Kosambakavastu of the Vinayavastvagama of the Mulasarvastivadin (= Vastu 9 of the Vinayavastu)
Based on the edition by N. Dutt: Gilgit Manuscript, vol. III: Mūlasarvāstivādavinayavastu, part 2 (Srinagar 1942), pp. 173-196: Kośāmbakavastu (second edition: Delhi 1984).


Input by Klaus Wille, Göttingen



ABBREVIATIONS:
GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959Ō1974 (Śata-Piṭaka Series 10). (The Vinayavastu manuscript is reproduced in vol. 6) [repr. in 3 parts Delhi 1995. (The Vinayavastu manuscript is reproduced in vol. 2)]

MSV II = Gilgit Manuscript, ed. N. Dutt, vol. III, part 2, Srinagar 1942.


BOLD for references
ITALICS for restored passages
{...} = NOTES


Some of Dutt's reading have been corrected by K. Wille according to the manuscript, for example:
yat tv ahaṃ; MS: yanv ahaṃ
apy edānīṃ; MS: apīdānīṃ
new reading of the verse portion of MSV II 182ff.
MS: pṛṣṭhavācikayā -ḥ pṛṣṭavācikayā (see the discussion in Matsumura, Kaṭhinavastu, note 72, and Hu-von Hinüber, Poṣadhavastu, p. 212)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








(MSV II 171)
kośāmbakavastu

(MSV II 173) (280v1 = GBM 6.873)
kośāmbakavastuni uddānam* //

kośāmbakānāṃ kalaho nānāvādaś ca bhikṣubhiḥ /
pāṭhe vivadamānānāṃ dīrghikasya ca cārikā //
bhṛguś ca lavaṇāgāre rakṣito vanaṣaṇḍahastinā /
aniruddhaś ceti kṛtvā śrāvastyāṃ vyupaśāmyati //

buddho bhagavān kośāmbyāṃ viharati ghoṣilārāme / tena khalu samayena kośāmbako bhikṣur vyāḍo vikrāntaḥ sūtradharo vinayadharo mātṛkādharaḥ / bahavaś cāsya bhikṣavaḥ sahāyakā vyāḍā vikrāntāḥ sūtradharā vinayadharā mātṛkādharāḥ / vaiśālyāṃ vaiśālako bhikṣur vyāḍo vikrāntaḥ sūtradharo vinayadharo mātṛkādharaḥ / bahavaś cāsya bhikṣavaḥ sahāyakā vyāḍā vikrāntāḥ sūtradharā vinayadharā mātṛkādharāḥ /

atha vaiśālako bhikṣur apareṇa samayena janapadacārikāṃ caran kośāmbīm anuprāptaḥ / sa mārgaśramaṃ prativinodya kośāmbakasya bhikṣoḥ sakāśam upasaṃkrāntaḥ / upasaṃkramya parasparaṃ prativinodya sūtravinayābhir dharmeṣu viniścayaṃ kartum ārabdhau / tatraikaḥ kathayati / evam etat sūtraṃ paṭhitavyam* / ayam asya sūtrasyārthaḥ dvitīyaḥ kathayati (MSV II 174) / nedaṃ sūtram evaṃ paṭhitavyam* / nāsya sūtrasyāyam arthaḥ / tava ayuktam* mama yuktam* / tava sahitam* / mamāsahitam* / taveti / tatas tayoḥ parasparaṃ vairuddhyam utpannam* / kośāmbako bhikṣur vaiśālakasya randhrānveṣaṇatatparas tiṣṭhate /

saṃghena cāyam evaṃrūpaḥ kriyākāraḥ kṛtaḥ / yaḥ paśyed varcaskumbhikāṃ riktāṃ tucchāṃ nirudakāṃ tenodakasya pūrayitvā yathāsthāne sthāpayitavyā upadhivārikasya vārocayitavyā / varcaskumbhikā riktā tiṣṭhatīti / na ced ātmanā pūrayati nāpy upadhivārikasyārocayati tasyānādaro bhavati / anādarāc ca taṃ vayaṃ pāyantikām āpattiṃ deśayiṣyāma iti /

