Pravaranavastu of the Vinayavastvagama of the Mulasarvastivadin (Vastu 3 im Vinayavastu) Based on the edition by Jin-il Chung, Die PravÃraïà in den kanonischen Vinaya-Texten der MÆlasarvÃstivÃdin und der SarvÃstivÃdin, G”ttingen 1998 (Sanskrit-W”rterbuch der buddhistischen Texte aus den Turfan-Funden, Beiheft 7). = PravÃ-v Cf. Gilgit Manuscript, ed. N. Dutt, vol. III: MÆlasarvÃstivÃdavinayavastu, part IV (Calcutta 1950), pp. 119-130: PravÃraïÃvastu dto.: second edition, Delhi 1984. GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959Ä1974 (Áata-PiÂaka Series 10). (Some parts of the folios of the AnavaptagÃthÃs of the Bhai«ajyavastu and some Praj¤ÃpÃramità texts are not reproduced) repr. in 3 parts Delhi 1995. (The Vinayavastu manuscript is reproduced in vol. 2; the folios 43-53 of the Stein collection are not reproduced anymore) MSV IV = Gilgit Manuscript, ed. N. Dutt, vol. III, part IV, Calcutta 1950. MSV,Wi = K. Wille: Die handschriftliche šberlieferung des Vinayavastu der MÆlasarvÃstivÃdin, Stuttgart 1990 (Verzeichnis der orientalischen Handschriften in Deutschland, Suppl.-Bd. 30) [= Diss., 1987] SHT = Sanskrithandschriften aus den Turfanfunden, ed. E. Waldschmidt %%, vol. 1ff., Wiesbaden/Stuttgart 1965ff. (Verzeichnis der orientalischen Handschriften in Deutschland, X,1ff.). Input by Jin-il Chung & Klaus Wille (G”ttingen, Germany) #<...># = BOLD for references %<...>% = ITALICS for restored passages * = virama ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ PravÃraïÃvastu (##) PravÃ-v 1.1.1-3 Sanskrit text lost PravÃ-v 1.2.1-3 Sanskrit text lost PravÃ-v 1.3 Sanskrit text lost PravÃ-v 2.1-2 Sanskrit text lost PravÃ-v 2.3.1 Sanskrit text lost प्रवा-v 2.3.2.1. %% (##) %% प्रवा-v 2.3.2.2. %% प्रवा-v 2.3.2.3.1. %% प्रवा-v 2.3.2.3.2. %% (##) %% प्रवा-v 2.3.2.3.3. %% प्रवा-v 2.3.3.1. Sanskrit text lost PravÃ-v 2.3.3.2. Sanskrit text lost प्रवा-v 2.3.3.3. %<... समन्वाहरायुष्मन्न् अद्य संघस्य प्रवारणा päcadaÓikÃ. ममाप्य् एवंनाम्नो भिक्षोः प्रवारणा päcadaÓikÃ. सो ऽहम् एवंनामा भिक्षुर् भदन्ता त्रिभिः स्थानैः प्रवारयामि दृष्टेन श्रुतेन परिशङ्कया. अववदन्तु मा>%m आयुष्मंतः. अनुशास्%% (extant text from SHT 4473r1). प्रवा-v J 2.3.3.4. /// %%वकेन प्रवारयित%% /// (SHT 4473r2). (##) प्रवा-v J 2.3.3.5. /// %%व्यः तत%<÷>% पश्चाद् भिक्षुण्यः %

%r%% /// (SHT 4473r3). प्रवा-v J 2.3.3.6. /// क सर्वैर् वक्तव्यं साधु प्रवा%% /// (SHT 4473r4). प्रवा-v J 2.3.4. /// सित्वा । + तुं लभ्यं भदंत एवं /// (SHT 4473r5). प्रवा-v J 3.1. %<आयुष्मान् उपालि बुद्धं भग>%वन्त%<æ>% पृच्%%. कति भदंत प्रवार्%%. (extant text from SHT 4473v1). प्रवा-v J 3.2. %%दं धर्मेण प्रवारयंति %% (extant text from SHT 4473v2). प्रवा-v J 4.1. %% निर्गच्छन्ति भिक्षवो रात्रिः. %%स्मिं भदंतावासे भिक्%<षुर् आबाधिको दुःखितो bìhaglÃna÷. तस्यास्माभिः कथं प्रतिपत्तव्यम्. भगवान् आह. प्रवारणास्यानयितव्या. उक्तं भगवता प्रवारणास्यानयितव्येति>% भिक्षवो न जानते katha%% (extant text from SHT 4473v3-5). (##) प्रवा-v J 4.2. %% प्रवा-v J 4.3. %% प्रवा-v J 4.4. %% प्रवा-v J 4.5. %% (#<69r = GMB 6.1054>#) तस्यापि भिक्षोः प्रवारणा päcadaÓikÃ. सो ऽय%% (##) %%ते सातिसारो भवति. (GBM 6.1054.1-2; MSV,Wi 43). प्रवा-v J 4.6. आयुष्मान् उपाली बुद्धं भग%% (GBM 6.1054.2; MSV,Wi 43). प्रवा-v J 4.7. %<आगारिकत्वं प्रतिजानाति. श्रमणो>%द्देशकत्वं