Kathinavastu of the Vinayavastvagama of the Mulasarvastivadin (= Vastu 8 of the Vinayavastu) Based on the edition by H. Matsumura: The Kahinavastu from the Vinayavastu of the Mlasarvstivdins, Sanskrit-Texte aus dem buddhistischen Kanon: Neuentdeckungen und Neueditionen III, Gttingen 1996 (Sanskrit-Wrterbuch der buddhistischen Texte aus den Turfan-Funden, Beiheft 6), pp. 145-239. = Kahina-v Input by Klaus Wille, Gttingen ABBREVIATION: GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 19591974 (ata-Piaka Series 10), revised and enlarged compact edition, 3 vols., Delhi 1995 (Bibliotheca Indo-Buddhica Series, 150-152). To facilitate word search the edited text has been standardized: Gemination before and after r has been skipped: rtt - rt, ttr - tr etc. Sandhi: ss - s, s s - s phavcikay - pavcikay (see the discussion in Matsumura, Kahinavastu, note 72, and Hu-von Hinber, Poadhavastu, p. 212) #<...># = BOLD for references %<...>% = ITALICS for restored text ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ (##) uddnam* // sketena hi kasyacid vitarita mardita (#<276r1 = GBM 6.864>#) ca klena pudgalo mtkpadny aktena viati karayena dvdaik (##) sketena varopagat stur daranakmyay  kardame uena klntn cvara tatra sammatam* // // Kahina-v 1. buddho bhagav rvasty var upagato jetavane 'nthapiadasyrme / tena khalu samayena sabahul bhikava skete varopagats tray vrik msnm atyayt ktacvar nihitacvar samdya ptracvara bahute bahukardame uena klmyanta svedaparykulktaarr yena rvast tena crik caranta%<>% rvastm anuprpt atha sabahul bhikava ptracvara pratiamayya pdau praklya yena bhagavs tenopasakrnt upasakramya bhagavata pdau iras vanditv eknte nia (##) Kahina-v 2. dharmat khalu buddh bhagavanta gantukn bhikn anay pratisamodanay pratisamoda%%te / kuto yya bhikava etarhy gacchata : kutra v stha var uit iti pratisamodate bhagavn gantukn bhikn anay pratisamodanay sukha spara var nay kuto yya bhikava etarhy gacchatha kutra v stha var uit te kathayati sketd vaya bhadant' etarhy gacchma skete v sma var uit kaccid yya bhikava skete sukha spara var uit na v stha klnt piakena tathya vaya bhadanta (##) sketa sukha spara var uit na v sma%<>% klnt%<>% piakenpi tu vaya samdya ptracvara bahute bahukardame uena klmyanta%<>% svedaparykulktaarr janapadacrik caranta kcchreehnuprpt Kahina-v 3. bhagavn salakayati / klmyanti bata me rvak samdya ptracvara bahute bahukardame uena klmyanti svedaparykulktaarr janapadacrik caranto yanv aha bhik sparavihrrtha dtr ca deyadharmaparibhogrtha bhik kahinam anujnya / yasmt pacnuas%<>% kahinstare na dahaparama na msaparama na rtri%%pravs sntarottarea cvarea janapadacrik (##) prakramaa yvadap%%a%<>% vikalpi%%cvaradhraam iti / apare 'pi pacnuas%<>% / na gaabhojana na (##) paraparabhojana na kulev nimantritacrik yvadpta cvaraparyeaa (##) krtikn msd yvat phlguno mso atrntart ssttakahi%%n lbha iti viditv bhikn mantrayate sma / tasmt tarhi bhikavo 'nujnmi bhik sparavihrrtha dtr ca deyadharmaparibhogrtha varoitair bhikubhi kahinam startavya yasmt pacnuas%<>% kahine na dahaparama prvavad yvad sttakahinn lbha iti Kahina-v 4. ukta bhagavat kahinam startavyam iti bhikavo na jnate katham (##) startavyam iti / bhagavn ha / yad varoitasya saghasya cvaralbha sapadyate tasmd startavya eva ca punar startavya prvavat* smagryam rocayitavya ida cvara varoitasya saghasya cvaralbha sapanna yadi saghasybhirucitam anena cvarea saghasya kahinam (#<276v1 = GBM 6.865>#) stariyati / tata pacd aparasmin divase ayansanaprajapti ktv gam koya ptavcikay bhik (##) samanuyujya sarvasaghe sanniae sannipatite ekena bhiku japti ktv karma kartavya%%  Kahina-v 5. ӭotu bhadant sagha ida cvara varoitasya