Kosambakavastu of the Vinayavastvagama of the Mulasarvastivadin (= Vastu 9 of the Vinayavastu) Based on the edition by N. Dutt: Gilgit Manuscript, vol. III: Mlasarvstivdavinayavastu, part 2 (Srinagar 1942), pp. 173-196: Kombakavastu (second edition: Delhi 1984). Input by Klaus Wille, Gttingen ABBREVIATIONS: GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 19591974 (ata-Piaka Series 10). (The Vinayavastu manuscript is reproduced in vol. 6) [repr. in 3 parts Delhi 1995. (The Vinayavastu manuscript is reproduced in vol. 2)] MSV II = Gilgit Manuscript, ed. N. Dutt, vol. III, part 2, Srinagar 1942. #<...># = BOLD for references %<...>% = ITALICS for restored passages {...} = NOTES Some of Dutt's reading have been corrected by K. Wille according to the manuscript, for example: %%; MS: %% %%; MS: %% new reading of the verse portion of MSV II 182ff. MS: %% - %% (see the discussion in Matsumura, Kahinavastu, note 72, and Hu-von Hinber, Poadhavastu, p. 212) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (##) kombakavastu (##) (#<280v1 = GBM 6.873>#) %% uddnam* // kombakn kalaho nnvda ca bhikubhi / phe vivadamnn drghikasya ca crik // bhgu ca lavagre rakito vanaaahastin / aniruddha ceti ktv rvasty vyupamyati // buddho bhagavn komby viharati ghoilrme / tena khalu samayena kombako bhikur vyo vikrnta stradharo vinayadharo mtkdhara / bahava csya bhikava sahyak vy vikrnt stradhar vinayadhar mtkdhar / vaily vailako bhikur vyo vikrnta stradharo vinayadharo mtkdhara / bahava csya bhikava sahyak vy vikrnt stradhar vinayadhar mtkdhar / atha vailako bhikur aparea samayena janapadacrik caran kombm anuprpta / sa mrgarama prativinodya kombakasya bhiko sakam upasakrnta / upasakramya paraspara prativinodya stravinaybhir dharmeu vinicaya kartum rabdhau / tatraika kathayati / evam etat stra pahitavyam* / ayam asya strasyrtha dvitya kathayati (##) / neda stram eva pahitavyam* / nsya strasyyam artha / %% ayuktam* mama yuktam* / tava sahitam* / mamsahitam* / taveti / tatas tayo paraspara vairuddhyam utpannam* / kombako bhikur vailakasya randhrnveaatatparas tihate / saghena cyam evarpa kriykra kta / ya payed varcaskumbhik rikt tucch nirudak tenodakasya prayitv yathsthne sth%%tavy upadhivrikasya vrocayitavy / varcaskumbhik rikt tihatti / na ced tman prayati npy upadhivrikasyrocayati tasyndaro bhavati / andarc ca ta vaya pyantikm patti deayiyma iti / yvad anyatamena ghapatin buddhapramukho bhikusagho 'ntarghe bhaktenopanimantrita / tatra kecid bhikavo bhoktu gat / kecid gantukm / vailakas tu bhikur varcaskumbhikm dya varcaskui pravia / tasya srdhavihro tvaritagatipracratay abdayitu gata / updhyya kecid bhikavo bhoktu gat kecid gantukm / gacchata gacchma iti / sa tena srdha varcaskumbhikm ekasmin sthne sthpayitv saprasthita / sa ca kombako bhikus tam pradeam anuprpta / tato 'sau vailako bhiku purastd varcaskumbhik ghtv vihra praveum rabdha / srdhavihri ucyate / (##) updhyya ki bhya praviasi / sa kathayati / putra mamya kombako bhikur avatraprek / varcaskumbhik prayitu pravimi / kim aya sarvea sarva rikt / na sarvea sarvam* / api tu na labhyam anenodakenodakaktya kartum* / updhyya kevala sarvea sarva rikt bhavatu / vayam updhyyasya pako bala sahyak / gacchata / gacchma / sa t tatraiva sthpayitv tena srdha gata / kombakena bhiku d s ca kumbhik parm / tata sajtmaro hum iti ktv varcaskumbhik (#<281r1 = GBM 6.874>#) prayitv udakakrya