yāvad anyatamena gṛhapatinā buddhapramukho bhikṣusaṃgho 'ntargṛhe bhaktenopanimantritaḥ / tatra kecid bhikṣavo bhoktuṃ gatāḥ / kecid gantukāmāḥ / vaiśālakas tu bhikṣur varcaskumbhikām ādāya varcaskuṭiṃ praviṣṭaḥ / tasya sārdhaṃvihāro tvaritagatipracāratayā śabdayituṃ gataḥ / upādhyāya kecid bhikṣavo bhoktuṃ gatāḥ kecid gantukāmāḥ / āgacchata gacchāma iti / sa tena sārdhaṃ varcaskumbhikām ekasmin sthāne sthāpayitvā saṃprasthitaḥ / sa ca kośāmbako bhikṣus tam pradeśam anuprāptaḥ / tato 'sau vaiśālako bhikṣuḥ purastād varcaskumbhikāṃ gṛhītvā vihāraṃ praveṣṭum ārabdhaḥ / sārdhaṃvihāriṇā ucyate / (MSV II 175) upādhyāya kiṃ bhūyaḥ praviśasi / sa kathayati / putra mamāyaṃ kośāmbako bhikṣur avatāraprekṣī / varcaskumbhikāṃ pūrayituṃ praviśāmi / kim ayaṃ sarveṇa sarvaṃ riktā / na sarveṇa sarvam* / api tu na labhyam anenodakenodakakṛtyaṃ kartum* / upādhyāya kevalaṃ sarveṇa sarvaṃ riktā bhavatu / vayam upādhyāyasya pakṣo balaṃ sahāyakāḥ / āgacchata / gacchāmaḥ / sa tāṃ tatraiva sthāpayitvā tena sārdhaṃ gataḥ / kośāmbakena bhikṣuṇā dṛṣṭā sā ca kumbhikā parāmṛṣṭā / tataḥ saṃjātāmarṣo hum iti kṛtvā varcaskumbhikāṃ (281r1 = GBM 6.874) pūrayitvā udakakāryaṃ kṛtvā gataḥ / tato bhukte bhikṣusaṃghe vihāram āgate bhikṣūn pracārayitum ārabdhaḥ / āyuṣmantaḥ anena bhikṣuṇā vaiśālakena saṃghasya kriyākāro bhagna iti / tato yathāvṛddhikayā sāmīciṃ kurvāṇo 'nupūrveṇa tasya sakāśam upasaṃkrāntaḥ / kathayati / āyuṣman avakāśaṃ kuru / kṛto bhavatu / āpattir asyāpannā / yathādharmaṃ kuru / na paśyāmy āpattim* / nanu saṃghena kriyākāraḥ kṛto yaḥ paśyed varcaskumbhikāṃ riktāṃ tucchāṃ nirudakāṃ tenātmanā udakasya pūrayitvā yathāsthāne sthāpayitavyā / upadhivārikasya vārocayitavyā / āyuṣman varcaskumbhikā riktā tiṣṭhatīti / na ced ātmanā pūrayati / nāpy upadhivārikasyārocayati / tasyānādaro bhavati / anādarāc ca taṃ vayaṃ pāyantikām āpattiṃ deśayiṣyāma iti / sa kathayati / na (MSV II 176) sā riktā / mā bhavatu riktā / na labhyaṃ tenodakenodakakāryaṃ kartum* / sa tūṣṇīm avasthitaḥ /

kośāmbako bhikṣuḥ kośāmbyāṃ naivāsiko bahuparivāraś ca / tena tasya balād utkṣepaṇīyaṃ karma kṛtam iti / vaiśālakā bhikṣavaḥ kṣubdhā iti / tatra kośāmbakānāṃ vaiśālakānāṃ ca bhikṣūṇām utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yaduta āpanna iti vā anāpanna iti vā / yat punar āpanno nānāpannaḥ / utkṣipto nānutkṣiptakaḥ / yat punar utkṣiptaḥ adharmeṇa karmaṇā kopyena sthāpanārheṇeti / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / tato bhagavān utkṣiptakaṃ bhikṣum utkṣiptakānuvartakaṃ bhikṣum utkṣiptakānuvartakānuvartakāṃś ca dūtena prakośyedam avovat* / satyaṃ yuṣmākaṃ bhikṣava utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti pūrvavad yāvat kopyena sthāpanārheṇeti / satyaṃ bhadanta / mā bhikṣavaḥ kalaho mā bhaṇḍanaṃ mā vigraho mā vivādaḥ / api tūtkṣiptakasyāhaṃ bhikṣor āsamudācārikān dharmān prajñapayāmi / utkṣiptakena bhikṣuṇā evaṃ cittam utpādayitavyam* / ayam utkṣepako bhikṣur vyāḍo vikrāntaḥ sūtradharo vinayadharo mātṛkādharaḥ / bahavaś cāsya bhikṣavaḥ sahāyakā vyāḍā vikrāntāḥ sūtradharā vinayadharā mātṛkādharāḥ / ahaṃ ced āpattiṃ yathādharmaṃ na pratikuryām* / (MSV II 177) tena saṃghaḥ sa kalahajāto vihared bhaṇḍanajāto vigṛhīto vivādam āpannaḥ / yanv aham āpattiṃ yathādharmaṃ pratikuryām iti / utkṣiptako bhikṣur yathāprajñaptān āsamudācārikān dharmān na samādāya vartate / sātisāro bhavati /

atha bhagavān utkṣiptakaṃ bhikṣum utkṣiptakānuvartakān bhikṣūn utkṣiptakānuvartakānuvartakāṃś codyojya utkṣepakaṃ bhikṣum utkṣepakānuvartakān bhikṣūn utkṣepakānuvartakānuvartakāṃś ca dūtena prakrośyedam avocat* / satyaṃ yuṣmākaṃ bhikṣava utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā pūrvavad yāvat sthāpanārheṇeti / satyaṃ bhadanta / mā bhikṣavaḥ kalaho mā bhaṇḍanaṃ mā vigraho mā vivādaḥ / api tūtkṣepakasyāhaṃ bhikṣor āsamudācārikān dharmān prajñapayiṣyāmi / utkṣepakeṇa bhikṣuṇā evaṃ cittam utpādayitavyam* / ayam utkṣiptako bhikṣur vyāḍo vikrāntaḥ sūtradharo (281v1 = GBM 6.875) vinayadharo mātṛkādharaḥ / bahavaś cāsya bhikṣavaḥ sahāyakā vyāḍā vikrāntāḥ sūtradharā vinayadharā mātṛkādharāḥ / ahaṃ ced enam akāmaṃ codayeyaṃ smārayeyaṃ tena saṃghaḥ kalahajāto vihared bhaṇḍanajāto vigṛhīto vivādam āpannaḥ / yanv ahaṃ tenākāmakaṃ na codayeyaṃ na smārayeyam iti / utkṣiptako bhikṣur yathāprajñaptānām āsamudācārikān dharmān na samādāya vartate (MSV II 178) sātisāro bhavati / evam ucyamānā api te bhikṣavo bhagavatā kalahajātā eva viharanti bhaṇḍanajātā vigṛhītā vivādam āpannāḥ / apīdānīṃ poṣadhe 'py apoṣadham āgamayanti / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti /

atha bhagavān utkṣiptakaṃ bhikṣum utkṣiptakānuvartakāṃś ca bhikṣūn utkṣiptakānuvartakānuvartakāṃś ca dūtena prakrośyedam avocat* / satyaṃ yūyaṃ bhikṣava evam ucyamānā api mayā kalahajātā eva viharatha bhaṇḍanajātā vigṛhītā vivādam āpannāḥ / apīdānīṃ poṣadhe 'py apoṣadham āgamayatha / satyaṃ bhadanta / mā bhikṣavaḥ kalaho mā bhaṇḍanaṃ mā vigraho mā vivādaḥ / kalahajātānāṃ yuṣmākaṃ bhikṣavo viharatāṃ bhaṇḍanajātānāṃ vigṛhītānāṃ vivādam āpannānāṃ yāni karmāṇi kriyante Ō poṣadhaḥ pravāraṇā jñaptir jñaptidvitīyaṃ jñapticaturthaṃ karmaṃ Ō kṛtāny akṛtāni bhavanti kopyāni /

nānāsaṃvāsikā yūyaṃ bhikṣavas teṣāṃ bhikṣūṇām* / te ca yuṣmākam* / tat kasya hetoḥ / dvāv imau bhikṣavo nānāsaṃvāsikau / kaś caivātmani cātmānaṃ nānāsaṃvāsikaṃ sthāpayati / yo vā saṃghena dharmatayā sthāpyate / katham ātmanaivātmānaṃ nānāsaṃvāsikaṃ sthāpayati / yathāpi tad bhikṣubhir bhikṣūṇāṃ kalahajātānāṃ viharatāṃ bhaṇḍanajātānāṃ vigṛhītānāṃ vivādam āpannānāṃ pakṣāparapakṣavyavasthitānāṃ saṃcintya dharmapakṣād (MSV II 179) adharmapakṣaṃ saṃkrāmati evam ātmanaivātmānaṃ nānāsaṃvāsikaṃ sthāpayati / kathaṃ saṃghena sthāpyaḥ / yathāpi tat saṃghenātmanādarśanāyotkṣipyate / apratikarmaṇi apratinisṛṣṭe pāpake dṛṣṭigate utkṣipyate / evaṃ saṃghena dharmatayā /

dvāv imau bhikṣavaḥ samānasaṃvāsikau / katamau dvau / yaś caivātmanātmānaṃ samānasaṃvāsikaṃ sthāpayati / yo vā saṃghena dharmatayā sthāpyate / katham ātmanaivātmānaṃ saṃvāsikaṃ sthāpayati / yathāpi tad bhikṣubhir bhikṣūṇāṃ kalahajātānāṃ viharatāṃ bhaṇḍanajātānāṃ vigṛhītānāṃ vivādam āpannānāṃ pakṣāparapakṣavyavasthitānāṃ saṃcintya adharmapakṣād dharmapakṣaṃ saṃkrāmati / evam ātmanaivātmānaṃ samānasaṃvāsikaṃ sthāpayati / kathaṃ saṃghena dharmatayā sthāpyate / yathāpi tat saṃghenādarśanāyotkṣipta osāryate / apratikarmaṇi apratinisṛṣṭe pāpake dṛṣṭigate utkṣipta osāryate / evaṃ saṃghena dharmatayā /

atha bhagavān utkṣiptakaṃ bhikṣum utkṣiptakānuvartakān bhikṣūn utkṣiptakānuvartakānuvartakāṃś codyojya utkṣepakaṃ (282r1 = GBM 6.876) bhikṣum utkṣepakānuvartakān bhikṣūn utkṣepakānuvartakānuvartakāṃś ca dūtena prakrośyedam avocat* / satyaṃ yūyaṃ bhikṣava evam ucyamānā api mayā kalahajātā eva viharatha bhaṇḍanajātā vigṛhītā vivādam āpannāḥ / apīdānīṃ poṣadhe 'py apoṣadham (MSV II 180) āgamayatha / satyaṃ bhadanta / pūrvavad yāvad evam ucyamānā api te bhikṣavo bhagavatā kalahajātā eva viharanti bhaṇḍanajātā vigṛhītā vivādam āpannāḥ /

anyatamena gṛhapatinā buddhapramukho bhikṣusaṃgho 'ntargṛhe bhaktenopanimantritaḥ / bhikṣusaṃghaḥ praviṣṭaḥ / bhagavān aupadhike 'sthād abhinirhṛtapiṇḍapātaḥ / paṃcabhiḥ kāraṇair buddhā bhagavantaḥ aupadhike tiṣṭhanty abhinirhṛtapiṇḍapātāḥ / pūrvavad yāvad asmiṃs tv arthe bhagavān śrāvakāṇāṃ vinaye śikṣāpadaṃ prajñapayitukāma aupadhike 'sthād abhinirhṛtapiṇḍapātaḥ / tatra cārthikapratyarthikānāṃ bhikṣūṇāṃ bhoktuṃ praviṣṭānām antargṛhe utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti pūrvavad yāvat sthāpanārheṇa / apīdānīṃ parasparaprahārikām apy āgamayanti /

