Kosambakavastu of the Vinayavastvagama of the Mulasarvastivadin (= Vastu 9 of the Vinayavastu) Based on the edition by N. Dutt: Gilgit Manuscript, vol. III: Mlasarvstivdavinayavastu, part 2 (Srinagar 1942), pp. 173-196: Kombakavastu (second edition: Delhi 1984). Input by Klaus Wille, Gttingen ABBREVIATIONS: GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959-1974 (ata-Piaka Series 10). (The Vinayavastu manuscript is reproduced in vol. 6) [repr. in 3 parts Delhi 1995. (The Vinayavastu manuscript is reproduced in vol. 2)] MSV II = Gilgit Manuscript, ed. N. Dutt, vol. III, part 2, Srinagar 1942. #<...># = BOLD for references %<...>% = ITALICS for restored passages {...} = NOTES Some of Dutt's reading have been corrected by K. Wille according to the manuscript, for example: %%; MS: %% %%; MS: %% new reading of the verse portion of MSV II 182ff. MS: %% - %% (see the discussion in Matsumura, Kahinavastu, note 72, and Hu-von Hinber, Poadhavastu, p. 212) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (##) kombakavastu (##) (#<280v1 = GBM 6.873>#) %% uddnam* // kombakn kalaho nnvda ca bhikubhi / phe vivadamnn drghikasya ca crik // bhgu ca lavagre rakito vanaaahastin / aniruddha ceti ktv rvasty vyupamyati // buddho bhagavn komby viharati ghoilrme / tena khalu samayena kombako bhikur vyìo vikrnta stradharo vinayadharo mtkdhara / bahava csya bhikava sahyak vyì vikrnt stradhar vinayadhar mtkdhar / vaily vailako bhikur vyìo vikrnta stradharo vinayadharo mtkdhara / bahava csya bhikava sahyak vyì vikrnt stradhar vinayadhar mtkdhar / atha vailako bhikur aparea samayena janapadacrik caran kombm anuprpta / sa mrgarama prativinodya kombakasya bhiko sakam upasakrnta / upasakramya paraspara prativinodya stravinaybhir dharmeu vinicaya kartum rabdhau / tatraika kathayati / evam etat stra pahitavyam* / ayam asya strasyrtha dvitya kathayati (##) / neda stram eva pahitavyam* / nsya strasyyam artha / %% ayuktam* mama yuktam* / tava sahitam* / mamsahitam* / taveti / tatas tayo paraspara vairuddhyam utpannam* / kombako bhikur vailakasya randhrnveaatatparas tihate / saghena cyam evarpa kriykra kta / ya payed varcaskumbhik rikt tucch nirudak tenodakasya prayitv yathsthne sth%%tavy upadhivrikasya vrocayitavy / varcaskumbhik rikt tihatti / na ced tman prayati npy upadhivrikasyrocayati tasyndaro bhavati / andarc ca ta vaya pyantikm patti deayiyma iti / yvad anyatamena ghapatin buddhapramukho bhikusagho 'ntarghe bhaktenopanimantrita / tatra kecid bhikavo bhoktu gat / kecid gantukm / vailakas tu bhikur varcaskumbhikm dya varcaskui pravia / tasya srdhavihro tvaritagatipracratay abdayitu gata / updhyya kecid bhikavo bhoktu gat kecid gantukm / gacchata gacchma iti / sa tena srdha varcaskumbhikm ekasmin sthne sthpayitv saprasthita / sa ca kombako bhikus tam pradeam anuprpta / tato 'sau vailako bhiku purastd varcaskumbhik ghtv vihra praveum rabdha / srdhavihri ucyate / (##) updhyya ki bhya praviasi / sa kathayati / putra mamya