saghasya cvaralbha sapanna saghasya kahinam abhirucita anena cvarea kahinam staritu / yenstrakahind vst prakrmanta (##) puracvar apy avipravso bhaviyati prg eva navakn sacet saghasya prptakla kametnujnyt sagho yat sagha ida cvara kahinrtha samanyetnena cvarea saghasya kahinam stariyati yenstrakahind vst* prakrmanta puracvarm apy avipravso bhaviyati prg eva navaknm ity e japti // eva ca karma kartavya Kahina-v 6. ӭotu bhadant sagha ida cvara varoitasya saghasya cvaralbha sapanna saghasya cbhirucita kahina kartu tat sagha ida cvara kahinrtha samanyate anena cvarea saghasya kahinam stariyati yenstrakahind vst prakrmata puracvarakm apy avipravso bhaviyati prg eva navakn (##) yem yumat kamate ida cvara kahinrtha samantum anena cvarea saghasya kahinam stariyati yenstrakahind vst prakramata%<>% puracvarakm apy avipravso bhaviyati prg eva navakn sa tƫ na kamate bhëant samata saghena ida cvara kahinrtham anena cvarea %% kahinam stariyati yenstrakahind vst* prakrmata puracvarakm apy avipravso bhaviyati prg eva navakn kntam anujta saghena yasmt tƫ evam etad dhraymi Kahina-v 7. tata pact kahinstrako bhiku samantavya pacabhir dharmai samanvgata kahinstrako bhikur asamato na samantavya samata cvakayitavya katamai pacabhi avariko varachinnaka (##) pacimak varm upagato anyatra varoita ikdattaka apare api paca na samantavy privsika mlaprivsika mnpya mlamnpyacra utkiptaka apare paca na samantavy cchandd gacchati dve mohd bhayd gacchati stta cnstta kahina na jnti : pacabhis tu dharmai samanvgata kahinstrako bhikur asamata ca samantavya%<>% samata c%%vakayitavya katamai pacabhi na cchandd gacchati na dven na mohn na bhayd gacchati sttnstta ca kahina jnti Kahina-v 8. eva ca puna samantavya ayansanaprajapti ktv prvavad (##) yvad utshayitavya utsahase tvam evanm saghasya kahin%% startum iti saced utsahate %%na vaktavya utsahed iti / tata pacd ekena bhiku japti ktv karma kartavyam* Kahina-v 9a. ӭotu bhadant sagha ayam evanm kahinstrako bhikur utsahate saghasya kahinam startu sacet saghasya prptakla kametnujnyt sagho (#<277r1 = GBM 6.866>#) yat sagha evanmna kahinstraka %% saghasya kahinam stariyat%% (##) Kahina-v 9b. %<ӭotu bhadant sagha ayam evanm kahinstraka utsahe saghasya kahinam startu tat sagha evanmna kahinstraka samanyeta ayam evanm kahinstaraka saghasya kahinam stariyat>%i yem yumat kamate evanmna kahinstraka samantu evanm kahinstraka saghasya kahinam stariyati te tƫ%<>% na kamate bhëant samata saghena evanm kahinstraka saghasya kahinam stariyati kntam anujta saghena yasmt tum evam etad dhraymi Kahina-v 10. tata kahinstrakasya bhiko%% japty kahina staritavya (##) ӭotu bhadant sagha ida cvara saghena kahinrtha samatam aya caivanm kahinstrako bhiku samata sacet saghasya prptakla kametnujnyt sagho yat sagha ida cvara kahinrtham evanmno bhikor anupradadyd ity e japti Kahina-v 11. kahinstrakasyha bhikor samudcrik dharm prajapayiymi kahinstrakena bhiku kahinena sarvatra prvagamena bhavitavyam* dhvat vitarat cchindat svat rajayat antato dvau trayo v scpadak dtavy dvau trayo v cittotpd utpdayitavya%<>% Kahina-v 12. tata pacd vayujamse uklapakapacaday rocayitavyam* : (##) vo 'ham yumanta%<>% kahinam stariymi / yumbhi%<>% svakasvakni cvari pratyuddhartavyni iti tata kahinstrakea (##) bhiku kahina%<>% gandhapupnvita surabhidhpadhpita ktv ayansanaprajapti ktv gam koya ptavcikay bhikn samanuyujya sarvasaghe sanniae sannipatite vddhnte sthpayitavya tato vddhnte sthiv kahina ghtv vaktavya  Kahina-v 13. ӭotu bhadant sagha ida cvara saghena kahina samatam aha caivanm bhiku kahinstraka so 'ham evanm kahinstrakas tena cvarea saghasya kahinam stariymti / eva dvir api tr api tata strya