atha piṇḍapātābhinirhārako bhikṣuḥ piṇḍapātam ādāya yena bhagavāṃs tenopasaṃkrāntaḥ / upasaṃkramya piṇḍapātam ekānte sthāpayitvā bhagavataḥ pādau śirasā vanditvā purastād asthāt* / dharmatā khalu buddhā bhagavantaḥ piṇḍapātanirhārakaṃ bhikṣum anayā pratisaṃmodanayā pratisaṃmodante / kaccid bhikṣo praṇītaṃ bhaktaṃ santarpito bhikṣusaṃgha iti / pratisaṃmodate bata bhagavān piṇḍapātanirhārakaṃ bhikṣum anayā pratisaṃmodanayā / kaccid bhikṣo praṇītaṃ bhaktaṃ santarpito bhikṣusaṃgha iti / tathyaṃ bhadanta / praṇītaṃ bhaktaṃ santarpito bhikṣusaṃghaḥ / kiṃ tv arthikapratyarthikānāṃ bhikṣūṇām antargṛha utpannaḥ kalaho bhaṇḍanaṃ (MSV II 181) vigraho vivādo yadutāpanna iti pūrvavad yāvat sthāpanārheṇa / apīdānīṃ parasparaprahārikām apy āgamitāḥ /

atha bhagavān bhaktakṛtiṃ kṛtvā bahir vihārasya pādau prakṣālya vihāraṃ pravikṣat pratisaṃlayanāya / tato bhagavān sāyāhne pratisaṃlayanād vyutthāya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ / niṣadya bhagavān bhikṣūn āmantrayate sma / satyaṃ yuṣmākaṃ bhikṣavaḥ antargṛhe bhoktuṃ praviṣṭānām utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā pūrvavad yāvad apīdānīṃ parasparaprahārikām apy āgamitāḥ / satyaṃ bhadanta / mā bhikṣavaḥ kalaho mā bhaṇḍanaṃ mā vigraho mā vivādaḥ / api tv arthikapratyarthikānām ahaṃ bhikṣūṇām antargṛhe praviṣṭānām āsamudācārikān dharmān prajñapayiṣyāmi / arthikapratyarthikair bhikṣubhir antargṛhe praviṣṭair āsanāntaritair niṣattavyaṃ yatraivaṃrūpasyānanulomikasya kāyasamudācārikasyāvakāśo na bhavati / arthikapratyarthikā bhikṣavo 'ntargṛhe praviṣṭā yathāprajñaptān āsamudācārikān dharmān na samādāya (282v1 = GBM 6.877) vartante / sātisārā bhavanti / evam ucyamānā api bhikṣavo bhagavatā kalahajātā viharanti bhaṇḍanajātā vigṛhītā vivādam āpannāḥ / etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti / tatra bhagavān bhikṣūn āmantrayate sma / mā bhikṣavaḥ kalaho mā bhaṇḍanaṃ mā vigraho mā vivādaḥ / kalahajātā yūyaṃ bhikṣavo viharanto bhaṇḍanajātā vigṛhītā (MSV II 182) vivādam āpannā utpannotpannāny adhikaraṇāni damayiṣyatha vyupaśamayiṣyatha dharmeṇa vinayena śāstuḥ śāsanena nedaṃ sthānaṃ vidyate / akalahajātās tu yūyaṃ bhikṣavo viharantaḥ abhaṇḍanajātā avigṛhītā avivādam āpannā utpannotpannāny adhikaraṇāni damayiṣyatha śamayiṣyatha vyupaśamayiṣyatha dharmeṇa vinayena śāstuḥ śāsanena sthānam etad vidyate /

bhūtapūrvaṃ bhikṣavo brahmadatto nāma kāśirājo dīrghilaś ca kosalarājo 'nyonyaṃ prati viruddhāv abhavatām* / vistareṇa dīrghilasūtraṃ madhyamāgame samādhisaṃyuktake / ta evam āhuḥ kiṃ cāpi / bhagavān evam āha /

duḥkhaṃ rājā brahmadatto bhogānāṃ ca parikṣayaḥ /
videśamaraṇaṃ duḥkhaṃ jñātīnāṃ cāpy adarśanam* //

atha bhagavāṃs tasyāṃ velāyāṃ gāthāṃ bhāṣate / {Cf. Uv 14.5-16; Vin I 349 and 395}

pṛthakchabdāḥ samajavā nedaṃ śreṣṭham iti manyatām* /
saṃghe hi bhidyamāne hi nābalaṃ kiṃci manyatām* /
(MSV II 183)
asthicchidāṃ prāṇabhṛtāṃ gavāśvadhanahāriṇām* /
rāṣṭraṃ vilumpatāṃ caiva punar bhavati saṃgatim* /
yuṣmākaṃ na bhavet kasmād imaṃ dharmaṃ vijānatām* //
parāmṛṣṭā paṇḍitābhāsā vāṇīgocaravādinī /
vyāyacchatāṃ mukhād vāmā yayā nītā na te viduḥ //
pare 'tra na vijānanti vayam atrodyamāmahe /
atra ye tu vijānanti teṣāṃ śāmyanti methakāḥ //
(MSV II 184)
ākrośan mām avocan mām ajayan mām ajāpayaḥ /
atra ye upanahyanti vairaṃ teṣāṃ na śāmyati //
ākrośan mām avocan mām ajayan mām ajāpayan* /
atra ye nopanahyanti vairaṃ teṣāṃ praśāmyati //
na hi vaireṇa vairāṇi śāmyantīha kadācana /
kṣāntyā vairāṇi śāmyanti eṣa dharmaḥ sanātanaḥ //
vairaṃ na vaireṇa hi jātu śāmyate śāmyanti vairāṇi avairatābhiḥ /
vairaprasaṃgo hy ahitāya dehināṃ tasmād dhi vairaṃ na karoti paṇḍitaḥ //
(MSV II 185)
sacel labheta nipakaṃ sahāyakaṃ sārdhaṃcaraṃ sādhuvihāradhīram* /
abhibhūya sarvāṇi parisravāṇi careta tenāttamanā pratismṛtaḥ //
no cel labheta nipakaṃ sahāyakaṃ sārdhaṃcaraṃ sādhuvihāradhīram* /
rājeva rāṣṭraṃ vipulaṃ prahāya ekaś caren na ca pāpāni kuryāt* //
caraṃś cen nādhigaccheta śreyaḥ sadṛśam ātmanaḥ /
ekacaryāṃ dṛḍhāṃ kuryān nāsti bāle sahāyatā //
ekasya caritaṃ śreyo na tu bāle sahāyatā /
alpotsukaś cared eko mātaṅgāraṇyanāgavat* //