षण्ढकत्वं पण्डकत्वं %% मातृघातकत्वं %%व्या अनानीता । अनानीता उपालिं । पुनर् अप्य् आनयि%% (GBM 6.1054.3-4; MSV,Wi 43). प्रवा-v J 5.1.1. %<आयुष्मान् उपाली बुद्धं भग>%वन्तं पृच्छति । यस्मिन् भदन्तावासे एको भिक्षुः प्र%%y%<Ã>%. सि%<æ>%हासनं प्रज्ञपयितव्यम्*. आसनप्रज्ञप्तिः क%%. (GBM 6.1054.5-6; MSV,Wi 43). प्रवा-v J 5.1.2. %%. (##) प्रवा-v J 5.1.3.1. %% v%%क्त्%%व्यास्. त्वरितत्वरितं तावद् आयुष्मन्त आगच्छताद्य संघस्य प्रवा%% (GBM 6.1054.7; MSV,Wi 43). प्रवा-v J 5.1.3.2. %%y%% v%<Ã>%g bhëitavyÃ. अद्य संघस्य प्रवारणा पांचदशिका. ममाप्य् एवंनाम्नो भिक्षोः प्रवारणा पांचदशि%%p%% | (GBM 6.1054.8-9; MSV,Wi 43). प्रवा-v 5.2. यत्र द्वौ भिक्षू प्रतिवसतस् तत्र एष एवानुपूर्वी आन्योन्यम् आरोचयितव्यम्*. यत्र त्रयो भिक्षवः प्रतिवसन्ति, %%÷. (GBM 6.1054.9-10; MSV,Wi 43). प्रवा-v 5.3.1. यत्र पंच भिक्षवः प्रतिवसन्ति, तैर् ज्ञप्तिं कृत्वा प्रवारयितव्यं. प्रवारको भिक्षुः संमन्तव्यः. नो तु ग्लानस्य प्रवा%% (#<69v = GBM 6.1053>#) %% (GBM 6.1054.10; MSV,Wi 43). (## प्रवा-v 5.3.2. %% उद्दान 3. %%नम्* ॥ अधार्मिकं स्थापनीयम् एकवाचा प्रवारणा । कस्मिन्न् एका हि का वाचा क्रिया उपगते हि च ॥ ॥ (GBM 6.1053.1; MSV,Wi 44). प्रवा-v 6.1. एकं धार्मिकं %% (GBM 6.1053.1; MSV,Wi 44). प्रवा-v 6.2.1. %%k%% प्रवारणास्थापनम् एकम् अधार्मिकं कतमत्*. (GBM 6.1053.2; MSV,Wi 44). प्रवा-v 6.2.2. एकवाचिकायां प्रवारणायाम् %% bhëyamÃïÃyÃæ %%पर्यवसितायां प्रवा%% (GBM 6.1053.2; MSV,Wi 44). प्रवा-v 6.2.3. %% प्रवा-v 6.2.4. %%m अधार्मिकं । (GBM 6.1053.3; MSV,Wi 44). (##) प्रवा-v 6.3.1.) त्रीणी वा धार्मिकानि प्रवारणास्थापनानि एकम् अधार्मिकं कतमत्*. (GBM 6.1053.3; MSV,Wi 44). प्रवा-v 6.3.2.1. द्विवाचिकायां प्रवारणायां प्रथमा%% (GBM 6.1053.3; MSV,Wi 44). प्रवा-v 6.3.2.2. %% प्रवा-v 6.3.2.3. %%ईयायां वाचि bhë%%अमाणायां %%पर्यवसितायायां प्रवारणा%<æ>% स्थापयति धार्मिकं प्रवारणास्थाप%% (GBM 6.1053.4; MSV,Wi 44). प्रवा-v 6.3.3. %% प्रवा-v 6.3.4. %% प्रवा-v 6.4.1. %%मत्*. (GBM 6.1053.5; MSV,Wi 44). प्रवा-v 6.4.2.1. t%%इवाचिकायां प्रवारणायां प्रथमायां वाचि bhëyamÃïÃ%% (GBM 6.1053.5; MSV,Wi 44). प्रवा-v 6.4.2.2. %% (##) प्रवा-v 6.4.2.3. %%आर्मिकं प्रवारणास्थापनं । (GBM 6.1053.6; MSV,Wi 44). प्रवा-v 6.4.2.4. %% bhëitÃyÃæ पर्यवसि%% (GBM 6.1053.6; MSV,Wi 44). प्रवा-v 6.4.2.5. %% प्रवा-v 6.4.3. %%णास्थापनं. (GBM 6.1053.7; MSV,Wi 44). प्रवा-v 6.4.4. इतीमानि पञ्च धार्मिकाणि प्रवार%<णास्थापनान्य् एकम् अधार्मिकम्.>% (GBM 6.1053.7; MSV,Wi 44). प्रवा-v 7.1. %% उद्दान 4. %% च राजा मधुरं धर्मं विनिश्चयं %<|>% संघो ऽन्तरा%% (GBM 6.1053.8; MSV,Wi 44). प्रवा-v 7.2.1.1.1. %% (##) प्रवा-v 7.2.1.1.2. %%घस्य प्रवारणा पांचदशिका । इमे च संबहुला %% (GBM 6.1053.9; MSV,Wi 44). प्रवा-v 7.2.1.1.3. %%णया प्रवारयति । अस्मिन्न् अर्थे एकवाचिका (#<70r>#) %% (GBM 6.1053.10; MSV,Wi 44). For PravÃ-v 7.2.1.2.1-7.2.1.8.1 the Sanskrit text of the manuscript (fol. 70) is lost. The extant text is from a fragment of the PravÃraïÃvastu of the MÆlasarvÃstivÃdin from the Turfan Collection (SHT VI 1578). प्रवा-v 7.2.1.2.1. %%ति शय्%%नासनान्य् अभ्यवकाशे u%% (SHT VI 1578r1). प्रवा-v 7.2.1.2.2. %%नासनान्य् अभ्यवकाशे उपनिक्षि%% (SHT VI 1578r2-3). प्रवा-v 7.2.1.2.3. %%यितुम्(?). यन्व् अहं एकवाचिकया %% (SHT VI 1578r3-4). (##) प्रवा-v 7.2.1.3.1. %%कवाचिका प्रवारणा. यथा%% राज्ञा संघस्य प्रभूतो वस्त्रलाभः Ã%% दत्तः. उद्घोषकेन च भिक्षुणा उद्घोषय ... (SHT VI 1578r4-v1). प्रवा-v 