saghasthavirasya purastt sthitv eva vaktavya samanvhara sthavira ida cvara saghena kahina (##) samatam aha caivanm kahinstrakas tan may anena cvarea saghasya kahinam sttam iti Kahina-v 14. tena vaktavya sdhv stta suhv stta yo 'tra lbhas cnuasa ca so 'smkam iti eva dvir api tr api yvat saghanavakasya sarvair vaktavya sdhv stta suhv stta yo 'tra lbha cnuasa ca so 'smkam iti  Kahina-v 15. kahinstrakea bhiku kahina ghtv na prasrvakui na varcaskui na dhmgra praveavya nbhyavake sthtavya na bahism gantavya saced gacchati na tasy vastavya (##) kahinstrako bhikur yathprajaptn samudcrik dharmn na samdya vartate stisro bhavati Kahina-v 16. tata kahinstrakena bhiku phlgunamse %%pacaday punar rocayitavya v yumanta%<>% kahinam uddhariymi yya svakasvakni cvary adhitihateti / ya ca tatra lbha sapanna sa saghena bhjayitavya%<>% // Kahina-v 17. yumn upl buddha bhagavanta pcchati / katn bhadanta kahinam %%stta pacnm upli avarikasya varcchinnakasya pacimak%<>% (#<277v1 = GBM 6.867>#) var%<>% upagatasya anyatra varopagatasya tasmi kahina stryame asamukhbhtasya / aparem api pacnm anstta privsikasya paryuitaparivsasya mnpyacrikasya caritamnpyasya ikdattakasya ca (##) Kahina-v 18. %% Kahina-v 19. ktn bhadanta naiva lbho nnuasa pacnm upli adaranyotkiptakasya apratikarmayotkiptakasya apratinise / ppake digate utkiptakasya anyatra varoitasya bhinne ca saghe adharme pkikasya (##) Kahina-v 20. sabahul bhikavo janapadacrik caranta corair muits te 'nuprvea rvastm anuprpt bhikubhir d%<>% svgata svgata yumanta kaccit sukhacary / kd yumanta sukhacary corair muit%<>% sma%<>% / asmkam yumanta prabhto lbha sapanna yadi kahinam uddhriyate cvarair yumka savibhga kurma iti / etat prakaraa bhikavo bhagavata rocayanti bhagavn ha / tasmd anujnmi corair muitakn bhikm arthya kahinam uddhartavya eva ca punar uddhartavya ayansanaprajapti ktv gam koya ptavcikay bhikn samanuyujya sarvasaghe sanniae sannipatite ekena bhiku japti ktv karma kartavyam* Kahina-v 21. ӭotu bhadant sagha yvad evsminn vse samagrea saghena kahinam stta sabahul ca bhikava corair muit gat sacet saghasya prptakla kametnujnyt sagho yat sagha corair muitakn bhikm arthya kahinam uddhared ity e japti eva ca karma kartavyam* (##) Kahina-v 22a. ӭotu bhadant sagha yvad evsminn vse samagrea saghena kahinam stta sabahul ca bhikava corair muitak gat%% tat sagha corair muitakn bhikm arthya kahinam uddharati yem yumat kamate coramuitakn bhikm arthya kahinam uddharitu te tƫ na kamate bhëant uddhta saghena coramuitakn bhikm arthya kahina kntam anujta saghena yasmt tƫm evam etad dhraymi / Kahina-v 22b. tasmd yo lbha sapanna sa bhjayitavya bhjite yasybhipretan tena svakt pratyac cauramuitakn bhik savibhga kartavya // // uddnam* // vitarita vilikhita ca dhu gaƫapaik  upadhipariao ca purasannihitaphupphusam* // // Kahina-v 23. yumn upl buddha bhagavanta pcchati / labhya bhadanta vitaritena cvarakea kahinam startum* na labhyam uplin* labhya (##) bhadanta vilikhitena dakaikcvarea gaƫacvarea paikcvarea plotikcvarea pariacvarea puracvarea (##) sannihitacvarea phupphusacvarea kahinam startu na labhyam uplin* // // (##) uddnam* // // mardita cpy aklena pudgalasya tcvaram* akalpikam asacchana na kuryd napacakam* asamatam anstta bahisme na rohati // // Kahina-v 24. yumn (#<278r1 = GBM 6.868>#) upl buddha bhagavanta pcchati labhya bhadanta marditena cvarea kahinam startu na labhyam uplin* labhya bhadanta aklacvarea paudgalikay saghy (##) uttarsagena antarvsena akalpikena cvarea acchinakena napacakena asammatena %% (##) kahinstrakena bahismsammatena kahinacvarea bahismsamatena kahinstrakena kahinam startu na labhyam uplin* // // (##) uddnam* // // klika cpi traimsyam ahanta