Karmavastu of the Vinayavastvagama of the Mulasarvastivadin (= Vastu 10 of the Vinayavastu) Based on the edition by N. Dutt: Gilgit Manuscript, vol. III: Målasarvàstivàdavinayavastu, part 2 (Srinagar 1942), pp. 199-211: Karmavastu (second edition: Delhi 1984). Input by Klaus Wille, G”ttingen ABBREVIATIONS: GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959Ä1974 (øata-Piñaka Series 10). (The Vinayavastu manuscript is reproduced in vol. 6) [repr. in 3 parts Delhi 1995. (The Vinayavastu manuscript is reproduced in vol. 2)] MSV II = Gilgit Manuscript, ed. N. Dutt, vol. III, part 2, Srinagar 1942. #<...># = BOLD for references %<...>% = ITALICS for restored passages Some of Dutt's reading have been corrected by K. Wille according to the manuscript, for example: %%; MS: %% %%; MS: %% ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (##) karmavastu (##) %% (#<285v1 = GBM 6.883>#) उद्दानम्* ॥ काशिषु वासवग्रामकं सेनाञ्जयवस्तुकम्* / चण्पायां भगवान् बुद्धः अकर्माणि प्रतिक्षिपेत्* ॥ काशिषु वासवग्रामके सेनांजयो नाम भिक्षुः प्रतिवसति । तम् आगम्य वासवग्रामका ब्राह्मणगृहपतयो बुद्धधर्मसंघेषु कारान् कुर्वन्ति । ये आगन्तुका भिक्षवो वासवग्रामकम् आगच्छन्ति तान् असौ प्रतिशाम्य सर्वोपकरणैः प्रवारयित्वा मार्गश्रमे प्रतिविनोदिते येषु कुलेषु पिण्डका उपनिबद्धास् तेषु भोक्तुं प्रेषयति । यावद् अन्यतमः सालोहितो वासवग्रामके वर्षा उषितः । त्रयाणां वार्षिकाणां मासानाम् अत्ययात् कृतचीवरो निष्ठितचीवरः समादाय पात्रचीवरं येन श्रावस्ती तेन चारिकां प्रक्रान्तो ऽनुपूर्वेण चारिकां चरन् श्रावस्तीं अनुप्राप्तः । आचरितं षड्वर्गिकाणाम् अशून्यं जेतवनद्वारम् अन्यतरान्यतरेण षड्वर्गिकेण । उपनन्दो जेतवनद्वारे तिष्ठति । तेनासौ दूरत एव दृष्टो बकाकारशिराः प्रलम्बभ्रूः । स संलक्षयति । को ऽप्य् अयं स्थविरो भिक्षुर् आगच्छति । प्रत्युद्गन्तव्यम् इति । स प्रत्युद्गतः । स्वागतं स्वागतं स्थविर इति । स कथयति । वन्दे आचार्य इति । स संलक्षयति । महल्लो बतायम्* / नायम् आचार्यं जानीते नाप्य् उपाध्यायम् इति । सालोहित कियद् दूराद् आगच्छसि । वासवग्रामकात्* / किं तत्र । विहारः । किम् असौ विहारः । आहोस्विद् (##) विघातः । कीदृशो विहारः । कीदृशो विघातः । यत्रोपकरणसंपत् स विहारः । यत्रोपकरणवैकल्यं स विघातः । यद्य् एवं विहारो ऽसौ यत्र सेनांजयो नाम भिक्षुः प्रतिवसति । तम् आगम्य वासवग्रामीयका ब्राह्मणगृहपतयो बुद्धधर्मसंघेषु कारान् कुर्वन्ति । इतश् च तत्रागन्तुको भिक्षुर् आगच्छति । तम् असौ प्रतिशाम्य