7.2.1.3.2. %%÷ सार्धं देवीभिः कुमारैः अमात्यैः भ%<टबलाग्रैर् निगमजानपदैर् आरामम् आगच्छति. राज्ञा संघस्य प्रभूतो वस्त्रलाभ आमिषलाभो दत्तः. देवीभिर् अपि कुमारैर् अमात्यैर् भटब>%लाग्रै%% निगमजानपदैः प्रभूतो %% (SHT VI 1578v2-3). प्रवा-v 7.2.1.3.3. %% प्रवारणया प्रवारयेयं, न श%%न्न् अर्थे एकवाचिका प्रवारणा. (SHT VI 1578v4-5). प्रवा-v 7.2.1.8.1. %% प्रवा-v 7.2.1.8.2. %% (#<71r = GBM 6.724>#) (##) आरामद्वारम् आगत्य गां हत्वा महिषीं छगलिकां वा रुधिरांगकानि रुधिरविलेखकानि कृत्वा भिक्षूणां दूतम् अनुप्रेषयन्ति. निर्गच्छन्त्व् आर्या%<÷>%. वयम् अत्र वत्स्यामः. (GBM 6.724.1; MSV IV 119.1-3). प्रवा-v 7.2.1.8.3. अहं चेत् त्रिवाचिकया प्रवारण%%येयं, स्यान् मे अतोनिदानं जीवितान्तरायः %<श्रामण्यान्तरायो>% ब्रह्मचर्यान्तरायः. यन्व् अहम् एकवाचिकया प्रवारणया प्रवारयेयं. स एकवाचिकया प्रवारणया प्रवारयति. अस्मिन्न् अर्थे एकवाचिका प्रवारणा. (GBM 6.724.1-2; MSV IV 119.3-6). प्रवा-v 7.2.1.9.1. a%%स्मिन्न् अर्थे एकवाचिका प्रवारणा. यथापि तत् तद् एव पंचदश्यां प्रवारणायां अन्यतमेन महल्लेन बालेन mƬhenÃvyaktenÃkuÓalena गोचरे वा गोचरमार्गे वा कुलस्त्री वा कुलकुमारी वा आक्रुष्टा भवत्य् ÃbhëÂà परामृष्टा वा. मनुष्याः प्रकुपि%% आरामद्वारम् आगत्य यथा गृहीतका%% उद्घोषयन्ति. गृःणंतु भवंत%<÷>% श्रमणां शाक्यपुत्रीयां. हनंतु. बध्नंतु. प्रवासयंतु. राज्ञ%<÷>% हस्त्यारोहा भविष्य%%त्य् अश्वारोहा इष्टकारोहा ध्वजारोहाः पताकारोहा %%. पृथग् राजकृत्यानि राजकरणीयानि करिष्यंति. (GBM 6.724.2-4; MSV IV 119.7-14). प्रवा-v 7.2.1.9.2. तत्र प्रवारकस्य भिक्षोर् एवं भवति. अद्य संघस्य प्रवारणा पांचदशिका. अन्यतमेन च महल्लकेन mƬhenÃvyaktenÃkuÓalena गोचरे वा गोचरमार्गे वा कुलस्त्री वा कुलकुमारी वा आक्रुष्टा भवत्य् ÃbhëÂà परामृष्टा वा. मनुष्याः प्रकुपिताः आरामद्वारम् आगत्य यथा गृहीतका%%घोषयंति. गृह्णंतु भवन्तः श्रमणां शाक्यपुत्रीयां. हनंतु. बध्नंतु. प्रवासयन्तु. राज्ञः हस्त्यारोहा %% (##) %%श्वारोहा इष्टकारोहा ध्वजारोहा%<÷>% पताकारोहा %%. पृथग् राजकृत्यानि राजकरणीयानि करिष्यंति. (GBM 6.724.4-6; MSV IV 119.14-120.2). प्रवा-v 7.2.1.9.3. अहं चे%% त्रिवाचिकया प्रवारणया प्रवारयेयं, स्यान् मे अतोनिदानं जीवितान्तरायः श्रामण्यान्तरायो ब्रह्मचर्यान्तरायः. यन्व् अहम् एकवाचिक%% प्रवारणया प्रवारयेयं. स एकवाचिकया प्रवारणया प्रवारयति । अस्मिन्न् अर्थे एकवाचिका प्रवारणा. (GBM 6.724.6-7; MSV IV 120.2-6). प्रवा-v 7.2.1.10.1. अपरस्मिन्न् अर्थ एकवाचिका प्रवारणा. यथापि तद् विहारः अमनुष्याध्युषिते प्रदेशे प्रतिष्ठापितो भवति । अन्यतमेन च महल्लेन बालेन mƬhenÃvyaktenÃkuÓalenÃpratirÆpe प्रदेश उच्चारप्रस्रावं खेटं शि%<Ç>%घाणकं वान्तं विरिक्तं छोरितम् अशुचिम्रक्षितं वा शयनासनं प्रविक्षिप्तं. अमनुष्याः प्रकुपिताः गोचरे ऽपि तिष्ठंति गोचरमार्गे ऽपि चंक्रमे %<'पि>% मेढ्या%% द्वारकोष्ठ%% 'पि. भिक्षून् अप्य् आविशंति, मञ्चान् अपि संपरिवर्तयन्ति. (GBM 6.724.7-8; MSV IV 120.7-12). प्रवा-v 7.2.1.10.2. तत्र प्रवारकस्य भिक्षोर् एवं भवति : अद्य संघस्य प्रवारणा पांचदशिका. अयं च विहारो %<'मनुष्याध्युषिते प्रदेशे प्रतिष्ठापितः. अन्यतमेन च महल्लेन बालेन mƬhenÃvyaktenÃkuÓalenÃpratirÆpe प्रदेश>% (##) %% (GBM 6.724.8-9; MSV IV 120.12-14). प्रवा-v 7.2.1.10.3. %% प्रवा-v 7.2.1.11.1. %% प्रवा-v 7.2.1.11.2. %% vyìÃdhyu«ite प्रदेशे प्रतिष्ठापितः. अन्यतमेन च बालेन mƬhenÃvyaktenÃkuÓalena अप्रतिरूपे प्रदेशे उच्%%आरप्रस्रावं खेटं शि%<Ç>%घाणकं वान्तं विरिक्तं छोरितम् अशुचिम्रक्षितं वा शयनासनं प्रविक्षिप्तं. vyìÃ÷ प्रकुपिताः गोचरे ऽपि तिष्ठन्ति गोचरमार्गे ऽपि चंक्रमे ऽपि