kombako bhikur avatraprek / varcaskumbhik prayitu pravimi / kim aya sarvea sarva rikt / na sarvea sarvam* / api tu na labhyam anenodakenodakaktya kartum* / updhyya kevala sarvea sarva rikt bhavatu / vayam updhyyasya pako bala sahyak / gacchata / gacchma / sa t tatraiva sthpayitv tena srdha gata / kombakena bhiku d s ca kumbhik parm / tata sajtmaro hum iti ktv varcaskumbhik (#<281r1 = GBM 6.874>#) prayitv udakakrya ktv gata / tato bhukte bhikusaghe vihram gate bhikn pracrayitum rabdha / yumanta anena bhiku vailakena saghasya kriykro bhagna iti / tato yathvddhikay smci kurvo 'nuprvea tasya sakam upasakrnta / kathayati / yuman avaka kuru / kto bhavatu / pattir asypann / yathdharma kuru / na paymy pattim* / nanu saghena kriykra kto ya payed varcaskumbhik rikt tucch nirudak tentman udakasya prayitv yathsthne sthpayitavy / upadhivrikasya vrocayitavy / yuman varcaskumbhik rikt tihatti / na ced tman prayati / npy upadhivrikasyrocayati / tasyndaro bhavati / andarc ca ta vaya pyantikm patti deayiyma iti / sa kathayati / na (##) s rikt / m bhavatu rikt / na labhya tenodakenodakakrya kartum* / sa tƫm avasthita / kombako bhiku komby naivsiko bahuparivra ca / tena tasya bald utkepaya karma ktam iti / vailak bhikava kubdh iti / tatra kombakn vailakn ca bhikm utpanna kalaho bhaana vigraho vivdo yaduta panna iti v anpanna iti v / yat punar panno nnpanna / utkipto nnutkiptaka / yat punar utkipta adharmea karma kopyena sthpanrheeti / etat prakaraa bhikavo bhagavata rocayanti / tato bhagavn utkiptaka bhikum utkiptaknuvartaka bhikum utkiptaknuvartak%% ca dtena prakoyedam avovat* / satya yumka bhikava utpanna kalaho bhaana vigraho vivdo yadutpanna iti prvavad yvat kopyena sthpanrheeti / satya bhadanta / m bhikava kalaho m bhaana m vigraho m vivda / api ttkipta%%syha bhikor samudcrikn dharmn prajapaymi / utkiptakena bhiku eva cittam utpdayitavyam* / ayam utkepako bhikur vyìo vikrnta stradharo vinayadharo mtkdhara / bahava csya bhikava sahyak vyì vikrnt stradhar vinayadhar mtkdhar / aha ced patti yathdharma na pratikurym* / (##) tena sagha sa kalahajto vihared bhaanajto vighto vivdam panna / yanv aham patti yathdharma pratikurym iti / utkiptako bhikur yathprajaptn samudcrikn dharmn na samdya vartate / stisro bhavati / atha bhagavn utkiptaka bhikum utkiptaknuvartakn bhikn utkiptaknuvartaknuvartak codyojya utkepaka bhikum utkepaknuvartakn bhikn utkepaknuvartaknuvartak ca dtena prakroyedam avocat* / satya yumka bhikava utpanna kalaho bhaana vigraho vivdo yadutpanna iti v prvavad yvat sthpanrheeti / satya bhadanta / m bhikava kalaho m bhaana m vigraho m vivda / api ttkepakasyha bhikor samudcrikn dharmn prajapayiymi / utkepakea bhiku eva cittam utpdayitavyam* / ayam utkiptako bhikur vyìo vikrnta stradharo (#<281v1 = GBM 6.875>#) vinayadharo mtkdhara / bahava csya bhikava sahyak vyì vikrnt stradhar vinayadhar mtkdhar / aha ced enam akma codayeya smrayeya tena sagha kalahajto vihared bhaanajto vighto vivdam panna / yanv aha