(MSV II 186) (283r1 = GBM 6.878)
evam ukte kośāmbakā bhikṣavo bhagavantam idam avocan* / dharmasvāmī bhagavān dharmasvāmī sugataḥ / ete 'smākaṃ vakṣyanti duruktāni durbhāṣitāni / vayam eṣāṃ kimarthaṃ marṣayāma iti / atha bhagavāṃs teṣāṃ bhikṣūṇāṃ tayā īryayā caryayā vipratipattyā anāttamanā anabhirāddhas tata eva ṛddhyā upari vihāyasā prakrānto yena śrāvastī tena cārikāṃ prakrānto 'nupūrveṇa śrāvastīm anuprāptaḥ / śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme / tatra svid bhagavati prakrānte kośāmbakānāṃ bhikṣūṇāṃ vaiśālakānāṃ ca bhikṣūṇām evaṃrūpaḥ īryāpathaḥ saṃvṛttaḥ / pūrvabhakte 'pi piṇḍapātaṃ praviśanti paścādbhakte dvāraṃ baddhvā kalahaṃ kurvanti / tathā eṣāṃ tayā īryayā caryayā vipratipattyā dvādaśavarṣāṇi samatikrāntāni / kośāmbakā brāhmaṇagṛhapatayaḥ saṃsthāgāre parasparaṃ saṃjalpaṃ kartum ārabdhāḥ / vayaṃ bhavanto 'tyarthaṃ bhagavato 'bhiprasannāś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ / atha ca punar bhagavatāsya gocarasya dvādaśavarṣāṇi parityaktasyādyatvenāpi nāgacchatīti / apare kathayanti / bhavanto bhagavān ihāgamiṣyatīti yatredānīṃ kośāmbakānāṃ bhikṣūṇām iyam evaṃrūpā īryā caryā vipratipattiḥ / pūrvabhakte piṇḍapātaṃ praviśanti paścādbhakte dvāraṃ baddhvā kaliṃ kurvantīti / apare tv āhuḥ / nāyaṃ bhavanta eṣāṃ doṣaḥ kiṃ tv asmākaṃ ye vayam ebhyaḥ piṇḍapātaṃ prayacchāmaḥ vāksaṃbhāṣaṇaṃ vā / etaṃ vayaṃ kriyākāraṃ vyavasthāpayāmaḥ / naiṣāṃ (MSV II 187) kenacit piṇḍako deyo vāksaṃbhāṣaṇaṃ ceti / te kriyākāraṃ kṛtvā vyavasthitāḥ / yāvad aparasmin divase kośāmbakā bhikṣavaḥ piṇḍapātaṃ praviṣṭāḥ / na kenacid ābhāṣitā nāpi piṇḍako dattaḥ / te yathā dhautakenaiva pātreṇa piṇḍapātaṃ praviṣṭās tathā dhautakenaiva niṣkrāntāḥ / alabdhvaikāṃ bhikṣām api tatas taiḥ saṃbhūya kośāmbakā brāhmaṇagṛhapataya uktāḥ / bhavanto 'yuktaṃ tāvad yat piṇḍapātaṃ na prayacchatha / arthaparikṣaya iti / kim asmābhir aparāddhaṃ yad vācam api na prayacchatheti / te kathayanti / yūyam api śramaṇāḥ śākyaputrīyā ity ātmānaṃ pratijānīdhve / yeṣāṃ śāstā īryayā caryayā vipratipattyā anāttamanā anabhirāddhaḥ / upari vihāyasā prakrāntaḥ / dvādaśavarṣāṇi samatikrāntāny adyatvepi nāgacchatīti / te tūṣṇīm eva sthitāḥ / teṣāṃ tu sakāśam upasaṃkramya kathayanti / āyuṣmantaḥ sthāne vayam ebhir avasāditāḥ / yaḥ pṛthivyāṃ skhalati sa tān eva niḥśṛtyottiṣṭhati / sarvathā śrāvastyāṃ gacchāmaḥ / bhagavantaṃ kṣamayāmo bhikṣusaṃghaṃ ceti /

atha kośāmbakā bhikṣavas tasyā eva rātrer atyayāt samādāya pātracīvaram apraviśyaiva kośāmbīṃ yena śrāvastī yena cārikāṃ prakrāntāḥ /