मेढ्या%% द्वारकोष्ठके ऽपि. भिक्षून् अप्य् आविशंति, %% (GBM 6.724.9-10; MSV IV 120.14-18). प्रवा-v 7.2.1.11.3. अहं चे%% त्रिवाचिकया प्रवारणया प्रवारयेयं, स्यान् मे अतोनिदानं जीवितान्तराय%<÷>% श्रामण्यान्तरायो ब्रह्मचर्यान्तराय%<÷>%. यन्व् अहम् (##) एकवाचिकया (#<71v = GBM 6.725>#) प्रवारणया प्रवारयेयं. स एकवाचिकया प्रवारणया प्रवारयति । अस्मिन्न् अर्थे एकवाचिका प्रवारणा । (GBM 6.724.10-725.1; MSV IV 120.18-121.2). प्रवा-v 7.2.1.12.1. अपरस्मिन्न् अर्थे एकवाचिका प्रवारणा. यथापि तद् विहारः नागाध्युषिते प्रदेशे प्रतिष्ठापितो भवति. अन्यतमेन च महल्लेन बालेन mƬhenÃvyaktenÃkuÓalena अप्रतिरूपे प्रदेशे उच्चारप्रस्रावं खेटं शि%<Ç>%घाणकं वान्तं विरिक्तं छोरितं अशुचिम्रक्षितं वा शयनासनं प्रविक्षिप्तं. नागाः प्रकुपिताः गोचरे ऽपि तिष्ठंति गोचरमार्गे ऽपि चंक्रमे ऽपि मेढ्या%% द्वारकोष्ठके ऽपि. भिक्षून् अप्य् आविशंति %% (GBM 6.725.1-3; MSV IV 121.3-9). प्रवा-v 7.2.1.12.2. तत्र %%वारकस्य भिक्षोर् एवं भवत्य्. अद्य संघस्य प्रवारणा पांचदशिका. अयं च विहारः नागाध्युषिते प्रदेशे प्रतिष्ठापितः. अन्यतमेन च महल्लेन बालेन mƬhenÃvyaktenÃkuÓalena अप्रतिरूपे प्रदेशे उच्चारप्रस्रावं खेटं शि%<Ç>%घाणकं वान्तं विरिक्तं छोरितम् अशुचिम्रक्षितं वा शयनासनं प्रविक्षिप्तं. नागाः प्रकुपिताः गोचरे ऽपि तिष्ठंति गोचरमार्गे ऽपि चंक्रमे ऽपि मेढ्या%% द्वारकोष्ठ्%%e ऽपि । भिक्षून् अप्य् आविशंति । मंचान् अपि संपरिवर्तयंति. (GBM 6.725.3-4; MSV IV 121.9-15). प्रवा-v 7.2.1.12.3. अहं चे%% त्रिवाचिकया प्रवारणया प्रवारयेयं, स्यान् मे अतोनिदानं जीवितान्तराय%<÷>% श्रामण्यान्तरायो ब्रह्मचर्यान्तराय%<÷>%. यन्व् अहम् एकवाचिकया प्रवारणया प्रवारयेयं. स एकवाचिकया प्रवारणया प्रवारयति । अस्मिन्न् अर्थे एकवाचिका प्रवारणा. (GBM 6.725.4-5; MSV IV 121.15-19). प्रवा-v 7.2.1.13.1. अपरस्मिन्न् अर्थे एकवाचिका प्रवारणा. यथापि तद् विहारः दावमध्ये प्रतिष्ठापितो भवति. अग्निर् मुक्त इत्य् अग्नि%% grÃmanigamarÃjarëÂradhÃnÅæ दहं परैति. गोचरम् अपि दहति गोचरमार्गम् अपि चंक्रम%% (##) %% मेढी%% द्वारकोष्ठक%%. विहारम् अपि दहति विहारसामन्तकम् अपि. (GBM 6.725.5-6; MSV IV 121.20-122.3). प्रवा-v 7.2.1.13.2. तत्र प्रवारकस्य भिक्षोर् एवं भवति । अद्य संघस्य प्रवारणा पांचदशिका : अयं च विहारो दावमध्ये प्रतिष्ठापित%<÷>%. अग्निर् मुक्त इत्य् अग्नि%% grÃmanigamarÃjarëÂradhÃnÅæ दहं परैति. गोचरम् अपि %% गोचरमार्गम् अपि चंक्रम%% मेढीम् %% द्वारकोष्ठकम् %%. विहारम् अपि दहति विहारसामन्तकम् अपि. (GBM 6.725.6-7; MSV IV 122.3-7). प्रवा-v 7.2.1.13.3. अहं चे%% त्रिवाचिकया प्रवारणया प्रवारयेयं, स्यान् मे अतोनिदानं जीवितान्तरायः श्रामण्यान्तरायः ब्रह्मचर्यान्तरायः. यन्व् अहम् एकवाचिकया प्रवारणया प्रवारयेयं. स एकवाचिकया प्रवारणया प्रवारयति. अस्मिन्न् अर्थे एकवाचिका प्रवारणा ॥ (GBM 6.725.7-8; MSV IV 122.7-11). प्रवा-v 7.2.1.14.1. अपरस्मिन्न् अर्थे एकवाचिका प्रवारणा. यथापि तद् विहारः अनूपमध्ये प्रतिष्ठापितो भवति । उपरि पर्वतसंक्षेपे स्थूलबिन्दुको देवो वर्षं grÃmanigamarÃjarëÂradhÃnÅæ वहं परैति. गोचरम् अपि वहति । गोचरमार्गम् अपि चंक्रमम् %% मेढीम् %% द्वारकोष्ठकम् %%. विहारम् अपि संस्वेदयति. (GBM 6.725.8-9; MSV IV 122.12-16). प्रवा-v 7.2.1.14.2. तत्र प्रवारकस्य भिक्षोर् एवं भवत्य्. अद्य संघस्य प्रवारणा पांचदशिका. अयं विहारो ऽनूपमध्ये प्रतिष्ठापितः. उपरि पर्वतसंक्षेपे स्थूलबिन्दुको देवो वर्षं grÃmanigamarÃjarëÂradhÃnÅæ वहन् परैति. गोचरम् अपि %% गोचरमार्गम् अपि चंक्रमम् %% मेढीम् अपि द्वारकोष्ठकम् %%. (#<72r = GBM 6.726>#) विहारम् अपि संस्वेदयति. (GBM 6.725.9-726.1; MSV IV 