Civaravastu of the Vinayavastvagama of the Mulasarvastivadin (= Vastu 7 of the Vinayavastu) Based on the edition by N. Dutt: Gilgit Manuscript, vol. III: Mlasarvstivdavinayavastu, Part 2 (Srinagar 1942), pp. 1-148: Cvaravastu (second edition: Delhi 1984). Input by Klaus Wille, Gttingen #<...># = BOLD for references %<...>% = ITALICS for restored passages {...} = NOTES ABBREVIATIONS: GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959-1974 (ata-Piaka Series 10). (The Vinayavastu manuscript is reproduced in vol. 6) [repr. in 3 parts Delhi 1995. (The Vinayavastu manuscript is reproduced in vol. 2)] MSV II = Gilgit Manuscript, ed. N. Dutt, vol. III, part 2, Srinagar 1942. Some of Dutt's reading have been corrected by K. Wille according to the manuscript, for example: %%; MS: %% %%; MS: %% %%; MS: %% %<-ttv->%; MS: %<-tv->% %%; MS: %% %%; MS: %% %%; MS: % satv<>>% %<-samudyato>%; MS: %<-samudito>% %% (in antaroddna p. 141); MS: %% The reading %% has been changed to %% (see the discussion in Matsumura, Kahinavastu, note 72, and Hu-von Hinber, Poadhavastu, p. 212) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a 224 long A 226 long i 227 long I 228 long u 229 long U 230 vocalic r 231 vocalic R 232 long vocalic r 233 vocalic l 235 long vocalic l 237 velar n 239 velar N 240 palatal n 164 palatal N 165 retroflex t 241 retroflex T 242 retroflex d 243 retroflex D 244 retroflex n 245 retroflex N 246 palatal s 247 palatal S 248 retroflex s 249 retroflex S 250 anusvara 252 capital anusvara 253 visarga 254 long e 185 long o 186 l underbar 215 r underbar 159 n underbar 173 k underbar 201 t underbar 194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ Cvaravastu (## )(#<239v8 = GBM 6.791.8>#) cvaravastuni pioddnam* / jvako bhgaka caiva tath drghadani ca / varchinna ca vijeya klakriy upanando glno bhavati pacima // pioddnam* / jvaka chinnaks tri var nidanam* / kausugatakauey rakakaumak // uddnam* / khao gopa ca siha ca vailgamana tath / cel ikopa ca mraplyabhayena ca // rehbhry jvakotpatti vaidyakasya ca gama / takail bhadrakara udumbara krampaka // rohitaka rjodyna mathur mallastriyhi ca / yamun ivapathik vailym aki atapad sapta / rjaghe pacavastni jvakavarga samuddita // videheu videharjo (#<240r1 = GBM 6.792>#) rjya krayati ddha ca sphta ca kema ca subhika ckrabahujanamanuya ca / tasya khaapramukhni pacmtyaatni / khao 'grmtyo dharmea rjya krayati nyyata ca vyavahrn payati yata sarva eva janakyas tanmukho 'vasthita / tena sadt kult kalatram ntam* / sa tay srdha krati (##) ramate paricrayati / tasya krato ramamasya paricrayata putro jta / tasya tri saptakny ekaviati divasn prvavad yvad gopa iti nmadheya vyavasthpitam* / bhyo 'py asya krato ramamasya paricrayata putro jta / tasypi prvavad vistarea siha iti nmadheya vyavasthpitam* / gopa siha ca kramaas taruau savttau / khao 'grmtya prvam eva ro vikrnta pacasu sthneu ktvi yenmtynm agra / yad putrabal jtas tad bhyasy mtray sarvmtyn abhibhyvasthita / tatas te 'mty upahatatejasa paraspara sajalpa ktv sajtmar rja saka gat / tato 'vasara jtv rjnam cu / deva ko rj / rj kathayati / kuto bhavat vimaro 'ha rj ko 'nya iti / te kathayanti / deva khao rj na deva / yadi tasybhirucita syd deva rjyc cyvayitv svayam eva paa baddh rjyaivarydhipatya krayed iti / rj salakayati / sarva ete tenbhibhts tena bheda kurvantti / yvad aparea samayena rj amtyagaaparivtas tihati / khaa cgrmtyo 'rthipratyarthiatasahasraparivto rjakula pravia / pra tad rjakulam avasthitam* / yad tu rjakti ktv nikrntas tad tad rjakula nyam avasthitam* / rj kathayati / bhavanta sarva evya janakyo nikrmati / amtyair avatro labdha / te kathayanti / sktkta devena yato vijpayma / yadi (##) khaasybhirucita syd eva rjyc cyvayitv svayam eva paa baddh rjyaivarydhipatya krayed iti / kkaakino hi rjna / sa salakayati / yathaite kathayanti nnam evam iti / sa tasyvatraprek savtta / mitrmitramadhyam lok / yvad aparai khaasyrocitam* / rj tavvatrapreky avatihate / kama manyasveti / tasya ak samutpann / sa vicrayitu pravtta / kva gacchmti / yadi rvast gmiymi rjdhn rvast tatrpy ea evdnava / eva vrasy rjaghe capym ekdhnatvd ea evdnava / vail gadhn / yadnm abhipreta tad viatn nbhipretam* / sarvath vail gacchmti / tena vailakn licchavn dtasapreaa ktam* / gacchmy aha bhavat bhucchyy vastum iti / tair darajtai pratisandeo datta / iyam eva vail svgatam gaccheti / tata khaengrmtyena jtaya hya ukt / bhavanto vail saprasthito ye yumkam abhirucitam ihvasthna te (#<240v1 = GBM 6.793>#) 'bhitihantu ye nbhirucita te sajj bhavantu gacchma / goplak pauplak cokt / yya gomahi yena vail tena khaayata / pauruey ukt / sannhayata vail gacchma iti / tato janakyam eva prerayitv rja saka gata pdayor nipatya kathayati / deva kicit karayam asti / udyna gacchmy (##) avalokito bhaveti / rj kathayaty eva bhavatu gaccheti / sodynaobh krayitv srdna akaev ropya upari khdanyabhojanyena cchdya saprasthita / amtyai rutam* / khao nipalyatti / te tvarita tvarita rja saka gatv kathayanti / deva khao nipalyatti / rj kathayati / bhavanto gacchata nirvartayateti / te caturaga balakya sannhya nirgat kathayanti / khaa devo abdayatti nivartayasveti / sa kathayati / bhavanto yumka drghartram ayam vsaka / aho bata khaa kla kuryn nipalyeta iti v iti / sa yumkam alpakcchrea paripra / gacchata nipalyaty ayam iti / te rja cittnurakay kaki ktv nivtt rja kathayanti / deva nipalyita khao agrmtya iti / rj kathayati / na obhanam iti ktv tm avasthita / khao 'py anuprvea vail gata / tena khalu samayena vail tribhi skandhai prativasati / prathame skandhe sapta kgrasahasri suvaramayair niryhair madhyame skandhe caturdaa rpyamayair niryhair adharime skandhe ekaviatis tmramayair niryhais teu yathyoga manuy pratvasanti / uttam madhyam adham / vaily gaena kriykr vyavasthpit / y prathame (##) skandhe drik jyate s prathama eva skandhe dyate na madhyame ndharime / y madhyame s prathame skandhe dyate madhyame v ndharime / ydharime s triv api skandheu dyate / kanyy anirvha nnyatra dyate iti / vailstrratna na kasyacid dyate / gaasmnya paribhojyam eva / khaasya pradhnapurua iti ktv prathame skandhe gha dattam* / tatra prativastum rabdha / yad gaa sanipatati tadsv hyamno 'pi na sanipatati / sa vailakair ucyate / khaa kasmt tva na sanipatasti / sa kathayati / sanipatitd eva ayam dnava prdurbhto nha sanipatmti / vailak kathayanti / khaa sanipte ko 'tra dnavo bhaviyatti / sa sanipatitum rabdha / mata nnuprayacchati / te kathayanti / khaa matam anuprayaccheti / sa kathayati / matam api nnuprayacchmi yasmn matd eva me dnav prdurbht iti / te kathayanti / anuprayaccha matam* / ko 'trdnavo bhaviyatti / sa ca nigame sanipatati mata cnuprayacchati / prva vailak licchavayo yasya kasyacil lekham anupreayanti sakarkaam anupreayanti / yad tu khao mata dtum rabdhas tad snunaya likhanti / (##) ye snunayo (#<241r1 = GBM 6.794>#) lekho nto bhavati / te paraspara sajalpa kurvanti / bhavanta ko yogo yena vailako gaa prva sakarkaa likhati idn tu snunayam iti / apare kathayanti / asti viea / videharjasya khao nmgrmtya ihgatas tasya matennuvyavaharanti yendhun snunaya likhantti / khaena gopasya sihasya ca niveana ktam* / sihasya krato ramamasya paricrayato duhit jt / tasypi vistarea jtimaha ktv celeti nmadheya vyavasthpitam* / s naimittikena dv vykt putra janayiyati / sa pitara jvitd vyaparopya svayam eva paa baddhv rjya krayiyatti / bhyo 'sya krato ramamasya paricrayato duhit jt / tasya api vistarea jtimaha ktvopaceleti nmadheya vyavasthpitam* / spi naimittikena vykt putra janayiyati lakaasapram iti / gopo vyo vikrnto vailakn licchavnm udynni vinayati / udynaplair ucyate / vailak licchavayo vy vikrnt / m tem udynni vinayeti / sa nivryamo 'pi na satihate / udynaplai khaasyrocitam* / putras te vailakn licchavnm udynni vinayati / nivrayainam* / licchavayo vy vikrnt msynartha kariyanti / sa tenhyokta / putra vailak licchavayo vy vikrnt m tem udynni vinaya m te anartha kariyantti / sa kathayati / tta em udynni santi asmka tu na santi / sa kathayti / putra udynasyrthya gaa (##) vijpaymti / tena gao vijapto mama putrayor udyna nsti /tad arha mama udyne prasda kartum iti / tais tbhy jrodyna dattam* / tasmin mahlavka / tatraikena bhagavata pratim krit / dvityena vihra pratihpita / tath sthavirair api strnte upanibaddha buddho bhagavn vaily viharati gopasihalavane iti / gopa akriysahasri karoti / licchavayo 'vadhyyanti kipanti vivcayanti / tata khaenhyokta / putra gaccha tvam amuka karvaa tatra svdhihitn karmntn kraya / tiha m gaaprakopo bhaviyatti / sa tatra gatv svdhihitn karmntn krayitum rabdha / yvad aparea samayena vaily senpati klagata / tai khao 'grmtya senpatye sthpita / so 'pi kacit kla dharmea senpatya krayitv klagata / vailako gaa sanipatita / ka senpati sthpayma iti / tatra eke kathayanti / khaengrmtyena gaa pariplita / tasyaiva putra sthpayma iti / apare kathayanti / tasya putro gopo vyo vikrnta / yady asau senpatye sthpyate niyata gaasya bheda kariyati yas tu tasya bhrt siha sa srata (#<241v1 = GBM 6.795>#) sukhasavsa aknoti gaasya cittam rgayitum* / yadi gaasybhirucita ta senpati sthpayma iti / sarvem abhirucitam* / te sabhya sihasya saka gat / siha senpatitva pratccheti / sa kathayati / mama (##) jyeho bhrt gopas ta senpati sthpayateti / te kathayanti / siha na yumka kulakramgata senpatya yo gaasybhirucita sa senpatir bhavati / yadi bhavato nbhirucita vayam anya senpati sthpayma iti / sa salakayati / yady asmka ght senpatyam anyatra gamiyati naitad yuktam* / sarvath pratcchmti / tendhyavasitam* / sa tair mahat satkrea senpatye pratihpita / vailak prva yasya lekham anupreayanti tasya khaapramukho gaa jpayatti likhanti / yad siha senpati savttas tad sihapramukho gaa jpayatti / yvad aparea samayena yasmin karvaake gopa svdhihitn karmntn krayati tad karvaaka lekho gata / gopenodghya vcita / sa kathayati / bhavanta prva vailako gaa khaapramukho gaa jpayatti likhanti / idn sihapramukho gaa jpayatti likhanti / kim asmka pit klagata / te kathayanti / klagata / sa sajtmaro vail gatv kathayati / bhrta yukta nma tava mayi jyehatare tihati senpatya kartum iti / sihena tasya yathvttam rocitam* / sa vailakn licchavn sajtmara salakayati / mama vailakair asatkra prayukto gacchmi rjagham iti / tena rajo bimbisrasya dtapreaa ktam* / icchmi devasya bhucchyy vastum* / tensya likhitam* / svgatam* / gaccheti / sa rjagha gata / tato rj bimbisrea agrmtye sthpita / yvad aparea samayena rjo bimbisrasygramahi klagat / sa (##) kare kapola datv cintparo vyavasthita / gopena sa da ukta ca / deva kasyrthya deva kare kapola datv cintparo vyavasthita iti / sa kathayati / agramahi me klagat kim iti na cintparas tihmi / ala deva tyajyat oka / asti mama bhrtur duhitdvaya rpayauvanasapanna devrham eva / tatraik vykt pitmraka putra janayiyatti dvity tu lakaasapannam iti / tat katar devasyrthya naymi / y s vykt lakaasapanna putra janayiyatti / tato gopena sihasya lekho 'nupreita / rjo bimbisrasygramahi klagat tvam upacelm iha preaygramahi bhaviyatti / tena tasya pratilekho visarjita / dram api param api gatv tvam evsmbhi praavya / yad bhavat kta tat para pramam iti / tvam eva jne yath gaena kriykra kto nnyatra kany dtavy te vailakn iti / ki tu tvam gatyodyne tiha aham enm (#<242r1 = GBM 6.796>#) udyna nikayiymi / tva ghtv gamiyasti / tato gopo rjnam avalokya ratham ruhya vail saprasthita / anuprvea saprpta / udyne vyavasthita / tena khalu samayena vaily dauvrika klagato 'manuyakepapanna / tena vailakn nirdeitam* / aham amanuyepapanno mama yakasthna (##) krayata gha ca grvy pralambayata / yadi kacid vailakn pratyarthika pratyamitra gamiyati aha tvad ghaabda kariymi yvad ghto v nipalyito veti / tair yaka pratirpa ktv gha ca grvy baddhv ntyagtavditraabdena balimlyopahrea dvrakohake pratihpita / gopena sihasya sadiam* / aham udyne tihmi nirgaccheti / sa vailaka gaam avalokya gha gatv upacelm ha / tva rje bimbisrya datt / alakuruvety ukt / udyna nirgaccha / s alakartum rabdh / celay d / s kathayati / kimartham alakaroi / aha datt / kasmai / rje bimbisrya / s kathayati / aha jyehatar tva katha datt / yady eva tvam alakuru / s clakaroti / gha ca ravitum rabdh / vailako gaa kubdha pratyamitro 'smka vail pravia iti / siha satrasta upaceleti ktv celm dya laghu laghv nirgata / gopo 'pi satrasta cel rathe ropya saprasthita / vailakair da / te tena srdha sagrmayitum rabdh / sa pacasu sthneu ktv tena paca licchaviatni marmai titni / sa kathayati / bhavanto may yumka pacaatni marmai titny avaia jvitencchdaymi nivartateti / te kathayanty ekasatvo 'py asmka na praghtita mucata sannham* / tai sannho (##) mukta / pacaatni bhmau nipatitni prai ca viyuktni / tatas te puruarkaso 'yam iti ktv bht nipalyit / vailm gatya sajalpa kartum rabdh / etad vairam asmbhir bhavanto bimbisraputr nirytayitavyam* / patralekhya ktv pey prakipya jatumudrtpa ktv sthpayateti / tais tath ktv sthpita* / gopo 'py anuprvea rjagham anuprpta kathayati / upacele avatareti / s kathayati / tta nham upacel / celha / ki tvay mama nrocitam* / s tm avasthit / tato 'sau dukh durman rja saka gata / rj da ukta ca / svgata gopa / gato 'si / gato 'smi deva / nt upacel / deva nt na nt ca / ki kathayasi / upaceleti ktv cel nt / nyat payma / s praveit / rj d / atva rpayauvanasapann hr strviaye / sahadarand eva rj kipta kathayati / bhavanto yo hi putra pitara ghtayati sa rjyaheto / yadi me putro bhaviyati tasya jtasyaivha paabandha kariymti / tatas tena mahat rsamudayena parit / videhaviayd nt vaidehti (#<242v1 = GBM 6.797>#) saj savtt / sa tay srdha krati ramate paricrayati / yvad aparea samayena rj bimbisro mgay nirgata / anyatamasmi cramapade i pacbhija prativasati / yvan mga araparamparay satrsitas tasya er (##) ramapadn nirgato rj area marmai tita / tato 'sau i kruddha kathayati / kalirja mama caamgo 'py ramapada pariharati / tvay tu araopagato mga praghtita iti / sa ca rjaivam i paribhyate / balakya cgata kathayati / deva ko 'ya paribhate / rj kathayati / aha bhavanta / yo rjna paribhate tasya ko dao deva / tasya badho daa / yady eva parityakto me ayam i / sa praghtitum rabdha / sa praghtyamno mithy praidhna karoti / yad aham anena kalirjena adaam akri badhya / utsas tatropapadyeya yatraina jvitd vyaparopayeyam* / puna salakayati / rjna ete sugupt sugopit / yady aham anyatropapatti grahiymti kadcit pratyaya nrgayiymi / sarvath anena me praidhnena asyaivgramahiy kukv upapatti syd iti / sa mithy praidhna ktv cely kukv upapanna / yam eva divasa pratisandhir ghtas tam eva divasa rudhiravara patitam* / cely ca dohada samutpanna / aho batha devasya phamsny utpyotpya bhakayeyam iti / ea ca vttnto rje nivedita / rj naimittik hya p / te cu / deva yo 'ya satvo devy kukim avakrntas tasyyam anubhva iti / (##) rj cintparo vyavasthita / katham asy dohada prativinodyata iti / aparai kualajtyai samkhytam* / deva tliky msapr prvti devy tmnam upanaya iti / tato rj msapray tlikay tmna veayitv cely upanmitam* / tay phamsam iti ktv bhakitam* / tatas tasy yo dohada sa prativigata / bhyo 'py asy dohada utpanna / aho batha devasya rudhira pibeyam iti / etad api rje niveditam* / tato rj pacekhik ir mocayitv rudhira pyit / so 'py asy dohada prativigata / yvat pariprair navabhir msai prast / drako jto 'bhirpo daranya prsdika / yasminn api divase jtas tasminn api rudhiravara patitam* / bhyo rj naimittik hya ps te kathayanti / deva yath stre dyate niyatam aya draka pitara jvitd vyaparopya svayam eva paa baddhv rjya krayiyatti / rj salakayati / sarvath rjyrtham aya m jvitd vyaparopayati / tad asmai svayam eva rjya dsymi / kimartha m jvitd vyaparopayiyatti / tena khalu samayena vaily mahnmo licchavi prativasati / tasyodyne mravanam* / tasminn apy akasmd eva kadalskandho (##) jta / rmikea ca da / tatsamanantaram eva pupita / (#<243r1 = GBM 6.798>#) tena vismayajtena mahnmya niveditam* / tena naimittik hya p / te kathayanti / deva pratiplyatm* / saptame divase sphuiyati / tanmadhyd drik bhaviyati / rutv mahnmo ghapatir bhyasy mtray vismayam pannas tasmi codyne rakakn purun samantata sthpayitv divasn gaayitum rabdha / yvat saptame divase tasminn udyne apagatapaarkarakahalla vyavasthpite candanavripariikte surabhidhpaghaikopanibaddhe muktapaadmakalpe pupvakre anekagtavditranindite suhtsabandhibndhavajanaparivto mahat rsamudayena antapurasahito nirgatas tasya tasmi codyne krato ramamasya paricrayata kadalstambha sphuita / drik jtbhirp darany prsdik sarvgapratyagopet / tato mahnmasygramahiy sanyasta / s kathayati / devsya nmadheya vyavasthpyate / mahnma kathayati / iya drikmravanl labdh / bhavatv asymarapl nmeti / yvan mahnmo ghapatir udynt svagha gata mrapl drik unnyate caryate prvavad yvan mahat savtt / tasy var gacchanti krauc ky cnye nndeanivsino rjaputr / amtyaputr / dhanina / rehina / srthavh / mahnmo ghapati (##) salakayati / yasyaiva na dsymi tasyaiva dvi bhaviymi / api tu gaena kriykra kta / gaa tvad avalokayiymti / tena vailako gaa saniptita / vantu bhavanto brhma ghapatayo mamodyne drik utpann / s may pyit poit savardhit / tm aha svakulavaapratirpakasya kasyacid bhryrtham anuprayacchmi / gaa avalokito bhavatv iti / te kathayanti / ghapate gaena prvam eva kriykra kta kany anirvh strratna gaabhogyam iti / tadnyat tvad asau / drik payma kdti / s tena gaamadhya nt / t rpayauvanasapann d sarva eva gao vismayotphulladi samantato nirkitum rabdha katayati ca / ghapate strratnam etad gaabhogya na kasyacid deyam iti / tato mahnmo ghapatir durman svagha gata / sa kare kapola datv cintparo vyavasthita / mraply da pa ca / tta kim asi cintpara / putri tva strratnam iti ktv gaabhogy savtt / mama manoratho na paripra / tta ki tva pardhna / putri gaena prvam eva kriykra kta strratna gaabhogyam iti / tva ca strratnam ato 'ham anvara iti / s kathayati / samayo 'ha gaabhogy bhavmi yadi me gaa (##) paca varn anuprayacchati / prathame skandhe gha dadti / ekasmin pravie dvityo na praviati / ya ca praviati sa pacakrpaaatny (#<243v1 = GBM 6.799>#) dya / yad ghavicayo bhavati tad mama gha saptame divase pratyavekyate / niksa pravea ca madgha pravekyat na vicryata iti / mahnmena gaasymraplsandeo nivedita / gaa kathayaty eva bhavatu / yat kathayati prathame skandhe gham iti / strratnam asv arhaty eva prathame skandhe gham* / yat kathayaty ekasmin pravie dvityena na praveavyam iti / etad api yuktam* / pratikruam etad vair yaduta strvairam* / yady ekasmin pravie dvitya praviati niyatam anyonyavipraghtiko bhaviyati / yat kathayati ya praviati tena pacakrpaaatny dya praveavyam iti / etad api yuktam* / avaya tasy vastrlakrea prayojanam* / yat kathayati saptame divase ghavicaya kartavya ity etad api yuktam* / prva v kriyeta pacd v ko 'tra virodha / yat kathayati niksa praveo %% manuy na vicraya ity etad api yuktam* / veysau / yadi puru niksa praveo %% vicryate kas tasy gha pravekyati / tato gaena tasy paca var datt / gaabhogy savtt / vailak licchavayas tasy gha praveum rabdh paricrayitum* / (##) tatra kecid uttaptaviatvt sahadarand eva rgo vigacchati / kecit sparand eva / kacit tay puruakrya karoti / s salakayati / apumsa ete / upyasavidhna kartavyam iti / tay nndeanivsina citrakar hya ukt / bhavanto yena ydo rj v rjamtro v dhan v reh v vaig v srthavho v da sa tat tda bhittau likhatv iti / tair yath d likhit / tata mrapl nnlakravibhit citrakarma pratyavekate pcchati ca / aya bhavanta katara / aya rj pradyota / ayam apara ka / rj prasenajit koala / ayam apara ka / udayano vatsarja / ayam apara ka / rj mgadha reyo bimbisra / eva sarve tay ps tair api sarvai samkhyt / tatas tasy sarvn pratyavekya bimbisre dir niptit / s salakayati / ydo 'sya puruasyrohapariha akyaty ea may srdha paricrayitum iti / yvad aparea samayena rj mgadha reyo bimbisra upari prsdatalagato 'mtyagaaparivta satkathay tihati / bhavanta kena kd vey d / gopa kathayati / deva tihantu tvad any / vailym mrapl nma vey atva rpayauvanasapann catuaikalbhij devasyaivopabhogy / sa kathayati / gopa yady eva gacchmo vail tay srdha paricrayma / (##) sa kathayati / devasya vailak licchavayo drghartra bdhak pratyarthina pratyamitr / m te anartha kariyanti / rj kathayati / bhavati khalu puru puruashasam* / gacchma / sa kathayati / yadi devasyvayanirbandho gacchma / sa ratham abhiruhya gopena srdha vail saprasthito 'nuprvea vail gata / gopa udyne sthita / rj mraply gha pravia / yvad gha (#<244r1 = GBM 6.800>#) raitum rabdh / vailak kubdh / bhavanta ko 'py asmkam amitraka pravia / gha raatti / uccaabdo mahabdo jta / rj bimbisra mrapl pcchati / bhadre kim etat* / deva ghavicaya kriyate / kasyrthya / devasya pratipattavyam* / ki nipalye / deva m khalo bhava / saptame divase mama ghavicaya padyate / saptha tvat kra ramasva paricraya sapthasytyayt klaj bhaviymti / sa tay srdha krati ramate paricrayati yvad mrapl pannasatv savtt / tad bimbisrya niveditam* / deva pannasatvsmi savtteti / tena tasy viral agulimudr ca datt / ukt ca / yadi drik bhavati tavaiva / atha draka / et viral prvtya (##) agulimudr ca grvy baddhv matsaka preayasi / %% nirgatya gopena srdha ratham abhiruhya saprasthita / gha tm avasthit / te kathayanti / bhavanto 'mitrako nirgata samanveayma iti / paca licchaviatni baddhagodhgulitrni rjo bimbisrasya phata samanubaddhni / gopena dni / sa kathayati / deva vailik licchavaya gat / kim ebhi srdha devo yudhyate / hosvid ratha vhayasti / sa kathayati / aha rntako ratha vhaymi / tvam eva ebhi srdha yudhyasveti / sa tai srdha yoddhum rabdha / vailakai pratyabhijta / te kathayanti / bhavanta sa evya puruarkaso nivartmaha iti / te pratinivtt vail gat sanipatya puna kriykra kt / bhavanta etad api vairam asmbhir bimbisraputr nirytayitavyam iti / yvan navn msnm atyayd mrapl prast / drako jta / abhirpo daranya prsdiko yvad unnta carito mahn savtta / sa vailakair licchavidrakai srdha kras tair apriyam ukta / bhavanto 'sya dsputrasya ka pit / anekaatasahasranirjto 'yam iti / sa prarudan mtu sakam upasakrntas tayocyate / putra kimartha roditi / tena sarva vistarea samkhytam* / s kathayati / putra yadi bhya pcchanti vaktyavys tdo mama pit yo yumkam ekasypi nstti / yadi kathayanti / katara iti / vaktavy rj bimbisra (##) iti / yvat sa tair srdha bhya kritum rabdha sa tais tathaivokta / sa kathayati / tdo me pit yo yumkam ekasypi nstti / katara / rj bimbisra / te bhyasy mtray tayitum rabdh / bhavanto yo 'smka atru so 'sya piteti / tena rudat yathvtta mtur khytam* / s salakayati / vailak licchavayo vy vikrnt / sthnam etad vidyate (#<244v1 = GBM 6.801>#) yad ena pratightayiyanti / s caiva cintpar / sabahul ca vaija payam dya rjagha saprasthit / tay ta upalabdh ukt ca anengulimudrea bha mudrayitv gacchata / aulk gamiyatha / eta ca draka rjagha nayata / etad agulimudraka grvy baddh rjakuladvre sthpayiyatha / tai pratijtam* / eva bhavatv iti / putro 'pi mukthra datvbhihita / putra tvay rjo 'rthdhikarae niaasya mukthra pdayo sthpayitvbhiruhyotsage niattavyam* / yadi kacit kathayati nya drako bibhetti / sa vaktavya / asti kacit putra pitur bibhetti / sa vaigbhi srdham anuprvea rjagha gata / tai snapayitvgulimudrakelaktya rjadvre sthpita / sa yena rj tenopasakrnta / upasakramya mukthra pdayo sthpayitvotsagam abhiniaa / rj kathayati / bhavanto nya drako bibhetti / sa kathayati / tta asti kacit putra pitur bibhetti / tato rjbhayaabdena samudcarita iti / abhayo rjakumro 'bhayo rjakumra iti saj savtt / (##) rj bimbisro 'tva paradrbhirata / upaiti hastiskandhbhirho nagare rathy / lolekao 'nvhiate / tena khalu samayena rjaghe 'nyatara reh hyo mahdhano mahabhog / tena sadt kult kalatram ntam* / prvavat paricrayati / so 'parea samayena patnm mantrayate / bhadre gacchmi payam dya dentaram iti / s kathayaty ryaputra eva kuruveti / sa payam dya dentara gata / sopasmbaravasan kleair bdhitum rabdh / rj bimbisro hastiskandhbhirhas tasy ghasampena gacchati / tay ca vtyanasthay rja sragdma kiptam* / tato rj d ukt ca / gaccheti / s kathayati / deva jihremi / tvam eva pravieti / tato rj pravia / sa tay srdha paricrayati / s tasmin samaye kaly tumat pannasatv savtt / taya rje niveditam* / deva pannasatvsmi savtt / tato rj tasypi agulimudrakacitr ca viral datt / ukt ca / yadi tvad drako bhavati / et viralik prvtya agulimudraka ca grvy baddhv mama preayiyasi / atha drik tavaivety ukt / rj prakrnta / yvad asau srthavha sapannrthe rjaghasampam gata / tena patnydi sadia bhadre prmodyam utpdaya / svastita sapannrtho 'ham gata / kiyat tamair divasair (##) gata eveti / s rutv kathit / may eva (#<245r1 = GBM 6.802>#) rpam aktya kta sa cgata / katham atra pratipattavyam iti / tay ea vttnto rje nivedita / tato rj pratideo datta / nirviak tiha / aha tath kariye yath na ghram gamiyatti / rj tasya dto 'nupreita / srthavha mammukenmukena ca ratnena prayojanam* / tena vin tvay iha na praveavyam iti / sa te ratnnm arthya dratara pravia / spi navn msnm atyayt prast / drako jta / abhirpo jta prsdika / aikitapaito mtgrma / tay pey prakipya ghtasya madhuna cpya prayitv agulimudraka grvy baddhv viralikay pracchdya preyadrik abhihit / gaccha tvam et pe rjakuladvra ntv maalaka ktv pradpa prajvlya eknte tiha yvat kenacid ghta iti / tay yathkta yvad rj upari prsdatalagato abhayena rjakumrea srdha tihati / tena rjakuladvre pradpo da / tata paurueym j datt / payata bhavanta kim ea rjakuladvre pradpo jvalatti / tair dv niveditam* / deva pe tihatti / sa kathayaty naya iti / abhayena ca rjakumrebhihitam* / deva yad atra pey tan mama dtum arhasti / rj pratyabhijta evam astv iti / yvad rj pe upanmit / rj kathayaty udghayata / udghit yvad draka / rj kathayati /(##) kim aya jvaty hosvin mta iti / tai samkhyta jvatti / tato rj agulimudraka viralik ca pratyabhijya abhayya sa rjakumrya datta / sa tenpyita poita savardhita / rj jvakavdena samudcarito 'bhayena ca rjakumrea bhta iti jvaka kumrabhto jvaka kumrabhta iti saj savtt / yvad aparea samayena jvaka kumrabhto mahn savtta / so 'bhayena srdha sagaikay tihati / ajtaatru kumro 'jta eva rjatve vykta / vayam api kicic chilpa ikmahe yad asmkam uttarakla jvik bhaviyatti / tau caiva mantrayitau / rathakra ca uklavs uklavsobhi puruai parivto rjakula praviati / so 'bhayena rjakumrea das tennye ca rjapuru p ka ea iti / te ca kathayanti rathakra / kim ea labhate / vttim* / %% salakayati / aham api rathakratva ike / devam avalokaymti / sa rja sakam upasakramya kathayati / deva aham api rathakratva ike iti / rj kathayati / putra ki tavai jvik bhaviyatti / tta rjaputrea sarvailpni ikitavyni / putra yady eva ikasva / (#<245v1 = GBM 6.803>#) rathakratva sa ikayitum rabdha / jvakenpi vaidyo da uklavs uklavsobhi puruai parivto rjakula pravian / tenpare ca p ka ea iti / tai samkhytam* / vaidya / kim aya karoti / cikitsm* / yady turo jvaty abhisra labhate / (##) atha preto na mrgyo na pcchya / sa salakayati / vaidyaka ikeya iti / sa pitu sakam upasakramya kathayati / deva anujnhi vaidyakam ike iti / rjaputras tva ki vaidyakatvena karoi / deva rjaputrea sarvailpni ikitavyni / putra yady eva ikasva / sa vaidyaka ikayitum rabdha / tena vaidyaka ikitam* / sa kaplmocan tu vidy na jnti / tena ruta takailym treyo nma vaidyarja / sa kaplamocan vidy jnte iti / sa rja sakam upasakramya kathayati / deva gacchmi takailm* / kimartham* / tatrtreyo nma vaidyarja / sa kaplamocan vidy jnte / t grahymi / putra ki nu tavai jvik / deva vaidyako 'thav na ikitavya / athav ikita kartavya / putra yady eva gaccha / tena rje pukarasrie sadiam* / ea mama putro vaidyaka ikitum treyasya saka gacchaty asya sarvayogodvahana kartavyam iti / so 'nuprvea takailm anuprpta / pukarasri ca lekha vcayitv treyasya samarpita / ea rjaputras tvatsakam upetygato vaidyakam ena ikayasveti / treyas tasyopadea karoti / so 'lpataram upadiati jvaka saviea ghty carati / treyasya yad glnvalokako gacchati tad ekam dya gacchati / so 'parea samayena jvakam (##) dya gata / tenturasya bhaiajya vyupadiam* / ida ceda dsyatha / ity uktv nikrnta / jvaka salakayati / ko 'yam updhyya / yady ea etad bhaiajyam upayukte adyaiva kla karoti / na obhanam updhyyena vyupadiam* / upyasavidhna kartavyam iti / sa treyea srdha nikramya puna pravia / kathayati / updhyya evam ha / yan may bhaiajya vyupadia tan na deyam ida ceda ca deyam iti / tais tathaiva ktam* / svasthbhta / yvad aparasmin divase punar apy treyasya saka gata / pcchati k vrt / svasthbhta / eva punar apy etad eva deyam* / tat ki yat prvam diam* hosvit pact* / ki may prvam dia ki v pact* / tai samkhytam ida tvay skd vyupadia ida jvakena sadiam iti / sa salakayati / ham* jvaka prja iti viditv kathayati yad jvakena vyupadia tad dtavyam iti / jvakasyntike anunaya utpanna / sa yatra gacchati tatra jvakam dya / te 'nye mavak kathayanty updhyya tvam asya rjaputra iti ktv yatnato (#<246r1 = GBM 6.804>#) vyupadea karoy asmka na karoti / sa kathayati / jvaka prja / alpa vyupadimi yat svaakty vibhajati / yya tu na tatheti / tena kathayanti updhyya katha jyate / yady evha bhavat pratyakkaromi / tena te mavak sarve vth preits tvaymukasya dravyasya mlya praavya tvaymukasyeti / jvako 'pi (##) sadias tvaypy amukasyeti / tair mavakair yathsadiam evnuhitam* / jvako yathsadia ktv salakayati / yady updhyyo 'nyasya dravyasya mlya prakyati ki may vaktavyam* / sarvath sarvadravy mlya pcchmti / te sarve updhyyasakam gatya yathsadia niveditavanta / treyo 'sadiasya dravyasya mlya praum rabdha / mavaka amukasya dravyasya ki mlyam iti / sa kathayati / na jne / apare p / kathayanti na jnmaha iti / jvaka pa / tena sarvadravy mlya samkhytam* / treya kathayati / mavak ruta va / rutam* / ity artham aha kathaymti jvaka prjo 'ham alpa vyapadimy aya svaakty vibhajatti / bhyo 'pi pratyakkariymi / te tenokt gacchata saralaka parvatam abhaiajyam nayateti / te gats te yad yad abhaiajyam abhirucita tat tena ghtam* / jvaka salakayati / nsti kicid abhaiajyam iti / tena aramla pavartik ca ght / yvajjvakenrdhapathe gopgan d dadhighaakilapia cdytreyasaka saprasthittvkirogrt / s tena p / kva gacchasti / tay samkhytam* / tena tasys tasminn eva sthne sanihitabhaiajya vyupadiam* / tay ktam* / sadya svasthbht sbhiprasann kathayati / aya te dadhighaa kilapiaka ceti / tena kilapiako ghto dadhighaas tu tay eva datta / sa (##) kilapiam dya saprasthita / yvat tair mavakair antarmrge hastipada dam* / te ta nirkitum rabdh / jvaka cgata kathayati / kim etat* / hastipadam* / naitad dhastipadam* / hastiny etat padam* / s ca dakiakdyaiva kalabhaka janayiyati / tatra str abhirh / spi dakiak / gurvi / adyaiva putra janayiyati / yvad treyasaka gata / yena yadnta tat tenopadaritam* / treya kathayati / mavak sarvam etad bhaiajyam etan tvad udakenaiva vidhinmukasya rogasya / evam anyny apti / jvaka pa / tvay kim ntam* / sa kathayaty updhyya sarvam eva bhaiajya nsti kicid abhaiajyam* / api tu may aramlam nta pavartik kilapia ceti / kim ebhi prayojanam* / aramlair vcikaviddhasya dhpo dyate / kilapienopanho dyate / paarkaray kle dadhighaak bhidyante / treyea vipupitam* / mavak salakayanty updhyyo 'sya ruita iti / te kathayanty updhyya kim etad eva / asmbhir gacchadbhir antarmrge hastipada dam* / ea kathayati / hastiny etat padam* / s ca dakiak / gurvi / adyaiva prasaviyati / kalabhaka janayiyati / str tatrbhirh / spi dakiak / gurvi / adyaiva prasaviyati / putra janayiyatti / (##) treya pcchati satyam* / satyam updhyya / katham etad* jyate hastipada hastiny padam iti / sa kathayaty updhyya vaya rjakule savddh (#<246v1 = GBM 6.805>#) katha na jnma / hastipada parimaala hastinys tu drgham* / katha jyate dakiaketi / vmena prvena carant gat / katha jyate gurviti / pacimau pdau nipayanti gat / katha jyate 'dyaiva prasaviyatti / saukraprasrva kta / katha jyate kalabhaka prasaviyatti / bhyas dakia pdam abhipayant gat / katha jyate tatra str abhirheti / avatrya pdayor madhye prasrva kta / katha jyate spi dakiaketi / vmena prvena pupy ucinvant gacchati / katha jyate spi gurviti / bhyas pri nipayant gat / katha jyate 'dyaiva prasaviyatti / saukraprasrva kta / api tu yady updhyyasya vimara sa srtho 'mumin pradee tatra kacin mava preaya / tena mava preita / sarva tathaiva yath jvakena samkhytam* / treyo mavakn mantrayate / mavak ruta va / updhyya rutam* / ido jvaka prja / jvakena sarva ikita sthpayitv kaplamocan vidym* / yvad anyatama purua kaplavydhin spa treyasaka gata kathayaty treya mama cikits kuru / sa kathayati / bho purua adya tvad gart khnaya gomaya ca samupnaya / vo 'ha tava cikits karomti / jvakena rutam* / sa tasya phata samanubaddha / bho (##) purua yat kicid aha ike sarva tat satvahitaheto / may kaplamocan na ikit / sa tva samprati gupte sthpaya yath tava karma kriyama paymti / sa kathayati / tath bhavatv iti / sa tena pratigupte pradee sthpita / tata treyegatya sa puruo garty nikhta / kaplamocany vidyay kapla mocitam* / sa ta praka sadaena grahtum rabdha / jvaka kathayaty updhyya m shasa kariyasi / adyaivya kulaputra kla kariyatti / sa kathayati / jvaka gato 'si / sa kathayati / updhyygato 'ham* / tat katham aya prakair grahtavya / updhyya sadaa tpayitv phe spa / pdau sakocayiyati / tato 'panayiyasti / tena tath ktam* / svasthbhta / treya kathayati / jvaka parituo 'ha sntvgaccha kaplamocan vidy dsymti / sa sntvgata / tena tasya kaplamocan vidy datt / ukta ca / jvaksmka jvikai na tvayeha viaye prayoktavy / updhyya tath bhavatu / jvaka treyam upmatrya pukarasrio rja saka gatvopmatrayati / may vaidyaka ikitam* / gacchmti / tena khalu samayena pukarasrio rja pav nma kha viruddh / (##) sa kathayati / jvaka mama pav nma kha viruddhs tvat sanmaya pacd ysyasi / evam asmka lokaytr kt bhavati / yasmt tva prja akta ceti / tena tasya pratijtam* / tatas tena caturaga balakya datv preita / tena te pav kha sannmit / vandigograhakarapratyy ca ghtv svastita pratygata / yathnta ca rje upanmitam* / tena parituena tasyaivnumoditam* tenpi treyya dattam* / tato jvako 'nuprvea bhadrakara nagaram anuprpta / tatraiva varrtram avasthitam* / tatra tena sarvabhtaruta nma stra ikitam* / sa bhadrakarn nagart saprasthita / (#<247r1 = GBM 6.806>#) anyatama ca purua khabhram dya nagara praviaty asthicarmvaea samantd gtredharata / sa jvakena da ukta ca / bho purua kena te d samavasth iti / sa kathayaty aham api na jne / api tu may caia chabhrako ghto bhavati / mama ced samavasth iti / sa druparky ktv / sa kathayati / bho purua kim aya khabhrako vikryate / vikryate / kiyat mlyena / pacabhi krpaaatai / tensau krta / tata pratyavekat sarvabhtaprasdano nma mair da / tasyeda prabhvo yad vydhitasya purastt sthpyate tad vydhir yathbht ca dyate pradpeeva ghagata dravyam* / (##) so 'nuprvea udumbarikm anuprpta / tatrnyatama hakampaka purua / sa droa mpayitvhakena irasi prahra dadti / jvakena da ukta ca bho purua kimartham eva karoi / iro me atva kayate / gaccha payma / tena tasya niadya iro daritam* / tato jvakena sarvabhtaprasdako mais tasya irasi sthpito yvat payati atapadm* / tata kathayati / bho purua tava irasi atapad tihatti / sa pdayor nipatya kathayati cikits me kuruveti / tena pratijtam* / jvaka salakayati / updhyyasyaivopadeena cikitsm asya karomti / sa tenokta / bho purudya garta khnaya pi ca samupnaya cikits kariymti / sa padayor nipatya prakrnta / jvakenpy aparasmin divase sa puruo garte nikhte nikhtya kaplamocany vidyay kapla mocayitv saptena sadaena atapad sp / tay pd sakocit / tatas tena sadaena ghtv kipt / svasthbhta / tena tasya paca krpaaatni dattni / tentreyya preitni / tato jvako rohtakam anuprpta / rohtake 'nyatamasya ghapater udyna pupaphalasalilasapannam* / sa tatrtivdhyavasita kla ktv tasminn evmanuyakepapanna / tasya putro ghasvm savtta / tena tasminn udyne rakaka purua sthpita / sa tenmanuyakea praghtita / dvitya sthpita / so 'pi praghtita / tena ghapatiputrea (##) tad udynam utsam* / yvad anyatara udar manuya sarvavaidyapratykhytas tad udyna gatv rtri vsam upagata / aho bata mmanuyaka praghtayed iti / tasminn eva ca jvako rtri vsam upagata / yvad asv amanuyakas tam udariam abhidravitum rabdha / sa jalodaro rogo nikramya kathayati / mayya prva ghta / kimartham enam abhidravasi / nsti te kacit* chgasay dhpa dt yena tva dvdaa yojanni nipalyer iti / so 'pi kathayati / tavpi nsti kacin mlakabjam udavin pi dt yena tva khaa khaa viryeth iti / jvakena sarva rutam* / sa kalyam evotthya tasya ghapate saka gata / kathayati ghapate udyna pupaphalasalilasapanna kimartham utsam iti / ghapatinsya yathvttam rocitam* / sa kathayati / ghapate chgalasay dhpa dehi / (#<247v1 = GBM 6.807>#) dvdaayojanny amanuyako nipalyati / ghapatin chgalasay dhpo datta / amanuyako dvdaa yojanni nipalyita / tenpi ghapatin paca krpaaatni jvakya dattni / tny api tentreyya preitni / tato jvakena udar pa / bho purua kimartha tvam atrmanuyakdhyuite udyne tihasti / tensya yathvttam rocitam* / (##) jvikenbhitam* / mlakabjam udavin piv piva / svastho bhaviyatti / tena ptam* / svasthbhta / tenpi puruea paca krpaaatni jvakya dattni / tny api tentreyya preitni / tato jvako 'nuprvea mathurm anuprpta / bahir mathury vkamle virnta / yvan mallena mallo nihata / tasyntri parvttni / sa mta iti bahir niksyate / tasmi ca vke vdhri sapotak tihati / s tai potakair ucyate / amba msam anuprayaccheti / s kathayati / putra kuto msam* / te kathayanti / amba ea mallo mallena nihata klagato nyate / putra jvako 'tra vaidyarja gata / sthnam etad vidyate yad ena svasthkariyati / amba kenaia svastho bhavati / yady asya crair antri spyante / jvakena tat sarva rutam* / tato 'sv utthya mtasaka gatv pcchati bhavanta kim etad iti / te kathayanti / mallena mallo nihata / klagata / jvaka kathayati / sthpayata / paymi / tai sthpitam* / tato jvakena ca sarvabhtaprasdakamai irasi sthpayitv pratyavekita / yvat payaty antri vykulktni / tena niky cra prakipya mukhe vyun preritam* / crenntri spni / svasthbhta / tenpi jvakasya paca krpaaatni dattni / tenpy treyya preitni / (##) mathurym anyatamo ghapati / tasya patn rpayauvanasapann / sa tasym atyartham adhyavasita klagata / tasym eva yonau kmi prdurbhta / s yena srdha paricrayati sa kla karoti / tatas tay srdha na kacit paricrayati / tay ruta jvako vaidya ihgata iti / s tasya saka gatv kathayati / jvaka mama vydhir asti / cikits kuru / jvakas t dv kathlpa ca rutv sarakta kathayati / samayata cikits karomi yadi ca may srdha paricrayasti / s kathayati / jihremi / sa kathayati / nsti te 'nyath cikits / nsty tmasama prema / tay pratijtam* / tatas taytman nagnbht / yonidvre msape datt / tato 'sau kmis tasy lagna / sa tena ghtv kipta / svasthbht / s kmargdhyavasit nimittam upadarayati / sa karau pidhya kathayati bhagin tva mama / tavai cikitseti mayaiva ktam iti / tay tasmai paca krpaaatni dattni / tny apy tentreyya preitni / tato jvako 'nuprvea yamuntaam anuprpta / tena tatra mnuakuapa dam* / tasya matsyai pripradea snyujlam kyate / so 'ki unmlayati nimlayati ca / jvakena tat sarvam upalakita yath sandhibandhy snyugulphdaya (#<248r1 = GBM 6.808>#) evam avasthit iti / (##) so 'nuprvea vail gata / yvan mallena mallasya talaprahrekipelkolabhita / sa jvakasya saka gata / tena tasy pry snyujlam kya praveitam* / tena tasya paca krpaaatni dattni / tenbhayasya mtur dattni / vailym anyatama purua / tasya atapad kara pravi / s tatra prasut / saptaatny apatyn jtni / sa karalbhyhato jvakasya saka gata / cikits kuruveti / jvaka salakayati / prva may updhyyopadeena karma ktam idn svamatena karma kariymti / tensau puruo 'bhihita / gaccha bho purua patramaapa krayata / nlair vastrair veayitvsydhastd bher sthpaya / bhmi ca tpaya iti / tena yathsadia sarvam anuhitam* / tato jvakena ta purua bhmau niptayitv s bhmir udakena sikt / tato bher parhat / atapad prvkla iti ktv nikrnt / tato jvakena karamle msape sthpit / s puna praviypatyni ghtv nirgat / sahpatyair msapey sikt / tato jvakena s msapecchorit / sa purua svasthbhta / tena paca krpaaatni dattni / tny api tenbhayasya mtur dattni / (##) so 'nuprvea rjagha gata / rj bimbisrea ruta yath jvaka gata iti / tenjtaatro kumrasyj datt putra bhrt te gacchati pratyudgamako gaccheti / sa pratyudgata / jvakena ruta yath ajtaatru kumra pratyudgacchatti / sa salakayati / yady aham asya pratyudgamana svkariymti