सर्वोपकरणैः प्रवारयित्वा मार्गश्रमे प्रतिविनोदिते येषु कुलेषु भिक्षूणां पिण्डका उपनिबद्धास् तेषु भोक्तुं प्रेषयति । आचरितं षड्वर्गिकाणां यत् किंचिद् एव शृण्वन्ति तद् रात्रौ संनिपत्य परस्परम् आरोचयन्ति । नन्दोपनन्द कियच् चिरम् अस्माभिः कृच्छ्रम् उद्वोढव्यम्* / अस्ति किंचिद् युष्माकं किंचिच् छ्रुतं यत्रोदारावभासो भवेद् इति । उपनन्दः कथयति । अस्ति । काशिषु वासवग्रामके सेनांजयो नाम भिक्षुः प्रतिवसति । तम् आगम्य वासवग्रामीयका ब्राह्मणगृहपतयः पूर्ववद् यावद् भोक्तुं प्रेषयति । यद्य् अभिप्रेतं तत्र गच्छामः । ते समादाय पात्रचीवरं येन वासवग्रामकस् तेन चारिकां प्रक्रान्ताः । अनुपूर्वेण चारिकां चरन्तो वासवग्रामकम् अनुप्राप्ताः । ते सेनांजयेन दूरत एव दृष्टाः । स संलक्षयति । आगता ह्य् एते दुष्ठुलसमुदाचाराः । प्रतिशामयित्वा सर्वोपकरणैः प्रवारयितव्याः । नो तु कुलानि भोक्तुं प्रेषयितव्या इति । ते अनेन प्रतिशामयित्वा सर्वोपकरणैः प्रवारिताः । नो तु कुलानि भोक्तुं प्रेषिताः । तेषाम् एके कथयन्ति । नन्दोपनन्द वयम् अनेन महल्लेन सर्वोपकरणैः प्रवारिताः । नो तु कुलानि भोक्तुं प्रेषिता इति । अपरे कथयन्ति । एकं तावत् संपन्नं कुलान्य् अपि (#<286r1 = GBM 6.884>#) प्रेषयिष्यतीति । (##) यावन् नवको भिक्षुर् आगतः । स तेन प्रतिशामयित्वा सर्वोपकरणैः प्रवारितो मार्गश्रमे प्रतिविनोदिते कुलानि भोक्तुं प्रेषितः । षड्वर्गिकाः प्रकुपिताः कथयन्ति । नन्दोपनन्द कीदृशो ऽयं %% छन्दद्वेषी । यदि तावत् पूर्वम् आगतास् ते वयम्* / %% अथ बहुश्रुतास् ते वयम्* / एष भिक्षुर् अचिरेणाभ्यागतो नवकः प्रकृतिज्ञः । सो ऽनेन सर्वोपकरणैः प्रवारयित्वा कुलानि भोक्तुं प्रेषितो नो तु वयम्* / स तैर् उपालब्धः । महल्ल ईदृशस् त्वं छन्दद्वेषी । यदि तावत् पूर्वम् आगतास् ते वयं पूर्ववद् यावत्* / स त्वया सर्वोपकरणैः प्रवारयित्वा कुलानि भोक्तुं प्रेषितो नो तु वयम्* / स्थविरा किंचित् परिहीयते । षड्वर्गिकाः संजातामर्षाः कथयन्ति । न तूष्णीं स्थातव्यम्* / तद् अपरं प्रतिवदति । स तैर् अभ्याहतः । तूष्णीम् अवस्थितः । तैस् तस्याचोदयित्वास्मारयित्वा वस्तुकर्मप्रतिज्ञाया बलाद् उत्क्षेपणीयं कर्मं कृतम्* / स संलक्षयति । दुःखं ब्राह्मणगृहपतयः प्रसाद्यन्ते सुखम् अप्रसाद्यन्ते । यदि स्थास्यामि वासवग्रामीयका ब्राह्मणगृहपतयः प्रसादं प्रवेदयिष्यन्ते । सर्वदा प्रक्रमितव्यम् इति । स समादाय पात्रचीवरं येन श्रावस्ती येन चारिकां प्रक्रान्तो ऽनुपूर्वेण चारिकां (##) चरन् श्रावस्तीम् अनुप्राप्तः । स भिक्षुभिर् दृष्ट उक्तश् च । स्वागतं स्वागतम् आयुष्मन्* / सेनाञ्जयिन् प्रीता वयं त्वद्दर्शनेन नो त्व् आगमनेन । किं कारणम्* / त्वाम् आगम्य