaü bhikųavas tasya pudgalasya tāsām āpattãnām aparimāõavatya (##) iti kįtvā yathā praticchannānāü parivāsam iti / yo vā punar anyo 'py evaüjātãyaū / athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū / %%parimāõavatãū praticchannāū / sa tāsāü naivāpattiparyantaü jānāti no rātriparyantam iti / etat prakaraõaü bhikųavo bhagavata ārocayanti / bhagavān āha / dadata yåyaü bhikųavas tasya pudgalasya tāsām āpattãnām aparimāõavatya iti kįtvā ÷uddhāntikaü parivāsam iti / yo vā punar anyo 'py evaüjātãyaū / athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū / aparimāõavatãū praticchannāū / sa tāsām āpattiparyantaü jānāti rātriparyantam iti / etat prakaraõaü bhikųavo bhagavata ārocayanti / bhagavān āha / dadata yåyaü bhikųavas tasya pudgalasya tāsām āpattãnām aparimāõavatya iti kįtvā yathā praticchannā%% parivāsam iti / yo vā punar anyo 'py evaüjātãyaū / yathā jānata÷ catvāri evaü smarata÷ catvāri vaimatika÷ catvāri / athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū praticchannām* / tasya saüghena parivāso dattaū adharmeõa karmaõā kopyena sthāpanārheõa / sa (##) pārivāsika eva %% saüghāva÷eųām āpattim āpannaū antarāpattiü pårvāpattipratiråpāü praticchannām* / tasya saüghena målaparivāso dattaū adharmeõa karmaõā kopyena sthāpanārheõa / sa målapārivāsika eva san saüghāva÷eųām āpattim āpannaū pratyantarāpattim antarāpattipratiråpāü praticchannām* / tasya saüghena målāpakarųo dattaū adharmeõa karmaõā kopyena sthāpanārheõa / mānāpyam apy adharmeõa / āvrãķho 'py adharmeõa / ayam ucyate sārvakālikaū pudgalaū a÷uddhaū avyutthitas tasyā āpatter na parimucyate / athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū praticchannām* / tasya saüghena parivāso dattaū dharmeõa karmaõākopyenāsthāpanārheõa / sa pārivāsika eva san saüghāva÷eųām āpattim āpannaū antarāpattiü pårvāpattipratiråpāü praticchannām* / tasya saüghena målaparivāso dattaū adharmeõa karmaõā kopyena sthāpanārheõa / sa målapārivāsika eva san saüghāva÷eųām āpattim āpannaū pratyantarāpattim antarāpattipratiråpāü praticchannām* / tasya saüghena målāpakarųo dattaū adharmeõa karmaõā kopyena sthāpanārheõa / mānāpyam apy adharmeõa / āvrãķho 'py adharmeõa / (##) ayam ucyate yadbhåyaskālakaū pudgalaū a÷uddhaū avyutthitas tasyā āpatter na parimucyate / athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū praticchannām* / tasya saüghena parivāso dattaū dharmeõa karmaõākopyenāsthāpanārheõa (#<306r1 = GBM 6.924>#) / %% pārivāsika eva san saüghāva÷eųām āpattim āpannaū antarāpattiü pårvāpattipratiråpāü praticchannām* / tasya saüghena målaparivāso dattaū dharmeõa karmaõākopyenāsthāpanārheõa / %% målapārivāsika eva san saüghāva÷eųām āpattim āpannaū pratyantarāpattim antarāpattipratiråpāü praticchannām* / tasya saüghena målāpakarųo dattaū adharmeõa karmaõā kopyena sthāpanārheõa / mānāpyam apy adharmeõa / āvrãķho 'py adharmeõa / ayam ucyate upārdhakālakaū pudgalaū a÷uddhaū avyutthita%%syā %<āpatter na pari>%mucyate / athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū praticchannām* / tasya saüghena parivāso dattaū dharmeõa karmaõākopyenāsthāpanārheõa / sa pārivāsika eva san saüghāva÷eųām āpattim āpannaū antarāpattiü pårvāpattipratiråpāü praticchannām* / tasya saüghena målaparivāso dattaū dharmeõa karmaõākopyenāsthāpanārheõa / sa målapārivāsika eva san saüghāva÷eųā%%m āpannaū pratyantarāpattim antarāpattipratiråpāü praticchannām* / tasya saüghena målāpakarųo dattaū dharmeõa karmaõākopyenāsthāpanārheõa / mānāpya%%dharmeõa / āvrãķho 'py adharmeõa / ayam ucyate ekade÷akālakaū pudgalaū a÷uddho 'vyutthitas tasyā %<ā>%patter na parimucyate / (##) athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū praticchannām* / tasya saüghena parivāso dattaū dharmeõa karmaõākopyenāsthāpanārheõa / sa pārivāsika eva san saüghāva÷eųām āpattim āpannaū antarāpattiü pårvāpattipratiråpāü praticchannām* / tasya saüghena målāpakarųo dattaū dharmeõa %%kopyenāsthāpanārheõa / sa målapārivāsika eva san saüghāva÷eųām āpattim āpannaū pratyantarāpattim antarāpattipratiråpāü praticchannām* / tasya saüghena målāpakarųo dattaū dharmeõa karmaõākopyenāsthāpanārheõa / mānāpyam api dharmeõa / āvrãķhas tv adharmeõa / ayam ucyate prade÷akālakaū pudgalaū a÷uddho 'vyutthitas tasyā %<ā>%patter na parimucyate / athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū praticchannām* / tasya saüghena parivāso dattaū dharmeõa karmaõākopyenāsthāpanārheõa / sa pārivāsika eva san saüghāva÷eųām āpattim āpannaū antarāpattiü pårvāpattipratiråpāü praticchannām* / tasya saüghena målaparivāso dattaū dharmeõa karmaõākopyenāsthāpanārheõa / sa målapārivāsika eva san saüghāva÷eųām āpattim āpannaū pratyantarāpattim antarāpattipratiråpāü praticchannām* / tasya saüghena målāpakarųo dattaū dharmeõa karmaõākopyenāsthāpanārheõa / mānāpyam api dharmeõa / āvrãķho 'pi dharmeõa / ayam ucyate apagatakāla%%ū pudgalaū ÷uddho vyutthitas tasyā %<ā>%patteū parimucyate / athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū apraticchannām* / tasya saüghena mānāpyaü dattam adharmeõa karmaõā kopyena (#<306v1 = GBM 6.925>#) sthāpanārheõa / (##) sa mānāpyacārika eva san saüghāva÷eųām āpattim āpannaū antarāpattiü pårvāpattipratiråpāü praticchannām* / tasya saüghena målamānāpyaü dattam adharmeõa karmaõā %% sthāpanārheõa / sa målamānāpyacārika eva san saüghāva÷eųām āpattim āpannaū pratyantarāpattim antarāpattipratiråpāü praticchannām* / tasya saüghena målāpakarųamānāpyaü dattam adharmeõa karmaõā kopyena sthāpanārheõa / āvrãķho 'py adharmeõa / ayam ucyate sārvakālikaū pudgalaū a÷uddhaū avyutthitas tasyā %<ā>%patter na parimucyate / athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū apraticchannām* / tasya saüghena mānāpyaü dattaü dharmeõa karmaõākopyenāsthāpanārheõa / sa mānāpyacārika eva san saüghāva÷eųām āpattim āpannaū antarāpattiü pårvāpattipratiråpāü praticchannām* / tasya saüghena målamānāpyaü dattam adharmeõa karmaõā kopyena sthāpanārheõa / sa målamānāpyacārika eva san saüghāva÷eųām āpattim āpannaū