yad rj bhaviyati tadnartha me kariyatti / sa parvtynyena dvrea pravia / aparea samayena jvako mahjanakyaparivto vykiptacitto gacchati / tvad anyataro brhmao 'kirogrto jvakasya saka gata / bhaiajya me vyapadieti / tena sajtmareokta / bhasman praya iti / tena jukena bhasman pritam* / svasthbhta / aparasypy akiroga / sa jvakasaka saprasthita / tena brhmaena da pa ca / bho purua kva gacchasti / tena yathbhtam khytam* / sa kathayati / ki te jvakena / yat tena mamopadia tat kuruveti / raddadhno 'sau / tena bhasman prite andhbhta / aparea samayena rjo bimbisrasya mrdhni piako jta / tenmtynm j datt / bhavanta hyat vaidya iti / amtyair hta / rjbhihita / bhavanto mrdhni piako jta / cikits kuruveti / te kathayanti / deva jvike mahvaidye %<'va>%tihamne katha vaya kariyma / rj kathayaty hyat bhavanto jvaka / tair hta / rj kathayati / jvaka cikits kuruveti / jvaka kathayati / deva samayata karomi yady aham eva deva snapaymi / eva kuru / tato (##) jvakenmalaka dadat pcanyni dravyi dattni / paca ca ghaaatni pcanyair dravyair bhvitni / yad pakva tad pracchanna kurea spa sphuita / tato rohiyni dravyi dattni / paca ghaaatni rohiyair dravyair bhvitni / tad vraa rha samacchavi samaroma savttam* / rj sntamtra kathayati / jvaka cikits kuruveti / sa kathayati / deva bhukva / (#<248v1 = GBM 6.809>#) tvad rj bhuktam* / jvaka cikits kuru / deva kt / sa tadante pin parmri / na sajnte katarasmin pradee vraam iti / dara ghtv vyavalokayati tathpi na payati / dev pcchati / spi na sajnte katarasmin pradee vraam sd iti / rj para vismayam panna amtyn kathayati / bhavato jvakasya vaidyarjbhieka kuruteti / so 'ndha purua kathayati / deva ki putrasnehd asybhieka kriyate / hosvid vaidyavaicakayd iti / sa kathayati / vaidyacaikayt* / yady evam aham evnenndhkta / jvaka kathayati / bho purua tavha daranam api na samanupaymi kuta svasthkariymi / sa kathayati / satyam etad api tu yasya tvayopadea ktas tena mamopadiam* / kim upadiam* / amukam* / jvaka kathayati / tasynyo dhtu / tavpy anya / idnm ida ceda ca kuru / svasthbhaviyasti / tena ktam* / (##) svasthbhta / kathayati / deva kriyatm asya vaidyarjbhieka iti / sa hastiskandhbhirho mahat rsamudayena vaidyarjye 'bhiikta / rjaghe 'nyatamo ghapatir gulmavydhin spa / sarvavaidyapratykhyta / sa salakayati / jvakasya saka gacchmti / yadi cikits kariyaty atva kuala no ced tmna ghtayiymti / sa jvakasaka gata / jvaka cikits me kuru / sa kathayati / bho purua durlabhni tava bhaiajynti / sa salakayati / jvakenpy aha pratykhyta / kim atra prptakla tmna ghtayiymti / mana gata / tatra city jvalanty babhrunakula candanagodh ca yudhyamnau patitau / tena kudhrtena tv ubhv api bhakitau / deva ca va / mant pragharat tac citodaka ptam* / manasya ntidre gokulam* / tatra gatv kodravodana mathita ca ptam* / gulma sphuita / rdhvam adha ca virikto yath paura savtta / aparea samayena vaidehy guhyapradee piako jta / tay rje niveditam* / rj jvako 'bhihita / aparamtu cikits kuruveti / tena pratijtam* / tata satkn piktya dhtry datt / asyntike nidayitavyeti / tay s nidit / jvakena satkupia d salakita / amumin pradee iti / tata pcanyni dravyi dattni / pakva jtv satkupiamadhye astraka prakipya dhtrybhihit / asyntike an nidayitavy dev / niadyke dhrayitavyeti / tay tathktam* / astrasaptasamaklam (##) eva piaka sphuita / tato rohayadravyaparibhvitena kaymbhas ocita / rohiyni dravyi dattni / svasthbht / jvako rja saka gata / rj kathayati / jvaka kt te 'paramtu cikits / deva kt / m te vinagn d / deva na d / katha kt / tena yathvttam rocitam* / rj para vismayam panna / tenmty ukt / dvir api jvakasya vaidyarjbhieka kurutheti / yo 'sau gulm puruo jvakenbhihito durlabhni bhaiajynti sa kathayati / deva ki putrasnehd asybhieka kriyate / hosvid vaidyavaicakayt* / vaidyavaicakayt* / yady evam aham anena na svasthkta / jvaka kathayati / bho purua na may tava cikits kt / api (#<249r1 = GBM 6.810>#) tu mayokta durlabhni te bhaiajynti / sa kathayati / kdni mama bhaiajynti / jvaka kathayati / yadi kacaturdaym ekapiala purua kla karoti / tasya mane dhmpyamnasya babhrunakula candanagodh ca city patita / tau tva bhakayasi / mahendro devo varati / manc ca pragharita codaka pibasi / tata kodravodana bhuke mathita ca pibasi eva tva svastho bhavasy etan matv mayokta durlabhni te bhaiajynti / sa kathayati / sdhu suhu parijtam* / etad eva mayopayuktam* / tato 'bhiprasanna kathayati / deva akyo 'sya vaidyarjbhieka / abhiicyatm iti / dvir api vaidyarjye 'bhiiktam* / (##) yad ajtaatru devadattakalyamitravigrhitena pit dhrmiko dharmarjo jvitd vyaparopita tadsya gulmaroga prdurbhta / tena vaidynm j datt / cikits kuruveti / te kathayanti / deva jvako 'nuttaro vaidyarjo devasya bhrt / tasmin sthite k aktir asmka cikits kartum iti / tenmtynm j datt / hyat bhavanto jvaka iti / tair hta / jvaka gulmarogo me prdurbhta / cikits kuruveti / deva karomi / sa salakayati / dvbhy krabhy gulmo bhidyate / atyantaharea v atyantaroea v / tad aya ppakr satva / kuto 'sytyantahara / sarvath roayitavya iti viditv kathayati / deva samayena cikits karomi / yady udyibhadrasya kumrasya msa paribhukveti / rutv rj ruita kathayati / obhanam* / may pit jvitd vyaparopita / tvam apy udyibhadra jvitd vyaparopaya / aham api svayam eva rogea kla kariymi / tvam api rj bhaviyasti / sa kathayati / deva e cikits / na akyam anyath svasthena bhavitum iti / nsty tmasama prema / tenbhyupagatam* / tato jvakena udyibhadra kumra sarvlakravibhita ktv rja upanmita / deva ayam udyibhadra kumra sunirkitam ena kuru / na bhyo drakyasti / tatas tenopadarya gha ntv sthpita / tato jvako msrth tavana mana gata / anya ca tavana mana mtakuapena / (##) tatas tena kuapamsa ghtvopakaraavieai sdhayitv bhojanakle rja upanmitam* / tato rj ajtaatru msaarva ghtv bhakayiymti jvakencchidya kapole prahro datta / ppakrin tvay pit dhrmiko dharmarjo jvitd vyaparopita / idn putramsam api bhakayasti / sa ruita kathayati / yady eva kimartha praghtita / sajtmarasya csya gulma sphuita rdhvam adha ca virikta / sa rudhira eva mukhengata / ya dv mrcchita pthivy patita / tato jalbhiekapratygatapra snapayitv spreyabhojana dattam* / yath paura savtta / tato jvaka udyibhadra kumra sarvlakravibhitam dya rja sakam upasakrnta / pdayor nipatya kathayati / deva ayam udyibhadra kumro na akya may kuntapiplakam api prina jvitd vyaparopayitu (#<249v1 = GBM 6.811>#) prg eva kumram* / api tv anenopyena cikitseti mayopyasavidhna ktam iti / rj para vismayam upagata / tenmtynm j datt / jvakasya vaidyarjbhieka kuruveti / amtyair hastaskandhbhirho mahat rsamudayena trir api vaidyarjbhiekebhiikta / (##) tato jvakasya mada utpanna / na may sama kacid vaidyo 'sti / aha kyacikitsaknm agra / bhagavn api cittacikitsaknm agra iti / so 'parea samayena bhagavatsakam upasakrnta / sa madvalepena satyni na payati / bhagavn salakayati / jvako vaidyarja htakualamla kimartha satyni na payati / madvalepant* / madpanayo 'sya kartavya iti / tatra bhagavn jvaka vaidyarjam mantrayate / das te jvaka himavatparvatarja / no bhadanta / gha tathgatasya cvarakaraka / tena ghtam* / atha bhagavn jvaka vaidyarjam dya yena himavn parvatarjas tenopasakrnta / tatra nnvidhauadhayo dpavaj jvalanti / bhagav jvaka vaidyarjam idam avocat* / gha jvaka yathbhipret oadh / bhagavan %% / tatra bhagavn yaka vajrapim mantrayate / gaccha vajrape jvakasyrak kuru / sa gatas tena nnvidh oadhayo ght / bhagavn kathayati / jvaka ki nmeyam oadhi / sa kathayati / bhagavann amuk / anena vidhnenmukasya vydher upaamanti / iyam apy amuk / amukasya vydhe praamanti / apars nmni na jnte / y na jnte t bhagavn kathayati / jvaka iyam amuk / amukena vidhnenmukasya vydhe praaman / iyam apy amukasyeti / jvaka kathayati / vaidyakam api bhagavn jnta iti / tatra bhagavn jvaka vaidyarjam mantrayate / caturbhir jvakgai samanvgato (##) bhiak chalyhart rjrha ca bhavati rjayogya ca rjgatve ca sakhy gacchati / katamai caturbhir iha bhiak chalyhart / bdhakualo bhavati / bdhasamutthnakuala ca / utpannasybdhasya prahakuala / prahasyyatym anutpdakuala / katham bdhakualo bhavati / iha bhiak chalyhartbdha jnty ayam bdha evarpa caivarpa cety evam bdhakualo bhavati / katham bdhasamutthnakualo bhavati / iha bhiak chalyhartbdha jnty ayam bdho vtasamuttho v vipattisamuttho v lemasamuttho vtmopakramiko v paropakramiko v sniptiko v tuparimiko vety evam bdhasamutthnakualo bhavati / katham utpannasybdhasya prahakualo bhavati / iha bhiak chalyhartbdha jnty ayam bdho 'janena v pratyajanena v vmanena v virecanena vordhvavirecanena vdhovirecanena v nastakarma v dhpadnena v svedaparikarma v prahsyatty evam utpannasybdhasya prahakualo bhavati / katha prahasybdhasyyatym anutpdakualo bhavati / iha bhiak chalyhartbdha jnty ayam bdha (#<250r1 = GBM 6.812>#) evarpbhi caivarpbhi ca spreybhi kriybhi kriyambhi praha yaty notpatsyata ity eva prahasybdhasyyatym anutpdakualo (##) bhavati / eva caturbhir agai samanvgato bhiak chalyhart rjrha ca bhavati rjayogya ca rjgatve ca sakhy gacchati / evam eva caturagai samanvgatas tathgato 'rhan samyaksabuddho 'nuttaro bhiak chalyhart ity ucyate / katamai caturbhi / iha jvaka tathgato 'rhan samyaksabuddha / ida dukham ryasatyam iti yathbhta prajnti / ida dukhasamudaya ida dukhanirodha ida dukhanirodhagminpratipad ryasatyam iti yathbhta prajnti / na khalu jvaka bhiak chalyhart jtimlakn dukhn prahya bhaiajya jnti / npi jarvydhimaraaokaparidevadukhadaurmanasyopysamlakn dukhn prahya bhaiajya jnti / tathgatas tu jvaka jtimlakn dukhn prahya bhaiajya jnti / jarvydhimaraaokaparidevadukhadaurmanasyopysamlakn dukhn prahya bhaiajya jnti / tasmt tathgato 'rhan samyaksabuddho 'nuttaro bhiak chalyhartety ucyate / asmin khalu dharmaparyye bhyame jvakasya kumrabhtyasya virajo vigatamala dharmeu dharmacakur utpannam* / atha jvaka kumrabhto dadharm prptadharm viditadharm paryavaghadharm trakkas travicikitso 'parapratyayo 'nanyaneya stu sane dharmeu vairadyaprpta utthysand eksam uttarsaga ktv yena bhagavs tenjali praamya bhagavantam idam avocat* / abhikrnto 'ha bhadantbhikrnta / eo 'ha bhagavanta araa gacchmi dharma ca bhikusagh copsaka ca / m dhraydygrea (##) yvajjva propeta araagatam abhiprasannam* / atha jvako vaidyarjo bhagavata pdau iras vanditv bhagavato 'ntikt prakrnta / himavn parvatarjo himasayogn nitya talo bhagavata sbhiyanda glnam utpannam* / jvako vaidyarja salakayati / svayam evha bhagavata upasthna karomi tadyath rja cakravartina iti / tato jvakena dvtriad utpalni srasanyair dravyair bhvayitv bhagavate dattni / jighratu bhagavn etnti / bhagavat ghrtni / dvtriad evotthnni labdhni / tato bhagavanta pcchati / kacid bhagavn samyagvirikta iti / bhagavn ha / santi jvaka te do / ye cyut na srut santi / srut na cyut santi / srut cyut ca santi / naiva srut na cyut iti / jvaka kathayati / bhagavan yady eva guahartak bhakaya / manuprv ca kuruveti / bhagavat tathktam* svastho jta / carita jvakasya yasya kasyacid rjo v rjamtrasya v cikits karoti sa tasmai grma v grmavara v prayacchati / yvad aparea samayena jvakena videharjasya cikits kt / tena tasmai atasahasramlya bhatikprvaraa dattam* / sa tam dya (##) yena bhagavs tenopasakrnta / upasakramya bhagavata pdau iras vanditvaiknte niaa / eknte (#<250v1 = GBM 6.813>#) niao jvaka kumrabhto bhagavantam idam avocat* / carita bhadanta mama yasya rjo v rjamtrasya v cikits karomi sa me grma v grmavara vnuprayacchati / tan may videharjasya cikits kt / tena me atasahasramlya bhatikprvaraa dattam* / tad aha bhagavate 'nuprayacchmi / tad bhagavn pratightv anukampm updyeti / pratighti bhagav jvakasya kumrabhtasyntikc chatasahasramlya bhatikprvaraam* / tena khalu samayenyumn nando bhagavata phata sthito 'bhd vyajana ghtv bhagavanta vjayan* / tatra bhagavn yumantam nandam mantrayate / ghnanda atasahasramlya bhatikprvaraa mamrthya astralna kuruveti / tata yumn nando ghtv vistrvaka pthivpradea gatv mpayitum rabdha / payati bahni cvari sapadyante / tatas tena bhagavatas tricvara ktam tmana sntarottaram yumata ca rhulasya kuslaka / ta khalu varvsa bhagavata paca paaatni sapannni / bhikusaghasya cnekni / bhikavo na jnte katha pratipattavyam iti / etat prakaraa bhikavo bhagavata rocayanti / bhagavn ha / tasmd anujnmi / bhikubhir ghapaticvaraki astralnni durvarktya dhrayitavyni / (##) carita rajo bimbisrasya bhiku v bhiku v dv hastiskandhd avatrya pdbhivandana karoti / so 'parea samayena hastinam abhiruhya bhagavata pdbhivandaka saprasthita / yvat payaty antarmrge jvakam* / sa tasya jtasabhramo hastiskandhd avatrya pdayor nipatita / tatra ye arddhs te salakayanti / na kevala devo bhikuv evbhiprasanna / jvakev apy abhiprasanna iti / ye tu rddhs te salakayanti / nna devo bhikur iti ktv sasabhramo 'sya hastiskandhd avatrya pdayor nipatita iti / te sandigdhamanaso rjnam cu / kasya devena vandan kt / bhagavata rvakasya / deva jvaka ea na bhagavata rvaka / atha rjo bimbisrasyaitad abhavat* / etad eva me karaya bhavatv iti / sa yena bhagavs tenopasakrnta / upasakramya bhagavata pdau iras vanditv eknte niaa / ekntaniao rj mgadha reyo bimbisra bhagavantam idam avocat* / carita mama bhadanta bhiku v bhiku v dv hastiskandhd avatrya tasya pdbhivandan kartum* / tad aha sajtasabhramo hastiskandhd avatrya ktv jvakasya pdayor nipatita / aho bata bhagavann ryak cvarakeu kicic cihna prajpayed anukampm updyeti / adhivsayati bhagavn rjo bimbisrasya tbhvena / atha rj bimbisro bhagavatas tbhvendhivsan viditv bhagavata pdau iras vanditv prakrnta / tatra bhagavn bhikn mantrayate sma habho (##) bhikava sa jva upahata ca yena dasatyasyntikd vandan svkteti / (#<251r1 = GBM 6.814>#) tena khalu samayenyumn nando bhagavata phata sthito 'bhd vyajana ghtv bhagavanta vjayan* / tatra bhagavn yumantam nandam mantrayate / das te nanda vaidehaka parvata / no bhadanta / gha tathgatasya cvarakarakam* / tena ghtam* / atha bhagavn tata eva riddhy upari vihyas prakrnta / rjaghe 'ntarhito vaidehake parvate prtihata / tena khalu samayena mgadhakn manuy ketri samni samopavicri valvinibaddhni bhaktiracanvieavicitri dv ca punar yumantam nandam mantrayate / dni te nanda etni ketri samni samopavicry valvinibaddhni bhaktiracanvieavicitri / dni bhadanta / tasmd nanda anenkrea bhikubhi cvari chitv setavyni / sthavirnandena bhikm rocitam* / yumbhir anenkrea cvarakni payitv setavynti / bhikava payitv cvari setum rabdh / ekena prvena patramukhni ptayanti / na obhante / yumn nanda salakayati / kicpi bhagavat nnujtam* / (##) sthnam etad vidyate yad etad eva pratyaya ktv anujsyatti / tenobhayaprvayo patramukhni dattni / tathpy anupta vin na obhate ity anupto datta / tata ktanicita bhagavata upanmitam* / bhagavn ha / sdhu sdhv nanda yan may nnujta tat tvay vijtam* / tasmd anujnmi bhikubhir anenkrea cvari chitv sevitavyni / bhikava evaika cvara chitv sytv dhvayitu pravtt / avainy acchinnni / tato bhagavn magadheu janapadeu crik carann avikm anuprpta / aviky viharaty agravike dve / avik nad sampasayogc chtal pravt ca / bhagavat prathame yme antarvsa prvta / madhyame yme uttarsaga / pacime yme yumantam nandam mantrayate / anuprayaccha me nanda saghm iti / tata yumatnandena hastau praklya bhagavata uparid datt sagh / s rtrir bhagavat tricvaretinmit / tata prabhty rajany salakayati / ye kecil loke sukumrak sukhaiia / aha tem agra / tad aha aknomi tricvarea ypayitu ki punar me rvak iti viditv bhikn mantrayate sma / tasmt tarhi bhikavo bhikubhi chinna tricvara dhrayitavyam iti / (##) ukta bhagavat chinna tricvara dhrayitavyam iti / anyatamasya bhikos tricvara nsti / tasya namata sapannam* / sa tac chettum rabdha / bhagav ca ta pradeam anuprpta pcchati / bhiko kim idam* / ukta bhadanta bhagavat bhiku chinna tricvara dhrayitavyam iti / mama (#<251v1 = GBM 6.815>#) ttya cvara nsti / paryeamasya me ida namata sapannam* / chitv cvara karomi / naitad bhiko chedanrham api tv svakrham* / svaka ktv dhraya / ity ukt prakrnta / bhikusagha sanniptya purastd bhikusaghasya prajapta evsane niaa / niadya bhagavn bhikn mantrayate sma / amukasya bhikavo bhiko cvara nstti namata chedayatti / tasmt tarhi bhikava pacchedyni / sarva namata / sarva prvraka / sarva kocava / sarva lelohita / sarva sthlakambala ceti / svaks tu datv dhrayitavyam* / rvasty nidnam* / rja prasenajita kosalasya mgro nma agrmtya / tena sadt kult kalatram ntam* / sa tay (##) srdha krati ramate paricrayati / tasya krato ramamasya paricrayata putro jta / eva yvat sapta putr jt / tatra a yathbhipretavyavastham* / tena nmni vyavasthpitni / yas tu kanys tasya vikha iti nmadheya vyavasthpitam* / yvan mgrasya patn klagat / tena a putr nivea kta / te svakasvakbhi patnbhi srdha maanaparam vyavasthit / ghakrya na cintayanti / mgro ghapati kare kapola datv cintparo vyavasthita / tasya sapremako brhmaa gata / sa tena cintparo da / sa kathayati / ghapate kim asi cintpara / mamm putr svakasvakbhi patnbhi srdha maanaparam vyavasthit / ghakrya na cintayanti / gham avasda gamiyatti / sa kathayati / vikhasya kasmn niveo na kriyate / ko jnyt kadcit so 'pi ppataro bhavet* / etad api na jyate kadcic chobhanataro bhavet* / yadi te 'numata samanveaymi drikam* / eva kuru / sa gaveamo 'nuprvea capm anuprpta / capy balamitro nma ghapati / tasya vikh nma duhit rpayauvanavat nayavinayasapann pait paupracr / s yathbhipretamanoharbhir drikbhi srdham udynabhmi saprasthit / sa ca brhmaas ta pradeam gata / tena s drik d / sa salakayati / sm eva tvat park kartavyeti / sa ca sm avadhnatatparo mandagatipracratay pho 'nubaddha / pryo nrya calat svabhv / (##) ts kcid dhvati kcid utpatati kcin nipatati kcid hasati kcid gtravikepa karoti kcid gyati / imni cnyni ca durvttaceitni kurvati / s tu vinayasapann mandagatipracr tbhi srdha gacchati / yvad udyna saprpts t drik pukariys tre vastri sthpayitv sahasvatrya kritum rabdh / s tu yath yath pnyam avatarati tath tath vastram utkipyvatr tathaiva ntenerypath yath yath vyuttihate tath tath vastram avatrayati / tata sntaprayat ekasmin sthne sthit / t drik tman prathamato bhuktv parijana pariveum (#<252r1 = GBM 6.816>#) rabdh / spi prva parijana pariveya pacd tman paribhoktum rabdh / tato bhuktapt udynasukham anubhya saprasthit / yvad antarmrge pnyam uttartavya t drik upnahau chorayitvottr / s tu sopnatkaiva puna saprasthit / tsm rmasapraveo jta / s chatram dya mravanam atikrnt / anybhi chatri choritni / tato vtavara prdurbhutam* / tad drik devakula praviyvasthit / s tv abhyavaka eva / sa brhmaas tasys tdalakaapracrn dv tato jtakuthalas t drik praum rabdha / drike kasya tvam* / balamitrasya duhit / putri pcchmi / tena kicit tvay kopa karaya / s smitaprvagam kathayati / tta pccha / ko 'tra kopa / putri sarv eva drik dhvantya utpatantyo nipatantyo gtravikepa kurvantya imni cnyni ca durvttaceitni kurvantyo gacchanti tva punar vinayasapann mandagatipracratay bhi (##) srdham udyna gacchasti / s kathayati / sarv drik mtpitror vikreya dravyam* / yadi mama utpatanty nipatanty v hasta pdo v bhidyate ko m prrthayate / na tv aha yvajjvam eva mtpitro poy bhaviymi / putri obhana gatam etat* / idam apara pcchmi / et drik vastry eknte sthpayitv dvityavastraviyukt sahasvatrya kritum rabdh / tva punar yath pnyam avatarati tath tath vastram anayasi / tta hrvyapatrpyasapanno mtgrma / yadi m kacit payaty apvtm ayuktam* / putri kas tv tatra payati / tta tvayaiva tvad aha d sym* / putri obhanam etad api gatam* / idam apara pcchmi / et drik prvam tman bhuktv pact parijana bhojayanti / tva puna prva parijana bhojayitv pacd tman bhuke / tta vaya puyaphalopajvinya satatam evsmka parva / et kusthnaphalopajvinya kadcit karhicid udrabhojana labhante / putri obhanam etad api gatam* / idam apara pcchmi / sarvaloka uke upnahau dhrayanti / tva puna udake / kim etat* / tta mrkho loka / udaka eva upnahau dhrayitavyau / yat kraa sthale sthur dyate kaaka paarkara uktiakalik akhaske khaik ca / (##) jale tv ete na dyante / ato jala evopnahau dhrayitavy na sthale / putri obhanam etad api gatam* / idam apara pcchmi / et drik tape chatra dhrayanti tva punar rme vkacchyym* / ktra yukti / tta mrkho loka / rma eva chatra dhrayitavyam* / yat