वासवग्रामीयका ब्राह्मणगृहपतयो बुद्धधर्मसंघेषु कारान् कुर्वन्ति । आगन्तुकानां गमिकानां च वासवग्रामकं प्रतिशरणम्* / अस्त्य् एतद् एवम्* / मम तु षड्वर्गिकैर् अचोदयित्वास्मारयित्वा वस्तुकर्मप्रतिज्ञाया बलाद् उत्क्षेपणीयं कर्म कृतम् । किं कारणम्* / तेन यथावृत्तम् आख्यातम्* / ते ऽवध्यायन्तः क्षिपन्तो विवाचयन्त एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । तस्मात् तर्हि भिक्षवो व्यग्रेण न भिक्षुभिर् अचोदयित्वास्मारयित्वा वस्तुकर्मप्रतिज्ञया बलाद् उत्क्षेपणीयं कर्म कर्तव्यम्* / कुर्वन्ति । सातिसारा भवन्ति । बुद्धो भगवान् चण्पायां विहरति गर्गायाः पुष्करिण्यास् तीरे । तेन खलु समयेन षड्वर्गिका भिक्षव इमान्य् एवंरूपाण्य् अधर्मकर्माणि कुर्वन्ति । तद्यथा अधर्मेण कुर्वन्ति व्यग्राः । अधर्मेण कुर्वन्ति समग्राः । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । तस्मान् न भिक्षुभिर् इमान्य् एवंरूपाण्य् अधर्मकर्माणि करणीयानि । तद्यथा अधर्मेण व्यग्रैर् अधर्मेण समग्रैः धर्मेण व्यग्रैः । कुर्वन्ति । सातिसारा भवन्ति । उद्दानम्* / न एक एकेन %% द्वौ न संबहुलाः कृताः । न गणो गणस्य कर्माणि पंच संघकर्मणां स्वामिनः ॥ (##) बुद्धो भगवान् चण्पायां विहरति गर्गायाः पुष्करिण्यास् तीरे । तेन खलु समयेन षड्वर्गिका भिक्षव इमान्य् एवंरूपाण्य् अधर्मकर्माणि कुर्वन्ति । तद्यथा एको ऽप्य् एकस्य । एको द्वयोः । एकः संबहुलानाम्* / द्वाव् अपि द्वयोः । द्वाव् एकस्य । द्वौ संबहुलानाम्* / संबहुला अपि संबहुलानाम्* / संबहुला एकस्य । संबहुला द्वयोः । (#<286v1 = GBM 6.885>#) गणो गणस्य । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् आह । तस्मान् नैकेनैकस्य कर्म कर्तव्यम्* / नैकेन द्वयोः । नैकेन संबहुलानाम्* / %% द्वाभ्यां द्वयोः । न द्वाभ्याम् एकस्य । न द्वाभ्यां संबहुलानाम्* / न संबहुलैः संबहुलानाम्* / न संबहुलैर् एकस्य । न संबहुलैर् द्वयोः । न गणेन गणस्य । कुर्वन्ति । सातिसार भवन्ति । अपि तु भिक्षवः पंच संघकर्मणां स्वामिनः । कतमे पंच । चत्वारो भिक्षवः संघः । पांचापि भिक्षवः संघः । दश भिक्षवः %% / विंशतिर् भिक्षवः संघः उत्तरे %% पंच संघाः । तत्र भिक्षवो यत्र चत्वारो भिक्षवः प्रतिवसन्ति । अर्हति तत्र संघो धर्मेण सर्वकर्माणि कर्तुम्* / स्थापयित्वा पांचानां प्रवारणां दशानाम् उपसंपदं विंशतीनां चावर्हणम्* / यत्र पंच प्रतिवसन्ति । अर्हति तत्र संघो धर्मेण सर्वकर्माणि कर्तुम्* / स्थापयित्वा दशानाम् उपसंपदं विंशतीनां चावर्हणम्* / यत्र दश प्रतिवसन्ति । अर्हति तत्र संघः सर्वकर्माणि कर्तुम्* / स्थापयित्वा विंशतीनां आवर्हणम्* / यत्र विंशतिर् भिक्षवः प्रतिवसन्ति उत्तरे च । अर्हति तत्र संघो धर्मेण सर्वकर्माणि कर्तुम्* / (##) उद्दानम्* / चतुर्वर्गकरणीयं पुद्गल ऊनकः कृतः । न पारिवासिकचतुर्थेन कर्मचतुष्टयं स्मृतम्* ॥ चतुर्वर्गकरणीयं भिक्षवः कर्म ऊनाश् चत्वारः कुर्वन्ति । अधर्मकर्म च तद् अविनयकर्म च । न तत् तथा करणीयम्* / संघश् च तेन सातिसारः । चतुर्वर्गकरणीयं कर्म आगारिकचतुर्थाः कुर्वन्ति । अधर्मकर्म च तद् अविनयकर्म च । न च तत् तथा करणीयम्* / संघश् च तेन सातिसारः । एवं श्रामणेरकः षण्ढपण्डकः भिक्षुणीदूषको मातृघातकः पितृघातकः अर्हघातकः संघभेदकः तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादकस् तीर्थिकस् तीर्थकावक्रान्तिकः स्तेयासंवासिको नानासंवसिको ऽसंवासिकः पारिवासिकचतुर्थाः कर्म कुर्वन्ति । अधर्मकर्म च तद् अविनयकर्म च । %% तत् तथा करणीयम्* / संघश् च तेन सातिसारः । चतुर्वर्गकरणीयं कर्म पूर्णाश् चत्वारो धर्मेण कुर्वन्ति धर्मकर्म च तद् विनयकर्म च । एवं च तत् करणीयम्* / संघश् च तेन %% सातिसारः । चतुर्वर्गकरणीयं कर्म नागारिकचतुर्थो न श्रामणेरकः पूर्ववद् यावन् न पारिवासिकचतुर्थाः कुर्वन्ति । धर्मकर्म च तद् विनयकर्म च । एवं च तत् करणीयम्* / संघश् च तेन %% सातिसारः । पंचवर्गकरणीयं कर्म ऊनाः पंच कुर्वन्ति । अधर्मकर्म च तद् (##) अविनयकर्म च । न तथा करणीयम्* / संघश् च तेन सातिसारः । पंचवर्गकरणीयं कर्म आगारिकपंचमः पूर्ववद् यावत् पारिवासिकपंचमाः कुर्वन्ति । अधर्मकर्म च तद् अविनयकर्म च । न च तत् तथा करणीयम्* / संघश् च तेन सातिसारः । पंचवर्गकरणीयं कर्म पूर्णाः पंचवर्गेण कुर्वन्ति । धर्मकर्म च तद् विनयकर्म च । एवं तत् करणीयम्* / संघश् च तेन %% सातिसारः । पंचवर्गकरणीयं कर्म नागारिकपंचमा न श्रामणेरकः पूर्ववद् यावन् न पारिवासिकपंचमा धर्मेण कुर्वन्ति । (#<287r1 = GBM 6.886>#) धर्मकर्म च तद् विनयकर्म च । एवं च तत् करणीयम्* / संघश् च तेन %% सातिसारः । दशवर्गकरणीयं कर्म ऊना दशवर्गेण कुर्वन्ति । अधर्मकर्म च तद् अविनयकर्म च । न च तत् तथा करणीयम्* / संघश् च तेन सातिसारः । दशवर्गकरणीयं कर्म आगारिकदशमाः पूर्ववद् यावत् पारिवासिकदशमा कुर्वन्ति । अधर्मकर्म च तद् अविनयकर्म च । न च तत् तथा करणीयम्* / संघश् च तेन सातिसारः । दशवर्गकरणीयं कर्म पूर्णा दशवर्गेण कुर्वन्ति । धर्मकर्म च तद् विनयकर्म च । एवं च तत् कर्म करणीयम्* / संघश् च तेन %% सातिसारः । दशवर्गकरणीयं कर्म नागारिकदशमाः पूर्ववद् यावन् न पारिवासिकदशमा धर्मेण कुर्वन्ति । धर्मकर्म च तद् विनयकर्म च । एवं च करणीयम्* / संघश् च तेन %% सातिसारः । विंशतिवर्गकरणीयं कर्म ऊना विंशतिवर्गेण कुर्वन्ति । अधर्मकर्म च तद् अविनयकर्म च । संघश् च तेन सातिसारः । विंशतिवर्गकरणीयं (##) कर्म आगारिकविंशतिमाः