Varsavastu of the Vinayavastvagama of the Mulasarvastivadin (Vastu 4 of Vinayavastu) Based on the edition by Masanori Shono: Bukkyo ni okeru uki no toryuseikatsu ni kansuru kisoteki kenkyu - Var«Ãvastu no sai-kotei, oyobi dokkai kenyu - (*A Fundamental Study on the Rain Retreat in Buddhism - A Re-edition of Var«Ãvastu and Its Annotated Translation -). (Osaka) 2007. = Var-v Cf. Gilgit Manuscript, ed. N. Dutt, vol. III: MÆlasarvÃstivÃdavinayavastu, part IV (Calcutta 1950), pp. 131-155: Var«Ãvastu dto.: second edition, Delhi 1984. GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959-1974 (Áata-PiÂaka Series 10). (Some parts of the folios of the AnavaptagÃthÃs of the Bhai«ajyavastu and some Praj¤ÃpÃramità texts are not reproduced.) Repr. in 3 parts Delhi 1995. (The Vinayavastu manuscript is reproduced in vol. 2) Input by K. Wille (G”ttingen, Germany) #<...># = BOLD for references %<...>% = ITALICS for supplemented text ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ## - ## - ## %% ## - ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %% ## %<शयनासनग्राहकस्याहं भिक्षोर् आसमुदाचारिकान् धर्मान् प्रज्ञपयिष्यामि.>% ## - ##- ## (#<75r = GBM 732>#) ततः पश्चात् क्रियाकार आरोचयितव्यः. शृणोतु भदन्ताः संघः. अस्मिन्न् आवसे अयं चायं क्रियाकारः. यो युष्माकम् उत्सहते अनेन चानेन च क्रियाकारेण वर्षा उपगन्तुं स शलाकां गृह्णातु. न च वः केनचिद् भिक्षुण्%<à वर्षे>% + + + + + + + + + + + + + + यो वः कस्यचित् किंचि%% जानीते स इदानीं वदतु. मा पश्चाद् अन्तवर्षे रणम् उत्पादयिष्यति. यो वो अन्तवर्षे %%ण%% उत्पादयिष्यति तस्य संघ उत्तरे उपपरीक्षितव्यं मंस्यते. ## ततः पश्चात्* शयनासनग्राहकेण भिक्षुणा शलाकाश् चार्%% + + + %<शास्तुः शलका ग्राहयितव्याः.>% ततः पश्चात् संघस्थविरेणार्धम् आसन%<æ>% मुक्त्वा शलाका गृह्य शनैः स्थापयितव्याः. एवं यावत् संघनवकेन. श्रामणेराणाम् आचार्योपपाध्यायैः शलाका ग्राहयितव्याः. ततः पश्चाद् गणयितव्य%<æ>%. अस्मिन्%% आवासे इयद्भिर् भिक्षुभिः %<शलाका गृहीतेति.>% ## %%हकेन भिक्षुणा tìakaæ कुंचिकां च गृहीत्वा संघस्थविरस्य पुरतः स्थित्वा वक्तव्यं. स्थविर अमुको विहार%<÷>% सलाभः सचीवरिकः. गृहाण. सचेद् गृह्णाति यत् संघस्थविरस्य विहारः स द्वितीयस्थविराय दातव्य्%% + + + + + + + + + + + + + ## %%स्थविरो न गृह्णाति द्वितीयस्थविराय दातव्यः. द्वितीयस्थविरो न गृह्णाति तृतीयस्थविराय दातव्यः. सचे%% तृतीयस्थविरेण गृहीतो भवति संघस्थविरो याचते, प्रथमायां वाचि न दातव्यः. द्वितीयायां v%<आचि न दातव्यः. तृतीयायां दातव्यः. सं>%घस्थविरश् च विनयातिसारिणी%<æ>% दुष्कृताम् आप%% देशापयितव्यः. एवं या%%t संघनवकेन गृहीत%<÷>%, सचेत् संघतृतीयनवको याचते, प्रथमायां वाचि न दातव्यः. द्वितीयायां न दातव्यः. त्र्तीयायां दातव्य्%%कृताम् आपत्तिं देशयितव्यः. ## भिक्षवः सर्वान् विहारान् उद्दिशन्ति. आगन्तुका भिक्षवः विहन्यन्ते. भगवान् आह. आगन्तुकानां भिक्षूणाम् सार्थाय अनुद्दिष्टं वस्तुं धारयितव्यं. ## भिक्षवः द्वारकोष्ठके अप्य् उद्दिशन्ति । bh%%m उद्दिशन्ति. भगवान् आह । प्रासादे नोद्देष्टव्य%% इति. ## निरावासेषु प्रासादेषु काकचटकपारावताः वासं कुर्वन्ति. भगवान् आह ॥ पेडवारिको भिक्षुर् उद्देष्टव्यः. तेन प्रत्यवेक्षितव्यः. सचेद् अण्डान्य् अमुक्तानि भवन्ति, शातयि%%टाः वासं कुर्वन्ति. भगवान् आह । प्रत्यवेक्षितव्यं. अण्डान्य् अमुक्तानि भवन्ति । शातयितव्यः. अहोस्विन् मुक्तानि, सूत्रकं बन्धितव्यं वृद्धिं न गमिष्यन्तीति । ## ततः पश्चाच् छयनासनं दातव्यं । यदि तावद् अल्पानि वस्तूनि भवन्ति, एकै%% अपराणि महान्ति वस्तूनि भवन्ति । वृद्धवृद्धा भिक्षवः क्लाम्यन्ते परिकर्मणा: भगवान् आह । तानि निशृतानां दातव्यानि. ## ततः पश्चाच् छयनासनग्राहकेन भिक्षुणा क्रियाकार आरोचयितव्य%<÷>%. न केन%% भिक्षुणा %% शयन्%<आसनं विना प्रत्यास्तरणेन परिभोक्तव्यं>% (#<75v = GBM 733>#) न कल्पप्रत्यास्तरणेन न प्लोतिकेन घनेन वा एकपुट्%%a p%%लोट्%%केन वा द्विपुटेन. यावत् सांघिकं शयनासनं अपरिभोगेन परिभुंजीत, तस्य संघ उत्तरे उपपरीक्षितव्यं मंस्यते. ## शयनासनग्राहकेण भिक्षुणा अन्वर्धमा%%æ %<शयनासनं प्रत्यवेक्षितव्यं यदि ता>%वद् वृद्धं पश्यत्य् अपरिभोगेन शयनासनं परिभुंजानं, संघेन आरोचयित्वा आक्षेप्तव्यं. आहोस्विन् नवकम् आचार्योपाध्या%%m आरोचयित्वा आक्षेप्तव्यं. ## ततः पश्चात् सामग्र्याम् आरोचयितव्यं. अमुकेन गोचरग्रामेण श्वः स%<æ>%घो वर्षा उप्%%i%<ष्यतीति.>% ## %%चरं चावलोकयित्वा छन्ने प्रविश्य वर्षा उपगन्तव्यं. ## कथम् आवासो ऽवलोकयितव्यः. किं नु भविष्यन्ति मे ऽस्मिन् स्थाने विज्ञा%<÷>% सब्रह्मचारिणो ये ऽनुत्पन्नं दुःखं दौर्मनस्यं नोत्पादयिष्यन्ति उत्पन्नं च क्षिप्रम् एव प्रतिविनोदयिष्यन्ति, y%%त्पन्नं च साधु च सुष्ठु चानुरक्षितव्यं (##) मंस्य%%ते । ग्लानस्य वा ग्लानोपस्थायकः, एवम् आवासो ऽवलोकयितव्यः. ## कथं गोचरो ऽवलोकयितव्यः. किं नु भविष्यन्ति मे ऽस्मिं ग्रामोपविचारग्रामे पिण्डकस्य %% + + + %% इति, एवं गोचरो ऽवलोकयितव्यः. ## ततः पश्चाच् छन्ने प्रविश्य भिक्षोर् यथावृद्धिकया सामीचीं कृत्वा उत्कुटुकेन स्थित्वा अंजलिं प्रगृह्य इदं स्याद् वचनीयं. समन्वाहर आयुष्मं. अद्य संघ%% वर्षोपन्य्%% + + + + + + + + + + %%वंनामा अस्मिन्न् आवासे अन्तःसीमे पूर्विकां त्रैमासीं वर्षा उपगच्छामि अमुकेन वैय्यापृत्यकरेण अमुकेन गोचरग्रामेण यावद् एवास्यावासस्य खण्डफुट्तप्रतिसंस्करणार्थं. इह मे वर्षा इह %% ## भिक्षवः वर्षा उपगन्तव्या: न च पुनर् वर्षोषितेन भिक्षुणा बहिःसीमा%<æ>% गन्तव्यं  ॥ सचेद् गच्छति न तत्र वस्तव्यं. ## उक्तं भगवता न भिक्षुणा वर्षोषितेन बहि%<÷>%सीमा%<æ>% गन्तव्यम्*. सचेद् गच्छति न तत्र वस्तव्यम् इति । ## h%%पति%<÷>% प्रतिवसति. तस्य गृहकडत्रं प्रत्युपस्थितम् आत्मनो वेष्टनं. तेन तत्र प्रभूतो वस्त्रलाभः आमिषलाभश् च समुदानीतः. तेन भिक्षूणां दूतो ऽनुप्रेषितः. आगच्छ%%त्व् आर्य्%<Ã>%÷ परिभोक्ष्य%%ते इति. भिक्षवः पृच्छितुम् आरब्धाः. कि%%भिर् योजनै%<÷>% शक्ष्यामो वयम् अद्यैव गत्वा आगन्तुं न शक्ष्यामः. ते संलक्षयन्ति । उक्तं भगवता न भिक्षुणा वर्षोपगतेन बहिःसीमां गन्तव्यं. सचेद् गच्छति न तत्र वस्तव्यम् इति. ते न गताः. तत्र ये भिक्षवः हस्तिबालग्रामकस्य्%% प्रभूतो वस्त्रलाभ आमिषलाभश् चानुप्रदत्तः. ## ते त्रयाणां वार्षिकाणां मासानाम् अत्ययात् कृतचीवरा निष्ठितचीवराः समादाय पात्रचीवरं येन श्रावस्ती तेन चारिकां प्रक्रान्ताः. अनुपूर्वेण चारिकां चरन्तः श्रावस्%%Å%%ष्ट्वाभिहिता%<÷>%. (#<76r = GBM 734>#) स्वागतंस्वागतम् आयुष्मन्तः. विश्रामिताः उक्ता%<÷>%. कुतो यूयम् आयुष्मन्तः एतर्ह्य् आगच्छत, कुत्र वा स्थ वर्षा उपगता. हस्तिबालग्रामकाद् वयम् आयुष्मन्त एतर्ह्य् आगच्छाम: हस्तिबालग्रामके वा स्म वर्षा उपगताः. कच्च्%% यूयम् आयुष्मन्तः हस्तिबालग्रामके सुखं स्पर्शं वर्षा उषिताः, न वा स्थ क्लान्त्%<Ã>%÷ पिण्डकेन. तथ्यं वयम् आयुष्मन्तः हस्तिबालग्रामके सुखं स्पर्शं वर्षा उपगता, न वा स्म क्लान्ताः पिण्डकेन. यथाकथम् आयुष्मन्त%<÷>% हस्तिबालग्रामके सुखं स्पर्शं वर्षा उपगताः, न वा स्थ क्लान्ताः पिण्डकेन. तत्र हस्तिबालग्रामके उदयनो नाम गृहपति%<÷>% प्रतिवसति. तस्य गृहकडत्र%<æ>% प्रत्युपस्थितं आत्मनो वेष्टनं. तेनास्माकं प्रभूतो वस्त्रलाभः आमिषलाभश् चानुप्रदत्त. एवं