ktv gata / tato bhukte bhikusaghe vihram gate bhikn pracrayitum rabdha / yumanta anena bhiku vailakena saghasya kriykro bhagna iti / tato yathvddhikay smci kurvo 'nuprvea tasya sakam upasakrnta / kathayati / yuman avaka kuru / kto bhavatu / pattir asypann / yathdharma kuru / na paymy pattim* / nanu saghena kriykra kto ya payed varcaskumbhik rikt tucch nirudak tentman udakasya prayitv yathsthne sthpayitavy / upadhivrikasya vrocayitavy / yuman varcaskumbhik rikt tihatti / na ced tman prayati / npy upadhivrikasyrocayati / tasyndaro bhavati / andarc ca ta vaya pyantikm patti deayiyma iti / sa kathayati / na (##) s rikt / m bhavatu rikt / na labhya tenodakenodakakrya kartum* / sa tm avasthita / kombako bhiku komby naivsiko bahuparivra ca / tena tasya bald utkepaya karma ktam iti / vailak bhikava kubdh iti / tatra kombakn vailakn ca bhikm utpanna kalaho bhaana vigraho vivdo yaduta panna iti v anpanna iti v / yat punar panno nnpanna / utkipto nnutkiptaka / yat punar utkipta adharmea karma kopyena sthpanrheeti / etat prakaraa bhikavo bhagavata rocayanti / tato bhagavn utkiptaka bhikum utkiptaknuvartaka bhikum utkiptaknuvartak%% ca dtena prakoyedam avovat* / satya yumka bhikava utpanna kalaho bhaana vigraho vivdo yadutpanna iti prvavad yvat kopyena sthpanrheeti / satya bhadanta / m bhikava kalaho m bhaana m vigraho m vivda / api ttkipta%%syha bhikor samudcrikn dharmn prajapaymi / utkiptakena bhiku eva cittam utpdayitavyam* / ayam utkepako bhikur vyo vikrnta stradharo vinayadharo mtkdhara / bahava csya bhikava sahyak vy vikrnt stradhar vinayadhar mtkdhar / aha ced patti yathdharma na pratikurym* / (##) tena sagha sa kalahajto vihared bhaanajto vighto vivdam panna / yanv aham patti yathdharma pratikurym iti / utkiptako bhikur yathprajaptn samudcrikn dharmn na samdya vartate / stisro bhavati / atha bhagavn utkiptaka bhikum utkiptaknuvartakn bhikn utkiptaknuvartaknuvartak codyojya utkepaka bhikum utkepaknuvartakn bhikn utkepaknuvartaknuvartak ca dtena prakroyedam avocat* / satya yumka bhikava utpanna kalaho bhaana vigraho vivdo yadutpanna iti v prvavad yvat sthpanrheeti / satya bhadanta / m bhikava kalaho m bhaana m vigraho m vivda / api ttkepakasyha bhikor samudcrikn dharmn prajapayiymi / utkepakea bhiku eva cittam utpdayitavyam* / ayam utkiptako bhikur vyo vikrnta stradharo (#<281v1 = GBM 6.875>#) vinayadharo mtkdhara / bahava csya bhikava sahyak vy vikrnt stradhar vinayadhar mtkdhar / aha ced enam akma codayeya smrayeya tena sagha kalahajto vihared bhaanajto vighto vivdam panna / yanv aha tenkmaka %% codayeya %% smrayeyam iti / utkiptako bhikur yathprajaptnm samudcrikn dharmn %% samdya vartate (##) stisro bhavati / evam ucyamn api te bhikavo bhagavat kalahajt eva viharanti bhaanajt vight vivdam pann / apdn poadhe 'py apoadham gamayanti / etat prakaraa bhikavo bhagavata rocayanti / atha bhagavn utkiptaka bhikum utkiptaknuvartak ca bhikn utkiptaknuvartaknuvartak ca dtena prakroyedam avocat* / satya yya bhikava evam ucyamn api may kalahajt eva viharatha bhaanajt vight vivdam pann / apdn poadhe 'py apoadham gamayatha / satya bhadanta / m bhikava kalaho m bhaana m vigraho m vivda / kalahajtn yumka bhikavo viharat bhaanajtn vightn vivdam pannn yni karmi kriyante poadha pravra japtir japtidvitya japticaturtha karma ktny aktni bhavanti kopyni / nnsavsik yya bhikavas te bhikm* / te ca yumkam* / tat kasya heto / dvv imau