122.16-20). (##) प्रवा-v 7.2.1.14.3. अहं चेत् त्रिवाचिकया प्रवारणया प्रवारयेयं, स्यान् मे अतोनिदानं जीवितान्तरायः %<श्रामण्यान्तरायो>% ब्रह्मचर्यान्तरायः. यन्व् अहम् एकवाचिकया प्रवारणया प्रवारयेयं. स एकवाचिकया प्रवारणया प्रवारयति. अस्मिन्न् अर्थे एकवाचिका प्रवारणा । (GBM 6.726.1; MSV IV 122.20-123.2). प्रवा-v 7.2.2. कस्मिन्न् अर्थे द्विवाचिका प्रवारणा. यत्र तृतीयायां वाच्य् अवकाशो न भवति । %% अस्मिन्न् अर्थे द्विवाचिका प्रवारणा । (GBM 6.726.1-2; MSV IV 123.3-4). प्रवा-v 7.2.3. कस्मिन्न् अर्थे त्रिवाचिका प्रवारणा. समावस्थायाः. (GBM 6.726.2; MSV IV 123.5). प्रवा-v 7.3. कस्मिन्न् अर्थे गणप्रवारणा. यथापि तद् भयं भवति । अटवीं संक्षोभाश् cakrasamÃrƬhà जनपदास् तेन ते ऽन्वाहिण्डन्ति. तत्र भिक्षु%%r %%विसिकासु %% च कुण्डीं ब%%ध्वा अन्योन्यम् अवलोक्य प्रक्रमितव्यं. अद्यायुष्मन्त%<÷>% संघस्य प्रवारणा पांचदशिका । यदा संघसामग्री%<æ>% लप्स्याम%<÷>% तदा प्रवारयिष्यामः. अस्मिन्न् अर्थे गणप्रवारणा. (GBM 6.726.2-3; MSV IV 123.6-10). (##) प्रवा-v 8.1. %<आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति.>% यथा%%d भदंत भिक्षव इदम् एवंरूपं कृयाकारं कृत्वा वर्षा%<æ>% उपगच्छंति । यस्यास्माकम् आयुष्मन्तो ऽन्तर्वर्षे ज्ञातिर् आगच्छेद्, दातव्या प्रवारणा : देया भदन्त प्रवारणा न देया. देया उपालिं । (GBM 6.726.3-4; MSV IV 123.11-13). प्रवा-v 8.2.1-2. Sanskrit text has been omitted in the manuscript प्रवा-v 9.1.1. सचेद् वस्तुं स्थापयेत्* न पुद्गलं, देया प्रवारणा न देया. नोपालिं. स इदं स्याद् वचनीयः. न वयम् आयुष्मन्न् इत्यर्थं सन्निषण्णाः सन्निपतिताः. कस्माद् आयुष्मं वस्तुं स्थापये%% न पुद्गलं. अपि त्व् आत्मविशु%%ध्यर्थं प्रवारणा उक्ता भग%%ता. सचेद् आकांक्षसि, प्रवारय. (GBM 6.726.4-5; MSV IV 123.13-17). प्रवा-v 9.1.2. सचेत् पुद्गलं स्थापयति न वस्तुं । देया प्रवारणा न देया । नोपालिं । स इदं स्याद् वचनीयः. न वयम् आयुष्मन्न् इत्यर्थं सन्निषण्णाः सन्निपतिताः. कस्माद् आयुष्मं %% स्थापये%% न %%. अपि त्व् आत्म%%शु%%ध्यर्थं प्रवारणा उक्ता भगवता. सचेद् आकांक्षसि, प्रवारय : (GBM 6.726.5-6; MSV IV 123.18-124.1). प्रवा-v 9.1.3. सचेद् वस्तुं स्थापयति पुद्गलं च, देया प्रवारणा न देया. नोपालिं. %% (GBM 6.726.6; MSV IV 124.1-2). प्रवा-v 9.1.4. ... एतान् आकारा%% स्थापयित्वा : ॥ ॥ (GBM 6.726.6; MSV IV 124.2-3). (##) उद्दान 5. उद्दानम्* %<॥>% भिक्षु%<æ>% च राजा गृह्णाति स्मरेच् च दशिका%%हिश् च %<|>% आप%%त्याः सप्तिकां कुर्याच् चोदना%<æ>% हि च सप्तकां ॥ ॥ (GBM 6.726.6-7; MSV IV 124.4-5). प्रवा-v 9.2. यथापि तत् तद् एव प्रवारणायां पंचदश्या%<æ>% भिक्षू राज्ञा गृहीतो भवति चोरैर् वा धूर्तैर् वा वधकैः प्रत्यर्थिभिः प्रत्यमित्रैः. तस्य भिक्षुभिर् दूतो ऽनुप्रेषयितव्यः. मुंचैनं भिक्षुं. सब्रह्मचार्य् एषो ऽस्माकं. सचेन् मुंचतीत्य् एवं कुशलं. नो चेन् मुंचति, द्वितीयो दूतो ऽनुप्रेषयितव्य%<÷>% | मुंचैनं भिक्षुम्. अस्त्य् अस्माकम् अनेन सार्धं किंचिद् एव करणीयं. सचेन् मुंचतीत्य् एवं कुशलं. नो चेन् मुंचति, भिक्षुभिर् मण्डलकं गत्वा प्रवारयितव्यं. ततः पश्चा%% द्वितीये दिवसे तस्य भिक्षो%% मोक्षायोद्युञ्जितव्यं. सचेद् उद्युञ्जन्तीत्य् एवं कुशलं. नो चे%%द्युंज%%ति सातिसारा भवंति. (GBM 6.726.7-9; MSV IV 124.6-14). प्रवा-v 9.3.1. यथापि तत् तद् एव प्रवारणायां पंचदश्यां भिक्षुर् आपत्ति%<æ>% स्मरति. तेन भिक्षुणा सापत्ति%% भिक्षोः पुरस्ताद् यथाधर्मं प्रतिकर्तव्या : ततः पश्चात् प्रवारयितव्यं. एवं हि प्रवारयितव्यं. न त्व् एवाहं प्रवारणाया अन्तरायं वदामि । पूर्ववद् यावद् यथा पोषधवस्तुन्य् एवं विस्तरेण दशिका कर्तव्या । (GBM 6.726.9-10; MSV IV 