tenkmaka %% codayeya %% smrayeyam iti / utkiptako bhikur yathprajaptnm samudcrikn dharmn %% samdya vartate (##) stisro bhavati / evam ucyamn api te bhikavo bhagavat kalahajt eva viharanti bhaanajt vight vivdam pann / apdn poadhe 'py apoadham gamayanti / etat prakaraa bhikavo bhagavata rocayanti / atha bhagavn utkiptaka bhikum utkiptaknuvartak ca bhikn utkiptaknuvartaknuvartak ca dtena prakroyedam avocat* / satya yya bhikava evam ucyamn api may kalahajt eva viharatha bhaanajt vight vivdam pann / apdn poadhe 'py apoadham gamayatha / satya bhadanta / m bhikava kalaho m bhaana m vigraho m vivda / kalahajtn yumka bhikavo viharat bhaanajtn vightn vivdam pannn yni karmi kriyante - poadha pravra japtir japtidvitya japticaturtha karma - ktny aktni bhavanti kopyni / nnsavsik yya bhikavas te bhikm* / te ca yumkam* / tat kasya heto / dvv imau bhikavo nnsavsikau / ka caivtmani ctmna nnsavsika sthpayati / yo v saghena dharmatay sthpyate / katham tmanaivtmna nnsavsika sthpayati / yathpi tad bhikubhir bhik kalahajtn viharat bhaanajtn vightn vivdam pannn pakparapakavyavasthitn sacintya dharmapakd (##) adharmapaka sakrmati evam tmanaivtmna nnsavsika sthpayati / katha saghena sthpya / yathpi tat saghentman%%yotkipyate / apratikarmai apratinise ppake digate utkipyate / eva saghena dharmatay / dvv imau bhikava samnasavsikau / katamau dvau / ya caivtmantmna samnasavsika sthpayati / yo v saghena dharmatay sthpyate / katham tmanaivtmna savsika sthpayati / yathpi tad bhikubhir bhik kalahajtn viharat bhaanajtn vightn vivdam pannn pakparapakavyavasthitn sacintya %%dharmapakd dharmapaka sakrmati / evam tmanaivtmna samnasavsika sthpayati / katha saghena dharmatay sthpyate / yathpi tat saghendaranyotkipta osryate / apratikarmai apratinise ppake digate utkipta osryate / eva saghena dharmatay / atha bhagavn utkiptaka bhikum utkiptaknuvartakn bhikn utkiptaknuvartaknuvartak codyojya utkepaka (#<282r1 = GBM 6.876>#) bhikum utkepaknuvartakn bhikn utkepaknuvartaknuvartak ca dtena prakroyedam avocat* / satya yya bhikava evam ucyamn api may kalahajt eva viharatha bhaanajt vight vivdam pann / apdn poadhe 'py apoadham (##) gamayatha / satya bhadanta / prvavad yvad evam ucyamn api te bhikavo bhagavat kalahajt eva viharanti bhaanajt vight vivdam pann / anyatamena ghapatin buddhapramukho bhikusagho 'ntarghe bhaktenopanimantrita / bhikusagha pravia / bhagavn aupadhike 'sthd abhinirhtapiapta / pacabhi kraair buddh bhagavanta aupadhike tihanty abhinirhtapiapt / prvavad yvad asmis tv arthe bhagavn rvak vinaye ikpada prajapayitukma aupadhike 'sthd abhinirhtapiapta / tatra crthi%%pratyarthikn bhik bhoktu pravinm antarghe utpanna kalaho bhaana vigraho vivdo yadutpanna iti prvavad yvat sthpanrhea / apdn parasparaprahrikm apy gamayanti / atha piaptbhinirhrako bhiku piaptam dya yena bhagavs tenopasakrnta / upasakramya piaptam eknte sthpayitv bhagavata pdau iras vanditv purastd astht* / dharmat khalu buddh bhagavanta %%ptanirhraka bhikum anay