bhikavo nnsavsikau / ka caivtmani ctmna nnsavsika sthpayati / yo v saghena dharmatay sthpyate / katham tmanaivtmna nnsavsika sthpayati / yathpi tad bhikubhir bhik kalahajtn viharat bhaanajtn vightn vivdam pannn pakparapakavyavasthitn sacintya dharmapakd (##) adharmapaka sakrmati evam tmanaivtmna nnsavsika sthpayati / katha saghena sthpya / yathpi tat saghentman%%yotkipyate / apratikarmai apratinise ppake digate utkipyate / eva saghena dharmatay / dvv imau bhikava samnasavsikau / katamau dvau / ya caivtmantmna samnasavsika sthpayati / yo v saghena dharmatay sthpyate / katham tmanaivtmna savsika sthpayati / yathpi tad bhikubhir bhik kalahajtn viharat bhaanajtn vightn vivdam pannn pakparapakavyavasthitn sacintya %%dharmapakd dharmapaka sakrmati / evam tmanaivtmna samnasavsika sthpayati / katha saghena dharmatay sthpyate / yathpi tat saghendaranyotkipta osryate / apratikarmai apratinise ppake digate utkipta osryate / eva saghena dharmatay / atha bhagavn utkiptaka bhikum utkiptaknuvartakn bhikn utkiptaknuvartaknuvartak codyojya utkepaka (#<282r1 = GBM 6.876>#) bhikum utkepaknuvartakn bhikn utkepaknuvartaknuvartak ca dtena prakroyedam avocat* / satya yya bhikava evam ucyamn api may kalahajt eva viharatha bhaanajt vight vivdam pann / apdn poadhe 'py apoadham (##) gamayatha / satya bhadanta / prvavad yvad evam ucyamn api te bhikavo bhagavat kalahajt eva viharanti bhaanajt vight vivdam pann / anyatamena ghapatin buddhapramukho bhikusagho 'ntarghe bhaktenopanimantrita / bhikusagha pravia / bhagavn aupadhike 'sthd abhinirhtapiapta / pacabhi kraair buddh bhagavanta aupadhike tihanty abhinirhtapiapt / prvavad yvad asmis tv arthe bhagavn rvak vinaye ikpada prajapayitukma aupadhike 'sthd abhinirhtapiapta / tatra crthi%%pratyarthikn bhik bhoktu pravinm antarghe utpanna kalaho bhaana vigraho vivdo yadutpanna iti prvavad yvat sthpanrhea / apdn parasparaprahrikm apy gamayanti / atha piaptbhinirhrako bhiku piaptam dya yena bhagavs tenopasakrnta / upasakramya piaptam eknte sthpayitv bhagavata pdau iras vanditv purastd astht* / dharmat khalu buddh bhagavanta %%ptanirhraka bhikum anay pratisamodanay pratisamodante / kaccid bhiko prata bhakta santarpito bhikusagha iti / pratisamodate bata bhagavn piaptanirhraka bhikum anay pratisamodanay / kaccid bhiko prata bhakta santarpito bhikusagha iti / tathya bhadanta / prata bhakta santarpito bhikusagha / ki tv arthikapratyarthikn bhikm antargha utpanna kalaho bhaana (##) vigraho vivdo yadutpanna iti prvava%% sthpanrhea / apdn parasparaprahrikm apy gamit / atha bhagavn bhaktakti ktv bahir vihrasya pdau praklya vihra pravikat pratisalayanya / tato bhagavn syhne pratisalayand vyutthya purastd bhikusaghasya prajapta evsane niaa / niadya bhagavn bhikn mantrayate sma / satya yumka bhikava antarghe bhoktu pravinm utpanna kalaho bhaana vigraho vivdo yadutpanna iti v prvavad yvad apdn parasparaprahrikm apy gamit / satya bhadanta / m bhikava kalaho m bhaana m vigraho m vivda / api tv arthi%%pratyarthiknm aha bhikm antarghe pravinm samudcrikn dharmn prajapayiymi / arthikapratyarthikair bhikubhir antarghe praviair sanntaritair niattavya yatraivarpasy%%nulomikasya kyasamudcrikasyvako na bhavati / arthi%%pratyarthik bhikavo 'ntarghe pravi yathprajaptn samudcrikn dharmn na samdya (#<282v1 = GBM 6.877>#) vartante / stisr bhavanti / evam ucyamn api bhikavo bhagavat kalahajt viharanti bhaanajt vight