pratyantarāpattim antarāpattipratiråpāü praticchannām* / tasya saüghena målāpakarųamānāpyaü dattam adharmeõa karmaõā kopyena sthāpanārheõa / āvrãķho 'py adharmeõa / ayam ucyate yadbhåyaskālakaū pudgalaū a÷uddhaū avyutthitas tasyā %<ā>%patter na parimucyate / athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū apraticchannām* / tasya saüghena mānāpyaü dattaü dharmeõa karmaõākopyenāsthāpanārheõa / sa mānāpyacārika eva san saüghāva÷eųām āpattim āpannaū antarāpattiü pårvāpattipratiråpāü praticchannām* / tasya saüghena målamānāpyaü (##) dattaü dharmeõa karmaõākopyenāsthāpanārheõa / sa målamānāpyacārika eva san saüghāva÷eųām āpattim āpannaū pratyantarā%%pattipratiråpāü praticchannām* / tasya saüghena %%nārheõa / āvrãķho 'py adharmeõa / ayam ucyate upārdhakālakaū pudgalaū a÷uddhaū avyutthitas tasyā %<ā>%patter na parimucyate / athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū apraticchannām* / tasya saüghena mānāpyaü dattaü dharmeõa karmaõākopyenāsthāpanārheõa / sa mānāpyacārika eva san saüghāva÷eųām āpattim āpannaū antarāpattiü pårvāpattipratiråpāü praticchannām* / tasya saüghena målamānāpyaü dattaü dharmeõa karmaõākopyenāsthāpanārheõa / %% målamānāpyacārika eva san saüghāva÷eųām āpattim āpannaū pratyantarāpattim antarāpattipratiråpāü praticchannām* / tasya saüghena målāpakarųamānāpyaü dattaü dharmeõa karmaõākopyenāsthāpanārheõa / āvrãķhas tv adharmeõa / ayam ucyate ekade÷akālakaū pudgalaū a÷uddhaū avyutthitas tasyā %<ā>%patter na parimucyate / athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū %%praticchannām* / tasya saüghena mānāpyaü dattaü dharmeõa karmaõākopyenāsthāpanārheõa / sa mānāpyacārika eva san saüghāva÷eųām āpattim āpannaū antarāpattiü pårvāpattipratiråpāü praticchannām* / tasya saüghena målamānāpyaü dattaü dharmeõa karmaõākopyenāsthāpanārheõa / sa (#<307r1 = GBM 6.926>#) målamānāpyacārika eva san saüghāva÷eųām āpattim āpannaū pratyantarāpattim antarāpattipratiråpāü praticchannām* / tasya saüghena målāpakarųamānāpyaü dattaü dharmeõa karmaõākopyenāsthāpanārheõa / (##) āvrãķho 'pi dharmeõa / ayam ucyate apagatakālakaū pudgalaū ÷uddho vyutthitas tasyā %<ā>%patteū parimucyate / dvau pudgalau saüghāva÷eųām āpattim āpannau de÷ayiųyāvo de÷ayiųyāva iti / tatraiko de÷ayati dvitãyo na de÷ayati / tatra yo 'sau na de÷ayati taü saübahulā vinayātisāriõãr duųņhulā āpattir de÷ayitvā pa÷cāt parivāso deyaū målaparivāso mānāpyam* / āvarhitavya÷ ca / dvau pudgalau saüghāva÷eųām āpattim āpannau / tāv asminn evāvāse pudgalasyāntike de÷ayiųyāvo de÷ayiųyāva iti / tatraiko de÷ayati dvitãyo na de÷ayati / tatra yo 'sau na de÷ayati taü saübahulā vinayātisāriõãr duųņhulā āpattir de÷ayitvā pa÷cāt parivāso deyaū målaparivāso mānāpyam* / āvarhitavya÷ ca / yathā pudgalasyāntike evaü dvābhyāü saübahulānāü saüghasya / yathāsminn āvāse evam anyasminn āvāse / athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū praticchannām* / tasya saüghena parivāso dattaū adharmeõa karmaõā kopyena sthāpanārheõa / sa pārivāsika