Pravrajyavastu of the Vinayavstvagama of the Mulasarvastivadin (Vastu 1 im Vinayavastu) Based on the edition by Vogel/Wille: Pravr-v I (foll. 7-12) = C. Vogel, K. Wille: "Some Hitherto Unidentified Fragments of the Pravrajyàvastu Portion of the Vinayavastu Manuscript Found Near Gilgit", NAWG 1984, pp. 297Ä337. Pravr-v II (foll. 2-6) = C. Vogel, K. Wille: "Some more Fragments of the Pravrajyàvastu Portion of the Vinayavastu Manuscript Found Near Gilgit", Sanskrit-Texte aus dem buddhistischen Kanon: Neuentdeckungen und Neueditionen II, G”ttingen 1992. Pravr-v III (foll. 43-48v4) = C. Vogel, K. Wille: "The Final Leaves of the Pravrajyàvastu Portion of the Vinayavastu Manuscript Found Near Gilgit, Part 1, Saügharakùitàvadàna", Sanskrit-Texte aus dem buddhistischen Kanon: Neuentdeckungen und Neueditionen III, G”ttingen 1996 (Sanskrit-W”rterbuch der buddhistischen Texte aus den Turfan-Funden, Beiheft 6), pp. 241-296. Pravr-v IV (foll. 48v4-53r10) = C. Vogel, K. Wille: "The Final Leaves of the Pravrajyàvastu Portion of the Vinayavastu Manuscript Found Near Gilgit, Part 2, Nàgakumàràvadàna and L‚vi Text With Two Appendices Containing a Turfan Fragment of the Nàgakumàràvadàna and a Kuþà Fragment of the Upasaüpadà Section of the Sarvàstivàdins", ed. V. N„ther, rev. and transl. C. Vogel and K. Wille, Sanskrit-Texte aus dem buddhistischen Kanon: Neuentdeckungen und Neueditionen IV, G”ttingen 2002 (Sanskrit-W”rterbuch der buddhistischen Texte aus den Turfan-Funden, Beiheft 9), pp. 11-76. Cf. Gilgit Manuscript, ed. N. Dutt, vol. III: Målasarvàstivàdavinayavastu, part IV (Calcutta 1950), pp. 3-68: Pravrajyàvastu dto.: second edition, Delhi 1984. GBM = Gilgit Buddhist Manuscripts (Facsimile Edition), ed. by Raghu Vira and Lokesh Chandra, 10 pts., New Delhi 1959Ä1974 (øata-Piñaka Series 10). (Some parts of the folios of the Anavaptagàthàs of the Bhaiùajyavastu and some Praj¤àpàramità texts are not reproduced) dto.: repr. in 3 parts Delhi 1995. (The Vinayavastu manuscript is reproduced in vol. 2; the folios 43-53 of the Stein collection [Pravrajyàvastu/Poùadhavastu] are not reproduced anymore) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ Input by K. Wille (G”ttingen, Germany) #<...># = BOLD for references %<...>% = ITALICS for restored passages {...} = emendation * = virama 2r1 (##): /// %%यानि v%%अवस्थापितानि | बिंबिसारः कुमारो ऽष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तः द्वाभ्याम् अंसधात्रीभ्यां द्वाभ्यां क्षीरधात्रीभ्यां द्वाभ्यां मलधात्रीभ्यां द्वाभ्यां क्रीडनिकाभ्यां धात्रीभ्यां 2r2 (##): /// %%ù%%r आशुर् वर्धते ह्रदस्थम् इव पङ्कजम् || यदा स महान् संवृत्तस् तदा लिप्याम् उपन्यस्तस् संख्यायां गणनायां मुद्रायां यानि च तानि राज्ञां क्षत्रियाणां 2r3 (##): /// %%bh%%v%%न्ति शिल्पस्थानकर्मस्थानानि | तद्यथा हस्तिग्रीवायाम् अश्वपृष्ठे रथे त्सरौ धनुष्य् अपयाने निर्याणे अङ्कुशग्रहे पाशग्रहे तोमरग्रहे छेद्ये भेद्ये वेध्ये 2r4 (##): /// %%y%<आं>% पंचसु स्थानेषु कृतावी संवृत्तः तान्य् अपि पंचामात्यपुत्रशतानि पंचसु स्थानेषु कृतावीनि संवृत्तानि | स पित्रा अष्टादशसु श्रेणीष्व् अवतारितः तस्य श्रेण्यो 2r5 (##): /// %%r%% कुम्%<à>%रो हस्तिस्कन्धाभिरूढो जनपदान् निर्गच्छति तेन ते दृष्टाः अङ्गस्य राज्ञः पौरुषेयाः करप्रत्यायान् उद्ग्राहयन्तः स कथयति भवन्तः कस्यैते करप्रत्याया उद्ग्रा%%i 2r6 (##): /// %%यन्ति | देव करदाः स कथयति भवन्तः शब्दयतैनान् पौरुषेयान् इति | ते शब्दिताः स कथयति | भवन्तः सो ऽपि राजा क्षत्रियो मूर्धाभिषिक्तो वयम् अपि राजानः क्ष्%% + + 2r7 (##): /// उद्ग्राहयिष्यथेति | ते संलक्षयन्त्य् अप्रकृतिज्ञो ऽयं कुमारो गच्छामो वयं महापद्मस्य राज्ञ%% गत्वारोचयामः ते राज्ञो महापद्मस्य सकाशम् उपसंक्रान्ता उपसंक्रम्य + + + + 2r8 (##): /// %%बिसारेण कुमारेण करप्रत्यायान् उद्ग्राहयन्तो निवारिताः किम् उद्ग्राहयामो वा न वेति | स कथयति भवन्तो ऽप्रकृतिज्ञो ऽयम् इह कुमारो यथैव यूयं भूताः करप्रत्यायाम् उद्ग्राहयत | तथैवो%% 2r9 (##): /// %%ण जनपदेभ्यो विवर्तिता दृष्टाः उक्ताश् च भवन्तो न मया यूयं निवारिताः मा भूयः करप्रत्यायान् उद्ग्राहयिष्यथेति कस्माद् यूयं पुनः करप्रत्यायान् उद्ग्राहयथ | यदि तावत् तिष्ठथेत्य् e%% + + 2r10 (##): /// %%o ऽयं कुमारो व्याडो विक्रान्तः स्थानम् एतद् विद्यते यद् अनर्थं करिष्यतीति | ते अङ्गस्य राज्ञस् सकाशम् उपसंक्रान्ता उपसंक्रम्य कथयन्ति देव महापद्मस्य राज्ञो बि%<ü>%बिसारो नाम + + + + 2v1 (##): /// %%ध्युपेक्षिष्यते स्थानम् एतद् विद्यते यत् कालेन महान् अनर्थं करिष्यतीति गाथां भाषते || शक्यः कररुहैश् छेत्%%उं यावद् बालो हि पादपः स एव वृद्धो दुश्छेद्यः परशूनां शतैर् अपीति | a%<ï>%g%% + + + 2v2 (##): /// %
%षय । यवसयोग्यम् अशनं वा सज्जीकुरु एषो ऽहम् आगच्छामीति । महापद्मो राजा लेखं श्रुत्वा व्यथितः तेन बिंबिसारः कुमारश् शब्दापितः उक्तश् च पुत्र कस्मात् त्वया अङ्गस्य राज्ञः पौरुषेय्%<आः>% + + + +
2v3 (##): /// .ñ. m इति । स कथयति देव सो ऽपि राजा क्षत्रियो मूर्धाभिषिक्तो वयम् अपि राजानः क्षत्रिया मूर्धाभिषिक्ताः कस्माद् वयं तस्य करप्रत्यायान् %%उप्रयच्छामो केवलं देवो मम चतुरङ्गं बलकायम् a%%
2v4 (##): /// %%p%%द्मेन राज्ञा लेखो ऽनुप्रेषितो या ते शक्तिर् बलं वीर्यं पराक्रमस् तन् न हापयिष्यसीति । स श्रुत्वा रुषितो ऽमात्यान् आमन्त्रयते । संनाहयन्तु भवन्तो चतुरङ्गं बलकायं + + + +
2v5 (##): /// %%श्वकायं रथकायं पत्तिकायं मगधविषयं नाशयितुम् आरब्धो नाशयतीति । मगधविषयनिवासिना जनकायेन महापद्मस्य राज्ञ उद्ग्राहका दत्ता देव अङ्%% + + +
2v6 (##): /// तेन बिम्बिसारं कुमारं शब्दापयित्वा तस्य चतुरङ्गो बलकायो ऽनुप्रदत्तो बिम्बिसारः कुमारस् तान् कुमारान् संनिपात्य कथयति । अहम् अङ्गेन राज्ञा सार्धं संग्रामयिष्या%%i + + +
2v7 (##): /// %%i %%ü भाषन्ते ॥ यस्मिन् मनुष्ये रमते कुलश्रीस् स सर्वतस् संपरिरक्षितव्यः तस्मिन् विनष्टे विनशन्ति सर्वे नाभेर् विनाशाद् इव चक्रपादाः ॥ अहं भवद्भिः सर्वतस् संपरिरक्षि%%
2v8 (##): /// %%रिप्%%आसादतलगतस् तिष्ठति तेनासौ निर्गच्छन् दृष्टः सो ऽमात्यान् आमन्त्रयते । भवन्तः कस्येयं सेनेति । ते कथयन्ति देव बिंबिसारस्य कुमारस्येति । स क%%
2v9 (##): /// %%चिच् छ्रेण्यो बिंबिसार इति संजानते केचित् सैनिको बिंबिसार इति । बिंबिसारः कुमारः कुमारान् आमन्त्रयते । भवन्तो ऽयम् अङ्गो राजा उदीर्णबलवा%%
2v10 (##): /// प्र्%%हन्तव्यम् इति । ते तस्य मुक्तसंनाहस्य शिविरे निपतितास् तैर् अङ्गो राजा प्रघातितः अङ्गस्य राज्ञश् चतुरङ्गो बलकायश् चतुर्दिशं विद्रुतः ।
3r1 (##): /// वयम् अपि राजानः क्षत्रिया मूर्धाभिषिक्ताः निवर्तन्तु भवन्तो ऽहं भवतां वृ%%युपादानं प्रज्ञापयिष्यामीति । ते निवर्तिताः ततो यश् चंपायाम् आरक्षकः स्थापितः तेन श्रुतं यथा
3r2 (##): /// b%%म्बिसारः कुमारो ऽनुपूर्वेण चण्पां गतः तेन दीर्घया लतया अङ्गस्य राज्ञः शिरो ब%%ध्वा दर्शितम्* यस् ते स्वामी तस्यायम् एवंरूपा समवस्था कृता यदि तावन् निर्गच्छसि निर्गच्छ ।
3r3 (##): /// -t%% | स श्रुत्वा व्यथितः संलक्षयति पुनर् अपि विषयो न तु प्राणा इति । स कण्ठे असिं बद्ध्वा निर्गतः ततो बिम्बिसारेण कुमारेण चण्पाम् अवष्टभ्य महापद्मस्य राज्ञो लेखो
3r4 (##): /// आज्ञापय किम् अन्यद् अपरिप्राप्तं परिप्रापयामीति ॥ महापद्मो राजा तुष्टः तेन तस्य पट्टमौलिच्छत्त्रं तम् अनुप्रेषितं पुत्र त्वम् अत्रैव राज्यं कारय अहम् a%%
3r5 (##): /// %%म्बिसारो राजा राज्यं कारयति रिद्धं च स्फीतं च क्षेमं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च मगधेषु महापद्मो राजा राज्यं कारयति रिद्धं च स्फीतं च क्षेमं च सुभिक्षं चा%%
3r6 (##): /// %%द्मो राजा कालगतो ऽमात्यैर् बिम्बिसारस्य राज्ञस् संदिष्टं देव पिता ते कालगत आगच्छ राज्यं प्रतीच्छेति स आगतः ततो ऽङ्गमगधीयकैर् अमात्यैर् अङ्गमग%% + +
3r7 (##): /// %%ph%<ã>%तं च सुभिक्षं चाकीर्णबहुजनमनुष्यं च । मध्यदेशाद् अन्यतमो माणवो मन्त्रार्थी मन्त्रगवेषी दक्षिणापथम् अनुप्राप्तो दक्षिणापथे ऽन्यतमो ब्राह्मणो वेद्%%
3r8 (##): /// .. त्य कथयति । इच्छाम्य् अहम् उपाध्यायस्य पादशुश्रूषां कर्तुं । कस्यार्थाय । वेदाध्ययनं करिष्ये । स कथयत्य् एवं कुरुष्वेति । स तस्यान्तिके वेदाध्ययनं कर्तुम् आरब्धः आचरितं तेष्%<आं>% + + +
3r9 (##): /// %%चिन् नगरावलोककाः कदाचित् समिधाहारकाः यावद् अपरेण समयेन अपठास् संवृत्ताः ततस् सर्व एव समिधाहारकास् संप्रस्थिताः समिधाहारकाणां संप्रस्थिताना%% + +
3r10 (##): /// %%द्वाजाः पंचकाः उपपंचकाः को वः कस्माद् देशाद् इति । तत्रैके कथयन्ति वयं पूर्वदेशाद् इत्य् अपरे वयं दक्षिणापथाद् इत्य् अपरे कथयन्ति वयं पाश्चात्या इत्य् अपरे कथयन्ति + + +
3v1 (##): /// %%व भवन्तो ऽस्माभिर् देशा दृष्टाः श्रुताश् च न तु मध्यदेशः ॥ बुद्धिर् वसति पूर्वेण दाक्षिण्यं दक्षिणापथे । पैशुन्यं पश्चिमे देशे पारुष्यं चोत्तरापथे इति । मध्यदेशो ऽस्माभिर् न दृष्टः कीदृशो मां%% + + + +
3v2 (##): /// %%क्षुकशतकलिलो दस्युजनविवर्जितः आर्यजनाकीर्णो विद्वज्जननिषेवितो यत्र नदी गङ्गा धन्या पुण्या मङ्गल्या शुचिशौचेया उभयतः कूलान्य् अभिष्यन्दयमाना वहत्य् अष्टादशवक्रो + + + + + +
3v3 (##): /// %%न्तीति । ते कथयन्ति सन्ति माणव मध्यदेशे पण्डितसंख्याता इति । स कथयति नन्व् अहं भवन्तः पूर्वम् एवावोचं मध्यदेशो भवन्तो देशानाम् अग्रम् इक्षुशालिमालागोमहिषीसंपन्नो भै%%
3v4 (##): /// %%त्य् अवोचस् त्वं माणव सन्ति माणव मध्यदेशे एवंविधा वादिवृषभा यादृश उपाध्यायो । मध्यदेशे भवन्तस् तादृशा वादिवृषभास् सन्ति येषाम् उपाध्यायो मुखम् अपि न शक्न्%% + + +
3v5 (##): /// %%to यथा ते माणवकाः सर्व एव मध्यदेशगमनोत्सुकास् संवृत्ताः अथ ते माणवकाः समिधाकाष्ठानि पर्येष्य समिधाभारकान् आदाय येन तस्य ब्राह्मणस्य निवेश%% + + + +
3v6 (##): /// ब्राह्मणस् तेनोपसंक्रान्ताः उपसंक्रम्य तं ब्राह्मणम् इदम् अवोचन् । यत् खलूपाध्याय जानीथा अनेनास्माकं माणवेन मध्यदेशस्य तथा तथा वर्णो भाषितो यथा वयं सर्व एव्%% + + + +
3v7 (##): /// अपि तु श्रुतिरमणीया देशाश् श्रोतव्या नो तु गन्तव्याः उपाध्याय एष माणवः कथयति मध्यदेशे तादृशा वादिवृषभास् सन्ति येषाम् उपाध्यायो मुखम् अपि न शक्नोति द्रष्टुम् इति । पुत्र्%%k%<à>%þ
3v8 (##): /// %%dh%%रा वसुंधरा पूर्णा मही सुन्दरसुन्दराणाम्* उपाध्याय गच्छामस् तद् अपि तावद् देशावलोकनं कृतं भविष्यतीति तीर्थोपस्पर्शनं ते च वादिवृषभाः पर्युपासिता भविष्यन्तीति वादिनो निग्रहीष्यामः
3v9 (##): /// 'ल्पपरिच्छदश् च स तान् माणवकान् इदम् अवोचत् । पुत्रका यद्य् एवं गृह्णीथ अजिनानि वल्कलानि दण्डकमण्डलूनि स्रुग्भाजनानि गच्छामो मध्यदेशम् इति । तैर् गृहीतानि । स तैस् सार्धं म%%
3v10 (##): /// %%स्मघटिकाः शिरस्सु भिनत्ति । केचिद् इष्वस्त्रशालाम् इव वायसा आरात् परिवर्जयन्ति । केचिच् छत्त्रध्वजपताकाभिः प्रत्युद्गच्छन्ति केचिच् छिष्यत्वम् अभ्युपगच्छन्ति । सो ऽनुपूर्वेण ग्रामनगर%%
4r1 (##): /// %%प्तः स ब्राह्मणस् संलक्षयति । यावन्तः खलु पण्डितसंख्याताः सर्वे ते राज्ञस् संनिधौ तत् किम् अहं मूलम् अपहाय शाखापत्त्रपलाशं परामर्ष्टव्यं म%<ü>%स्ये यन्व् अहं राज्ञस् सकाशम् उपसंक्रामेयम् इति । स राज्ञस् सका%<शम्>%
4r2 (##): /// %%आस्ति मया गुरुसकाशात् कतिपयान्य् अक्षराण्य् उद्गृहीतानि तद् इच्छाम्य् a%%ü देवस्य पुरस्ताद् वादिभिस् सार्धं कथाविमर्दं कर्तुम् इति । ततस् स राजा अमात्यान् आमन्त्रयते । अस्ति भवन्तो ऽस्माकं विजिते कश्चिद् वादी प्रतिवस%%
4r3 (##): /// वेदवेदाङ्गपारगो ऽग्निकल्प इव ज्ञानेन तेन माठरं नाम शास्त्रं प्रणीतम् इति । राजा कथयति । आहूयतां स उपाध्याय इत्य् अमात्यैर् आहूतः सो ऽपि राजानं जयेनायुषा च वर्धयित्वा पुरतो ऽव%%
4r4 (##): /// सार्धं मम पुरस्तात् कथाविमर्दं कर्तुम् इति । स कथयति शक्तितो ऽहं देवं तोषयिष्ये इति । ततो वादिमण्डलं प्रज्ञप्तं पक्षापरपक्षौ व्यवस्थापितौ । राजा कथयति कस्य भवतु पूर्व%%
4r5 (##): /// पूर्वपक्ष इति । तस्य पूर्वपक्षो दत्तः तेन पंचशतिको दण्डस् समुच्चारितो माठरेण प्रत्युच्चार्य दोषो दत्तः । इदं ते अयुक्तम् इदम् असदृशम् इदं नोपपद्यत इति । स तूष्णीम् अवस्थि%%