pratisamodanay pratisamodante / kaccid bhiko prata bhakta santarpito bhikusagha iti / pratisamodate bata bhagavn piaptanirhraka bhikum anay pratisamodanay / kaccid bhiko prata bhakta santarpito bhikusagha iti / tathya bhadanta / prata bhakta santarpito bhikusagha / ki tv arthikapratyarthikn bhikm antargha utpanna kalaho bhaana (##) vigraho vivdo yadutpanna iti prvava%% sthpanrhea / apdn parasparaprahrikm apy gamit / atha bhagavn bhaktakti ktv bahir vihrasya pdau praklya vihra pravikat pratisalayanya / tato bhagavn syhne pratisalayand vyutthya purastd bhikusaghasya prajapta evsane niaa / niadya bhagavn bhikn mantrayate sma / satya yumka bhikava antarghe bhoktu pravinm utpanna kalaho bhaana vigraho vivdo yadutpanna iti v prvavad yvad apdn parasparaprahrikm apy gamit / satya bhadanta / m bhikava kalaho m bhaana m vigraho m vivda / api tv arthi%%pratyarthiknm aha bhikm antarghe pravinm samudcrikn dharmn prajapayiymi / arthikapratyarthikair bhikubhir antarghe praviair sanntaritair niattavya yatraivarpasy%%nulomikasya kyasamudcrikasyvako na bhavati / arthi%%pratyarthik bhikavo 'ntarghe pravi yathprajaptn samudcrikn dharmn na samdya (#<282v1 = GBM 6.877>#) vartante / stisr bhavanti / evam ucyamn api bhikavo bhagavat kalahajt viharanti bhaanajt vight vivdam pann / etat prakaraa bhikavo bhagavata rocayanti / tatra bhagavn bhikn mantrayate sma / m bhikava kalaho m bhaana m vigraho m vivda / kalahajt yya bhikavo viharanto bhaanajt vight (##) vivdam pann utpannotpannny adhikarani damayiyatha vyupaamayiyatha dharmea vinayena stu sanena neda sthna vidyate / akala%%jts tu yya bhikavo viharanta abhaanajt avight avivdam pann utpannotpannny adhikarani damayiyatha amayiyatha vyupaamayiyatha dharmea vinayena stu sanena sthnam etad vidyate / bhtaprva bhikavo brahmadatto nma kirjo drghila ca kosalarjo 'nyonya prati viruddhv abhavatm* / vistarea drghilastra madhyamgame samdhisayuktake / ta evam hu ki cpi / bhagavn evam ha / dukha rj brahmadatto bhogn ca parikaya / videamaraa dukha jtn cpy adaranam* // atha bhagavs tasy vely gth bhëate / {Cf. Uv 14.5-16; Vin I 349 and 395} pthakchabd samajav neda reham iti manyatm* / saghe hi bhidyamne hi nbala kici manyatm* / (##) asthicchid prabht gavvadhanahrim* / rëra vilumpat caiva punar bhavati sagatim* / yumka na bhavet kasmd ima dharma vijnatm* // parm paitbhs vgocaravdin / vyyacchat mukhd vm yay nt na te vidu // pare 'tra na vijnanti vayam atrodyammahe / atra ye tu vijnanti te myanti methak // (##) kroan mm avocan mm ajayan mm ajpaya / atra ye upanahyanti vaira te na myati // kroan mm avocan mm ajayan mm ajpayan* / atra ye nopanahyanti vaira te pramyati // na hi vairea vairi myantha kadcana / knty vairi myanti ea dharma santana // vaira na vairea hi jtu myate myanti vairi avairatbhi / vairaprasago hy ahitya dehin tasmd dhi vaira na karoti paita // (##) sacel labheta nipaka sahyaka srdhacara sdhuvihradhram* / abhibhya sarvi parisravi careta tenttaman pratismta // no cel labheta nipaka