श्रामणेरकाः पूर्ववत् पारिवासिकविंशतिमाः कुर्वन्ति । अधर्मकर्म च तद् अविनयकर्म च । न च तत् तथा करणीयम्* / संघश् च तेन सातिसारः । विंशतिवर्गकरणीयं कर्म पूर्णा विंशतिधर्मेण कुर्वन्ति । धर्मकर्म च तद् विनयकर्म च । एवं च तत् करणीयम्* / संघश् च तेन %% सातिसारः । विंशतिवर्गकरणीयं कर्म नागारिकविंशतिमा न श्रामणेरकाः पूर्ववद् यावन् न पारिवासिकविंशतिमा धर्मेण कुर्वन्ति । धर्मकर्म तद् विनयकर्म च । एवं च तत् करणीयम्* / संघश् च तेन %% सातिसारः । उद्दानम्* / धर्माधर्मेण यत् कर्म यच् च ज्ञप्तितया कृतम्* / संमुखं च प्रतिज्ञा च चक्रपेयाल सङ्कलात्* ॥ अधर्मकर्म । धर्मकर्म । अधर्म%% कतमत्* / अप्राप्ते उत्सारणे अप्राप्तम् उत्सारयन्ति । यथास्योत्सार्यमाणस्यानुश्रावणं भवति । न तथोत्सारयन्ति । अधर्मकर्म । धर्मकर्म कतमत्* / प्राप्ते उत्सारणे प्राप्तम् उत्सारयन्ति । यथास्योत्सार्यमाणस्यानुश्रावणं भवति । तथोत्सारयन्ति । धर्मकर्म । अप्राप्ते ओसारणे अप्राप्तम् ओसारयन्ति । यथास्य ओसार्यमाणस्यानुश्रावणं भवति । न तथा ओसारयन्ति । अधर्मकर्म । प्राप्ते ओसारणे प्राप्तम् ओसारयन्ति । यथास्य ओसार्यमाणस्यानुश्रावणं भवति । तथोसारयन्ति । धर्मकर्म । ज्ञप्तिकर्म ज्ञप्तिम् अकृत्वा कुर्वन्ति । अधर्मकर्म । ज्ञप्तिकर्म ज्ञप्तिं कृत्वा कुर्वन्ति । (##) धर्मकर्म । ज्ञप्तिद्वितीयं कर्म । ज्ञप्तिम् अकृत्वा एकं वारम् अनुश्रावयन्ति । अधर्मकर्म । ज्ञप्तिद्वितीयं कर्म । ज्ञप्तिं कृत्वा एकं वारम् अनुश्रावयन्ति । धर्मकर्म । ज्ञप्तिचतुर्थं कर्म । ज्ञप्तिम् अकृत्वा त्रीन् वारम् अनुश्रावयन्ति । अधर्मकर्म । ज्ञप्तिचतुर्थण् कर्म । ज्ञप्तिं कृत्वा त्रीन् वारान् अनुश्रावयन्ति । धर्मकर्म । अन्येन कर्मणा ज्ञप्तिं कृत्वा निष्ठापयन्ति । अधर्मकर्म । तेनैव कर्मणा ज्ञप्तिं कृत्वा निष्ठापयन्ति । धर्मकर्म । संमुखकरणीयं कर्मासंमुखीभूतस्य कुर्वन्ति । अधर्मकर्म । संमुखकरणीयं कर्म संमुखीभूतस्य कुर्वन्ति । धर्मकर्मा । %% प्रतिज्ञाकरणीयं कर्म प्रतिज्ञया कुर्वन्ति (#<287v1 = GBM 6.887>#) / धर्मकर्म । संमुखविनयार्हाय स्मृतिविनयं ददाति । अधर्मकर्म । अमूढविनयं तत्स्वभावैषीयं यद्भूयैषीयं प्रतिज्ञाकारकं तृणप्रस्तारकं तर्जनीयं निगर्हणीयं प्रतिसंहरणीयम् अदर्शनीयोत्क्षेपणयम् अप्रतिकर्मार्हयोत्क्षेपणीयम् अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षेपणीयं कर्म । परिवासं मूलपरिवासं मूलापकर्षपरिवासं मानाप्यं मूलमानाप्यं मूलापकर्षमानाप्यम् आवर्हन्ति । अधर्मकर्म । संमुखविनयार्हाय तु संमुखविनयम् एव ददाति न स्मृतिविनयं न यावद् आवर्हन्ति । धर्मकर्म । स्मृतिविनयार्हाय अमूढविनयं ददाति । अधर्मकर्म । एवं यद्भूयैषीयं