vivdam pann / etat prakaraa bhikavo bhagavata rocayanti / tatra bhagavn bhikn mantrayate sma / m bhikava kalaho m bhaana m vigraho m vivda / kalahajt yya bhikavo viharanto bhaanajt vight (##) vivdam pann utpannotpannny adhikarani damayiyatha vyupaamayiyatha dharmea vinayena stu sanena neda sthna vidyate / akala%%jts tu yya bhikavo viharanta abhaanajt avight avivdam pann utpannotpannny adhikarani damayiyatha amayiyatha vyupaamayiyatha dharmea vinayena stu sanena sthnam etad vidyate / bhtaprva bhikavo brahmadatto nma kirjo drghila ca kosalarjo 'nyonya prati viruddhv abhavatm* / vistarea drghilastra madhyamgame samdhisayuktake / ta evam hu ki cpi / bhagavn evam ha / dukha rj brahmadatto bhogn ca parikaya / videamaraa dukha jtn cpy adaranam* // atha bhagavs tasy vely gth bhate / {Cf. Uv 14.5-16; Vin I 349 and 395} pthakchabd samajav neda reham iti manyatm* / saghe hi bhidyamne hi nbala kici manyatm* / (##) asthicchid prabht gavvadhanahrim* / rra vilumpat caiva punar bhavati sagatim* / yumka na bhavet kasmd ima dharma vijnatm* // parm paitbhs vgocaravdin / vyyacchat mukhd vm yay nt na te vidu // pare 'tra na vijnanti vayam atrodyammahe / atra ye tu vijnanti te myanti methak // (##) kroan mm avocan mm ajayan mm ajpaya / atra ye upanahyanti vaira te na myati // kroan mm avocan mm ajayan mm ajpayan* / atra ye nopanahyanti vaira te pramyati // na hi vairea vairi myantha kadcana / knty vairi myanti ea dharma santana // vaira na vairea hi jtu myate myanti vairi avairatbhi / vairaprasago hy ahitya dehin tasmd dhi vaira na karoti paita // (##) sacel labheta nipaka sahyaka srdhacara sdhuvihradhram* / abhibhya sarvi parisravi careta tenttaman pratismta // no cel labheta nipaka sahyaka srdhacara sdhuvihradhram* / rjeva rra vipula prahya eka caren na ca ppni kuryt* // cara cen ndhigaccheta reya sadam tmana / ekacary dh kuryn nsti ble sahyat // ekasya carita reyo na tu ble sahyat / alpotsuka cared eko mtagrayangavat* // (##) (#<283r1 = GBM 6.878>#) evam ukte kombak bhikavo bhagavantam idam avocan* / dharmasvm bhagavn dharmasvm sugata / ete 'smka vakyanti duruktni durbhitni / vayam e kimartha marayma iti / atha bhagavs te bhik tay ryay caryay vipratipatty anttaman anabhirddhas tata eva ddhy upari vihyas pra%% yena rvast tena crik prakrnto 'nuprvea rvastm anuprpta / rvasty viharati jetavane 'nthapiadasyrme / tatra svid bhagavati prakrnte kombakn bhik vailakn ca bhikm evarpa rypatha savtta / prvabhakte 'pi piapta pravianti pacdbhakte dvra baddhv kalaha kurvanti / tath e tay ryay caryay vipratipatty dvdaavari samatikrntni / kombak brhmaaghapataya sasthgre paraspara sajalpa kartum rabdh / vaya bhavanto 'tyartha bhagavato 'bhiprasann cvarapiaptaayansanaglnapratyayabhaiajyaparikrai / atha ca punar bhagavatsya gocarasya dvdaavari parityaktasydyatvenpi ngacchatti / apare kathayanti / bhavanto bhagavn ihgamiyatti yatredn kombakn bhikm iyam evarp ry cary vipratipatti / prvabhakte piapta pravianti pacdbhakte dvra baddhv kali kurvantti / apare tv hu / nya bhavanta e doa ki tv asmka ye vayam ebhya piapta prayacchma vksabhaa v / eta vaya kriykra vyavasthpayma / nai (##) kenacit piako deyo vksabhaa ceti / te kriykra ktv vyavasthit / yvad aparasmin divase kombak bhikava piapta pravi / na kenacid bhit npi piako datta / te yath dhautakenaiva ptrea piapta pravis tath dhautakenaiva nikrnt / alabdhvaik bhikm api tatas tai sabhya kombak