sahyaka srdhacara sdhuvihradhram* / rjeva rëra vipula prahya eka caren na ca ppni kuryt* // cara cen ndhigaccheta reya sadam tmana / ekacary dh kuryn nsti ble sahyat // ekasya carita reyo na tu ble sahyat / alpotsuka cared eko mtagrayangavat* // (##) (#<283r1 = GBM 6.878>#) evam ukte kombak bhikavo bhagavantam idam avocan* / dharmasvm bhagavn dharmasvm sugata / ete 'smka vakyanti duruktni durbhëitni / vayam e kimartha marayma iti / atha bhagavs te bhik tay ryay caryay vipratipatty anttaman anabhirddhas tata eva ddhy upari vihyas pra%% yena rvast tena crik prakrnto 'nuprvea rvastm anuprpta / rvasty viharati jetavane 'nthapiadasyrme / tatra svid bhagavati prakrnte kombakn bhik vailakn ca bhikm evarpa rypatha savtta / prvabhakte 'pi piapta pravianti pacdbhakte dvra baddhv kalaha kurvanti / tath e tay ryay caryay vipratipatty dvdaavari samatikrntni / kombak brhmaaghapataya sasthgre paraspara sajalpa kartum rabdh / vaya bhavanto 'tyartha bhagavato 'bhiprasann cvarapiaptaayansanaglnapratyayabhaiajyaparikrai / atha ca punar bhagavatsya gocarasya dvdaavari parityaktasydyatvenpi ngacchatti / apare kathayanti / bhavanto bhagavn ihgamiyatti yatredn kombakn bhikm iyam evarp ry cary vipratipatti / prvabhakte piapta pravianti pacdbhakte dvra baddhv kali kurvantti / apare tv hu / nya bhavanta e doa ki tv asmka ye vayam ebhya piapta prayacchma vksabhëaa v / eta vaya kriykra vyavasthpayma / nai (##) kenacit piako deyo vksabhëaa ceti / te kriykra ktv vyavasthit / yvad aparasmin divase kombak bhikava piapta pravi / na kenacid bhëit npi piako datta / te yath dhautakenaiva ptrea piapta pravis tath dhautakenaiva nikrnt / alabdhvaik bhikm api tatas tai sabhya kombak brhmaaghapataya ukt / bhavanto 'yukta tvad yat piapta na prayacchatha / arthaparikaya iti / kim asmbhir aparddha yad vcam api na prayacchatheti / te kathayanti / yyam api rama kyaputry ity tmna pratijndhve / ye st ryay caryay vipratipatty anttaman anabhirddha / upari vihyas prakrnta / dvdaavari samatikrntny adyatve%%pi ngacchatti / te tƫm eva sthit / te tu sakam upasakramya kathayanti / yumanta sthne vayam ebhir avasdit / ya pthivy skhalati sa tn eva niӭtyottihati / sarvath rvasty gacchma / bhagavanta kamaymo bhikusagha ceti / atha kombak bhikavas tasy eva rtrer atyayt samdya ptracvaram apraviyaiva komb yena rvast yena crik prakrnt / (##) araud yumn nanda kombak bhikava gacchanti kalahakrak bhaanakrak vigrahakrak dhikaraik / yair avamnito bhagavn ihgata / (#<283v1 = GBM 6.879>#) te 'sm codayiyanti smrayiyanti alajjitena v vaitarikea v yanv aha bhagavata rocayeyam iti viditv yena bhagavs tenopasakrnta / upasakramya bhagavata pdau iras vanditvaiknte 'stht* / ekntasthita yumn nando bhagavantam idam avocat* / ruta may bhadanta kombak bhikava ihgacchanti kalahakrak bhaanakrak vigrahakrak vivdakrak dhikaraik / yair bhagavn avamnita ihgata / te 'sm codayiyanti smrayiyanti alajjitena v vaitarea v / em asmbhi katha pratipattavyam* / te nanda bhikubhir nlaptavy na