kraa nityam rma khmgai pakibhir kra / pakia uccraprasrva kurvanti / asthikhaa ptayanti / khmg uccraprasrva kurvanti / ardhaparibhuktni phalni ptayanti / calasvabhvatvd ita cmuta ca khntare sakrma kurvanti / khakhani ptayanti / abhyavake ca tan nsti / kadcit syt tatu laghunipti / ata rma eva chatra dhrayitavya (#<252v1 = GBM 6.817>#) nbhyavake / putri obhanam etad api gatam* / idam apara pcchmi / et drik vtavare devakula pravis tva punar abhyavake sthit / tta abhyavaka eva sthtavyam* / na devakula praveavyam* / putri ktra yukti / tta etni nyadevakulni nityam eva viavtaputradhrtakair anyni / yadi mama praviy kacid agapratyagni parmati na tv eva mtpitror me ayaasyat bhavati / varam abhyavake praviyoga / na tv eva nyadevakulapravea / (##) tato 'sau brhmaas tatpracrvarjitajanitasaumanasyo balamitrasya ghapater niveana praviya kanypratilambhaty sasabhrama svasti svastty uvca / ghaparijana kathayati / brhmaa na tvad bhikvel / ki prrthayase / kanybhikm* / kasyrthya / rvasty mgro nmgrmtya / tasya putro vikho nma / te kathayanti / sadam asmka tat kulam* / ki tarhi / ativiprako dea / sa kathayati / dra eva drik dtavy / ki kraam* / yadi tvat sukhit bhavati rutv prmodyam utpdayiyati / atha dukhit dnamnasatkrakriyay khedam padyate 'rthpacaya ca bhavati / te kathayanti / yady eva datt bhavatu / tato brhmaa svastty uktv prakrnto 'nuprvea rvast gata / mrgarama prativinodya mgrgrmtyasya saka gata / tato driky hravihrat ce rpayauvanaobh vaicakaya ca yathvadkhyya kathayati / may mahat parikhedena nndigdedhihnn paryaitv s kcchrea pratilabdh / gacchedn pariayeti / tato mgregrmtyena divasatithimuhrtanakatrapratigraha ktv capm gatya mahat rsamudayena vikhasya parit / s mtr gamanadeakle ikyate / putri nitya tvay srycandramasau namasyau / agni paricartavya / daro nirmdayitavya / uklni vssi prvaritavyni / grahtavya na dtavyam* / v (##) rakitavy / na kasyacid utthysana dtavyam* / mia bhoktavyam* / sukha svaptavyam* / nire baddhavyeti / tato mgrea rutam* / sa salakayati / iya drik mithydir grhyate / aham en mithydarane vivecya samyagdarana grhayiymti viditv tm dya saprasthita / tato 'sy mt snehavykulahday aruvykuleka kahe parivajya sasvara rudant kathayati / putri ida te pacima daranam iti / s tm anusajpayant kathayati / amba pcchmi / tvat ki tvam atra jthosvij jtighe / %% tat tava gham hosvid idam* / idam* / aham apha jt / tatra may vastavyam* / sayogo niyata viyognta / tbhava / kimartha rodii / tato mgra sthalena saprasthita / vikh svmin srdha svaghalabdhena ca parijanena nauynena saprasthit / tatra vaav aciraprast nvam adhirohyate / kioraka sthale khedam (#<253r1 = GBM 6.818>#) patsyatti / s yatnenpi nbhirohatti kolhalo jta / vikhay rutam* / s kathayati / kimartham aya kolhala iti / tair yathvttam khytam* / vikh kathayati / kioraka prvam abhirohayata svayam abhirokyatti / tais tath ktam* / abhirh / tato mgrea te p / kimartha cirea yyam gat / vaav (##) nva nbhirohati / atha katham abhirh / cpeyikay upyasavidhnam khyta kioraka prvam abhirohayata / pait cpeyik / yvad antarmrgo srth rtri vsam upagat / mgrasya prgbhre ayy prajapt / vikh dv pcchati / kasyai ayy / mgrasya / apanayata / ki kraam* / yadi suptasya prgbhra upari nipatati niyatam avaabdha kla karoti / mama yvajjvam ayaasyam* / d drik parit yad antarmrga eva vaura klagato gham api na saprpta iti / tac ca ayansanam apanta prgbhra ca patita / samantn mahjanakya pradhvito ghapatir avaabdha iti / ghapati kathayati / bhavanto m bibhta / ihha tihmi / ayy pratyavaikanta / apant ayy / kena / vikhay / pait cpeyik / punar api jrodyne vsam upagat / mgrasya nyadevakule ayy prajapt / vikhay d / pcchati / kasyai ayy / ryasya / apanayata / ki kram* / yadi devakula patati tato 'vaabdha kla karoti / nanu me prvavad yaasyam* / s cpanit / devakula ca patitam* / mahjanakyo pradhvita prvavad yvat pait cpeyik / yvad anuprvea rvastm anuprpt / mrgarame prativinodite suhtsabandhibndhavajane ca preite vikh svakulnurpa ghe (##) karma kryate / mgrasya a snu vrea vra ghajanasya bhakta sapdayanti / vikhpi tathaiva niyukt / tvaypi saptame divase vra kartavya iti / tasy vra gamiyatti / ye vauravarsvmin gandh avaiyante carpaik ktv pratidivasa oayati / yn saktn pratidina labhate tata prasthni vikh apanya sthpayati / pariia ghtena modayati tatpram eva bhavanti / madyapngatas tu vo vro bhaviyatti / yat svmino nirmlyam tmana ca tacchtale sthpitam* / yvat prabhty rajany karmakar malaka datta gandha pupi bhojana madya ca / te paritu cirea vaya puraghapatipatny avalokit iti / tais tasmin divase dvigua karma ktam* / yvan mgra klavely karmntn avalokayan payati prabhta karma ktam* / sa pcchati / ki yumbhir apare bhtakapuru ght / na / kenacit ko 'tra yogo yendya dvigua karma ktam* / te kathayanti / ry yda bhakta tda karma / kim etat* / tair yathvtta vistarea samkhytam* / mgraputrais svakasvakn patnya (##) rocit / t kathayanti / vayam api ghd apahtya bhtakapuru priya kuryma / vayam apy ryasya yumka bhtakapuru (#<253v1 = GBM 6.819>#) ca priy bhavema yath vikhay ktam* / tato mgrea vikh p / putri katha tvay bhakta pratijgaritam* / tay vistarea samkhytam* / mgras tua / tena saiva ghavypre niyukt / antarjana ca sarvo 'bhihita / yo yumka vikhay dattena parituyati tena sthtavyam nuklyena v caritavya yvad asau ghasvmin savtt / scravihratay sauratyena ca sarvam antarjana toayati / yvad aparea samayena vikhy ghasyoparid has uttarakurudvpd akopta taulaphalalim dya saprasthit / rja ca ghe hasas tihati / tena tn dv kjitam* / tair api samayonivivsodvegam asahamnai kjitam* / rja caraakohe liballaryo nipatit / tato rjo 'mtynm ekaik datt / mgrea svapratyao vikhy datta / tay samudgake sthpayitv krik j datt / te 'pi sutar paritu / tai ketrastoka suparikarktya kla jtv upta / deva klavar savtta / bjnurp sapattir jt / aparasmin vare prabhta sapannam aparasminn api vare prabhtataram* / (##) eva yvat sarvi kohgri hashtakulai {MS %%} pariprni / yvad rja prasenajita kosalasya glnyam utpannam* / tena vaidy hya pr / te kathayanti / deva yadi hashtali sapadyate tena maa sdhayitum arhasi / ptv svastho bhaviyasti / rj amty hya p / bhavanto may yumka hashtni liri dattni / tni yumbhi ki ktni / tatra kecit kathayanti / deva asmbhir devakule dattnti / apare kathayanti / asmbhir agnau prakiptni iti / apare kathayanti / asmbhir dvraly baddhnti / mgra kathayati / deva may vikhy dattni / pcchmi tvat tay ki ktnti / tena vikh p / s kathayati / tta ki hashtalin prayojanam* / rjo glnyam utpannam* / vaidyair hasht lir vyapadi / tato vikhay sauvara bhjana hashtasya taulasya %% prayitv rja preitam* / rj paribhuktam* / svasthbhta / aparea samayena jnapadai rje baavdvaya preitam* / mt ca duhit ca / tatra na kacij jnte katar mt katar duhit iti / rj amtynm j datt / bhavanta suvicrita ktv mama nivedayata iti / amty sakaladivasa vicrayanta khinn / na nirloitam* / mgra cirakle gha gata / vikh (##) pdayor nipatya kathayati / tta kim adya ciregata / tena yathvtta vistarea samkhytam* / vikh kathayati / tta kim atra jtavyam* / tbhy yogyana sama deyam* / y duhit s ghra bhakayitv mtu pratyaa bhakayiyati / y mt aparipanthin mukha nikipya sthsyati / etac cihnam iti / mgrea amtyn niveditam* / tair api yath samdi park kt / tata prabhty rajany rje niveditam* / deva (#<254r1 = GBM 6.820>#) iya mt iya duhit iti / rj kathayati / katha yumbhi parijtam* / deva eva caiva ca / hyastanike na parijtam* / deva k aktir asmka parijtum* / vikhay eva sadiam* / rj kathayati / pait cpeyiketi / anyatama puruas trthe kambala sthpayitv snti / anyatama ca purua gata / sa tena kambalena iro veayitv tatraiva sntum rabdha / sa purua sntvotthito na payati kambalam* / purua kathayati / bho purua ki samanvease / kambalam* / kutas tava kambalam* / syd yathha iro veayitvvatras tath tvam apy avatra sy iti / sa kathayati / ea evsau madya kambala / tvadyo madya iti tayor vivdo jta / tau rja saka gatau / rj amtynm j datt / bhavanta parkitv yasya santakas tasynuprayacchata (##) iti / te parkitum rabdh / eka pa / sa kathayati madya iti / apara pa / sa kathayati madya iti / tvadyo madya iti divaso 'tikrnta / amty khinn cirakle anirloayitvaiva gha gat / vikhay mgra prvavat pa / tena yathvttam rocitam* / vikh kathayati / tta kim atra jtavyam* / tau vaktavyau / eko 'pi ardha ghtv aparo 'py ardham iti / yasya santaka sa vakyati / kimartha madya kambala chidyate iti / yasya na santaka sa salakayiyaty ardham api tvan me bhavatu / ko 'tra mama vyaya ity etra park iti / mgrea gatv amtyn niveditam* / deva prvavad yvad rj kathayati / pait cpeyiketi / rjo ynaptrakea vaij candanagaraka prvto 'nupreita / tasya na vijyate katarad agra kataran mlam iti / rj amtynm j datt / vicrayatha iti / tai ktsna divasa vicritam* / na parijtam* / cirakle gha gat / vikhay prvavad yvan mgra pa / tena yathvtta vistarea samkytam* / vikh kathayati / tta kim atra jtavyam* / udake prakeptavya / yan mla tad adhastd bhavati / yad agra tad uparid bhavati / e tatra parketi / mgrea amtyn niveditam* / prvavad yvad rj kathayati / pait cpeyiketi / (##) anyatamasmin karvaake ghapati / tena sadt kult kalatram ntam* / tasya na putro na duhit / tena putrbhinandin dvity patn nt / tasy prathamapatny ryprakty yonivinanaprayogo datta / tasy sutar yonir viuddh pannasatv savtt / yvan navn msnm atyayt prast / drako jta / s salakayati / pratikruam etad vair yaduta spatnakam* / niyatam enam apar mt yena v tena vopyena ghtayati / ki mama svm kariyati / ki v aham* / kiyanta ca kla rakitavya / sarvath asy eva dtavya iti tay svmin saha sapradhrya labdhnujay s prathamapatn ukt / bhagini tavaivaia putro datto may / savardhaya enam iti / s salakayati / yasy putras tasy gham* / savardhaymi / ghasvmin bhaviymti / (#<254v1 = GBM 6.821>#) sa tay savardhita / pit csya klagata / tayor ghanimitta vivdo jta / ek kathayati / mamaiva putro dvity kathayati mamaia putra iti / te rja saka gate / rj amtynm j datt / gacchata bhavanto vicrayatheti / te vicrayat divaso 'tikrnto na nirloitam* / cirakle gha gat / vikh mgra pcchati / prvavad yvat kim atra jtavyam* / te vaktavye na vaya jnma kasya putra iti y yuvayor balavat s ghtv gacchatu / te bhudvayena ghtv karkyata / sa dukhyamno (##) rodiyati / ysya mt s snunay pratimokyati / jvantam api tvad ena drakmti / sny nirday na pratimokyati / yad kabhis tit bhavati tad yathbhta kariyati / iyam atra parketi / mgremtynm eva niveditam* / prvavad yvad rj kathayati / pait cpeyiketi / athparea samayena mgro glnipatita / tasya vaidya eka divasa bhaiajya dadti punar glno bhavati / vikh salakayati / kimartha tta ekasmin divase svastho bhavati dvitye divase punar glno bhavati / yair bhaiajyai svastho bhavati tni nimittktni / tatas tay vaidyn dvra dhrayitv svayam eva cikits kt / svasthbhta / mgra salakayati / ko 'tra yogo yenham ekasmin divase svastho bhavmy ekasmin glna / yad vaidyo na praviati tad nityam eva svastha iti / tena vikh p / prvavad yvat pait cpeyik / rja prasenajita kosalasya rvardhano nma hastivivsika / so 'parea samayena rj avasdita / vikhay rutam* / tay mgra ukta / tta sarvem amtynm antyam avasdanam* / arhasi rvardhanasya deva kamayitum* / sa kathayati / putri kamaymi / tatas tena rjbhihita / deva rvardhano devasya bhakta / kamyatm (##) asyeti / rj kathayati / kntam* / deva yadi knta tny asya vttipadni dyantm* / eva bhavatu / dattni / rvardhanena vijta yath vikhay mama rj kampita iti / sa tasy pratyupakrabuddhy sthita / aparea samayena mgrasya puruavydhir utpanna / vikh asyopasthna karoti / sa jihreti / s kathayati / tta kimartha jihrei / ki na duhit pitur upasthna karoti / tathpy asau jihreti / s salakayati / nya mamntikd upasthna svkaroti / drasagraham asya karomti / s rvardhanasya gha gat / tena svgatavdena samudcaritv sana dattam* / nia rvardhanasya duhit / s tenokt / drike vikhpdayo gheti / vikh kathayati / sthnam etad vidyate yan mayaivai pdayor grahtavy bhavatty uktv kathayati / svasti sute iti / rvardhana kathayati / ki prrthayase / kanybhikm* / kasyrthya / s kathayati / ttasya / sa tm avasthita / rvardhanasya patn kathayati / vddha / katha tasya dyata iti / vikh kathayati / dhanayauvane hi puru / ki vicrea dyatm iti / rvardhana kathayati / bhadre asmka vikhopakri / dyatm* / yady eva datt bhavatu / tato (#<255r1 = GBM 6.822>#) mgrea mahat rsamudayena parit / s tasyopasthna kartu pravtt / vikh na tath / mgra kathayati / putri vcam anuprayaccheti / s kathayati / s kathayati / tta m kicit parihyate / putri yas tva mtr (##) ikit tan na kicit samdya vartase / tta sarva samdya varte / yat kathayati srycandramasau namasyv iti / driky srycandramasasthnyau varvaurau / tn aha namasymi / yat kathayati agni paricartavya iti / striy bhartgnisthnya / bhartur sannay bhavitavyam* / ntidrasthay / sha svminam agnivat paricarmi / yat kathayaty daro nirmdayitavya iti / tad gham darasthnya nityam upaleptavya samravya ca / tad aha ghasaskram anudivasa karomy eva / yat kathayati uklni vssi prvaritavynti / anyair vastrair ghaparikarma kartavyam* / uklni vastri prvtya devaur kartavy svbhisaskra copasakramyam iti / etad apy aha karomy eva / yat kathayati grahtavya na dtavyam iti / ki grahtavyam* / lokasakd duruktavacanni / na ca kicid durukta vacanyam* / etad apy aha samdya varte / yat kathayati v rakitavyeti / guhyavacana na prakakartavyam* / tan me vksayamo 'sty eva / yat kathayati na kasyacid utthysana dtavyam iti / eva kathayati / tva kulavadh tvay pratigupte sthne niettavyam* / sha pratigupta eva nidmi / yat kathayati ma bhoktavyam iti / sububhukitay bhoktavyam iti / sha nitya ghajane bhukte bubhukit ca bhuje / yat kathayati sukha ayitavyam iti / sarva ghakrya ktv rtrau bha pratimya ayy te kalpayitavy yath (##) na punar uttihasi ida sunihitam ida durnihitam iti / tad aham evam eva karomi / yat kathayati nire baddhavyeti / eva kathayati / tva prvakair daabhi karmapathai samanvgat yena devagati prpya iha manuyaloke upapann / tad iya karmabhmi / ihpi tvay dnni dtavyni puyni kartavyni ppa na karayam* / epi puyamay nire svargasopnabhteti / etad apy aha akty sapdaymi / sdhu sdhu vikhe / pait tava mt / tva tu paitatar yay mtu sandhya bhita vijtam* / atha mgrasyaitad abhavat* / yadi bhagavn anujnyd aha vikh mtara ghoayeyam iti viditv yena bhagavs tenopasakrnta / upasakramya bhagavata pdau iras vanditv bhagavantam idam avocat* / labhya bhadanta snu mtara ghoayitum iti / bhagavn ha / sacet pacabhir dharmai samanvgato bhavati / katamai pacabhi / glnam upatihati / pratirpeu dreu pratihpayati / jvitencchdayati / dhana rakati / prajay ca savidhna karoti / antaroddnam* / glnopasthna dr ca jvitasya dhanasya ca / prajay upasahar pacait mtara smt // atha mgro yena rj prasenajit kosalas tenopasakrnta / upasakramya rjna prasenajita kosalam idam avocat* / icchmy aha (##) deva vikh mtaram udghoayitum* / rj kathayati / mampi vikhayopasthna ktam aham apy ryak pv t bhaginm (#<255v1 = GBM 6.823>#) udghoaymi / tenryak p / s kathayati / udghoaya m v / bhaginy evsau / katha ktv / purnu brahmadatto 'sya {Ed. %%; MS: %%; BHSD s.v. %%} preyadrikay srdha savsa gata / tasy putro jta / tasya balamitra iti nma ktam* / sa vddharjena kasmicid evdhikarae pravsita / cap gatvvasthita / tasysau duhit / tava bhagin bhavati / tato rj hastiskandhe ropya udghoit / iya vikh mgrasya mt / rja prasenajito bhaginti / tay prvrme vihra krayitv cturdiya bhikusaghya nirytitam* / tath sthavirair api strnta upanibaddham* / bhagavn rvasty viharati prvrme mgramtu prsda iti / aparea samayena vikh dvtriad ani prast / mgra rutv kare kapola datv cintparo vyavasthita / janapadakaly kdo 'nartha prdurbhta iti / mgras tni cchorayitum rabdha / vikh kathayati / tta m cchoraya / bhagavatas tvad rocayeti / tena bhagavata rocitam* / bhagavn ha / m cchorayeti / tad dvtriat pua (##) kacchapua krayitv kulasyopari ekaikam aa pratyeka pueu sthpayeti / vikh ca vada / trikla pin parma / saptame divase sphuiyanti / dvtriat kumr bhaviyantti / tena tath ktam* / saptame divase sphuitni / dvtriat kumr jt / unnt vardhit mahnta savtt vyavikrnt / aparea samayena te rathbhirh bahir nirgat pravianti / purohitaputra ca rathbhirho nirgacchati / yvad anyonyadhurtuo lagna / purohitaputra kathayati / apanayateti / te 'pi kathayanti / tvam evpanayeti / purohitaputro 'ham iti purua vaktum rabdha / tato vikhputrai dhurtuakena ghtv kipta / sakrake patita / sa bhasmvaguhitair pitu saka gata / aruparykulekaa kathayati / tta vikhputrair mama d samavasth kteti / putra kimartham* / tena vistarea samkhytam* / sa kathayati / putra yady eva kramaghtys te / m oka kuru / upyasavidhna kariymi / sa te randhrnveaatatparo vyavasthita / aparea samayena rja prasenajita kosalasya krvaiko viruddha / tasya rj eka daasthna preitam* / hataprahatam gatam* / eva yvat saptadaasthnni hatapratyhatni / rj svayam eva caturagea balakyena nirgacchati / (##) vikhputr ca pravianti / tair asau da ukta ca / deva saprasthita krvaik sannmayitum iti / tihatu deva / vaya gacchma / eva kurutheti / tena te caturago balakyo dattas tair gatvsau krvaika sannmita / vandigrahakaraprtyy ca ghtv gat / purohita kathayati / deva ete atva vikrnt / yad devasya kcchrasdhya tad em alpasdhyam* / devenaitac cintanyam iti / kkaakino hi rjna / %% hdi ktv vyavasthita / puna (#<256r1 = GBM 6.824>#) purohita pcchati / katham atra pratipattavyam* / sa kathayati / deva kim atra pratipattavyam* / yady em abhirucita deva rjyc cyvayitv svayam eva rjya krayanti / rj sutar khinna salakayati / syd evam* / katha ghtayitavya ity upyasavidhna cintayati / na kacit pcchati / m mantrasrvo bhaviyatti svayam evsya vicrayato buddhir utpann / ihaivopanimantrya ghtayitavy iti / tena vikhy sandiam* / bhgineyai ca iha bhoktavyam iti / s salakayati / vo drak mtulasya sake bhokyante / aham api buddhapramukha bhikusagha bhojaymti viditv yena bhagavs tenopasakrnt / upasakramya bhagavata pdau iras vanditvaiknte nia / ekntania vikh mgramtara bhagavn dharmyay kathay prvavad yvat sapraharya t%% / atha vikh mgramt utthysand yena bhagavs tenjali praamya bhagavantam (##) idam avocat* / adhivsayatu me bhagavn prvavad yvat purastd bhikusaghasya / prajapta evsane nia / te ca rja sakd dta gata / drak gacchantv iti / tato rj hlhalena viea ca sahayogena vihvalkt / irsi chinnni / tata pe prayitv jyehaputrasya ira upari datv jatumudray lakayitv vikhy preit / vikh salakayati / nna devena bhgineynm cchdana preitam* / aham api buddhapramukha bhikusagham cchdaymti / tata sukhopaniaa buddhapramukha bhikusagha viditv ucin pratena khdanyabhojanyena prvavad yvad bhagavanta bhuktavanta viditv dhautahastam apantaptra pem uddhayitum rabdh / bhagavn salakayati / saced vikh adasaty putrabadha drakyati sthnam etad vidyate yat satynm abhjanbhaviyatti viditv vikhm ha / nida tvad dharma u / pacd yathbhipreta kariyasti / s bhagavata pdbhivandana ktv purastn nia dharmaravaya / tato bhagavat tasy aynuaya dhtu prakti ca jtv prvavad yvat satyadarana ktam* / tato dasaty s pem uddhitv payati putrairsi / tata kathayati / bhagavan evam anity sarvasaskr iti / tatra bhagavn bhikn mantrayate sma / habho bhikavo rj prasenajit kosalo yena vikhy putr praghtit / te cen na (##) praghtit syu / ebhir eva sahyai ktsn tena vasumat karatale sthpit syd iti / atha rj prasenajit kosalo rajasvacritagtro yena bhagavs tenopasakrnta / upasakramya bhagavata pdau iras vanditvaiknte niaa / ekntaniaa rjna prasenajita kosala bhagavn idam avocat* / kutas tva mahrjaitarhy gacchasi rajasvacritagtra / yni tni bhadanta rj katriy mrdhbhiiktn janapadaivaryasth%%vryam anuprptn mahnta pthivmaalam abhinirjitydhyvasat (#<256v1 = GBM 6.825>#) pthagbhavanti rjaktyni rjakarayni tny aha ktv pariprpya etarhy gacchmi rajasvacritagtra / tena hi mahrja tvm eva prakymi / yath te kamate tathaina vykuru / tadyath mahrja iha te prvasy dii purua gacchec chraddhita pratyayita stheya avisavdito lokasya / sa eva vadet / tato 'ha tavaitarhy agacchmi prvasym dii / so 'ha tatrprkam* / mahaila parvatam akhaam achidram asuira susavttam ekaghana yvac ca pthiv yvac ca nabho 'trntare sarvn satvn sarvn