brhmaaghapataya ukt / bhavanto 'yukta tvad yat piapta na prayacchatha / arthaparikaya iti / kim asmbhir aparddha yad vcam api na prayacchatheti / te kathayanti / yyam api rama kyaputry ity tmna pratijndhve / ye st ryay caryay vipratipatty anttaman anabhirddha / upari vihyas prakrnta / dvdaavari samatikrntny adyatve%%pi ngacchatti / te tm eva sthit / te tu sakam upasakramya kathayanti / yumanta sthne vayam ebhir avasdit / ya pthivy skhalati sa tn eva nityottihati / sarvath rvasty gacchma / bhagavanta kamaymo bhikusagha ceti / atha kombak bhikavas tasy eva rtrer atyayt samdya ptracvaram apraviyaiva komb yena rvast yena crik prakrnt / (##) araud yumn nanda kombak bhikava gacchanti kalahakrak bhaanakrak vigrahakrak dhikaraik / yair avamnito bhagavn ihgata / (#<283v1 = GBM 6.879>#) te 'sm codayiyanti smrayiyanti alajjitena v vaitarikea v yanv aha bhagavata rocayeyam iti viditv yena bhagavs tenopasakrnta / upasakramya bhagavata pdau iras vanditvaiknte 'stht* / ekntasthita yumn nando bhagavantam idam avocat* / ruta may bhadanta kombak bhikava ihgacchanti kalahakrak bhaanakrak vigrahakrak vivdakrak dhikaraik / yair bhagavn avamnita ihgata / te 'sm codayiyanti smrayiyanti alajjitena v vaitarea v / em asmbhi katha pratipattavyam* / te nanda bhikubhir nlaptavy na salaptavy nvalokayitavy na vilokayitavy nnyatra hastavyavahrakea pratyantimni ayansanni uddeavyni / yadi kathayanti vddh vaya kasmt pratyantni ayansanni uddiyanta iti / vaktavy / yyam api rama kyaputry ity tmna pratijndhve ye st ryay caryay vipratipatty anttaman anabhirddhas tata eva ddhy ihgata kruika st yenaitad anujtam* / etad api yumka na prpadyata iti / araun mahprajpat gautam kombak bhikava gacchanti kalahakrak bhaanakrak vigrahakrak vivdakrak (##) dhikaraik iti rutv ca punar asyaitad abhavat* / gacchmi bhagavantam avalokaymti te may katha pratipattavyam iti viditv yena bhagavs tenopasakrnt / upasakramya bhagavata pdau iras vanditvaiknte nia / ekntania mahprajpat gautam bhagavantam idam avocat* / ruta may bhadanta kombak bhikava gacchanti kalahakrak bhaanakrak vigrahakrak vivdakrak dhikaraik iti / te may katha pratipattavyam* / kombak bhikavas tvay gautam nlaptavy na salaptavy nvalokayitavy na vyavalokayitavy nnyat tu sahadarand evsana bhoktavya jyehaparad iti ktv / araud anthapiado ghapati kombak bhikava gacchanti kalahakrak bhaanakrak vigrahakrak vivdakrak dhikaraik iti rutv ca punar asyaitad abhavat* / gacchmi bhagavantam avalokaymti te may katha pratipattavyam iti viditv yena bhagavs tenopasakrnta / upasakramya bhagavata pdau iras vanditvaiknte niaa / ekntaniao 'nthapiado ghapatir bhagavantam idam avocat* / ruta may bhadanta kombak bhikava gacchanti kalahakrak bhaanakrak vigrahakrak vivdakrak dhikaraik iti te may katha pratipattavyam* / kombak bhikavas tvay ghapate nlaptavy (##) na salaptavy nvalokayitavy na vyavalokayitavy na vanditavy piaptas tu deyo dna na virudhyate iti / kobak (#<284r1 = GBM 6.880>#) bhikavo 'nuprvea rvastm anuprpt / tatra ptracvara pratiamayya pdau praklya pcchanti / ka ayansanoddeaka iti / kalpakrakai samkhytam* / rynanda iti / te yenyumn nandas tenopasakrnt / upasakramyyumantam nandam idam avocat* / yuman nanda asmka ayansanny uddiya iti / yumn nandas te pratyantimni ayansanni hastavyavahreoddeum rabdha / te kathayanti / yuman nanda vddh vayam* / kasmd asmka pratyantimni ayansanni uddiyanta iti / sa kathayati / yyam api rama