Vinayasutra Preliminary transliteration of the ms. found in Tibet by Rahula Sankrityayana Input by Yoshiyasu Yonezawa et al. (Institute for Comprehensive Studies of Buddhism, Taisho University) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ ______________________________________ Revised reference system: *Vin_n. = vastu **(Vin_n,n,n) = vastu,chapter,section Vin_n.n = vastu.line [nn] = fol. no. ______________________________________ [1a1] // slob dpon yon tan 'od gyis mdzad pa'i 'dul ba mdo ba'i lags so / shri la a ka ras bris ga xiv.1 विनयसूत्रम् गुणप्रभ (62 पत्र) भदन्तगुणप्रभविरचितं [मूलसर्वास्तिवादीयं] विनयसूत्रम् / *Vin_1. प्रव्रज्यावस्तु **(Vin_1,1) श्रामणेरत्वोपनयम् [1b1] / / नमो बुद्धाय / Vin_1.1 / अथ निर्याणवृत्तं / Vin_1.2 / सर्वस्मिन्* सन्निपतिते संघे कृतेदं वेषं निपत्य prag­hÅtäjalim उत्कुटुस्थं वृद्धान्तं याचिवन्तं त्रिर् ज्ञप्तिचतुर्थेन कर्मणा सह प्रव्रज्योपसंपदाव् उपनयेयुर् इति पुराकल्पः / Vin_1.3 / निश्रितस्य कञ्चिद् भिक्षुं तत्रोपाध्यायतया प्रव्रज्योपसम्पदौ / Vin_1.4 / पृष्ट्वान्तरायिकं परिशुद्धाय पूर्वोपाध्यायत्वेनावकाशं [1b2] कुर्यात्* / Vin_1.5 / नानुपपन्नस्य पूर्वम् उपासकत्वश्रामणेरत्वभिक्षुत्वानाम् उत्तरम् / Vin_1.6 शरणगत्यभ्युपगमवचनोपक्रमम् उपासकत्वश्रामणेरत्वाभ्युपगमवचनं कुर्वीत / Vin_1.7 / अनन्तरम् अस्य शिक्षोत्कीर्तनम् अभ्युपगमरूपेण / Vin_1.8 / स्वयम् उपासकताम् उपनीयारोचकाय संघस्यार्पयेत्* भिक्षवे / Vin_1.9 / कञ्चित् परिशुद्ध्य तीति पृष्ट्वा शुद्धम् Ã[1b3]रोचयेत्* / Vin_1.10 / सर्वसन्निपातेन वा संनिषण्णे ऽनुलयनम् वा / Vin_1.11 / सचेत्* परिशुद्ध्यतीति सर्वे ब्रूयुः / Vin_1.12 / उपाध्यायं याचेत्* / Vin_1.13 / केशस्मश्र्व् avatÃrayetÃcƬaæ / Vin_1.14 / अवतार्यतां cƬeti पृष्टेनानुज्ञाते तां* / Vin_1.15 / स्नायात्* / Vin_1.16 / उपाध्यायः këÃyÃïi वस्त्राणि दद्यात्* / Vin_1.17 / पादयोर् निपत्य प्रतिगृह्नीत्* / Vin_1.18 / उपाध्यायः प्रावृणुया[1b4]t* // Vin_1.19 व्यञ्जनं प्रत्येवेक्षेतासंचेतितं // Vin_1.20 प्रव्रज्याम् उपनयेत्* शरणगमनोपक्रमं / Vin_1.21 / याज्ञानन्तरम् वा / Vin_1.22 / श्रमणेरत्वोपनायिने र्ययेत्* भिक्षवे / Vin_1.23 / कञ्चित् परिशुद्ध्यतीति पृष्ट्वा शुद्धम् उपनयेत्* / Vin_1.24 / स आचार्यः / Vin_1.25 / रहो नुशासककर्मकारकनिःश्रयदायकपाठकाश् च / Vin_1.26 / वृत्ते र्थे भूतत्वं / Vin_1.27 / अभ्युपगताव् u[1b5]पाध्यायस्य याज्ञायां तद् उद्भूति / Vin_1.28 / आवृत्तौ तृतीये ङ्शे न्त्यायां वृत्तत्वं / Vin_1.29 / तद्यथा परोत्कीर्तनकाले श्रामणेरत्वस्य / Vin_1.30 / पश्चिमे त्रोपाध्यायत्वस्य / Vin_1.31 / पर्यन्तो निःश्रेयदानस्यैकरात्रं निःश्रयत्वेन प्रत्युपस्थानं / Vin_1.32 / पाठस्य त्रिर् एकगाथापरिवर्तनं / Vin_1.33 / नापाठनाभिप्रायेणोच्चारणे पाठत्वं / Vin_1.34 / नान्यथैनाव् उपपदयेत्* // Vin_1.35 [1b6] नैवम् अन्यं / Vin_1.36 / नानुक्त्वा सहितम् अर्थहेतोर् नाम गृह्नामीत्य् उपाध्यायनाम गृह्नीयात्* // श्रामणेरत्वोपनयविधिः // **(Vin_1,2) उपसम्पद्विधिः Vin_1.37 // संघाद् उपसं*पत्* / Vin_1.38 / उपाध्यायतायाम् उन्मुखीभूतः कर्मकारकम् अधीच्छेद् रहो नुशासकञ् च भिक्षुं / Vin_1.39 / उपाध्ययं याचेत्* / Vin_1.40 / स स्वयम् एनं त्रिचीवरम् अधिष्ठापयेत्* / Vin_1.41 / पात्रञ् चोपदर्श्य मोनम् a[2a1] / /धिकं पाण्डपेतीति संघे / Vin_1.42 / सुपात्रम् इत्य् अनेवं ब्रूयुः सर्वे / Vin_1.43 / अपकसिते क इत्य् आख्याप्य रह नुशासकम् उत्साह्य कर्मकारकः संघं येनम् अनुज्ञा..पयेत्* / Vin_1.44 / शृणु त्वम् इति रहसमनुशष्यात्* / Vin_1.45 / तिष्ठ मा शब्दिता गमिष्यसीत्य् एनम् उक्त्वा समनुशिष्ट इति संघाय परिशुद्धिं निवेद्य किम् आगच्छत्व् इत्य् आगमनं पृच्छेत्* / Vin_1.46 / सचेत्* परिशुद्ध्यतीति सर्वे ब्रूयुः Vin_1.47 [2a2] उपसंपदं कर्मकारको याचयेत / Vin_1.48 / ज्ञापयित्वा संघान्तरायिकं पृच्छेत / Vin_1.49 / उपसंपदम् उपनयेत / Vin_1.50 / छाय वेदयेतानन्तरं मितां / Vin_1.51 / संकुना चतुरङ्गुलेनैतत् साधु / Vin_1.52 / पुरुषत्वेनास्यानुव्यवहारः / Vin_1.53 / अहोरात्राङ्शपूर्वाह्नादिकं / Vin_1.54 / समयञ् च पञ्चैते / Vin_1.55 / हेमन्तितो ग्रैस्मिको वार्षिको मितवार्षिक्. दीर्घवार्षिक इति / Vin_1.56 / चातुर्मासिकौ पू[2a3]र्वौ / Vin_1.57 / मासः परः / Vin_1.58 / ततो होरात्रतः / Vin_1.59 / तद् ऊनम् अन्त्यो मासत्रयं / Vin_1.60 / निःश्रयानारोचयेत्* / Vin_1.61 / [प]तनीयान् धर्मान् / Vin_1.62 / श्रमणकारकांश् च / Vin_1.63 / स[m*]पन्नतां सम्यग्तया च प्रेप्सितस्योत्ग्राह्य शीलसामान्यगततारागणे नियुञ्जीत्* / Vin_1.64 / यात्रिकसम्बन्धप्रतिबिम्बने / Vin_1.65 / विनीतसम्वासतायां / Vin_1.66 / प्रयोजनानुष्ठाने / / Vin_1.67 / [2a4] संप[त्स]मानताम् अनाख्यातसमात्तपरिज्ञानस्याचक्षीत्* / Vin_1.68 / आदरे नियुञ्जीत्* / Vin_1.69 / सोपायाख्यानञ् च संपादने / / उपसंपद्विधिः // (क) निःश्रयगतम् / Vin_1.70 // नानवलोक्य निःश्रयं निःश्रितः कारणीयं कुर्यात्* / Vin_1.71 / मुक्त्वोच्चारप्रस्रावं / Vin_1.72 / dantakëÂhavisarjanaæ सोपविचारे विहारे चेत्यम् अभिवन्दनं / Vin_1.73 / एकान्नं पञ्चाशव्यामपर्यन्ताद् विहारतो गमनं [2a5] पात्रचीवरकर्मणो ग्लानोपस्थाने कोकृत्यप्रतिविनोदने पापकदृष्टिगतप्रतिनिःसर्गे तीव्रम् औत्सुग्यम् आपद्येताहोवताहं कुर्यां कारयेयम् वेति / Vin_1.74 / प्रणिधातुकामे संघे हो वत संघो स्येदं प्रणिधिकर्म न कुर्याद् इति / Vin_1.75 / कृते वसारयेद् इति / Vin_1.76 / परिवासमूलपरिवासमानाप्य् अमूलमानाप्य् आवर्तणार्थिनि निःश्रये हो वत संघस्य परिवासादि चतुष्कं दद्याद् Ã[2a6]बृहेत् इति / Vin_1.77 / सो प्य् एतद् अस्मै कुर्याद् उत्सृज्यावलोकनं / Vin_1.78 / नोनदशवर्ष उपसंपदोपाध्यायत्वनिःश्रयत्वानिःश्रितवासान् कुर्यात्* / Vin_1.79 / नासमन्विते केनचिद् अनन्तरेभ्यः समायोगेन / Vin_1.80 / ग्लानोपस्थानकौकृत्यप्रतिविनोदनपापकदृष्टिगतप्रतिनिःसर्गानभिरतिस्थानप्रमीलनानां करणका[र]णे सीमार्थं / Vin_1.81 / पा.. .ऐ[2b1]क्षत्वाद् अपञ्चके सशीलवन्ता बाहुश्रुत्यं / Vin_1.82 / पिटकाभिज्ञत्वं / Vin_1.83 / ग्राहण एषां प्रतिबलत्वं / Vin_1.84 / अधिशीलचित्तप्रज्ञां शिक्षन्ता / Vin_1.85 / प्रतिबलत्वं वा शिक्षणायां / Vin_1.86 / एवम् अध्याचारविनयप्रातिमोक्षं / Vin_1.87 / श्रद्धाशीलश्रुतत्यागप्रज्ञासम्पन्नत्वं / Vin_1.88 / शीलसमाधिप्रज्ञाविमुग्ति(त)ज्ञानदर्शणे / Vin_1.89 / सारब्धवीर्यत्वप्राज्ञत्वं च / Vin_1.90 / स्मृतिमत्त्वं / Vin_1.91 / प्रतिसंलीलनत्वं / Vin_1.92 / समाहितत्वं // Vin_1.93 [2b2] शैक्षत्. æ / Vin_1.94 / अशैक्षता / Vin_1.95 / उत्पत्तिप्रज्ञप्त्यनुप्रज्ञापतिप्रतिक्षेपाभ्यनुज्ञाभिज्ञत्वं / Vin_1.96 / आन्तरायिकानान्तरायिकाभिज्ञात्वाख्यापितानुशासकत्वं / Vin_1.97 / सह ग्राहणप्रतिबलत्वेन निःश्रयस्य्[Ã]निःश्रयस्य वा / Vin_1.98 / आपत्येनापत्तिगुरुलघुताभिज्ञत्वप्रवृत्तप्रातिमोक्षविस्तरत्वं / Vin_1.99 / वृद्धाभावे नवकं निश्रयेत्* / Vin_1.100 / सामीचीं* केवल हापयेत / Vin_1.101 / चरेद् a[2b3]निःश्रितः पञ्चवर्षः पश्चिमसमयोगेन समन्वितजनपदचारिकं / Vin_1.102 / नान्यस् त्रैविद्यो पि / / निःश्रयगतं // (ख) संग्राह्यगतम् / Vin_1.103 / मासि तीर्थ्य इति प्रव्रज्यार्थम् उपसंक्रान्तं पृच्छेद् उपसम्पादकाश् च / Vin_1.104 / नानाराधितचित्तम् उत्सृज्य शाक्यम् आग्नेयञ् च जटिलं तीर्थ्यं प्रव्रजयेयुर् उपसंपादयेयुर् वा कृते तत्तीर्थ्यानाराधितादितीर्थ्यान्त[र]वर्जम्* / Vin_1.105 / रत्नानां वर्णस्य [2b4] तीर्थ्यानाम् अवर्णस्य भूतस्योक्ताव् अकुप्यत्वमाराधितचित्तता / Vin_1.106 / तदर्थम् अतद्वन् तम् एनं कृतोपासकतान्तं चतुरो मासान् परिवासयेद्* संघो दत्वा परिवासं कर्मणा / Vin_1.107 / संघात् तस्य भक्तं / Vin_1.108 / उपाध्यायाच् चीवरं / Vin_1.109 / कर्तृत्वञ् च कर्मादानस्य / Vin_1.110 / परिपूर्णपञ्चदशवर्षो सीति प्रव्रज्यर्थम् उपसंक्रान्तं पृच्छेत्* / Vin_1.111 / नोनम् असमर्थं काकोड्डायने समर्थम् वा [2b5] सप्तवर्षं प्रव्रजयेयुः / Vin_1.112 / नैकत ऊर्धं श्रमणोद्देशम् उपस्थापयेत्* / Vin_1.113 / अरुचिश् चेद् अनेकध्यं प्रव्रज्यायां प्रव्रज्यातिरिक्तम् उपसम्*पादयेत्* / Vin_1.114 / ऊनश् चेद् अन्यस्मा उपनिश्रित्यर्थम् अर्पयेत्* / Vin_1.115 / नासौ तम् आछिद्यात्* / Vin_1.116 / उपसंपादयेद् अप्रयच्छतो बलाद् आदाय कृधासः / Vin_1.117 / व्यसिस्ते