वयम् आयुष्मन्त्%% हस्तिबालग्रामके सुखं स्पर्शं वर्षा उषिताः. न वा स्म क्लान्त्%<Ã>%÷ पिण्डकेन. ते कथयन्त्य्. आयुष्मन्तो ऽस्माकम् अपि तेन गृहपतिना दूतो ऽनुप्रेषित. आगच्छन्%% आर्या%<÷>% परिभोक्ष्यन्त इति. तैर् अस्माभिः पृष्टः. कियद् दूरे हस्तिबालग्रामकः. सातिरेकैस् त्रिभिर् योजनैः. तेषाम् अस्माकं बुद्धिर् उत्पन्नाः. उक्तं भगवता न भिक्षुणा वर्षोपगतेन बहिःसीमां गन्तव्यं. सचेद् गच्छति न तत्र वस्तव्यम् इति. वयं न गताः. एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति. ## भगवान् संलक्षयत्य्. आकांक्षन्ति बत मे श्रावकाः वस्त्रलाभ%% आमिषलाभ%<¤>% च. यन्व् अहं भिक्षूणां सुखस्पर्शविहारार्थं दतॄणां च देयधर्मपरिभोगार्थं सप्ताहम् अनुजानीयां. तस्माद् अनुजानामि सप्ताहम् अधिष्ठाय गन्तव्यं करणीयेन. ## उक्तं भगवता सप्ताहम् अधिष्ठाय गन्तव्यं करणीयेनेति. भिक्षवो न जानते कस्य करणीयं. एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति. भगवान् आह । उपासकस्य करणीयेन उपासिका%% करणीयेन भिक्षोः करणीयेन भिक्षुण्याः शिक्षमाणाया%<÷>% श्रामणेरकस्य श्रामणेरिकायाः करणीये%%. ## किम् उपासकस्य करणीय%<æ>%. यथापि तद् उपासकस्य गृहकडत्रं प्रत्युपस्थितं भवत्य् आत्मनो वेष्टनं. तेन तत्र प्रभूतो वस्त्रलाभ आमिषलाभश् च समुदानीतः. स भिक्षूणां दूतम् अनुप्रेषयति. आगच्छ%%त्व् आर्याः परिभोक्ष्यन्ते. गन्तव्यं भिक्षुणा सप्ताहम् अधिष्ठाय उपासकस्य करणीयेन. इदम् उपासकस्य करणीयं. ## अपरम् अप्य् उपासकस्य करणीय%<æ>%. यथापि तद् उपासकश् चातुर्दिशे भिक्षुसंघे विहारं प्रतिष्ठाप्%%इतुकामो भवति. तेन तत्र प्रभूतो वस्त्रलाभः आमिषलाभश् च समुदानीतः. स भिक्षूणां दूतम् अनुप्रेषयत्य्. आगच्छन्त्व् आर्याः परिभोक्ष्य%%ते. गन्तव्यं भिक्षुणा सप्ताहम् अधिष्ठाय उपासकस्य करणीयेन. इदम् उपासकस्य करणीयं. ## अपरम् अप्य् उपासकस्य करणीयं यथापि तद् उपासकस् तस्मिन्न् एव विहारे शयनासनम् अनुप्रदातुकामो भवति. तेन तत्र प्रभूतो वस्त्रलाभः आमिषलाभश् च समुदानीतो भवति. स भिक्षूणां दूतम् अनुप्रेषयति. आगच्छन्त्व् आर्याः परिभोक्ष्यन्ते. (#<76v = GBM 735>#) गन्तव्यं भिक्षुणा सप्ताहम् अधिष्ठाय उपासकस्य करणीयेन. इदम् उपासकस्य करणीयं. ## अपरम् अप्य् उपासकस्य करणीयं. यथापि तद् उपासकस् तस्मिन्न् एव विहारे ध्रुवभिक्षां प्रज्ञपयितुकामो भवत्य् अनुकूलयज्ञं. तेन तत्र प्रभूतो वस्त्रलाभः आमिषलाभश् च समुदानीतो भवति. स भिक्षूणां दूतम् अनुप्रेषयत्य्. आगच्छन्त्व् आर्याः परिभोक्ष्यन्ते. गन्तव्यं भिक्षुणा सप्ताहम् अधिष्ठाय उपासकस्य करणीयेन. इदम् उपासकस्य करणीयं. ## अपरम् अप्य् उपासकस्य करणीयं. यथापि तद् उपासकस् तस्मिन्न् एव विहारे तथागतस्य शरीरं स्तूपं प्रतिष्ठापयितुकामो भवति । स भिक्षू%<णां>% दूतम् अनुप्रेषयति. आगच्छन्त्व् आर्या धर्मसखायो भविष्यन्ति. गन्तव्यं भिक्षुणा सप्ताहम् अधिष्ठाय उपासकस्य करणीयेन. इद%%पासक%%रणीयं. ## अपरम् अप्य् उपासकस्य करणीयं. यथापि तद् उपासकस् तस्मिन्न् एव स्तूपे यष्ट्यारोपणं छत्रारोपणं ध्वजारोपणं पताकारोपणम्* / अल%<æ>%सेकं चन्दनसेकं कुंकुमसेकम् अनुप्रदातुकामो भवति. स भिक्षूणां दूतम् अनुप्रेषयत्य्. आगच्छन्त्व् आर्या धर्मसखाय%<÷>% मे भविष्यन्ति. गन्तव्यं भिक्षुणा उपासकस्य करणीयेन सप्ताहम् अधिष्ठाय. इदम् उपासकस्य करणीयं. ## अपरम् अप्य् उपासकस्य करणीयं. यथापि तद् उपासकस्य करणीयं च%%र्णां सूत्रनिकायानां अन्यतमान्यतमं सूत्रनिकायं विस्तरेणोद्दिष्टं भवति प्रवृत्तं च. तेन तत्र प्रभूतो वस्त्रलाभ आमिषलाभश् च समुदानीतो भवति. स भिक्षूणां दूतम् अनुप्रेषयति. आगच्छन्त्व् आर्याः परिभोक्ष्यन्ते. %%न्तव्य%<æ>% भिक्षुणा सप्ताहम् अधिष्ठाय उपासकस्य करणीयेन. इदम् उपासक%%रणीयं. ## अपरम् अप्य् उपासकस्य