पूर्ववद् यावद् आवर्हन्ति संमुकविनयं ददाति । अधर्मकर्म । स्मृतिविनयार्हाय तु स्मृतिविनयम् एव ददाति न तत्स्वभावैषीयं न यावत् संमुखविनयम्* / धर्मकर्म । अमूढविनयार्हाय (##) तत्स्वभावैषीयं ददाति । अधर्मकर्म । एवं यद्भूयैषीयं यावत् संमुखविनयं स्मृतिविनयं ददाति । अधर्मकर्म । अमूढविनयार्हाय त्व् अमूढविनयम् एव ददाति तत्स्वभावैषीयं न यावत् संमुखविनयं स्मृतिविनयं । धर्मकर्म । तत्स्वभावैषीयार्हाय यद्भूयैषीयं ददाति अधर्मकर्म । तर्जनीयार्हाय पूर्ववद् यावद् अमूढविनयं ददाति । अधर्मकर्म । तत्स्वभावैषियार्हाय तु तत्स्वभावैषीयम् एव ददाति न यद्भूयैषीयं न यावद् अमूढविनयम्* / धर्मकर्म । यद्भूयैषीयार्हाय तर्जनीयं कर्म कुर्वन्ति । अधर्मकर्म । निगर्हणीयार्हाय पूर्ववद् यावत् तत्स्वभावैषीयम् ददाति । अधर्मकर्म । यद्भूयैषीयार्हाय यद्भूयैषीयम् एव ददाति न तर्जनीयं न यावत् तत्स्वभावैषीयम्* / धर्मकर्म । तर्जनीयकर्मार्हाय निगर्हणीयं कर्म कुर्वन्ति प्रतिसंहरणीयं पूर्ववद् यावद् यद्भूयैषीयं ददाति । अधर्मकर्म । तर्जनीयकर्मार्हाय तु तर्जनीयम् एव कर्म कुर्वन्ति न परिशिष्टानीति । अनया वर्तन्या चक्रपेयालः पूर्ववद् यावद् धर्मकर्म । निगर्हणीयार्हाय प्रतिसंहरणीयं कर्म कुर्वन्ति । अधर्मकर्म । पूर्ववत्* / निगर्हणीयकर्मार्हाय तु निगर्हणीयकर्मैव कुर्वन्ति । धर्मकर्म पूर्ववत्* / प्रवासनीयकर्मार्हाय प्रतिसंहरणीयं कर्म कुर्वन्ति । अधर्मकर्म पूर्ववत्* / प्रवासनीयकर्मार्हाय तु प्रवासनीयम् एव कर्म कुर्वन्ति । धर्मकर्म पूर्ववत्* / प्रतिसंहरणीयकर्मार्हायादर्शनीयोत्क्षेपणीयं कर्म कुर्वन्ति । अधर्मकर्म पूर्ववत्* / प्रतिसंहरणीयकर्मार्हाय तु प्रतिसंहरणीयम् एव कर्म कुर्वन्ति । धर्मकर्म पूर्ववत् । अदर्शनीयोत्क्षेपणीयकर्मार्हायाप्रतिकर्मार्हायोत्क्षेपणीयं कर्म कुर्वन्ति । अधर्मकर्म पूर्ववत्* / अदर्शनीयोत्क्षेपणीयकर्मार्हाय त्व् अदर्शनीयोत्क्षेपणीयम् एव कर्म कुर्वन्ति । (##) धर्मकर्म । पूर्ववत्* / अप्रतिकर्मार्हायोत्क्षेपणीयकर्मार्हाय परिवासं ददाति । अधर्मकर्म पूर्ववत्* / अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षेपणीयं कर्म कुर्वन्ति । अधर्मकर्म पूर्ववत्* / अप्रतिकर्मार्हायोत्क्षेपणीयकर्मार्हाय त्व् अप्रतिकर्मार्हायोत्क्षेपणीयम् एव कर्म (#<288r1 = GBM 6.888>#) कुर्वन्ति । धर्मकर्म पूर्ववत्* / अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षेपणीय्कर्मार्हाय परिवासं ददाति । अधर्मकर्म पूर्ववत्* / अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षेपणीय्कर्मार्हाय त्व् अप्रतिनिसृष्टे पापके दृष्टिगते उत्क्षेपणीयं कर्मैव कुर्वन्ति । धर्मकर्म पूर्ववत्* / परिवासकर्मार्हाय मूलपरिवासं