कस्यचित् किचिद् देयम् अल्पं वा प्रभूतम् वा / Vin_1.118 / जीवत् पितृकम् अननुज्ञातम्* / Vin_1.119 / [2b6] [t]आब्[ह्य्]आम् अद्[Æ]रदेशं प्रव्रज्यापेक्ष सप्ताहं धारयेत्* / Vin_1.120 / नानारोचितं दूरदेशम् अप्य् एनं संघे प्रव्राजयेत्* / Vin_1.121 / युक्तं प्रव्रज्यापेक्षस्य संघेन भक्तदानं / Vin_1.122 / कृतानुज्ञाते सो मातपितृभ्याम् अन्ते मुक्त्वा दूरदेशकं / Vin_1.123 / मासि ग्लानम् इत्य् उपसंक्रान्तं पृच्छेत्* / Vin_1.124 / मा ते ग्लान्यं कञ्चिद् अस्तीति वा / Vin_1.125 / विशेषत उपसंपादकाः / Vin_1.126 / न ग्लानं प्रव्राजयेयु[3a1] / /r उपसम्पादयेयुर् वा / Vin_1.127 / कृत प्राक् प्रणिहितात्* / Vin_1.128 / नास्त्य् अस्य प्ररोहणधर्मतेति च / Vin_1.129 / नाशनम् एवं धस्य लिङ्गिनः / Vin_1.130 / निर्मितः / Vin_1.131 / पण्डकः / Vin_1.132 / päcavidhyam अस्य जात्या पक्षासक्तप्रादुर्भावीर्षयापत्कृत इति / Vin_1.133 / अन्त्यस्यात्र दोषभक्तौ नाशनं / स्तेयसंवासिकः / जानतो कृततां विधेर् उपसंपदो prarƬhatÃm वा द्वितीयायां संघे न सा[3a2]र्धं कर्मणः प्रत्यनुभूततायां तत्वं / Vin_1.134 / तीर्थिकावक्रान्त[क]÷ / Vin_1.135 / समात्तेदं प्रव्रज्यस्य तद्दृष्टेर् निक्षिप्येदं चीवरन् तेन ध्वजेन तत्रारुणोद्गमने तत्त्वं / Vin_1.136 / अकृते दोर्थाग् यथा स्तेयस्य / Vin_1.137 / मातृघातकः / Vin_1.138 / पितृघातकः / Vin_1.139 / अर्हत्घातकः / Vin_1.140 / संघभेदकः / Vin_1.141 / तथागतस्यान्तिके दुष्टचित्त रुधिरोत्पादकः / Vin_1.142 / भिक्षुणीदूषकः / Vin_1.143 / चतुर्णां [3a3] पारजिकानाम् अन्यत् तम् आपत्तिम् आपन्नः / Vin_1.144 / भ्युपपतः स्याच् चेत् सामग्री पुनः प्रणिधानं / Vin_1.145 / अदर्शनोक्तौ मृषा चेत् प्रायश्चित्तिकं / हस्तछिन्नाः पादछिन्ना अङ्गुलीफणहस्तकाः / / अनोष्टकाश् च चित्राङ्गा अतिवृद्धा अतिबालकाः / / खञ्जः काण्डरिकः काणः कुणिः कुब्जो थ वा मनः / / गलगण्डमूकबधिराः पीठसर्पी [3a4] श्लीपदी / / स्त्रीछिन्ना भारछिन्ना मार्गछिन्नाश् च ये नराः / / तालम् उक्ता कन्दलिछिन्नाः एवंरूप हि पुरुषाः प्रतिक्षिप्ता महर्षिणा / / प्रासादिकश् च प्रव्रज्या परिशुद्धस्योपसंपदा / / आख्या[ता] सत्यनाम्ना वै संबुद्धेन प्रजानता / / संग्राह्यगतं समाप्तञ् च प्रव्रज्यवस्तु // # **(Vin_1,3) क्षुद्रकादिगतम् Vin_1.146 // कृद्राजभटः / Vin_1.147 / अननुज्ञातं राज्ञा 'दूरदेशकं / Vin_1.148 / [3a5] कृनरोध्वजवधकः / Vin_1.149 / न रथकारचण्डालपुक्कसतद्विधान्* प्रव्राजयेत्* / Vin_1.150 / निदर्शनं हस्तछिन्नादयः / / हारिद्रकेशा हरिकेशा हरितकेशास् तथैव च / / अवदातकेशाश् च ये नरा नागकेशा अकेशका / / घाटाशिरा बद्रशिरा अतिस्थूलाश् चिपाटकाः / / खरसूकरशीर्षाश् च द्विशीर्षा अप्य् अशीर्षकाः / / हस्तिकर्णा अश्वकर्णा गण[3a6]मर्गटकर्णकाः / / खरसूकरकर्णाश् च एककर्णा अकर्णकाः / / लोहिताक्षा तिवद्राक्षाश् चुल्लाक्षातिपिङ्गलाः / / काचाक्षा बुद्बुदक्षाश् च एकाक्षाप्य् अनाक्षकाः / / हस्तिनासाश्वनासा गोणमर्गटनासकाः / / खरसूकरनासाश् च एकनासा [a]नासकाः / / हस्तिजोडा अश्वजोडा गोणमर्गटजोडकाः / / खरसूक[3b1]रजोडाश् च एकजोडा अजोडकाः / / हस्तिदन्ताश्वदन्ता गोणमर्गटदन्तकाः / / खरसूकरदन्ताश् च एकदन्ता अदन्तकाः / / अतिग्रीवा अग्रीवाश् च स्कन्धाक्षा अपि कुब्जकाः / / लांगुलछिन्ना वातांडा एकाण्डाप्य् अनण्डकाः / / अतिदीर्घातिह्रस्वाश् च क्रिशाश् चातिकिलासिनः / / चतुर्भिश् च छविवर्णैः खेला विकटकास् तथा / / एवंविधा[3b2]नम् अपि तं प्रतिक्षेपं प्रधारयेत्* / Vin_1.151 / न जातिकायदुष्टं प्रव्रजितम् उपस्थायेत्* / Vin_1.152 / युज्यते नैकस्यैकोपाध्यायस्यैकेन वचसोपादनम् आत्रयात्* / Vin_1.153 / अभावस् तुल्यसमयानां परस्परं सामीचीकरणस्य / Vin_1.154 / सं<>प्ते प्राथम्यं / Vin_1.155 / न द्व्यङ्गुलाद् ऊर्धम् आरण्यकः केषान् धारयेत्* / Vin_1.156 / नैतद् अर्वाग्त्वात् ग्रामान्तिकः / Vin_1.157 / न गोलोमकान् केशां छेदयेत्* / Vin_1.158 / मुक्त्वा व्रण[3b3]सामन्तकं / Vin_1.159 / न cƬÃæ का<>येत्* / Vin_1.160 / न संबाधे प्रदेश्[e] रोमकर्म / Vin_1.161 / कारयेत व्रणनिमित्तम् अरूट्टाव् अन्यथा विज्ञान्* स्थविरस्थविरान् अवलोक्य / Vin_1.162 / nÃÇganìÅm अनेतन् निमित्तं / Vin_1.163 / नान्यत्र काये .. क्षुरभारम् वा नखछेदं भजेत वासिमुखं वा / Vin_1.164 / नैषां मृष्टिं भजेत्* / Vin_1.165 / भजेत लेखं मलापकृष्ट्यै न चीवरेण केशश्मश्र्व् अवतारयेत्* / Vin_1.166 / धारयेत् के[3b4]शपतिग्रहणं / Vin_1.167 / अभावे संकक्षिकया / Vin_1.168 / न संस्तरे / Vin_1.169 न यत्र सांघिकसंमर्जनीनिपातः / Vin_1.170 / अवतारयेत प्रसादादौ जीर्णो ग्लानो वातातपवर्षेषु च / Vin_1.171 / तं प्रदेशं परिकर्मयेत्* / Vin_1.172 / संकीर्णे बालच्छौरणं / Vin_1.173 / एवं नखछेदनं / Vin_1.174 / नानधिष्ठिता भिक्षुण्यैषा पुरुषेणावीतरागा केशां छेदयेत् / Vin_1.175 / संरज्यमानाम् अधिष्ठात्री समनुशिष्यान्* [3b5] स्मृतिम् उपस्थापय किम् अस्मिन्* पूतिकडेवरे सारम् अस्तीति / Vin_1.176 / मतृसंज्ञां भगिन्या दुहितुर् वेति कल्पकं / Vin_1.177 / स्नानं कृते त्र कुर्वीत / Vin_1.178 / पञ्चाङ्गिकम् वा शौचं न नग्नः स्नायात्* / Vin_1.179 / न भिक्षुणी पुरुषतीर्थे न स्त्रीतीर्थे चूर्णेन / Vin_1.180 / कल्पते मुत्गादेगन्धपरिभावितं चूर्णं / Vin_1.181 / प्रतिग्रहणम् अस्य / Vin_1.182 / भैषज्यपरिभावितस्य च ग्लानेन / Vin_1.183 / न भिक्षुणी योषिति चूर्णं क्षिपेत्* / Vin_1.184 / ना[3b6]ग्रथिताधस्त्य् अपूर्वपश्चिमनिवासितान्तै निःश्रयणीम् अधिरोहेत्* / Vin_1.185 / नान्यदैवं स्यात्* / Vin_1.186 / नाप्रतिछन्नवक्त्र[या] वृतिम् भजेत / Vin_1.187 / धारयेत स्नात्रशाटकं / Vin_1.188 / आसक्तिर् द्विपुटे प्राणकानां / / त्रैचीवरको पि / Vin_1.189 / पत्राण्य् अभावे दत्त्वो पूरतः पृष्ठतश् च प्रतिगुप्ते प्रदेशे स्नानं / Vin_1.190 / मोचनेन सक्तस्य प्राणिनोपगतिः / Vin_1.191 / उदकभ्रमे विहार एतत्* / Vin_1.192 / छोरणं [4a1] / /च द्रवस्य / Vin_1.193 / करणं स्नात्रशालिकायाः / Vin_1.194 / इष्टकास्तारस्यास्यां दानं / / उदकभ्रमस्य मोक्षः / Vin_1.195 / श्यन्दनिकायाः शोचनं / Vin_1.196 / भ्रमे स्नाताव् अनुत्थानं / Vin_1.197 / नेट्टनोत्घर्षेण कायं शोधयेत्* पादाभ्याम् अन्यं / Vin_1.198 / निदर्शनम् e[त]t तीक्ष्णशौटीरयोः / Vin_1.199 / अग्निना शुक्तेः शोचनं / Vin_1.200 / न किञ्चित् केनचिद् आमुष्टि चेलवर्तेर् भिक्षुण्य् उत्घर्षेत्* / Vin_1.201 / नानप[4a2]गतसंभावकोदकश् चीवराणि प्रावृण्वीत / Vin_1.202 / धारयेत् कायपोच्छनं / Vin_1.203 / अभावे मुहुर्तम् u<>कुटुकेन स्थित्वा स्नात्रशाटकेन पोच्छनं / Vin_1.204 / प्रतिसेवेत जेन्ताकं / Vin_1.205 / करण्डस्य करणम् उच्छर्करे साधु / Vin_1.206 / बहिःसंवृत्तस्यान्तर्विशालस्य समुद्राकृतेर् वाता<>नस्य मोक्षो मध्ये / Vin_1.207 / जालवातायनकवाटिकाचक्रिकाघटिकाशूचीनाम् अत्र विनिवेशनं / Vin_1.208 / अजा[4a3]पादकदण्डोपस्थापनञ् च / Vin_1.209 / द्वारे कवाटार्गडकटकायाम् अपट्टसमायोज(n)नं / Vin_1.210 / तप्तजलस्थापनार्थम् अभ्यन्तरपार्श्वे कपोतमा<>करणं / Vin_1.211 / अग्निकरणस्थाने भूमाव् इष्टकास्[t]आरदानं / Vin_1.212 / अनिर्वाणाय संवर्त[न]æ / Vin_1.213 / तदर्थम् आयसस्फिजधारणं / Vin_1.214 / ज्वलत्य् अग्नाव् अक्लमाय प्रवेशपरिहरणं / Vin_1.215 / तमिकानुत्पत्तये सक्तूनां कटुकतैल[4a4]म्रक्षितानाग्नौ प्रक्षेपः / Vin_1.216 / दौर्गन्ध्यविनिवृत्तये धूपदानं / Vin_1.217 / चिक्कसपिण्डिकया क्षिप्रघरणे प्रविधानं / Vin_1.218 / आमलगपिण्डिकपाचकक्षपिण्डकोत्रासनं / Vin_1.219 / तृणो भूमेर् आस्तरणमात्रैर् औत्पत्तिकेनार्द्रत्वेन तेमनेन वा / Vin_1.220 / कण्डूयनार्थम् आय<>दर्विकाकरणं / Vin_1.221 / छिद्रेणोपनिवर्त्य सूत्रकेनास्यास्थापनम् उपधिवारिकेण गुप्ते / Vin_1.222 / निर्मा[4a5]दिततासंपत्यर्थम् अस्याम् अग्निकल्पकरणं / Vin_1.223 / अस्नानं तत्र / Vin_1.224 / शालायास् तदर्थं करणं / Vin_1.225 / अनाशाय स्नपयच् चीवराणाम् इष्टकावबद्धगर्तकरणं / Vin_1.226 / उदकभ्रमस्यास्य मोक्षः / Vin_1.227 / शिष्टानाम् अत्युष्णतायां जलस्यारोचनं / Vin_1.228 / शीतेनास्य भेदः / Vin_1.229 / सेकादयो पि / Vin_1.230 / pëÅgomayadantakëÂaparipÆrïakarparopasthÃpanaæ / Vin_1.231 / क्षमता चेत् पुरोभ[4a6]क्तिकाकरणं / Vin_1.232 / मध्यपातेन प्रत्युपतिष्ठमानम् अज्ञातम् अत्रैत्गतो निर्ज्ञानार्थं पृच्छेत्* / Vin_1.233 / द्वारपालस्यैतद् अर्थं स्थापनं / Vin_1.234 / अप्रवेशार्थं - च भिक्षोः / Vin_1.235 / नाश्रद्धस्यात्र प्रवेशं