salaptavy nvalokayitavy na vilokayitavy nnyatra hastavyavahrakea pratyantimni ayansanni uddeavyni / yadi kathayanti vddh vaya kasmt pratyantni ayansanni uddiyanta iti / vaktavy / yyam api rama kyaputry ity tmna pratijndhve ye st ryay caryay vipratipatty anttaman anabhirddhas tata eva ddhy ihgata kruika st yenaitad anujtam* / etad api yumka na prpadyata iti / araun mahprajpat gautam kombak bhikava gacchanti kalahakrak bhaanakrak vigrahakrak vivdakrak (##) dhikaraik iti rutv ca punar asyaitad abhavat* / gacchmi bhagavantam avalokaymti te may katha pratipattavyam iti viditv yena bhagavs tenopasakrnt / upasakramya bhagavata pdau iras vanditvaiknte nia / ekntania mahprajpat gautam bhagavantam idam avocat* / ruta may bhadanta kombak bhikava gacchanti kalahakrak bhaanakrak vigrahakrak vivdakrak dhikaraik iti / te may katha pratipattavyam* / kombak bhikavas tvay gautam nlaptavy na salaptavy nvalokayitavy na vyavalokayitavy nnyat tu sahadarand evsana bhoktavya jyehaparad iti ktv / araud anthapiado ghapati kombak bhikava gacchanti kalahakrak bhaanakrak vigrahakrak vivdakrak dhikaraik iti rutv ca punar asyaitad abhavat* / gacchmi bhagavantam avalokaymti te may katha pratipattavyam iti viditv yena bhagavs tenopasakrnta / upasakramya bhagavata pdau iras vanditvaiknte niaa / ekntaniao 'nthapiado ghapatir bhagavantam idam avocat* / ruta may bhadanta kombak bhikava gacchanti kalahakrak bhaanakrak vigrahakrak vivdakrak dhikaraik iti te may katha pratipattavyam* / kombak bhikavas tvay ghapate nlaptavy (##) na salaptavy nvalokayitavy na vyavalokayitavy na vanditavy piaptas tu deyo dna na virudhyate iti / kobak (#<284r1 = GBM 6.880>#) bhikavo 'nuprvea rvastm anuprpt / tatra ptracvara pratiamayya pdau praklya pcchanti / ka ayansanoddeaka iti / kalpakrakai samkhytam* / rynanda iti / te yenyumn nandas tenopasakrnt / upasakramyyumantam nandam idam avocat* / yuman nanda asmka ayansanny uddiya iti / yumn nandas te pratyantimni ayansanni hastavyavahreoddeum rabdha / te kathayanti / yuman nanda vddh vayam* / kasmd asmka pratyantimni ayansanni uddiyanta iti / sa kathayati / yyam api rama kyaputry ity tmna prvavad yvad etad api yumka na prpadyata iti / te savign kcchrea rtrim atinmayanti / athotkiptakasya bhiko rtry pratyasamaye svasantati vyavalokayata etad abhavat* / yad asmkam utpanna kalaho bhaana vigraho vivdo yadutpanna iti v anpanna iti v utkiptaka iti v anutkiptaka iti v / so 'ham panno nnpanna / utkipto nnutkipta / yat punar utkipto dharmea karma akopyensthpanrhea / yanv aha sandhi kury smagrm iti viditv kalyam evotthya yenotkiptaknuvartak bhikava utkiptak%%nuvartak ca tenopasakrnta / upasakramyotkiptaknuvartakn bhikn utkiptaknuvartaknuvartak cedam avocat* / iha mamyumanto rtry pratyƫasamaye svasantati vyavalokayata (##) etad abhavat* / yan nidna mamotpanna kalaho bhaana vigraho vivdo yadutpanna iti v anpanna iti v utkiptaka iti v anutkiptaka iti / so 'ham panno nnpanna / utkipto nnutkipta / yat punar utkipto dharmea