eva sann anyāpattiü jānāti yānena saüghamadhye nārocitā / sa tām āpattiü jānāti / tām apy āpattiü jānāti yānena saüghamadhye nārocitā / sa bhikųåõām ārocayati / aham asmy āyuųmantaū saüghāva÷eųām āpattim āpannaū praticchannām* / tasya mama saüghena parivāso dattaū adharmeõa karmaõā kopyena sthāpanārheõa / so 'haü pārivāsika eva sann anyāpattiü (##) jānāmi yā me saüghamadhye nārocitā / so 'haü tām āpattiü na jānāmi yasyā mama saüghena parivāso dattaū adharmeõa karmaõā kopyena sthāpanārheõa / sādhu me āyuųmantas tasyāū pårvikāyā āpatter api parivāsaü dadatu dharmeõa karmaõākopyenāsthāpanārheõa / asyā÷ ca pa÷cimikāyāū / tasyās te bhikųavaū pårvikāyā āpatteū parivāsaü dadati dharmeõa karmaõākopyenāsthāpanārheõa / tasyās tu pa÷cimikāyāū parivāsaü dadati adharmeõa karmaõā kopyena sthāpanārheõa / sa pārivāsika eva san saüghāva÷eųām āpattim āpannaū antarāpattiü pårvāpattipratiråpāü praticchannām* / sa tām antarāpattiü jānāti / tām apy āpattiü jānāti yasyā asya saüghena parivāso dattaū adharmeõa karmaõā kopyena sthāpanārheõa / sa bhikųåõām ārocayati / aham asmy āyuųmantaū saüghāva÷eųām āpattim āpannaū praticchannām* / tasya mama saüghena parivāso dattaū adharmeõa karmaõā kopyena sthāpanārheõa / so 'haü pārivāsika eva san saüghāva÷eųām āpattim āpannaū antarāpattiü pårvāpattipratiråpāü praticchannām* / so 'haü tām antarāpattiü jānāmi yasyā mama saüghena parivāso dattaū adharmeõa karmaõā kopyena sthāpanārheõa / sādhu me āyuųmantas tasyāū pårvikāyā āpatter målaparivāsaü dadatu dharmeõa (#<307v1 = GBM 6.927>#) karmaõākopyenāsthāpanārheõa / tasyā÷ cāntarāpatter målaparivāsam iti / tasyās te bhikųavaū pårvikāyā āpatteū parivāsaü dadati dharmeõa karmaõākopyenāsthāpanārheõa / tasyās tv antarāpatter målaparivāsam adharmeõa karmaõā kopyena sthāpanārheõa / sa målapārivāsika eva san saüghāva÷eųām āpattim (##) āpannaū pratyantarāpattim antarāpattipratiråpāü praticchannām* / sa tāü pratyantarāpattiü jānāti / tām apy āpattiü jānāti yasyā asya saüghena målaparivāso dattaū adharmeõa karmaõā kopyena sthāpanārheõa / sa bhikųåõām ārocayati / aham asmy āyuųmantaū saüghāva÷eųām āpattim āpannaū antarāpattiü pårvāpattiråpāü praticchannām* / tasya mama saüghena målaparivāso dattaū dharmeõa karmaõākopyenāsthāpanārheõa / so 'haü målapārivāsika eva san saüghāva÷eųām āpattim āpannaū pratyantarāpattim antarāpattipratiråpāü praticchannām* / so 'haü tāü pratyantarāpattiü jānāmi / tām apy a%%pattiü jānāmi yasyā mama saüghena målaparivāso dattaū adharmeõa karmaõā kopyena sthāpanārheõa / sādhu me āyuųmantas tasyā antarāpatter målaparivāsaü dadatu dharmeõa karmaõākopyenāsthāpanārheõa / asyā÷ ca pratyantarāpatter målāpakarųam iti / tasyās te bhikųavaū pårvikāyā āpatter målaparivāsaü dadati / tasyās tu pratyantarāpatter målāpakarųaü dharmeõa %%kopyenāsthāpanārheõa / athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū apraticchannām* / tasya saüghena mānāpyaü dattam adharmeõa karmaõā kopyena sthāpanārheõa / sa mānāpyacārika eva %% saüghāva÷eųām