ददाति । अधर्मकर्म पूर्ववत्* / परिवासकर्मार्हाय त्व् अपरिवासम् एव तु ददाति । अधर्मकर्म पूर्ववत्* / मूलपरिवासार्हाय मूलपरिवासं ददाति । अधर्मकर्म पूर्ववत्* / मूलपरिवासार्हाय तु मूलपरिवासम् एव ददाति । धर्मकर्म पूर्ववत्* / अपर्युषितपरिवासाय मानाप्यं ददाति । अधर्मकर्म पूर्ववत्* / अपर्युषितपरिवासाय मानाप्यं ददाति । अधर्मकर्म पूर्ववत्* / पर्युषितपरिवासाय तु मानाप्यं ददाति । धर्मकर्म पूर्ववत्* / अचरितमानाप्यम् आवर्हन्ति । अधर्मकर्म पूर्ववत्* / चरितमानाप्यम् आवर्हन्ति । धर्मकर्म पूर्ववत्* / आवर्हणार्हाय संमुखविनयं ददाति । पूर्ववद् यावन् मानाप्यं ददाति । अधर्मकर्म पूर्ववत्* / आवर्हणार्हाय त्व् आवर्हणम् एव कुर्वन्ति न संमुखविनयं ददाति न यावन् मानाप्यम्* / धर्मकर्म पूर्ववत्* / एवम् एव नवकेन चक्रपेयालं विस्तरेण बोद्धव्यम्* / उद्दानम्* / व्यग्रः समग्रा रोहन्ति धर्माधर्मेण वोत्क्षिपेत्* / ओसारणया एतानि कर्म वस्तुसमुद्दितम्* ॥ (##) व्यग्रकर्म । समग्रकर्म । व्यग्रकर्म कतमत्* / यावन्तो भिक्षवः सीमाप्राप्ताः क्रियाप्राप्तास् ते सर्वे समवहिताः संमुखीभूताश् छन्दार्हेभ्यश् च च्छन्देनानीता भवन्ति । समवहिताश् च भिक्षवः संमुखीभूताः प्रतिवहन्ति प्रतिक्रोशन्ति । येषां प्रतिवहतां प्रतिक्रोशतां प्रतिक्रोशो रोहति । कर्माणि च कुर्वन्ति । इदम् उच्यते व्यग्रकर्म । समग्रकर्म कतमत्* / यावन्तो भिक्षवः सीमाप्राप्ताः क्रियाप्राप्तास् ते सर्वे समवहिताः संमुखीभूताश् छन्दार्हेभ्यश् च च्छन्देनानीता भवन्ति । समवहिताश् च भिक्षवः संमुखीभूता न प्रतिवहन्ति न प्रतिक्रोशन्ति । येषां प्रतिवहतां प्रतिक्रोशतां प्रतिक्रोशो रोहति । कर्माणि च कुर्वन्ति । इदम् उच्यते समग्रकर्म । आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति । कतीनां भदन्त प्रतिक्रोशो न रोहति । दशानाम् उपालिन्* / अलज्जिनः सान्तरस्य बालस्य मूढस्याव्यक्तस्याकुशलस्य बहिःसीमायां स्थितस्य ईर्यापथे च्युतस्य वाचा असंवृतस्य । कतीनां भदन्त प्रतिक्रोशो रोहति । चतुर्णाम् उपालिन्* / प्रकृतिस्थितस्य अन्तःसीमायां स्थितस्य ईर्यापथाद् अच्युतस्य वा वाचा संयतस्येति । आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति । कति भदन्त उत्क्षेपणीयकर्माणि । चत्वार्य् उपालिन् । अधर्मेणोत्क्षिपन्ति व्यग्रा अधर्मेण समग्राः । धर्मेण व्यग्राः । %% / तत्रैकम् उत्क्षेपणकर्म । यद् इदं धर्मेणोत्क्षिपन्ति समग्राः । कति भदन्त ओसारणकर्माणि । चत्वार्य् (##) उपालिन्* / अधर्मेणोसारयन्ति व्यग्राः । अधर्मेण समग्राः । धर्मेण व्यग्राः । धर्मेण समग्राः । तत्रैकम् ओसारणकर्म (#<288v1 = GBM 6.889>#) यद् इदं धर्मेण कुर्वन्ति समग्राः । कर्मवस्तु समाप्तम्* ॥