kyaputry ity tmna prvavad yvad etad api yumka na prpadyata iti / te savign kcchrea rtrim atinmayanti / athotkiptakasya bhiko rtry pratyasamaye svasantati vyavalokayata etad abhavat* / yad asmkam utpanna kalaho bhaana vigraho vivdo yadutpanna iti v anpanna iti v utkiptaka iti v anutkiptaka iti v / so 'ham panno nnpanna / utkipto nnutkipta / yat punar utkipto dharmea karma akopyensthpanrhea / yanv aha sandhi kury smagrm iti viditv kalyam evotthya yenotkiptaknuvartak bhikava utkiptak%%nuvartak ca tenopasakrnta / upasakramyotkiptaknuvartakn bhikn utkiptaknuvartaknuvartak cedam avocat* / iha mamyumanto rtry pratyasamaye svasantati vyavalokayata (##) etad abhavat* / yan nidna mamotpanna kalaho bhaana vigraho vivdo yadutpanna iti v anpanna iti v utkiptaka iti v anutkiptaka iti / so 'ham panno nnpanna / utkipto nnutkipta / yat punar utkipto dharmea karma akopyensthpanrhea / sandhi kury smagrm iti / yya ki kathayatha / te kathayanti / eva bhavatu / obhanam* / athotkiptako bhikur utkiptak%% bhikava utkiptaknuvartaknuvartak ca yenotkiptako bhikur utkepaknuvartak bhikava utkepaknuvartaknuvartak ca tenopasakrnta / upasakramyotkepaka bhikum utkepaknuvartaknuvartak cedam avocat* / iha mamyumanto rtry pratyasamaye svasantati vyavalokayata etad abhavat* / yan nidna mamotpanna kalaho bhaana prvavad yvat sandhi kury smagrm iti / yya ki kariyatha / te kathayanti / eva bhavatu / obhanam iti / sa tenotkiptako bhikur utkiptaknuvartak bhikava utkiptaknuvartaknuvartak utkepako bhikur utkepaknuvartak bhikava utkepaknuvartaknuvartak ca yena bhagavs tenopasakrnt / upasakramya bhagavata pdau iras vanditvaiknte tasthu / ekntasthita utkepako bhikur bhagavantam idam avocat* / iha mama bhadanta rtry %%samaye svasantati vyavalokayata etad abhavat* / prvasandhi kury smagrm iti / tan may sarva ime bhikava smagrym udyojit iti / bhagavn ha / sdhu sdhu bhiko bahupuya prasyate aprameyam asakhyeyam aprima yo bhik kalahajtn viharat bhaanajtn (#<284v1 = GBM 6.881>#) vightn (##) vivdam pannn pakparapakavyavasthitn sadhi karoti smagrm* / yath hi nma kacic chataac chinna bla koy koy pratisandadhyd evam eva bahupuya prasyate aprameyam asakhyeyam aparima yo bhik kalahajtn viharat prvavad yvat sandhi karoti smagrm* / api ttkiptakasyha bhikor samudcrikn dharmn prajapayiymi / utkiptakena bhiku saghd osra ycitavy / eva ca punar ycitavy / ayansanaprajapti ktv gam koya pavcikay bhikn samanuyujya sarvasaghe sanniae sannipatite yathvddhikay sagauravea smc ktv vddhnte utkuukena niadyjali praghya ida syd vacanyam* / otu bhadanta sagha / yan nidna mamotpanna kalaho bhaana vigraho vivdo yadutpanna iti v anpanna iti v utkiptaka iti v anutkiptaka iti v so 'ham panno nnpanna utkipto nnutkipta / yat punar utkipto dharmea karma akopyensthpanrhea / so 'ham evanm utkiptako bhiku saghd osraa yce / osrayatu m bhadanta sagha / yathdharmea yathvinaya pratikariye / anukampaynukampm updya / eva dvir api trir api / tata pacd ekena bhiku japti ktv karma kartavyam* / otu bhadanta sagha / yan nidnam apy yumanta utpanna kalaho bhaana vigraho vivdo yadutpanna iti v / anpanna iti v / utkiptaka iti v / anutkiptaka iti v / so 'yam panno nnpanna / utkiptako nnutkiptaka / yat punar utkipto dharmea karmakopyensthpanrhea (##) / so 'yam evanm utkiptako bhiku saghd osraa ycate / sacet saghasya prptakla kametnujnyt sagho yat sagha evanmna bhikum osrayed iti / e japti / karma kartavyam* / otu