āpattim āpannaū antarāpattiü pårvāpattipratiråpām apraticchannām* / sa tām antarāpattiü jānāti yasyā asya saüghena mānāpyaü dattam adharmeõa karmaõā (##) kopyena sthāpanārheõa / sa bhikųåõām ārocayati / aham asmy āyuųmantaū saüghāva÷eųām āpattim āpannaū apraticchannām* / tasya mama saüghena mānāpyaü dattam adharmeõa karmaõā kopyena sthāpanārheõa / so 'haü mānāpyacārika eva san saüghāva÷eųām āpattim āpannaū antarāpattim pårvāpattipratiråpām apraticchannām* / so 'haü tām antarāpattiü jānāmi yasyā mama saüghena mānāpyaü dattam adharmeõa karmaõā kopyena sthāpanārheõa / sādhu me āyuųmantas tasyāū pårvikāyā āpatter mānāpyaü dadatu dharmeõa karmaõākopyenāsthāpanārheõa / asyā÷ cāntarāpatter målamānāpyam iti / tasyās te bhikųavaū pårvikāyā āpatter mānāpyaü dadati dharmeõa karmaõākopyenāsthāpanārheõa / asyās tv antarāpatter målamānāpyam adharmeõa karmaõā kopyena sthāpanārheõa / sa målamānāpyacārika eva san saüghāva÷eųām āpattim āpannaū pratyantarāpattim antarāpattipratiråpām apraticchannām* / sa tām pratyantarāpattiü jānāti / tām apy antarāpattiü jānāti yasyā asya saüghena målamānāpyaü dattam adharmeõa karmaõā kopyena sthāpanārheõa / sa bhikųåõām ārocayati / aham asmy āyuųmantaū saüghāva÷eųām āpattim āpannaū antarāpattiü pårvāpattipratiråpām apraticchannām* / tasya mama saüghena målamānāpyaü (#<308r1 = GBM 6.928>#) dattam adharmeõa karmaõā kopyena sthāpanārheõa / so 'haü målamānāpyacārika eva san saüghāva÷eųām āpattim āpannaū pratyantarāpattim antarāpattipratiråpām apraticchannām* / so 'haü tāü pratyantarāpattiü jānāmi / tām apy antarāpattiü jānāmi yasyā mama saüghena målamānāpyaü dattam adharmeõa karmaõā kopyena sthāpanārheõa / sādhu sādhu me (##) āyuųmantas tasyāū pårvikāyā antarāpatter målamānāpyaü dadatu dharmeõa karmaõākopyenāsthāpanārheõa / asyā÷ ca pratyantarāpatter målāpakarųamānāpyam iti / tasyās te bhikųavaū pårvikāyā antarāpatter målamānāpyaü dadati dharmeõa karmaõākopyenāsthāpanārheõa / asyā÷ ca pratyantarāpatter målāpakarųamānāpyam* / yathā jānatā pa¤ca evaü smaratā pa¤ca vaimatikena pa¤ca / uddānam* / yathāpareõa dvāda÷ikā vastu ÷odhayitvā ca ųaņkikāū / mahābhåmiü ÷odhayitvā pudgalavastu samudditam* // athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū praticchannām* / tasya saüghena parivāso dattam adharmeõa karmaõā kopyena sthāpanārheõa / sa pārivāsika eva san saüghāva÷eųām āpattim āpannaū antarāpattiü pårvāpattipratiråpāü praticchannām* / sa tām antarāpattiü jānāti / tām apy āpattiü jānāti yasyā asya saüghena parivāso dattaū adharmeõa karmaõā kopyena sthāpanārheõa / sa bhikųåõām ārocayati / aham asmy āyuųmantaū saüghāva÷eųām āpattim āpannaū praticchannām* / tasya mama saüghena parivāso dattaū adharmeõa karmaõā kopyena sthāpanārheõa / so 'haü pārivāsika eva san saüghāva÷eųām āpattim āpannaū antarāpattiü pårvāpattipratiråpāü praticchannām* / so 'haü tām antarāpattiü jānāmi / tām apy āpattiü jānāmi yasyā mama saüghena parivāso dattaū adharmeõa karmaõā kopyena sthāpanārheõa / sādhu me