(MSV II 188)
aśrauṣīd āyuṣmān ānandaḥ kośāmbakā bhikṣava āgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā ādhikaraṇikāḥ / yair avamānito bhagavān ihāgataḥ / (283v1 = GBM 6.879) te 'smāṃś codayiṣyanti smārayiṣyanti alajjitena vā vaitarikeṇa vā yanv ahaṃ bhagavata ārocayeyam iti viditvā yena bhagavāṃs tenopasaṃkrāntaḥ / upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte 'sthāt* / ekāntasthita āyuṣmān ānando bhagavantam idam avocat* / śrutaṃ mayā bhadanta kośāmbakā bhikṣava ihāgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikāḥ / yair bhagavān avamānita ihāgataḥ / te 'smāṃś codayiṣyanti smārayiṣyanti alajjitena vā vaitareṇa vā / eṣām asmābhiḥ kathaṃ pratipattavyam* / te ānanda bhikṣubhir nālaptavyā na saṃlaptavyā nāvalokayitavyā na vilokayitavyā nānyatra hastavyavahārakeṇa pratyantimāni śayanāsanāni uddeṣṭavyāni / yadi kathayanti vṛddhā vayaṃ kasmāt pratyantāni śayanāsanāni uddiśyanta iti / vaktavyāḥ / yūyam api śramaṇāḥ śākyaputrīyā ity ātmānaṃ pratijānīdhve yeṣāṃ śāstā īryayā caryayā vipratipattyā anāttamanā anabhirāddhas tata eva ṛddhyā ihāgataḥ kāruṇikaḥ śāstā yenaitad anujñātam* / etad api yuṣmākaṃ na prāpadyata iti /

aśrauṣīn mahāprajāpatī gautamī kośāmbakā bhikṣava āgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā (MSV II 189) ādhikaraṇikā iti śrutvā ca punar asyaitad abhavat* / gacchāmi bhagavantam avalokayāmīti teṣāṃ mayā kathaṃ pratipattavyam iti viditvā yena bhagavāṃs tenopasaṃkrāntā / upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇā / ekāntaniṣaṇṇā mahāprajāpatī gautamī bhagavantam idam avocat* / śrutaṃ mayā bhadanta kośāmbakā bhikṣava āgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikā iti / teṣāṃ mayā kathaṃ pratipattavyam* / kośāmbakā bhikṣavas tvayā gautamī nālaptavyā na saṃlaptavyā nāvalokayitavyā na vyavalokayitavyā nānyat tu sahadarśanād evāsanaṃ bhoktavyaṃ jyeṣṭhaparṣad iti kṛtvā /

aśrauṣīd anāthapiṇḍado gṛhapatiḥ kośāmbakā bhikṣava āgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikā iti śrutvā ca punar asyaitad abhavat* / gacchāmi bhagavantam avalokayāmīti teṣāṃ mayā kathaṃ pratipattavyam iti viditvā yena bhagavāṃs tenopasaṃkrāntaḥ / upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ / ekāntaniṣaṇṇo 'nāthapiṇḍado gṛhapatir bhagavantam idam avocat* / śrutaṃ mayā bhadanta kośāmbakā bhikṣava āgacchanti kalahakārakā bhaṇḍanakārakā vigrahakārakā vivādakārakā ādhikaraṇikā iti teṣāṃ mayā kathaṃ pratipattavyam* / kośāmbakā bhikṣavas tvayā gṛhapate nālaptavyā (MSV II 190) na saṃlaptavyā nāvalokayitavyā na vyavalokayitavyā na vanditavyāḥ piṇḍapātas tu deyo dānaṃ na virudhyate iti /