bhadanta sagha / yan nidnam apy yumata utpanna kalaho bhaana vigraho vivda prvavad yvat* / so 'yam evanm bhiku saghd osraa ycate / tat sagha evanmna bhikum osrayati / yem yumat kametnujnyt sagho yat sagha evanmna bhikum osrayed iti / e japti / karma kartavyam* / otu bhadanta sagha / yan nidnam apy yumata utpanna kalaho bhaana vigraho vivda prvavad %% / so 'yam evanm utkiptako bhiku saghd osraa ycate / tat sagha evanmna bhikum osrayati / yem yumat kamante evanmnam utkiptaka bhikum osrayitum* / te tm* / na kamante / bhantm* / osrita saghena evanm utkiptako bhiku / kntam anujta saghena / yasmt tm evam etad dhraymi / osraya karma / tasyha bhikor samudcrikn dharmn prajapaymi / osrayakarmaktena bhik saght smagr ycayitavy / eva ca punar ycayitavy / (##) otu bhadanta sagha / yan nidna mamotpanna kalaho bhaana vigraho vivdo yadutpanna iti v anpanna iti v / utkipta iti v anutkipta iti v / so 'ham panno nnpanna / utkiptako nnutkiptaka / yat punar utkipto dharmea karma akopyensthpanrhea / tena may evanmn (#<285r1 = GBM 6.882>#) utkiptakena bhiku saghd osra ycit / kta mama saghenosraya karma / so 'ham evanm osrarayakarmakto bhikusaght smagr yce / dadtu bhadanta sagho mamaivanmna osritasya bhiko saghasmagrm* / anukampaynukampm updya / eva dvir api / eva trir api / tata pacd ekena bhiku japti ktv karma kartavyam* / otu bhadanta sagha / yan nidnam asyyumata utpanna kalaho bhaana vigraho vivdo yadutpanna iti prvavad %% / sacet saghasya prptakla kametnujnyt sagho yat sagha evanmna osrayakarmaktasya bhiko smagr dadyd iti / e japti / karma kartavyam* / otu bhadanta sagha / yan nidnam asyyumata utpanna kalaho bhaana vigraho vivdo yadutpanna prvavad yvad datt saghena evanmna osrayakarmaktasya bhiko smagr / kntam anujtam* / yasmt tm evam etad dhraymi / ity asya saghena osrayakarmaktasya bhiko smagr datt bhavati / tasya saghena smagr dtavy / ntra kauktya karayam* / (##) saghasmagrdattakasyha bhikor samudcrikn dharmn prajapaymi / saghasmagrdattakena bhiku poadho ycitavya / eva ca punar ycitavya / ayansanaprajapti ktv prvavad yvat* / so 'ham evanm saghasmagrdattaka saght smagrpoadha yce / dadtu bhadanta sagha mamaivanmna smagrdattakasya bhiko smagrpoadham anukampm updya / eva dvir api / trir api / tata pacd ekena bhiku japti ktv karma kartavyam* / otu bhadanta sagha / yan nidnam asyyumata utpanna kalaho bhaana vigraho vivdo yadutpanna iti v prvavad yvat* / so 'yam evanm saghasmagrdattaka saght smagrpoadha ycate / sacet saghasya prptakla kametnujnyt sagho yat sagha evanmna saghasmagrdattakasya bhiko smagrpoadha dadyd iti / e japti / karma kartavyam* / otu bhadanta sagha / yan nidnam asyyumata utpanna kalaho bhaana vigraho vivdo yadutpanna iti v anpanna iti v prvavad yvat* / so 'yam evanm smagrdattaka saght smagrpoadha ycate / tat sagha evanmna smagrdattakasya bhiko smagrpoadha dadti / em yumat kamante evanmna smagrdattakasya bhiko smagrpoadha dtum* / te tm* / na kamante / bhantm* / datta saghena evanmna smagrdattakasya bhiko smagrpoadha / kntam anujta saghena / yasmt tm evam etad dhraymi / (##) yasya saghena smagrdattakasya bhiko smagrpoadho datto bhavati tena srdha saghenaikatye niadya poadha kartavya pravra japti japtidvitya japticaturtha karma / ntra kauktya karayam* / vyagr kurvanti stisr bhavanti / na ca punar bhiku apoadhe poadham gamayati / stisro bhavati / sthpayitv magalyapoadha smagrpoadha v / kombakavastu samptam* //