āyuųmantas tasyāū pårvikāyā āpatteū parivāsaü dadatu dharmeõa karmaõākopyenāsthāpanārheõa / (##) tasyā÷ cāntarāpatter målaparivāsam iti / tasyās te bhikųavas tasyāū pårvikāyā āpatteū parivāsaü dadati dharmeõa karmaõākopyenāsthāpanārheõa / asyās tv antarāpatter målaparivāsam adharmeõa karmaõā kopyena sthāpanārheõa / sa målapārivāsika eva san saüghāva÷eųām āpattim āpannaū pratyantarāpattim antarāpattipratiråpāü praticchannām* / sa tāü pratyantarāpattiü jānāti / tām apy antarāpattiü jānāti yasyā asya saüghena målaparivāso dattaū adharmeõa karmaõā kopyena sthāpanārheõa / sa bhikųåõām ārocayati / aham asmy āyuųmantaū saüghāva÷eųām āpattim āpannaū antarāpattiü pårvāpattiråpāü praticchannām* / tasya mama saüghena målaparivāso dattaū adharmeõa karmaõā kopyena sthāpanārheõa / so 'haü målapārivāsika eva san saüghāva÷eųām āpattim āpannaū pratyantarāpattim pårvāpattipratiråpāü praticchannām* / so 'haü tāü pratyantarāpattiü jānāmi / tām apy antarāpattiü jānāmi (#<308v1 = GBM 6.929>#) yasyā mama saüghena målaparivāso dattaū adharmeõa karmaõā kopyena sthāpanārheõa / sādhu me āyuųmantas tasyāū pårvikāyā antarāpatter målaparivāsaü dadatu dharmeõa karmaõākopyenāsthāpanārheõa / asyā÷ ca pratyantarāpatter målāpakarųam iti / tasyās te bhikųavaū pårvikāyā antarāpatter målaparivāsaü dadati dharmeõa karmaõākopyenāsthāpanārheõa / tasyās tu pratyantarāpatter målāpakarųaü dharme%<õa karma>%õākopyenāsthāpanārheõa / athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū apraticchannām* / tasya saüghena mānāpyaü dattam adharmeõa karmaõā kopyena sthāpanārheõa / sa mānāpyacārika eva san saüghāva÷eųām āpattim (##) āpannaū antarāpattiü pårvāpattipratiråpām apraticchannām* / sa tām antarāpattiü jānāti / tām apy āpattiü jānāti yasyā asya saüghena mānāpyaü dattam adharmeõa karmaõā kopyena sthāpanārheõa / sa bhikųåõām ārocayati / aham asmy āyuųmantaū saüghāva÷eųām āpattim āpannaū apraticchannām* / tasya mama saüghena ųaķ rātraü mānāpyaü dattam adharmeõa karmaõā kopyena sthāpanārheõa / so 'haü mānāpyacārika eva san saüghāva÷eųām āpattim āpannaū antarāpattim pårvāpattipratiråpām apraticchannām* / so 'haü tām antarāpattiü jānāmi / tām apy āpattiü jānāmi yasyā mama saüghena mānāpyaü dattam adharmeõa karmaõā kopyena sthāpanārheõa / sādhu me āyuųmantas tasyāū pårvikāyā āpatter mānāpyaü dadatu dharmeõa karmaõākopyenāsthāpanārheõa / asyā÷ cāntarāpatter målamānāpyam iti / tasyās te bhikųavaū pårvikāyā āpatter mānāpyaü dadati dharmeõa karmaõākopyenāsthāpanārheõa / asyās tv antarāpatter målamānāpyam adharmeõa karmaõā kopyena sthāpanārheõa / sa målamānāpyacārika eva san saüghāva÷eųām āpattim āpannaū pratyantarāpattim antarāpattipratiråpām apraticchannām* / sa tām pratyantarāpattiü jānāti / tām %% antarāpattiü jānāti yasyā asya saüghena målamānāpyaü dattam adharmeõa karmaõā kopyena sthāpanārheõa / sa bhikųåõām ārocayati / aham %% āyuųmantaū saüghāva÷eųām āpattim āpannaū antarāpattiü pårvāpattipratiråpām apraticchannām* / tasya mama saüghena målamānāpyaü