करणीयं. यथापि तद् उपासकस्य कौकृत्यम् उत्पन्नं भवति. स भिक्षूणां दूतम् अनुप्रेषयत्य्. आगच्छन्त्व् आर्याः उत्पन्नं कौकृत्यं प्रतिविनोदयिष्यन्ति. गन्तव्यं भिक्षुणा सप्ताहम् अधिष्ठाय उपासकस्य करणीयेन. इदम् उपासक%%रणीयं. ## अपरम् अप्य् उपासकस्य करणीयं. यथापि तद् उपासकस्य पापकं दृष्टिगतम् उत्पन्नं भवति. स भिक्ष्%<Æ>%णां दूतम् अनुप्रेषयत्य्. आगच्छ%%त्व् आर्या उत्पन्नं पापकं दृष्टिगतं प्रतिनिःसृजापयिष्यन्ति. गन्तव्यं भिक्षुणा सप्ताहम् अधिष्ठाय उपासकस्य करणीयेन. इदम् उपासकस्य करणीयं. ## अपरम् अप्य् उपासकस्य करणीयं. यथापि तत् संघ उपासकस्य संघेन पात्रं निकुब्जयितुकामो भवति । स भिक्षूणां दूतम् अनुप्रेषयति । आगच्छन्त्व् आर्या धर्मेण पक्षं भजिष्यन्ति. गन्तव्यं भिक्षुणा सप्ताहम् अधिष्ठाय उपासक%% करणी%%. इदम् उपासकस्य करणीयं. ## अपरम् अप्य् उपासकस्य करणीयं. यथापि तद् उपासकस्य संघेन पात्रं निकुब्जितं भवति. स भिक्षूणां दूतम् अनुप्रेषयति. आगच्छ%%त्व् आर्याः पात्त्रं निकुब्जम् उन्मज्जापयिष्यथ : गन्तव्यं भिक्षुणा सप्ताहम् अधिष्ठाय उपासकस्य करणीयेन. %%दम् उपासकस्य करणीयं. ## अपरम् अप्य् उपासकस्य करणीयं. यथापि तद् उपासकस्य आबाधिको (#<77r = GBM 736>#) दुःखितो bìhaglÃna÷. स भिक्षूणां दूतम् अनुप्रेषयति. आगच्छन्त्व् आर्या वाचं दास्यन्ति. गन्तव्यं भिक्षुणा सप्ताहम् अधिष्ठाय उपासकस्य करणीयेन. इदम् उपासकस्य करणीयं. ## किम् उपासिकायाः करणीयं स्थापयित्वा गृहकडत्रम् आत्मनो वेष्टनं. ## किं भिक्षोः करणीयं. यथापि तद् भिक्षुः चातुर्दिशे भिक्षुसंघे आरामं निर्यातयितुकामो भवति. तेन तत्र प्रभूतो वस्त्रलाभः आमिषलाभश् च समुदानीतो भवति. स भिक्षूणां दूतम् अनुप्रेषयत्य्. आगच्छन्त्व् आयुष्मन्तः परिभोक्ष्यन्ते । गन्तव्यं भिक्षुणा सप्ताहम् अधिष्ठाय भिक्षोः करणीयेन. इदं भिक्षोः करणीयं. ## अपरम् अपि भिक्षोः करणीयं. यथापि तद् भिक्षुस् तस्मिन्न् एवारामे विहारं शयनासनं ध्रुवभिक्षां तथागतस्य शरीरं स्तूपं. अल%<æ>%सेकं %% यष्ट्यारोपणं ध्वजारोपणं सूत्रनिकायानाम् अन्यतमान्यतमं सूत्रनिकायं कौकृत्यं पापकं दृष्टिगतम् उत्पन्नं भवति. स भिक्षूणां दूतम् अनुप्रेषयति. आगच्छन्त्व् आयुष्मन्तः उत्पन्नं पापकं दृष्टिगतं प्रतिनिःसृजापयिष्यन्ति. गन्तव्यं भिक्षुणा सप्ताहम् अधिष्ठाय भिक्षोः करणीयेन. इदं भिक्षोः करणीयं. पूर्ववत् सर्वं विस्तरेण वाच्यं  ॥ ## अपरम् अपि भिक्षोः करणीयं. यथापि तत् संघः भिक्षोर् इमान्य् एवंरूपाणि प्रणिधिकर्माणि कर्तुकामो भवति. तद्यथा तर्जनीयं कर्म निगर्हणीयं प्रवासनीयं प्रतिसंहरणीयम् अदर्शनायोत्क्षेपणीयम् अप्रतिकर्मणायोत्क्षेपणीयं अप्रतिनि%<÷>%सृष्टे पापके दृष्टिगते उत्क्षेपणीयं कर्म. स भिक्षूणां दूतम् अनुप्रेषयति. आगच्छन्त्व् आयुष्मन्तो धर्मेण पक्षं भजिष्यन्ति. गन्तव्यं भिक्षुणा सप्ताहम् अधिष्ठाय भिक्षोः करणीयेन. इदं भिक्षोः करणीयं. ## अपरम् अपि भिक्षोः करणीयं. यथापि तत् संघेन भिक्षोर् इमान्य् एवंरूपाणि प्रणिधिकर्माणि कृतानि भवन्ति. तद्यथा तर्जनीयं कर्म निगर्हणीयं कर्म प्रवासनीयं प्रतिसंहरणीयं अदर्शनायोत्क्षेपणीयम् अप्रतिकर्मण्%<Ã>%यो%%क्षेपणीयम् अप्रतिनि%<÷>%सृष्टे पापके दृष्टिगते उत्क्षेपणीयं कर्म. स भिक्षूणां दूतम् अनुप्रेषयत्य्. आगच्छ%%त्व् आयुष्मन्तः ओसारयिष्यन्ति. गन्तव्यं भिक्षुणा सप्ताहम् अधिष्ठाय भिक्षोः करणीयेन. इदं भिक्षोः करणीयं. ## - ## - ## - ## अपरम् अपि भिक्षोः करणीयं. यथापि तद् भिक्षुर् आबाधिको दुःखितो bìhaglÃno भवति । स भिक्षूणां दूतम् अनुप्रेषयत्य् आगच्छन्त्व् आयुष्मन्तो वाचं भा%<षि>%ष्यन्ति. गन्तव्यं भिक्षुणा सप्ताहम् अधिष्ठाय भिक्षोः करणीयेन. इदं भिक्षोः करणीयं. ## किं भिक्षुण्या%<÷>% करणीयं. स्थापयित्वा प्रणिधिकर्माणि  ॥ ## - ## किं शिक्षमाणाया%<÷>% करणीयं. एतद् एव सर्वं शिक्षमाणायाः करणीयं. ## अपरम् अपि शिक्षमाणायाः करणीयं. यथापि तच् छिक्षमाणा द्वे वर्षे षट्सु धर्मेषु षट्स्व् अनुधर्मेषु शिक्षितशिक्षा भवति. स भिक्षूणां दूतम् अनुप्रेषयति. आगच्छन्त्व् आर्या उपसंपादयिष्यन्ति. गन्तव्यं (#<77v = GBM 737>#) भिक्षुणा सप्ताहम् अधिष्ठाय शिक्षमाणायाः करणीयेन. इदं शिक्षमाणा%%÷ करणीयं. ## किं श्रामणेरकस्य करणीयं. एतद् एव सर्वं श्रामणेरकस्य करणीयं. ## अपरम् अपि श्रामणेरकस्य करणीयं. यथापि तच् छ्रामणेरकः सपरिपूर्णविंशतिवर्षो भवति. स भिक्षूणां दूतम् अनुप्रेषयति । आगच्छ%%त्व् आयुष्मन्तः उपसंपादयिष्यन्ति. गन्तव्यं भिक्षुणा सप्ताहम् अधिष्ठाय श्रामणेरकस्य करणीयेन. इदं श्रामणेरकस्य करणीयं । ## किं श्रामणेरिकायाः करणीयं. एतद् एव सर्वं श्रामणेरिकायाः करणीयं. ## अपरम् अपि श्रामणेरिकायाः करणीयं । यथापि तच् छ्रामणेरिका गृहवुस्ता द्वादशवर्षा भवति, कुमारिकाभूता वा अष्टादशवर्षा. सा भिक्षूणां दूतम् अनुप्रेषयति । आगच्छन्त्व् आर्या द्वे वर्षे षट्सु धर्मेषु षट्स्व् अनुधर्मेषु शिक्षां दास्यन्ति. गन्तव्यं भिक्षुणा सप्ताहम् अधिष्ठाय श्रामणेरिकायाः करणीयेन. इदं श्रामणेरिकायाः करणीयं ॥ ## उद्दानम्* ॥ भैषज्यम् उपस्था%%क स्त्रीपुरुषपण्डकः निमित्तं निधयो ज्ञातय अन्तरायेण प्रक्रमेत्* ॥ ॥ ## यथापि तद् वर्षोपगतस्य भिक्षोर् एवं भवति । अहम् अस्मिन्न् आवासे वर्षा उपगतः. न च मे ऽस्ति कश्चित् पिण्डकस्य दाता. सो ऽहं पिण्डकम् अलभमानः क्लमेयं कालं वा कुर्यां. स मे स्याद् अन्तरायः अप्राप्तस्य प्राप्तये, अनधिगतस्याधिगमाय । असाक्षात्कृतस्य साक्षात्क्रियायै । यन्व् अहम् अस्माद् आवासात् प्रक्रमेयं. स तस्माद् आवासात् p%%अक्रमत्य्. एतद् एव प्रत्ययं कृत्वा अनापत्तिर् वर्षाच्छेदे ॥ ## यथापि तद् वर्षोपगतस्य भिक्षोर् एवं भवति. अहम् अस्मिन्न् आवासे वर्षा उपगतः. न च मे कश्चिद् g%%आनस्य %% भैषज्यम् अलभमानः क्लमेयं कालं वा कुर्यां. स मे स्याद् अन्तरायः अप्राप्तस्य प्राप्तये, a%%i%%तस्याधिगमाय, असाक्षात्कृतस्य साक्षात्क्रियायै । यन्व् अहम् अस्माद् आवासात् प्रक्रमेयं. स तस्माद् आवासात् प्रक्रमत्य्. एतद् एव प्रत्ययं कृत्वा अनापत्तिर् वर्षाच्छेदे ॥ ## यथापि तद् वर्षोपगतस्य भिक्षोर् एवं भवत्य्. अहम् अस्मिन्न् आवासे वर्षा उपगतः. न च मे कश्चिद् %% ग्लानोपस्थायकः. सो ऽहम् उपस्थायकविरहात्* क्लमेयं कालं वा कुर्यां. स मे स्याद् अन्तरायः अप्राप्तस्य प्राप्तये, अनधि%%तस्याधिगमाय । असाक्षात्कृतस्य साक्षात्क्रियायै । यन्व् अहम् अस्माद् आवासात् प्रक्रमेयं. स तस्माद् आवासात् प्रक्रमत्य्. एतद् एव प्रत्ययं कृत्वा अनापत्तिर् वर्षाच्छेदे ॥ ## यथापि तद् वर्षोपगतं भिक्षुं स्त्री उपसंक्रम्याप्रतिरूपया उपनिमन्त्रणया उपनिमन्त्रयति. %%. दुहितरं ते दास्यामि स्नुषां ते दासीं ते कर्मकरीं ते दास्यामि । तत्र वर्षोपगतस्य भिक्षोर् एवं भवति । अहम् अस्मिन्न् आवासे वर्षा उपगत. इयं च मे स्त्री उपसंक्रम्याप्रतिरूपया उपनिमन्त्रणया उपनिमन्त्रयति. वस आर्य रम आर्य. अहं ते उपस्थास्यामि दुहितरं ते दास्यामि स्नुषां ते दासीं ते कर्मकरीं ते दास्यामि. अहं चेद् अस्मिन्न् आवासे वर्षा वसेयं स्यान् मे अतोनिदानं जीवितान्तरायः श्रामण्यान्तरायो ब्रह्मचर्यान्तरायः. यन्व् अहम् अस्माद् आवासात् प्रक्रामेयं. स तस्माद् (#<78r = GBM 738>#) आवासात् प्रक्रामत्य्. एतद् एव प्रत्ययं कृत्वा अनापत्तिर् वर्षाच्छेदे ॥ ## यथापि तद् वर्षोपगतं भिक्षुं पुरुष उपसंक्रम्याप्रतिरूपया उपनिमन्त्रणया उपनिमन्त्रयति । वस आर्य रम आर्य. दुहितरं ते दास्यामि स्नुषां ते दासीं ते कर्मकरीं ते दास्यामि. तत्र वर्षोपगतस्य भिक्षोर् एवं भवत्य्. अहम् अस्मिन्न् आवासे वर्षा उपगतः. अयं च मे पुरुष उपसंक्रम्याप्रतिरूपया उपनिमन्त्रणया उपनिमन्त्रयति. वस आर्य रम आर्य. दुहितरं ते दास्यामि स्नुषां ते दासीं ते %% दास्याम्य्. अहं चेद् अस्मिन्न् आवासे वर्षा वसेयं स्यान् मे अतोनिदानं जीवितान्तरायः श्रामण्यान्तरायः ब्रह्मचर्यान्तरायः. यन्व् अहम् अस्माद् आवासात् प्रक्रामेयं. स तस्माद् आवा%%t प्रक्रमत्य्. एतद् एव प्रत्ययं कृत्वा अनापत्तिर् वर्षाच्छेदे ॥ ## यथापि तद् वर्षोपगतं भिक्षुं पण्डक उपसंक्रम्याप्रतिरूपया उपनिमन्त्रणया उपनिमन्त्रयति । वस आर्य रम आर्य. अहं ते उपस्थास्यामि. दासीं ते कर्मकरीं ते दास्यामि । तत्र वर्षोपगतस्य भिक्षोर् एवं भवति. अहम् अस्मिन्न् आवासे वर्षा उपगतः. अयं च मे पण्डक उपसंक्रम्याप्रतिरूपया उपनिमन्त्रणया उपनिमन्त्रयति. वस आर्य रम आर्य. अहं ते उपस्थास्यामि. दासीं ते कर्मकरीं ते दास्यामि. अहं चेद् अस्मिन्न् आवासे वर्षा वसेयं स्यान् मे अतोनिदानं जीवितान्तरायः श्रामण्यान्तरायो ब्रह्मचर्यान्तरायः. यन्व् अहम् अस्माद् आवासात् प्रक्रामेयं. स तस्माद् आवासात् प्रक्रमत्य्. एतद् एव प्रत्ययं कृत्वा अनापत्तिर् वर्षाच्छेदे  ॥ ## यथापि तद् वर्षोपगतेन भिक्षुणा अन्यत्मान्यतमं शिशुम् उदारवर्णं रंजनीयं मातृग्रामं दृष्ट्वा अयोनिशो निमित्तम् उद्गृहीतं भवति । तत्र वर्षोपगतस्य भिक्षोर् एवं भवत्य्. अहम् अस्मिन्न् आवासे वर्षा उपगतः. मया चान्यत्मान्यतमं शिशुम् उदारवर्णं रंजनीयं मातृग्रामं दृष्ट्वा अयोनिशो निमित्तम् उद्गृहीतं. अहं चेद् अस्मिन्न् आवासे वर्षा वसेयं स्यान् मे अतोनिदानं जीवितान्तरायः श्रामण्यान्तरायः ब्रह्मचर्यान्तरायः. यन्व् अहम् अस्माद् आवासात् प्रक्रामेयं. स तस्माद् आवासात् प्रक्रामत्य्. एतद् एव प्रत्ययं कृत्वा अनापत्तिर् वर्षाच्छेदे ॥ ## यथापि तद् वर्षोपगतस्य भिक्षोर् निधानम् उपदर्शयन्ति. तत्र वर्षोपगतस्य भिक्षोर् एवं भवत्य्. अहम् अस्मिन्न् आवासे वर्षा उपगत. इदम् एव निधय उपदर्शयन्ति. अहं चेद् अस्मिन्न् आवासे वर्षां वसेयं स्यान् मे अतोनिदानं जीवितान्तरायः %<श्रामण्यान्तरायो>% ब्रह्मचर्यान्तरायः. यन्व् अहम् अस्माद् आवासात् प्रक्रमेयं. स तस्माद् आवासात् प्र्%%आमत्य्. एतद् एव प्रत्ययं कृत्वा अनापत्तिर् वर्षाच्छेदे ॥ ## यथापि तद् वर्षोपगतं भिक्षुं ज्ञातय उपसंक्रम्याप्रतिरूपया उपनिमन्त्रणया उपनिमन्त्रयति । कस्मात् त्वम् आर्य मुण्डः पात्रपाणिर् अनुवेश्मानुवेश्म कुलान्य् उपसंक्रमसि. इमानि च ते शीतलानि këÃyÃïi वस्त्राणि कायं परितापयन्ति. एहि त्वम् आर्य. निषद्य कामांश् च परिभुंक्ष्व दानानि च देहि पुण्यानि च कुरु. तत्र वर्षोपगतस्य भिक्षोर् एवं भवत्य्. (#<78v = GBM 739>#) अहम् अस्मिन्न् आवासे वर्षा उपगत. इमे च मे ज्ञातय उपसंक्रम्याप्रतिरूपया उपनिमन्त्रणया उप्%%निमन्त्रयन्ति । कस्मात् त्वम् आर्य मुण्डः पात्रपाणिर् अनुवेश्मानुवेश्म कुलान्य् उपसंक्रमसि. इमानि च ते शीतलानि këÃyÃïi वस्त्राणि कायं परितापयन्ति. एहि त्वम् आर्य. निषद्य कामांश् च परिभुंक्ष्व दानानि च देहि पुण्यानि च कुरु. अहं चेद् अस्मिन्न् आवासे वर्षा वसेयं स्यान् मे अतोनिदानं जीवितान्तरायः %<श्रामण्यान्तरायो ब्रह्मचर्यान्तरायः>%. यन्व् अहम् अस्माद् आवासात् प्रक्रामेयं. स तस्माद् आवासात् प्रक्रमत्य्. एतद् एव प्रत्ययं कृत्वा अनापत्तिर् वर्षाच्छेदे ॥ ## - (Chinese only) ## - (Chinese only) ## - (Chinese only) ## - (Chinese only) ## - (Chinese only) ## यथापि तद् राजा चतुरङ्गं बलकायं सन्नाह्य हस्तिकायं अश्वकायं रथकायं पत्तिकायं यावद् आराम%%m आगत्य यथा गृहीतिकं घोषयति. गृह्णन्तु भवन्तः श्रमणां शाक्यपुत्रीयां पूर्ववद् %% यथा प्रवारणावस्तुनि एवं विस्तरेण वाच्यं. तत्र वर्षोपगतस्य भिक्षोर् एवं भवत्य्. अहम् अस्मिन्न् आवासे वर्षा उपगतः. अयं च राजा चतुरङ्गं बलकायं सन्नाह्य पूर्ववद् यावत् सचेद् अहं अस्मिन्न् आवासे %% वसेयं स्यान् मे अतोनिदानं जीवितान्तरायः श्रामण्यान्तरायो ब्रह्मचर्यान्तरायः. यन्व् अहम् अस्माद् आवासात् प्रक्रमेयं. स तस्माद् आवासात् प्रक्रमत्य्. एतद् एव प्रत्ययं कृत्वा अनापत्तिर् वर्षाच्छेदे ॥ ## यथापि तद् भिक्षुर् यं स्त्रीपुरुषपण्डकम् उपनिश्रित्य वर्षा उपगतो भवति, स राज्ञा गृहीतो भवति बद्धो वा घातितो वा. सन्तःस्वापतेयं वास्यापहृतं, राजभयेन वा pararëÂraæ परविषयं निष्पलानः, उच्छिद्य वा कालगतः. तत्र वर्षोपगतस्य भिक्षोर् एवं भवति. अहम् अस्मिन्न् आवासे यं स्त्रीपुरुषपण्डकम् उपनिश्रित्य वर्षा उपगतः, स राज्ञा गृहीतो बद्धो वा घातितो वा, सन्तःस्वापतेयं वास्यापहृतं, राजभयेन वा pararëÂraæ परविषयं निष्पलानः, उच्छिद्य %% कालगतः. अहं चेद् अस्मिन्न् आवासे वर्षा वसेयं स्यान् मे अतोनिदानं जीवितान्तरायः श्रामण्यान्तरायः ब्रह्मचर्यान्तरायः. यन्व् अहम् अस्माद् आवासात् प्रक्रामेयं. स तस्माद् आवासात् प्रक्रमत्य्. एतद् एव प्रत्ययं कृत्वा अनापत्तिर् वर्षाच्छेदे ॥ ## यथापि तच् चोराः ग्रामघातं वा नगरघातं वा जनपदघातं वा कृत्वा आरामद्वारम् आगत्य गां वा हत्वा महिषीं वा छगलिकां वा रुधिरांगकानि रुधिरविलेखनानि कृत्वा भिक्षूणां दूतम् अनुप्रेषयन्ति । निर्गच्छन्त्व् आर्याः, वयम् अत्र वत्स्यामः. तत्र वर्षोपगतस्य भिक्षोर् एवं भवति. अहम् अस्मिन्न् आवासे वर्षा उपगतः. इमे च चोरा ग्रामघातं कृत्वा पूर्ववद् याव%%अस्माद् आवासात् प्रक्रमत्य्. एतद् एव प्रत्ययं कृत्वा अनापत्तिर् वर्षाच्छेदे ॥ ## यथापि तद् भिक्षुर् यं स्त्रीपुरुषपण्डकम् उपनिशृत्य वर्षा उपगतो भवति, स चोरैर् गृहीतो भवति बद्धो वा घातितो वा, सन्तस्वापतेयं वास्यापहृतं भवति, चोरभयेन वा pararëÂraæ परविषयं निष्पलानः, उच्छिद्य वा कालगतस्. तत्र वर्षोषितस्य भिक्षोर् एवं भवति  अहम् अस्मि%% यं स्त्रीपुरुषपण्डकम् उपनिश्रित्य वर्षा उपगतः. %%. अहं चेद् अस्मिन्न् आवासे वर्षा %% जीवितान्तरायः श्रामण्यान्तरायः ब्रह्म्%% कृत्वा (#<79r = GBM 741>#) अनापत्तिर् वर्षाच्छेदे ॥ ## यथापि तद् अन्यतमेन महल्लेन बालेन mƬhenÃvyaktenÃkuÓalena गो%%कुमारी वा आक्रुष्टा वा भवत्य् ÃbhëÂà वा %%आवत् स तस्माद् आवासात् प्रक्रामत्य्. एतद् एव प्रत्ययं कृत्वा अनापत्तिर् वर्षाच्छेदे ॥ ## यथापि तद् भिक्षुर् यं स्त्रीपु%%k%%m उपनिशृत्य वर्षा उपगतो भवति, स मनुष्%%ऐर् %%Å%%षयं निष्पलानः, उच्छिद्य वा कालगतः. तत्र वर्षोषितस्य भिक्षोर् एवं भवति. अहम् अस्मिन्न् आवासे यं %%ण्डकम् उपनिशृत्य वर्षा उपगतः, स मनु%<«>%y%%­%% वा pararëÂraæ परविषयं निष्पलानः, उच्छिद्य वा कालगतः. अहं चेद् अस्मिन्न् आवासे वर्षा वसेयं स्यान् मे %%æ %%Å%%i%%न्तरायः श्रामण्यान्तरायः ब्रह्मचर्यान्त्%%d %%व प्रत्ययं कृत्वा अनापत्तिर् वर्षाच्छेदे ॥ ## यथापि तद् विहारः अमनुष्याध्युषिते प्रदेशे प्रतिष्ठापितो भवति. अन्यतमेन च महल्लेन बालेन mƬhenÃvyaktenÃkuÓa%%e%%t प्र्%%क्रामत्य्. एतद् एव प्रत्ययं कृत्वा अनापत्तिर् वर्षाच्छेदे ॥ ## यथापि तद् भिक्षुर् यं स्त्रीपुरुषपण्डकम् उपनिशृत्य वर्षा उपगतो भवति, सो ऽमनुष्यैर् गृहीतो वा बद्धो वा घातित्%% p%%रविषयं निष्पलानः, उच्छिद्य वा कालगतः. तत्र वर्षोपगतस्य भिक्षोर् एवं भवत्य्. अहम् अस्मिन्न् आवासे यं स्त्रीपुरुषपण्डकम् उपनिश्रित्य वर्षा उपगतः, सो ऽम्%% वा pararëÂra%<æ>% परविषयं निष्पलानः, उच्छिद्य वा कालगतः. अहं चेद् अस्मिन्न् आवासे वर्षा वसेयं स्यान् मे अतोनिदानं जीवितान्तरायः श्रामण्यान्तरायः ब्रह्मचर्य्%<आन्तरायः. यन्व् अहम् अस्माद् आवासात् प्रक्रमेयं. स तस्माद् आवासात् प्रक्रामत्य्. एतद् एव प्रत्य>%y%%æ कृत्वा अनापत्तिर् वर्षाच्छेदे ॥ ## %% ## यथापि तद् भिक्षुर् यं स्त्रीपुरुषपण्डकम् उपनिशृ%% वर्षा उपगतो भवति, स vyìair गृहीतो भवति बद्धो वा घातितो वा, vyìabhayena वा प%% भवत्य्. अहम् अस्मि%% यं स्त्रीपुरुषपण्डकम् उपनिशृत्य वर्षा उपगतः. स vyìair बद्धो वा गृहीतो वा सन्तस्वाप%%तान्तरायः (#<79v = GBM 740>#) श्रामण्यान्तरायः ब्रह्मचर्यान्तरायः. यन्व् अहम् अस्माद् आवासात् प्रक्रमेयं. स तस्माद् आवासात् प्रक्रम%% ## %%त्वा अनापत्तिर् वर्षाच्छेदे ॥ ## यथापि तद् भिक्षुर् यं स्त्रीपुरुषपण्डकम् उपनिश्रित्य वर्षा उपगतः, स नागैर् गृ%%Å%% / अहम् अस्मि%% यं स्त्रीपुरुषपण्डकम् उपनिश्रित्य वर्षा उपगतः, स नागैर् गृहीतो वा बद्धो वा घातितो वा s%%ओनिदानं जीवितान्तरायः श्रामण्यान्तरायः ब्रह्मचर्यान्तरायः. यन्व् अहम् अस्माद् आवासात् प्रक्रमेयं. स %%स्माद् आवा%% ## %%y. %%तद् एव प्रत्ययं कृत्वा अनापत्तिर् वर्षाच्छेदे ॥ ## यथापि तद् भिक्षुर् यं स्त्रीपुरुषपण्डकम् उपनिशृत्य वर्षा upag%%to %% bh%%k«or एवं भवति । अहम् अस्मि%% यं स्त्रीपुरुषपण्डकम् उपनिशृत्य वर्षा उपगतः, सो ऽग्निना दग्धः, सन्तस्वापतेयं वास्याग्निना दग्धं, अग्निभयेन वा %%यः । यन्व् अहम् अस्माद् आवासात् प्रक्रमेयं. स तस्माद् आवासात् प्रक्रामत्य्. एतद् एव प्रत्ययं कृत्वा अनापत्तिर् वर्षाच्छेदे ॥ ## %% ## %%उषपण्डकम् उपनिश्रित्य वर्षा उपगतः. स उदकेनोढः, सन्तस्वापतेयं वास्य उदकेनोढं भवति । u%% v%%र्षा उपगतः, स उदकेनोढः %% उदकभयेन वा pararëÂraæ परविषयं निष्पलानः, उच्छिद्य वा %%सात् (#<80r = GBM 743>#) प्रक्रामत्य्. एतद् एव प्रत्ययं कृत्वा अनापत्तिर् वर्षाच्छेदे ॥ ॥ ## उद्दानम्* ॥ अनापत्तिः संवासेन प्रति%<श्रुतेन>% + + + + + + + + + + + + + + + + + + + दुत्त् %% ## %%ति संघभेदाय पराक्रामति. स्थानम् एतद् विद्यते यत् तस्मिन्न् आवासे तस्मिन्न् एवान्तर्वर्षे संघो भिद्यते । त%% p%%राक्रामते. स्थानम् एतद् विद्यते यद् अस्मिन्न् आवा%%न्तर्वर्षे संघो भिद्यते. अहं चेद् अस्मिन्न् आवासे वर्षा वसेयं, %%t%%स्याधिगमाय, असाक्षात्कृतस्य साक्षात्क्रियायै. यन्व् अहम् अस्माद् आवासात् प्रक्रमेयं. स तस्माद् आवासात् प्रक्र%% ## %% संज्ञपयति शिक्षयति ग्राहयति संघस्य भेदाय पराक्रमति. स्थानम् एतद् विद्यते यत् तस्मिन्न् आवासे ऽन्त%% यथा तस्मिन्न् आवासे अस्मिन्न् एवान्तर्वर्षे संघो न भिद्यते । गन्तव्यं भिक्षुणा सप्ताहम् अधिष्ठाय संघस्य क%%पत्तिर् वर्षाच्छेदे ॥ ## यथापि तद् वर्षोपगतो भिक्षुः शृणोति. अमुष्मिन्न् आवासे भिक्षुर् भिक्षुं तथातथा%%प्तकः संलप्तकः संस्तुतकः सप्रेमकः. अपि तु यस्यासौ भिक्षुर् आलप्तकः संलप्तकः संस्तुतकः %%स्य्%% k%%रणीयेन. सचेद् गच्छतीत्य् एवं कुशलं, नो चेद् ग%%ति सातिसारो भवति । सचेत् तत्र गतस्य सप्ताहो ऽति%% ## %%आभौ हिरुक्पोषधो. तस्यैवं भवति  इहापि मे वसतः स एव, तत्रापि मे वसतः %% ## %%र्व्%%कां (#<80v = GBM 742>#) त्रैमासीं वत्स्%%e. स प्रतिश्रुत्य गच्छति. गत्वा शलाकादीन् न प्रतिगृह्णाति. %% तस्मिन्न् आवासे पूर्विकां त्रैमासीं न प्रज्ञाय%% ## %%णीयेन. तस्य तस्मिन्न् आवासे पूर्विकां त्रैमासीं न प्रज्ञायते, प्रतिश्रवेण च दुष्कृता ॥ ## यथापि तद् भिक्षुः प्रतिशृणो%%ज्ञायते । प्रतिश्रवेण च दुष्कृता  ॥ ## यथापि तद् भिक्षुः प्रतिशृणोत्य्. अमुष्मिन्न् आवासे पूर्विकां त्रैमासीं वत्स्%%e. %%आसीं न प्रज्ञायते, प्रतिश्रवेण च दुष्कृता ॥ ## यथापि तद् भिक्षुः प्रति%<शृणोत्य्. अमुष्मिन्न् आवासे पूर्विकां त्रैमासीं वत्स्ये. स प्रतिश्रुत्य गच्छति. गत्वा शलाकादीन् प्रतिगृह्णाति. शयनासनं प्रतिगृह्णाति. वर्षा उपगम्य सप्ताहम् अनधिष्ठाय बहिःसीमां गच्छति करणीयेन. तस्य त>%स्म्%%न्न् आवासे पूर्विकां त्रैमासीं न प्रज्ञायते. प्रतिश्रवेण च दुष्कृता. सचेत् तत्र %%/// त्रैमासी ॥ ॥ वर्षावस्तु समप्तम्* ॥ ॥