4r6 (##): /// राजा अमात्यान् आमन्त्रयते । कतरो ऽत्र भवन्तश् शोभत इति । ते कथयन्ति देवोपाध्यायो माठर इति । ततो राजा आत्तमनास् संवृत्तः तस्य मे लाभास् सुलब्धा यस्य मे विजिते एवंविधा
4r7 (##): /// %%वसति । देव नालदग्रामके । गच्छ स एव ते वादिभोगो भवतु । स तस्य वादिभोगो दत्तः संपत्तिकामो लोको विपत्तिप्रतिकूलः सो ऽनेकैर् ब्राह्मणैः कन्यानिमित्तं प्रार्थ्यते । ततस् ते%%
4r8 (##): /// %%रयति । तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातो दीर्घदीर्घाभ्यां कोष्ठाभ्यां तस्य विस्तरेण जातस्य जातिमहं कृत्वा कोष्ठिल इति नामधेयं व्यवस्थापितं कोष्ठिलो दारक उन्नीयत्%% v%%y%%
4r9 (##): /// %%विशेषैर् आशुर् वर्ध्यते ह्रदस्थम् इव पङ्कजम्* | स यदा महान् संवृत्तस् तदा लिप्याम् उपन्यस्तस् संख्यायां मुद्रायां गणनायां ब्राह्मणिकायाम् ईर्यायां चर्यायां शौचे समाचारे भस्मग्रहे करकग्रहे मृ%%
4r10 (##): /// %%जने अध्ययने अध्यापने दाने प्रतिग्रहे षट्कर्मनिरतो ब्राह्मणस् संवृत्तः भूयो तस्य क्रीडतो रममाणस्य परिचारयतः दारिका जाता तस्या%<þ>% शारिकाया यादृशे अक्षिणीति ॥ तस्या ज्ञाति%%is %%ü%%
4v1 (##): /// वर्धिता महती संवृत्ता । सा लिप्यक्षराणि ग्राहिता यावद् अपरेण समयेन भ्रात्रा सार्धं वादं करोति स तया निगृह्यते । ततः पित्राभिहितः पुत्र कथं नाम त्वं पुरुषो भूत्वा d%<आरिकया>%
4v2 (##): /// %%वो मन्त्रार्थी मन्त्रगवेषी दक्षिणापथम् अनुप्राप्तो दक्षिणापथे तिष्यो नाम ब्राह्मणो लोकायते कृतावी स तस्य सकाशम् उपसंक्रान्तः उपसंक्रम्याभिवादनं कृत्वा कथयति । i%%ch%<आम्>%y a%%
4v3 (##): /// %%ष्व्%% | स तस्यान्तिके लोकायतम् उद्ग्रहीतुम् आरब्धः आचरितं तेषां माणवकानां यदा अपठा भवन्ति तदा कदाचित् तीर्थोपस्पर्शका गच्छन्ति कदाचिन् नगरावलोककाः कदाचित् समिधाहारका%<þ>%
4v4 (##): /// %%कास् संप्रस्थिताः तेषां समिधाहारकाणां संप्रस्थितानाम् अयम् एवंरूपो ऽभूद् अन्तराकथासमुदाहारः । भो कौत्सा वात्साः शाण्डिल्या भारद्वाजाः पंचका उपपंचकाः को %% k%% d%%
4v5 (##): /// %%यं दक्षिणापथा इत्य् अपरे कथयन्ति वयं पाश्चात्या इत्य् अपरे वयम् उत्तरापथाद् इति स माणवः कथयत्य् अहं मध्यदेशाद् इति । ते कथयन्ति । सर्व एव भवन्तो ऽस्माभिर् देशा दृष्टाः श्रु%%
4v6 (##): /// पैशुन्यं पश्चिमे देशे पारुष्यं चोत्तरापथे ति । मध्यदेशो ऽस्माभिर् न दृष्टः कीदृशो माणव मध्यदेशः मध्यदेशो भवन्तो देशानाम् अग्रः । इक्षुशालिमालागोमहिषीसंपन्नो
4v7 (##): /// %%ननिषेवितो यत्र नदी गङ्गा धन्या पुण्या मङ्गल्या शुचिशौचेयसंमता उभयतः कूलान्य् अभिष्यन्दयमाना वहत्य् अष्टादशवक्रो नाम ऋषीणाम् आश्रमपदो यत्र ऋषयस् तपस् त%%
4v8 (##): /// %%ó%%t%%संख्याता इति । स कथयति भवन्तः नन्व् अहं पूर्वम् एवावोचं मध्यदेशो भवन्तो देशानाम् अग्रम् इक्षुशालिमालागोमहिषीसंपन्नो भैक्षुकशतकलिलो दस्युजनविवर्जितो आर्यजनाकीर्णो विद्वज्जननिषे%%
4v9 (##): /// उपाध्यायो । मध्यदेशे भवन्तः तादृशा वादिवृषभास् सन्ति येषाम् उपाध्यायो मुखम् अपि न शक्नुयाद् द्रष्टुं । मृष्टाभिधायी स माणवः तेन तथा तथा मध्यदेशस्य वर्णो भाषितो यथा ते माणवकाः सर्व एव मध्यदेशगमनोत्सुका%%
4v10 (##): /// येन तस्य ब्राह्मणस्य निवेशनं तेनोपसंक्रान्%%à उपसंक्रम्य समिधाकाष्ठभारकान् एकान्त उपनिक्षिप्य येन स ब्राह्मणस् तेनोपसंक्रान्ता उपसंक्रम्य तं ब्राह्मणम् इदम् अवोचन्* यत् खलूपाध्याय जानीथा अनेनास्माकं माणवेन
5r1 (##): /// %%मनोत्सुकाः संव्%<ç>%त्ताः पुत्रकाः किं यावच् छ्रूयते तावता गम्यते अपि तु श्रुतिरमणी%% देशाश् श्रोतव्या नो तु गन्तव्याः । उपाध्याय एष माणवः कथयति मध्यदेशे तादृशा वादिवृषभास् सन्ति येषाम् उपाध्या%%
5r2 (##): /// .. .. .एवैकः पृथिव्यां वादी नान्यः कश्चिद् अस्तीति । बहुरत्नधरा वसुंधरा पूर्णा मही सुन्दरसुन्दराणाम्* उपाध्याय गच्छामस् तद् अपि तावद् देशावलोकनं कृतं भविष्यतीति । तीर्थोपस्पर्शनं ते च वादिवृ%<षभाः>%
5r3 (##): /// %<श्राव>%y%%ष्यामो लाभं च निष्पादयिष्याम इति शिष्यानुरागी स ब्राह्मणो ऽल्पपरिच्छदश् च स तान् माणवकान् इदम् अवोचत्* पुत्रका यद्य् एवं गृह्णीथ अजिनानि वल्कलानि दण्डकमण्डलूनि स्रुग्भाज%%
5r4 (##): /// संप्रस्थितः स कांश्चिद् वादिनो निगृह्य वादिरथे योजयति । केषांचिद् भस्मघटिका%<þ>% शिरस्सु भिनत्ति केचिद् इष्वस्त्रशालाम् इव वायसा आरात् परिवर्जयन्ति । केचिच् छत्त्रध्वज%%
5r5 (##): /// ग्रामनगरनिगमपल्लिकापत्तनेषु चंचूर्यमाणो ऽनुपूर्वेण राजगृहम् अनुप्राप्तः स ब्राह्मणस् संलक्षयति । यावन्तः खलु पण्डितसंख्याताः सर्वे ते राज्ञस् संनिधौ । तत् किम् a%%
5r6 (##): /// %%ज्ञस् सकाशम् उपसंक्रामेयम् इति स राज्ञस् सकाशम् उपसंक्रान्तो राजानं जयेनायुषा च वर्धयित्वा पुरतो ऽवस्थितो देवास्ति मया गुरुसकाशात् कतिपयान्य् अक्षराण्य् u%%
5r7 (##): /// %%d%% कर्तुम् इति । ततस् स राजा अमात्यान् आमन्त्रयते । अस्ति भवन्तो ऽस्माकं विजिते कश्चिद् वादी प्रतिवसतीति । अमात्याः कथयन्ति देवास्ति नालदग्रामके माठरो नाम ब्राह्म%<णो>%
5r8 (##): /// शास्त्रं प्रणीतम् इति । राजा कथयति । आहूयतां स उपाध्याय इत्य् अमात्यैर् आहूतः सो ऽपि राजानं जयेनायुषा च वर्धयित्वा पुरतो ऽवस्थितः ततो राज्ञाभिहितः शक्नोषि त्वम् उपाध्याय अनेन ब्राह्म%<णेन>%
5r9 (##): /// %<शक्ति>%तो ऽहं देवं तोषयिष्ये इति । ततो वादिमण्डलं प्रज्ञप्तं पक्षापरपक्षौ व्यवस्थापितौ । राजा कथयति । कस्य भवतु पूर्वपक्ष इति । अमात्याः कथयन्ति देव अयं माठरो ब्राह्मणो वृद्धो
5r10 (##): /// %%णो ऽपि नवग्रन्थः पटुकरणश् च न शक्यं मयानेन सार्धं वादं कर्तुं वादपिच्छिलिकां योजयामीति । तेन पंचशतिको दण्डकस् समुच्चारितः तेनापि ब्राह्मणेन प्रत्युच्चार्य दोषो दत्तः
5v1 (##): /// प्रतिक्रुष्टं चैतन् निग्रहस्थानानां यद् उतान्तरे निष्प्रतिभानता । राजा अमात्यान् आमन्त्रयते । भवन्तः कतरो ऽत्र शोभत इति । ते कथयन्ति तिष्यो ब्राह्मण इति । राजा कथयति दीयताम् अस्य वादि%%
5v2 (##): /// %%d%%भोगा दास्यामो न चिराद् अस्माकम् अङ्गमगधा जनपदा वादिभोगा भविष्यन्त्य् अपि त्व् एष एव नालदग्रामको ऽस्य वादिभोगो भवतु माठरस्यान्तिका%%स्मै ब्राह्मणाय %%ताम् अस्यान्तिकाद् यो ऽन्यः शोभन%%
5v3 (##): /// %%ति । तैर् माठरस्यान्तिकाद् आच्छिद्य तिष्याय दत्तस् ततो माठरो ब्राह्मणः पत्नीम् आमन्त्रयते । भद्रे गृहव्याकुलिकां संक्षिपान्यत्र गमिष्यामः कस्यार्थे । अस्य राज्ञः प्रभूतम् अस्माभिर् उपकृतं न वयम् अनेना%%
5v4 (##): /// -तं । ते कथयन्ति । उपाध्याय कस्यार्थे गृहव्याकुलिका संक्षिप्यत इति । स कथयति । प्रभूतम् अस्माभिर् भवन्तो ऽस्य राज्ञ उपकृतं न वयम् अनेनानुरक्षितास् तस्माद् गच्छामो वयम् अन्यत्रे%%
5v5 (##): /// .. स गाथां भाषते ॥ वरं नरस्य परदेशवासो न तु स्वदेशे परिभूतवासः यस्मिन् नराणां न पराभवो ऽस्ति स वै स्वदेशस् स्वजनो ऽपि तत्रेति ॥ तिष्येण ब्राह्मणेन श्रुतं स ते%%
5v6 (##): /// %%ष्ठ तवैव वादिभोगो भविष्यतीति स न तिष्ठते । ततस् तिष्येणोक्त उपाध्यायेहैव तिष्ठास्य कर्वटकस्योपार्धं तव भवतु उपार्धं ममेति । स कथयत्य् एवम् अस्त्व् इति । स पत्नीम् आमन्त्रय%%
5v7 (##): /// %%क्षिताः अपि तु तिष्येणैव ब्राह्मणेनास्माकं प्रभूतम् उपकृतं वादिभोगानाम् उपार्धं ददता तद् अस्य शारिकां भार्यार्थम् अनुप्रयच्छाम इति । सा कथयति कस्माद् अस्य दीयते । एताव् a-
5v8 (##): /// %%ताद् व्यपरोपयेत । वयम् अनेन भोगेभ्यश् च्याविताः सर्वथा न दातव्येति । तौ कथयतो मूर्खस् त्वं किं ज्ञास्यतीति । ताभ्यां तस्य वचनम् अवचनं कृत्वा दत्ता । तेन महता श्रीसमुदयेन परिणी%%
5v9 (##): /// %%r%%ü तद् अल्पश्रुतम् इति कृत्वा अपि तु किम् अयं तिष्यो माणवो जानीते लोकायतं । कुत्र भवन्तो लोकायतं ज्ञायते दक्षिणापथे । सो ऽनुपूर्वेण दक्षिणापथम् अनुप्राप्तः स तत्र गत्वा पृच्छति । को
5v10 (##): /// उपसंक्रम्य कथयति इच्छाम्य् अहं युष्माकं पादशुश्रूषां कर्तुं । कस्यार्थाय । लोकायतम् उद्ग्रहीष्यामि । ते कथयन्ति न वयम् आगारिकस्य लोकायतम् उपदिशामः स कथयति यद्य् एवं
6r1 (##): /// ch%%त्स्यामीति यावन् मया लोकायतम् उद्ग्रहीतं भवतीति । तस्य दीर्घदीर्घाणि नखानि दीर्घनखः परिव्राजको दीर्घनखः परिव्राजक इति संज्ञोदपादि । शारिकापि तिष्येण ब्राह्मणेन
6r2 (##): /// %%यति । अन्यतरश् च सत्वश् चरमभविकश् चरितैषी गृहीतमोक्षगर्भो '%%तर्मुखो निर्वाणे बहिर्मुखः संसाराद् अनर्थिकः सर्वभवगतिच्युत्युपपत्तिष्व् अन्तिमदेहधारी अन्यतमस्मात् प्रणीताद् देव%%
6r3 (##): /// पुरुषः कुक्षिं भित्%%वा प्रविष्टो महाशैलं पर्वतम् अधिरोहामि उपरि विहायसा गच्छामि । महाजनकायो मे प्रणामं करोतीति । तया तिष्यस्य ब्राह्मणस्य निवेदितं । ईदृशं चेदृशं च म%%
6r4 (##): /// तेनान्येषाम् अपि स्वप्नाध्यायपाठकानां ब्राह्मणानां निवेदितं मम ब्राह्मण्या ईदृशश् %% च स्वप्नो दृष्ट इति । ते कथयन्त्य् उपाध्याय शोभनस् स्वप्नो यत् कथयति उल्काहस्तो मे पुरुषः
6r5 (##): /// %%णम् अधीत्य सर्ववादिनो निगृहीष्यति । यत् कथयति महाशैलं पर्वतम् अधिरोहाम्य् उपरि विहायसा गच्छामि महाजनकायो मे प्रणामं करोतीति प्रव्रजिष्यति
6r6 (##): /// %%वद् अपरेण समयेन तिष्यो ब्राह्मण्या सार्धं वादं करोतीति तयासौ निगृह्यते । स संलक्षयति । को योगः पूर्वम् अहम् एनां निगृह्णामि सांप्रतम् अहम् अनया निगृह्ये i%%
6r7 (##): /// %%क्षिम् अवक्रान्तः तस्यैषो ऽनुभाव इति । सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता । दारको जातो ऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश् छत्त्राकारशि%%
6r8 (##): /// %%तयस् संगम्य समागम्य विस्तरेण जातौ जातिमहं कृत्वा नामधेयं व्यवस्थापयितुम् आरब्धाः किं भवतु माणवस्य नामेति । तिष्यो ब्राह्मणः कथयति । आर्यकस्य सकाशं भवन्तो माण%%m उपना%%
6r9 (##): /// नामेति । स संलक्षयत्य् अयं माणवस् तिष्यस्य ब्राह्मणस्य पुत्रो भवतु माणवस्य उपतिष्य इति नामेति तिष्यो ब्राह्मणः कथयति । कीदृशं माणवस्यार्यकेण नाम व्यवस्थापितम् उपति%<ष्य>%
6r10 (##): /// अहम् अस्य मातृकं नामधेयं व्यवस्थापयामि अयं माणवश् शारिकाया%<þ>% पुत्रो भवतु माणवस्य शारिपुत्र इति नामेति । तत्र केचिच् छारिपुत्रो माणव इति संजानते केचि%%
6v1 (##): /// दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैर् आशुर् वर्धते ह्रदस्थम् इव पङ्कजम्* | स यदा महान् संवृत्तः तदा लिप्याम् उपन्यस्तः स लिप्या%<þ>% पारंगतो ब्रा%%
6v2 (##): /// मृत्तिकाग्रहे ओंकारे भोङ्कारे ऋग्वेदे यजुर्वेदे अथर्ववेदे सामवेदे यजने याजने अध्ययने अध्यापने दाने प्रतिग्रहे षट्कर्मनिरतो ब्राह्मणस् संवृत्तः स पित्रा सर्वविद्यास्थानानि
6v3 (##): /// n%%ऋः%<ã>%ताः अपरेण समयेन पित्रा सार्धम् अध्ययनं कुर्वन्न् एवम् आह । तात को ऽस्य भाषितस्यार्थः पुत्र अहम् अपि न जाने को ऽस्य भाषितस्यार्थ इत्य् अप्य् त्व् एवम् एतानि मन्त्रपदानि पूर्वकैर् ऋषिभि%<þ>% स्तु%%
6v4 (##): /// %%नुभाषन्ते ऽपि । स कथयति न खलु तात निरर्थकान्य् एतानि मन्त्रपदानि पूर्वकैर् ऋषिभि%<þ>% स्तुतानि गीतानि समायुक्तानि यान्य् एतर्हि ब्राह्मणा अनुगायन्ते ऽप्य् अनुभाषन्ते ऽपि ।
6v5 (##): /// %%ह्मण आत्तमनात्तमना संवृत्तः स संलक्षयत्य् एतावत् पुत्रेण करणीयं यद् उत पैतृकी वा धुरा उन्नामयितव्या उत्तरो वा विशेषो ऽधिगन्तव्यः तद् अनेन माणवेनोत्तरो वि%<शेषो>%
6v6 (##): /// %%n मन्त्रान् वाचयति । तेनात्तमनसा तस्यैव तानि दत्तान्य् उपतिष्यो ऽपि माणवः पंचमात्राणि माणवशतानि ब्राह्मणकान् मन्त्रान् वाचयितुम् आरब्धः तेन ये दीर्घा वेदास् ते ह्र%%
6v7 (##): /// %%पयित्वा अर्थतो निरुक्तितश् च स्थापिताः काष्ठवाटग्रामके मौद्गल्यो नाम पुरोहितः प्रतिवसत्य् आढ्यो महाधनो महाभोगो विस्तीर्णविशालपरिग्रहो वैश्रवणधनस%%
6v8 (##): /// %%आर्धं क्रीडति रमते परिचारयति तस्य क्रीडतो रममाणस्य परिचारयतो न पुत्रो न दुहिता । सो ऽपुत्रः पुत्राभिनन्दी शिववरुणकुबेरशक्रब्रह्मादीन् अन्यांश् च देवताविशेषान् आयाचते ।
6v9 (##): /// %%तिग्राहिका देवताः सहजा%<þ>% सहधार्मिका नित्यानुबद्धा अपि देवता आयाचते । अस्ति चैष लोके प्रवादः यदायाचनहेतोः पुत्रा जायन्ते दुहितरश् चेति तच् च नैवं । यद्य् एवम् अभविष्य%%
6v10 (##): /// %%नानां संमुखीभावात् पुत्रा जायन्ते दुहितरश् च । कतमेषां त्रयाणाम्* | मातापितरौ रक्तौ भवतस् संनिपतितौ माता च कल्या भवति रितुमती गन्धर्वश् च प्रत्युपस्थितो भवति एषां त्रयाणां
7r1 (##): /// %%क्षिम् अवक्रान्तः सा अष्टानां वा नवानां वा मासानाम् अत्ययात् प्रसूता दारको जातो ऽभिरूपो दर्शनीयः
7r2 (##): /// %%s%<आन्>% वि%%t%%r%%ण जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थाप्यते । किं भवतु दारकस्य नामेति । ज्ञातय ऊचुर् अयं दा%%