दद्यात्* / Vin_1.236 / सार्धम् विहार्यन्तेवासिकैर् अत्र परिकर्मकरणं / Vin_1.237 / नवकैर् इत्य् अपरं / Vin_1.238 / dÅpanakaÂÃhakatailadantakëÂhagomayasya m­ccÆrïapÃnÅyÃdyupasthÃpanakëÂhapratyavek«aïodvartanasnehanasnÃ[4b1]पयनसंमार्जनसंकरछोरणाद् एव / Vin_1.239 / तेषां परस्परेण / Vin_1.240 / पीठशुक्तयोश् चौक्षतां कृत्व निक्षेपो यथास्थाने / Vin_1.241 / सर्वत्रैष भाण्डे विधिः सर्वम् उपकरं सुगुप्तकेला[y]इतं कुर्यात्* / Vin_1.242 / अल्पशब्दो त्र प्रविशेत्* / Vin_1.243 / प्रासादिकः / Vin_1.244 / सुसंवृतेर् यः / Vin_1.245 / संप्रजानन्* / Vin_1.246 / नाग्रत स्थित्वा वितपेत / Vin_1.247 / संगणिकावर्जनं / Vin_1.248 / आर्यन् तूष्णिम्भावावलम्बनं / Vin_1.249 / त्रिदण्डक[4b2]दानम् अन्ते / Vin_1.250 / नैकचीवरः परिकर्म कुर्यात्* / Vin_1.251 / नैतत् कायस्याश्रद्धेन कारयेत / Vin_1.252 / अनित्वरात्र पूर्वत्र च श्रद्धाभिसंहिता / Vin_1.253 / न सिं*हसम<<÷>> सृगालसमम् उतिष्ठेत / Vin_1.254 / परमो दुःशीलाप्य् आचार्योपाध्यायान् उपतिष्ठेत / Vin_1.255 / mÃt­Ãpit­glÃnÃæÓ चागारिकम् अपि / Vin_1.256 / स्नानं संभारकस्नात्रेण / Vin_1.257 / वातहहमूलगण्डपत्रपुष्पफलक्वाथस्नानं तदाख्यं / Vin_1.258 / [4b3] अभ्यङ्क्यारूक्षतार्थं / Vin_1.259 / उपस्नानकेनापगत्यै तस्य / Vin_1.260 / पूर्वार्थम् अन्त्ये उदकुम्भे द्वित्रस्नेहबिन्दुदानं / Vin_1.261 / स्नायाद् अपोद्रोणिकायां / Vin_1.262 / धारयेद् एनां ग्लानः / Vin_1.263 / दद्याद् उपर्य् अस्याः पिधानकं / Vin_1.264 / ग्रीवायां चात्र गण्डोपधानिकां / Vin_1.265 / न यत्र क्वचन पादौ प्राक्षालयेत्* / Vin_1.266 / स्थनम् अस्य pranìÅmukhaæ / Vin_1.267 / कारयरन् पादधावनिकां / Vin_1.268 / उपरि विहारस्य पूर्व[4b4]दक्षिणे कोणे / Vin_1.269 / कूर्माकृतिं* खरां / Vin_1.270 / उपस्थापयेत् कठिल्लं मृन्मयं हस्तिपदबुध्नकार्णिकावन्तं / Vin_1.271 / मध्ये संनिवेष्टया कदम्बपुष्पाकारया खरया च / Vin_1.272 / प्रक्षाल्य स्थापनम् अवाग्मुखस्य / Vin_1.273 / तलकोपरि सांघिकस्य / Vin_1.274 / पौत्गलिकस्य लयने कवाटसन्धौ / Vin_1.275 / पात्रनिर्मादनादि यत्र प्रदेशे विहारे कुर्यात् तस्या मार्जनम् उदकेन प्रलेपनम् वा / Vin_1.276 / [4b5] कुन्तफलाकाकारेण मृदङ्गस्य वा / Vin_1.277 / गोमयेन मृदा वा / Vin_1.278 / न विद्यते रत्नार्थतायां प्रलिप्तेर् आकारस्य नियमः / Vin_1.279 / नापात्रकं प्रव्राजयेयुर् उपसम्पादयेयुर् वा / Vin_1.280 / नोनेनाधिकेन पाण्डुना वा / Vin_1.281 / त्रीणि पात्राणि जेष्ठम् मध्यं कनीयः / Vin_1.282 / शेषेणोर्धभागान्तानन्तराद् अङ्गुष्ठोदरात् पक्वतन्डुलप्रस्थस्योर्धं वा तद् द्वयां मागधकस्योद्वाहि ससूपसव्यञ्जनस्यैतन् न्याय्यं / Vin_1.283 / [4b6] न भिक्षुण्य् ऊर्ध भिक्षुकनीयसो धारयेत / Vin_1.284 / त्रपुमण्डलकस्यानयात्रा निषादे दानं / Vin_1.285 / बोधिवटपत्रस्य पाणितलकस्य वा / Vin_1.286 / परिमाणतश् च / Vin_1.287 / भवति सतत्वं याचितेन / Vin_1.288 / तद्वत् पञ्चकं / Vin_1.289 / न वर्षास्व् अपात्रक<<÷>> स्यात्* / Vin_1.290 / न जनपदचारिकां चरेत्* / Vin_1.291 / चरेत् सभयतायां कुपात्रकेण / Vin_1.292 / प्रव्राजयेद् अभावे / Vin_1.293 / नोत्थितः पात्रं कर्षेत् प्रक्षिपेच् छोषयेद् वा / Vin_1.294 / मात्रया परिभुञ्जीत्* / Vin_1.295 / [5a1] / / नान्येनात्र निसर्ग प्रक्षिपेत्* / Vin_1.296 / नानेन संकारं छोरयेत्* / Vin_1.297 / न चोचं न हस्तमुख्[o]दकं दद्यात्* / Vin_1.298 / न प्रमदनधर्मणा श्रामण्[e]रेण निर्मादयेत्* / Vin_1.299 / न सवालुकेन गोशकृता / Vin_1.300 / नात्यार्द्रं प्रतिशामयेत्* / Vin_1.301 / नातिशुष्क(æ)m अध्युपेक्षेत / Vin_1.302 / न शिलायां स्था<>येत / Vin_1.303 / नाशुचौ प्रदेशे / Vin_1.304 / न यत्र क्वचन / Vin_1.305 / नास्मिन् निक्षिपेत्* / Vin_1.306 / मालकस्यैतद् अर्थ करणं / Vin_1.307 / u[5a2]त्तिष्ठतोर् विहारपरिगणयोर् न खननेन भित्तेः / Vin_1.308 / चकोरकस्यारण्यकैः / Vin_1.309 / लतामयस्य रज्व वा / Vin_1.310 / लिप्त<> गोमयमृदा / Vin_1.311 / सतच्चिद्विध[p]इधानस्य / Vin_1.312 / लम्बनम् अस्य कान्तारिकया वृक्षे साधु / Vin_1.313 / न भूमौ स्थापनं / Vin_1.314 / नैनम् अत्यत्र नयेत्* / Vin_1.315 / प्रक्षिप्तं स्थविकायां नयेत्* / Vin_1.316 / न हस्तेन / Vin_1.317 / कक्षयास्य नयनमालयनकं दत्वा / Vin_1.318 / पृथक् स्थविकासु - पात्र-भैषज्य-[5a3]कोलाहलानि स्थापयेत / Vin_1.319 / धारयेद् एनाः / Vin_1.320 / न तुल्यावलम्बानाम् आस्व् आलयनकानां निवेशम् उपयुंजीत / Vin_1.321 / avistÅrïÃnä च दुःखानिच्छुः / Vin_1.322 / संकोचासंपत्तये न मतदानं मध्ये / Vin_1.323 / स्थानायास्यान्तरान्तरे काकपादके दानं / Vin_1.324 / चक्षुर् इव पात्रं पालयेत्* / Vin_1.325 / त्वचम् इव सांघाटीं* / Vin_1.326 / शिष्टं च चीवरं / Vin_1.327 / न प्रतिसंस्करणम् उपेक्षेत / Vin_1.328 / अनुतिष्ठेत् पात्रबन्धनं प्रति[5a4]गुप्तिप्रदेशे / Vin_1.329 / उपस्थापयेत् संघः कर्मारभाण्डिकां / Vin_1.330 / छिद्रस्यैतद् असाधु गुडजतुसित्थत्रपुशीसैः / Vin_1.331 / साधु पट्टिकाकीलिकाथिग्गलिकामगरदन्तिकाभिः / Vin_1.332 / चूर्णिकया लोहस्य pëÃïasya वा / Vin_1.333 / तैलेन घृष्टिरासित्थसादृश्याल् लोहेन कुरुविन्देन वा / Vin_1.334 / उष्णे दानं / Vin_1.335 / अवगुण्ठ्य भूर्जेन मृदानुलिप्य पाकस्य मध्यस्य / Vin_1.336 / घृष्टिस् तैलेन गुडमृदमृन्म[5a5]यस्य भुज्यमा<>त्वे पाक्यत्वं मासषट्कान्ते / Vin_1.337 / मार्तन्* चेत् पक्षस्य / Vin_1.338 / वर्षाश् चेतद् विरूक्षणे म्रक्षितत्वेन कार्यान्तराले स्य संयोज्यत्वं / Vin_1.339 / पचनम् अस्य / Vin_1.340 / नैतद् आत्मना कर्तुं युक्तं / Vin_1.341 / कटाहकस्य तदर्थम् उपस्थापनं / Vin_1.342 / तत्वोत्पत्तेः / Vin_1.343 / कर्[p]अरकस्य वा / Vin_1.344 / भस्मनः पूरयित्वा साधु भेदनं घटभेदनकेन / Vin_1.345 / धारणम् अस्य / Vin_1.346 / तेनाव[च्छा]दनम् अपलापिधूमं / Vin_1.347 / दत्ततुषमृत्ति[5a6]काबहिः लेपेन / Vin_1.348 / पिण्याकेन गोमयेन वा लिप्ताभ्यन्तरेण उपगतशोषेण / Vin_1.349 / कृतपरिकर्मायां भूमाव् आस्तृततुषायाम् अवकीर्णरुचिरधूमकरकपिण्याकादिद्रव्यायां तस्याधोबिलं / Vin_1.350 / गोमयै.. पलालेन वावगुण्ठ्यादीपनं / Vin_1.351 / सुशीतलस्यापनयनं / Vin_1.352 / आनिष्पन्नरङ्गसंपत्तेर् आवृत्तिः / Vin_1.353 / निर्माद्य निर्माद्यारोपनं / Vin_1.354 / सामन्तकस्य प्राण[5b1]कानाम् अनुकम्पया सम्मार्जनं सेकश् च / Vin_1.355 / प्ररोहस्य परिव्यञ्जनम् अज्ञातो वर्षाग्रस्योपसंपद्यङ्गीकरणं व्याजेनास्य प्रत्यवेक्षणं / Vin_1.356 / उच्चनागदन्तकचीवरवङ्शस्थभावावतारणादिना / Vin_1.357 / नोपसंपत्प्रेक्षं वृक्षम् अधिरोहयेत / Vin_1.358 / न बहिःसीमां प्रेषयेत / Vin_1.359 / दर्शनोपविचार एनम् अवकाशने स्थापयेयुः गणाभिमुखं vrag­hÅtäjaliæ* / Vin_1.360 / न गृहिणे निःश्रया[5b2]नारोचयेत्* / Vin_1.361 / नोपसंपन्नमात्राय नारोचयेत्* / Vin_1.362 / वस्तुकर्मोपस्थापकपरिहारेणैनं परीच्छेयुः / Vin_1.363 / दहरम् अप्य् अभावे वृद्धतरम् आपृच्छेत्* / Vin_1.364 / भावे प्य् उपनिःश्रयत्वेन / Vin_1.365 / नानवलोक्य तज्जातीयं परिकर्मयेत् तेन वात्मानं / Vin_1.366 / निर्दोषम् अभावे प्रवृत्तपर्येषनस्य निःश्रयार्हस्यानिःश्रितस्य वासे / Vin_1.367 / आपञ्चरात्रनिष्ठानात्* / Vin_1.368 / अर्हत्वञ् च लाभे / Vin_1.369 / [5b3] विश्रम्याकन्तुको द्वितीये त्रितीये वाह्नि निःश्रयं गृह्णीत्* / Vin_1.370 / नैकाहस्यार्थे / Vin_1.371 / अन्यम् असान्निध्ये निःश्रितस्यापृच्छेत्* / Vin_1.372 / निर्दोषम् अनापृष्टौ गतस्य कर्मादाने ऽपरतदागतौ / Vin_1.373 / न यस्य तस्यान्तिकात्* / Vin_1.374 / निर्ज्ञाय वृत्तज्ञानपरिवारानुग्राहकत्वं प्रस्नादिनास्य ग्रहणं संवरवत्* / Vin_1.375 / prapŬyobhÃbhyÃæ पाणिभ्याम् उभौ पादतलौ / Vin_1.376 / परीक्षदानं / Vin_1.377 / [5b4] पुत्रपितृसंज्ञयोः निवेशनं / Vin_1.378 / तत्त्[ऐ]वोपाध्याय्[e] निःश्रितत्वं तस्माद् अग्रहणम् अस्य तत्र / Vin_1.379 / निरपेक्षतासंपत्तिर् उभयोर् आन्तनिःश्रयध्वंसे कारणं / Vin_1.380 / सन्निपत्ताव् अनौपाध्यायेनाभिमतेन प्रवृत्तिः / Vin_1.381 / तेनैव तेन / Vin_1.382 / निरन्तरं दृष्ट्वोपाध्यायम् आसनं मुञ्चेत्* / Vin_1.383 / त्रिर् दिवसेन निःश्रितम् उपसंक्रामेत् तद्विहारस्थः / Vin_1.384 / अरण्यवासी क्रोशे चेत् प्रत्यहं / Vin_1.385 / पञ्चषैर् अहोभिः क्रोशपञ्चके / Vin_1.386 / [5b5] पोषधे र्द्वतृतीये (r)योजन्[e]षु / Vin_1.387 / न निःश्रितम् अवसादनार्ह नावसादयेत्* / Vin_1.388 / पञ्चावसादनाः / Vin_1.389 / अनालापो नववाद उपस्थानधर्मामिषैर् असंभोगः प्रारब्धकुशलपक्षसमुच्छेदो निःश्रयप्रतिप्रश्रम्भणञ् च / Vin_1.390 / अश्रद्धस्येतद् अर्हत्वं / Vin_1.391 / कुसीतस्य दुर्वचसो नादृतस्य पापमित्रस्य च / Vin_1.392 / अवसादितसंग्रहे न्यस्य स्थूलात्ययः / Vin_1.393 / अनादृतौ भिक्षोः प्रगुणीकरणा[5b6]य प्रयोगो भिज्ञस्य / Vin_1.394 / त्यक्तनिमित्तस्य क्षमणं क्षमयतः / Vin_1.395 / नानर्हम् अवसादयेत्* / Vin_1.396 / नार्हस्य न क्षमेत्* / Vin_1.397 / नानर्हस्य क्षमेत्* / Vin_1.398 / सर्वथा निष्काशनम् अकरणीयतायां लयनात्* / Vin_1.399 / परिश्रावणकुण्डिके दत्वा सान्तरोत्तरञ् च श्रामणेरस्य / Vin_1.400 / उपसंपत्प्रेक्षश् चेत् पंच परिस्कारान्* / Vin_1.401 / उपसम्पन्नस्य च / Vin_1.402 / न सिङ्हनिष्णुरो भवेत्* / Vin_1.403 / न विघातसंवर्तिनं [6a1] / / क्रियाकारं कुर्वीरन्* / Vin_1.404 / पलिशुद्धतापर्युषितत्वम् आस्यस्य / Vin_1.405 / विसर्जयेत्* dantakëÂhaæ / Vin_1.406 / प्रतिछन्नं / Vin_1.407 / उच्चारप्रस्रावक्रिया च / Vin_1.408 / नोपभोग्यस्यान्ते वृक्षस्य कुड्यस्य वा / Vin_1.409 / प्रमणम् अस्य द्वादशकाद् अङ्गुलीनां prabh­tyëÂakÃta) / Vin_1.410 / आचतुष्कोत्तराद् अभावे बहुश्लष्मणः / Vin_1.411 / नायुक्तत्वं विजनस्य लयने कठिल्लकस्योपरे / Vin_1.412 / नासंपत्तिर् अत्र [6a2] गुप्तेः pranìÅmukhe / Vin_1.413 / हस्तसामन्तकस्यात्रैवंजातीयके संभाव्यर्थं* / Vin_1.414 / जिह्वाम् अस्यानुनिर्लिखेत्* [/] Vin_1.415 / उपस्थापयेज् जिह्वनिर्लेखनिकां / Vin_1.416 / शूचीद्रव्या / Vin_1.417 / कल्पते त्रार्थे dantakëÂha[v]इदलः / Vin_1.418 / परस्परम् अस्यातीक्ष्णतायै घृष्टिः / Vin_1.419 / न तीक्ष्णेन दन्तं जिह्वां कर्णञ् चोत्घृषेत्* / Vin_1.420 / नाशनैः / Vin_1.421 / अवाधयंस् तन्मासं / Vin_1.422 / नाप्रक्षाल्य दिग्धं मुखमलेन प्रदेशम् a[6a3]वगुण्ठ्य वा पांशुना दन्तजिह्वयोः यवनं छोरयेत्* / Vin_1.423 / नाविशब्द्य / Vin_1.424 / निदर्शनम् एतत्* / Vin_1.425 / उच्चारप्रश्रावखेटसिं*घाणकवान्तम् विरिक्तम् a[p]y अन्यच् च / Vin_1.426 / निर्मादनस्यातो पि संपत्तिर् ƫìukagomayÃd अपि / Vin_1.427 / चेत्यम् अनन्तरं कायकरणीयानुष्ठानाद् वन्देत / Vin_1.428 / अथ निःश्रितप्रतिपत्* / Vin_1.429 / अतो नन्तरं काल्यम् उपसंक्रम्य वन्दनं / Vin_1.430 / वार्ताप्रच्छनं / Vin_1.431 / Æ[6a4]«Ã¬ukodakadantakëÂhopanÃmanaæ / Vin_1.432 / महानसम् अवलोक्यम् आरोचनं / Vin_1.433 / प्रियस्योपनाम्यत्वेन मनसिकरणं / Vin_1.434 / पात्रनिर्मादनं / Vin_1.435 / पिण्डपातिकश् चेद् रावकस्य च / Vin_1.436 / सप्रयोजनं परिश्रा<>णस्यापि / Vin_1.437 / सो पि चेत् प्रस्नः / Vin_1.438 / साह्यं चेद् अभिरुचितं तेनैव सह प्रवेशः / Vin_1.439 / विषमादौ पुरतो गतिः / Vin_1.440 / प्रणीतस्य तस्मै परिणमनं / Vin_1.441 / असह चेद् आगत्योपदर्शनं / Vin_1.442 / [6a5] वरतरस्योपनामनं / Vin_1.443 / मात्राज्ञो सौ सर्वत्र स्यात्* / Vin_1.444 / उदकस्थालकपूरणं / Vin_1.445 / कालार्[o]चनं / Vin_1.446 / भुक्ते पात्रादिनिर्मादनं / Vin_1.447 / स्थापनम् अस्य / Vin_1.448 / चेत्यादिवन्दनायाम् ƫìukodakÃhyupanaya÷ / Vin_1.449 / पादप्रक्षालनगतानुष्ठानं / Vin_1.450 / शयनासनप्रज्ञपनं / Vin_1.451 / प्रति निवासनार्पणं / Vin_1.452 / निवासनग्रहणं / Vin_1.453 / पादौदकाधिष्ठानकठिल्लोपनामनं [6a6] उपानपउच्चनं / Vin_1.454 / असम्मतम् उत्थानकारकत्वेन ग्रिहीतसम्मार्जनीकं दृष्ट्वाल्पोत्सुकं कुर्यात्* / Vin_1.455 / ग्रिहीतसूचिकं चासम्मतं चीवरसेवकत्वेन / Vin_1.456 / kalpikÅkaraïÃlpaharitatÃpÃdanapu«paphaloccayadantakëÂhopasaæ*-हाराद्य् अपि श्रामणोद्देशे / Vin_1.457 / अर्ग..काकोटनेनाभ्यन्तरस्थं बोधयेत्* / Vin_1.458 / शनैर् एतत्* / Vin_1.459 / नातिवेलं / Vin_1.460 / नात्येनं* विद्येत्* / Vin_1.461 / शनैः सं[6b1]प्रजानन्* प्रविश्[e]n निष्क्रामेच् चासंघर्षयं द्वारशाखे / Vin_1.462 / स कुर्याद् एनं / Vin_1.463 / आलियेत्* / Vin_1.464 / न तद्विरुद्धिं* / Vin_1.465 / अपत्रपेतातः / Vin_1.466 / दक्षो स्य कृत्ये स्यात्* / Vin_1.467 / सत्कृत्यकारि प्रासादिकप्रस्थानः / Vin_1.468 / ह्रीमान् सगौरवः / Vin_1.469 / सप्रतीशः / Vin_1.470 / नीचचित्तः / Vin_1.471 / संप्रजान् न हापयन् स्वकार्यां / Vin_1.472 / किं*कुशलगवेषी / Vin_1.473 / विक्रिमयाम् आपद्यमानं निवारयेत्* / Vin_1.474 / अवृद्धौ कुशले नान्यत्र तत्(कर)करे समर्प[6b2]णां याचेत्* / Vin_1.475 / निर्ज्ञाय निःश्रयार्ते र्पयेत्* / Vin_1.476 / pÃpamitrìhÃraïaæ / Vin_1.477 / कुशले नियोगः / Vin_1.478 / तदुपसंहारः व्युत्थापनायाम् आपत्तेर् आनुलोमिकाजीवितपरिस्कारसंपत्तौ चोद्योगः / Vin_1.479 / सार्धन्विहार्यन्तेवासिकोपाध्यायाचार्यसमानोपाध्यायसमानाचार्यालप्तकसम्* लप्तकसंस्तुतकसंप्र्[e]मकं ग्लानम् उपतिष्ठेत्* / Vin_1.480 / पूर्वक्रियाभावाद् उत्तरः / Vin_1.481 / पाठाचार्यस्याप्य् अत्र गृहीतता / Vin_1.482 / [6b3] सा ह्य् अशक्तौ निःश्रितं येन प्रवृत्तिः / Vin_1.483 / प्रव्रजितवद् अत्र प्रारब्धतल्लिङ्गः / Vin_1.484 / न ग्लान सब्रह्मचारिणम् अध्युपेक्षेरन्* / Vin_1.485 / उपस्थायकम् अस्याभावे ददीरन् नान्तात्* / Vin_1.486 / कल्पते भैषज्यस्य संघतः / Vin_1.487 / केवलस्य ग्लानस्य परिभोगः / Vin_1.488 / असत्व [e]तद् उपस्थायकः समादापयेत्* / Vin_1.489 / असंपत्तो सांघिकं ददीरन्* / Vin_1.490 / अभावे बौद्धिकम् आशरीरगतात्* / Vin_1.491 / यानकछत्रारो[6b4]पणादिकारान् एनम् उदिश्य कुर्युः सांघिकात्* / Vin_1.492 / अभावे स्य बोधिकात / Vin_1.493 / देयत्वम् Ã[भ्य्]आम् आत्तस्य तेनामृत्यौ सति विभवे / Vin_1.494 / नोपस्थायक एनं नोपतिष्ठेत्* / Vin_1.495 / नार्थ्याम् अस्य dharmä चाज्ञां विलोमयेत्* / Vin_1.496 / नाध्यवसानवस्तूपयाचितो विधारयेत्* / Vin_1.497 / न नाववदेत्* / Vin_1.498 / नैनं ग्लानो तिलंघयेत्* / Vin_1.499 / सांघिकाद् एनम् असौ मारणाशंकायां शयनासनाद् उत्थाप्य [6b5] पौत्गलिके निवेशयेत / Vin_1.500 / अभ्यञ्जनस्नापनपूर्वकताव्याजेन / Vin_1.501 / यत्नवांस् तदवस्थापरिछेदे स्यात्* / Vin_1.502 / तत्कार्यत्वं तत्कृतसंक्लेशानां तन्मृतचीवराणां धावनस्य / Vin_1.503 / संघस्य तत्स्थविरसंनिपाते पूर्वगमः स्यात्* / Vin_1.504 / गमने विलम्बितम् उदीक्षेत / Vin_1.505 / ते प्य् एनं / Vin_1.506 / अनिर्गतञ् च दूरं गत्वा / Vin_1.507 / ग्रामान्ते च / Vin_1.508 / प्रवेशश् चेद् अत्रानुयन्तं / Vin_1.509 / द्रुतश् चेत्* स्याद् आगमय यावत् स्थविरागच्छ[6b6]तीतेनं ब्रूयुः / Vin_1.510 / पाण्युदकदाने च गतत्वे भ्यवहारायास्ति चेत्* कालः - Vin_1.511 / असत्य् अत्रोपवेशे स्यासनं मुञ्चेरन्* / Vin_1.512 / सन्निषण्णतायां बहिश् च प्रत्यवेक्षेत्* / .. Vin_1.513 / दुःप्राव्रितत्वे दुर्निवस्ततायां वा सौष्ठवार्थम् अनयोर् निमित्तम् अस्मै कुर्वीत्* / Vin_1.514 / अप्रतिवेधे न[न्त]रेण कारयेत्* / Vin_1.515 / असंपत्तौ स्वयं नैनान्* संलापयेन् नवकान्* / Vin_1.516 / यत्रेषाम् विहारारण्ययोर् वृत्तिस् तत् वृत्तं ग्राहयेन् नियुञ्जी / Vin_1.517 / [7a1] / / आगन्तुक प्रत्यवेक्ष्यावासिकानाम् आरोचयेच् छयनासनार्थं / Vin_1.518 / गमिको दिक्सार्थावासशयनासनं सहायकाब्श् च ग्लान्येन पहायित्वेन तोलयित्वा प्रक्रामेत्* / Vin_1.519 / सर्व पश्चात् मा कस्यचित् किञ्चित् प्रमुषितम् इत्य् अपेत्य दूरम् उत्सारयेत्* / Vin_1.520 / अनुद्धतानुन्नडत्वै नवकां प्रतिस्थापयेत्* / Vin_1.521 / कुलञ् चोपगतान्* सर्वः सर्वान्* / Vin_1.522 / संजानीत चार्येर्योपदेशोद्देशादिभक्तलाभग्लानसं[7a2]विधानादिकरणीयसंपादनेनानुगृह्णीत्* / Vin_1.523 / वर्षोपगतो नुसंज्ञा<>य विहारम् अप्रतिसंस्कुर्वतः संस्कारयेत्* / Vin_1.524 / संस्कुर्वतो भ्युत्सादयेत्* / Vin_1.525 / पर्षत्गतान् सर्वः कथैषितायाम् आनुलोमिकधर्मोपसंहारेणानुगृह्णीत्* / Vin_1.526 / तुष्णीं*त्वे रतान् उपेक्षेत्* / Vin_1.527 / गृहिण उपगतां भक्तात् संविभाजयेत्* / Vin_1.528 / अकरणे निष्टौ वा धर्म्याम् एभ्यः कथं कृत्वेदम् अस्माकं संविद्यत इति ब्रूयात्* / Vin_1.529 / पर्षदं [7a3] तद्वान् सर्वः प्रत्यवेक्षेत / Vin_1.530 / मुधाचारिण[æ] निगृह्णीयात्* / Vin_1.531 / गमनाद्य् अत्र यथैत् कुर्यात्* / Vin_1.532 / अनानातिर्यक्कथस् स्यात्* / Vin_1.533 / न पुरः पश्चाच्छ्रमणोपगच्छेत्* / Vin_1.534 / न तिष्ठेत्* / Vin_1.535 / उक्तो ब्रूयात्* संपादयेद् वा / Vin_1.536 / नान्तरकथाम् अवपादयेत्* / Vin_1.537 / अधर्म bhëamÃïaæ प्रतिवहेत्* / Vin_1.538 / धर्मम् अनुमोदेत / Vin_1.539 / उत्पन्नं धार्मिकं लाभं प्रतिगृह्णीत / Vin_1.540 / अनुद्धतः कुले स्याद् अनुन्नडा[7a4]n अवस्थितः / Vin_1.541 / उत्क्षिप्तचक्षुः / Vin_1.542 / धर्म्यां गृहिभ्यः कथां कुर्यात्* / Vin_1.543 / दानदमसंयमब्रह्मचर्यवासोपोषधशरणगमनशिक्षापदग्रहणेष्व् एनान् नियुञ्जित / Vin_1.544 / सर्वत्रापत्तिमुखभूते प्रस्थाने स्मृतः प्रतिपद्येत्* / Vin_1.545 / न नशिष्टो नुगः / Vin_1.546 / एहि स्वागतपूर्वप्रियालाप्यभिगते स्यात्* / Vin_1.547 / उत्तानमुखवर्णः स्मतपूर्वंगमो विगतभृकुटिः / Vin_1.548 / गृही चेत्* धर्म्याम् अस्मै कथं कुर्यात्* / Vin_1.549 / [7a5] अनागच्छत्य् अत्र ग्रामान्तिकस् संरञ्जनीयं यथाशक्ति प्रवर्तयेत्* / Vin_1.550 / पानीयासनम् उपस्थापयेत्* / Vin_1.551 / संमार्गशयनासनप्रज्ञपनपानीयस्थापनचारणः भक्तनिःसर्गान् नवकः कुर्यात्* / Vin_1.552 / उपगच्छेद् विलोमां परिजनक्रियां न चेत् स्वपरोपघाताय / Vin_1.553 / अस्मै चेच् छक्तौ समुच्छिद्यैनां धर्म्याम् उत्पाद्य तया संज्ञपयेत / Vin_1.554 / भङ्गे प्ररोगे वा तन्निदानं परिजनस्य प्रतिसंस्क[7a6]रणं / Vin_1.555 / अशक्तत्वे न्येन प्रक्रमनं / Vin_1.556 / न तत्प्रत्ययं विगृह्य ब्रूयात्* / Vin_1.557 / संघारामे पराध्यांस् तथा कुर्याद् यथा स्वयं ग्राहिकया ग्रहणं गच्छेत / Vin_1.558 / अगच्छन्तम् अनारोच्य सहसा कस्यचित् कुमारमित्रामत्यभट्टराजपुत्रपादमूलिकान्* ग्राहयित्वा शुद्धिकायां पर्षदि निहन्यात्* / Vin_1.559 / भिक्षुणी भिक्षुस्थाने सर्वस्य प्रव्रजायां / Vin_1.560 / उपसंपद्य् अन्यस्य तद्याचनादौ कर्मकर्तुः [7b1] अत्राचयस् संघः / Vin_1.561 / कथनं भिक्ष्ण्यन्तरितम् आन्तरायिकस्य / Vin_1.562 / शिक्षमाणात्वं नाम स्त्रियाम् अपरं पर्व / Vin_1.563 / नि(÷)श्रितायाम् एव / Vin_1.564 / श्रामणेरिकात्वभिक्षुणीत्वयोर् अन्तराले वर्षद्वयञ् चरणस्य कालः / Vin_1.565 / तदूनोपसंपत्कालाद्यादिकः प्ररोहस्य / Vin_1.566 / द्वादशत्वं वर्षाणाम् upasaæpadyƬhatÃyÃm आदिः / Vin_1.567 / दानाद् उत्थानं / Vin_1.568 / भिक्षु[7b2]णीसंघेन / Vin_1.569 / शिक्षासंवृतिर् इति दानं / Vin_1.570 / अनन्तरम् अस्य शिक्षोत्कीर्तनं / Vin_1.571 / नालब्धब्रह्मचर्योपस्थानसंवृतेर् उपसंपत्* / Vin_1.572 / रहोनुशासनाद् ऊर्धं तद्दानं / Vin_1.573 / संघेन / Vin_1.574 / पृष्ट्वान्तरायिकं / Vin_1.575 / याचितायां / Vin_1.576 / पञ्चत्वं चीवरेषु / Vin_1.577 / नि(÷)श्रयेषु विवृक्षमूलत्वं / Vin_1.578 / अष्टत्वं पतनीयेषु / Vin_1.579 / गुरुधर्मारोचनं / Vin_1.580 / पतनीयश्रमणकरकान्तराले / Vin_1.581 / कृत्*षट्के / Vin_1.582 / नास्त्य् अस्याः [7b3] प्ररोहणधर्मत्वेति च / Vin_1.583 / उभयव्यञ्जना / Vin_1.584 / संभिन्नव्यञ्जना / Vin_1.585 / सदाप्रश्रवणी / Vin_1.586 / अलोहिनी नैमित्तिकी / Vin_1.587 / निमित्तमात्रभूतव्यञ्जना तदाख्या / Vin_1.588 / पूर्वं प्रव्रजिता / / क्षुद्रकादिप्रव्रजवस्तुगतं // **(Vin_1,4) पृच्छागतम् / Vin_1.589 // नामनुषगतिकोत्तरकोरवकयोः Vin_1.590 संवरस्य क्षेत्रत्वं / Vin_1.591 / न त्रितीयस्यां परिवृत्तो व्यञ्जनस्य / Vin_1.592 / न प्रथमयोर् वस्तिः / Vin_1.593 / उत्थानं गृह्यमाणत्वे / Vin_1.594 / अनुपाध्याय[7b4]कतायां तद्वतः / Vin_1.595 / अनुपसंपन्नत्वे स्य / Vin_1.596 / न जानाने स्याभिक्षुत्वं / Vin_1.597 / नेनं प्रत्याचक्षणे / Vin_1.598 / नानयोर् नामानुत्भावने / Vin_1.599 / न संघस्य तद्योनेः / Vin_1.600 / नागारिकतीर्थिकध्वजे / Vin_1.601 / न नग्नकुपितपुंफालिनीषु / Vin_1.602 / न निमित्तविपर्ययानभ्युपेताव् उत्क्षिप्तकस्य / Vin_1.603 / दुस्क्रितमात्रकम् अपूर्वपर्वतायां / Vin_1.604 / अयाज्ञायाम् उपाध्यायस्य / Vin_1.605 / आन्तरायिकस्याप्रष्णे [7b5] प्रतिज्ञाने स्यासतो दान्[e] / Vin_1.606 / न पुरुषानुकृतित्वं स्त्रिया स्त्र्यनुकृतित्वं च पुरुषस्य व्यञ्जनान्तरप्रकारः / Vin_1.607 / आक्षिप्तत्वम् अस्य हस्तछिन्नादिना / Vin_1.608 / पापलक्षणभिन्नकल्पद्वीपान्तरजय्[o]÷ / Vin_1.609 / एकनख-समुद्रकलेख-पक्षहत-लिङ्गशिरो-गुल्मकेश्-आन्तर्बहिर्द्विकुब्ज-षट्सहित्-आनङ्गुलि-यक्ष्म-नकुल-किं*पिलविपरीतमिलित-सिक्य--कश्मीलिता-क्षाक्षाक्षि-शालशक्तदद्रू-विचर्चिक-पीतावदातरक्त-nìÅ[7b6]कर्ण-कण्डूपिण्डस्थूलकच्छ्वण्डलांगुलप्रतिछन्न--mƬhÃjihvaikahastapÃdanÅlakeÓahastyaÓvaÓvagome«am­gamatsyÃhidÅrghabahuÓÅr«atÃlakaïÂhaÓÆleryÃpathachinnebhyaÓ चानाबाधिकानां ग्लानेन चेतरेषां / Vin_1.610 / .औरेण दस्योः / Vin_1.611 / पितृवत् पित्राशयत्वे नुज्ञायां राजा / Vin_1.612 / परिग्रहीत्रोर् अनुज्ञानधारणारोच[ने]षु पितृत्वं / Vin_1.613 / नामनुष्यगतिकयोः / Vin_1.614 / नात आनन्तर्योत्थानं / Vin_1.615 / जनकाभ्याम् एतत् परिवृत्तव्यं Vin_1.616 [8a1] / / नाभ्याम् अपि / Vin_1.617 / एतत्कृत्त्वं मातृघातकादौ तन्त्रं / Vin_1.618 / दूषकत्वम् अब्रह्मचर्येण स्वादयतोर् अपराजित्व्[e] / Vin_1.619 / अर्हत्वं प्रव्रज्य्[o]पसंपदोर् उपगतौ पुंस्त्वस्य हीनायां योषिति / Vin_1.620 / असाधारणं पाराजयिकम् अध्याचरितवत्यां / Vin_1.621 / आवासिकानां स्त्र्युपसंपादने ङ्गत्वं / Vin_1.622 / ध्वंसो भवत्व् अस्योत्सृष्टौ // // पृच्छाप्रायं प्रजवस्तुगतं समाप्तञ् च प्रव्रजवस्तु // ________________________________________________ *Vin_2. पोषधवस्तु / **(Vin_2,1,1) पाराजयिकम् / (क) भिक्षुविभंगः (1) अब्रह्मचर्यपाराजयिकम् / [प्रत्याख्यानविधिः] // विभङ्गादिगतम्* // 6 // Vin_2.1 / न नष्टप्रकृतिक्रितता प्रत्याख्यात[8a2]त्वं / Vin_2.2 / न तत्यं / Vin_2.3 / न मूके / Vin_2.4 / नामौषगतिके / Vin_2.5 / नाभोधितत्वे / Vin_2.6 / न रहसि / Vin_2.7 / न रहस्संज्ञया / Vin_2.8 / शिक्षा प्रत्याचक्षे बुद्धं धर्मं संघं सूत्रं विनयं मातृकाम् आचार्यम् उपाध्यायम् आगारिकमान्धारयश्रमणोद्देशं षण्ड्कपण्डकं भिक्षुणीदूषकं / स्तेयसंवासिकं नानासंवासिकम् असंवासिकं तीर्थिकं तीर्थिकावक्रान्तगं मातृघातकं पितृघातकम् अर्हघातकं संघभेदकं [8a3] तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादकम् अलं मे युस्मद्विधैः ब्रह्मचारितिः सार्धं संवासेन वासभोगेन चेति प्रत्याख्यानवचनानि / // प्रत्याख्यानविधिः // (क) विभंगगतम् / Vin_2.9 / प्रविष्टस्पर्शस्विकृतो प्रश्रावकरणस्य / Vin_2.10 / तत्र / Vin_2.11 / अविकोपिते / Vin_2.12 / मुखे वर्चोमार्गे वा / Vin_2.13 / विकोपितेषु स्थूलं / Vin_2.14 / अप्रतिबलत्वे ह्रासः / Vin_2.15 / अहासम् अमनुषगतिकत्वयौस्नपण्डकतासिव[8a4]सेव्यसान्तरत्वमृततासु / Vin_2.16 / असंचेतितनष्टप्रकृत्यवर्स्थाकाम् अप्रविष्टत्वे / Vin_2.17 / स्वक्यतायां सेव्यमानस्य / Vin_2.18 / वहिर्निघर्षपूर्वकत्वे नन्तर्मुक्त<>परतायां / Vin_2.19 / नागुप्तो दिवा पार्श्वं दत्त्वा मिद्धम् अवक्रमेत्* / Vin_2.20 / तिस्रो गुप्तयः / Vin_2.21 / बद्धद्वारपरिवृतस्थत्वम् आरक्षितत्वं भिक्षूणा ग्रथितत्वम् अधोनिवसनस्य / // अब्रह्मचर्यपाराजिकेभङ्ग // (ख) क्षुद्रकगतम् / Vin_2.22 / न यत्र स्त्रिया काम्येत तत्रो[8a5]पसंक्रामेत / Vin_2.23 / न यत्रामनुषो स्पर्शायोद्यतः तत्र निवसेत्* / Vin_2.24 / धारयेत् तीव्ररागो वस्तिं* / Vin_2.25 / छागचर्मणो मृगस्य मूषिकस्य वा / Vin_2.26 / कषायानम् अदौर्गन्ध्यार्थम्* / Vin_2.27 / शोचनं शोषनञ् च / Vin_2.28 / तत्कालार्थम् अपरन्* / Vin_2.29 / प्राभूत्येन द्रवीभूतावास्तरदानं / Vin_2.30 / वालुकायाः पांशोर् वा / Vin_2.31 / निक्षिप्य शौचं कृत्वा भोजनचैत्यवन्दनं / // क्षुद्रकगतम् अब्रह्मचर्य[8a6]पारजयिकन्* // (ग) पृच्छागतम् / Vin_2.32 / दन्तात् परं मुखस्यादिः / Vin_2.33 / वर्चोमार्गस्य विलगण्डिकान्तात्* / Vin_2.34 / चर्मपुटात् प्रस्रावणस्य / Vin_2.35 / मणेरस्य प्रविष्टता तदन्तः / Vin_2.36 / प्रदेशस्यास्याद् अष्टत्वं दष्टता शून्यत्वं क्लिन्नता शटितत्वं खादितता प्राणकैर् इति विकोपितता / Vin_2.37 / न मध्यछन्नत्वे गम्यस्याप्य् अपह्रासः / Vin_2.38 / अप्रज्ञाने च सन्धेः पाटितस्य मध्यासेव्यस्य संहितस्य / Vin_2.39 / प्रज्ञाने नन्तरं पर्व / Vin_2.40 / [8b1] स्थू[ल]कृत्वम् पक्वस्य निर्लोम्नः सूकरादेः / Vin_2.41 / शिरछिन्ने मुखस्य / Vin_2.42 / पृथक्*कृतयो<<÷>> कायात्य्सेव्यसेवनयोः / Vin_2.43 / अन्ययोर् अपि परकीययोः परत्र समायोजने / Vin_2.44 / अन्यस्य छिन्ने कायेपि छिद्रस्य / Vin_2.45 / सेव्यस्य चानन्तरस्य पण्डिकायां / / योष्ठयोः / Vin_2.46 / बाह्यस्य सीम्नः परस्तात्* / Vin_2.47 / प्रसेविकायाः / Vin_2.48 / द्विगुणीकृता स्पृष्टिप्रवेशयोः / Vin_2.49 / तद् अन्त्योक्तावन्तरणम् अभिसंहितं येना[8b2]न्तरितस्य न सर्वेण सर्वम् असंभावनं स्पृष्टेः / Vin_2.50 / अन्येनान्तरितत्वम् अस्पृष्टिप्रवेशेन व्याख्यातं // प्रथमे पाराजिके पृच्छागतं // (घ) विनीतकानि / Vin_2.51 / भिक्षुभावासंचेतनं प्रक्रितिनाशः / Vin_2.52 / द्वयं विकोपितत्व(æ)m अन्तः वहिश् च / Vin_2.53 / कुपितत्वं शिक्षायाः सेवां प्रति परस्याभ्युपगतौ / Vin_2.54 / देयत्वम् अत्र पुनर् अस्याः / Vin_2.55 / स्थूलम् अस्यां भिक्षोः / Vin_2.56 / संग्रहगतौ च / Vin_2.57 / प्रवेशनार्थं व्रणपी[8b3]डने / Vin_2.58 / भीतिलज्जयोः संरागासंपत्तेः / Vin_2.59 / स्फोटादंगजातस्य रसासंवितौ / Vin_2.60 / अकर्मण्यप्रवेशने / Vin_2.61 / हस्तेन हस्तं पादेन पादं सन्धिना सन्धिं* वस्तिना वस्तिम् अत्यघट्टने / Vin_2.62 / इञ्जितत्वमात्रके संयुक्तस्य / Vin_2.63 / दादुदन्तशैलवस्त्रम् अपधीतिकोपक्रान्ताव् इन्द्रियमात्रस्य चेद् अवनामः / Vin_2.64 / सर्वाङ्गेषु स्पर्शदानेषु मौलं / Vin_2.65 / पादस्य सेवा[8b4]र्थम् उद्यतेनाङ्गजाते प्रक्षेपे / Vin_2.66 / वहिस्पर्शने सेव्यस्य तन्मात्रपरतयाङ्गजातेन / Vin_2.67 / पराज्ञपने च सेवायां / Vin_2.68 / न प्रकृत्या कर्मण्यत्वम् अपक्रामकृत्* / Vin_2.69 / नाग्रपृष्ठयोर्यतयाम्भस् ततो न्यतो निष्ठाने / Vin_2.70 / न शिष्टैर् अपि मार्गैर् उपक्रमिष्य इति / Vin_2.71 / तत्भ्रष्टो हम् इत्य् अभिप्रायः / Vin_2.72 / न रोगापगत्यर्थता / Vin_2.73 / न मार्गे न्यत्वसंज्ञानं विमतिर् वा / Vin_2.74 / स्थूलकृत्व[8b5]m अनयोर् अमार्गे / Vin_2.75 / ..नापत्तिर् अतिद्रुतस्य स्त्र्युपरिनिपाते / Vin_2.76 / कण्ठे चाकाममार्तया च लम्बने / Vin_2.77 / स्पर्शने चौष्ठेनौष्ठस्य / Vin_2.78 / न शून्याः पुरस्तात् प्रश्रावं कुर्वीत्रः / Vin_2.79 / न यत्र प्राणात्ययापातस् तत्रारण्ये प्रतिवसेत् / Vin_2.80 / न यत्राङ्गजातादानभयन् तां नग्नो नदीन् तरेत्* / Vin_2.81 / संप्रजानन्न् एनां नावा तरेत्* / Vin_2.82 / gavä च सव्ये गच्छेत्* / Vin_2.83 / उद[8b6]यन च प्रेक्षे[t*] / Vin_2.84 / पिण्डाय च ग्रामं चरेत्* / Vin_2.85 / सुप्रत्यवेक्षितं कृत्वा प्रव्राजयेत / Vin_2.86 / नेकाक्य् अभ्यवकाशे पार्श्वं दद्यात्* / Vin_2.87 / नापावृतद्वारे गारे भिक्षुणी समापद्येत च / / प्रथमे पाराजयिके विनीतकानि / / अब्रह्मचर्यपाराजयिकं समाप्तम्* // **(Vin_2,1,2) अदत्तादानपाराजयिकम् / (क) विभंगगतम् / Vin_2.88 / हरणहारणयोः / Vin_2.89 / दूतेनापि / Vin_2.90 / अदत्तस्य / Vin_2.91 / pa¤camëikÃde÷ / Vin_2.92 / स्तेय[9a1] / /चित्तेन / Vin_2.93 / मनुषगितकपरिगृहीतस्य / Vin_2.94 / तत्संज्ञायां / Vin_2.95 / अनापेतत्वं स्वमित्वस्यापहृतत्वे नुत्सृष्टतायाम् आशयेन / Vin_2.96 / भवत्य् अधिष्ठातुर् अपात्रागतीये स्वामित्वं असत्वम् आशयानुबन्धस्याभ्यवहाराय दाने / Vin_2.98 / नान् अभियोक्तृस्वत्वम् अभिप्रयुक्तानां दवदहादिभिर् आदानार्थं मृगपक्षिसरीसृपा[णा]æ / Vin_2.99 / अनिगलने वस्तुतो व्यवस्था / Vin_2.100 / हारस्थानकालेन [9a2] मूलस्य / Vin_2.101 / नानभिप्रेताद् आपत्तिः / Vin_2.102 / स्वभावको लिकविश्वासचित्तैः परं विज्ञाप्य / Vin_2.103 / अन्यथा विनास्तेयचित्तेन / Vin_2.104 / कृपपर्ध्यामोचने / Vin_2.105 / प्रयोगे दुःकृतं सर्वत्र / Vin_2.106 / स्थूलम् अस्मिन्न् अकाये मूलस्य चेत्* / Vin_2.107 / अनन्तरे चेतत्* / Vin_2.108 / न्यूनापकृतौ / Vin_2.109 / अस्वामिकस्य निवेः / Vin_2.110 / स्वस्यान्यगतेः / Vin_2.111 / अस्वीकृतौ च गोपननाशनवर्भोन्सर्गादौ वियोजने / Vin_2.112 / दुष्कृतं का[9a3]रुण्यचित्तेन / Vin_2.113 / न प्रतिकृतावकृतत्वम् आदेः / Vin_2.114 / प्रयोगप्रयोगत्वं प्रागामर्शात्* / Vin_2.115 / अहानौ प्रतिपदं भेदः / Vin_2.116 / प्रतिसत्वं तत्गते / Vin_2.117 / न कीलान् मोक्षो नावः सृष्टिः / Vin_2.118 / हारो भारस्य तत्कृत्य हरणे / Vin_2.119 / निकरस्योच्च्[i]त्य / Vin_2.120 / स्थानोत्तमातिक्रान्ति<<÷>> द्रव्यो तु मेन निमज्जने / Vin_2.121 / नयने सा मतिर् यास्मिन् यश् चाद्वारे / Vin_2.122 / च्युतिर् अपकाशने पार्श्वाधारस्य पार्श्वान्तरेण [9a4] सीम्नः / Vin_2.123 / न व्यस्तान्तर्गतस्य तद्वत्त्वे / Vin_2.124 / तत्र रूपं चाटस्फोटितपेखावर्णान्तरसन्धिव्यवधयः / Vin_2.125 / व्यवधित्वं लक्षमाणप्रविभागार्थां प्राणि[नि] पार्श्वादीनां / Vin_2.126 / स्तरस्य स्तृतत्वे स्थानत्वं / Vin_2.127 / निक्षिप्तवत् प्ररोहः / Vin_2.128 / विवेचनम् आमुक्तास्य भूम्यातदतिक्रान्तः शुल्कस्य / Vin_2.129 / मनुष्यस्य संकेते न चेत् तत्संपत्तिः / Vin_2.130 / उत्पाटनं पक्षिणस् तथा चेत्* / Vin_2.131 / मुक्तिर् वद्धश् च तिरश्चः / Vin_2.132 / अनाभासित्वं निबन्ध[9a5]नोर्यूथनाभ्यां / Vin_2.133 / आभासनं मन्त्रैर् आकर्षणे / Vin_2.134 / पूर्वम् अनुगच्छद् उपहरतोर् हानिनिवृत्यप्रक्रमप्रवेशो कोशैर् न तदात्तस्य / Vin_2.135 / नावः स्थलकुल्याप्रकीर्णोदकैः / Vin_2.136 / अनुत्स्नातश् च / Vin_2.137 / तिर्यङ्क्वा nÃbhëitÃyÃæ तीरान्तरस्य / Vin_2.138 / तत्प्राप्तिर् इतरथात्वे / Vin_2.139 / तरपुटकातिक्रमः प्रतिस्रोतः निष्पत्तिः स्वकर्मान्तस्य तदर्थं व्यधिकेतरस्यातु छन्देन परकर्मान्तेष्व् अम्भसः / Vin_2.140 / प्रेरणेन वारणे वा / Vin_2.141 / [9a6] लब्धिरंशस्य तदर्थम् अपहर्तॄणां प्रतिपत्वृत्तान्तनिवेदने / Vin_2.142 / भूमिदृहयोः परिक्षेपेण संधिसङ्गतिः / Vin_2.143 / जयो विवादेन राजकुले चेत्* / Vin_2.144 / युक्तकुले चेन् निराकृतप्रयोगत्वं paraasya / Vin_2.145 / अस्य प्रयोगत्वं / Vin_2.146 / अनाशङ्क्यमणध्वस्तेयचित्तस्य शुक्लगते दोषोत्थानं / Vin_2.147 / यदातुत्वं भाण्डस्य तस्य देयत्वं / Vin_2.148 / न मुक्ते न्यदीयातिक्रामणं न हारः / Vin_2.149 / नामुक्तो न्येनातिक्राम[9b1]येत्* / Vin_2.150 / नासंचेतितातिक्रामणासंपत्यै न पतेत / Vin_2.151 / आरक्षकस्थापनं भिक्षोर् अनेकस्य / Vin_2.152 / समुदानेयत्वं तत्भक्तस्य / Vin_2.153 / निवारणं तेन / Vin_2.154 / आख्यानं प्रक्षिप्ततायां / Vin_2.155 / चिह्नकरणम् असंभवे / Vin_2.156 / प्रच्छनम् आदाने / Vin_2.157 / स्पृश्यत्वम् असंपत्ताव् अन्यथापनयनस्य / Vin_2.158 निर्यातितत्वम् अप्रतिपातितस्य निश्चयोपगतौ / Vin_2.159 / संवर्णनं पित्रोस् तद् अर्थोन्मुक्यै / Vin_2.160 / ratnÃnä च / Vin_2.161 / दानम् इतरार्थार्थम् इतरार्था[9b2]d उधारग्रहणधमर्णा / Vin_2.162 / न सशुल्ककरणीयोन्वोढिं* भजेत्* / Vin_2.163 / अतत्वं रक्तस्य gomayani«pŬyenÃpi / Vin_2.164 / छिन्नदशायाम् अस्य च / Vin_2.165 / arƬhis तन्मतेर् अदृस्ते / Vin_2.166 / न परवृत्तौ प्रहरेत्* / Vin_2.167 / नाविश्वसनीये विश्वस्ततां भजेत / Vin_2.168 / तत्वम् अधरस्योत्तरस्यां / Vin_2.169 / पृयो सौ मनापो गुरुर् भावनीयः पूज्यः प्रशस्यः प्रेताग्रहणेन / Vin_2.170 / कुर्यात् प्रतिकर्मणा कर्म पुण्यबुद्ध्या च / Vin_2.171 / न भृतिकया / Vin_2.172 / [9b3] न देशनिरुक्तेर् व्यसनं / Vin_2.173 / नापभ्रष्टमातुमतिचिरं धारयेत्* / Vin_2.174 / उपधिवारिकस्य देयत्वं / Vin_2.175 / संघे तेन प्राव्रजितसंभावनायाम् उपदर्शनं / Vin_2.176 / अननुमज्जे स्वामिनः प्रतिसंस्तरोगायाम् उपनिबन्धनं / Vin_2.177 / नाननुज्ञातात् ग्लानेन तत्भषज्यं पाचेत्* // अदत्तादानपाराजयिके विभङ्गः // (ख) क्षुद्रकगतम् / Vin_2.178 // न सपरिग्र्हम् अनुज्ञा[t]o न्येन कल्पेन स्वीकुर्यात्* / Vin_2.179 / न स्वीकृतं मोचयेत्* / Vin_2.180 / [9b4] याचैनं धर्मदेशनया / Vin_2.181 / u<