kośāṃbakā (284r1 = GBM 6.880) bhikṣavo 'nupūrveṇa śrāvastīm anuprāptāḥ / tatra pātracīvaraṃ pratiśamayya pādau prakṣālya pṛcchanti / kaḥ śayanāsanoddeśaka iti / kalpakārakaiḥ samākhyātam* / āryānanda iti / te yenāyuṣmān ānandas tenopasaṃkrāntāḥ / upasaṃkramyāyuṣmantam ānandam idam avocat* / āyuṣman ānanda asmākaṃ śayanāsanāny uddiśya iti / āyuṣmān ānandas teṣāṃ pratyantimāni śayanāsanāni hastavyavahāreṇoddeṣṭum ārabdhaḥ / te kathayanti / āyuṣman ānanda vṛddhā vayam* / kasmād asmākaṃ pratyantimāni śayanāsanāni uddiśyanta iti / sa kathayati / yūyam api śramaṇāḥ śākyaputrīyā ity ātmānaṃ pūrvavad yāvad etad api yuṣmākaṃ na prāpadyata iti / te saṃvignāḥ kṛcchreṇa rātrim atināmayanti / athotkṣiptakasya bhikṣo rātryāḥ pratyūśasamaye svasantatiṃ vyavalokayata etad abhavat* / yad asmākam utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā anāpanna iti vā utkṣiptaka iti vā anutkṣiptaka iti vā / so 'ham āpanno nānāpannaḥ / utkṣipto nānutkṣiptaḥ / yat punar utkṣipto dharmeṇa karmaṇā akopyenāsthāpanārheṇa / yanv ahaṃ sandhiṃ kuryāṃ sāmagrīm iti viditvā kalyam evotthāya yenotkṣiptakānuvartakā bhikṣava utkṣiptakānuvartakānuvartakāś ca tenopasaṃkrāntaḥ / upasaṃkramyotkṣiptakānuvartakān bhikṣūn utkṣiptakānuvartakānuvartakāṃś cedam avocat* / iha mamāyuṣmanto rātryāḥ pratyūṣasamaye svasantatiṃ vyavalokayataḥ (MSV II 191) etad abhavat* / yan nidānaṃ mamotpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā anāpanna iti vā utkṣiptaka iti vā anutkṣiptaka iti / so 'ham āpanno nānāpannaḥ / utkṣipto nānutkṣiptaḥ / yat punar utkṣipto dharmeṇa karmaṇā akopyenāsthāpanārheṇa / sandhiṃ kuryāṃ sāmagrīm iti / yūyaṃ kiṃ kathayatha / te kathayanti / evaṃ bhavatu / śobhanam* / athotkṣiptako bhikṣur utkṣiptakānuvartakā bhikṣava utkṣiptakānuvartakānuvartakāṃś ca yenotkṣiptako bhikṣur utkṣepakānuvartakā bhikṣava utkṣepakānuvartakānuvartakāṃś ca tenopasaṃkrāntaḥ / upasaṃkramyotkṣepakaṃ bhikṣum utkṣepakānuvartakānuvartakāṃś cedam avocat* / iha mamāyuṣmanto rātryāḥ pratyūṣasamaye svasantatiṃ vyavalokayata etad abhavat* / yan nidānaṃ mamotpannaḥ kalaho bhaṇḍanaṃ pūrvavad yāvat sandhiṃ kuryāṃ sāmagrīm iti / yūyaṃ kiṃ kariṣyatha / te kathayanti / evaṃ bhavatu / śobhanam iti / sa tenotkṣiptako bhikṣur utkṣiptakānuvartakā bhikṣava utkṣiptakānuvartakānuvartakā utkṣepako bhikṣur utkṣepakānuvartakā bhikṣava utkṣepakānuvartakānuvartakāś ca yena bhagavāṃs tenopasaṃkrāntāḥ / upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte tasthuḥ / ekāntasthita utkṣepako bhikṣur bhagavantam idam avocat* / iha mama bhadanta rātryāḥ pratyūṣasamaye svasantatiṃ vyavalokayata etad abhavat* / pūrvasandhiṃ kuryāṃ sāmagrīm iti / tan mayā sarva ime bhikṣavaḥ sāmagryām udyojitā iti / bhagavān āha / sādhu sādhu bhikṣo bahupuṇyaṃ prasūyate aprameyam asaṃkhyeyam aprimāṇaṃ yo bhikṣūṇāṃ kalahajātānāṃ viharatāṃ bhaṇḍanajātānāṃ (284v1 = GBM 6.881) vigṛhītānāṃ (MSV II 192) vivādam āpannānāṃ pakṣāparapakṣavyavasthitānāṃ saṃdhiṃ karoti sāmagrīm* / yathā hi nāma kaścic chataśac chinnaṃ bālaṃ koṭyā koṭyā pratisandadhyād evam eva bahupuṇyaṃ prasūyate aprameyam asaṃkhyeyam aparimāṇaṃ yo bhikṣūṇāṃ kalahajātānāṃ viharatāṃ pūrvavad yāvat sandhiṃ karoti sāmagrīm* / api tūtkṣiptakasyāhaṃ bhikṣor āsamudācārikān dharmān prajñapayiṣyāmi / utkṣiptakena bhikṣuṇā saṃghād osāraṇā yācitavyā / evaṃ ca punar yācitavyā / śayanāsanaprajñaptiṃ kṛtvā gaṇḍīm ākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe sanniṣaṇṇe sannipatite yathāvṛddhikayā sagauraveṇa sāmīcīṃ kṛtvā vṛddhānte utkuṭukena niṣadyāñjaliṃ pragṛhya idaṃ syād vacanīyam* /

śṛṇotu bhadantaḥ saṃghaḥ / yan nidānaṃ mamotpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā anāpanna iti vā utkṣiptaka iti vā anutkṣiptaka iti vā so 'ham āpanno nānāpannaḥ utkṣipto nānutkṣiptaḥ / yat punar utkṣipto dharmeṇa karmaṇā akopyenāsthāpanārheṇa / so 'ham evaṃnāmā utkṣiptako bhikṣuḥ saṃghād osāraṇaṃ yāce / osārayatu māṃ bhadantaḥ saṃghaḥ / yathādharmeṇa yathāvinayaṃ pratikariṣye / anukampayānukampām upādāya / evaṃ dvir api trir api / tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam* /

śṛṇotu bhadanta saṃghaḥ / yan nidānam apy āyuṣmanta utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā / anāpanna iti vā / utkṣiptaka iti vā / anutkṣiptaka iti vā / so 'yam āpanno nānāpanna / utkṣiptako nānutkṣiptakaḥ / yat punar utkṣipto dharmeṇa karmaṇākopyenāsthāpanārheṇa (MSV II 193) / so 'yam evaṃnāmā utkṣiptako bhikṣuḥ saṃghād osāraṇaṃ yācate / sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha evaṃnāmānaṃ bhikṣum osārayed iti / eṣā jñaptiḥ / karma kartavyam* /

śṛṇotu bhadantaḥ saṃghaḥ / yan nidānam apy āyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādaḥ pūrvavad yāvat* / so 'yam evaṃnāmā bhikṣuḥ saṃghād osāraṇaṃ yācate / tat saṃgha evaṃnāmānaṃ bhikṣum osārayati / yeṣām āyuṣmatāṃ kṣametānujānīyāt saṃgho yat saṃgha evaṃnāmānaṃ bhikṣum osārayed iti / eṣā jñaptiḥ / karma kartavyam* /