karma akopyensthpanrhea / sandhi kury smagrm iti / yya ki kathayatha / te kathayanti / eva bhavatu / obhanam* / athotkiptako bhikur utkiptak%% bhikava utkiptaknuvartaknuvartak ca yenotkiptako bhikur utkepaknuvartak bhikava utkepaknuvartaknuvartak ca tenopasakrnta / upasakramyotkepaka bhikum utkepaknuvartaknuvartak cedam avocat* / iha mamyumanto rtry pratyƫasamaye svasantati vyavalokayata etad abhavat* / yan nidna mamotpanna kalaho bhaana prvavad yvat sandhi kury smagrm iti / yya ki kariyatha / te kathayanti / eva bhavatu / obhanam iti / sa tenotkiptako bhikur utkiptaknuvartak bhikava utkiptaknuvartaknuvartak utkepako bhikur utkepaknuvartak bhikava utkepaknuvartaknuvartak ca yena bhagavs tenopasakrnt / upasakramya bhagavata pdau iras vanditvaiknte tasthu / ekntasthita utkepako bhikur bhagavantam idam avocat* / iha mama bhadanta rtry %%samaye svasantati vyavalokayata etad abhavat* / prvasandhi kury smagrm iti / tan may sarva ime bhikava smagrym udyojit iti / bhagavn ha / sdhu sdhu bhiko bahupuya prasyate aprameyam asakhyeyam aprima yo bhik kalahajtn viharat bhaanajtn (#<284v1 = GBM 6.881>#) vightn (##) vivdam pannn pakparapakavyavasthitn sadhi karoti smagrm* / yath hi nma kacic chataac chinna bla koy koy pratisandadhyd evam eva bahupuya prasyate aprameyam asakhyeyam aparima yo bhik kalahajtn viharat prvavad yvat sandhi karoti smagrm* / api ttkiptakasyha bhikor samudcrikn dharmn prajapayiymi / utkiptakena bhiku saghd osra ycitavy / eva ca punar ycitavy / ayansanaprajapti ktv gam koya pavcikay bhikn samanuyujya sarvasaghe sanniae sannipatite yathvddhikay sagauravea smc ktv vddhnte utkuukena niadyäjali praghya ida syd vacanyam* / ӭotu bhadanta sagha / yan nidna mamotpanna kalaho bhaana vigraho vivdo yadutpanna iti v anpanna iti v utkiptaka iti v anutkiptaka iti v so 'ham panno nnpanna utkipto nnutkipta / yat punar utkipto dharmea karma akopyensthpanrhea / so 'ham evanm utkiptako bhiku saghd osraa yce / osrayatu m bhadanta sagha / yathdharmea yathvinaya pratikariye / anukampaynukampm updya / eva dvir api trir api / tata pacd ekena bhiku japti ktv karma kartavyam* / ӭotu bhadanta sagha / yan nidnam apy yumanta utpanna kalaho bhaana vigraho vivdo yadutpanna iti v / anpanna iti v / utkiptaka iti v / anutkiptaka iti v / so 'yam panno nnpanna / utkiptako nnutkiptaka / yat punar utkipto dharmea karmakopyensthpanrhea (##) / so 'yam evanm utkiptako bhiku saghd osraa ycate / sacet saghasya prptakla kametnujnyt sagho yat sagha evanmna bhikum osrayed iti / e japti / karma kartavyam* / ӭotu bhadanta sagha / yan nidnam apy yumata utpanna kalaho bhaana vigraho vivda prvavad yvat* / so 'yam evanm bhiku saghd osraa ycate / tat sagha evanmna bhikum osrayati / yem yumat kametnujnyt sagho yat sagha evanmna bhikum osrayed iti / e japti / karma kartavyam* / ӭotu bhadanta sagha / yan nidnam apy yumata utpanna kalaho bhaana vigraho vivda prvavad %% / so 'yam evanm utkiptako bhiku saghd osraa ycate / tat sagha evanmna