>आर्द्धमूल्येन च / Vin_2.182 / युक्तं पात्रचीवरस्य स्फुटेनापि ग्रहणं / Vin_2.183 / नासत्संभावना वा ह्य् उत्सृष्टम् इत्य् अमहाजनप्रत्यक्षम् अधितिष्ठेत्* / Vin_2.184 / नामनुषाधिष्ठत्वे शवद्रव्यस्यापरिग्रहत्वं / Vin_2.185 / पृष्ठतो स्य प्रदुष्टस्य गमनं / Vin_2.186 / अवमू[र्ध]कं निपन्नायोपरिदानं पादान्तात् प्रभृति / Vin_2.187 / नाक्षंतात् गृह्नीयात्* / Vin_2.188 / न स्वयं क्षण्वीत क्षाणये[d] वा / Vin_2.189 / प्रतिशमनम् एव दन्तका[9b5]ष्ठो .. कोषाडुकगोमयमृदां यथासुखकरणं धारणम् अकामं संबद्धेनापहृयमानस्य भिक्षोः श्रामणेरस्य वा / / अदत्तादानपाराजिके क्षुद्रकगतं // (ग) पृच्छागतम् / Vin_2.190 // काकणिचतुष्कं mëaka÷ / Vin_2.191 / निदर्शनं पञ्चत्वं चतुर्थस्य कार्षापणात्* / Vin_2.192 / यत्रास्य विङ्शतिपर्वत्वं तदाश्रित्य / Vin_2.193 / हारकालस्थानगणनेनास्य व्यवस्था / Vin_2.194 / प्रकर्षपर्यन्तभूतत्वम् अशक्यकरणमूल्यस्य महत्त्वेन / Vin_2.195 / नाल्पत्वेन [9b6] अस्य न्यूनत्वेनन्तर्गतत्वं / Vin_2.196 / अतुलरत्नत्वम् अत्र बुद्धधातोः / Vin_2.197 / दुष्कृतं पूजार्चतायां / Vin_2.198 / निर्दोषत्वं लेख्यस्य / Vin_2.199 / विनाश्यापहृतौ तद् अवस्थस्य हारवस्तुत्वं / Vin_2.200 / अपरिग्रहत्वम् उत्तरकुरौ / Vin_2.201 / स्वक्यवद् एतत्* / Vin_2.202 / तात्कालिकस्यात्मनः स्वामित्वं / Vin_2.203 / देवत्वं निर्वृतस्य / Vin_2.204 / प्रयोगवद् अनुज्ञातस्य निःसृष्टत्वेनोपभोगः / Vin_2.205 / दायनं च मन्त्रौषधाभ्यां / Vin_2.206 / पारार्थ्ये च मौल[10a1] / /विधं / Vin_2.207 / कल्पेन च / Vin_2.208 / विचपनं च रुचितापहारेछायां / Vin_2.209 / प्रयोगो व्यंसनं द्यूतेन चेत्* जितत्वभूतं / Vin_2.210 / एतद् अत्र हारः / Vin_2.211 / तस्य संख्याने / Vin_2.212 / तत्वं लोपाध्यारोपयो चिह्नस्य / Vin_2.213 / स्थानोत्तरे च निक्षिप्ते / Vin_2.214 / निष्पत्तिर् अत्र हारः / Vin_2.215 / तद्वद् वर्गान्तरे गणनं / Vin_2.216 / व्यपलापश् च पौर्वस्येतरेषु द्वै(n)तरस्य वा पूर्वेषु / Vin_2.217 / यत्रैतत् सर्वादौ तत्रांशित्वं / Vin_2.218 / प्राप्नुवतोत्भावनञ् चाप्रभवतः / Vin_2.219 / अनादिष्टपाच[10a2]नञ् च / Vin_2.220 / प्रयोगोपलापो(व)<>चितकायम् इत्य् अकनिष्टक्षेपाणां / Vin_2.221 / संनिष्ठपनं हारः / Vin_2.222 / निहितनिक्षेपस्य सह चेद् व्याचनेन पञ्चाच् चातः पुरस्ताच् चेत् प्रयोगान्तरत्वं / Vin_2.223 / नाशनं स्थूरां छेदो मारणञ् च / Vin_2.224 / स्थूलकृत्वं सीमाकाशस्य शुल्कभंक्तौ / Vin_2.225 / निर्दोषत्वम् ऋद्धिनयने न्यसीम्नश् च / Vin_2.226 / दुष्कृतम् उद्योजनस्य / Vin_2.227 / मार्गान्तरोपदेशिश् च / Vin_2.228 / न्यूनम् उपा<>दाहारः / Vin_2.229 / पथिवदपथं / Vin_2.230 / अन्यावपनव[æ*] [10a3] मुखकण्ठेनान्त्यस्य स्तेयचित्ततापगताव् अनुष्ठितत्वं / Vin_2.231 / न लिप्यादौ ह्रासः / Vin_2.232 / न प्रसज्य भञ्जनं च हारः / Vin_2.233 / न सस्थानस्य / Vin_2.234 / न मारितत्वं कृतता / Vin_2.235 / नैकदेशेन स्थानामुक्तौ / Vin_2.236 / शाटनं तेनापनये हारः / Vin_2.237 / निर्गमः स्यन्दकरकृच्छ्रिद्रणेन / Vin_2.238 / एकत्वञ् चापश्चिमाद् अतो त्र द्रव्यस्य / Vin_2.239 / प्रत्यादानं राशेः हारभेदः / Vin_2.240 / नियोज्यानैक्ये प्रनितदंशम्* / Vin_2.241 / hart­ïä च / Vin_2.242 / ल[10a4]भेरन् एकमत्ये त्र हारः // // अदत्तादान(æ)पाराजिके पृच्छागतं // (घ) विनीतकानि / Vin_2.243 // प्रागन्ते मृतत्वे प्रतिनिक्षेप्यत्वं / Vin_2.244 / मृतपरिस्कार(æ)त्वं विपर्यये / Vin_2.245 / भ्रातृवत् संघो न तदर्थं हारो न स्वीकारः / Vin_2.246 / स्ववत् स्वम्यभेदः / Vin_2.247 / नापक्रमेणादाननिश्चये [वा] शिष्टैः हृतौ तद्गत्वं / Vin_2.248 / नांशस्वीकारेच्छानादानाभिप्रायः / Vin_2.249 / न तत्गतकर्मानुष्ठानं न तस्य / Vin_2.250 / न सार्धम्विहारित्वं अन्तेवासिता च हारा[10a5]नुत्थाने कारणं / Vin_2.251 / मर्यादार्थे परिक्षेपे तन्त्रं / Vin_2.252 / न स्थितं मर्यादासंचारणस्यानेनाक्षेपः / Vin_2.253 / समक्षान्ते प्य् अनाभासित्वं हारः वशीकृतत्वं फलात् ग्रहे मनुष्यस्य / Vin_2.254 / नैषात्मनः / Vin_2.255 / न हारे यद् अभिसंहितं तत्संबन्धाद् अनाभिसंहित(æ)स्यापक्रमः / Vin_2.256 / स्थूलं यो यत् गृह्णीते तस्य तद् इति व्यवस्थायाम् अन्यहारे / Vin_2.257 / सपरिग्रहाच्छ्मशानात् ग्रहणो / Vin_2.258 / सूनकवाटव्[Ã]ण्डपत्रपुष्पफलारामदेर् मन्त्रैर्शष[10a6]णे / Vin_2.259 / ग्रासानुप्रदानेन नयताश्वम् adhirƬhena चैवम् एष हर्तव्यम् इति कायविप्रकारे / Vin_2.260 / नावं च / Vin_2.261 / इत इति च / Vin_2.262 / मातृपितृभ्रतृभगिन्युपाध्याचार्यस्थूपसंघादौ संकल्प्य शुल्ककरणीयकरणीयातिक्रमणो / Vin_2.263 / याचितो धारयोर् अदानसंकल्पे / Vin_2.264 / वण्टने चान्त्यर्थं दत्तस्य / Vin_2.265 / परिगृहीतसंज्ञिनो परिगृहीते / Vin_2.266 / कुल्मासौदनसक्ष्णुमत्स्यमांसखाद्यवस्तुकपिण्डपादपरिग्रहे[10b1]नाज्ञाते न्यत्र वस्तुत्वं / Vin_2.267 / नामे धीष्टेन / Vin_2.268 / दुष्कृतम् अनिमन्त्रितभोजने / Vin_2.269 / गमने चापहृत्यै / Vin_2.270 / न संप्रधारणा स्यातः पृथक्त्वं / Vin_2.271 / निराग्रहम् इति स्वप्रत्यवेक्षितं कृत्वा गृह्णीयात्* / Vin_2.272 / न कायावपादं कुर्यात्* / Vin_2.273 / न कुलायकं भंज्येत्* / Vin_2.274 / नानुषितस् तत्र वार्षिके चीवरांशे वयतेत / Vin_2.275 / न हर्तुर् दानपतिचित्तेन प्रतिग्रहे दोषः / Vin_2.276 / नागमस्तैन्यचौराद् अध्वजबद्धका गृह्णीयत्* / Vin_2.277 / [10b2] शस्त्रलूनं दुर्वर्णीकृत्यातो गृः(ï)ईतं धारयेत्* / Vin_2.278 / दानम् एवं कृतस्यापि याचने / Vin_2.279 / न चक्रकं कुर्यात्* / Vin_2.280 / न मन्त्रैर् मोचने दोषः / Vin_2.281 / मूषिकापहृतस्य च स्वस्यादाने न्यभिक्ष्वर्थस्य तद् अर्थं / Vin_2.282 / .. अभिद्रुतस्य लुब्धकेर् मृगस्याश्रमं प्रविष्टस्यादाने / Vin_2.283 / मृतस्यास्य तेभ्यो देयता // अदत्ता(n)दानपाराजयिके विनीतकानि / / अदत्तादानपाराजिकं समाप्तम्* // **(Vin_2,1,3) वधपाराजयिकम् / (क) विभंगगतम् / Vin_2.284 / न मरण[10b3]चेतनानुगुणं ग्लानायोपसंहारे स्नपसंहरेत्* / Vin_2.285 / नाविज्ञ्[Ã]m अस्यानुक्तौ मृत्यौ प्रत्यनीकत्व(æ)m उपस्थापयेत्* / Vin_2.286 / न सत्यां गतौ / Vin_2.287 / न मरणोपकरणम्* / Vin_2.288 / मरणार्थाद् एनम् अनुष्ठानाद् उपस्थाको वारयेत्* / Vin_2.289 / नार्थार्थे परस्य मृत्युम् आकांक्षयेत्* / Vin_2.290 / अकरणीयत्वं चित्तं नाकरणीयकरणानुमोदनस्य / Vin_2.291 / जीवतौपरोधा / Vin_2.292 / तच् चित्तेन [10b4] मनुषगते / Vin_2.293 / अभेदः कायतत्संबद्धमुक्तपर<>मादापनानां / Vin_2.294 / विषचूर्णगर्तदारुनष्टप्रकृतिप्रेषणोर् askandapatrakÆÂavetìamantraprayogÃnÃæ पातनस्य / Vin_2.295 / जलाग्न्योः प्रक्षिप्तेः / Vin_2.296 / धारणस्य शीतोष्णयोः / Vin_2.297 / दौत्यप्रेषणादीनां अल्पत्वस्यानुष्ठाने / Vin_2.298 / स्त्रीपुरुषषण्डकत्वे घात्यस्य / Vin_2.299 / अन्यदा तन् निदानं मृतौ / Vin_2.300 / अनिमित्त[10b5]त्वं विवृन्दनात्* परस्याम्* / Vin_2.301 / स्थूलम् अभिसंहितस्य मातृगर्भयोः कुक्षिमर्दे / Vin_2.302 / अधिवासनायां तु तन् निमित्तं वधप्रवृत्त्[e]÷ / Vin_2.303 / त्वन् नाम्ना मरणोपकरणं ददामीति चोक्तेः / Vin_2.304 / अन्यघाते वा तिरश्चो निर्मितस्यापि / Vin_2.305 / नानुक्तम् अवलोक्येन ग्लानाय भैषज्यं दद्यात्* / Vin_2.306 / वेद्यतत्प्रव्रजितक्लिष्टानाम् अत्रावलोक्यत्वं / Vin_2.307 / व्यधिना च / Vin_2.308 / वृद्धवृद्धानां [10b6] सप्रव्रजानां भिक्षूणां / Vin_2.309 / पूर्वाभावे परस्य / Vin_2.310 / अभावो मरणाय हितकामतया भैषज्यानुप्रदाने ह्रासस्य / Vin_2.311 / नासह्यभारो <> क्षेपे साहार्जय्यं भजेत्* / Vin_2.312 / भजेत दूपश् चेत् प्रत्ययो व्यवकीर्णतायां गृहस्थैर् नियुक्ततायां समोत्क्षेपे / Vin_2.313 / स्थापने पि समत्वे नियुञ्जीत्* / Vin_2.314 / नेष्टका क्षिपेत्* / Vin_2.315 / न चटितां स्फुटितां वा नारोच्य तत्वम् a[11a1]र्प्ययेत / Vin_2.316 / कुर्यात् तस्करपराभृत्यै फिप्फिरं* / Vin_2.317 / क्षिपेत्* परिकृतां संगण्ढादि / Vin_2.318 / अनुवातं च पांसुघटभस्मकर्परं / Vin_2.319 / धारयेत्* क्षपनं / Vin_2.320 / न श्रान्तं क्षिपेद् भिक्षुं / Vin_2.321 / सनाथ्यस्यास्य करणम् / Vin_2.322 / विश्रामणं / Vin_2.323 / भाण्डिकदानं / Vin_2.324 / अशक्तौ प्राप्णुम् आवासं समं चेन् न काले भक्तस्य पानकस्य वा / Vin_2.325 / पात्रनिर्मादनं / Vin_2.326 / गन्त्रीस्थापनं / Vin_2.327 / प्रतिग्रहणं / Vin_2.328 / प्रत्य[11a2]वेक्षणं / Vin_2.329 / काले चेत् प्रत्युत्गमनम् आदाय // वधपाराजयिके विभङ्गः // (ख) क्षुद्रकगतम् / Vin_2.330 // हस्तछेदनम् मनुष्यगतिकस्य स्थूलं / Vin_2.331 / दवे ग्निदाने / Vin_2.332 / केशविक्रये / Vin_2.333 / राजकुले येन मुषितस् तस्यार्पणे / वधपाराजयिके क्षुद्रकगतं // (ग) पृच्छागतम् / Vin_2.334 // नियोगोपदेशः / Vin_2.335 / निदर्शनम्* मातृगर्भः / Vin_2.336 / स्थूलम् आत्मनो घाते / Vin_2.337 / दुष्कारो साधुर् अविकृतचित्तस्य कारः / Vin_2.338 / नासंहिता[11a3]र्थसंपत्ते कर्तृत्वं / Vin_2.339 / न जन्मान्तरे कर्मोदयः // वधपाराजयिके पृच्छागतं // (घ) विनीतकानि / Vin_2.340 // स्थूलं मृत्युर् एवं मे भवतीति ब्रुवाणस्याप्रति(य)<>ता तथात्वसंपादने मृयताम् इत्य् अनुस्थानैः ग्लानस्य / Vin_2.341 / असंप्रेयाभ्यवहार्यदाने / Vin_2.342 / गण्डस्यापरिपक्वस्य पाटने / Vin_2.343 / गर्तप्रक्षेपकवाटयी उनादौ पातने / Vin_2.344 / प्रपातोत्सर्गोद्वन्धादौ मरणार्थे नुष्ठाने / Vin_2.345 / न ग्लानाय सहसा [11a4] शस्त्रकं रजुम् वा दद्यात्* / Vin_2.346 / संप्रजानं वैयपृत्यं कुर्यात्* / Vin_2.347 / मन्त्रचपेटञ् च दद्यात्* / Vin_2.348 / प्रहारञ् चादेरपनोदाय तत्भूतः सुप्रत्यवेक्षितं कृत्व ले..