124.15-19). प्रवा-v 9.3.2.1. यथापि तत् तद् एव प्रवारणायां पंचदश्यां भिक्षुर् आपत्तिं प्रतिजानाति. (GBM 6.726.10; MSV IV 124.20-21). (##) प्रवा-v 9.3.2.2. सचेत् पाराजिकां प्रतिजानाति । नाशयित्वा प्रवारयितव्यं. (GBM 6.726.10; MSV IV 124.21-22). प्रवा-v 9.3.2.3. सचेत् संघावशेषां प्रतिजानाति, अधिष्ठाय प्रवारयितव्यं. (GBM 6.726.10; MSV IV 124.22). प्रवा-v 9.3.2.4. सचेत् पायन्तिकां प्रतिदेशनीयां (#<72v = GBM 6.727>#) दुष्कृतां प्रतिजानाति । देशयित्वा प्रवारयितव्यं. (GBM 6.726.10-727.1; MSV IV 125.1-2). प्रवा-v 9.3.3.1. यथापि तत् तद् एव प्रवारणायां पञ्चदश्यां वस्त्व् अविदितं भवति. केचिन् निरवशेषसंज्ञिनः, %% ये निरवशेषसंज्ञिनस् तैर् नाशयित्वा प्रवारयितव्यं. ये सावशेषसंज्ञिनस् तैर् अधिष्ठाय प्रवारयितव्यं । (GBM 6.727.1; MSV IV 125.3-5). प्रवा-v 9.3.3.2. यथापि तत् तद् एव प्रवारणायां पंचदश्याम् आपत्तिर् अविनिश्चिता भवति । केचि%% देशनाकरणीयम् इत्य् आहु%<÷>% | केचित् संवरणीयम् इत्य् आहु%<÷>% | तत्र ये देश%%करणीयम् इत्य् आहुः तैर् देशयित्वा प्रवारयितव्यम्. ये संवरणीयम् इत्य् आहुः तैस् संवरणं कृत्वा प्रवारयितव्यं । (GBM 6.727.1-2; MSV IV 125.6-9). प्रवा-v 10.1.1.1. यथापि तत् तद् एव प्रवारणायां पंचदश्यां भिक्षुर् भिक्षुं चोदयति. सचेच् चोदकः न कायेन संवृतो भवति न वाचा । एवंरूपं चोदकं आमर्दयित्वा प्रमर्दयित्वा प्रवारयितव्यं । (GBM 6.727.3; MSV IV 125.10-12). प्रवा-v 10.1.1.2. सचे%% चोदकः कायेन संवृतो भवति न वाचा : एवंरूपम् अपि चोदकम् आमर्दयित्वा प्रमर्दयित्वा प्रवारयितव्यं । (GBM 6.727.3-4; MSV IV 125.12-14). (##) प्रवा-v 10.1.1.3. सचेच् चोदकः %% संवृतो भवति %%, एवंरूपम् अपि चोदकम् आमर्दयित्वा प्रमर्दयित्वा प्रवारयितव्यं. (GBM 6.727.4; MSV IV 125.14-15). प्रवा-v 10.1.2.1. सचे%% चोदकः कायेन संवृतो %% वाचा च, न सूत्रधरो न विनयधरो न मातृकाधर, एवंरूपं चोदकम् आज्ञपयित्वा संज्ञपयित्वा प्रवारयितव्यं । (GBM 6.727.4-5; MSV IV 125.16-18). प्रवा-v 10.1.2.2. सचे%% चोदकः कायेन संवृतो %% वाचा च, सूत्रधरो विनयधरो मातृकाधर%<÷>%, न सूत्रव्यक्तो न विनयव्यक्तः न मातृकाव्यक्तो, %%. (GBM 6.727.5; MSV IV 125.18-126.1). प्रवा-v 10.1.2.3. %%, न सूत्रकोविदो न विनयकोविदो %% मातृकाकोविदः, एवंरूपम् अपि चोदकम् आज्ञपयित्वा संज्ञपयित्वा प्रवारयितव्यं । (GBM 6.727.5-6; MSV IV 126.1-2). प्रवा-v 10.1.2.4. सचे%% चोदकः कायेन संवृतो %% वाचा %%, सूत्रधरो विनयधरो मातृकाधर%<÷>%, सूत्रव्यक्तो विनयव्यक्तो मातृकाव्यक्त%<÷>% | सूत्रकोविदो विनयकोविदो मातृकाकोविदः, न सूत्रकुशलो न विनयकुशलः न मातृकाकुशलः, एवंरूपम् अपि चोदकम् आज्ञपयित्वा संज्ञपयित्वा प्रवारयितव्यं । (GBM 6.727.6-7; MSV IV 126.2-6). प्रवा-v 10.1.3. सचेच् चोदकः कायेन संवृतो भवति वाचा %%, सूत्रधरो विनयधरो मातृकाधरः, सूत्रव्यक्तो विनयव्यक्तो मातृकाव्यक्तः, सूत्रकोविदो विनयकोविदो मातृकाकोविदः, सूत्रकुशलो विनयकुशलो मातृकाकुशलः, किं तु संचिन्त्य संघमध्ये अधर्मं धर्मतो दीपयति धर्मं चाधर्मतः, अविनयं विनयत्%% विनयं चाविनयतः, एवंरूपम् अपि चोदकम् आज्ञपयित्वा संज्ञपयित्वा प्रवारयितव्यं । (GBM 6.727.7-8; MSV IV 126.7-12). (##) प्रवा-v 10.1.4. सचेच् चोदकः कायेन संवृतो भवति यावत्* सचे%% न संचि%%त्य संघमध्ये अधर्मं धर्मतो दीपयति धर्मं चाधर्मतः, अविनयं विनयत्%% विनयं चाविनयतः, एवंरूपम् अपि चोदकम् आज्ञपयित्वा संज्ञपयित्वा प्रवारयितव्यं. (GBM 6.727.8-9; MSV IV 126.13-16). प्रवा-v 10.2.1.1. सचेच् चोदकः कायेन संवृतो भवति वाचा %%, सूत्रधरो विनयधरो मातृकाधरः, सूत्रव्यक्तः विनयव्यक्तः मातृकाव्यक्तः । सूत्रकोविदः विनयकोविदः मातृकाकोविदः । (#<73r = GBM 6.728>#) सूत्रकुशलो विनयकुशलो