prina sarvi bhtni sarva ca takhakhparaadam (##) abhinipeayann gacchati {Ms: abhinipa ngacchanti} / yat te deva ktya v karaya v tat kuruveti / eva dakiasy pacimym uttarasy dii purua gacchet* / prvavad yat ktya v karaya v tat kuruveti / eva bhpate mahrja mahati mahbhaye pratyupasthite drue puruasakaye durlabhe manuyapratilabhe ki syt karayam* / eva rpe me bhadanta mahati mahbhaye pratyupasthite drue puruasakaye durlabhe manuyapratilabhe ki syt karaya nnyatrrthacaryy dharmacaryy puyacaryy kualacaryy kalyacaryy buddhn ca sane yogam pattum* / kasmt tva mahrja eva vadasi / eva rpe me mahati mahbhaye prvavad yvad buddhn sane yogam pattum iti / yni tni bhadanta rj katriy mrdhbhiiktn janapadai caryasth%%vryam anuprptn mahnta pthivmaalam abhinirjitydhyvasat pthagbhavanti hastibhir hastiyuddhny avair avayuddhni rathai rathayuddhni pattibhi pattiyuddhni mantrair mantrayuddhni dhanair dhanayuddhni / tni te tasmin samaye asthmny abalny aparkrami yuddhya / tasmd aham eva vadmi / eva rpe me bhadanta mahati mahbhaye pratyupasthite prvavad yvad buddhn (##) sane yogam pattum iti / evam eva mahrja satatasamitam abhimardata eva prino jarmaraam* / eva jarmarabhimardanena mahrja puruapudgalena kicit syt karaya nnyatrrthacaryy prvavad yvad buddhn sane yogam pattum iti viditv tasy vely gth bhate / yath mahnto vipul nabha sdya parvat mahntd anusaynti nipanto vasundharm* / na tatra hastin bhmir na pattirathavjinm* na cpi mantrayuddhena jayo labhyo dhanena v // eva jar ca mtyu ca manuyn abhimardati / katriyn brhman vaiy chdr calapukvasn* / dul chlasayuktn ghasthn ghias tath / dahar caiva vddh ca tath madhyamapaurun* // vimardayati sarvn hi na kicid anurakati / tasmd dhi paita poa sapayann artham tmana / buddhe niveayec chraddh dharme saghe cpy anuttare // sa dharmacr kyena vc vpy atha cetas / iha cnindito bhavati pretya svargo ca modate // (##) atha rj prasenajit kosalo bhagavato bhitam abhinandynumodya bhagavata pdau iras vanditvotthysant prakrnta / bhikavo saayajt (#<257r1 = GBM 6.826>#) sarvasaayachettra buddha bhagavanta papracchu / ki bhadanta vikhay mgramtr karma ktam* / yasya karmao vipkena dvtriada prast / tena dvtriat putr jt vy vikrnt savtt iti / bhagavn ha praidhnavat* / kutra praidhna ktam* / bhtaprva bhikavo vrasy nagarym anyatamo ghapatiputra klagata / tasya s patn nitya putrbhinandin / yad bhagavn kyapa samyaksabuddha sakala buddhakrya ktv indhanakayd ivgnir nirupdhiee nirvadhtau parinirvta / tasmi ca samaye vrasy kkir nma rj babhva / tena bhagavata kyapasya samyaksabuddhasya catratnamayastpa pratihpita / tatra y s aputr yuvati putrbhinandin s vddh savtt / tasmin stpe parikarma ktv tihati / tay chandakabhikaa ktv tasmin stpe pj kt praidhna ca / yan may bhagavata kyapasya samyaksabuddhasya %%kr kt / anena mama kualamlena bahava putr bhaveyur iti ktv prakrnt nagara pravi / tatrnyatar str prasyamn dukhavedanbhyhat virauti / tay apar p / kimartham e virauti / tay yathvttam rocitam* / s salakayati / (##) yady aha prast bhaveyam aham apy evavidha dukham anubhaveyam* / yvat punar api dvtriat gohikais tasmin stpe pj kt / s yuvatis tatra sannihitaiva / pj ktv praidhna ktam* / anena vaya kualamlena mahnto 'grabalina syma / te tay p / putr ki yumbhi praidhna ktam* / te kathayanti amba ida ceda ca / s kathayati / putr yady evam aham eva yumka mt bhaveyam* / te kathayanti / amba eva bhavatv iti / ity uktv te prakrnt / s salakayati / s tvat str ekavra prasyamn dukhavedanbhyhat tath virauti aha punar dvtriad vrn prasyamn katha kariymi iti / s caiva vikalpayati / stpasampe kukku prast / s muhrtamtrea dvtriadani prasut na ca virauti / s salakayati / aya obhanaprasavanopya iti viditv tasmin stpe tvrea prasdena nipatya praidhna kartum rabdh yatheya kukku muhrtamtrea dvtriadani prast evam eva aham api sakd dvtriadani prasyeyeti / ki manyadhve bhikava / y s vddh yuvatir eaiva s vikh / tena klena tena samayena ye te dvtriad gohik eta eva te dvtriad vikhputr / yad anay tatra praidhna kta tasya karmao vipkena dvtriadani prastni / ki bhadanta vikhputrai karma kta yasya karmao vipkena adyanapakrio rj prasenajit praghtit / te ca irsi (##) pey prakipya vikhy upanmitni / bhagavn ha / ebhir eva bhikava karmi ktny upacitni prvavad yvat phalanti khalu dehinm* / bhtaprva bhikavo 'nyatamasmin karvaake auika prativasati / sabahul (#<257v1 = GBM 6.827>#) caur madya paryeam tasya sakam upasakrnt / asti madyam iti pcchanti / auikapatnybhihit astti / te madya dattam* / avadrago nsti / tay vo darita / eta praghtayata / te kathayanti / astra nsti / tay bandhaka ghtam* / astra dattam* / te ta praghtayitum rabdh / sa hanyamna cetan puti / yad aha ghtye tat sarvam anay auikapatny / tatropapadye 'ha yatrai irsi chitv pey prayitv etasy preayeyam iti / ki manyadhve bhikava / yo 'sau va ea evsau rj prasenajit kosala tena klena tena samayena / ye te caur eta eva te vikhputr / y s auikapatn eaiva s vikh tena klena tena samayena %% vistara / buddho bhagavn rjaghe viharati veuvane kalandakanivpe / tena khalu samayena pacbhijasya er ramapadam* / tena tasmin paryaat ramapadasya ntidre cirakhale bhpradee prasrva kta / daivayogt trt mg ta pradeam anuprpt / taysau trtay pta (##) strndriya ca ghrtam* / acintya satvn karmavipka / pannasatv savtt / yvad aparea samayena tasminn eva pradee gatya prast / drako jta / s ta ghrtv visabhgasatva iti chorayitv prakrnt / yvat tena i tad rama paryaat sa drako da / sa samanvhartu pravtta kasyya putra iti / yvat payaty tmnam* / tensau ramapada praveita pyita poita savardhita / tasya mgasya yda ira iti mgairo mgaira iti saj savtt / aparea samayena sa i klagata / mgairas kaplkoan vidy ikit / sa kaplam koya sarva vykaroti / yadi tvat khakhaasvaro bhavati rdhvagm bhavati devopapatti vykaroti / atha madhyo bhavati rdhvagm bhavati manuyopapatti vykaroti / etat sugatinimittam* / %% durgatinimittam* / yadi tvad gadgadasvaro bhavati adhogm bhavati narakopapatti vykaroti / atha madhyasvaro bhavati adhogm bhavati tiryagupapatti / atha mdusvaro 'dhogm bhavati pretopapattim* / tato bhagavat tasya vinayakla jtv yumn nanda ukta / gacchnanda catvri irsy dhya srotapannasya sakdgmino 'ngmino 'rhata ceti / eva bhadantety ayumn nando bhagavata pratiruta / catvri irsy dhya tasya e saka gata / vykuruveti / sa srotapannasyeti kaplam koya kathayaty aya devepapanna / sakdgmino 'py evam eva / angmino 'py evam eva / arhata kaplam (##) kotya viaya na jnti na vijnti / tasyaitad abhavat* / bhrao 'smi tasmd upadeata ki athav na cryakule prasta / ki v nimittni na tdni yensya na jnmi ta hi pracram* / yumn nanda kathayati / na sarvavidysu ktaramas tva yensya jnsi ta hi pracram* / adhva tvan nikhil vidy lokasya pacd vyapadekyasi tvam iti / mgair (#<258r1 = GBM 6.828>#) kathayati / asti kaci%% tvay sarvavidysu ktv da / sa kathayati / asti / tathgato 'rhat samyaksabuddha sarvavidyy pragata / atha mgair yena bahagavs tenopasakrnta / upasakramya bhagavantam idam avocat* / tiryak pretamanuyadevaniraye jnsi jantor gatim* ia nopalabhe ca satvacarita vidypardhe sati / cakva tribhavravasya mahato vistrapra prabho ki tat sarvaparapravdivijaya ia na vijyate // iti // bhagavn ha / ayoghanahatasyaiva jvalato jtavedasa anuprvopantasya yath na jyate gati /{cf. Uv 30.35} (##) tath samyagvimuktn kmapakaughatrim* prajapta v gatir nsti prptnm acala padam* // iti // evam ukte mgair bhagavantam idam avocat* / labheyha bhadanta svkhyte dharmavinaye pravrajym upasapada bhikubhva careyam aha bhagavato 'ntike brahmacaryam iti / tato bhagavat pravrjita upasapdita / pravrjyopasapdya yathbhiramya rjaghe vihtya yena rvast tena crik prakrnta / anuprvea crik caran rvastm anuprpta / rvasty viharati prvrme mgramatu prsde / abhyavake cakramyamena nakatri vipartni dni / dv ca punar yumanta mgaira%%m mantrayate / samanvhara mgaira kiyac cirea devo variyatti / sa kathayati / nao 'ya bhadanta loka pranao 'yam* / yath nakatri vyavasthitni dvdaabhir varai / bhagavat nakatri samny adhihyokto / punar jnveti / sa kathayati / abhir varair evam* / bhagavat puna paryanuyukto bravti / pacabhir varai / eva yvat saptabhir divasair iti / tatra bhagavn bhikn mantrayate sma / ayansana bhikava channe gopayata / adyaiva alabhasaniptena devo variyati / tatra ye snsyanti tem utpdagaapiakni na (##) bhaviyantti / iti hi mgairo nakatri capalni cacalny anavasthyni / jvitam api cacalam anavasthitam ity evam ukta / mgair bhagavato 'bhiprasanna / tathbhiprasannena crhatva sktktam* / tato vimuktiprtisukhasaved gth bhate / gatir mg pavanam ka paki gati / gatir virgi dharmo nirva gatir arhatm* // iti // araud vikh mgramt bhagavn kosaleu janpadeu crik caran rvastm anuprpta rvasty viharaty asmkam evrma iti / rutv ca punar yena bhagavs tenopasakrnt / (#<258v1 = GBM 6.829>#) upasakramya bhagavata pdau iras vanditvaiknte nia / ekntania vikh mgramtara bhagavn dharmyay kathay sadarayati prvavad yvat sapraharya tm* / atha vikh mgramt utthysand yena bhagavs tenjali praamya bhagavantam idam avocat* / adhivsayatu me bhagav vo 'ntarghe bhaktena srdha bhikusagheneti / adhivsayati bhagavn prvavad yvad udakamai pratihpya / bhagavata preyadrikay klrocikay kalm rocayati / yvad asau preyadrik prvrma gatv payati bhikn kavavivarea nagnn snyina / dv ca puna salakayati / nnam ryak prakrnt ebhi putramoikputrair jvikair aya vihro 'vaabdha iti / s (##) tvaritatvaritam gatya kathayati / yat khalv rye jny ry prakrnt / putramoikputrair jvakair asau vihro 'vaabdha iti / vikh salakayati / asthnam anavako yad bhagavn adhivsybhuktv prakramiyati / nnam anay bhikavo vinagn d iti / taynya klrocaka purua preita / samayo bhadanta sajja bhakta yasyedn bhagavn kla manyata iti prvavad yvad bhuktavanta viditv dhautahastam apantaptram* / vddhnte niadya bhagavantam idam avocat* / icchmy aha bhadanta aau mahdnni prajpayitum* / gantuke dna gamike dna glne dna glnopasthyike dna dhruva yavgu dhruva bhaiajya bhik varcvara bhikun codakaikm iti / bhagavn ha / ki punas tad vikhe nuasa samanupayant gantuke dna dadsi / gantuko bhadanta bhikur na gocarakualo bhavati na vthkuala / sa madya piapta paribhujya gocarakualo bhaviyati / vthkuala ca / sdhu sdhu vikhe gatam etat* / kimartha samanupayant gamikadna dadsi / gamiko bhadanta bhiku piapta paryeama srtht paribhyate / ythaparibho vihanyate / sa madya piapta paribhujya srthn na paribhyate / npi ythaparibho vihanyate / sdhu sdhu vikhe etad api gatam* / kimarthavaa samanupayant glne dna dadsi / glno bhadanta bhiku piapta (##) paryeama klmed v kla v kuryt* / sa madya piapta paribhujya glnyd utthsyati sukhaspara vihariyati / sdhu sdhu vikhe etad api gatam* / kimarthavaa samanupayant (#<259r1 = GBM 6.830>#) glnopasthyiko dna dadsi / glnopasthyiko bhadanta bhikur tmrtha piaka paryeamo glnasya ktya hpayati / sa madya piapta paribhujya sapdayiyati / sdhu sdhu vikhe etad api gatam* / kimarthavaa samanupayant saghe dhruvayavgu dadsi / santi bhadanta bhagavata rvak dptgnayo mandgnaya ca / tatra ye mandgnayas tem agnisarakaa ye tu dptgnayas te balopacaya / sdhu sdhu vikhe / etad api gatam* / kimarthavaa samanupayant saghe dhruvabhaiajya dadsi / santi bhadanta bhagavata rvak bahvbdh %% / tatra ye bahvbdhs te ktam eva tvat* / ye tv alpbdhs te paribhujya bhyasy mtray sukhaspara vihariyanti / sdhu sdhu vikhe etad api gatam* / kimarthavaa samanupayant bhik varcvara dadsi / adyaiva may bhadanta preyadrik klrocik preit / tay bhikavo d nagn sntum* / s me gatya kathayati / ryak prakrnt putramoikputrair jvikair vihro 'vaabdha iti / te madyena varcvarea gupt snsyanti / sdhu sdhu vikhe etad api gatam* / kimarthavaa samanupayant bhikunm udakaik dadsi / eko 'ya bhadanta samaya sabahul ca bhikuyo 'jiravaty nagn snnti / (##) t ghiyo vipupya vipupya bhikunm agulyagrea guhyasthnny upadarayanti / t upadaryamn madguvo bhavanti / madyay tu udakaikay t gupt snsyanti / sdhu sdhu vikhe yni tvay aau puyakriyvastni samkhytni sadyante etni / saptasv aupadhike%% puyakriyvastuv antargatny etni / saptasv aupadhikeu puyakriyvastuu %% labhya puyasya pramam udgrahtum etvat puya v puyaphala v puyaphalavipko veti / api tu bahutvt puyasya mahpuya puyaskandha iti sakhy gacchati / ida cha bhadanta roymi / amuko bhiku sa bhagavat pratipadyeva vykt / eo 'pi bhikus tray sayojann praht srotapanno bhavaty aviniptadharmo niyata sabodhiparyaa saptaktvo bhavaparam saptaktvo dev ca manuy ca sadhyya sastya dukhasynta kariyatti / sa kadcit rvastm gamiyati puna ca gamiyati / sa madyam gantukabhakta prvavad yvad varcvara paribhokyati / bhiku ca yvad udakaikm iti / rutv ca punar adhigamiymi prtiprmodyam udra kuala naikramyopasahitam* / (#<259v1 = GBM 6.831>#) amuko bhiku (##) bhagavat vykta / ea bhikus tray sayojann prahd rgadveamohn ca tanutvt sakdgm bhaviyati / sakd ima lokam gatya dukhasynta kariyatti / so 'pi kadcit* rvastm gamiyati / sa madyam gantukabhakta prvavad yvat* varcvara bhiku codakaikm iti / rutv ca punar adhigamiymi prtiprmodyam udra kuala naikramyopasahitam* / amuko bhiku sa bhagavat vykta / ea bhiku pacnm avarabhgyn sayojann prahd angm / bhaviyaty angant punar ima lokam iti / so 'pi kadcit* rvastm gamiyati puna ca gamiyati / sa madyam gantukabhakta prvavad yvad varcvara bhiku codakaikm iti / rutv ca punar adhigamiymi prtiprmodyam udra kuala naikramyopasahitam* / amuko bhiku sa bhagavat vykta / ea bhiku sarvakleaprahd arhatva sktktv nirupadhiee nirvadhtau pravekyatti / so 'pi kadcit* rvastm gamiyati puna ca gamiyati / sa madyam gantukabhakta prvavad yvad varcvara bhiku codakaikm iti / rutv ca punar adhigamiymi prtiprmodyam udra kuala naikramyopasahitam* / atha bhagavn vikh mgramtara dharmyay kathay sadarya samdpya samuttejya sapraharyotthysant prakrnta / atha bhagavn yathbhiramya rvasty viharati / yena vail tena crik prakrnta / anuprvea crik caran vailm anuprpta / vaily viharati markaahradatre kgralym* / atha bhagavn prvhe nivsya ptracvaram dya vail piya prvikat* (##) tena khalu samayena sabahul bhikava rmadvre aucimrakitni ayansanni ocayanty tpayanti praviajanti / adrkd bhagavn sabahuln bhikn rmadvre aucimrakitni ayansanni ocayata tapayata praviajata / dv ca punar asyaitad abhavat* / yad api rddh brhmaaghapataya prapya prapya tvamsaoita dnni dadati puyni kurvanti tad api bhikavo mtray pratisakhyya paribhujanta iti viditv vail piya caritv ktabhaktaktya pacdbhaktapiaptapratikrnta ptracvara pratimayya pdau praklya vihra prvikat pratisalayanya / atha bhagavn syhne pratisalayand vyutthya purastd bhikusaghasya prajapta evsane niaa / (#<260r1 = GBM 6.832>#) niadya bhagavn bhikn mantrayate sma / ihha bhikava prvhe nivsya ptracvaram dya vail piya prvikam* / adrkam aha bhikava sabahuln bhikn rmadvre aucimrakitni ayansanni ocayata tapayata praviajata / dv ca punar me etad abhavat* / yad api rddh brhmaaghapataya prapya prapya tvamsaoita dnni dadati puyni kurvanti tad api bhikavo mtray pratisakhyya paribhujante / sdhu bhikava raddhdeyasya mtrparibhojity kla%%bhojity vciparibhojity sakhyparibhojity mitaparibhojity / (##) atha bhagav chraddhdeyasya mtrdiparibhojitn vara bhitv bhikn amantrayate sma / tasmt tarhi bhikavo na vin pratystaraena sghika ayansana paribhoktavyam aucimrakita ayansana ca / tatkad eva ocayitavyam anyath stisra / atha bhagavn prvhe nivsya ptracvaram dya vail piya prvikad yumatnandena paccchramaena / adrkd bhagavn anyatara purua klakapham* / drd eva dv ca punar yumantam nandam mantrayate / payasi tvam nanda eta purua klakapham* / eva bhadanta / ea nanda purua kyapasya samyaksabuddhasya pravacane pravrajita st* / tatrnena sghika ayansana kalpapratystaraena malapratystaraena paik surucik lohaka ktv paribhuktam* / tasya karmao vipkena paca janmaatni klakaprho jta / yvad etarhy api klakapho jta iti / viditv vail piya caritv prvavad yvat pratisalayand vytthya purastd bhikusaghasya prajapta evsane niaa / niadya bhagavn bhikn mantrayate sma / adyha bhikava prvhe nivsya ptracvaram dya vail piya (##) pravia / tatrham adrka purua klakapham* / sa kyapasya samyaksabuddhasya pravacane bhikur st* / tatrnena sghika ayansana kalpapratystaraena prvavad yvat paca janmaatni klakapho jta / tasmt tarhi bhikavo 'dygrea na bhiku kalpapratystaraena sghika ayansana paribhoktavyam* / paribhukte / stisra / api tu dvbhy pratystarabhy paribhoktavya ghanena v ekapuena / pailottikena v dvipuena / bhikava citropacitri pratystarani dhrayanti drghadani / brhmaaghapatayo 'vadhyyanti kipanti vivcayanti / bhagavn ha / nla kardama kaya v pratystaraa astralna ktv dhrayitavyam* / anyath stisra / %%gea (#<260v1 = GBM 6.833>#) bdhyante / tasya cvaraki pyaoitopaliptni durgandhitni makikkrni / sa piapta pravia / ta dv brhmaaghapatayo 'vadhyyanti kipanti vivcayanti / etat prakaraa bhikavo bhagavata rocayanti / bhagavn ha / tasmd anujnmi kapracchdana dhrayitavyam* / pacabhi abhir v divasai ocayitavyam* / anyath stisra / bhikava kuharogea bdhyante / te sghikni ayansanni paribhujate / prsdeu pukariy dvrakohake pariay cakrameu sasthnavkeu tihanti / durgandhn makikbhir krn* / (##) tn dv brhmaaghapatayo 'vadhyyanti kipanti vivcayanti / etat prakaraa bhikavo bhagavata rocayanti / bhagavn ha / kuharogbhibhtasyha bhikavo bhikor samudcrikn dharmn prajpayiymi / kuharogbhibhtena bhiku sghikam ayansana layana ca na paribhoktavyam* / prsddiu yathparikrtiteu sthneu sthtavyam* / smghik prasrvaku varcaku ca na praveavy / pratigupte sthne saghena tasya vso deya / upasthna ca kartavyam* / kuharogbhibhto bhikur yathprajaptn samudcrikn dharmn na samdya vartate sagho v stisro bhavati / yumn upl buddha bhagavanta pcchati / labhya bhadanta sugatacvaram atirekacvarakalpena dhrayitum* / na labhyam uplin* / labhya bhadanta kaueya cvara tricvardhihnena atirekacvardhihnena dhrayitum* / labhyam uplin yathehata / eva praka aka labhyam / uddnam* / bhgeya keacvara ngnya kealucana param* / ajina sntarottara tirim aganlakam* / rvasty nidnam* / athnyatamo bhikur yena bhagavs tenopasakrnta / upasakramya bhagavata pdau iras vanditvaiknte (##) astht* / ekntasthita sa bhikur bhagavantam idam avocat* / icchmy aha bhadanta bhgeya cvara dhrayitum* / bhagavn ha / trthikadhvaja ea mohapurua yaduta bhgeya cvaram* / tasmn na bhiku bhgeya cvara dhrayitavyam* / dhrayati stisro bhavati / aparo bhikur gatv bhagavantam idam avocat* / icchmy aha bhadanta keacvara dhrayitum* / bhagavn ha / trthikadhvaja ea mohapurua / prvavad yvat stisro bhavati / aparo bhikur bhagavantam idam avocat* / icchmy aha bhadanta ngnya samdtum* / bhagavn ha / trthikadhvaja ea mohapurua yaduta ngnyam* / api tu tricvara maynujta kimartha ngnya samdadsi / tasmn na bhiku ngnya samdtavyam* / samdadti / padyate sthltyaya / atha sa (#<261r1 = GBM 6.834>#) bhikur ngnyam alabhamna ik pratykhyya hnyvtta / bhikava saayajt sarvasaayacchettra buddha bhagavanta papracchu / paya bhadantsau bhikur ngnyam alabhamna ik pratykhyya hnyvttam* / bhagavn ha / na bhikava etarhi yath atte 'py adhvani ahrkyadod drik na labdhavs tac chryatm* / bhtaprva bhikavo dhtarro nma hasarjo babhva / tasya duhit svayavarvatr / rutv nndigdeanivsina pakia sannipatit / ekaika salakayati m varayiyatti / tay (##) drikay mayro da / s kathayati / ea mama bharteti / tasyparai samkhytam* / tvam anay vta iti / sa kalpa prvktya nartitum rabdha / sa dhtarrea da / kathayati / kimartham ayam ntyatti / aparai samkhytam* / tava duhit vt iti / sa kathayati / hrvyapatrpyaviyukto 'ya nham asmai duhitara dadmti / sa rutv mayro dhtarrasaka gatv gth bhate / svaro manojo rucitara ca varo vymapramni ca varhaki / grv ca vaidryamae samn dadsi kasmn na bhavn sut me // dhtarra prha / svaro manojo rucitara ca varo vymapramni ca varhaki / grv ca vaidryamae samnhrkyadot tu na te dadmi // iti // ki manyadhve bhikava / yo 'sau mayra ea evsau bhikus tena klena tena samayena / tadpy ea ahrkyadod drikm alabhamno dukh durman pakiamadhyd avakrnta / etarhy apy asau ngnyam albhamno dukh durman bhikusaghamadhyt prakrnta / aparo 'pi bhikur bhagavantam idam avocat* / icchmy aha bhadanta ken lucitum* / bhagavn ha / muana may samanujtam* / kasmt tva ken lucasi / trthikadhta ea mohapurua yaduta kealucanam* / tasmn na hi bhiku ke lucitavy / lucati / stisro bhavati / (##) aparo 'pi bhikur bhagavantam idam avocat* / icchmy aha bhadanta paraik dhrayitum* / bhagavn ha / trthikadhtam etan mohapurua / prvavad yvat stisro bhavati / aparo 'pi bhikur bhagavantam idam avocat* / icchmy aha bhadanta ajina dhrayitum* / bhagavn ha / trthikadhvajam etan mohapurua / yaduta ajinam* / dhrayati prvavad yvat stisro bhavati / aparo 'pi bhikur bhagavantam idam avocat* / icchmy aha bhadanta sntarottarea cvarea ypayitum* / tricvara may mohapurua samanujtam* / kasmt tva sntarottarea ypayasi / tasmn na bhiku sntarottarea cvarea ypayitavyam* / ypayati / stisro bhavati / aparo 'pi bhikur bhagavantam idam avocat* / icchmy aha (#<261v1 = GBM 6.835>#) bhadanta tiri dhrayitum* / tiri iti valkala / bhagavn ha / trthikadhvaja ea prvavad yvat stisro bhavati / aparo 'pi bhikur bhagavantam idam avocat* / icchmy aha bhadanta aganik dhrayitum* / bhagavn ha / grikadharmas tarhy eho mohapuru yadutgani%% / prvavad yvat stisro bhavati / (##) aparo 'pi bhikur bhagavantam idam avocat* / icchmy aha bhadanta sarvanla cvara dhrayitum* / bhagavn ha / grik hy ena dhrayanti / tasmn na bhiku sarvanla cvara dhrayitavyam* / prvavad yvat stisro bhavati / eva sarvapta sarvalohitam avadta na kalpayaty eva / uddnam* / drghadaa channadaa {MS %%} kambukoaveanam* / kutapam urakambala plhaknanda sntarottaram* // aparo 'pi bhikur bhagavantam idam avocat* / icchmy aha bhadanta drghadaa cvara dhrayitum* / bhagavn ha / trthikadhvaja prvavad yvat stisro bhavati / aparo 'pi bhikur bhagavantam idam avocat* / icchmy aha bhadanta channadaa {MS %%} cvara dhrayitum* / bhagavn ha / trthikadhvaja ea mohapurua prvavad yvat stisro bhavati / aparo 'pi bhikur bhagavantam idam avocat* / icchmy aha bhadanta kambuka dhrayitum* / bhagavn ha / grikadhvaja ea mohapurua prvavad yvat stisro bhavati / aparo 'pi bhikur bhagavantam idam avocat* / icchmy aha bhadanta ua dhrayitum* / bhagavn ha / grikadhvaja ea mohapurua prvavad yvat stisro bhavati / (##) aparo 'pi bhikur bhagavantam idam avocat* / icchmy aha bhadanta iroveana dhrayitum* / bhagavn ha / grikadhvaja ea mohapurua prvavad yvat stisro bhavati / aparo 'pi bhikur bhagavantam idam avocat* / icchmy aha bhadanta kutapa dhrayitum* / bhagavn ha / grikadhvaja ea prvavad yvat stisro bhavati / aparo 'pi bhikur bhagavantam idam avocat* / icchmy aha bhadanta urakambala dhrayitum* / bhagavn ha / grikadhvaja ea prvavad yvat stisro bhavati / yumn plhaknanda anyatamasminn abhikuke vse akavake var upagata / tasya bahir nigatasya saghy upaht / etad yvad bhagavn ha / na bhiku abhikuke vse akavake var upagantavyam* / na ca vin saghy kvacid gantavyam* / gacchati / stisro bhavati / yumn plhaknando glna / tasyyumn nando glnopasthyaka / deva ca varitum rabdha / sa notsahate sagh prvtya gantum* / (#<262r1 = GBM 6.836>#) bhagavn ha / sntarottarea gantavyam* / api tu saghy pacopanikepaakalp / sabhikuka vsa sakava / devo varati / varake ca / nadpra v gantukmo (##) bhavati / stra kahina vso bhavati / saghena samatir datt bhavati / antaroddnam* / vrikaramaodde utpdenpi ca dvayam* / kulopak ca kauktya saghalbhena tasya tat* // ukta bhagavat bhik cvarapto deya iti / bhikava saghapravrita eva janapade crik prakrmanti / te na kacil lbha ghti / bhagavn ha / bhikum avalokayitv gantavya yo 'sya lbha ghti / apare 'pi bhikava anavalokit eva ghanti / bhik paraspara virodho bhavati / bhagavn ha / na bhiku anavalokitena lbho grahtavya / ghti / stisro bhavati / apare 'pi bhikava avalokit api pratijya na ghanti / bhagavn ha / te sarva dpy / ramaer prakrntn na kacil lbha ghti / bhagavn ha / tem cryopdhyyair grahtavyam* / bhikava kulbha (##) bhjayanti / viprakrntn nnuprayacchanti kulbha iti ktv / bhagavn ha / ye 'valokits tair grahtavyam* / apare 'navalokyaiva gat / te na kacid ghti / bhikava kauktyena na ghanti / bhagavn ha / grahtavyam* / ntra kauktya karayam* / apara naiva akyate bhjayitum alpa ktv / bhagavn ha / anyena mirktya vihrasthair bhjayitavyam* / ntra kauktya karayam* / kulbham avalokito na ghti / paca pan updya sphua dpayitavyam* / anyatamasmin karvaake ghapati / tena vihra krita / tatra yadi bhikuata prativasati paakaata dadti / eva yvad eko 'pi bhiku prativasati paakaatam eva dadti / yvad aparea samayena tasminn eva vihre dvau mahallau varoitau / tena ghapatin paakaata preitam* / tau ghtv paraspara vicrayata / eka kathayati saghasyya lbha pratipadyata iti / dvitya kathayati / asmkam eva prpadya iti / yady eva gha / sa kathayati / m parasparavirodha syt* / yvad ekenpi na ghtam* / tau punar vicrayata / katham atra pratipattavyam* / eka kathayati / bhikava hyantm* / tai saha bhjayiyma / dvitya kathayati / eva bhavatu / ko gacchatu / yo navaka / ko vastri gopyati / yo navaka / na akyam evam* (##) yo navaka sa gacchatu yo vddha sa vastri gopyatu / eva bhavatu / navaka rvast gato bhikm nayanya / (#<262v1 = GBM 6.837>#) carita avargikm* / anya jetavanadvram anyatamnyatamena avargikea / upanando jetavanadvre tihati / tensau drata eva do bakkrair pralambabhr / sa salakayati / ko 'py aya sthaviro bhikur gacchati / pratyudgacchmti / sa pratyudgata / svgata svgata sthavira / vande crya / sa salakayati / nyam crya jnte npy updhyyam* / mahallo 'yam iti viditv kathayati / slohita kutas tvam gacchasi / amukasmt karvaakt* / ki tatra vihra / vihra / kim asau vihra hosvid vighta / tena yathvtta vistarea samkhytam* / tva kimartham gata / bhojanya bhikn naymi / yady evam aham eva yumkam anukamprtha gacchmi / crya obhanam* / upananda salakayati / yady aya matsakd anyatra gamiyati mahjanapratisavidita kariyati / surakita kartavya iti / sa tena pratimita / aklapnako datta / kathsalpena tvd vidhrito yvad viklbhtam* / ayy obhan prajapt / pdaauca pdamrakaa ca dattam* / tvac cvasthito yvan middham avakrntam* / tata upanandena s rtri kcchretinmit / m mantrasrva syd iti / tata sa rtram evotthya slohitam dya tvaritatvarita (##) saprasthita / anuprvea karvaakam anuprpta / tatas tena dvityena slohitena vihrasthena svgatavdasamudcrea samudcarya virmita / atha trayo 'pi jan ekasmin sthne nia / upananda kathayati / bhjaymo lbha sthavir / bhjayma / upanandenaiko mahalla ukta / slohita tva bhjaya / sthavira nha bhjaymi / kimartham* / m me pratyavya syt* / dvityo 'py ukta / slohita tva bhjaya / so 'py evam eva kathayati / upananda kathayati / yuv pratyavyabhrukau kim icchatha / upananda rdhvapdovmukho naraka gamiyatti / upananda salakayati / slohitv etau mahallau bhettavyv iti / tatas tayor dhruvapracra kalpakra pv ekasya sakam upasakramya pcchati / slohita tvaytra ki ktam* / sthavira nitya may vihra sikta sama sukumr gomayakr datteti / slohita yadi secanena samrjanena v lbho labhyeta upananda sarvavihrn sicet samrjayec ca / api tu yo 'tra lbha sapanna sa tasynyasya slohitasynubhvt* / so 'smin vihre klnukla dharmaravaa dadti / dharmaravarthinyo devat autsukyam pann / (#<263r1 = GBM 6.838>#) ye 'tra lbhasapann / tatas tasynubh%%d aya lbha sapanna / yam asau dadti %% grahtavyo no tu vicrayitavya / sa tenbhyhata iti pratibhinnas (##) tm avasthita / tato dvityasya sakam upasakramya kathayati / slohita tvaytra ki ktam* / sthavira maytra klnukla dharmaravaa dattam* / slohita yadi dharmaravaena lbho labhyeta upanandas tihan gacchan niao niaa sarvakla dharma deayet* / ya kacid aya lbha sapanna sarvo 'sau tasynyasya slohitasynubhvt* / tenya vihro nityakla sikta sama sukumr gomayakr tu pradatt / ukta bhadanta bhagavat pacnuas samrjane / katame paca / tmana citta prasdati / parasya citta prasdati / devat ttamanaso bhavanti / prsdikasavartanya kualamlam upacinoti / kyasya bhedt sugatau svargaloke devepapadyata iti / tad atra vihre samrjanena dnapatayo 'bhiprasann / devat cttamanasa savtt / tentra lbhasapann / atas tasynubhvd aya lbha sapanna / yam asau dadti sa grahtavyo no tu vicrayitavya iti / so 'py abhyhata pratibhinnas tm avasthita / tau nipratibhtau ktv kathayati / slohitv asty anya upya / japti ktv bhjayma / japtikarmkopyam ukta bhagavateti / tau prvam evbhyhatau kathayata / sthavira yathecchasi tath kuruveti / tata upanandena trayo bhg kt / dvayor bhgayor madhye svaya niaa / tayor dvayor madhye eka bhga sthpayitv japti kartum rabdha / uta yuv slohitau dvau / ayam eka / imau dvau / aham eka eva / tat trayam (##) ity e japti / tato dvau bhgv tman ghtv tayor eko datta / %% sthavira sa evsmka kali savtta / tvam evsmka bhjaya / sa bhjayitum rabdha / tatrpy eka paako 'tirikta / tam apy dya paakn bhra baddhv saprasthita / tato 'nuprvea rvastm anuprpta / bhikubhir da ukta ca / bhadantopananda kas tvay paccchirayano da / tena yathvtta vistarea samkhytam* / te kathayanti / kalpate tavaiva kartum* / amitr pda gale datv / etat prakaraa bhikavo bhagavata rocayanti / bhagavn salakayati / ya kacid dnavo bhikava parakye lbhe sannipatanti / tasmn na bhiku parakye lbhe sannipatitavyam* / sannipatati / stisro bhavati / bhikava saayajt sarvasaayacchettra buddha bhagavanta pcchati / paya bhadanta yumat upanandena (#<263v1 = GBM 6.839>#) tan mahalladvaya dharmamukhikay vyasitam* / bhagavn ha / na bhikava etarhi yath atte 'py adhvany anena mahalladvaya vyasitam* / tac chryatm* / bhtaprva bhikavo 'nyatamasmin nadtre udradvaya prativasati / tad yad jalena gacchati tad matsy sthalam abhiruhanti / yad (##) tu sthalena gacchati tad matsy jale nipatanti / na kicid agha sdhayanti / tatas tai smci kt / eko 'smka jalena gacchatu dvitya sthalena / yat sapadyate tad asmt smnyam iti / tatraiko jalena saprasthito dvitya sthalena / tatra ye jalasthena matsy satrsit sthalam abhirohanti / tn sthalasth praghtayati jalasth jalastha eva / yvan matsyn mahnuri savtta / eka kathayati / tva bhjaya / dvitya kathayati / nha bhjaymi / kimartham* / m me pratyavya syt* / so 'pi kathayati / yady apy eva mampy eva ea doa / tau cintparau vyavasthitau / yvat pramukho nma glas tayo sakam upasakrnta / sa kathayati / bhgineyau ki cintparas tihata / mtula asmka matsy sapann / ki na bhjayatha / mtula pratyavyabhayt* / yuv pratyavyabhrkau kim icchatha / pramukha rdhvapdo 'vmukho naraka patiyatti / pramukha salakayati / sahitv etau bhettavyv iti / tatas tayor dhruvapracra kalpakra dv ekasya sakam upasakramya pcchati / bhgineya tvaytra ki ktam* / mtula aha jalena gata / ye may jalena gacchat matsy satrsit sthalam abhirh te anena praghtit / bhgineya yadi jalagamanena kicit sapadyeta pramukho nitya jalena yyt* / tasya jalena gacchat sthubhaya kaabhaya (##) vpadabhaya klaptabhayam* / api tu yady asau na pratightayati ki tva trsayitv karoi / sarvath ye 'tra matsy sapanns te tasynubhvn na tava / yad asau dadti na grahtavyo no tu vicrayitavya / sa tenbhyhata pratibhinnas tm avasthita / tato dvityasya sakam upasakramya kathayati / bhgineya tvaytra ki ktam* / mtulo 'ha sthalena gato may sthalam abhirh matsy pratightit / bhgineya yadi sthalagamanena kicil labhyeta pramukho nityam eva sthalena yyt* / tasya jalena gacchat rmibhaya krmabhaya iumrabhaya kumbhrabhaya jlabhayam* / api tu yady asau na satrsayati katha tva praghtayasi / sarvath ye tu matsy sapanns te tasynubhvt* / yad asau dadti (#<264r1 = GBM 6.840>#) sa grahtavyo no tu vicrayitavya / sa tenbhyhata pratibhinnas tm avasthita / pramukho kathayati / bhgineya asty anya upya / gthbhigtena tn bhjayma / akopya bhaviyati / tau prvam evbhyhatau kathayata / mtula yathecchasi tath kuru / pramukhena trayo bhg kt / pucchnm eko matsyari %% dvityo madhyamakhan ttya iti / gth ca bhate / sthalacrio hi lgla iro gabhracria / yas tu madhyamako gaa dharmasthas ta hariyati // iti // (##) pramukha salakayati / vyasitv etau / sapanno me lbha / sa mahato rohitasya matsyasya madhyagaam dya pitu sakam upasakrnta / tato 'sya mt paritu gthbhigtena paripcchati / kutas tva prika ei kuta ei suprika / airaskam algla matsyam dya rohitam* // iti sa kathayati / vivadante yena mh dharm%%rmev akovid / alpecchs tena jvanti rjakoa ca vardhate // iti // spi punar gth bhate / sdhu te suparkrnta prika priyadarana / tva ca lbhena sayuktas tau cpi paritoitau // iti // ki manyadhve bhikava / yo 'sau pramukha gla ea evsau upananda / tena klena tena samayena yau tv udrv etau tau mahallau / tadpy anena tau vyasitv etarhy apti / rvasty nidnam* / anyatamasmin karvaake %% / tena vihra krita / tatra bhikuata vr upagatam* / tasya ghapater buddhir utpann paakaata samudnaymi / bhikusagha bhojayitv pratyekam ekaika bhiku paencchdayiymti / yvad upanandena rutam* / amuko ghapatir bhikusagha bhojayitv pratyekam ekaika bhiku paencchdayiyatti / rutv ca puna salakayati / na bhavmy upanando yadi (##) tasmt paaka na nipdaymti / so 'nimantrita ea gata / ghapatir bhikusagha bhojayitv crayati / upananda paaka ghtv laghulaghv eva prakrnta / yvad ekasya bhiko paako nsti / ghapati kathayaty rya paakaata may sugaitam ntam* / m kenacid ryea paadvaya ghta bhaved iti / bhikava kathayanti / ghapate ko 'sv eva kariyati / api tu bhadantopanandas tvayopanimantrita / rya nham upanimantraymi / sa ta paakam dya prakrnta / tato 'sau ghapatir avadhyyitum rabdha / etat prakaraa bhikavo bhagavata rocayanti / bhagavn ha / ya kacid dnavo bhikavo 'nimantrit parakye (#<264v1 = GBM 6.841>#) lbhe sanipatanti / tasmn na bhikunimantritena parakye lbhe sanipatitavyam* / sanipatati / stisro bhavati / bhikava saayajt / sarvasaayacchetra buddha bhagavanta papracchu / paya bhadanta yumn upanando 'nimantrita eva parakye lbhe sanipatita iti / bhagavn ha / na bhikava etarhi / yath atte 'py adhvany upanando 'nimantrita parakye lbhe sanipatita / tac chryatm* / bhtaprva bhikavo 'nyatamasmin karvaake brhmaa paranmahattara / tena mavaata traimsm upanimantrya mavaata bhojitm* / tasya buddhir utpann pratyekam ekaika mavaka paencchdayiymti / (##) tasya ntidre vddho brhmaa prativasati / tena rutam* / sa prathamatara vddhnte bhuktv paam dya prakrnta / ghapatin paakc chorit / yvad ekasya mavakasya pao nsti / sa pcchati / bhavanto may paakaata sugaitam ntam* / m kenacin mavakena paakadvaya ghta bhaved iti / te kathayanti / ka eva kariyati / api tu tvay vddho brhmaa upanimantrita / nham upanimantraymi / sa ta paakam dya prathamatara prakrnta / sa brhmao 'vadhy%%tum rabdha / ki manyadhve bhikava / yo 'sau brhmao vddha ea evsv upanandas tena klena tena samayena / tadpy eo 'nimantrita parakye lbhe sanipatita etarhy apti / rvasty nidnam* / anyatamasmin karvaake ghapati / tena vihra krita / tatraiko bhikur var upagata / sa utthnasapanna / tensau vihra pratidinam upaliptasama kriyate / pratipatty evsau vihra obhane viviktvake ca bhbhge pratihpita nnvkopaobhite hasakraucamayraukarikkokilbhinikjite vividhapupaphalopaobhite / yvad vistravibhava srthavhas tasmin vihre rtrivsam upagata / tena t vihraobhm upavanaobh ca dvbhiprasannendvaiva bhikusagham uddiya prabhto lbha preita / sa rtram evotthya prakrnta / sa bhiku kauktika saghasyya lbha iti kaukty na ghti / bhikn eva samanveate bhjayitum* / etat prakaraa bhikavo bhagavata rocayanti bhagavn (##) ha / gomayagham api ced bhikur nitya var upagato bhavati tatra ced brhmaaghapataya sagham uddiya lbham anuprayacchanty alpa v prabhta v yas tatra vasati eko v dvau v sabahul v tem eva sa / ntra kauktya karayam* / uddnam* / (#<265r1 = GBM 6.842>#) bhinnn deyapratyaa ilasya ca crikm* / saghasya cvara caiva aau lbhena krayet* // rvasty nidnam* / yumn upl buddha bhagavanta pcchati / antarvare bhadanta sagho bhidyeta / deyo lbho na deya / bhagavn ha / kasyacid uplin deya kasyacin na deya / %% / dharmapkikasya // 1 // antarvare bhadanta bhiku ik pratykhyya hnyvartate / deyo lbho na deya / kasyacid uplin deya kasyacin na deya / kasya deya / yadbhyo 'pi tasya // 2 // antarvare bhadanta bhiku kla kuryt* / deyo lbho na deya / kasyacid uplin deya kayacin na deya / kasya deya / yadbhyo 'pi tasya // 3 // anyatamasmin karvaake ghapati / tena vihra krita sarvopakaraasapanna / yum ca riputro janapadacrik caran ta vihram anuprpta / tena ghapatin bhojayitv pacabhi paakaatair cchdita / sa tni paca paakaatni tasminn eva vihre datv prakrnta / yvat tasya dvau srdhavihriau ila idatta ca janapadacrik carantau tam eva karvaakam anuprptau / tv api tena (##) ghapatin bhojayitv pacabhi paaatair cchditau / tau bhikubhir ucyete / yumantau yuvayor updhyyena tasya ghapate sakt paca paaatni labdhni / tny asmbhir eva bhjitni / adhunpy ea lbho 'smkam eva prpadyate / tau kathayata / updhyyo jto mahpuya / tena kadcid yumkam evnumodita syt* / te pratibohum rabdh / etat prakaraa bhikavo bhagavata rocayanti / bhagavn ha / av ime bhikavo lbh / katame 'au / smhto lbha / kriyhta / nirayhta / saghaprajapta / bhikuprajapta / vrika / samukha / pratydea ca / smhto lbha katama / yathpi tad evvasatha eka poadha / tayor vihrayor yo lbha sa ubhayavihraprativsin bhikm* / tan nivsino bhikava kadcid dhi ekapoadhena var upagacchanti / tatra yo lbha sapadyate yam asminn eva vihre dattas tasmin nivsibhir eva bhikubhi paribhoktavya hi / ekapoadhatvt* ayam ucyate smhto lbha / kriyhto lbha katama / yathpi tad bhikava idam evarpa kriykra ktv var upagacchanti / amuka kula yumkam* / (##) amuka kulam asmkam* / rathyvthcatvaragak madhyam iti / te ced brhmaaghapataya (#<265v1 = GBM 6.843>#) upagataknm vs upagataknupagatakn bhikn bhojayitv upagatakn lbham anuprayacchanti / upagataknm eva pnyam* / lbha kasya prpadyate / upagataknm eva // %<1>% // upagataknm vs upagataknupagatakn bhikn bhojayitv upagatakn lbham anuprayacchanti / anupagatakn pnyam* / lbha kasya prpadyate / upagataknm eva // %<2>% // upagataknm vs upagataknupagatakn bhikn bhojayitv upagatakn pnyam anuprayacchanti / anupagatakn lbham* / %% kasya prpadyate / upagataknm eva // %<3>% // upagataknm vs upagataknupagatakn bhikn bhojayitvnupagatakn lbham anuprayacchanti / anupagatakn pnyam* / lbha kasya prpadyate // upagataknm eva // %<4>% // upagataknm vs upagataknupagatakn bhikn bhojayitv vddhnte lbham anuprayacchanti / upagatakn pnyam* / lbha kasya prpadyate / upagataknm eva // %<5>% // upagataknm vs upagataknupagatakn bhikn bhojayitv upagatakn lbham anuprayacchanti / vddhnte pnyam* / lbha kasya prpadyate / upagataknm eva // %<6>% // upagataknm vs upagataknupagatakn bhikn bhojayitv vddhnte lbham anuprayacchanti / anupagatakn pnyam* / lbha kasya (##) prpadyate / upagataknm eva // %<7>% // upagataknm vs upagataknupagatakn bhikn bhojayitv anupagatakn lbham anuprayacchanti / vddhnte pnyam* / lbha kasya prpadyate / upagataknm eva // %<8>% // upagataknm vs upagataknupagatakn bhikn bhojayitv upagataknupagatakn lbham anuprayacchanti / vddhnte ca pnyam* / lbha kasya prpadyate / upagataknm eva // %<9>% // yath upagataknm vs upagataknupagatakn bhikn bhojayitve%% nava paryy / evam anupagataknm vs upagatakn bhikn bhojayitveti nava paryy / sacet te brhmaaghapataya rathyvthcatvaragakeu upagataknupagatakn bhikn bhojayitv upagatakn lbham anuprayacchanti / upagataknm eva pnyam* / lbha kasya prpadyate / ubhayor api // %<1>% // rathyvthcatvaragakeu upagataknupagatakn bhikn bhojayitv upagatakn lbham anuprayacchanti / anupagatakn pnyam* / lbha kasya prpadyate / (#<266r1 = GBM 6.844>#) ubhayor api // %<2>% // rathyvthcatvaragakeu upagataknupagatakn bhikn bhojayitv anupagatakn lbham anuprayacchanti / upagatakn pnyam* / lbha kasya prpadyate / ubhayor api // %<3>% // rathyvthcatvaragakeu upagatakn bhikn bhojayitv anupagatakn lbham anuprayacchanti / anupagatakn pnyam* / (##) lbha kasya prpadyate / ubhayor api // %<4>% // rathyvthcatvaragakeu upagataknupagatakn bhikn bhojayitv vddhnte lbham anuprayacchanti / upagatakn pnyam* / lbha kasya prpadyate / ubhayor api // %<5>% // rathyvthcatvaragakeu upagataknupagatakn bhikn bhojayitv upagatakn lbham anuprayacchanti / vddhnte pnyam* / lbha kasya prpadyate / ubhayor api // %<6>% // rathyvthcatvaragakeu upagataknupagatakn bhikn bhojayitv vddhnte lbham anuprayacchanti / anupagatakn pnyam* / lbha kasya prpadyate / ubhayor api // %<7>% // rathyvthcatvaragakeu upagataknupagatakn bhikn bhojayitv anupagatakn lbham anuprayacchanti / vddhnte pnyam* / lbha kasya prpadyate / ubhayor api // %<8>% // rathyvthcatvaragakeu upagataknupagatakn bhikn bhojayitv vddhnte %% lbham anuprayacchanti / vddhnte ca pnyam* / lbha kasya prpadyate / ubhayor api // %<9>% // ayam ucyate kriyhto labhab / nirayhto lbha katama / bhikur ya strpuruapaakam upaniritya var upagacchati sa ya lbha dadti tasyaiva sa / ayam ucyate nirayhto lbha / saghaprajapto lbha katama / yo lbho niyato 'vipacita / ayam ucyate saghaprajapto lbha / (##) bhikuprajapto lbha katama / yo lbho niyato 'vipacita / layane mahe v kgre v prajapta / tatra yo bhiku prativasati tasyaiva sa / ayam ucyate bhikuprajapto lbha / vriko lbha katama / yo lbho varoitasya bhikusaghasya dyikai prajapta / ayam ucyate vriko lbha / samukhalbha katama / yo lbho 'niyato 'vipacita / ayam ucyate samukhalbha / pratydealbha katama / yo lbho jtau bodhau dharmacakre parinirve nirytita / sacen na akyate caturmahcaityeu ekasminn eva mahcaitye deyo nnayatra / ayam ucyate pratydealbha / uddnam* / kla kurvanty utkiptak mirak ca bhjanam* / utkiptaramaodde (#<266v1 = GBM 6.845>#) usrayanti mriyante ca // rvasty nidnam* / yumn upl buddha bhagavanta pcchati / yathpi tad bhadanta ekasminn vse sabahul utkiptak sabahul ca praktisthak prativasanti / tem utkiptaka kla karoti / tatsantako mtaparikro lbha kasya prpadyate / praktisthaknm (##) uplin // %<1>% // dvau bhadanta utkipakau sabahul praktisthak / utkiptaka kla karoti / tatsantako mtaparikro lbha kasya prpadyate / praktisthaknm eva // %<2>% // utkipak sabahul praktisthak alp / utkiptaka kla karoti / %% lbha kasya prpadyate / praktisthaknm eva // %<3>% // yathpi tad bhadanta ekasminn vse sabahul utkiptak sabahul ca praktisthak prativasanti / te praktisthaka kla karoti / tatsantako mtaparikro lbha kasya prpadyate / praktisthaknm* // %<1>% // sabahul utkiptak dvau praktisthakau / praktisthaka kla karoti / tatsantako mtaparikro lbha kasya prpadyate / tasyaikasya praktisthakasya // %<2>% // sabahul utkiptak eka praktisthaka / %% kla karoti / lbha kasya prpadyate / utkiptakn ya prathama ppaka digata pratinisjati // %<3>% // upagataknm vse anupagataka rmaeraka gatya kla karoti / upagatakair anupagatakn dto 'nupreayitavya / rmaero va klagata / harata tasya ptracvaram iti / upagatak bhjayanti / abhjita durbhjitam* / anupagatak bhjayanti / bhjita subhjitam* / mirak bhjayanti / abhjita durbhjitam* / cturdiya bhikusaghya parimayanti / suparimitam* // %<1>% // (##) upagataknm vse anupagataka rmaeraka gatya eva vaded osrayantu mm yumanta / upagatako bhaviymti / sa cnosrita kla kuryt* / upagatakair anupagatakn dto 'nupreayitavya / rmaero va klagata / haratsya ptracvaram iti / upagatak bhjayanti / abhjita durbhjitam* / anupagatak bhjayanti / bhjita subhjitam* / mirak bhjayanti / abhjita %% cturdiya bhikusaghya parimayanti / suparimitam* // %<2>% // upagataknm vse anupagatako bhikur gatya kla kuryt* / upagatakair anupagatakn dto 'nupreayitavya / sabrahmacr va klagata / haratsya ptracvaram iti / upagatak bhjayanti / abhjita durbhjitam* / anupagatak bhjayanti / bhjita subhjitam* / mirak bhjayanti / abhjita durbhjitam* / cturdiya (#<267r1 = GBM 6.846>#) bhikusaghya parimayanti / suparimitam* // %<3>% // upagataknm vse anupagatako bhikur gatyaiva vaded osrayantu mm yumanta / upagatako bhaviymti / sa cnosrita eva kla kuryt* / upagatakair anupagatakn dto 'nupreayitavya / sabrhmacr va klagata / haratsya ptracvaram iti / upagatak bhjayanti / abhjita durbhjitam* / anupagatak bhjayanti / bhjita subhjitam* / mirak bhjayanti / abhjita durbhjitam* / cturdiya bhikusaghya parimayanti / suparimitam* // %<4>% // (##) anupagataknm vse upagataka rmaeraka gatya kla kuryt* / anupagatakair upagatakn dto 'nupreayitavya / rmaero va klagata / haratsya ptracvaram iti / anupagatak bhjayanti / abhjita durbhjitam* / upagatak bhjayanti / bhjita subhjitam* / mirak bhjayanti / abhjita durbhjitam* / cturdiya bhikusaghya parimayanti / suparimitam* // %<1>% // anupagataknm vse upagataka rmaera gatyaiva vaded osrayantu mm yumanta / anupagatako bhaviymti / sa cnosrita kla kuryt* / anupagatakair upagatakn dto 'nupreayitavya / rmaero va klagata / haratsya ptracvaram iti / anupagatak bhjayanti / abhjita durbhjitam* / upagatak bhjayanti / bhjita subhjitam* / mirak bhjayanti / abhjita durbhjitam* / cturdiya bhikusaghya parimayanti / suparimitam* // %<2>% // anupagataknm vse upagatako bhikur gatya kla kuryt* / anupagatakair upagatakn dto 'nupreayitavya / sabrahmacr va klagata / haratsya ptracvaram iti / anupagatak bhjayanti / abhjita durbhjitam* / upagatak bhjayanti / bhjita subhjitam* / mirak bhjayanti / abhjita durbhjitam* / cturdiya bhikusaghya parimayanti / suparimitam* // %<3>% // anupagataknm vse upagatako bhikur gatyaiva vaded osrayantu mm yumanta / anupagatako bhaviymti / sa cnosrita kla kuryt* / anupagatakair upagatakn dto 'nupreayitavya / sabrhmacr va klagata / haratsya ptracvaram (##) iti / anupagatak bhjayanti / abhjita durbhjitam* / upagatak bhjayanti / bhjita subhjitam* / mirak bhjayanti (#<267v1 = GBM 6.847>#) / abhjita durbhjitam* / cturdiya bhikusaghya parimayanti / suparimitam* // %<4>% // uddnam* // upanandasydhina ghtavya madhyavikepa / nsti mamtyayd dna visjyo manuys traya // rvastym nidnam* / upanandasya mrdhni piako jta / sa vaidyasaka gata / bhadramukha bhaiajya me vyapadieti / sa kathayati rya ghtasya pna piba / svsthya te bhaviyatti / upananda salakayati / saced adyaiva psymi adyaiva svastho bhaviymi / va katarea kalpena ghta samdhpayiymi vastri v / yvad ia kalpa samdhpayiymi tvat pact psymti / jtamahpuyo 'sau / tena srdhavihryantevsik samantt preit / tai prabht ghtaghaak vastri ca vraabandhanya samdhpitni / dvitye divase vaidya gatya pcchati / rya svastha / pta te ghtam* / bhadramukha na ptam* / rya na obhana ktam* / adya dvigua pibeti / srdhavihryantevsina ukt / ruta vo yad vaidyenbhihitam* updhyya (##) rutam* / mamya rogo 'bhivddha / prabhta ghta vastri ca vraabandhanni smdhpayateti / tai prabhtatara ghta vastri ca samdhpitni / tentilobht* va kalpo bhaviyatti tad api divase na ptam* / rogo 'sya prabalo jta / yvat punar api vaidya gatya pcchati / rya pta ghtam* / bhadramukha na ptam* / rya na obhana ktam* / sa kathayati / bhadramukha adya trigua pibmi / vaidya kathayati / rya yadi ghtamajym api nimagnas tihasi tathpi te nsti jvitam iti / %% yamadaika ydas tvam* / gale te pda datv ghta ca pibmi / jvmi ceti / sa vaidyo hum iti ktv smara prakrnta / tata upanandena ghtasya ptra prayitv ptam* / vicita klagata / tasya prabhta suvara tisra suvaralak / ek ptracvart* / dvity glnabhaiajyt* / tty ktktt* / amtyai rutam* / rje niveditam* / deva ryopananda klagata / tasya prabhta suvaram asti / tisra suvaralak / tad arhasyj dtum iti / rj kathayati / yady eva gacchata / asya layana mudrayateti / bhikavas tam dya dahana gat / tair gatya layana mudritam* / bhikavas tam dahane saskrya vihram gat / payanti layana rjamudrmudritam* / etat prakaraa bhikavo bhagavata rocayanti / tatra bhagavn yumantam nandam mantrayate / gacchnanda madvacand rjna (#<268r1 = GBM 6.848>#) prasenajitam rogya (##) %% / eva ca vada / yasmin mahrja samaye tava rjakaraya bhavati / avalokayasi tva tasmin samaye upananda bhikum* / yasmin v te samaye vho v vivho va avalokayasi tasmin samaye upanandam* / kadcid v te upanando yvajjva pravrita cvarapiaptaayansanaglnapratyayabhaiajyaparikrai / glnasya v upasthna ktam iti / yadi bryn neti / sa vaktavya / ptha mahrja ghi ghakryi / pthak pravrajitnm* / alpotsukas tva tiha / sabrahmacrim ea lbha prpadyate / nirastavypro bhaveti / eva bhadanta ity yumn nando bhagavata pratirutya yena rj prasenajit kosalas tenopasakrnta / upasakramya yathsandia niveditavn* / rj kathayati / bhadantnanda yath bhagavn jpayati tath bhavatu / nirastavypro 'ham iti / tata yumatnandena rja pratisandeo bhagavate nivedita / tatra bhagavn bhikn mantrayate sma / bhjayata yya bhikava upanandasya bhikor mtaparikram iti / bhikubhi saghamadhye avatrya vikrya bhjitam* / sketakair bhikubhi rutam* / upananda klagata / tasya prabhta suvara tisra suvaralak bhikubhir bhjit iti / te tvaram rvastm gat kathayanti / asmkam api bhadantopananda sabrahmacr / asmkam api tatsantako lbha prpadyata iti / bhikubhi ptayitv tai srdha punar api bhjita / eva a (##) mahnagaranivsino bhikava sannipatit / vailak vrasy rjagheyak cpeyik ca / bhikubhi puna puna ptayitv bhjita / bhikava ptayanto bhjayanta ca ricanty uddea pha svdhyya yoga manasikram* / etat prakaraa bhagavata rocayanti / bhagavn ha / paca karani lbhavibhge / katame paca / ga tridaaka caitya lk japti pacakam* / yo mtagaym koyamnym gacchati tasya lbho deya / eva tridaake bhyamne caityavandany kriyamy lk%%caryamym* / tasmt tarhi bhikava sarva mtaparikra japti ktv bhjayitavyam* / akopya bhaviyati / eva ca puna kartavyam* / ayansanaprajapti ktv prvavad yvat sarvasaghe sanniae sannipatite mtaparikra vddhnte sthpayitv ekena bhiku vddhnte niaena japti kartavy / vantu bhadant sagh / (#<268v1 = GBM 6.849>#) asminn vse upanando bhiku klagata / tasyeda mtaparikra dyam adya cvatihate / sacet saghasya prptakla kametnujnyt sagho yat sagha upanandasya bhikor mtadravya dyam adya ca mtaparikrikam adhitihed ity etra japti / e bhikavo mtaparikravibhganih yaduta japti / japtau kty yo bhikur gacchati lbho na deya iti / yumn upl buddha bhagavanta pcchati / yatra yatra bhadanta saghavtta japtikrako nsti tatra mtaparikrika bhjayitavyam* / na bhjayitavyam* / uplin (##) prvcarama ktv %% prvcaramam api bhikavo na jnanti / bhagavn ha / eka parikra vikrya tata stoka saghavddhya saghanavakya ca datv yathea bhjayitavyam* / ntra kauktya karayam* / japtau ca kty prvcarame v mtaparikriko lbha sarvabuddhaiyebhya prpadyata iti / bhikava saayajt sarvasaayacchettra buddha bhagavanta papracchu / paya bhadantyumn upananda atilobhena vipanna / bhagavn ha / na bhikava etarhi yath atte 'py adhvani atilobhena vipanna / tac chryatm* / bhtaprva bhikavo 'nyatamena lubdhena hast saviea area marmai tita / tatas tena marmavedanbhyhatena arnusrea gatv sa lubdho jvitd vyaparopita / yvad daivayog%% pacamtri cauraatny anyatama karvaaka muitv ta pradeam anuprptni / tair asau hast da / sa kcchraklo vartate / te kathayanti / bhavanta sapannam ida msam* / ardhattyni atni hastina viasya msa pacantu / ardhattyni atni pnyam nayantv iti / tatra ye viasanti pacanti ca tem (##) etad abhavat* / bhavanto 'smbhir da karma ktam* / ida ca loptra prabhta sapannakam* / yvadpta msa bhakayitv avaia viea dayiyma / kimartha tem anuprayacchma / loptram asmka bhaviyati / te viadita msa bhakayitv prair viyokyantti / tair yvadpta msa bhakayitvvaia viea ditam* / ye 'pi pnyasya gts tair apy evam eva vicrya yvadpta pnya ptvvaia viea ditam adygat / yair msa bhakita tai pnya ptam* / yair api pnya pta tair api msa bhakitam* / sarve te klagt / yvad anyatama gla klapapitas ta pradeam anuprptam* / tena te sarve mt d / tato lobhasaumanasya salakayati / sapanno me prabhto lbha / nuprv kartavy iti / sa dhanuo (#<269r1 = GBM 6.850>#) 'ani mukhe prakipya snyu bhakayitum rabdha / tata snyu chinn / aany tlu cchidritam* / klagata / devat gth bhante / sacaya khalu kartavyo na kryas tv atisacaya / paya sacayalobhndho hata ca yena jambuka / ki manyadhve bhikavo yo 'sau jambuka ea evsv upanandas tena klena tena samayena / tadpy eo 'tilobhena vipanna / etarhy api eo 'tilobhena vipanna iti / rvasty nidnam* / tena khalu samayennyatamo bhikur bdhiko dukhito bhaglna tasya bhiku upasthnam ktam* / (##) tathpi klagata / tasya ptracvara vddhnte ntam* / tatraika cvara kenpi nitam* / makikbhir kram* / tata cvarabhjakensv upasthyiko 'bhihita / yumann alasas tvam* / na tvayaitac cvara ocitam* / ocaya / sa kathayati / tva parikra bhjayiyasi / aha ocayiymi / tvam eva ocaya / etat prakaraa bhikavo bhagavata rocayanti / glnopasthyikasya a parikr dtavy / avaia bhikubhir bhjayitavyam* / upasthyik ced bahavo bhavanti sarvai a parikr smnya bhjayitavy / apare bhikavo jtamahpuy kla kurvanti / te bahava parikr rmayaparikr jvitaparikr ca / vddhnte 'bhirohit / ukta bhagavat / upasthyakena a parikr grahtavy iti / sa vicrya vicrya pratni ghti / bhagavn ha / na pratni dtavyni / bhikavo lhni dadati / bhagavn ha / na lhni dtavyni / api tu madhyni dtavyniti / gln asavidit eva sghike ayansane kla kurvanti / bhagavn ha / glnopasthyakena glnasya nimitta kualena bhavitavya muhur muhu pratyavekitavya ktyasya na hpayitavyam* / arrvasth jtv paudgalike ayansane vyjenvatrya yitavya iti / (##) rvasty nidnam* / anyatamo bhikur glnas tena arrvasth paricchidya bhikur abhihita / yvad aha jvmi tvad upasthna kuru / madya ptracvara mte mayi tava yathsukham iti / sa tasyopasthna kartum rabdha / yvad asau bhiku klagata / tata cvarabhjakensau ukta / naya tasya bhiko ptracvaram* / bhjaymi / sa kathayati / mamaiva tena yathsukha ktam iti / etat prakaraa bhikavo bhagavata rocayanti / bhagavn ha / jvann evsau bhikavo na dadti / kuta punar mto dsyati / (#<269v1 = GBM 6.851>#) nstda dna mamtyayd asya bhaviyati / ghtv bhjayitavyam* / tasytra bhikavo supratyao deya iti / tena khalu samayennyatamo bhikur bdhiko dukhito bhaglna / sa clpajta / tasya bhaiajya nsti / tena arrvasth paricchidya upasthyiko 'bhihita / mama nsti kicit* / mm uddiya pj kuruveti / tena pratijtam* / sa klagata / apyepapanna / atha bhagavn bhikn mantrayate sma / yo 'sau bhikavo bhiku klagata ki tenopasthyiko 'bhihita / tair yathvttam khytam* / vinipatito 'sau bhikavo bhiku / yadi tasya sabrahmacribhi ratnatrayapj ktbhaviyat* cittam asybhiprasannam abhaviyat* / tasmn na bhiku glnasabrahmacr adhyupekitavya / glnopasthyiko dyate / tad yady asya bhaiajya nsti ta pv (##) dnapataya samdpayitavy / sacet sapadyata ity eva kualam* / nocet sapadyate sghika deyam* / sacet sapadyata ity eva kualam* / nocet sapadyate buddhkayanvisantika deyam* / sacet api na sapadyate yat tathgatacaitye v gandhakuy v chatra v dhvaja v patk v bharaaka v saghena dnya dtavyam iti / upasthyikena vikryopasthna kartavya stu ca pj / svasthbhtasyrocayitavya yad buddhasantaka tavopayuktam iti / yady asya vibhavo 'sti / tena yatnam sthya dtavyam* / sacen nsti yad asyopayuktam* / arhati putra paitkasya / ntra kauktya karayam iti / rvasty nidnam* / anyatamo bhikur bdhiko dukhito bhaglno vedanbhibhta / tasya ptra obhanam* / sa tasmin atvdhyavasita / upasthyakam ha / naya me ptram iti / tena na dattam* / sa tasyntike citta pradya ptre 'dhyavasita klagata / sa tasminn eva ptre vio %% utpanna / bhikavas tam dahana ntv saskrya vihram gat / bhiku sanipatita / cvarabhjakena mtaparikrika vddhnte 'bhirohitam* / tatra bhagavn yumantam (##) nandam mantrayate sma / gacchnanda / bhikm rocaya / na kenacit tasya bhiko ptrasthavik mocayitavy / tathgata eva mocayiyati / yumatnandena bhikm rocitam* / tato bhagavat svayam eva mocita / vio mahnta phaa ktvvasthita / tato bhagavat cchaabdena prabodhybhihita / gaccha mohapurua / tyajaina ptram* / bhikavo bhjayantu iti / sa kupito yatheagatipracratay vanagahana (#<270r1 = GBM 6.852>#) pravia / sa tasmin krodhgnin prajvalita / tad vanagahana pradptam* / tatraiva dagdho bhikm antike cittam abhipradya narakepapanna / tatra bhagavn bhikn mantrayate sma / nirvidyat bhikava sarvabhavebhyo nirvidyat sarvabhavopapattikaraebhya / yatra nmaikasya satvasya triu sthneu kyo dahyate / vanagahane krodhgnin / narake nrakea / mane prktena / tasmn na bhik parikre 'tyartham adhyavasnam utpdayitavyam* / yasminn utpadyate tat parityaktavyam* / na parityajati / stisro bhavati / api tu yadi glna sva parikra ycate / upasthyakena laghulaghv eva dtavyam* / na dadti / stisro bhavati / rvasty nidnam* / tena khalu samayennyatamo bhikur glno layane klagata / amanuyakepapanna / cvarabhjako bhikus ta layana praveum rabdha / ptracvara bhjaymti / sa tvrea paryavasthnena laguam dyotthita kathayati / yvan mm abhinirharatha (##) tvat ptracvara bhjayatheti / sa satrasto nipalyita / etat prakaraa bhikavo bhagavata rocayanti / bhagavn ha / prva tvan mto bhikur abhinirhartavya pact tasya ptracvara bhjayitavyam iti / rvasty nidnam* / tena khalu samayennyatamo bhikur klagata / bhikavas tam abhinirhtya evam eva mane chorayitv vihram gata / cvarabhjakas tasya layana pravia / ptracvara bhjaymti / so 'manuyakepapanna / laguam dyotthita / sa kathayati / yvan mama arrapj kurutha tvat ptracvara bhjayatheti / etat prakaraa bhikavo bhagavata rocayanti / bhagavn ha / bhikubhis tasya prva arrapj kartavyeti / tata pact ptracvara bhjayitavyam* / ea dnavo %% bhaviyatti / rvasty nidnam* / tena khalu samayennyatamo bhikur glno layane klagata / sa bhikur dahana ntv arrapj ktv dagdha / tato vihram gata / cvarabhjakas tasya layana pravia / sa laguam dyotthita / tat tvan mm uddiya dharmaravaam anuprayacchatha tvac cvaraki bhjayatheti / etat prakaraa bhikavo bhagavata rocayanti / bhagavn ha / tam uddiya dharmaravaa datv dakim uddiya pacc cvaraki bhjayitavynti / uddnam* / glnaka ctha reh ca prativastu navakarmika / sm catukik ktv aau dtena krayet* / (##) rvasty nidnam* / tena khalu samayennyatamena (#<270v1 = GBM 6.853>#) ghapatin buddhapramukho bhikusagho 'ntarghe bhaktenopanimantrita / bhikusagha pravia / bhagavn aupadhike 'sthd abhinirhtapiapta / pacabhi kraair buddh bhagavanta aupadhike tihanty abhinirhtapiapt / katamai pacabhi / pratisaltukm bhavanti / devatn dharma deayitukm bhavanti / ayansana pratyavekitukm bhavanti / glnam avalokayitukm bhavanti / rvak vinayaikpada prajapayitukm bhavanti / asmis tv arthe dvbhy krabhy buddho bhagavn aupadhike 'sthd abhinirhtapiapta / atha bhagavn aciraprakrnta bhikusagha viditv apvara ghtv rmerma vihrea vihra parigaena parigaa cakramea cakramam anucakramyamo 'nuvicarati / anennyatamo mahallako vihras tenopasakrnta / tatra bhikur bhaglna alpajta sve mtrapure nimagno bhagavanta dvparasvaram akrt* / antho 'smi bhagavan* / antho 'smi sugata iti / bhagavn ha / kasmt tva bhiko m trailokyantham uddiya pravrajita eva viraui / antho 'smi bhagavan* / antho 'smi sugata iti / na me bhadanta kacit sabrahmacr upasthna karoty avalokayati v / asti tvay bhiko kasyacit (##) sabrahmacria upasthna ktam avalokita v / no bhadanta / ata eva te iya samavasth / bhagav laukikacittam utpdayati / aho bata akro devendro 'navataptn mahsara pnyam dya gandhamdanc ca parvatn mttikm nayed iti / dharmat khalu yasmin samaye bhagav laukika cittam utpdayati tasmin samaye akrabrahmdayo 'pi dev bhagavata cittam jnanti / tata akro devendra anavataptn mahsarasa agopetasya pnyasya sauvara bhgram dya gandhamdanc ca parvatn mttik laghulaghv eva bhagavata purastd astht* / eva cha / tihatu bhagavn aham asyopasthna karomi / bhagavn ha / naia kauikam uddiya pravrajita ki tu mm* / api tu ki tvayaia prva na da / tiha tvam* / ucikm dev / aham evsyopasthna karomi / tato bhagavat cvara baddhv cakrasvastikanandyvartennekapuyaatanirjtena bhtnm vsanakaraakaresau bhikur ghtv mtrapurd uddhtya eknte sthpita / vaavidalikay nirlikhita / pumttikay udvartita snpita / tata %% (#<271r1 = GBM 6.854>#) %%raky asya praklitni / tasmin pradee sukumr gomayakr datt / tato hastapdau sapraodhya akra devendra glnopasthnaprvikay (##) dharmadeanay sandeya samdpya vihra pravia / %%nanda piaptanirhraka piaptam dya bhagavatsakam upasakrnta / dharmat khalu buddh bhagavanta piaptanirhraka bhikum anay pratisamodanay pratisamodante / kaccid bhiko prata bhakta satarpito bhikusagha iti / pratisamodate bhagavn yumantam nandam* / kaccid nanda prata bhakta satarpito bhikusagha iti / tathya bhadanta / prata bhakta satarpito bhikusagha / tato bhagavn uprdhapiaptam dyyumantam nandam mantrayate / gaccha nanda amumin vihre bhaglno bhiku / tasmai %%yam uprdhapiaptam* / yad bhkte caina vaktavya / str te yuman svayam evopasthna ktam* / uprdhapiaptena ca savibhga kta iti / eva bhadanta ity yumn nando bhagavata pratirutyoprdhapia%%m dya tasmai datv yathsandiam rocitavn* / atha tasya bhikor etad abhavat* / mama trailokyaguru svayam upasthna ktam uprdhapiapta ca datta / na mama pratirpa syd yad aha