śṛṇotu bhadantaḥ saṃghaḥ / yan nidānam apy āyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādaḥ pūrvavad yāvat* / so 'yam evaṃnāmā utkṣiptako bhikṣuḥ saṃghād osāraṇaṃ yācate / tat saṃgha evaṃnāmānaṃ bhikṣum osārayati / yeṣām āyuṣmatāṃ kṣamante evaṃnāmānam utkṣiptakaṃ bhikṣum osārayitum* / te tūṣṇīm* / na kṣamante / bhāṣantām* / osāritaḥ saṃghena evaṃnāmā utkṣiptako bhikṣuḥ / kṣāntam anujñātaṃ saṃghena / yasmāt tūṣṇīm evam etad dhārayāmi /

osāraṇīyaṃ karma / tasyāhaṃ bhikṣor āsamudācārikān dharmān prajñapayāmi / osāraṇīyakarmakṛtena bhikṣūṇā saṃghāt sāmagrī yācayitavyā / evaṃ ca punar yācayitavyā /

(MSV II 194)
śṛṇotu bhadantaḥ saṃghaḥ / yan nidānaṃ mamotpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā anāpanna iti vā / utkṣipta iti vā anutkṣipta iti vā / so 'ham āpanno nānāpannaḥ / utkṣiptako nānutkṣiptakaḥ / yat punar utkṣipto dharmeṇa karmaṇā akopyenāsthāpanārheṇa / tena mayā evaṃnāmnā (285r1 = GBM 6.882) utkṣiptakena bhikṣuṇā saṃghād osāraṇā yācitā / kṛtaṃ mama saṃghenosāraṇīyaṃ karma / so 'ham evaṃnāmā osāraraṇīyakarmakṛto bhikṣusaṃghāt sāmagrīṃ yāce / dadātu bhadantaḥ saṃgho mamaivaṃnāmna osāritasya bhikṣoḥ saṃghasāmagrīm* / anukampayānukampām upādāya / evaṃ dvir api / evaṃ trir api / tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam* /

śṛṇotu bhadanta saṃghaḥ / yan nidānam asyāyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti pūrvavad yāvat* / sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha evaṃnāmnaḥ osāraṇīyakarmakṛtasya bhikṣoḥ sāmagrīṃ dadyād iti / eṣā jñaptiḥ / karma kartavyam* /

śṛṇotu bhadanta saṃghaḥ / yan nidānam asyāyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpannaḥ pūrvavad yāvad dattā saṃghena evaṃnāmnaḥ osāraṇīyakarmakṛtasya bhikṣoḥ sāmagrī / kśāntam anujñātam* / yasmāt tūṣṇīm evam etad dhārayāmi / ity asya saṃghena osāraṇīyakarmakṛtasya bhikṣoḥ sāmagrī dattā bhavati / tasya saṃghena sāmagrī dātavyā / nātra kaukṛtyaṃ karaṇīyam* /

(MSV II 195)
saṃghasāmagrīdattakasyāhaṃ bhikṣor āsamudācārikān dharmān prajñapayāmi / saṃghasāmagrīdattakena bhikṣuṇā poṣadho yācitavyaḥ / evaṃ ca punar yācitavyaḥ / śayanāsanaprajñaptiṃ kṛtvā pūrvavad yāvat* / so 'ham evaṃnāmā saṃghasāmagrīdattakaḥ saṃghāt sāmagrīpoṣadhaṃ yāce / dadātu bhadantaḥ saṃghaḥ mamaivaṃnāmnaḥ sāmagrīdattakasya bhikṣoḥ sāmagrīpoṣadham anukampām upādāya / evaṃ dvir api / trir api / tataḥ paścād ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam* /

śṛṇotu bhadantaḥ saṃghaḥ / yan nidānam asyāyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā pūrvavad yāvat* / so 'yam evaṃnāmā saṃghasāmagrīdattakaḥ saṃghāt sāmagrīpoṣadhaṃ yācate / sacet saṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yat saṃgha evaṃnāmnaḥ saṃghasāmagrīdattakasya bhikṣoḥ sāmagrīpoṣadhaṃ dadyād iti / eṣā jñaptiḥ / karma kartavyam* /

śṛṇotu bhadantaḥ saṃghaḥ / yan nidānam asyāyuṣmata utpannaḥ kalaho bhaṇḍanaṃ vigraho vivādo yadutāpanna iti vā anāpanna iti vā pūrvavad yāvat* / so 'yam evaṃnāmā sāmagrīdattakaḥ saṃghāt sāmagrīpoṣadhaṃ yācate / tat saṃgha evaṃnāmnaḥ sāmagrīdattakasya bhikṣoḥ sāmagrīpoṣadhaṃ dadāti / eṣām āyuṣmatāṃ kṣamante evaṃnāmnaḥ sāmagrīdattakasya bhikṣoḥ sāmagrīpoṣadhaṃ dātum* / te tūṣṇīm* / na kṣamante / bhāṣantām* / dattaḥ saṃghena evaṃnāmnaḥ sāmagrīdattakasya bhikṣoḥ sāmagrīpoṣadhaḥ / kṣāntam anujñātaṃ saṃghena / yasmāt tūṣṇīm evam etad dhārayāmi /

(MSV II 196)
yasya saṃghena sāmagrīdattakasya bhikṣoḥ sāmagrīpoṣadho datto bhavati tena sārdhaṃ saṃghenaikatye niṣadya poṣadhaḥ kartavyaḥ pravāraṇā jñaptiḥ jñaptidvitīyaṃ jñapticaturthaṃ karma / nātra kaukṛtyaṃ karaṇīyam* / vyagrāḥ kurvanti sātisārā bhavanti / na ca punar bhikṣuṇā apoṣadhe poṣadham āgamayati / sātisāro bhavati / sthāpayitvā maṅgalyapoṣadhaṃ sāmagrīpoṣadhaṃ vā /

kośāmbakavastu samāptam* //