7r3 (##): /// %%ति । तत्र केचित् कोलितो माणवक इति संजानते केचिन् मौद्गल्यायन इति । कोलितो माणवः अष्टाभ्यो धात्रीभ्यो ऽनुप्रदत्तः
7r4 (##): /// वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिर्मण्डेनान्यैश् चोत्तप्तोत्तप्तैर् उपकरणविशेषैर् आशुर् वर्धते ह्रदस्थम् i%%
7r5 (##): /// चर्यायां शौचे समाचारे भस्मग्रहे करकग्रहे मृत्तिकाग्रहे ओंकारे भोङ्कारे ऋग्वेदे यजुर्वेदे अथर्ववेदे साम%%
7r6 (##): /// %%विद्यास्थानानि ग्राहितः स पंचमात्राणि माणवकशतानि ब्राह्मणकान् मन्त्रान् वाचयति । आचरितं तेषां माणव%%
7r7 (##): /// समिधाहारकाः यावद् अपरेण समयेन अपठास् संवृत्तास् ततः सर्व एव ते मन्त्रान् उच्चारयन्तो नगरावलोककास् संप्र%%
7r8 (##): /// %%d यूयम् इह मन्त्रान् विनाशयित्वा पठथ । ते कथयन्ति । कथं पठितव्याः कस्य सकाशात् पठथ । ते कथयन्ति सूर्याचन्द्रमसौ स न जानीया%%
7r9 (##): /// %%m अपि कस्य सकाशात् पठथ । सो ऽपि सूर्याचन्द्रमसौ न जानीयाद् यस् तं न जानीयात्* काष्ठवाटकग्रामके ब्राह्मणपुरोहितः तस्य पुत्रः कोलि%%
7r10 (##): /// %%s तेनोपसंक्रान्तास् तेनापि दूरत एव दृष्टाः माणवकाः किम् इदं । ते कथयन्त्य् उपाध्याय न किंचित् । स गाथां भाषते ॥ सर्वो ह्य् अन्त-
7v1 (##): /// %%णारोचयन्ति । स कथयति माणवका एवम् एवैतत्* यथैते माणवकाः पठन्ति । एवम् एव पठितव्याः अपि मया ये दीर्घा वेदास् ते ह्र%%
7v2 (##): /// माणवकाः मद्गवः अनुदग्राविशारदाः येन कोलितो माणवस् तेनोपसंक्रान्तास् तेनापि दूरत एव दृष्टाः पृष्टाश् च । माणवकाः किम् i%%
7v3 (##): /// %<à>%कारं न शक्यं विनिगूहितुम्* ॥ माणवका अवश्यं किंचित्* ते एतत् प्रकरणं विस्तरेणारोचयन्ति । स कथयति माणवका एवम् एतद् यथा वयं
7v4 (##): /// %%दास् ते ह्रस्वा व्यवस्थापिता ये ह्रस्वास् ते दीर्घा वेदा ग्रन्थतो व्यञ्जनतश् च हापयित्वा अर्थतो निरुक्तितश् च %% | सहश्रवणान्ताव् अन्योन्यं दर्शनोत्सुकौ
7v5 (##): /// %%कं । कस्यार्थाय । तत्र मौद्गल्यो नाम ब्राह्मणः पुरोहितः प्रतिवसति तस्य पुत्रः कोलितो नाम्ना तं द्रष्टुं । पुत्र किम् असौ तवान्ति%%
7v6 (##): /// सर्वे ते श्रुतवृद्धस्य द्वारि तिष्ठन्ति अर्थिकाः ॥ पुत्र यद्य् आगच्छति श्रुतेन संविभागः कर्तव्यो न तु गन्तव्यम् इति । कोलितो ऽपि माणव%<þ>%
7v7 (##): /// %%त्र उपतिष्यो नाम्ना तं द्रष्टुं । पुत्र किम् असौ तवान्तिकाद् आढ्यतरः तात नासौ ममान्तिकाद् आढ्यतरो ऽपि तु प्राज्ञतरः सो ऽपि गा%%
7v8 (##): /// %%þ कर्तव्यो न तु गन्तव्यम् इति । यावद् अपरेण समयेन राजगृहे गिरिवल्गुकयात्रा प्रत्युपस्थिता । आचरितं राज्ञो बिम्बिसा%%
7v9 (##): /// %%सारस्य किंचिद् एव करणीयम् उत्पन्नं तेनाजातशत्रुः कुमारो ऽभिहितः पुत्र गच्छ गिरिवल्गुकयात्रां प्रत्यनुभवेति ।
7v10 (##): /// %%लितो माणवो ममात्ययात् पुरोहितो भविष्यति इदानीं कुमारं सेवतु कालेन फलदायको भविष्य%%
8r5 (##): /// दृष्ट्%% वा श्रुत्%% वा स कथयति
8r6 (##): /// उपतिष्यः एवं मे जनस् संजानीते । उपतिष्येणापि हि m%<आणवेन>% k%%लितो ऽभिहितः कच्चि%%
8r7 (##): /// %%आथां भाषते । सर्वम् आभरणं भारं सर्वं नृत्तं विडम्बना । सर्वं गीतं प्रलपितं सर्वं रूपम् अनित्यतेति ।
8r8 (##): /// %%गयायिनां कुले जातः कस्मात् प्रव्रजामीति । स गाथां भाषते । वृक्षस्य पतनकाले शाखापत्त्राणि कि%%
8r9 (##): /// %%णवः पितु सकाशम् उपसंक्रान्तः अम्ब तातानुजानीष्व प्रव्रजिष्यामि सम्यग् एव
8r10 (##): /// %%यिनां कुले जातः कस्मात् त्वं प्रव्रजसीति । स गाथां भाषते ॥ वरं वने वल्कल%%
8v1 (##): /// %<'प्रतिकू>%लो दर्शनेन मरणेन ते वयम् अकामका वियुज्येम । कुतः पुनर् जीवन्तम् उत्स्रक्ष्यामः
8v2 (##): /// %%वस्य मातापितरौ कोलितं माणवम् इदम् अवोचताम्* यत् खलु तात कुमार जानीयास् त्वं
8v3 (##): /// %%k%%नो ऽरण्ये वासः यावज्जीवं ते व्याडमृगैस् सह वस्तव्यं । यावज्जीवं ते परदत्तोपजीविना भवितव्यं । या%%
8v4 (##): /// %%नानि च देहि पुण्यानि च कुरु । एवम् उक्तः कोलितो माणवस् तूष्णीं* अथ कोलितस्य माणवस्य मातापि%%
8v5 (##): /// %%रौ कोलितं माणवम् इदम् अवोचन्* | यत् खलु कुमार तात जानीयास् त्वं हि s%%कुमारस् %%खैषी न त्वं जानको दुःख%%
8v6 (##): /// %%वं ते व्याडम्%<ç>%गैस् सह वस्तव्यं यावज्जीवं ते परद%%i%%
9r1 (##): /// %%रिष्यथ विज्ञप्रशस्ता हि प्रव्रज्या सचेत् प्रव्रज्याभिरंस्यते जीवन्तम् एनं द्रक्ष्यथ पु%%
9r2 (##): /// %%to माणवस् तेनोपसंक्रान्ताः । उपसंक्रम्य कोलितं माणवम् इदम् अवो%%
9r3 (##): /// च बलं च संजन्य येन नालदग्रामकं तेन संप्रस्थितः उपतिष्यो ऽपि माणवो विवे%%
9r4 (##): /// %%तः स तत्र गत्वा पप्रच्छ कुत्रोपतिष्यो माणव इति । ते कथयन्त्य् एष उपतिष्यो माणवो
9r5 (##): /// %%ज्ञातो ऽसि मातापितृभ्याम् अनुज्ञातः तिष्ठ यावद् अहम् अपि मातापितराव् अवलोकयित्वाग%%
9r6 (##): /// %%ज्ञापयिष्यामो ऽथोपतिष्यो माणवो येन मातापितरौ तेनोपसंक्रान्तः उपसंक्रम्य
9r7 (##): /// %

%r%%vr%%jyeti | sa kathayati | श्रेयसी । पुत्र यदि श्रेयसी प्रव्रज गच्छानुज्ञातो भव । अथोपति%<ष्यो>% 9r8 (##): /// %%ज्ञात इति । कोलितः कथयत्य् उपतिष्य एतावता कालेनाहं न मातापितृभ्याम् अनुज्ञातः को यो%% 9r9 (##): /// %<आयुष्म्ठc>%ch%<à>%रिपुत्रः पञ्च जन्मशतानि प्रव्रजितो ऽभूद् इदं चास्य प्रणिधानम् अभून् मा चाढ्ये कुले जायेयं मा चा%% 9r10 (##): /// शक्यम् अस्माभिर् यत्र वा तत्र वा प्रव्रजितुं सुपरीक्षितं कृत्वा प्रव्रजितव्यम् इति ताव् अनुपूर्वेण राज%% 9v1 (##): /// %%t%%अः संजयी वैरट्टीपुत्रः अजितः केशकम्बलः ककुदः कात्यायनः निग्रन्थो j%<¤>%आतिपुत्रः अथोप%% 9v2 (##): /// k%%मनुशंसं ब्रह्मचर्यम् इति । स एवम् आह ॥ अहम् अस्मि माणवका एवंदृष्टिर् एवंवादी नास्ति दत्तं ना%% 9v3 (##): /// %%पपादुको न सन्ति लोके ऽर्हन्तः सम्यग्गताः सम्यक्प्रतिपन्नाः ये इमं च लोकं परं च लोकं 9v4 (##): /// जीवो जीवति स प्रेत्योच्छिद्यते विनश्यति न भवति परं मरणाद् अथ चातुर्महाभौतिकः 9v5 (##): /// %%याण्य् अनुपरिवर्तन्ते । आसन्दीपञ्चमाः पुरुषाः पुरुषं मृतम् आदाय श्मशानम् अनुव्रजन्त्य् à%% 9v6 (##): /// %<'स्तिवा>%d%%नः सर्वे ते रिक्तं तुच्छं मृषा विप्रलपन्ते इति बालश् च पण्डितश् चोभाव् अपि प्रेत्योच्छिद्ये%% 9v7 (##): /// वर्जनीयः पण्डितैर् मार्गस् सप्रतिभयो यथेति विदित्वा गाथां भाषेते ॥ दुर्बुद्धिश् च दुराख्या%% 9v8 (##): /// %%संक्रम्य मस्करिणं गोशालीपुत्रम् इदम् अवोचताम्* | का भवतो धर्मनेत्री कश् शिष्याववा%% 9v9 (##): /// %%त्ययस् सत्वानां विशुद्धये अहेत्व् अप्रत्ययं सत्वा विशुध्यन्ति । नास्ति हेतुर् नास्ति प्र%% 9v10 (##): /// भवतः नास्ति बलं नास्ति वीर्यं नास्ति बलवीर्यं नास्ति पौरुष्यं नास्ति पराक्रमो 10r1 (##): /// %%à नियतं संगतिभावपरिणतास् सुखदुःखं प्रतिसंवेदयन्ते यद् उत षट्स्व् अभि%% 10r2 (##): /// %%t%% || दुर्बुद्धिश् च दुराख्यातो निहीनश् शास्तृसंमतः यस्यायम् ईदृशो धर्मो ह्य् अधर्म%% 10r3 (##): /// %%m%%n%%त्री कश् शिष्याववादः किंफलं किमनुशंसं ब्रह्मचर्यम् अहम् अस्मि माणवका एवं%% 10r4 (##): /// मिथ्या चरतः संप्रजानं मृषावाद%<ü>% भाषमाणस्य मद्यपानं पिबतः सन्धिं छिन्दतो ग्र%% 10r5 (##): /// %%नस् तान् सर्वान् संछिन्द्यात् संभिन्द्यात् संकुट्%<ñ>%अयेत् संप्रदालयेत् तान् सर्वान् संछिन्द्य संभिन्द्य संकुट्ट्य संप्रदाल्यै%% 10r6 (##): /// %%न%<ü>% पापं नास्त्य् अतोनिदानं पापस्यागम इति दक्षिणेन नद्या%<ü>% गंगायां छिन्दन् भिन्दन् गच्छेद् उत्तरेण 10r7 (##): /// %%मानार्थतया इति कुर्वता न क्रियत एव पुण्यम् इत्य् अथोपतिष्यकोलितयोर् माणवयो%% 10r8 (##): /// निः%<ã>%नश् शास्तृसंमतः यस्यायम् ईदृशो धर्मो ह्य् अधर्मस् तस्य कीदृश इति विदित्वा रिक्तभाजन%% 10r9 (##): /// किमनुशंसं ब्रह्मचर्यम् अहम् अस्मि माणवका एवंदृष्टिर् एवंवादी सप्तेमे काया अकृता अकृतकृ%% 10r10 (##): /// %%वम् एव सप्तमम् इतीमे सप्त कायाः अकृताः अकृतकृताः अनिर्मिताः अनिर्माणकृताः 10v1 (##): /// %%सौ पुरुषः पुरुषस्य शिरश् छिनत्ति सो ऽपि न किंचिल् लोके व्याबाधते त्रसं वा स्थावरं वा सप्तानां कायानां 10v2 (##): /// वा चतुर्दशेमानि योनिप्रमुखसहस्राणि षट् च शतानि पञ्च च कर्माणि त्रीणि च कर्माणि द्वे च कर्म%<णी>% 10v3 (##): /// %%चाशत् सुपर्णिकुलसहस्राण्य् एकान्नपंचाशन् निग्रन्थकुलसहस्राण्य् एकान्नपंचाशद् आजीवकुलस%% 10v4 (##): /// %%p%%a s%%अप्नशतानि । सप्त प्रबुद्धाः सप्त प्रबुद्धशतानि । षड् अभिजातयो दशाभिवृद्धयो ऽष्टौ म%% 10v5 (##): /// %%रि विहायसा क्षिप्तः पृथिव्याम् उद्वेष्टमानः परैत्य् एवम् एव इतीमानि चतुरशीतिर् महाक%% 10v6 (##): /// %%t%%न वा तपसा वा ब्रह्मचर्यवासेन वा अपरिपक्वं वा कर्म परिपाचयिष्यामि परिपक्वं 10v7 (##): /// %%आणवयोर् एतद् अभवद् अयम् अपि भव्ठच्छास्ता उत्पथप्रतिपन्नः कापथं समधिरूढो वर्जनी%% 10v8 (##): /// %%k%%अभाजनम् इवाकोट्य प्रक्रान्तौ येन ककुदः कात्यायनस् तेनोपसंक्रान्ताव् उपसंक्रम्य ककुदं 10v9 (##): /// %%k%%अम्यास्ति परलोक इति प्रश्नं पृच्छेत् तस्य च स्याद् अस्ति परलो%% 10v10 (##): /// च स्यान् न वा नो वा न न्व् इति वा नो वा परलोकस् तस्याहं न वा नो वा न न्व् इति वा नो वा परलोक इति 11r1 (##): /// %%d%%त्वा गाथां भाषेते ॥ दुर्बुद्धिश् च दुराख्यातो निहीनश् शास्तृसंमतः यस्यायम् ã%% 11r2 (##): /// %%र्मनेत्री कश् शिष्याववादः किंफलं किमनुशंसं ब्रह्मचर्यम् इति स कथयत्य् अहम् a%% 11r3 (##): /// %%gh%<à>%तः । एवम् आयत्याम् अनवस्रवो ऽनवस्रवात् कर्मक्षयः कर्मक्षयाद् दुःखक्षयो दुःख%% 11r4 (##): /// m%<à>%र्गस् सप्रतिभयो यथेति विदित्वा गाथां भाषेते । ॥ दुर्बुद्धिश् च दुराख्यातो निहीनश् शास्तृ%% 11r5 (##): /// तीर्थ्%%आयतन अचिरोत्पन्नोत्पन्नो ऽभूत् तौ तस्य सकाशम् उपसंक्रान्तौ पृच्छतां कुत्र भवन्तस् संज%% 11r6 (##): /// %%त्थापयाव%<þ>% यदा प्रतिसंलयनाद् व्युत्थितो भविष्यति तदा उपसंक्रमिष्यावः ताव् एकान्ते 11r7 (##): /// %%n%% सकाशम् उपसंक्रान्तौ उपसंक्रम्य कथयतः का भवतस् संजयिनो धर्मनेत्री कश् शिष्या%% 11r8 (##): /// %%ह्मेति । तौ कथयतः को ऽस्य भाषितस्यार्थ इति । स कथयति सत्यम् इति सत्याभिप्रायप्रव्रज्या । a%% 11r9 (##): /// %%ह्म्%%लोकप्रवणा ब्रह्मलोकप्राग्भारा इत्य् अपि ब्रह्मलोक इत्थं स्विद् ब्रह्मलोक इति । सचेद् आरागयिष्य%% 11r10 (##): /// %%तौ । यदा संजयिना शास्त्रा उपतिष्यकोलितौ माणवौ प्रव्राजितौ तदा सामन्तकेन शब्दो 11v1 (##): /// तर्ह्य् अप्य् अहं कौण्डिन्यगोत्रेण को योगः सांप्रतं ममातीव लाभसत्कारः प्रादुर्भूत इति । स संल%% 11v2 (##): /// दत्तान्य् अपरस्यार्धतृतीयानि शतानि । यावद् अपरेण समयेन संजयी शास्ता ग्लानीभूतः उपति%<ष्येण>% 11v3 (##): /// %%अयामीति कथयत्य् उपतिष्य त्वम् उपस्थानं कुरु अहं भैषज्यं समुपानयामीति । स उपस्थानं कर्तुम् à%% 11v4 (##): /// %<'भि>%हितः उपाध्याय नाहेत्व् अप्रत्ययम् एवंविधाः प्रधानपुरुषाः स्मितं प्राविष्कुर्वन्ति को हेतुः कः प्रत्य%% 11v5 (##): /// राजा कालगतस् तस्य पत्नी चिताम् अधिरूढा तस्य ममैतद् अभवद् एवम् a%% सत्वाः कामहेतोः 11v6 (##): /// %%मुष्मिन् । तेन स प्रश्नः पट्%<ñ>%अके लिखित्वा स्थापितः उपाध्याय यत् किंचिद् वयं प्रव्रजिताः 11v7 (##): /// %%ü तद् अमृतार्थी अमृतगवेषी न च मया किञ्चिद् अमृतम् अधिगतम् अपि त्व् अहम् अश्रौषं तद् एव 11v8 (##): /// %%h%%अणैर् नैमित्तिकैर् विपञ्चनकैर् व्याकृतः सचेद् गृही अगारम् अध्यावत्स्यति राजा भविष्यति 11v9 (##): /// %%अतिरत्नं परिणायकरत्नम् एव सप्तमं । पूर्णं चास्य भविष्यति सहस्रं पुत्राणां 11v10 (##): /// %%त्याध्यावत्स्यति ॥ सचेत् केशश्मश्र्व् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव 12r1 (##): /// %%दो निहतमदमानैर् भूत्वा तस्यान्तिके ब्रह्मचर्यं चरितव्यम्* ततो वः अमृतस्यावाप्ति%% 12r2 (##): /// %%यित्वा बहिर् अपि निर्हृत्य ध्यापितः ततश् शोकविनोदनं कृत्वावस्थितौ । सुवर्णद्वी%% 12r3 (##): /// %%d आश्चर्याद्भुतो धर्मो दृष्टो न मया कश्चिद् आश्चर्याद्भुतो धर्मो दृष्टो ऽपि तु सुवर्णद्वी%% 12r4 (##): /// स तेन प्रश्नपट्%<ñ>%अको ऽवलोकितो यावत् सर्वं तत् तथैव । तेन कोलितो ऽभिहितः उपाध्यायेना%% 12r5 (##): /// %%ओत्रेण मनाप्ठच्छब्दां शृणोति सो नामामृतं नाधिगमिष्यतीति कुत एतत् । स संलक्षयत्य् a%% 12r6 (##): /// %%m अमृतम् अधिगच्छेत् तेनान्योन्यम् आरोचयितव्%%अम् इति । ताव् एवंरूपं क्रियाकारं कृत्वा जनपद%% 12r7 (##): /// षड् वर्षाणि दुष्करं + + + + + + + + + + %%t%% विदित्वा यथासुखम् आश्वसिति यथासु%% 12r8 (##): /// %%यसं भुक्त्वा कालिकेन नागराजेन संस्तूय%% 12r9 (##): /// स्मृतिम् उपस्थाप्य चित्तम् उत्पादयति वाचं च 12r10 (##): /// %%धिगतं ब्रह्मणाधीष्टेन वाराणसीं गत्वा द्वादशा%% 12v1 (##): /// पंचाशद् उत्सदोत्सदाः ग्रामिकदारकाः प्रव्राजिताः उपसंपादिताः कर्पासीवनष्%% + /// + + + + + + + + + + + + + %%ताः सेनानीग्रामकं गत्वा नन्दा नन्दबला च ग्राम%% 12v2 (##): /// %%हस्रं प्रव्राजितम् उपसंपादितम्* | गयाशीर्षं चैत्यं गत्वा तद् भिक्षुसहस्रं त्रिभिः प्रतिहार्यैर् अववदि%%v%<à>% /// + + + + + + + + + + + + + + + + %%ईवनषण्डं गत्वा राजा मागधः श्रेण्यो बिम्बिसा%% 12v3 (##): /// %%n%%कैश् च मागधैर् ब्राह्मणगृहपतिशतसहस्रैः राजगृहं गत्वा वेणुवनप्रतिग्रहः कृत इति । /// + + + + + + + + + + + + + + %%वापे । ताव् अपि जनपदचारिकां चरित्वा रा%% 12v4 (##): /// %%श्यतः तौ संलक्षयतो द्वाभ्यां कारणाभ्याम् एवंविधानि महानगराणि स्तिमितस्ति%%i%% /// + + + + + + + + + + + + + + + + %<श्रम>%णब्राह्मणेनाध्युषितानि । तौ नक्षत्राणि व्य%% 12v5 (##): /// परचक्रभयं तावन् नास्ति श्वो ज्ञास्यावः आचरितं तयोर् यदा त्र्यार्षं कृत्वा गोचराय प्रक्र्%<आमतो>% /// + + + + प्र्%<à>%णशतानि पृष्ठ्%% + + + + + + + + %%v अपरस्मिन् दिवसे त्र्यार्षं कृत्वा गोचरा%% 12v6 (##): /// %%v%<ç>%त्य व्यवलोकयतो यावन् नैकसत्वम् अपि पृष्ठतो ऽनुगतं पश्%% + + + + + + + /// + + %%तः पूर्वं गोचराय प्रक्रामतो ऽन्%%k%<आनि>% प्र्%<आणशतस>%हस्राणि पृष्ठतो ऽनुगच्छन्ति । इदानीं नै%% 12v7 (##): /// किंचिद् बुद्धानां भगवताम् अज्%<¤>%आतम् अदृष्टम् अविदि%% + + + + + + + + + + + /// + + + %%ष्ठतां ध्रियमाणानां यापयतां लोकैकवीराणां परानुग्रहप्रवृत्तानां निष्कारणवत्सला%% 12v8 (##): .. .. .i + + + + + .i /// + + -आद्%%अयानां त्रिमलप्रहीणानां त्रिदमथवस्तुकुशलानां विद्यात्रयोद्%%योतकराणां शिक्षात्रय 12v9 (##): /// .आं पंचांगविप्रहीणानां पंचस्कन्धनैरात्म्यदैशिकानां षडङ्गसमन्वागतानां षट्पा%% 12v10 (##): /// ..r लोकधर्मैर् अनुपलिप्तानाम् आर्याष्टाङ्गमार्गदैशिकानां नवाघातवस्तुकुश%% (##)(#<43r = GBM 6.686>#) शोभनाम् आसनप्रज्ञप्तिः कृता प्रणीतं चाहारम् उपान्वाहृतं स तैर् उक्तो भदन्त संघरक्षित मासि तृषितो बुभुक्षितो वा । स कथयत्य् आयुष्मन्तस् त्रिषितो ऽस्मि बुभुक्षितश् चेति । ते कथयन्ति भदन्त संघरक्षित परिभुंक्ष्वेति स कथयति संघमध्ये भोक्ष्यामीति । ते कथयन्ति भदन्त संघरक्षित मार्गपरिखिन्नस् त्वम् इदानीम् एव भुंक्ष्व आदीनवो ऽत्र भविष्यतीति । स भुक्त्वा एकान्ते प्रक्रम्यावस्थितः यावत् तेषां भोजनकालो जातः गण्डिर् आकोटिता । ते स्वकस्वकानि पात्राण्य् आदाय यथागन्त्र्या निषण्णाः ते च निषण्णाः विहारश् चान्तर्हितः ततस् तेषां स्वानि पात्राण्य् अयोमुद्गराणि प्रादुर्भूतानि । ततस् तैर् अयोमयैर् मुद्गरैः परस्परं शिरांसि भिन्नानि । ते भग्नशिरसो दुःखवेदनाभ्याहता आर्त्तस्वरं क्रन्दन्ति । यावद् भोजनकालो ऽतिक्रान्तः स विहारस् तादृश एव पुनर् अपि प्रादुर्भूतः ते च भिक्षवस् तथैव शान्तेनेर्यापथेनावस्थिताः तत आयुष्मां संघरक्षितस् तेषां सकाशम् उपसंक्रम्य पृच्छति । के यूयम् आयुष्मन्तः केन वा कर्मणा इहोपपन्ना इति । ते कथयन्ति भदन्त संघरक्षित दुष्कुहका जाम्बूद्वीपका मनुष्या न श्रद्दधास्यन्ति । स कथयत्य् अहं प्रत्यक्षदर्श्य् एव कथं न श्रद्धास्यामि । ते कथयन्ति भदन्त संघरक्षित वयं काश्यपस्य सम्यक्संबुद्धस्य श्रावका आसंस् तैर् अस्माभिर् भक्ताग्रे रणम् उत्पादितं तस्य कर्मणो विपाकेन वयं प्रत्येकनरके उपपन्नाः स्थानम् एतद् विद्यते य%<ü>% इदम् अस्माकम् इतश् च्युतानां नरको%%पत्तिर् भविष्यति । तत् साधु भदन्त संघरक्षित जम्बुद्वीपं गत्वा सब्रह्मचारिणां विस्तरेणैतम् अर्थम् आरोचय मा आयुष्मन्तस् संघमध्ये रणम् उत्पादयिष्यथ : मा तादृशस्य दुःखसमूहस्य भागिनो भविष्यथ : तद्यथा श्रमणाः काश्यपीया इति । स तथेति प्रतिज्ञाय संप्रस्थितो यावत् पश्यति तथैव द्वितीयं विहारं उद्गतमंचपीठवेदिकाजालवातायनगवाक्षपरिषण्डमण्डितं नानावृक्षपरिवारितं पुष्करिणीतडागोपशोभितं हंसक्रौञ्चमयूरशुकशारिकाकोकिलाभिनिकूजितं देवभवनम् इव श्रिया ज्वलन्तं । भिक्षूंश् च सुप्रावृतनिवस्तां शान्तेनेर्यापथेनावस्थितां । स सगौरवस् तेषां सकाशम् उपसंक्रान्तः ततस् तैस् ससम्%%रमैर् असौ संभाषित%<þ>% | स्वागतं स्वागतं भदन्तसंघरक्षिताय । कुतस् त्वम् एतर्ह्य् आगच्छसीति । तेन यथावृत्तं सर्वम् आरोचितं । ततस् तैर् विश्रामितः मार्गश्रमे प्रतिविनोदिते विहारं प्रवेशितो यावत् पश्यति शोभनाम् आसनप्रज्ञप्तिः कृता । प्रणीतं c%<आहारम् u>%पान्वाहृतं । (##) स तैर् उक्तो भदन्त संघरक्षित मा तृषितो मा बुभुक्षितो वा । स कथयति आयुष्मन्त%% तृषितो ऽस्मि बुभुक्षितश् चेति । ते कथयन्ति भदन्त संघरक्षित भुंक्ष्वेति । स कथय%%i संघमध्ये एव भोक्ष्यामीति । ते कथयन्ति भदन्त सं%% (#<43v = GBM 6.687>#) मार्गपरिखिन्नस् त्वं इदानीम् एव भुंक्ष्व आदीनवो ऽत्र भविष्यतीति । स भुक्त्वा एकान्ते प्रक्रम्यावस्थितः यावत् तेषां भोजनकालो जातो गण्डिर् आकोटिता ते स्वकस्वकानि पात्राण्य् आदाय यथागन्त्र्या निषण्णाः विहारश् चान्तर्हितः तद् अन्नपानम् अयोरसं प्रादुर्भूतं ततस् तैर् आर्त्तस्वरं क्रन्दद्भिर् अयोरसेन परस्परं तावद् आत्मा परिषिक्तो यावद् भोजनकालो ऽतिक्रान्त इत्य् अतिक्रान्ते च भोजनकाले स विहारः पुनर् अपि तादृश एव प्रादुर्भूतस् ते च भिक्ष%%s तथैव शान्तेनेर्यापथेनावस्थिताः तत आयुष्मां संघरक्षितस् तेषां सकाशम् उपसंक्रम्य पृच्छति । के यूयम् आयुष्मन्तः केन वा कर्मणा इहोपपन्ना %% | ते कथयन्ति भदन्त संघरक्षित दुष्कुहका जाम्बूद्वीपका मनुष्या न श्रद्धास्यन्ति स कथयत्य् अहं प्रत्यक्षदर्श्य् एव कथं न श्रद्धास्यामि । ते कथयन्ति भदन्त संघरक्षित वयं काश्यपस्य सम्यक्संबुद्धस्य श्रावका आसं । यावत् स%<ंघस्य>% स्नेहलाभस् संपन्नः आगन्तुकाश् च भिक्षवो ऽभ्यागतास् तैर् अस्माभिर् मात्सर्यपरिगृहीतैर् एवं चित्तम् उत्पाद्य वाङ् निश्चारिता न तावद् भोजयिष्यामो यावद् आगन्तुका भिक्षवो न विप्रक्रामन्तीति । तथैव च कृतं । यावत् सप्ताहम् अकालदुर्दिनं प्रादुर्भूतं येन तद् अन्नपानं क्लेदितम् अयोग्यं संवृत्तं । ते वयं श्रद्धादेयं विनिपात्येह प्रत्येकनरके उपपन्ना%<þ>% स्थानम् एतद् विद्यते । यद् %% इतश् च्युतानां नरकोपपत्तिर् भविष्यति । तत् साधु भदन्त संघरक्षित जम्बुद्वीपं गत्वा सब्रह्मचारिणाम् एतम् अर्थं विस्तरेणारोचय । मा यूयम् आयुष्मन्तः श्रद्धादेयं विनिपातयिष्यथ : मा तादृशस्य दुःखसमूहस्य भागिनो भविष्यथ : तद्यथा श्रमणाः काश्यपीया इति । स तथेति प्रतिश्रुत्य प्रतिज्ञाय संप्रस्थितो यावत् तृतीयं विहारं पश्यति उद्गतमंचपीठवेदिकाजालवातायनगवाक्षपरि%<षण्ड>%मण्डितं नानावृक्षपरिवारितं पुष्करिणीतडागोपशोभितं हंसक्रौञ्चमयूरशुकशारिकाकोकिलाभिनिकूजितं देवभवनम् इव श्रिया ज्वलन्तं भिक्षूंश् च सुप्रावृतसुनिवस्तां शान्तेनेर्यापथेनावस्थितां । स सगौरवस् तेषां सकाशम् उपसंक्रान्तः ततस् तैस् ससंभ्रमैर् असौ संभाषितः स्वागतं स्वागतं भदन्तसंघरक्षिताय कुतस् त्वम् एतर्ह्य् आगच्छसीति । तेन यथावृत्तं सर्वम् आरोचितं । ततस् तैर् विश्रामितो मार्गश्रमे प्रतिविनोदिते विहारं प्रवेशितो । यावत् पश्यति शोभनाम् आसनप्रज्ञप्तिः %% प्रणीतं चाहारम् उपान्वाहृतं । (##) स तैर् उक्तो भदन्त संघरक्षित मासि तृषितो बुभुक्षितो वा । स कथयत्य् आयुष्मन्तस् त्रिषितो ऽस्मि बुभुक्षितश् चेति । ते कथयन्ति भदन्त संघरक्षित भुंक्ष्वेति । स कथयति संघमध्ये एव भोक्ष्यामीति । ते कथयन्ति भदन्त संघरक्षित मार्गपरिखिन्न%%m इदानीम् एव भुंक्ष्वादीनवो ऽत्र भविष्यतीति । स भुक्त्वा एकान्ते प्रक्रम्यावस्थितो । यावत् तेषां भोजनकालो जातः गण्डिर् आकोटिता स च तेषां विहार आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्यातुम् आरब्धः ते ऽपि भिक्षवः तस्मिन्न् (#<44r = GBM 6.688>#) एव विहारे आर्त्तस्वरं क्रन्दन्तस् तावद् दग्धा यावद् भोजनकालो ऽतिक्रान्तः अतिक्रान्ते भोजनकाले स विहारः पुनस् तादृश एव प्रादुर्भूतः ते च भिक्षवस् तथैव शान्तेनेर्यापथेनावस्थिताः तत आयुष्मां संघरक्षितस् तेषां सकाशम् उपसंक्रम्य पृच्छति । के यूयम् आयुष्मन्तः केन वा कर्मणा इहोपपन्ना इति । ते कथयन्ति भदन्त संघरक्षित दुष्कुहका जाम्बूद्वीपका मनुष्या न श्रद्धास्यन्ति । स कथयत्य् अहं प्रत्यक्षदर्श्य् एव कथं न श्रद्धास्यामि । ते कथयन्ति भदन्त संघरक्षित वयं काश्यपस्य सम्यक्संबुद्धस्य श्रावका आसन् दुःशीलाः पापधर्माणस् ते वयं शीलवद्भिर् भिक्षुभिर् विहारान् निष्कासिताः तैर् अस्माभिः शून्यविहार आवासितो यावत् तत्रैको परिभ्रमं शीलवान् भिक्षुर् आगतः ततो ऽस्माकं बुद्धिर् उत्पन्ना तिष्ठत्व् अयम् एको ऽस्माकं दक्षिणां शोधयिष्यतीति । स तत्रैवावस्थितो यावत् तस्यानुषङ्गेन पुनर् अपि बहवो भिक्षवः शीलवन्तो ऽभ्यागताः तैस् ततो ऽपि वयं निर्वासितास् ततो ऽस्माभिर् जातामर्षैः शुष्काणि काष्ठानि तृणानि गोमयान्य् उपसंहृत्य सर्वविहार आदीपितः तत्र च बहवः शैक्षाशैक्षा भिक्षवो दग्धास् ते च वयं तस्य कर्मणो विपाकेन प्रत्येकनरके उपपन्नाः स्थानम् एतद् विद्यते यद् %% इतश् च्युतानां नरके उपपत्तिर् भविष्यति । तत् साधु भदन्त संघरक्षित जम्बूद्वीपं गत्वा सब्रह्मचारिणाम् एतम् अर्थं विस्तरेणारोचय । मा यूयम् आयुष्मन्तस् सब्रह्मचारिणाम् अन्तिके दुष्टं चित्तम् उत्पादयिष्यथ मा तादृशस्य दुःखसमूहस्य भागिनो भविष्यथ तद्यथा श्रमणाश् काश्यपीया इति । स तथेति प्रतिज्ञाय संप्रस्थितः । यावत् सत्वान् अद्राक्षी%% स्तम्भाकारां कुड्याकारां पुष्पाकारां फलाकारां रज्%%वाकारां संमार्जन्याकारां उलूखलाकारां खट्वाकारां {emend to taññvàkàràü} स्थाल्याकारां मध्ये च्छिन्नांस् तन्तुना धार्यमाणां गच्छन्तः आयुष्मान् अपि संघरक्षितः अनुपूर्वेण जनपदां गच्छति । यावद् अन्यतमस्मिन्न् आश्रमपदे पंचमात्राणि ऋषिशतानि प्रतिवसन्ति तैर् आयुष्मान् संघरक्षितो दूरत एव दृष्टः ततस् ते संजल्पं कर्तुम् आरब्धाः शृण्वन्तु भवन्त इमे श्रमणाश् शाक्यपुत्रीया बहुभाषिणो नास्य केनचिद् वचनं दातव्यम् इति क्रियाकारं कृत्वावस्थिताः । (##) आयुष्मान् अपि संघरक्षितः शान्तेनेर्यापथेन तेषां सकाशम् उपसंक्रम्य प्रतिश्रयं याचितुम् आरब्धः न च कश्चिद् वचनम् अनुप्रयच्छति । तत्र ऋषिर् एकस् सशुक्लधर्मः स कथयति किं युष्माकं प्रतिश्रयो न दीयते युष्माकं दोषो ऽस्ति बहुभाषिणो यूयं । तथापि समयेन दास्ये यत् किंचिन् न मन्त्रयसि । आयुष्मां संघरक्षितः कथयति । ऋषे एवं भवतु न मन्त्रयामि । तत्रैको ऋषिर् जनपदचारिकां गतः तस्य सन्तिका कुटिका आयुष्मते संघरक्षिताय दत्ता । अत्र शय्यां कल्पयेति । आयुष्मता संघरक्षितेन सा कुटिका सिक्ता संमृष्टा सुकुमारी गोमयकार्षी दत्ता । स तैर् दृष्टः ते कथयन्ति । भवन्त%<þ>% शुच्युपचारा एते श्रमणाश् शाक्यपुत्रीया इत्य् अथायुष्मां (#<44v = GBM 6.689>#) संघरक्षितो बहिः कुटिकायाः पादौ प्रक्षाल्य कुटिकां प्रविश्य निषण्णः पर्यङ्कम् आभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखां स्मृतिम् उपस्थाप्य । अथ तस्मिन्न् आश्रमपदे देवता अध्युषिता सा रात्र्या%<þ>% प्रथमे यामे येनायुष्मां संघरक्षितस् तेनोपसंक्रान्ता उपसंक्रम्य कथयत्य् आर्य धर्मं देशयेति । स कथयति भगिनि सुखिता त्वं मया क्रियाकारेण प्रतिश्रयो लब्धः किम् इच्छसि निष्कासनायेति । सा संलक्षयति । श्रान्तको ऽयं प्रव्रजितस् स्वपितु {ओर् सुपितु?} मध्यमे यामे उपसंक्रमिष्यामीति । सा मध्यमे यामे उपसंक्रम्य कथयति आर्य धर्मं देशयेति । स कथयति भगिनि अशक्या {read %% अशक्या?} त्वं नियतं मां निष्कासयितुम् इच्छसीति । सा संलक्षयत्य् अद्याप्य् अयं प्रव्रजितो निद्राविह्वल एव पश्चिमे यामे उपसंक्रमिष्यामीति । सा पश्चिमे यामे उपसंक्रम्य कथयत्य् आर्य किं स्वपिषि प्रभाता रजनी । उत्तिष्ठ धर्मं देशयेति । स कथयति भगिनि सर्वथा निष्कासितो ऽहं त्वयेति । सा कथयत्य् आर्य किं भविष्यति प्रभाता रजनी यदि निष्कासयिष्यन्ति गमिष्यसि । अपि तु ननूक्तं भगवता भयभैरवसहिष्णुना ते भवितव्यम् इति । आयुष्मान् संघरक्षितस् संलक्षयति । शोभनम् इयं भगिनी कथयति य%% निष्कासयिष्यन्ति गमिष्यामीति । अपि तु ब्राह्मणा एते ब्राह्मणप्रतिसंयुक्ता गाथा भाषितव्या इति स ब्राह्मणवर्गं स्वाध्यायितुम् आरब्धः ॥ न नग्नचर्या न जटा न पंको नानाशनं स्थण्डिलशायिका वा । न रजोमलं नोत्कुटुकप्रहाणं शोधयति मर्त्यम् अवितीर्णका%<ü>%क्षम्* ॥ यो ऽलंकृतश् चापि चरेत धर्मं दान्तः शान्तस् संयतो ब्रह्मचारी । सर्वेषु भूतेषु निधाय दण्डं स ब्राह्मणस् स श्रमणस् स भिक्षुः ॥ तैश् श्रुतं संलक्षयन्ति । ब्राह्मणप्रतिसंयुक्ता गाथा भाषत इत्य् एक उपसंक्रान्तो द्वितीयस् तृतीयो यावत्* सर्वए ऽन्ते उपसंक्रान्ताः । तथा च तया देवतया अधिष्ठिता यथा परस्परं न पश्यन्ति । ततः पश्चाद् आयुष्मता संघरक्षितेन नगरोपमं सूत्रम् उपनिक्षिप्तम्* ॥ (##) पूर्वं मे भिक्षवः संबोधिम् अनभिसंबुद्धस्यैकाकिनो रहोगतस्य प्रतिसंलीनस्यैवं चेतसि चेतःपरिवितर्क उदपादि । कृच्छ्रं वतायं लोक आपन्नो यद् उत जायते ऽपि जीर्यते ऽपि म्रियते ऽपि च्यवते ऽप्य् उपपद्यते ऽपि । अथ च पुनर् इमे सत्वा जरामरणस्योत्तरे निःसरणं यथाभूतं न प्रजानन्ति ॥ तस्य ममैतद् अभवत्* कस्मिं सति जरामरणं भवति किंप्रत्ययं च पुनर् जरामरणम् इति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । जात्यां सत्यां जरामरणं भवति जातिप्रत्ययं च पुनर् जरामरणम् इति । तस्य ममैतद् अभवत्* कस्मिं सति जातिर् भवति किंप्रत्यया च पुनर् जातिर् इति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । भवे सति जातिर् भवति भवप्रत्यया च पुनर् जातिर् इति । तस्य ममैतद् अभवत् कस्मिं सति भवो भवति किंप्रत्ययश् च पुनर् भव इति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । (#<45r = GBM 6.690>#) उपादाने सति भवो भवति उपादानप्रत्ययश् च पुनर् भव इति । तस्य ममैतद् अभवत्* कस्मिं सत्य् उपादानं भवति किंप्रत्ययं च पुनर् उपादान%<ü>% इति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । तृष्णायां सत्याम् उपादानं भवति । तृष्णाप्रत्ययं च पुनर् उपादानम् इति । तस्य ममैतद् अभवत्* कस्मिं सति तृष्णा भवति किंप्रत्यया च पुनस् तृष्णेति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । वेदनायां सत्यां तृष्णा भवति वेदनाप्रत्यया च पुनस् तृष्णेति । तस्य ममैतद् अभवत्* कस्मिं सति वेदना भवति किंप्रत्यया च पुनर् वेदनेति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । स्पर्शे सति वेदना भवति स्पर्शप्रत्यया च पुनर् वेदनेति । तस्य ममैतद् अभवत्* कस्मिं सति स्पर्शो भवति किंप्रत्ययश् च पुनस् स्पर्श इति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । षडायतने सति स्पर्शो भवति षडायतनप्रत्ययश् च पुन%<þ>% स्पर्श इति । तस्य ममैतद् अभवत्* कस्मिं सति षडायतनं भवति । किंप्रत्ययं च पुनष् षडायतनम् इति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । नामरूपे सति षडायतनं भवति । नामरूपप्रत्ययं च पुनः षडायतनम् इति ॥ तस्य ममैतद् अभवत्* कस्मिं सति नामरूपं भवति किंप्रत्ययं च पुनर् नामरूपम् इति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । विज्ञाने सति नामरूपं भवति विज्ञानप्रत्ययं च पुनर् नामरूपम् इति । तस्य ममैतद् अभवत्* कस्मिं सति विज्ञानं भवति किंप्रत्ययं च पुनर् विज्ञानम् इति । तस्य मम विज्ञानात् प्रत्युदावर्तते मानसं नातः परेण व्यतिवर्तते । (##) यद् उत विज्ञानप्रत्ययं नामरूपं नामरूपप्रत्ययं षडायतनं षडायतनप्रत्ययस् स्पर्शः स्पर्शप्रत्यया वेदना वेदनाप्रत्यया तृष्णा तृष्णाप्रत्ययम् उपादानम् उपादानप्रत्ययो भवः भवप्रत्यया जातिर् जातिप्रत्यया जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासाः संभवन्त्य् एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य समुदयो भवतीति । तस्य ममैतद् अभवत् कस्मिन्न् असति जरामरणं न भवति कस्य निरोधाच् च पुनर् जरामरणनिरोध इति । तस्य मम योनिशो मनसि कुर्वतः एवं यथाभूतस्याभिसमयो बभूव । जात्याम् असत्यां जरामरणं न भवति जातिनिरोधाच् च पुनर् जरामरणनिरोध इति ॥ तस्य ममैतद् अभवत्* कस्मिन्न् असति जातिर् न भवति । कस्य निरोधाच् च पुनर् जातिनिरोध इति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । भवे असति जातिर् न भवति भवनिरोधाच् च पुनर् जातिनिरोध इति । तस्य ममैतद् अभवत्* कस्मिन्न् असति भवो न भवति कस्य निरोधाच् च पुनर् भवनिरोध इति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । उपादाने (#<45v = GBM 6.691>#) असति भवो न भवति उपादाननिरोधाच् च पुनर् भवनिरोध इति ॥ तस्य ममैतद् अभवत्* कस्मिन्न् असति उपादानं न भवति कस्य निरोधाच् च पुनर् उपादाननिरोध इति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । तृष्णायाम् असत्याम् उपादानं न भवति तृष्णानिरोधाच् च पुनर् उपादाननिरोध इति । तस्य ममैतद् अभवत्* कस्मिन्न् असति तृष्णा न भवति कस्य निरोधाच् च पुनस् तृष्णानिरोध इति तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । वेदनायाम् असत्यां तृष्णा न भवति वेदनानिरोधाच् च पुनस् तृष्णानिरोध इति । तस्य ममैतद् अभवत् कस्मिन्न् असति वेदना न भवति । कस्य निरोधाच् च पुनर् वेदनानिरोध इति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । स्पर्शे असति वेदना न भवति स्पर्शनिरोधाच् च पुनर् वेदनानिरोध इति । तस्य ममैतद् अभवत्* कस्मिन्न् असति स्पर्शो न भवति कस्य निरोधाच् च पुनः स्पर्शनिरोध इति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिस%%यो बभूव । षडायतने असति स्पर्शो न भवति । षडायतननिरोधाच् च पुन%<þ>% स्पर्शनिरोध इति । तस्य ममैतद् अभवत्* कस्मिन्न् असति षडायतनं न भवति कस्य निरोधाच् च पुनष् षडायतननिरोध इति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । नामरूपे असति षडायतनं न भवति । नामरूपनिरोधाच् च पुनः षडायतननिरोध इति । तस्य ममैतद् अभवत्* कस्मिन्न् असति नामरूपं न भवति कस्य निरोधाच् च पुनर् नामरूपनिरोध इति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । विज्ञाने असति नामरूपं न भवति । विज्ञाननिरोधाच् च पुनर् नामरूपनिरोध इति । (##) तस्य ममैतद् अभवत्* कस्मिन्न् असति विज्ञानं न भवति कस्य निरोधाच् च पुनर् विज्ञाननिरोध इति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । संस्कारेष्व् असत्सु विज्ञानं न भवति । संस्कारनिरोधाच् च पुनर् विज्ञाननिरोध इति । तस्य ममैतद् अभवत्* कस्मिन्न् असति संस्कारा न भवन्ति कस्य निरोधाच् च पुनः संस्कारनिरोध इति । तस्य मम योनिशो मनसि कुर्वत एवं यथाभूतस्याभिसमयो बभूव । अविद्यायाम् असत्यां संस्कारा न भवन्ति अविद्यानिरोधाच् च पुनः संस्कारनिरोध इति %% संस्कारनिरोधाद् विज्ञाननिरोधो विज्ञाननिरोधान् नामरूपनिरोधो नामरूपनिरोधात् षडायतननिरोधः षडायतननिरोधात् स्पर्शनिरोधः स्पर्शनिरोधाद् वेदनानिरोधः वेदनानिरोधात् तृष्णानिरोधः तृष्णानिरोधाद् उपादाननिरोधः उपादाननिरोधाद् भवनिरोधो भवनिरोधाज् जातिनिरोधः जातिनिरोधाज् जरामरणशोकपरिदेवदुःखदौर्मनस्योपायासा निरुध्यंत्य् एवम् अस्य केवलस्य महतो दुःखस्कन्धस्य निरोधो भवति । तस्य ममैतद् अभवद् अधिगतो मे पौराणो मार्गः पौराणं (#<46r = GBM 6.692>#) वर्त्म पौराणं पटुमं पूर्वकैर् ऋषिभिर् यातानुयातं । तद्यथा पुरुषो ऽरण्ये प्रवणे ऽन्वाहिण्डमानः अधिगच्छेत् पौराणं मार्गं पौराणं वर्त्म पौराणं पटुमं पूर्वकैर् मनुष्यैर् यातानुयातं स तम् अधिगच्छेत्* स तम् अधिगच्छं पश्येत् पौराणं नगरं पौराणीं राजधानीम् आरामसंपन्नां वनसंपन्नां पुष्करिणीसंपन्नां शुभां दाववतीं रमणीयां दृष्ट्वा च पुनर् अस्यैवं स्याद् यन्व् अहं राज्ञे गत्वा आरोचयेयम् इति । स राज्ञे गत्वा आरोचयति । यत् खलु देव जानीया इहाहम् अद्राक्षम् अरण्ये प्रवणे ऽन्वाहिण्डमाणः पौराणं मार्गं पौराणं वर्त्म पौराणं पटुमं पूर्वकैर् मनुष्यैर् यातानुयातं । सो ऽहं तम् अनुगतवान्* सो ऽहं तम् अनुगच्छन्न् अद्राक्षं पौराणं नगरं पौराणीं राजधानीं आरामसंपन्नां वनसंपन्नां पुष्करिणीसम्पन्नां शुभां दाववतीं रमणीयां तद् देवो नगरं मापयतु तद् राजा नगरं समापयेत्* | सा च स्याद् राजधानी अपरेण समयेन रिद्धा च स्फीता च क्षेमा च सुभिक्षा चाकीर्णबहुजनमनुष्या च ॥ एवम् एवाधिगतो मे भिक्षवः पुराणो मार्गः पुराणं वर्त्म पुराणं पटुमं पूर्वकैर् ऋषिभिर् यातानुयातं । कतमो ऽसौ भिक्षवः पुराणो मार्गः पुराणं वर्त्म पुराणं पटुमं पूर्वकैर् ऋषिभिर् यातानुयातं यद् उतार्याष्टाङ्गो मार्गः तद्यथा सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्वाक्* सम्यक्कर्मान्तः सम्यगाजीवः सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिर् अयम् असौ भिक्षवः पुराणो मार्गः पुराणं वर्त्म पुराणं पटुमं पूर्वकैर् ऋषिभिर् यातानुयातं । सो ऽहं तम् अनुगतवान्* सो ऽहं तम् अनुगच्छं जरामरणम् अद्राक्षं जरामरणसमुदयं जरामरणनिरोधं जरामरणनिरोधगामिनीं च प्रतिपदम् अद्राक्षं । (##) जातिं भवम् उपादानं तृष्णां वेदनां स्पर्शं षडायतनं नामरूपं विज्ञानं संस्कारान् अद्राक्षं संस्कारसमुदयं संस्कारनिरोधं संस्कारनिरोधगामिनीं प्रतिपदम् अद्राक्षं । सो ऽहम् इमान् धर्मां स्वयम् अभिज्ञयाभिसंबुद्ध्य भिक्षूणाम् आरोचयामि भिक्षुणीनाम् उपासकानाम् उपासिकानाम् अन्येषां च श्रमणब्राह्मणचरकपरिव्राजकानाम्* | तत्र भिक्षुर् अपि सम्यक्प्रतिपद्यमान आराधको भवत्य् आराधयति न्याय्यं धर्मं कुशलं । भिक्षुण्युपासकोपासिकास् सम्यक्प्रतिपद्यमाना आराधिका भवंत्य् आराधयन्ति न्याय्यं धर्मं कुशलं । एवम् इदं ब्रह्मचर्यं वैस्तारिकं बाहुजन्यं पृथुभूतं यावद् देवमनुष्येभ्यस् सम्यक्सुप्रकाशितं । ततो ऽवसाने परिणामितं । यानीह भूतानि समागतानि स्थितानि भूमाव् अथवान्तरिक्षे । कुर्वन्तु मैत्रीं सततं प्रजासु दिवा च रात्रौ च चरन्तु धर्मम् इति ॥ सर्वैस् तैः सहसत्याभिसमयाद् अनागामिफलं प्राप्तं । रिद्धिश् चाभिनिर्हृता । सुभाषितं सुभाषितम् इति सर्वैर् नादो मुक्तः ततस् तया देवतया रिद्ध्यभिसंस्कारा%<þ>% प्रतिप्रस्रब्धाः परस्परं द्रष्टुम् आरब्धाः ते ऽन्योन्यं कथयन्ति । भोस् त्वम् इहागतस् त्वम् अप्य् आगतः (#<46v = GBM 6.693>#) आगतो ऽहं शोभन%<ü>% इति । ते लब्धोदया लब्धसंभाराः कथयन्ति लभेमहि वयं भदन्त स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावं चरेम वयं भगवतो ऽन्तिके ब्रह्मचर्यम् इति । स स्मितपूर्वंगमः कथयति साधु साध्व् आयुष्मन्त उदारो व उन्मद्गु कल्याणं प्रतिभानम् उक्तं च भगवता पंचानुशंसा%<ü>% संपश्यता पण्डितेन अलम् एव प्रव्रज्याधिमुक्तेन भवितुं । कतमान् पंच । आवेणिको मे स्वार्थो ऽनुप्राप्तो भविष्यतीति संपश्यता पण्डितेन अलम् एव प्रव्रज्याधिमुक्तेन भवितुं । येषाम् अहं दासः प्रेष्यो निर्देश्यो भुजिष्यो नयेनकाम%<ंगम>%s तेषां पूज्यश् च भविष्यामि प्रशंस्यश् चेति संपश्यता पण्डितेन अलम् एव प्रव्रज्याधिमुक्तेन भवितुं । अनुत्तरं वा योगक्षेमं निर्वाणम् अनुप्राप्स्यामीति संपश्यता पण्डितेन अलम् एव प्रव्रज्याधिमुक्तेन भवितुं । अनुत्तरं वा योगक्षेमं निर्वाणम् अनुप्राप्नुवन्त आपन्नकस्य मे सतो देवेषूपपत्तिर् भविष्यतीति संपश्यता पण्डितेन अलम् एव प्रव्रज्याधिमुक्तेन भवितुं । अनेकपर्यायेण प्रव्रज्या वर्णिता बुद्धैश् च बुद्धश्रावकैश् च सद्भिः (##) सम्यग्गतैस् सत्पुरुषैर् इति संपश्यता पण्डितेन अलम् एव प्रव्रज्याधिमुक्तेन भवितुं । तत् किं भगवतो ऽन्तिके प्रव्रजथ आहोस्विन् ममेति । ते कथयन्ति । भगवतः आयुष्मान् संघरक्षितः कथयति । यद्य् एवम् आगच्छत भगवत्सकाशं गच्छामः ते कथयन्ति भदन्त संघरक्षित किम् अस्मदीयया रिद्ध्या गच्छामः आहोस्वि%% त्वदीययेति । श्रुत्वा आयुष्मान् संघरक्षितो व्यथितः स संलक्षयत्य् एभिर् मदीयेनानुभावेनैवंविधा गुणगणा अधिगताः अहं नाम कोलोपमः संवृत्तः स हीनदीनवदनः कथयति तिष्ठन्तु तावद् आयुष्मन्तो मुहूर्तं मे किंचित् करणीयम् अस्तीति सो ऽन्यतरद् वृक्षमूलम् उपनिशृत्य निषण्णः पर्यङ्कम् आभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखां स्मृतिम् उपस्थाप्य । उक्तं हि भगवता । पंचानुशंसा बाहुश्रुत्ये कतमे पंच । धातुकुशलो भवत्य् आयतनकुशलः प्रतीत्यसमुत्पादकुशलः स्थानास्थानकुशलः अपरप्रतिबद्धा चास्याववादानुशासनी भवतीति । तेनोद्यच्छमानेन घटमानेन व्यायच्छमानेन सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम् अर्हं संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चनः आकाशपाणितलसमचित्तो वासीचन्दनकल्पो ऽविद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः । तेन ते ऽभिहिता गृह्णन्तु भवन्तो मदीयं चीवरकर्णकं मामिकया रिद्ध्या गच्छाम इति । ते तस्य चीवरकर्णके लग्नाः तत आयुष्मान् संघरक्षितो विततपक्ष इव हंसराज रिद्ध्या उपरि विहायसा प्रक्रान्तः यावत् तानि पंच वणिक्छतानि भाण्डं प्रतिशामयन्ति स तैर् दृष्टस् ते कथयन्ति आर्य संघरक्षित स्वागतम्* | आगतस् त्वम् आगतो ऽहम्* (#<47r = GBM 6.694>#) कुत्र गच्छसि स कथयति भगवत्सकाशम् इमानि पंच कुलपुत्रशतान्य् आकांक्षन्ति स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावम् इति । ते कथयन्त्य् आर्य संघरक्षित वयम् अपि प्रव्रजिष्यामः अवतरस्व तावद् यावद् भाण्डं प्रतिशामयाम इति । आयुष्मान् संघरक्षितो ऽवतीर्णः तैर् भाण्डं प्रतिशामितं । ततस् तत् कुलपुत्रसहस्रम् आदाय येन भगवांस् तेनोपसंक्रान्तः । तेन खलु समयेन भगवान् अनेकशतायां भिक्षुपर्षदि पुरस्तान् निषण्णो धर्मं देशयति । अद्राक्षीद् भगवान् आयुष्मन्तं संघरक्षितं दूराद् एव सप्राभृतम् आगच्छन्तं दृष्ट्वा च पुनर् भिक्षून् आमन्त्रयते स्म । पश्यथ यूयं भिक्षवः संघरक्षितं भिक्षुं दूराद् एवागच्छन्तं । एवं भदन्तैष भिक्षवः संघरक्षितो भिक्षुः सप्राभृतम् आगच्छति । नास्ति तथागतस्यान्यद् एवंविधं प्राभृतं यथा वैनेयप्राभृतं । अथायुष्मान् सङ्घरक्षितो येन भगवांस् तेनोपसंक्रान्तः उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः एकान्तनिषण्ण आयुष्मान् संघरक्षितो भगवन्तम् इदम् अवोचद् इदं भदन्त कुलपुत्रसहस्रम् आकांक्षति स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं (##) भिक्षुभावं तद् भगवान् प्रव्राजयतूपसंपादयतु अनुकंपाम् उपादायेति । भगवता एहिभिक्षुकया आभाषिता%<þ>% | एत भिक्षवश् चरत ब्रह्मचर्यम् इति । भगवतो वाचावसानसमये समनन्तरम् एव मुण्डास् संवृत्ताः संघाटीप्रावृताः सप्ताहावरोपितकेशश्मश्र्वः पात्रकरकव्यग्रहस्ता वर्षशतोपसम्पन्नस्य भिक्षोर् ईर्यापथेनावस्थिताः । एहीति चोक्ताश् च तथागतेन मुण्डाश् च सांघाटिपरीतदेहाः सद्यः प्रशान्तेन्द्रिया एव तस्थुर् नेपच्छिता बुद्धमनोरथेन । ततो भगवता तेषाम् अववादो दत्तः तैर् उद्यच्छमानैर् घटमानैर् व्यायच्छमानैस् सर्वक्लेशप्रहाणा%%त्कृतम् अर्हन्तस् संवृत्ताः त्रैधातुकवीतरागाः समलोष्टकाञ्चनाः आकाशपाणितलसमचित्ताः वासीचन्दनकल्पाः विद्याविदारिताण्डकोशाः विद्याभिज्ञाप्रतिसंवित्प्राप्ताः भवलाभलोभसत्कारपराङ्मुखाः सेन्द्रोपेन्द्राणां देवानां पूज्या मान्याभिवाद्याश् च संवृत्ताः तत आयुष्मान् संघरक्षितो बुद्धं भगवन्तं पृच्छति ॥ इहाहं भदन्त सत्वान् अद्राक्षं कुड्याकारां स्तम्भाकारां वृक्षाकारां पत्राकारां पुष्पाकारां फलाकारां रज्%%वाकारां संमार्जन्याकारां खट्वाकारान् {emend to taññvàkàràõ} उलूखलाकारां स्थाल्याकारां मध्ये च्छिन्नान् तन्तुना धार्यमाणां आगच्छन्तः किन् तैर् भदन्त कर्म कृतं यस्य कर्मणो विपाकेन एवंविधा%<þ>% संवृत्ता इति । भगवान् आह । तैर् एव संघरक्षित सत्वैः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि तैः कर्माणि कृता%%नि को ऽन्यः प्रत्यनुभविष्यति । न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते नाब्धातौ न तेजोधातौ न वायुधाताव् अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च । न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् (#<47v = GBM 6.695>#) अपि । सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनाम्* ॥ भूतपूर्वं भिक्षवो ऽस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम शास्ता लोक उत्पन्नः तथागतो ऽर्हं सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* स वाराणसीनगरीम् उपनिशृत्य विहरति ऋषिवदने मृगदावे । तस्यैते श्रावका आसं भिक्षवः श्रामणेरकाः वैय्यापृत्यकराश् च । यांस् त्वं संघरक्षित सत्वान् अद्राक्षीः कुड्याकारांस् ते भिक्षवः (##) आसं%% तैस् सांघिकं कुड्यं श्लेष्मणा नाशितं %% तस्य कर्मणो विपाकेन कुड्याकारास् संवृत्ताः यांस् त्वं सत्वान् अद्राक्षी%% स्तंभाकारांस् ते ऽपि भिक्षवः आसंस् तैस् सांघिकं स्तम्भं शिङ्घाणकेन नाशितं ते स्तम्भाकारास् संवृत्ताः या%<ü>%s त्वं सत्वान् अद्राक्षीः वृक्षाकारां पत्राकारां पुष्पाकारां फलाकारांस् ते ऽपि भिक्षवः आसंस् तैर् अपि सांघिकानि वृक्षपत्रपुष्पफलानि पौद्गलिकपरिभोगेन परिभुक्तानि वृक्षपत्रपुष्पफलाकारास् संवृत्ताः या%<ü>%s त्वं सत्वान् अद्राक्षी रज्जुसंमार्जन्याकारां । ते ऽपि भिक्षवः आसंस् तैस् सांघिका रज्%%वस् संमार्जन्यश् च पौद्गलिकपरिभोगेन परिभुक्तास् ते रज्%%वाकारास् संमार्जन्याकाराश् च संवृत्ताः यस् त्वं सत्वान् अद्राक्षीस् तट्वकाकारा श्रामणेरका आसीत्* {read %%; cf. %<शिक्ष्.>% p. 58.1 } पानकवारिकः स तट्वकं{read %% with %<शिक्ष्.>% p. 58.1} निर्मादयत्य् आगन्तुकाश् च भिक्षवो ऽभ्यागताः तैर् असौ पृष्टः श्रामणेराद्य संघस्य पानकं भविष्यतीति । स मात्सर्योपहतचित्तः कथयति न पश्यथ मया तट्वकं{read %%} निर्मादितं पीतं पानकम् इति । ते वृत्तवेलेति नैराश्यम् आपन्नाः हीनदीनवदना%<þ>% प्रक्रान्ताः तेन तष्वकाकारस्{read %%} संवृत्तः यस् त्वं सत्वम् अद्राक्षीद्{Read %%; cf. %<øikù.>% p. 58.5 and %% p. 343.6} उलूखलाकारं सो ऽपि भिक्षुर् आसीत् तस्य पात्रकर्म प्रत्युपस्थितं । तत्र चैकश् श्रामणेरको ऽर्हं मुद्रवारे नियु%%क्तः श्रामणेरक ददस्व मे उलूखले स्तोकं खले%<þ>% कुट्टयित्वेति । स कथयति स्थविर तिष्ठ तावन् मुहूर्तं व्यग्रो ऽस्मि पश्चाद् दास्यामीति । स संजातामर्षस् तीव्रेण पर्यवस्थानेन कथयति । श्रामणेरक यदि मम कल्पेत उलूख%%ü स्प्रष्टुं तवैवाहम् उलूखले प्रक्षिप्य कुट्टयेयं प्राग् एव खले%<þ>% स्तोकम् इति । स श्रामणेरकः संलक्षयति । तीव्रपर्यवस्थानपर्यवस्थितो ऽयं यद्य् अहम् अस्मै प्रतिवचनं दद्यां भूयस्या मात्रया प्रकोपम् आपत्स्यतीति । स तूष्णीम् अवस्थितः यदा पर्यवस्थानं विगतं तदा उपसंक्रम्य कथयति । स्थविर जानीषे त्वं को ऽहम् इति । स कथयति जाने । त्वं काश्यपस्य सम्यक्संबुद्धस्य शासने प्रव्रजितः श्रामणेरकः अहम् अपि %% यन् मया प्रव्रजितेन करणीयं तत् कृतं । किं कृतं । क्लेशप्रहाणाद् अर्हत्वं । त्वं सकलबन्धनबद्धः अहं सकलबन्धननिर्मुक्तः । खरं वाक्कर्म निश्चारितं अत्ययम् अत्ययतो देशयाप्य् एवैतद् एव कर्म तनुत्वं परिक्षयं (##) पर्यादानं गच्छेद् इति । तेनात्ययम् अत्ययतो देशितं । तेन उलूखलाकारः संवृत्तः या%<ü>%s त्वं सत्वान् अद्राक्षी%% स्थाल्याकारांस् ते कल्पिकारा आसं भिक्षूणाम् उपस्थायकाः ते भैषज्यं क्वाथयन्तो (#<48r = GBM 6.696>#) भिक्षुभिर् अपृयम् उक्ता%<þ>% तैश् चित्तं प्रदूष्य तास् स्थाल्यो भिन्नाः तेन स्थाल्याकारास् संवृत्ताः । य%<ü>% त्वं सत्वम् अद्राक्षीः मध्ये च्छिन्नं तन्तुना धार्यमाणं गच्छन्तं । सो ऽपि भिक्षुर् आसीत्* लाभग्राहिकः तेन मात्सर्याभिभूतेन लाभस् संपरिवर्तितः यो वार्षिकस् स हैमन्तिकः परिणामितो यस् तु हैमन्तिकः स वार्षिकः तस्य कर्मणो विपाकेन मध्ये च्छिन्नस् तन्तुना धार्यते । ॥ भिक्षवस् संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । किं भदन्तायुष्मता संघरक्षितेन कर्म कृतं यस्य कर्मणो विपाकेनाढ्ये महाधने महाभोगे कुले जातः । अर्हत्वं च साक्षात्कृतं महच् च सत्वकार्यं कृतम् इति । भगवान् आह । संघरक्षितेन भिक्षवः कर्माणि कृतान्य् उपचितानि लब्धसंभाराणि परिणतप्रत्ययान्य् ओघवत् प्रत्युपस्थितान्य् अवश्यभावीनि %% | न भिक्षवः कर्माणि कृतान्य् उपचितानि बाह्ये पृथिवीधातौ विपच्यन्ते नाब्धातौ न तेजोधातौ न वायुधाताव् अपि तूपात्तेष्व् एव स्कन्धधात्वायतनेषु कर्माणि कृतानि विपच्यन्ते शुभान्य् अशुभानि च । ॥ न प्रणश्यन्ति कर्माण्य् अपि कल्पशतैर् अपि । सामग्रीं प्राप्य कालं च फलंति ख%% देहिनाम्* ॥ भूतपूर्वं भिक्षवो ऽस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम शास्ता लो%% उत्पन्नः तथागतो ऽर्हं सम्यक्संबुद्धो विद्याचरणसम्पन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्* स वाराणसीनगरीम् उपनिश्रित्य विहरति ऋषिवदने मृगदावे । तस्यायं शासने प्रव्रजितः आसीद् वैय्यापृत्यकरः । पंच चास्य सार्धंविहारिणां शतान्य् आसं स च कर्वटकनिवासी जनकायः भूयस्या तस्यैव प्रसन्नः तेन तत्र यावदायुर् ब्रह्मचर्यं चरितं न च कश्चिद् गुणगणो ऽधिगतः सो ऽपरेण समयेन ग्लानस् संवृत्तः स उपस्थीयते मूलगण्डपत्रपुष्पफलभैषज्यैर् हीयत एव न चास्य सो व्याधिर् उपशमं गच्छति । स मरणकालसमये प्रणिधानं कर्तुम् आरब्धो यन् मया भगवति काश्यपे सम्यक्संबुद्धे यावदायुर् ब्रह्मचर्यं चरितं (##) न च कश्चिद् गुणगणो ऽधिगतः अनेनाहं कुशलमूलेन यो ऽसौ भगवता काश्यपेन सम्यक्संबुद्धेनोत्तरो नाम माणवो व्याकृतो भविष्यसि त्वं माणव वर्षशतायुषि प्रजायां शाक्यमुनिर् नाम तथागतो ऽर्हं सम्यक्संबुद्ध इति तस्याहं शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कुर्याम् इति । ततो ऽस्य सार्धंविहारिण उपसंक्रान्ताः पृच्छंत्य् अस्ति उपाध्यायेन कश्चित् ते गुणगणो ऽधिगत इति । स कथयति नेति । ते पृच्छन्ति किं प्रणिधानं कृतम्* स कथयति इदं चेदं चेति । ते कथयन्ति वयम् अप्य् उपाध्यायं कल्याणमित्रम् आगम्य तस्यैव भगवतः शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कुर्याम इति । ततस् तेन कर्वटकनिवासिना जनकायेन श्रुतम् असाव् आचार्यो ग्लान इति । ते ऽप्य् उपसंक्रम्य पृच्छन्त्य् अस्ति %%d आचार्येण गुणगणो ऽधिगत इति । स कथयति नेति । ते कथयन्ति (#<48v = GBM 6.697>#) किं प्रणिधानं कृतं तेन समाख्यातं इदं चेदं चेति । ते कथयन्ति वयम् अपि आचार्यं कल्याणमित्रम् आगम्य तस्यैव भगवतः शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कुर्याम इति । किं मन्यध्वे भिक्षवः यो ऽसौ तेन कालेन तेन समयेन वैय्यापृत्यकरो भिक्षुर् आसीद् एष एवासौ संघरक्षितो भिक्षुः यान्य् अस्य पंच सार्धंविहारिशतान्य् आसं तान्य् एव तानि पंच ऋषिशतानि । यो ऽसौ कर्वटकनिवासी जनकाय एतान्य् एव तानि पंच वणिक्छतानि । यद् अनेन तत्र वैय्यापृत्यं कृतं तस्य कर्मणो विपाकेनाढ्ये महाधने महाभोगे कुले प्रत्याजातो यन् मरणसमये प्रणिधानं कृतं तेन %%र्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतं महच् च वैनेयकार्यं कृतम् इति हि भिक्षव एकान्तकृष्णानां कर्मणाम् एकान्तकृष्णो विपाक एकान्तशुक्लानाम् एकान्तशुक्लो व्यतिमिश्राणां व्यतिमिश्रः तस्मात् तर्हि भिक्षव एकान्तकृष्णानि कर्माण्य् अपास्य व्यतिमिश्राणि च एकान्तशुक्लेष्व् एव कर्मस्व् आभोगः करणीय इत्य् एवं वो भिक्षवः शिक्षितव्यम्* ॥  ॥ (##) भिक्षवस् संशयजातास् सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पप्रच्छुः । कुत्र भदन्त निर्मितेन नागकुमारेण तत्प्रथमतरं श्रद्धा प्रतिलब्धा । भगवान् आह । अस्मिन्न् एव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम शास्ता लोक उदपादि तथागतो ऽर्हं सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविद् अनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान् स विंशतिभिक्षुसहस्रपरिवारो वाराणसीं नगरीम् उपनिशृय विहरति ऋषिवदने मृगदावे । स एवं श्रावकाणां धर्मं देशयति एतानि भिक्षवो ऽरण्यानि वृक्षमूलानि शून्यागाराणि पर्वतकन्दरगिरिगुहापलालपुंजाभ्यवकाशश्मशानवनप्रस्थानि प्रान्तानि शयनासनानि ध्यायत भिक्षवो मा प्रमाद्यत मा पश्चाद् विप्रतिसारिणो भविष्यथ : अस्माकम् इयम् अनुशासनम् इति । तत्र केचिद् भिक्षवः सुमेरुपरिषण्डायां ध्यायन्ति । केचिन् मन्दाकिन्या%<þ>% पुष्करिण्यास् तीरे केचिद् अनवतप्ते महासरसि केचित् सप्तसु कांचनमयेषु पर्वतेषु । केचित् तासु तासु ग्रामनिगमराजराष्ट्रधानीषु । यावद् अन्यतमो ऽचिरजातको नागकुमारस् सुपर्णिना पक्षिराजेन सुमेरुपरिषण्डायां उपरिष्टाद् अपहृयं तेन भिक्षवो ध्यानयोगम् अनुयुक्ताश् शान्तेनेर्यापथेन दृष्टाः ततो ऽस्य चित्तम् अभिप्रसन्नं स प्रसादजातश् चित्तम् उत्पादयति । मुक्ता एते महात्मान एवंविधा%% दुःखविशेषाद् इति । स तेषु चित्तम् अभिप्रसाद्य कालगतो वाराणस्याम् अन्यतमस्मिं षट्कर्मनिरते ब्राह्मणकुले प्रत्याजातः यावद् उन्नीतो वर्धितो महान् संवृत्तः सो ऽपरेण समयेन भगवतः काश्यपस्य सम्यक्स%<ü>%बुद्धस्य शासने प्रव्रजितः तेनोद्यच्छमानेन घटमानेन व्यायच्छमानेन सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतम् अर्हन् संवृत्तः त्रैधातुकवीतरागः समलोष्टकाञ्चनः आकाशपाणितलसमचित्तो वासीचन्द%%कल्पो ऽविद्याविदारिताण्डकोशो विद्याभिज्ञाप्रतिसंवित्प्राप्तो भवलाभलोभसत्कारपराङ्मुखः (#<49r = GBM 6.698>#) सेन्द्रोपेन्द्राणां देवानां पूज्यो मान्यो ऽभिवाद्यश् च संवृत्तः समन्वाहरति । कुतो ऽहं च्युतः कुत्रोपपन्नः केन कर्मणेति । स पश्यति तिर्यग्भ्यश् च्युतो मनुष्येषूपपन्नः महाश्रावकेषु चित्तम् अभिप्रसाद्य इति । स मातापितरौ समन्वाहरति । कुत्र मे मातापितराव् इति यावत् पश्यति नागभवने नागयोन्यां रुदन्तौ तिष्ठतः स रि%%ध्या तत्र गत्वा (##) प्रष्टुम् आरब्धः अम्ब तात किमर्थं रुद्यते । तौ कथयत आर्याचिरजातको ऽस्माकं नागकुमारस् सुपर्णिना पक्षिराजेनापहृतो न ज्ञायते क्वासाव् इति । स कथयत्य् अंब तात अहम् एवासौ च्युतः कालगतः षट्कर्मनिरते ब्राह्मणकुले प्रत्याजातः काश्यप%% सम्यक्संबुद्धस्य शासने प्रव्रज्य सर्वक्लेशप्रहाणाद् अर्हत्वं साक्षात्कृतं । आर्य आश्चर्यम् एतद् अद्भुतं तादृशो ऽसौ दुष्ट आसीद् यस्य वयं सुगतिम् अपि न संभावयामः प्राग् एवार्हत्वं एवंविधास् त्वया गुणगणा अधिगताः अधिगताः आर्य त्वं पिण्डकेनार्थी वयम् अपि पुण्येन इहैव त्वम् आगत्य दिवसे दिवसे भक्तकृत्यं कृत्वा गच्छेति । तेनाधिवासितम्* स नागभवने दिव्यां सुधां परिभुज्य परिभुज्य प्रक्रामति । तस्य सार्धंविहारी श्रामणेरक आसीत्* स भिक्षुभिर् उक्तः श्रामणेरक अयं तवोपाध्यायः कुत्र भुक्त्वा आगच्छति । स कथयति न जाने । ते कथयन्ति नागभवने दिव्यां सुधां परिभुज्य परिभुज्यागच्छति त्वं कस्मान् न गच्छसीति । स कथयति महर्%%धिको ऽसौ महानुभावो येन गच्छत्य् अहं कथं गच्छामीति । ते कथयन्ति । यदायं रिद्ध्या गच्छति तदा त्वम् अस्य चीवरकर्णकं ग्रहीष्यसीति । स कथयति मा पतेयं । भद्रमुख यदि सुमेरु%<þ>% पर्वतराजस् तस्य चीवरकर्णके निबध्येत सो ऽपि न पतेत् प्राग् एव त्वम् इति । स तैः प्रोत्साहितो यत्र स्थाने स रिद्ध्या अन्तर्धीयते तत्र गत्वावस्थितः स चान्तर्धीयते । तेन चीवरकर्णकं गृहीतं । ताव् उपरि विहायसा प्रक्रान्तौ । यावन् नागैर् दृष्ट्वा तयोर् अर्थे द्वे आसने प्रज्ञप्ते द्वौ मण्डलकौ संमृष्टौ । स संलक्षयति कस्यार्थे इदम् अपरम् आसनं प्रज्ञप्तं मण्डलकश् च संमृष्टस् स पृष्ठतो व्यवलोकयितुम् आरब्धो यावत् पश्यति तं श्रामणेरकं स कथयति पुत्र त्वम् अप्य् आगतः उपाध्याय आगतः शोभनम्* | नागास् संलक्षयन्ति । अयम् आर्यो महर्%%धिको महानुभावः शक्ष्यते दिव्यां सुधां जरयितुं अयम् अन्यो न शक्ष्यते अस्य प्राकृताहारो देय इति । तैर् एकस्य दिव्या सुधा दत्ता । श्रामणेरस्य प्राकृताहारः स श्रामणेरकस् तस्य पात्रग्राहकस् तेनोपाध्यायसन्तकं पात्रं गृहीतं । तस्मिं ओदनसित्थको लग्नस् तेनासौ श्रामणेरकेन मुखे प्रक्षिप्त आस्वादयति दिव्यां सुधां । स संलक्षयति नागा मत्सरिणः एकत्र निषण्णयोर् एकस्य दिव्या सुधा दत्ता श्रामणेरस्य प्राकृतम् आहारं ततस् तेन संजातामर्षेण मिथ्याप्रणिधानं कृतं । यन् मया भगवति काश्यपे सम्यक्संबुद्धे अनुत्तरे दक्षिणीये ब्रह्मचर्यं चरितं अनेनाहं कुशलमूलेन एतन् नागम् अस्मान् नागभवनाच् च्यावयित्वा अत्रैवोपपद्येयम् इति । (##) अत्युदीर्णपरिपूर्णानि कर्माणि (#<49v = GBM 6.699>#) शरीरस्य निधनं नोपेक्षन्ते । तस्य दृष्ट एव धर्मे उभाभ्यां पाणिभ्यां जलं स्यन्दितुम् आरब्धं । नागस्यापि शिरो रुजा बाधितुम् आरब्धा । तेन संलक्षितं । स कथयत्य् आर्य अनेन श्रामणेरकेन नशोभनं चित्तम् उत्पाद्%%अं निवर्तयत्व् एनम् इति । स तं श्रामणेरकम् इदम् अवोचत्* पुत्र अपाया ह्य् एते नशोभनं चित्तम् उत्पादितं निवर्तय इति । स गाथां भाषते ॥ दूरीभूतम् इदं चित्तं न शक्नोमि निवर्तितुं । इहस्थस्यैव मे यस्मात् पाणिभ्यां स्यन्दते जलम् इति ॥ स तं नागं तस्मात् स्थानाच् च्यावयित्वा तत्रैवोपपन्नः तत्र भिक्षवस् तेन नागकुमारेण श्रद्धा प्रतिलब्धा ॥ ॥ बुद्धो भगव्ठच्छ्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । यावद् अन्यतमो तीर्थ्यो जेतवनं गतः तत्र तेन दृष्टा शोभना आसनप्रज्ञप्तिः कृता प्रणीतं चान्नपानम् उपान्वाहृतम्* स संलक्षयति शोभनः श्रमणशाक्यपुत्रीयाणाम् आमिषसंभोगो ऽस्माकन् तु शोभनो धर्मसंभोगः तद् एषां मध्ये प्रव्रजामीति । इह मे आमिषसंभोगस् तत्र धर्मसंभोग इति । स भिक्षोस् सकाशम् उपसंक्रान्त आर्य इच्छामि प्रव्रजितुं । स तेन प्रव्राजितोपसंपादितः । तीर्थ्यानां पोषधश् चातुर्दशिको भिक्षूणां च पांचदशिकः स चतुर्दश्यां तीर्थिकानाम् अन्तिके पोषधं प्रत्यनुभवति पंचदश्यां भिक्षूणां । यावद् अपरेण समयेन ऊनरात्रीपतितं भिक्षूणाम् अपि चातुर्दशिकः पोषधो जातः तस्य संशय उत्पन्नः किं तत्र गच्छामि आहोस्विद् इहैव पोषधं प्रत्यनुभवामीति । तस्य बुद्धिर् उत्पन्ना । अमी श्रमणाश् शाक्यपुत्रीयाः सूरतास् सुखसंवासाः मम सब्रह्मचारिणो दुःशीलो दुःखसंवासाः सचेन् न गमिष्यामि स्थानम् एतद् विद्यते यच् छलाका मे पातयिष्यन्ति फलकं संपरिवर्तयिष्यन्ति खोरं निकुब्जयिष्यन्ति सब्रह्मचारिमध्याद् उद्धरिष्यन्तीति स तीर्थ्यानां मध्ये गतः यावद् उपधिवारिको वृद्धान्ते स्थितः भिक्षूं समनुयुंक्ते । तं न पश्यति । स प्रष्टुम् आरब्धः आयुष्मन्त एवंनामा कश्चिद् भिक्षुर् आगतः छन्दो वास्यानीतः ते कथयन्ति नास्तीति । उक्तं भगवता । चतुर्दिशं व्यवलोक्य पोषधः कर्तव्य इति । तैर् भिक्षुभिश् चतुर्दिशं व्यवलोक्य पोषधः कृतः ततः पश्चाद् द्वितीये दिवसे स भिक्षुर् आगतः स भिक्षुभिर् उक्तः à%%तस् त्वम् आगतः स कथयति सब्रह्मचारिणाम् अन्तिकात्* के तव सब्रह्मचारिणः तीर्थ्याः मम युष्माकम् अन्तिके आमिषसंभोगस् तेषाम् अन्तिके धर्मसंभोग इति ॥ एतत् प्रकरणं भिक्षवो भगवत (##) आरोचयन्ति । तत्र भगवान् भिक्षून् आमन्त्रयते स्म । तीर्थिकावक्रान्तको ऽयं पुद्गलो नाशयत यूयं भिक्षवस् तीर्थिकावक्रान्तकं पुद्गलम् %% अप्ररो%%णधर्मा भिक्षवस् तीर्थिकावक्रान्तकः पुद्गलो ऽस्मिन् धर्मविनये । तस्मात् तर्हि भिक्षवो यस्य कस्यचित् प्रव्रज्यापेक्ष उपसंक्रामति स तेन प्रष्टव्यो मासि तीर्थिकावक्रान्तक इति अपृष्ट्वा प्रव्राजयति सातिसारो भवति ॥ ॥ आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति यद् उक्तं भदन्त भगवता तीर्थिकावक्रान्तकः पुद्गलो नाशनार्ह इति । कियता भदन्त तीर्थिकावक्रान्तकः (#<50r = GBM 6.700>#) पुद्गलो नाशनार्हः यतश् चोपालिं तीर्थ्य इमं ध्वजं धारयति तां च दृष्टिं रोचयते । तत्र चारुणम् उद्गमयति इयता तीर्थिक्%<à>%वक्रान्तकः पुद्गलो नाशनार्हः ॥ ॥ श्रावस्त्यान् निदानम्* ॥ श्रावस्त्याम् अन्यतमो गृहपतिस् तेन सदृशात् कुलात् कडत्रम् आनीतं स तया %%र्धं क्रीडति रमते परिचारयति । तस्य क्रीडतो रममाणस्य परिचारयतः पुत्रो जातः स पत्नीम् आमन्त्रयते । भद्रे जातो ऽस्माकं ऋणहरो धनहरः गच्छाम्य् अहं पण्यम् आदाय देशान्तरं । सा कथयत्य् आर्यपुत्र एवं कुरु । स पण्यम् आदाय देशान्तरं गतः तत्रैवानयेन व्यसनम् आपन्नः तयाप्य् असौ पुत्रो ज्ञातिबलेन हस्तबलेन आपायितो पोषितः संवर्धितः सो ऽपरेण समयेन वयस्यकेन सार्धम् अन्यतमस्य गृहसमीपे गच्छति । तस्मिं गृहे दारिकावतिष्ठति तया तस्योपरि स्रग्दामं क्षिप्तं । तेन सा दृष्टा वयस्यकेनाभिहितः वयस्य मा त्वम् अस्मिं गृहे कृतसंकेतः स कथयत्य् आम कृतसंकेतो ऽहं । स कथयति वयस्य विषमम् एतद् गृहं मा प्रवेक्ष्यसि मा अनयेन व्यसनम् आपत्स्याम इति । स तेन सकलं दिवसं भ्रामयित्वा मातुस् सकाशं नीतः अम्ब अयं ते पुत्रो अमुष्मिं गृहे कृतसंकेतः मया कृत्स्नं दिवसं रक्षितस् त्वम् इदानीं रात्रिं रक्षस्व विषमं तद् गृहं मा प्रवेक्ष्यति मा अनयेन व्यसनम् आपत्स्यत इति । सा कथयति पुत्र शोभनं ते कृतं यद् अस्माकम् आरोचितम्* तया तस्य अववरके शय्या प्रज्ञप्ता । द्वौ कर्परकौ प्रवेशितौ पानीयं च मृत्तिका%<ü>% च तस्मिन्न् अववरके प्रवेशयित्वा आत्मनो द्वारे खट्वा%<ü>% प्रज्ञपयित्वा शयिता । स कथयति अम्ब द्वारं देहि । पुत्र कस्यार्थे । प्रस्रावं करिष्यामि । सा कथयति पुत्र अत्रैव मया कर्परकः प्रवेशितस् तत्र प्रस्रावं कुरु । स मुहूर्तं स्थित्वा कथयति । अम्ब द्वारं प्रयच्छ । कस्यार्थे । उच्चारभूमिं गमिष्यामि । सा कथयति पुत्र अत्रैव मया कर्परको मृत्तिका पानीयं च प्रवेशितम् अत्रैवोच्चारं कुरु । स पुनर् अपि मुहूर्तं स्थित्वा कथयति अम्ब द्वारम् अनुप्रयच्छ । सा कथयति पुत्र किम् अहं न जाने यत्र त्वं गन्तुकामः न शक्यं मया द्वारं दातुं । अम्ब अहं ते प्रघातयिष्ये । सा कथयति पुत्र श्रेयो ऽहं मृतिका न त्व् एवाहं पुत्रवधं पश्यामि । कामां खलु प्रतिसेवमानस्य नास्ति किंचित् पापकं कर्माक%%णीयम् (##) इति । तेन निर्घृणहृदयेन त्यक्तपरलोकेन उत्कोशम् असिं कृत्वा तस्या उत्कृत्तमूलं शिरः कृत्वा पृथिव्यां निपातितं । स तां प्रघात्य गतः पापकारी सत्वो वेपते स तया दारिकयाभिहित आर्यपुत्र मा भैर् नास्त्य् अत्र कश्चिद् दारिकाद्वितीया । स संलक्षयत्य् आरोचयिष्याम्य् अस्याः प्रियो भविष्यामि । स कथयति भद्रे मया त्वदर्थे माता प्रघातिता । सा कथयति । किं धात्री आहोस्विज् जनित्री । स कथयति जनित्री । सा संलक्षयति यो नाम गुणानाम् अनभिज्ञो भूत्वा मातरं प्रघातयति यदा ममान्तिके प्रकोपं जनयिष्यति का मे समवस्था भविष्यति । सा कथयत्य् आर्यपुत्र तिष्ठ तावद् उपरिमं तलकम् अभिरुह्यागच्छामि (#<50v = GBM 6.701>#) स कथयत्य् एवं कुरु । तया उपरिमं तलकम् अधिरुह्य चोरश् चोर इति शब्दः कृतः स भीतो भयेन निष्पलायितः आत्मीयं गृहं गत्वा द्वारमूले ऽसिं प्रक्षिप्य अयं स चोर%<þ>% मातरं मे प्रघात्य निष्पलायित इति । स तां मातरं सत्कार्य गतः पापकर्मकारी सत्वो धृतिं न लभते स तानि %% तीर्थानि तपोवनानि गत्वा पप्रच्छ । भवन्तः किं कर्म क्रियेत येन पापकं कर्म क्षयं गच्छेत्* तत्र कश्चित् कथयति अग्निं प्रविश । कश्चित् कथयति प्रपाते प्रपत । कश्चित् कथयत्य् उदके । कश्चित् कथयति रज्%%वावब%%ध्वा म्रियेति सर्वे ते मरणोपायं दर्शयन्ति । न च कश्चिन् निःसरणोपायं । सो ऽपरेण समयेन जेतवनं गतः स तत्र पश्यति भिक्षुं स्वाध्यायं कुर्वन्तं । यस्य पापकृतं कर्म कुशलेन पिथीयते । सो ऽस्मिन्न् आभासते लोके मुक्तो ऽभ्राद् इव चन्द्रमा इति । स संलक्षयति ॥ शक्यं पापकर्म पिथातुं नो तु क्षपयितुं एषां मध्ये प्रव्रजामि क्षपयिष्यामीति । स भिक्षोस् सकाशम् उपसंक्रान्तः आर्य प्रव्रजितुम् इच्छामि । स तेन प्रव्राजित उपसंपादित%<þ>% | सो ऽत्यर्थम् आरब्धवीर्यस् पठितुम् आरब्धः तेन पठता %% त्रीणि पिटकान्य् अधीतानि तृपिटस् संवृत्तः धार्मकथिको युक्तमुक्तप्रतिभानः स भिक्षुभिर् उक्तः आयुष्मं किं त्वम् अनेन वीर्येण प्रार्थयसे । स कथयति पापं कर्म क्षपयामि । किं त्वया पापं कर्म कृतं । माता प्रघातिता । किं धात्री आहोस्विज् जननी । स कथयति जननी । एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । तत्र भगवान् भिक्षून् आमन्त्रयते स्म । नाशयत यूयं भिक्षवो मातृघातकं पुद्ग%%m अस्माद् धर्मविनयात्* अप्ररोहणधर्मा भिक्षवो मातृघातकः पुद्गलो ऽस्मिन् धर्मविनये । तस्मात् तर्हि भिक्षवः यस्य कस्यचित् प्रव्रज्यापेक्ष उपसंक्रामति स तेन प्रष्टव्यो मासि मातृघातक इति । अपृष्ट्वा प्रव्राजयति सातिसारो भवति ॥ स संलक्षयति किम् इदानीम् अवप्रव्रजिष्यामि प्रत्यन्तं गच्छामीति । तेन प्रत्यन्तं गत्वान्यतमो गृहपतिर् अन्वावर्तितः तेनाभिप्रसन्नेन (##) तम् उद्दिश्य विहारः कारित इति । स नानादिग्देशनिवासिभिर् भिक्षुभिर् आवासितः तस्य चाववादेन प्रभूतैर् अर्हत्वं साक्षात्कृतम्* ॥ सो ऽपरेण समयेन ग्लानस् संवृत्तः स मूलगण्डपत्रपुष्पफलभैषज्यैर् उपस्थीयमानो हीयत एव । तेन सार्धंविहारिणो उक्ताः । आयुष्मन्तो जेन्ताकं मे उद्दिश्य कुरुत । तैस् तम् उद्दिश्य जेन्ताकः कृतः ॥ सर्वे क्षयान्ता निचयाः पतनान्तास् समुच्छ्रयाः संयोगा विप्रयोगान्ता मरणान्तं हि जीवितम् इति ॥ च्युतः कालगतः अवीचौ महानरके उपपन्नः तस्य सार्धंविहारी अर्हां समन्वाहर्तुं प्रवृत्तः कुत्र मे उपाध्याय उपपन्न इति । स देवां व्यवलोकयितुम् आरब्धो न पश्यति मनुष्यां%% तिर्यंच प्रेतांस् तत्रापि न पश्यति । यावन् नरकां व्यवलोकयितुम् आरब्धो पश्यत्य् अवीचौ महानरके उपपन्नः स संलक्षयत्य् उपाध्यायश् शीलवान् बहुश्रुतो धर्मेण पर्षदा संगृहीता । किं तेन कर्म कृतं येनावीचौ महानरके (#<51r = GBM 6.702>#) उपपन्न इति स समन्वाहर्तुं प्रवृत्तो यावत् पश्यति मातृघातक इति । सो ऽप्य् आवीचिकै रश्मिभि%% स्पृष्टः स कथयति अतितीक्ष्णो ऽयं जेन्ताके ऽग्निसन्ताप इति । ततो नरकपालेन मुद्गरेण शिरसि प्रहारं दत्वा उक्तो मन्दभाग्य कुतस् ते ऽत्र जेन्ताको ऽवीचिर् अयं महानरकः । स मुद्गराभिहतः कुशलचित्तः कालगतश् चातुर्महाराजकायिकेषु देवेषूपपन्नः । धर्मता खलु देवपुत्रस्य वा देवकन्याया वा अचिरोपपन्नस्य त्रीणि चित्तान्य् उत्पद्यन्ते । कुतश् च्युतः कुत्रोपपन्नः केन कर्मणेति स पश्यति नरकेभ्यश् च्युत%<þ>% चातुर्महाराजिकेषु देवेषूपपन्नः संघे जेन्ताकस्नात्रं कृत्वेत्य् अथ नरकपूर्विणो देवपुत्रस्यैतद् अभवन् न मम प्रतिरूपं स्याद् यद् अहं पर्युषितपरिवासो भगवन्तं दर्शनायोपसंक्रमेयं यन्व् अहम् अपर्युषितपरिवास एव भगवन्तं दर्शनायोपसंक्रमेयम् इति । अथ नरकपूर्वी देवपुत्रश् चलविमलकुण्डलधरो हारार्धहारविभूषितगात्रो दिव्यानाम् उत्पल%%कुमुदपुण्डरीकमान्दारकाणां पुष्पाणाम् उत्संगं पूरयित्वा अतिक्रान्तवर्णो अतिक्रान्तायां रात्र्यां येन भगवांस् तेनोपसंक्रान्तः उपसंक्रम्य भगवन्तं पुष्पैर् अवकीर्य भगवतः पादौ शिरसा वन्दित्वैकान्ते निषण्णः अपीदानीं नरकपूर्विणो देवपुत्रस्यानुभावेन सर्वा कूटागारशाला उदारेणावभासेन स्फुटाभूत्* | (##) ततो भगवता नरकपूर्विणो देवपुत्रस्याशयानुशयं धातुं प्रकृतिं च ज्ञात्वा तादृशी चतुरार्यसत्यसंप्रतिवेधिकी धर्मदेशना कृता यां श्रुत्वा नरकपूर्विणा देवपुत्रेण तस्मिन्न् एवासने निषण्णेन विंशतिशिखरसमुद्गतं सत्कायदृष्टिशैलं ज्ञानवज्रेण भित्%%वा स्रोतापत्तिफलं साक्षात्कृतं । स दृष्टस%%s त्रिर् उदानम् उदानयति । इदम् अस्माकं भदन्त न मात्रा कृतं न पित्रा न राज्ञा न देवताभिर् न पूर्वप्रेतैर् न श्रमणब्राह्मणैर् नेष्टेन स्वजनबन्धुवर्गेण यद् भगवतास्माकं कृतम् उच्छोषिता रुधिरास्रुसमुद्रा लंघिता अस्थिपर्वता%<þ>% पिहितान्य् अपायद्वाराणि विवृतानि स्वर्गमोक्षद्वाराणि उद्धृतो नरकतिर्यक्प्रेतेभ्यः पादः प्रतिष्ठापितो देवमनुष्येष्व् आह च ॥ तवानुभावात् पिहितस् सुघोरो ह्य् अपायमार्गो बहुदोषयुक्तः अपावृता स्वर्गगतिस् सुपुण्या निर्वाणमार्गश् च मयोपलब्धः त्वदाश्रया%% चाप्तं अपेतदोषं मयाद्य शुद्धं सुविशुद्ध चक्षुः प्राप्तं च शान्तं पदम् आर्यकान्तं तीर्णश् च दुःखार्णवपारम् अस्मि । जगति दैत्यनरामरपूजितं विगतजन्मजरामरणामयं । भवसहस्रसुदुर्लभदर्शनं सफलम् अद्य मुने तव दर्शनम्* ॥ अवनम्य ततः प्रलम्बहारश् चरणौ द्वाव् अभिवन्द्य जातहर्षः प्रणिपत्य च दक्षिणं जितारिं सुरलोकाभिमुखो दिवं जगाम । अथ नरकपूर्वी देवपुत्रो वणिग् इव लब्धलाभः सस्यसम्पन्न इव कार्षकः शूर इव विजितसंग्रामः सर्वरोगपरिमुक्त इवातुरो यया विभूत्या भगवत्सकाशम् आगतः तयैव विभूत्या स्वभवनं गतः तस्य सार्धंविहारी संघस्थविरो ऽर्हं भक्ताग्रे निषण्णो ऽन्यश् चास्य सार्धंविहारी (#<51v = GBM 6.703>#) संघे पानीयं चारयति । यावत् तेन संघस्थविरेण पानीयं कांसिकायां गृह्णता अङ्गुल्यग्रेण स्पृष्टम् अतिशीतलं । स संलक्षयति वयन् नाम ईदृशं पानीयं पिबाम उपाध्यायो ऽप्य् अवीचौ महानरके क्वथितं ताम्ररसं पास्यतीति । सो ऽवीचिं महानरकं व्यवलोकयितुम् आरब्धो न पश्यति तिरश्च%<þ>% प्रेतांश् च मनुष्यां अन्यांश् च नरकां%% तेष्व् अपि न पश्यति यावद् देवां व्यवलोकयितुम् आरब्धः पश्यति चातुर्महाराजिकेषु देवेषूपपन्नः देवभूतेन च भगवतो ऽन्तिके सत्यदर्शनं कृतं देवेषूच्चावतिष्ठन्तं । स स्मितपूर्वंगमो भगवति लब्धप्रसाद उदानम् उदानयम्* | अहो बुद्ध । अहो धर्म अहो संघ : अहो धर्मस्य स्वाख्यातता यत्रेदानीम् एवंविधा अपि पापकारिणो विनिपातं गताः एवंविधं गुणगणम् अधिगच्छन्तीति । (##) स तेन समानोपाध्यायेन हृष्टतुष्टप्रमुदितो दृष्टः उक्तश् च आयुष्मन् किं %% परितुष्टो ऽस्य् उपाध्यायः कालगतो ऽहं संघस्थविरो जात इति । स कथयत्य् आयुष्मन् न कालस् तावत् ते प्रश्नस्य व्याकरणाय । संघमध्ये मे प्रक्ष्यसि तत्र ते कालो भविष्यति प्रश्नस्य व्याकरणायेति । यावद् अपरेण समयेन भिक्षुसंघे सन्निषण्णे सन्निपतिते संघस्थविरस् तं समानोपाध्यायं पृच्छति । आयुष्मन् किं त्वं तस्यां वेलायां कथयसीति । स कथयति त्वं मयोक्तः किं त्वं तुष्टो ऽस्य् उपाध्यायः कालगतो ऽहं संघस्थविरो जात इति । स एतत् प्रकरणं विस्तरेण संघमध्ये तस्य निवेदयाम् आस । सो ऽप्य् आत्तमनात्तमना भिक्षवश् च उदानम् उदानयंति । अहो बुद्ध अहो धर्म अहो संघ । अहो धर्मस्य स्वाख्यातता । यत्रेदानीम् एवंविधा अपि पापकारिणो विनिपात%<ü>% गता एवंविधं गुणगणम् अधिगच्छन्तीति ॥ यथा मातृघातक एवं पितृघातको विस्तरेण वक्तव्यः ॥ ॥ उद्दानम्* ॥ अर्हद्वधश् च संघश् च दुष्टचित्तेन शोणितम्* अन्तिमापन्नकेन चत्वार उत्क्षेपकेन %% च ॥ ॥ बुद्धो भगव्ठच्छ्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्या%%मे । यदा भगवता राजा बिम्बिसारस् सत्येषु प्रतिष्ठापितस् सार्धम् अशीत्या देवतासहस्रैर् अनेकैश् च मागधकैर् ब्राह्मणगृहपतिशतसहस्रैः तेन स्वे विजिते घण्टावघोषणं कारितं । न मम विजिते चौर्यं कर्तव्यं यः करोति तम् अहं निर्विषयं करोमि । स्वस्माच् च कोशकोष्ठागारान् मोषकं ददामीति । यदा च भगवता राजा प्रसेनजित् कौसलो दह्रोपमेन सूत्रेण विनीतस् तदा तेनापि स्वे विजिते घण्टावघोषणं कारितं न मम विजिते चौर्यं कर्तव्यं यः करोति तस्य वधो दण्डः स्वस्माच् च कोशकोष्ठागारान् मोषकं ददामीति । ततो ये मगधविषये चौरा ये च कौसलविषये ते सीमान्तरिकां गत्वावस्थिताः यो मगधविषयात् सार्थ आगच्छति तम् अपि मुष्णन्ति । यो ऽपि कोसलविषयात्* | यावद् अपरेण समयेन मगधविषयात् सातियात्रः सार्थः कोसलविषयं संप्रस्थितो यदा सीमान्तरिकां प्राप्तस् तदा स सार्थवाहः कथयति । भवन्तो ऽसौ राजा प्रसेनजित् कौसलो व्याडो विक्रान्तः शक्तो ऽस्माकं मोषं दापयितुं (#<52r = GBM 6.704>#) किमर्थं वयम् आयात्रिकाणां भृतिम् अनुप्रयच्छाम प्रतिनिवर्तन्त्व् अत एव एत इति । ते तैः प्रतिनिवर्तिताः अवगणको ऽसौ सार्थस् संप्रस्थितः ते च चोरा भलिन् दत्वावस्थिताः तेन समाख्यातं भवन्तो ऽवगणकः सार्थो आगच्छति । किम् उदासीना%<þ>% तिष्ठतेति । ततस् ते तस्कराः प्रधाविताः तत्र केचिद् (##) वणिजो जीविताद् व्यवरोपिताः केचित् पण्यं छोरयित्वा निष्पलायिताः असमन्वाहृत्यार्हतां ज्ञानदर्शनं न प्रवर्तते । अर्हन्तो ऽपि तेन सार्थेन गच्छन्तो जीविताद् व्यवरोपिताः तत्र ये वणिजो निष्पलायितास् ते पांसुना शिरो गात्रं च धूलयित्वो%%ध्वस्तमस्तका विक्रोशन्तो राज्ञः प्रसेनजितः कौसलस्य सकाशं गताः कृतकरपुटा विज्ञपयन्ति देव तव विजिते वयम् अवणिजो व्यवस्थापिताः किं कृतं । चोरैर् मुषिता%<þ>% स्म । कतरस्मिन् प्रदेशे । अमुष्मिन्* राज्ञा विरूढकस्य सेनापतेर् आज्ञा दत्ता शीघ्रं मोषकं तस्करांश् चानयेति । स चतुरङ्गं बलकायं सन्नाह्य हस्तिकायं अश्वकायं रथकायं पत्तिकायं सन्नाह्य निर्गतः ते ऽपि चौरा विस्रब्धविहारिणः मुक्तसन्नाहाः अन्यतमस्यां सालाटव्यां मोषकं भाजयमानास् तिष्ठन्ति । ते विरूढकेन चतुर्दिशं वेष्टयित्वा मध्ये शंखपटहशब्दैर् वित्रासिताः तेषां केचिन् मोषकं छोरयित्वा निष्पलायिताः केचित् प्रघातिताः षष्टिस् तु जीवग्राहं गृहीता स तान् मोषकं चादाय राज्ञस् सकाशं गतो देव अमी चोराः अयं च मोषक इति । ततस् ते राज्ञाभिहिता भवन्तो न युष्माभिः श्रुतं राज्ञा घण्टावघोषणं कारितं । न मे विजिते केनचिच् चौर्यं कर्तव्यं । यः करोति तस्य वधो दण्डः स्वस्माच् च कोशकोष्ठागारान् मोषकं दास्यामीति । ते कथयन्ति । श्रुतम्* अथ कस्माद् वणिजो मुषिताः देव न जीवामः कस्माज् जीविताद् व्यवरोपिता भयम् उपदर्शयद्भिः कीदृशं युष्माभिर् भयम् उपदर्शितम् 'पीदानीं वस् तादृशं भयम् उपदर्शयामि यन् न केनचिद् दर्शितपूर्वं । ततो राज्ञामात्यानाम् आज्ञा दत्ता गच्छन्तु भवन्तस् सर्वान् एतां प्रघातयत । ते रथ्यावीथीचत्वरशृङ्गाटकेष्व् अनुश्राव्यमाणा आघतनं नीयन्ते ऽन्यतमश् च चोरः रथ्यासंबाधे निष्पलायितो जेतवनं भिक्षोस् सकाशम् उपसंक्रम्य कथयत्य् आर्य प्रव्रजितुम् इच्छामि । स तेन प्रव्राजित उपसंपादितः ते ऽपि चोराः प्रघातिताः उक्तं भगवता आत्मविपत्तिं %% भिक्षवो ऽभीक्ष्णं प्रत्यवेक्षध्वं तत् कस्य हेतोर् आत्मविपत्तिः भिक्षवः संवेजनीयं स्थानं परविपत्तिः आत्मसंपत्तिः परसंपत्तिः संवेजनीयं स्थानम् इति । यावद् अपरेण समयेन भिक्षवः श्मशानचारिकां चरन्ति । सो ऽपि तैस् सार्धं श्मशानचारिकां चरति । तेन ते चौरा दृष्टाः प्रघातिताः सास्रुकण्ठो व्यवस्थितः भिक्षवः कथयन्त्य् आयुष्मन्तः ईदृशो ऽप्य् अयं भद्राशयो नवप्रव्रजित इति । स मुक्तकेनैव कण्ठेन रोदितुम् आरब्धः भिक्षुभिर् उच्यते आयुष्मं कस्यार्थे (##) त्वम् एवम् ओराटिका%<ü>% करोषीति । स कथयत्य् अयं मे पिता अयं मे भ्राता अयं मे पितृव्यो ऽयं मे मातुल इति । ते कथयन्त्य् एभिर् अर्हन्तो जीविताद् व्यवरोपिता मा त्वयापि व्यवरोपिताः स कथयति व्यवरोपिताः । एतत् प्रकरणं भिक्षवो भगवत (#<52v = GBM 6.705>#) आरोचयन्ति । भगवान् आह ॥ अर्हद्घातको ऽयं भिक्षवः पुद्गलो नाशयत यूयम् अर्हद्घातकं पुद्गलम् %% अप्ररोहणधर्मा अर्हद्घातकः पुद्गलो ऽस्मिन् धर्मविनये । तस्मात् तर्हि भिक्षवो यस्य कस्यचित् प्रव्रज्यापेक्ष उपसंक्रामति %% तेन प्रष्टव्यो मास्य् अर्हद्घातक इति अपृष्ट्वा प्रव्राजयत्य् उपसंपादयति सातिसारो भवति ॥ ॥ आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति । येन भदन्त पूर्विकायां प्रव्रज्यायां तथागतस्य श्रावकसंघो भिन्नः सचेत् स आकांक्षेत् स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावं । प्रव्राजयितव्यो न प्रव्राजयितव्यः । न प्रव्राजयितव्य उपालिं । तस्मात् तर्हि यस्य कस्यचित् प्रव्रज्यापेक्ष उपसंक्रामति स तेन प्रष्टव्यो मासि संघभेदक इत्य् अपृष्ट्वा प्रव्राजयति सातिसारो भवति ॥ आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति । येन भदन्त तथागतस्यान्तिके दुष्टचित्तरुधिरम् उत्पादितं स आकांक्षं स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावं । प्रव्राजयितव्यो न प्रव्राजयितव्यः न प्रव्राजयितव्य उपालिं । तस्मात् तर्हि यस्य कस्यचित् प्रव्रज्यापेक्ष उपसंक्रामति स तेन प्रष्टव्यो मासि तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादक इत्य् अपृष्ट्वा प्रव्राजयति सातिसारो भवति । ॥ आयुष्मान् उपाली बुद्धं भगवन्तं पृच्छति । यो भदन्त पूर्विकायां प्रव्रज्यायां चतुर्णां पाराजिका%%m आपत्तिम् आपन्नः सचेत् स आकांक्षेत् स्वाख्याते धर्मविनये प्रव्रज्याम् उपसंपदं भिक्षुभावं । प्रव्राजयितव्यो न प्रव्राजयितव्यः न प्रव्राजयितव्य उपालिं ॥ तस्मात् तर्हि यस्य कस्यचित् प्रव्रज्यापेक्ष उपसंक्रामति स तेन प्रष्टव्यो मासि चतुर्णां पाराजिकानाम् अन्यतमान्यतमाम् आपत्तिम् आपन्न इत्य् अपृष्ट्वा प्रव्राजयति उपसंपादयति वा सातिसारो भवति ॥ ॥ बुद्धो भगवां श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । तत्र भगवान् भिक्षून् आमन्त्रयते स्म । सचेद् भिक्षवो ऽदर्शनायोत्क्षिप्तकः पुद्गलो विभ्रान्तकः पुनर् आगत्य ब्रूयात् प्रव्राजयन्तु माम् आयुष्मन्तो द्रक्ष्याम्य् आपत्तिम् इति । प्रव्राजयितव्यः । प्रव्राजयित्वा ब्रूयाद् उपसंपादयन्तु माम् आयुष्मन्तो देशयिष्याम्य् आपत्तिम् इत्य् उपसंपादयितव्यः यद्य् उपसम्पन्नो ब्रूयान् न पश्याम्य् आपत्तिम् इति । सचेत् संघसामग्रीम् आरागयति पुनर् अपि अदर्शनायोत्क्षिप्तव्यो नो चेद् (##) आरागयिष्यत्* सचेद् उपसम्पन्नः सूपसम्पन्नो दुर्लभो हि पुद्गलस्य स्वाख्याते धर्मविनये प्रव्रज्योपसंपद् भिक्षुभावः यथादर्शनायोत्क्षिप्तकः एवम् अप्रतिकर्मणायोत्क्षिप्तकः ॥ ॥ बुद्धो भगवां श्रावस्त्यां विहरति जेतवने ऽनाथपिण्डदस्यारामे । आचरितं षड्वर्गिकाणां यं प्रव्राजयंत्य् उपसंपादयन्ति वा स तैस् सार्धं तावत् संवसति यावन् न जानीते दुष्ठुलसमुदाचारा एत इति । यदा तु संजानीते तदा प्रकृतिस्थैर् भिक्षुभिस् सार्धं प्रतिवसति । नान्यत्र शास्तुर् आज्ञया तृःकालं दर्शनायोपसंक्रामति । ततस् ते संजल्पं कुर्वन्ति । नन्दोपनन्द एते कालपात्रिका जातापहारिणो यादृशा%<ü>% वयं प्रव्राजयाम एते ऽपहरन्ति इदानीं तादृशं प्रव्राजयामो यो न कालपात्रिकैर् अपह्रियत इति । यावद् अपरेण समयेन उपनन्देन (#<53r = GBM 6.706>#) p%%रिभ्रमता हस्तच्छिन्नकः पुरुषो दृष्टः उक्तश् च भद्रमुख किमर्थं न प्रव्रजसीति । स कथयत्य् आर्य को मां हस्तविकलं प्रव्राजयतीति । उपनन्दः कथयति भद्रमुख करुणाप्रभावितं भगवतश् शासनम् अहं ते प्रव्राजयामीति । स तेन प्रव्राजित उपसंपादितो ततो द्वौ त्रीन् वा दिवसान् आसमुदाचारिकान् धर्मां शिक्षयित्वाभिहितो भद्रमुख न मृगो मृगं पुष्णाति विस्तीर्णा श्रावस्ती स्वो गोचरः पित्र्यो विषयः पिण्डपातम् अटित्वा जीविकां कल्पयस्वेति । स कथयत्य् उपाध्याय कथं पिण्डपातम् अटामीति । स कथयत्य् एतावत्%%वं न परिज्ञायते अहं ते कथयामीति । तेन तस्य र%%ज्वा निवासनं बद्धं कण्टकैश् चीवरं प्रावृतं । वामे बाहौ पात्रपोणिका न्यस्ता । दक्षिणे बाहौ खक्खरको बद्धः ततो ऽसौ श्रावस्तीं गोचराय प्रसृतो मातृग्राम उरसि प्रहारं दत्वा कथयति । आर्य केन ते प्रव्रजितस्य हस्तौ च्छिन्नाव् इति । स कथयत्य् आगारिकस्य मे च्छिन्नौ न प्रव्रजितस्य । केन प्रव्राजितः स कथयत्य् उपाध्यायोपनन्देन । ताः कथयन्ति तं दुष्ठुलसमुदाचारं मुक्त्वा को ऽन्य एवंविधं प्रव्राजयिष्यत्य् एतत् प्रकरणं भिक्षवो भगवत आरोचयन्ति । भगवान् संलक्षयति । यः कश्चिद् आदीनवो भिक्षवः हस्तच्छिन्नकं प्रव्राजयन्ति । भगवान् आह । न भिक्षुणा हस्तच्छिन्नकः प्रव्राजयितव्यः उपसंपादयितव्यो वा भिक्षुर् हस्तच्छिन्नकं प्रव्राजयत्य् उपसंपादयति सातिसारो भवति ॥ यथा हस्तच्छिन्नक एवं पादच्छिन्नकाः अङ्गुलीफणहस्तकाः अनोष्ठा लक्षणाहताः कशाहताः चित्राङ्गाः अतिवृद्धाश् च न प्रव्राजयितव्याः अतिबालां प्रव्राजयन्ति ते सांघिकं शयनासनम् उच्चारप्रस्रावेण नाशयन्ति । भगवान् आह ॥ ते ऽपि न प्रव्राजयितव्याः (##) खंजां प्रव्राजयन्ति । भगवान् आह ॥ न प्रव्राजयितव्याः काण्डरीककाणकुणिकुब्जवामनगलगण्डजडमूकफक्कबधिरपीठसर्पिश्लीपदां प्रव्राजयन्ति । भगवान् आह । एवंविधापि न प्रव्राजयितव्याः प्रव्राजयन्ति सातिसारा भवन्ति । भिक्षवस् स्त्रीच्छिन्ना%<ü>% भारच्छिन्ना%<ü>% मार्गच्छिन्ना%<ü>% कन्दलीच्छिन्नकतालमुक्तकां प्रव्राजयन्ति भगवान् आह । एवंविधा अपि न प्रव्राजयितव्याः प्रव्राजयन्ति सातिसारा भवन्ति ॥ भिक्षवः कुष्ठगण्डकिटिभकिलासदद्रूकण्डूरजतविचर्चिकाक्षयकासश्वासशोषापस्माराटक्करपाण्डुरोगगुल्मभगन्दराभिभूतां प्रव्राजयन्ति । भगवान् आह [|]| एवंविधापि न प्रव्राजयितव्या%<þ>% प्रव्राजयन्ति सातिसारा भवन्ति ॥ ॥ उद्दानम्* ॥ हस्तच्छिन्नाः पादच्छिन्ना अङ्गुलीफणहस्तकाः अनोष्ठकाश् च चित्राङ्गाः अतिवृद्धातिबालकाः एवंविधा हि पुरुषाः प्रतिक्षिप्ता महर्षिणा । ॥ ये चान्ये बहवः प्रोक्ताः खञ्जस्त्रीवामनादयः ते ऽपि न प्रव्राजयितव्या इति समादिष्टं महर्षिणा । ॥ प्रासादिकस्य प्रव्रज्या परिशुद्धस्योपसम्पदा । आख्याता सत्यनाम्ना वै सम्बुद्धेन प्रजानता । ॥ ॥ प्रव्रज्यावस्तु समाप्तम्* ॥ ॥