raddhdeya paribhujya kausdyentinmayeyam* / yanv aha prvartrparartra jgarikyogam anuyukto vihareyam iti / tena prvartrparartra jgarikyogam anuyuktena viharat idam eva ca pacagaaka sasracakra calcala viditv sarvasaskragati atanapatanavikiraavidhvasanadharmatay (##) parhatya sarvakleaprahd arhatva sktktam iti / arhan savtta / traidhtuke vtarga samalorakcana kapitalasamacitto vscandanakalpo 'vidyvidritakoo vidybhi%% pratisavitprpto bhavalbhalobhasatkraparmukha sendropendr devn pjyo mnyo 'bhivdya ca savtta / tatra bhagavn bhikn mantrayate / e bhikavo glnn na mt na pit na cnyo bandhu nnyatra yyam eva sabrahmacria / tasmt sabrahmacribhi pasrasparam upasthna karayam* / updhyyena srdhavihria / srdhavihri updhyyasya / cryentevsina / antevsin cryasya / samnopdhyyena samnopdhyyasya / samncryea samncryasya / laptakenlaptakasya / salaptakena salaptakasya / (#<271v1 = GBM 6.855>#) sastukena sastukasya / sapremakena sapremakasya / ya paradvinirmukto 'lpajta ca tasya saghenopasthyiko deya / glnvasth paricchidya eko v dvau v sabahul v / antata sarvasaghenopasthna karayam* / bhikava saayajt sarvasaayacchetra buddha bhagavanta papracchu / paya bhadanta bhagavat tasya bhiko svayam evam upasthna ktam* / tena crhatva sktktam iti / bhagavn ha / na bhikava etarhi (##) yath atte 'py adhvani tasya may upasthna ktam* / tena ca pacbhij sktkt / bhtaprva bhikavo 'nyatamasminn ramapade pupaphalasalilasapanne nnvkopaobhite i prativasati pacbhija / tena iyasyopasthna ktam* / svasthbhta / tatas tena pacbhij sktkt / ki manyadhve bhikava / yo 'sau tena klena tena samayena ir sd aha sa / yo 'sau tasya e iya ea evsau bhiku / tadpy asya may upasthna ktam etarhy apy asya may upasthna ktam* / punar api bhikavo buddha bhagavanta papracchu / paya bhadanttva bhagavato glnaka priya iti / bhagavn ha / na bhikava etarhi yath atte 'dhvani mamtiva glnak priy / tac chryatm* / bhtaprva bhikava ivaghoy rjadhny sivir nma rj rjya krayati / ddha ca sphta ca kema ca subhika ckrabahujanamanuya ca / tasya nsti kicid aparityjya ycanakebhyo vieatas tu glnebhya / yvad anyatamo ghapatir glna sarvavaidyapratykhyto rja saka gata / deva cikits me kraya iti / tato rj vaidynm j datt / bhavato 'sya cikits kuruteti / te kathayanti / deva durlabhny asya bhaiajynti / rj kathayati / kdni punas tni bhaiajyni / deva ya kadcij janmana prabhti %% kasyacid ruitaprvas tasya rudhirea yavg amsn dtavy / evam asya svsthya bhavati / nnyatheti / rj kathayati / satya durlabham asya %%tmana (##) pracra paricchettum rabdha / dukham tmana pracra paricchidyate / sa dhtr praum rabdha / amba asty aham iyat klena kasyacid ruitaprva / kumra yad tva mamsagatas tadham api na kasya%%m iti / tato janany sakam upasakrnta / kathayati / amba asty aha kasyacid ruitaprva / kumra yad tva mama kukigatas tadham api na kasyacid ruitaprv prg eva tvam iti / sa salakayati (#<272r1 = GBM 6.856>#) / labdha bhaiajyam iti viditv tena vaidyn%%j datt / bhavanto maytm parkita / aha na kadcit kasyacid ruitaprva / mama pacekhikairvedha kuruta / deva vaya prktapuruasyrthya devasya kye astra %% niptayma / kual bhavanti bodhisatvs teu teu ilpasthnakarmasthneu / rj svayam eva irvedha kta / tena ca rudhirea a msn pratidina tasmai yavgr datt / svastho jta / ki manyadhve bhikava / yo 'sau rj aha sa tena klena tena samayena / tadpi me glnak priy prg evednm* / punar api ive rja putrasya prvaoo jta / rj vaidynm j datt / bhavanto 'sya kumrasya cikits kuruteti / te kathayanti / deva sarvasra ghta pacyatm* / iti viditv dvdaabhir varai sarvadravyi samupntni / adypi jvajvakamsa na labhyate / vaidyai kuntiknm j datt / gacchata / daraka (##) kukkuaka ca ghtv samudrataa gacchata / tatra pn ptayitv kukkuakasya purastd dara sthpayata / kukkua sva pratibimba dv kukkuo 'yam iti raviyati / kauthal jvajvaka kukkuaabda rutv kukkuasampam gamiyati / aya tasya bandhanopya iti / tais tath ktam* / yvat karmapito jvajvaka pr baddha / te tam dya saprasthit / dharmat hy e aciravyativte lokasannivee tiryaco 'pi vkpravyharaasamarth bhavanti / jvajvaka pr kathayati / bhavanta kutra m nayatha / tair yathvtta samkhytam* / sa kathayati / mucata mucata mm* / msabalo nma auadh kathayasi ratnni veti / te kathayanti / upadaraya tvat payma kds t oadhaya iti / tena samkhytam* / madyasnnodaka msabalam* / taddya gaccha / imni ca ratnnti / te rja akit / ratnny apsya tam eva jvajvakam dya saprasthit / anuprvea ivagho rjadhnm anuprpt / tair jvajvakapr rja upanmita / yac ca tenauadham dia tac ca kathitam* / tato rj jvajvaka pa / kathayati / deva mama snnodaka msabalam iti / rj sapta udakamaaya obhanmbhasa pr sthpit / sa teu yvat snto yvat suvirnto jta / tata kyasya bala jtv sahas utphlutya araapham abhirho vigatabhayabhairavo gth bhate / (##) prva tvad aha mrkha pacc (#<272v1 = GBM 6.857>#) chkuntik ime / tato rj ca vaidy ca sapra mrkhamaalam* // ity uktv prakrnta / tato rj %% hya p / bhavanta satyam* / bhavanta jvajvakasya snnodaka tanmsena samabalam iti / te kathayanti / deva satyam* / pacata ghtam* / tai sarvasra ghta pakvam* / rjaputra upayoktu pravtta / yvad anyatamasmin himavatkandare paca pratyekabuddhaatni prativasanti tatraikasya prvaoo jta / sa tai pratyekabuddhair abhihita / yuman janapadn gatv vaidya pv bhaiajya seva%% / svastho bhaviyasti / kathayati / yumanta gamiyanti / sa dharmo bahujannio bahujanknto bahujanpriyo bahujanmanpa sarvasatvdhraa yaduta maraa nma yo m sa vydhin neyati / kasyrthya grmntam avasarmti / te kathayanti / yuman yady apy eva yathpi yvac chlavn puruapudgala cira jvati tvad bahupuya prasyate / yvad bahupuya prasyate tvac cira svargeu modate / sa tair uparudhyamno janapadd avatra / anuprvea ivagho rjadhnm anuprpta / tato mrgarama prativinodya %%saka gata / bhadramukha mamedo roga / bhaiajya vyapadia iti / sa kathayati / rya yda evya tava rogas tda eva rja putrasya / dvdaabhir varai sarvasra ghta pakvam* / gatv prrthaya / yady apy etat te maam api (##) bhgyaviet pratilabhyase tena te ypya bhaviyatti / sa rjakuladvra gatvvasthita / carita tasya rja / gha dvre nitya pralambit / ycanakajananived / yad ycanako dvre tihati tadsau rauti / yvad asau gha pratyekabuddham gata nivedayant raitum rabdh / tato rjaputra kathayati / amba tta yvanako 'bhygata / vicryat ki prrthayatti / tau kathayata / putra asmbhir dvdaabhir varair dravyasahra ktv ida ghta pakvam* / piba tvat pacd ycanaka praveayma / vicrayiyma ki prrthayatti / tasya ktakuthalasvastyayanasya ghta ptukmasya ycanakabhjanmarmasaghaitaarrasya tad vtta na rocate / kathayati ca / amba tta na tvaparibhokye yvad ycanaka praviata iti / rj dauvrikasyj datt / ycanaka praveaya iti / sa praveita / rjaputrea da / kyaprsdika cittaprsdika ca ntenerypathenvatra / sa kathayati / ryakea ki prayojanam* / tena vistarea samkhytam* / sa kathayati / rya tvam eva marho nham* / gha / dadmti / tena ptra prasritam* / rjaputrea tvreayena (#<273r1 = GBM 6.858>#) tasmai tanmao datta / tenpi mahtman sarvasatvahitnugata rjaputrea cittam utpditam* / dhyati lavata cetapraidhnam* / tac ca viuddhatvc chlasyeti / ubhv api svasthau savttau / ki manyadhve bhikavo yo 'sau rjakumra (##) aham eva sa tena klena tena samayena / tadpi me glnak priy prg evednm* / ki bhadanta tena rjaputrea tena ca pratyekabuddhena karma kta yena tayor yugapad vydhir utpanno yugapac ca vyupantir iti / bhagavn ha / tasym eva bhikava prvam anysu jtiu karmi ktny upacitni labdhasabhri pariatapratyayny oghavat pratyupasthitni avayabhvni / na bhikava karmi ktny upacitni bhye pthivdhtau vipacyante / nbdhtau / na tejodhtau / na vyudhtav api / bhdhtuv eva skandhadhtv yataneu karmi ktni vipacyante ubhny aubhni ca / na praayanti karmi api kalpaatair api / smagr prpya kla ca phalanti khalu dehinm* // bhtaprva bhikavo vrasy nagary brahmadatto nma rj babhva / tasya dvau putrau / tayor ya kanyn sa rjybhinand / purohitasypi dvau putrau / tayor api kanyn sa paurohitya prrthayate / dhtua%<>% satv%<>% sasyandanta iti tayo paraspara sakhyam utpannam* / rjaputra kathayati / ka upya syd yenha rj bhaveyam* / sa kathayati / asty upya / yadi tva m paurohitye sthpayasi (##) kathaymti / sa kathayati / eva bhavatu / kathaya / sthpaymti / sa kathayati / aha tava bhrtara vyaga karomi / tva rj bhavasti / tennumoditam* / tatas tena tasya jyehasya rjaputrasya bhaiajya dattam* / vyagbhtam* / aparea samayena rj klagata / amtyai sa vyaga iti ktv kanyn rjye 'bhiikta / tenpy asau kanyn purohitaputra paurohitye pratihpita / yvad aparea samayena rj purohitena srdha salpena tihati / rjsau bhrt vyago da / tasya ta dv vipratisra utpanna / na obhana may kta yad rjyahetor bhrt vyagkta iti / purohita kathayati / deva mampi vipratira utpanna / yadi devasybhimata punar apy eva yathpaura karomti / sa kathayati / kuruvnujne / tena tasya bhaiajya dattam* / svasthbhta / tatas tau pratyekabuddhe krn ktv praidhna kartum rabdhau / yadvbhym evavidhe sadbhtadakiye kr kt asya karmao vipkena hye mahdhane mahbhoge kule jyeyahi / asya ca ppasya vyagkaraasya karmao vipkam anubhaveyam iti (#<273v1 = GBM 6.859>#) / ki manyadhve bhikava / yo 'sau rjaputra aham eva sa tena klena tena samayena / yo 'sau purohitaputra ea evsau pratyekabuddha / yat tbhy sajalpa ktv rjakumrasya bhaiajya datta tena yugapad vyagau savttau / yat tu vipratisrbhy vicrya punar bhaiajya datta tena yugapat svasthbhtau / iti hi (##) bhikava ekntakn karmam ekntako vipka / ekntauklnm ekntaukla / vyatimir vyatimira / tasmt tarhi bhikava ekntakni karmy apsya vyatimiri ca ekntauklev eva karmasvbhog karaya / ity eva vo bhikava ikitavyam* / rvasty nidnam* / tena khalu samayena rvasty rehinm ghapatir hyo mahdhane mahbhoge vistravilaparigraho vairavaadhanasamudito vairavaadhanapratispardh / tena sadt kult kalatram ntam* / so 'putra putrbhinand ivavaruakuberaakrabrahmdn any ca devatvien ycate / tadyath rmadevat vanadevat catvaradevat gakadevat balipratigrhik devat sahaj sahadharmik nitynubaddh api devat ycate / asti caia lokapravda / yadycanaheto putr jyante duhitara ceti / tac ca naivam* / yady evam abhaviyad ekaikasya putrasahasram abhaviyat tadyath rja cakaravartina / api tu tray sthnn samukhbhvt putr jyante duhitara ca / katame traym* / mtpitaru raktau bhavata / sannipatitau / mt kaly bhavati tumat / gandharva ca pratyupasthito bhavati / e tray sthnn samukhbhvt putr jyante duhitara ca / yadsya devatrdhanenpi na putro na duhit tad sarvadevat pratykhyya bhagavaty abhiprasanna / yvad anyatamasya bhiko sakam upasakrnta / rya icchmi (##) svkhyte dharmavinaye pravrajitum* / bhadramukha eva kuru / sa tasynuprvy kevataraa ktv ikpadni grhayitum rabdha / pravrajyntaryakarea ca mahat jvarebhibhta / etat prakaraa bhikavo bhagavata rocayanti / bhagavn ha / upasthnam asya karayam* / na tvac chikpadni deyni yvat svastha savtta / ity ukta bhagavat / tasyopasthna kartavyam iti hi bhikavo na jnante kena kartavyam iti / bhagavn ha / bhikubhi / vaidys tasya div bhaiajya kurvanti / rtrau (#<274r1 = GBM 6.860>#) glnya vardhate / te kathayanti / rya vayam asya div cikitsik kurma rtrau glnya vardhate / yady ea gha nyate vayam asya rtrau cikits kuryma iti / etat prakaraa bhikavo bhagavata rocayanti / bhagavn ha / gha nyat tatrpy asyopasthyikn anuprayacchata / tasya tad glnya drghaklna samvttam* / kes tasya drghadrgh jt / tasya muo ghapatir iti saj savtt / sa yad mlagaapatrapupaphalabhaiajyair upasthyamno na svasthbhavati tad tentm paricchinno mto 'ham iti / tatas tena maraaklasamaye sarva santa%%svpateya patrbhilekhya ktv jetavane preitam* / sa ca klagata / amtyai rja prasenajita kosalasyrocitam* / deva muo ghapatir aputra klagata / prabhta csya hirayasuvaram asti hastino 'v gvo mahiya sannhni ca / etac ca sarva patrbhilikhita ktv jetanavanam ryasaghya preitam* / rj kathayati / ryopanandasantakam eva may apatrbhilikhita (##) na pratilabdha prg eva patrbhilikhita pratilapsye / api tu yad bhagavn anujsyati tad grahye / etat prakaraa bhagavata rocayanti / bhagavn ha / ki tatra bhikava savidyante / antaroddnam* / vastuayansanaprvaraam ayoloha ca candanam* / kumbhni ptabhakdi rajana yaijambukam* // dvipad catupad yva%% annapna ca bhaiajyam* / dso v prastara lekhya yathyogena bhjayet* // hiraya ca suvara ca yac cpy anyat ktktam* / samagra sagho bhjayed iti prokta mahari // bhikubhi samkhytam* / bhagavn ha / yathyogena bhjayitavyam* / tatra ketravastu ghavastv paavastu / ayansanam ayaskrabha lohakrabha kumbhakrabham* / kuikkaraakavivarjita takabha varuabham* / dsdsakarmakrapaurueynm annapna vrhaya cvibhjy / cturdiya bhikusaghya sdhra sthpayitavy / ak paak carmabham upnahas tailakutup kuikkarak (##) ca samagrea saghena bhjayitavy / yaa%% yats t jambcchyik pratimy dhvajava krayitavy / y svalps t khakharak ktv bhik dtavy / putradra%% saghe%% yathsukham avikrya yathbhiprasdalabdhena moktavy / catupadn hastino 'v ur khar vesar ca rja upayog / mahiya aj eak cturdiya bhikusaghya (#<274v1 = GBM 6.861>#) sdhra avibhjy / ya ca sannho yac cnyatra rjopayojya tat sarva rja upanmayitavyam* / sthpayitvyudhni tai astrakai scya khakharak ca krayitv saghe crayitavy / rag mahraga kakuahigulukarjapaydayas te gandhakuy prakeptavy pratimopayogik / khakhaika gaurika nli ca saghena bhjayitvy / madya mayavn prakipya bhmau nikhtavyam* / uktatve pariata paribhoktavyam* / uktatvnupayojya tu chorayitavyam* / m bhikava stram uddiadbhir madyam adeyam apeyam antata kugrepi / bhaiajyni glnakalpikaly (##) prakeptavyni / tato glnakair bhikubhi paribhoktavyni / ratnn mukt varjayitv maivairyadakivartaparyantni tu dvau bhgau kartavynti / eko dharmasya / dvitya saghasya / yo dharmasya tena buddhavacana lekhayitavyam* / sihsane copayoktavyam* / ya saghasya sa bhikubhir bhjayitavya / pustakn buddhavacanapustak avibhajya cturdiya bhikusaghya dhraakohiky prakeptavy / bahistrapustak bhikubhir vikrya bhjayitavy / patralekhya yac chghra akyate sdhayitu tasya dravyavibhge tad bhikubhir bhjayitavyam* / na akyate tac cturdiya bhikusaghya dhraa / kohiky prakeptavyam* / suvara ca hiraya cnyac ca ktkta trayo bhg kartavy / eko buddhasya / dvityo dharmasya / ttya saghasya / yo buddhasya tena gandhakuy keanakhastpeu ca khaachua pratisaskartavyam* / yo dharmasya tena buddhavacana lekhayitavya sihsanena v upayoktavyam* / ya saghasya sa bhikubhir bhjayitavya / rvasty nidnam* / yad rj prasenajit kosalen toyikmaha prasthpitas tad tatra bhikubhikuyupsakopsikn mahsannipto bhavati / tena khalu samayena mlaphalguno bhikur bhikubhvanya / toyikmahe pratyupasthite sabahulbhir bhikubhir ukta / rya upanimantrito bhava / toyikmaha gamiyma iti / sa kathayati / ko 'tra mama ptracvara sthpayatti / (##) dvdaavargikbhir bhikubhir ukta / rya alpotsuko bhava / vaya sthpayma / tena ts samarpitam* / tat tbhir api mahprajpatye sanyastam* / mahprajpatypi yumata nandasya / yumatpy nandennyatamasmin vihre sthpitam* / tata yumn mlaphalgunas toyikmaha gata / sa tatra bhikubhir upanimantrita / ek kathayati / ryea mamdya prvhik kartavy / aparay prvhikay upanimantrita / aparpi / apar kathayati / ryea mamntikd bhoktavyam iti / aparpi / evam eva kathayaty aparpi / apar kathayati / ryea mamntike klapnaka pyayitavyam iti / aparpi / evam eva kathayaty aparpi / tena tsm anurakay stokastoka ghtv prvhik kt / tataiva vely bhuktam akle pnaka ca ptam* / tata stokastokena (#<275r1 = GBM 6.862>#) prabhta sapannam* / sa cdhvaparirnta / tena prabhta bhuktam* / sa ajro jta / vicita klagata / sa bhikubhi mana ntv dagdha / dharmaravaa dattam* / anuprvea vihra pravia / cvaragopakena glnopasthyika abhihita / naya tasya ptracvaram iti / sa kathayati / dvdaavargikn haste sthpitam* / t pr / kathayanti / asmbhir mahprajpaty haste sthpitam* / mahprajpati kathayati / may nandasya sanyastam iti / yumn nanda kathayati / may amumin vihre sthpitam* / ity etat prakaraa bhikavo bhagavata rocayanti / (##) bhagavn ha / nandena sthpita bhiku prativastu mtaparikrikam adhihtavyam* / eva ca punar adhihtavyam* / ayansanaprajapti ktv gam koya pavcikay bhikn samanuyujya sarvasaghe saniae sanipatite ekena bhiku japti ktv karma kartavyam* / otu bhadanta sagha / asminn vse mlaphalguno bhiku klagata / tasya ptracvara sacvaracvarikam nandasya haste tihati / sacet saghasya prptakla kametnujnyt sagha / yat sagho mlaphalgunasya bhiko ptracvara sacvaracvarikam nandena bhiku prativastu mtaparikrikam adhitihed ity e japti / yumn upl buddha bhagavanta pcchati / anyatra bhadanta bhiku kla kuryd anyatrsya ptracvaram anyatra prativastuka / tat ptracvara kasya prpadyate / yo 'tra uplin prativastuko bhikur gh v / srvasty nidnam* / tena khalu samayena navakarmiko bhiku klagata / bhikavas tasya ptracvara kauktyn na bhjayanti / etat prakaraa bhagavata rocayanti / bhagavn ha / sarvasagha sanniptysau lakitavya / ki sambhinnakr na v iti / yadi sabhinnakr / sghika staupika karoti / staupika v sghikam* / (##) evam adhrmikam* / tasya ptracvara sacvaracvarika trn bhgn kartavyam* / buddhasya / dharmasya / saghasya / sghiko bhikubhir bhjayitavya / buddhasantakena buddhapj v gandhaky stpe v navakarma kartavyam* / dharmasantakena buddhavacana v lekhayitavyam* / sihsane v upayoktavyam* / na cet sambhinnakr sarvam eva bhikubhir bhjayitavyam* / ntra kauktya karayam* / rvasty nidnam* / tena khalu samayena sabahul bhikavo janapadacrik caranto 'nuprvea srvastym upanagaram anuprpt* / tanmadhyd eko bhiku klagata / te salakayanti / bahir vihrasya bhjayma / vihra pravin sabrahmacrio 'pi bhga prrthayiyantti / rvast tannivsibhir goplakai pauplakais tahrakai khahrakai pathjvair utpathjvai ca manuyai samantd kr / te yatra yatra nidanti bhjayma iti tatra tatra mahjanena parivryante / te salakayanti / vihrasampe bhjayma iti / te vihrasampe bhjayitum rabdh (#<275v1 = GBM 6.863>#) / upadhivrikea d ukt ca / yumanta ki kurutha / tair yathvtta samkhytam* / sa kathayati / aham api smprpta iti / tais tasya vivcayato na dattam* / etat prakaraa bhikavo bhagavata rocayanti / (##) bhagavn ha / antasmym antasmsajino mtaparikra bhjayanti / abhjita durbhjitam* / punar api smprptai saha bhjayitavyam* / anyath stisr / evam antasmy vaimatik bhjayanti / abhjita durbhjitam* / punar api smprptai saha bhjayitavyam* / anyath stisr / bahismym antasmsajino mtaparikra bhjayanti / abhjita durbhjitam* / punar api smprptai saha bhjayitavyam* / anyath stisr / bahismy vaimatik bhjayanti / abhjita durbhjitam* / punar api smprptai saha bhjayitavyam* / anyath stisr bhavanti / rvasty nidnam* / tena khalu samayena bhiku bhikor haste %%vari preitni / tena bhiku yena preitni tasya nivsena paribhuktni / etat prakaraa bhikavo bhagavata rocayanti / bhagavn ha / avivse bhikavas tena bhiku vivsam utpditam* / yasya yena bhiku preitni tasya tena vivsena paribhuktni / api tu bhikur bhikor haste bhiko cvaraki preayati / yasya preitni tasya vivsena paribhukte / suparibhuktni / yena preitni tasya nivsena paribhukte / duparibhuktni %% bhikur bhiko cvari preayati / yasya preitni sa klagata / yena preitni (##) tni tasya vivsena paribhukte / duparibhuktni / yasya preitni tasya kalpena tasya mtaparikrikam adhitihati / svadhihitni %% bhikur bhiko cvari preayati / yena preitni sa klagata / yena preitni tasya kalpena mtaparikrikam adhitihati / duradhihitni %% bhikur bhiko cvaraki preayati / yasya preitni tena pratikiptni / yena preitni tasya vivsena paribhukte / %% yasya preitni tasya vivsena paribhukte / duparibhuktni %% bhikur bhiko cvaraki preayati / yasya preitni sa klagata / yasya preitni tasya kalpena mtaparikrikam adhitihati / svadhihitni / %% tasya kalpena mtaparikrikam adhitihati / duradhihitni %% bhikur bhiko cvaraki preayati / yasya preitni tena pratikiptni / yena preitni sa ca klagata / yasya preitni tasya vivsena paribhukte / duparibhuktni / yena preitni tasya kalpena mtaparikrikam adhitihati / svadhihitni %% bhikur bhiko cvaraki preayati / yasya preitni tena pratikiptni / sa klagata / yenpi preitni sa klagata / yasya preitni tasya kalpena mtaparikram adhitihati / duradhihitni / yena preitni tasya kalpena mtaparikrikam adhitihati / svadhihitni %% // cvaravastu samptam* //