dattam adharmeõa karmaõā kopyena sthāpanārheõa / so 'haü målamānāpyacārika eva san saüghāva÷eųām āpattim (##) āpannaū pratyantarāpattim antarāpattipratiråpām apraticchannām* / so 'haü tāü pratyantarāpattiü jānāmi / tām apy antarāpattiü jānāmi yasyā mama saüghena målamānāpyaü dattam adharmeõa karmaõā kopyena sthāpanārheõa / sādhu me āyuųmantas tasyāū pårvikāyā antarāpatter målamānāpyaü dadatu dharmeõa karmaõākopyenāsthāpanārheõa / asyā÷ ca pratyantarāpatter målāpakarųamānāpyam iti / tasyās te bhikųavaū pårvikāyā antarāpatter målamānāpyaü dadati dharmeõa karmaõākopyenāsthāpanārheõa / asyās (#<309r1 = GBM 6.930>#) tu pratyantarāpatter målāpakarųamānāpyam iti / yathā jānatā catvāri evaü smaratā catvāri vaimatikena catvāri / pārivāsikaū pudgalaū saüghāva÷eųām āpattim āpannaū / etat prakaraõaü bhikųavo bhagavata ārocayanti / bhagavān āha / vastu ÷odhayitvā vinayātisāriõãü %% duųņhulām āpattiü de÷ayitvā pārivāsika eva san* / upārdhapārivāsikaū %% saüghāva÷eųām āpattim āpannaū / etat prakaraõaü bhikųavo bhagavata ārocayanti / bhagavān āha / vastu ÷odhayitvā vinayātisāriõãü ca duųņhulām āpattiü de÷ayitvā upārdhapārivāsika eva san* / yadbhåyaūpārivāsika eva pudgalaū saüghāva÷eųām āpattim āpannaū / etat prakaraõaü bhikųavo bhagavata ārocayanti / bhagavān āha / vastu (##) ÷odhayitvā vinayātisāriõãü ca duųņhulām āpattiü de÷ayitvā yadbhåyaūpārivāsika eva san* / mānāpyacārikaū pudgalaū saüghāva÷eųām āpattim āpannaū / etat prakaraõaü bhikųavo bhagavata ārocayanti / bhagavān āha / vastu ÷odhayitvā vinayātisāriõãü ca duųņhulām āpattiü de÷ayitvā mānāpyacārika eva san* / upārdhamānāpyacārikaū pudgalaū saüghāva÷eųām āpattim āpannaū / etat prakaraõaü bhikųavo bhagavata ārocayanti / bhagavān āha / vastu ÷odhayitvā vinayātisāriõãü ca duųņhulām āpattiü de÷ayitvā upārdhamānāpyacārika eva san* / yadbhåyomānāpyacārikaū pudgalaū saüghāva÷eųām āpattim āpannaū / etat prakaraõaü bhikųavo bhagavata ārocayanti / bhagavān āha / vastu ÷odhayitvā vinayātisāriõãü ca duųņhulām āpattiü de÷ayitvā yadbhåyomānāpyacārika eva san* / athāparaū pudgalaū saüghāva÷eųām āpattim āpannaū saücintya÷ukravisįųņisamutthitām ekarātripraticchannām* / udgrahasamutthitāü dvirātripraticchannām* / maithuna%%samutthitāü trirātripraticchannām* / paricaryāsamutthitāü catårātripraticchannām* / sāücaritrasamutthitāü paücarātripraticchannām* / kuņikāsamutthitāü ųaķrātripraticchannām* / (##) mahallakasamutthitāü saptarātripraticchannām* / amålakasamutthitām aųņarātripraticchannām* / le÷isamutthitāü navarātripraticchannām* / saüghabhedasamutthitāü da÷arātripraticchannām* / tasyānuvartitasamutthitām ekāda÷arātripraticchannām* / kuladåųikasamutthitāü dvāda÷arātripraticchannām* / daurvacasyasamutthitāü trayoda÷arātripraticchannām* / etat prakaraõaü bhikųavo bhagavata ārocayanti / bhagavān āha / yā āsām āpattãnāü kharatā ca gurutarā ca tãvreõa cātinive÷ena kįtā tasyā va÷ena parivāso dātavyo målaparivāso målāpakarųo mānāpyaü cāvarhitavya÷ ceti / pudgalavastu samāptam* //