bhikum osrayati / yem yumat kamante evanmnam utkiptaka bhikum osrayitum* / te tƫm* / na kamante / bhëantm* / osrita saghena evanm utkiptako bhiku / kntam anujta saghena / yasmt tƫm evam etad dhraymi / osraya karma / tasyha bhikor samudcrikn dharmn prajapaymi / osrayakarmaktena bhik saght smagr ycayitavy / eva ca punar ycayitavy / (##) ӭotu bhadanta sagha / yan nidna mamotpanna kalaho bhaana vigraho vivdo yadutpanna iti v anpanna iti v / utkipta iti v anutkipta iti v / so 'ham panno nnpanna / utkiptako nnutkiptaka / yat punar utkipto dharmea karma akopyensthpanrhea / tena may evanmn (#<285r1 = GBM 6.882>#) utkiptakena bhiku saghd osra ycit / kta mama saghenosraya karma / so 'ham evanm osrarayakarmakto bhikusaght smagr yce / dadtu bhadanta sagho mamaivanmna osritasya bhiko saghasmagrm* / anukampaynukampm updya / eva dvir api / eva trir api / tata pacd ekena bhiku japti ktv karma kartavyam* / ӭotu bhadanta sagha / yan nidnam asyyumata utpanna kalaho bhaana vigraho vivdo yadutpanna iti prvavad %% / sacet saghasya prptakla kametnujnyt sagho yat sagha evanmna osrayakarmaktasya bhiko smagr dadyd iti / e japti / karma kartavyam* / ӭotu bhadanta sagha / yan nidnam asyyumata utpanna kalaho bhaana vigraho vivdo yadutpanna prvavad yvad datt saghena evanmna osrayakarmaktasya bhiko smagr / kntam anujtam* / yasmt tƫm evam etad dhraymi / ity asya saghena osrayakarmaktasya bhiko smagr datt bhavati / tasya saghena smagr dtavy / ntra kauktya karayam* / (##) saghasmagrdattakasyha bhikor samudcrikn dharmn prajapaymi / saghasmagrdattakena bhiku poadho ycitavya / eva ca punar ycitavya / ayansanaprajapti ktv prvavad yvat* / so 'ham evanm saghasmagrdattaka saght smagrpoadha yce / dadtu bhadanta sagha mamaivanmna smagrdattakasya bhiko smagrpoadham anukampm updya / eva dvir api / trir api / tata pacd ekena bhiku japti ktv karma kartavyam* / ӭotu bhadanta sagha / yan nidnam asyyumata utpanna kalaho bhaana vigraho vivdo yadutpanna iti v prvavad yvat* / so 'yam evanm saghasmagrdattaka saght smagrpoadha ycate / sacet saghasya prptakla kametnujnyt sagho yat sagha evanmna saghasmagrdattakasya bhiko smagrpoadha dadyd iti / e japti / karma kartavyam* / ӭotu bhadanta sagha / yan nidnam asyyumata utpanna kalaho bhaana vigraho vivdo yadutpanna iti v anpanna iti v prvavad yvat* / so 'yam evanm smagrdattaka saght smagrpoadha ycate / tat sagha evanmna smagrdattakasya bhiko smagrpoadha dadti / em yumat kamante evanmna smagrdattakasya bhiko smagrpoadha dtum* / te tƫm* / na kamante / bhëantm* / datta saghena evanmna smagrdattakasya bhiko smagrpoadha / kntam anujta saghena / yasmt tƫm evam etad dhraymi / (##) yasya saghena smagrdattakasya bhiko smagrpoadho datto bhavati tena srdha saghenaikatye niadya poadha kartavya pravra japti japtidvitya japticaturtha karma / ntra kauktya karayam* / vyagr kurvanti stisr bhavanti / na ca punar bhiku apoadhe poadham gamayati / stisro bhavati / sthpayitv magalyapoadha smagrpoadha v / kombakavastu samptam* //