मातृकाकुशलः, न संचिन्त्य संघमध्ये अधर्मं धर्मतो दीपयति धर्मं चाधर्मतः, अविनयं विनयतो दीपयति विनयं चाविनयतः. स इदं स्याद् वचनीयः. (GBM 6.727.9-728.1; MSV IV 126.17-21). प्रवा-v 10.2.1.2. वदायुष्मं. चोदकेन वदसि पाराजिकया संघावशेषया %% प्र%%देशनी%% दुष्कृतया, रात्रिकृतेन दिवसकृतेन पथकृतेनोत्पथकृतेन, गच्छतस् तिष्ठतो निषण्णस्य निपन्नस्य. (GBM 6.728.1-2; MSV IV 126.21-127.2). प्रवा-v 10.2.2.1. सचेत् पाराजिकया, न संघावशेषया न पायन्तिकया न प्रतिदेशनीयया न दुष्कृतया, सचेत् संघावशेषया, न पाराजिकया न पायन्तिकया न प्रतिदेशनीयया न दुष्कृतया, सचेत् पायन्तिकया, न पाराजिकया न संघावशेषया न प्रतिदेशनीयया न दुष्कृतया. सचेत् प्रतिदेशनीयया, न पाराजिकया न संघावशेषया न पायन्तिकया न दुष्कृतया. सचेद् दुष्कृतया, न पाराजिकया न संघावशेषया न पायन्तिकया न प्रतिदेशनीयया. (GBM 6.728.2-3; MSV IV 127.2-9). (##) प्रवा-v 10.2.2.2.1. सचेत् प्रथमया पाराजिकया, न द्वितीयया न तृतीयया न चतुर्थिकया, सचे%% द्वितीयया न प्रथमया न तृतीयया न चतुर्थिकया, सचे%% तृतीयया न प्रथमया न द्वितीयया न चतुर्थिकया, सचे%% चतुर्थिकया न प्रथमया न द्वितीयया न तृतीयया. (GBM 6.728.4; MSV IV 127.10-14). प्रवा-v 10.2.2.2.2. सचेत् प्रथमया संघावशेषया न द्वितीयया न यावत् त्रयोदशम्%%अया : सचेद् यावत् त्रयोदशमिकया %% प्रथमया %% द्वितीयया न तृतीयया यावन् न द्वादशमिकया. (GBM 6.728.4-5; MSV IV 127.14-16). प्रवा-v 10.2.2.2.3. सचेत् प्रथमया पाय%%तिकया, न द्वितीयया %%वतिमया, सचेन् नवतिमया न प्रथमया न द्वि%%यया यावन् नैकोननवतिमया । (GBM 6.728.5-6; MSV IV 127.16-18). प्रवा-v 10.2.2.2.4. सचेत् प्रथमया प्रतिदेशनी%%या न द्वितीयया न तृतीयया न चतुर्थिकया । सचे%% द्वितीयया न प्रथमया न तृतीयया न चतुर्थिकया, सचेत् तृतीयया न प्रथमया न द्वितीयया न %%तुर्थिकया : सचेच् चतुर्थिकया न प्रथमया न द्वितीयया न तृतीयया । (GBM 6.728.6; MSV IV 127.18-128.1). प्रवा-v 10.2.2.2.5. सचेत् प्रथमया दुष्कृतया न द्वितीयया न तृतीयया न याव%% अन्तिमया । सचेद् अन्तिमया न प्रथमया न द्वितीयया याव%%पान्तिमया. (GBM 6.728.6-7; MSV IV 128.1-3). प्रवा-v 10.2.2.3. सचेद् रातृकृतेन %% दिवसकृतेन, सचेद् दिवसकृतेन न रात्रिकृतेन, सचेद् उत्पथकृतेन न पथकृतेन, सचेत् पथकृतेन नोत्पथकृतेन, सचेद् (##) गच्छतः न तिष्ठतः न निषण्णस्य न निपन्नस्य, सचे%% तिष्ठतः न गच्छतः न निषण्णस्य न निपन्नस्य, सचेन् निषण्णस्य न गच्छत्%% निपन्नस्य, सचेन् निपन्नस्य न गच्छतः न तिष्ठतः न निषण्णस्य. (GBM 6.728.7-8; MSV IV 128.4-9). प्रवा-v 10.2.3.1. सचेच् चोदकः एवं साधु च सुष्ठु च समनुयुज्यमानः समनुशास्यमानः समनुगाह्यमानः स्थानास्थानं संक्रामति, अचोदक%<÷>% स्यात्*. अचोदितस् स्यात्*. सचे%% चोदकः स्थानास्थानं न संक्रामति, चोदकः स्यात्* ॥ (GBM 6.728.8-9; MSV IV 128.10-13). प्रवा-v 10.2.3.2. सचेच् चोदकः स्थानास्थानं न संक्रामति चोदित इदं स्याद् वचनीयं. वदायुष्म%<æ>%. के ते तस्मिं समये कायसंस्कारा वाक्संस्कारा मन%<ःसंस्कारा.>% (GBM 6.728.9-10; MSV IV 128.13-15). प्रवा-v 10.3.1. %%चेत् पाराजिकां प्रतिजानाति, नाशयित्वा प्रवारयितव्यं. (GBM 6.728.10; MSV IV 128.15-16). प्रवा-v 10.3.2. सचेत् संघावशेषां प्रतिजानाति, अधिष्ठाय प्रवारयितव्यं. (GBM 6.728.10; MSV IV 128.16-17). 10.3.3. सचेत् पायन्तिकां प्रतिदेशनीयां दुष्कृतां प्रतिजानाति, देशयित्वा प्रवारयितव्यं : ॥ ॥ (GBM 6.728.10; MSV IV 128.17-18). उद्दान 6. उद्दानम्* ॥ महापेयालो गृ%% (#<73v = GBM 6.729)>#) %%न%<æ हि च>% पंचिकां । गमिकेन त्रयं कुर्यात् परिशुद्धानां प्रवारणा ॥ ॥ (GBM 6.728.10-729.1; MSV IV 128.19-20). (##) प्रवा-v 11.1. यथापि तत् तद् एव प्रवारणायां पञ्चदश्यां नैवासिका भिक्षवः सन्निषण्णा भवन्ति सन्निपतिताः पंच वा उत्तरे वा. तेषाम् एवं भवति. सन्ति भिक्षवो ये ऽनागतका इति. ये ऽनाग%%y %%स्माकं तैर् विना ज्ञप्तिं कृत्वा प्रवारयितुं, ते कल्पार्थिनः कल्पनिष्कारा ज्ञप्तिं कृत्वा प्रवारयन्ति. (GBM 6.729.1-2; MSV IV 128.21-129.3). प्रवा-v 11.2. ततः पश्चा%% नैवासिका भिक्षवः सन्निषण्णा%<÷>% सन्निपतिता आगच्छंत्य् अल्पतरकास्. तैः पुनर् अपि ज्ञप्तिं कृत्वा प्रवारयितव्यं. पूर्विका भिक्षवः सातिसाराः कल्पसामन्तकाः. (GBM 6.729.2-3; MSV IV 129.3-5). प्रवा-v 11.3. पूर्ववद् यावद् यथा पोषधवस्तुन्य् एवं यथोक्ता उद्दानगाथा वाच्यं. एकस् तु विशेषः. तत्र नैवासिका भिक्षवः सन्निषण्णा%<÷>% सन्निपतिताः चत्वारो वा उत्तरे वा, इहापि वाच्यं पंच वा उत्तरे वेति : ॥ ॥ (GBM 6.729.3; MSV IV 129.5-8). उद्दान 7. उद्दानं %<॥>% वर्षोपगतका भिक्षूञ् ज्ञात्वा कलहकारकां %<|>% साखिल्यकेन प्रत्युद्गम्य नियतं चातुर्मासिकी %<|>% ग्लानकश् च वस्तु च वर्गो भवति य%<÷>% s%%उद्दितः ॥ ॥ (GBM 6.729.3-4; MSV IV 129.9-11). प्रवा-v 12.1.1. आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति । यथापि तद् भदंत वर्षोपगता भिक्षवः शृण्वन्ति. भिक्षवः आगच्छन्ति कलहकारका भण्डनकारका विग्रहकारका विवादकारका आधिकरणिका%<÷>%. ते ऽस्माकं चोदयिष्यंति स्मारयिष्यंति अलज्जितायो वैतरिकत्वेन. तैस् तेषां कथं प्रतिपत्तव्यं. तैर् उपालिं भिक्षुभिर् द्वे त्रीणि वा पोषधकर्माण्य् अतिक्रम्य प्रवारयितव्यं. (GBM 6.729.4-5; MSV IV 129.12-17). (##) प्रवा-v 12.1.2. सचेत् संपद्यते ऽत्य् एवं कुशलं. नो चेत् संपद्यते, तैर् भिक्षुभिर् द्वौ त्रयो वा आपदर्थिका मण्डलका%<÷>% संमन्तव्याः. (GBM 6.729.5-6; MSV IV 129.17-19). प्रवा-v 12.2.1. सचेत् संपद्यते ऽत्य् एवं कुशलं. नो चेत् संपद्यते, वाक्साखिल्यकेन प्रत्युद्गम्य पात्रचीवरं प्रतिग्रहीतव्यं. पात्रचीवरेणामोहयित्वा प्रमोहयित्वा प्रवारयितव्यं. (GBM 6.729.6; MSV IV 129.19-130.1). प्रवा-v 12.2.2.) Text in Tibetan only; Sanskrit text omitted प्रवा-v 12.2.3. सचेत् संपद्यते ऽत्य् एवं कुशलं. नो चेत् संपद्यते, धर्मश्रवणं दातव्यम्*. धर्मश्रवणेनामोहयित्वा प्रमोहयित्वा प्रवारयितव्यं. (GBM 6.729.6-7; MSV IV 130.1-3). प्रवा-v 12.3. सचेत् संपद्यते ऽत्य् एवं कुशलं. नो चेत् संपद्यते, तैर् उपालिं भिक्षुभिर् मण्डलकं कृत्वा पोषधः कर्तव्यः. (GBM 6.729.7; MSV IV 130.3-5). प्रवा-v 12.4. सचेत् त एवं वदेयुः. अद्यायुष्मन्तस् संघस्य प्रवारणा पांचदशिका. कस्माद् यूयं पोषधं कुरुत्%%एति. त इदं स्युर् वचनीयाः. आगन्तुका यूयम् आयुष्मन्तो. नैवासिका भिक्षवो ऽनेनार्थेन. तेषाम् एवं भवति । नियतम् आयुष्मतां चातुर्मासिकी प्रवारणा भविष्यतीति । ततः पश्चात् तैर् गतवेगैर् गतप्रत्यर्थिभिः पुनर् अपि प्रवारयितव्यं : ॥ (GBM 6.729.7-9; MSV IV 130.5-10). प्रवा-v 13.1. यथापि तत् तद् एव प्रवारणायां पंचदश्यां ग्लानः अग्लानस्य प्रवारणां स्थापयति. ग्लान इदं स्याद् वचनीयः. आगम%% त्वम् आयुष्मं. ग्लानस् त्वम् अप्रयोगक्षमः. (GBM 6.729.9; MSV IV 130.11-13). प्रवा-v 13.2. यथापि तत् तद् एव प्रवारणायां पञ्चदश्यां अग्लानः ग्लानस्य प्रवारणां (##) स्थापयति. अग्लान इदं स्याद् वचनीयः. आगम%% त्वम् आयुष्मं. ग्लानो ऽसाव् अप्रयोगक्षमः. (GBM 6.729.9-10; MSV IV 130.13-15). प्रवा-v 13.3. यथापि तत् तद् एव प्रवारणायां पञ्चदश्यां ग्लानः ग्लानस्य दूतेन प्रवारणां स्थापयति. दूत इदं स्याद् वचनीय%<÷>%. आगमय त्वम् आयुष्मं. ग्लानो ऽसाव् अप्रयोगक्षमः. (GBM 6.729.10; MSV IV 130.16-18). प्रवा-v 13.4. यथापि तत् तद् एव प्रवारणा%% (#<74r>#) %% (GBM 6.729.10; MSV IV 130.18). folio 74 is lost, therefore the Sanskrit text of PravÃ-v 14.1 to 14.2.4 is not extant.