caiva kalpikam* tyayika pailotika pudgalasya tcvaram* // // Kahina-v 25. labhya bhadanta klikena cvarea saghasya kahinam startu labhya uplin* yo bhadanta traimsytyayt saghasya cvaralbha sapadyate %% kahinam startu labhyam upli ahatacvarea labhya ahatakalpitena labhya tyayikacvarea labhya paulotikacvarea labhya paulotikay (##) saghy na labhya %% sacet saghe nis bhavati evam uttarsagenntarvsena // // (##) uddnam* // // paudgalika grhpataka pacaka sdhikapacika samatam stta caiva antasme ca rohau // // Kahina-v 26. labhya bhadanta paudgalikena cvarea kahinam startu na labhyam upli labhya sacet saghe nisa bhavati ghapaticvarea na labhya labhya sacet saghe nisa (##) bhavati pacakena labhya sdhikena pacakena labhya sammatena kahinacvare%% kahinstrakena labhya antasmsammatena kahinacvarea labhya antasmsammatena kahinstrakena labhya Kahina-v 27. aau mtkpadni kahinoddhrya savartante katame 'au prakramaa nihpana sannihpana nana ravaa smtikrnta (##) cchedaka kahinoddhram evëamam* prakramantika kahinoddhr nihpanntika sannihpanntika nanntika ravantika smtikrntika cchedaka kahinoddhram evëamam* Kahina-v 28. prakramantika kahinoddhra katama yathpi tad bhikur strakahind vst* aktacvaro 'nihitacvara samdya ptracvara bahism prakramaty apunargamanya tasya prakramantika kahinoddhra (##) Kahina-v 29. nihpan%%a kahinoddhra katama yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvara bahism prakrmati pratye%%mi cvara kariymti tasyaiva bhavati na haiva pratye%%my api tu cvara kariymti tasya nihpanntika kahinoddhra Kahina-v 30. sannihpanntika kahinoddhra katama yathpi tad bhikur (##) strakahind vsd aktacvaro 'nihitacvara bahism prakrmati pratyeymi cvara kariymti / tasyaiva bhavati na haiva pratyeymi npi cvara kariymti tasya sannihpanntika kahinoddhra // Kahina-v 31. nanntika kahinoddhra katama yathpi tad bhikur strakahind (##) vsd akta%%%% 'n%%hitacvara bahism prakrmati pratyeymi (#<278v1 = GBM 6.869>#) cvara kariymi / %% sa tad rabhate rabdha tu nayati tasya nanntika kahinoddhra Kahina-v 32. ravantika kahinoddhra katama yathpi tad bhiku strakahind vsd aktacvaro 'nihitacvara bahism prakrmati pratyeymi cvara kariymi samagrea ca saghena kahinam uddhta sa ӭoti samagrea saghena kahinam uddhtam iti rutv cbhyanumodate sdhddhta suhddhtam iti / tasya ravantika kahinoddhra (##) Kahina-v 33. smtikrntika kahinoddhra katama yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvaro bahism prakrmati pratyeymi na pratyeymti sm ctikrmati tasya smtikrntika kahinoddhra Kahina-v 34. cchedaka kahinoddhra katama yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvaro bahism prakrmati pratyeymi cvara kariymti tasya y s cvarapraty s sarvea sarva samucchidyate tasycchedaka %% Kahina-v 35. kahinoddhra evëama katama yathpi tad bhikur strakahind (##) vsd aktacvaro 'nihitacvaro bahism prakrmati cgatya kahinoddhra pratyanubhavati tasya kahinodhra evëama // // uddnam* // aktena hi viati viktena hi viati  ay viati kuryd ansay caiva viikm* // // Kahina-v 36. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvara%<>% bahism prakrmati pratyeymi cvara kariymti / tasyaiva bhavati na haiva pratyeymi api tu cvara kariymti tasya nihpanntika kahinoddhra Kahina-v 37. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvaro bahism prakrmati pratyeymi cvara kariymi / tasyaiva bhavati na haiva pratyeymi npi cvara kariymti tasya sa%%nihpanntika kahinoddhra (##) Kahina-v 38. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvara bahism prakrmati pratyeymi cvara kariymti / sa tad rabhate rabdha csya nayati tasya nanntika kahinoddhra / Kahina-v 39. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvaro bahism prakrmati pratyeymi cvaraka kariymti / samagrea ca saghena kahinam uddhta sa ӭoti samagrea saghena kahinam uddhtam iti rutv cbhyanumodate sdhddhta suhddhtam iti / tasya ravantika kahinoddhra-m-iti // Kahina-v 40. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvaro bahism prakrmati / pratyeymi cvara kariymi tasya tatra gatasyaiva bhavati na haiva pratyeymy api tu cvara kariymti tasya nihpanntika kahinoddhra // Kahina-v 41. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvaro bahism prakrmati pratyeymi cvara kariymi / tasya tatra gatasyaiva bhavati (#<279r1 = GBM 6.870>#) na haiva pratyeymi npi cvara kariymti tasya sa%%nihpanntika kahinoddhra Kahina-v 42. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvaro bahism prakrmati pratyeymi cvara kariymti sa tatra gata rabhate rabdha csya nayati tasya nannti%% kahinoddhra (##) Kahina-v 43. yathpi tad bhikur strakahind vsd aktacvaro 'nihitac%%ra bahism prakrmati pratyeymi cvara kariymti samagrea %% saghena kahinam uddhta sa ӭoti samagrea saghena kahinam uddhtam iti / sa rutv c%%numodate sdhddhta suhddhtam iti tasya rvantika kahinoddhra // Kahina-v 44. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvara paligodhasantati bahism prakrmati pratyeymi cvara kariymti tasyaiva bhavati na haiva pratyeymy api tu cvara kariymti / tasya nihpanntika kahinoddhra // Kahina-v 45. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvara paligodhasantati bahism prakrmati pratyeymi cvara kariymti / tasyaiva bhavati na haiva pratyeymi npi cvara kariymti tasya %%nihpanntika kahinoddhra // 10 // Kahina-v 46. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvara paligodhasantati bahism prakrmati pratyeymi cvara kariymti / sa tad rabhate rabdha csya nayati tasya nanntika kahinoddhra // Kahina-v 47. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvara (##) paligodhasantatir bahism prakrmati pratyeymi cvara kariymti / samagrea ca saghena kahinam uddhtam* sa ӭoti samagrea saghena kahinam uddhtam iti rutv cbhyanumodate / sdhddhta suhddhtam iti // tasya rvantika kahinoddhra // Kahina-v 48. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvara paligodhasatati bahism prakrmati pratyeymi cvara kariymti / tasya tatra gatasyaiva bhavati na haiva pratyeymi api tu cvaraka kariymti tasya nihpanntika kahinoddhra // Kahina-v 49. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvara paligodhasantatir bahism prakrmati pratyeymi cvara kariymti / tasya gatasyaiva bhavati na haiva pratyeymi npi cvara kariymti / tasya %%nihpanntika kahinoddhra // Kahina-v 50. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvara paligodhasatati bahism prakrmati pratyeymi cvara kariymti / sa tatra gat rabhate rabdha csya nayati / tasya nanntika kahinoddhra // Kahina-v 51. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvara paligodhasantatir bahism prakrmati (#<279v1 = GBM 6.871>#) pratyeymi cvara kariymti / samagrea saghena kahinam uddhtam* sa ӭoti samagrea saghena kahinam uddhtam iti rutv cbhyanumodate / sdhddhta suhddhtam iti // tasya rvantika kahinoddhra // Kahina-v 52. yathpi tad bhikur strakahind vsd aktacvaro (##) 'nihitacvara vicikitssantatir bahism prakrmati kin nu pratyeymi hosvi%% na pratyeymti tasyaiva bhavati na haiva pratyeymy api tu cvara kariymti tasya nihpanntika kahinoddhra // Kahina-v 53. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvara vicikitssantatir bahism prakrmati kin nu pratyeymi hosvin na pratyeymti tasyaiva bhavati na haiva pratyeymy npi cvara kariymti tasya %%nihpanntika kahinoddhra // Kahina-v 54. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvara vicikitssantatir bahism prakrmati / kin nu pratyeymy %%svin na pratyeymti sa tad rabhate rabdha csya nayati tasya nanntika kahinoddhra // Kahina-v 55. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvara vicikitssantatir bahism prakrmati / kin nu (##) pratyeymi hosvin na pratyeymti samagrea saghena kahinam uddhtam* %% rutv cbhyanumodate sdhddhta suhddhtam iti tasya rvantika kahinoddhra // Kahina-v 56. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvara bahism prakrmati / pratyeymi cvara kariymti tasyaiva bhavati na haiva pratyeymy api tu cvara kariymti tasya nihpanntika kahinoddhra prvasy vi%<>%iky aktacvaro 'nihitacvara ity atrnihitacvara ity apanya vipraktacvara iti datv nnkrepar viati kary / // // Kahina-v 57. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvaro bahism prakrmaty ay pratyeym%%ti tasyaiva bhavati / na haiva pratyeymy api tu cvara kariymti tasya nihpanntika kahinoddhra ayety anena vieea prvavad apar viik kry // (##) Kahina-v 58. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvara bahism prakrmaty anay pratyeymi cvara kariymti / tasyaiva bhavati na haiva pratyeymy api tu cvara kariymti / tasya nihpanntika kahinoddhra anayety anena vieepar viik kry // // uddnam* // karayena dvdaik paryeaatay tath  deena pacik ktv vsena ca pacik // // Kahina-v 59. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvaro bahism prakrmati karayena pratyeymi cvara kariymti / tasyaiva bhavati na haiva pratyeymy api tu cvara (#<280r1 = GBM 6.872>#) kariymti tasya nihpanntika kahinoddhra Kahina-v 60. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvara bahism prakrmati karayena pratyeymi cvara kariymti tasyaiva bhavati na haiva pratyeymy npi cvaraka kariymti / tasya sannihpanntika kahinoddhra // Kahina-v 61. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvara%<>% bahism prakr%% karayena pratyeymi cvara kariymti (##) sa tad rabhate rabdha csya nayati tasya nanntika kahinoddhra // Kahina-v 62. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvara bahism prakrmati karayena pratyeymi cvara kariymti / samagrea ca saghena kahinam uddhta sa ӭoti samagrea saghena kahinam uddhtam iti rutv cbhyanumodate sdhddhta suhddhtam iti / tasya rvantika kahinoddhra // Kahina-v 63. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvara bahism prakrmati karayena pratyeymi cvara kariymti / tasya tatra gatasyaiva bhavati na haiva pratyeymy api tu cvara kariymti tasya nihpanntika kahinoddhra // yathpi tatra gatasyety anena vieea nihpanntika ukta eva %%nihpanntika // 6 // nanntika // 7 // rvantika%<>% // 8 // Kahina-v 64. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvara vicikitssatatir bahism prakrmati karayena ki nu pratyeymi hosvin na pratyeymti tasyaiva bhavati na haiva pratyeymy api tu cvara kariymti %% nihpanntika kahinoddhra // 9 // yath vicikitssan%% nihpanntika ukta // eva sannihpanntika // 10 // nanntika // 11// (##) ravantika // 12 // Kahina-v 65. yathpi tad bhikur strakahind vsd akta%%cvara bahism prakrmati paryeaya pratyeymi cvara kariymti / tasyaiva bhavati na haiva pratyeymy api tu cvara kariymti tasya nih%%ntika kahinoddhra paryean%%ety anena %% prvavad apar dvdaik : // // Kahina-v 66. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvara bahism prakrmati denuprek apunargamanya tasya prakramantika kahinoddhra // Kahina-v 67.i. yathpi tad bhikur strakahind vsd aktacvaro 'nihitacvara vicikitssantati denuprek bahism prakrmati kin nu pr%%eymi hosvi%% na pr%%eymti tasyaiva bhavati na haiva pratyeymy api tu cvara kariymti tasyaiva nihpanntika kahinoddhra // 2 // eva sannihpanntika // 3 // nanntika // 4 // rvantika // 5 // Kahina-v 67.ii. yath denuprekaapacik evam vsaprekaapacik // // kahinavastu sampta : // //