येत्* / Vin_2.349 / नाल्पांशो गुरुभारोद्यमं कुर्यात्* / Vin_2.350 / नावमुर्धको गच्छेत्* / Vin_2.351 / नाशिक्षितः शिक्षां योजयेत्* / Vin_2.352 / न प्रहरणम् उक्ताव् आज्ञापयेत्* / Vin_2.353 / न ग्लानम् असमर्थनिनयेत्* // वधपाराजयिग विनीत[का]नि // [11a5] वधपाराजिक समाप्तः // **(Vin_2,1,4) उत्तरप्रलापपाराजयिकम् / (क) विभङ्गगतम् / Vin_2.354 // विनिधाय संज्ञाम् उत्तरमनुष्यधर्मयुक्ततोक्ता<>त्मनः / Vin_2.355 / तत्वं पश्यामि मा पश्यन्ति शब्दन्* शृणोमि मम श्रेण्वन्त्य् उपक्रमामि मानुपसंक्रामन्ति सार्धम् आलपामि संलपामि प्रतिसंमोदे सातत्यम् अपि समापद्ये मया सार्धम् इत्य् उक्ते / Vin_2.356 / देवनागयक्षगन्धर्वकिन्नरमहोरगप्रेतपिशाचकुम्भाण्डकटपूतनप्रतियो[11a6]कितायां / Vin_2.357 / स्थूलकृत्वं पांसुपिशाचकस्य / Vin_2.358 / अनित्यादिसंज्ञा<>प्रमाणारूप्यफलाभिज्ञादिकम् उत्तरो धर्मः / Vin_2.359 / स्थूलकृत्वं स्वलक्षणग्राहकस्य क्लेशविस्कम्भिनः शमथनिमित्तस्य / Vin_2.360 / नानुक्तिस् तद्व त्व् अस्य तद्वद् धर्मकत्वोग्तिः / Vin_2.361 / परावदेशत्वम् अस्त्य् असाव् इत्य् उपसन्धाने स्वस्य / Vin_2.362 / नोपसंधाने / Vin_2.363 / नासमन्वाहृत्य व्याकुर्यात्* // प्रलापे विभङ्गः // (ख) पृच्छागतम् / Vin_2.364 / [11b1] नाख्यापनम् उत्तरस्य प्राप्तपरिहानिप्रतिपादनम्* / Vin_2.365 / उत्तरख्यापनछन्देन सनामार्थाभिधाने स्थूलं / Vin_2.366 / विपर्ययस्य / Vin_2.367 / संसूचनेन च न भूतोत्तरत्वे स्य जातत्वं // प्रलापे पृच्छागतं // (ग) विनीतकानि / Vin_2.368 / स्थूलम् अर्हन्तदन्तोग्रचार्हसि चीवरादिकं ब्राह्म[ï]o वाहित<>आपधर्मा षड्गतस्येन्द्रियाणि सुदान्तगुप्तरक्षितभावितानीत्य् उक्तस्य तूष्णीम्भावेनाधिवासने / Vin_2.369 / यदि भदन्तो र्हन् पिण्ड[11b2]पा[t]अं मे गृहाण प्रविश गृहाम् आसने निषीद <>स्तोदकं गृहाण भोजनं प्रतिगृहाण सूपिकं भुं[k]ष्वानुमोदस्व निष्क्रामेति तद्वत् संपादने // प्रलापे विनीतकानि // समाप्त उत्तरप्रलापः // 2,2 संघावशेषः / **(Vin_2,2,1) शुक्रमोचनम् / (क) विभङ्गगतम् / Vin_2.370 // अभाववत् स्वप्नः / Vin_2.371 / अकृतत्वं तत्*फलस्य / Vin_2.372 / मोचने / Vin_2.373 / तच्छन्देन / Vin_2.374 / स्वशुक्रस्य / Vin_2.375 / आद्ये / Vin_2.376 / अविशेषः सुखविद्याबीजभैषज्यमीमांसार्थितानां / Vin_2.377 / [11b3] स्पर्शनेन / Vin_2.378 / व्यापृत्या / Vin_2.379 / अङ्गजातस्य / Vin_2.380 / बाह्येनापि सत्व(æ)संख्येन स्थितेन तदाहारे / Vin_2.381 / विनाप्य् abhinigrahÃbhinipŬanÃbhyÃæ / Vin_2.382 / विनिर्भोगव्यासकव्यवसर्गसुखप्रत्यनुभवैश् च / Vin_2.383 / anìÅgatasya <>कृतत्वं वि(d)धावस्थायां प्रतिविरतो समाप्तेः / Vin_2.385 / ह्रासकृत्वं नृतुप्रनृतुयोः / Vin_2.386 / आकाशे कटिचालनस्य / Vin_2.387 / प्रदेशान्तरस्पृष्टेः / Vin_2.388 / [11b4] प्रतिश्रोतो धारणकस्य / Vin_2.389 / प्रतिवातञ् च / Vin_2.390 / अभिनिर्भोगसुखप्रत्यनुभावोपसंपतः / Vin_2.391 / nìÅgatasya / Vin_2.392 / न मापनार्थतयां रक्तचित्ततायां स्पृष्टिर् अप्रयोगः / Vin_2.393 / दर्शने दुष्कृतं / Vin_2.394 / धारणे चानुश्रोतोवातं / Vin_2.395 / अनापत्ति सहसा अतदर्थप्रवृत्ताव् ऊरुवस्त्रपरसंस्पर्शकण्डूयनैः / Vin_2.396 / अस्पृश्यानुभूतेः / Vin_2.397 / स्मरणतस् तस्यापि // मोचने [11b5] विभङ्गः // (ख) पृच्छागतम् / Vin_2.398 / च्यविष्यमाणाच्युते समनन्तरं viïhanìÅgate / Vin_2.399 / नारम्भमात्रेण प्रयोगत्वं / Vin_2.400 / तद्व त्वं निष्प्रयोगायां मुक्तौ स्वादने / Vin_2.401 / न pŬamardaparimardÃnä चाङ्गजातस्य / Vin_2.402 / कर्मण्यस्यास्य परिमार्गे भैषज्येन मोचन / Vin_2.403 / परकीयच् च // मोचने पृच्छा // (ग) विनीतकानि Vin_2.404 // विनीलिकादौ विघटिति अस्थिशङ्कलिकयोः शिर<<÷>>कर्णनाससु ग्रिवान्त[11b6]रे पार्श्वपृष्ठक्रोडवलिषु वालान्तरे हस्तांसबाहुषु बाह्वन्तरे कट्युरुपादजं*घासु जंघान्तरे च मोचने मौलं / Vin_2.405 / स्थूलकोचवनेअमतचिलिमिनिकबिम्बोपधानकमंचपीठवृशि<>पीठान्तरे घटघटिकाघटविकरकिनीकठिल्लकशिलालेपलेपान्तरार्गडमांसपेशिषु / Vin_2.406 / vraïapŬane / Vin_2.407 / nipŬane स्त्रीक्यं तस्यारम्भे / Vin_2.408 / अङ्गु[12a1]ष्ठस्यात्र प्रक्षिप्तौ / Vin_2.409 / उपसंक्रामतो मुक्तौ / Vin_2.410 / संक्रामप्तश् च स्थानात् स्थानं / Vin_2.411 / अयोनिशश् च मनसिकुर्वतः / Vin_2.412 / अंगजातं धारयतः / Vin_2.413 / अनापत्तिः वस्तिसंघर्षणात्* / Vin_2.414 / परिष्वङ्गेनापीदानीं* पुराणद्वितीयया / Vin_2.415 / पादजंघाबाहूर्वंगुल्पादौ च स्त्रिय ग्रहणे / // मोचने विनीतकानि // // मोचन समाप्तम्* // 1 // **(Vin_2,2,2) कायसंसर्गः / (क) विभङ्गगतः / Vin_2.416 / स्त्रिया कर्तृत्वम्* / Vin_2.417 / [12a2] इह / Vin_2.418 / रहसि निषद्यास्थानयोः / Vin_2.419 / sabhojanatÃyä च / Vin_2.420 / सह शय्यायां अध्वन्यविज्ञपुरुषया sÃrddhamƬho / Vin_2.421 / उत्तरत्र द्वये / Vin_2.422 / देशेने गृहिण्याः पुंसो .आन्निध्यविज्ञस्य / Vin_2.423 / सान्निध्ये प्य् अकल्पिकायां / Vin_2.424 / दुःकृतस्य / Vin_2.425 / न्यूनत्वं द्वीपान्तरजाविकारभाजो / Vin_2.426 / वोढृत्वम् अस्य / Vin_2.427 / व्यर्थं ताद्विध्ये परं लिङ्गम् / Vin_2.428 / अवताकरम् अत्र / Vin_2.429 / आज्ञाने सुभषित[12a3]दुर्भाशितयोर् अर्थस्य त्रयो n.ye न्यत्र प्रतिसेवने मेथुनस्येति प्रतिबलत्वे मौलस्य / Vin_2.430 / अनन्तरस्यान्यत्र / Vin_2.431 / तद्वत् पण्डिका पण्डिको निर्मिता च / Vin_2.432 / इह च त्रये पुरुष / Vin_2.433 / तत्सुखानुभवनछन्दे चेत् संरागसंप्रयुक्तेनेति / Vin_2.434 / गात्रसंम्सर्शस्वीकारे / Vin_2.435 / तद्वत्वम् अत्र वेणेः / Vin_2.436 / तत्प्रतिबद्धस्य च चीवरस्य / Vin_2.437 / अविशिष्टत्वम् आमर्षयामर्शालम्भग्रहणाकर्षपरिक[12a4]र्षोल्लिंगाव् aliÇgÃbhinipŬÃnÃm / Vin_2.438 / सेव्यकृत्वस्य च / Vin_2.439 / अनन्तरं चीवरान्तरये / Vin_2.440 / अनन्यत्वं दुष्कृतह्रासस्य / Vin_2.441 / न भिक्षुणी स्पृशेत / Vin_2.442 / न स्त्रियं / Vin_2.443 / स्पृशेद् अंभस्यार्ताम् उत्तारणाय बाहौ केशेषु वा मातृदुहितृभगिनीसंज्ञाम् उपस्थाप्य / Vin_2.444 / वालुकास्थाने चेष्टालाभार्थम् अवाङ्मुखावस्थापनं / Vin_2.445 / पीठवत्* रक्षणं / Vin_2.446 / भक्तायावलोक्य गो[12a5]पालपशुपालकान गमनम्* / Vin_2.447 / प्रत्यवेक्षणं जीवति न वेति पौनःपुन्येन / Vin_2.448 / निर्दोषो नुकम्पया शुद्धचित्तस्य स्त्रिपरिष्वङ्गः / // कायसंसर्गे विभंगः // (ख) पृच्छागतम् / Vin_2.449 / श्लक्ष्णोष्णमृदुकाभिप्रायत्वे स्थूलं* / Vin_2.450 / अनापत्तिर् अनुकम्पया दुःखात मोचने / Vin_2.451 / मातृदुहितृभगिनीषु तत्संज्ञाने / Vin_2.452 / पूर्वसंभुक्तायां संमोदने / // कायसंसर्गे पृ[12a6]च्छा // (ग) विनीतकानि / Vin_2.453 / भिक्षापांसुलेड्डुकादेः स्त्रीन्द्रिये प्रक्षिप्तौ स्थूलं / Vin_2.454 / दुष्कृतं पादांशादिना स्त्रीघट्टने / Vin_2.455 / तदासनस्य च / Vin_2.456 / पिच्छिलितपतितस्त्र्युत्थापने / Vin_2.457 / अनापत्ति स्त्रियास्यै तत्त्रयकरणे ग्रहणे च / Vin_2.458 / आलिं*गने मात्रा / Vin_2.459 / दुहित्रोत्सङ्गे निषन्तौ / Vin_2.460 / स्त्रिया प्रस्खल्योपरि पाते / // कायसन्सर्गे विनीतकानि // // कायसंसर्गः // 2 // **(Vin_2,2,3) maithunÃbhëaïam / (क) विभङ्गगतम् / Vin_2.461 / [12b1] मेथुनोक्तौ / Vin_2.462 / याद्यर्थेन / Vin_2.463 / यत्र बोद्धुं भव्यता स विज्ञपने न्तः / Vin_2.464 / न तद्गतार्थोक्ते ऽप्रयोगत्वं / Vin_2.465 / अविशिष्टत्वं varïÃvarïayÃj¤opayÃj¤Ãp­cchÃparip­cchÃkhyÃnÃÓaæsÃkroÓapratyanubhëaïapratipadÃæ / Vin_2.466 / अनापत्तिर् अर्थान्तराभिप्रायेण जनपदनिरुक्तिवशात्* / Vin_2.467 / सदृशाङ्शत्वस्य वा नाम्नः / // methunÃbhëaïe विभङ्गः // (ख) पृच्छागतम् / Vin_2.468 / स्थूलं छेकाशीति [12b2]वादे पापिकसीति छेकं ते पापकं वा व्रणमुखम् इति संविभागं कुर्विति मां संविभजस्वेति मया सार्धं स्वपिहि समागमम् वा कुर्विति / // methunabhëaïe पृच्छा // (ग) विनीतकानि / Vin_2.469 / tathÃvikurvÃïadharmikÃbhëaïe / Vin_2.470 / यवान् देहि देहि भगिनि मह्यं यत्ते भगिनि पश्यामि तद् देहि यत् ते भगिनि पुरतस् तद् देहि यत् ते भगिनि मन-आपं तद् देहि प्रियं ते देयम् इत्य् अहम् उक्ता किन् ते प्रियम् इत्य् उक्ते त्वं [12b3] मे भगिनि प्रिया / Vin_2.471 / देहि मे भगिनि पानीयं खाद्यकं यवागूं भोजनं त्वम् एवैतद् इत्य् उक्तिषु / Vin_2.472 / गर्दभास् त एतत् कुर्वन्त / Vin_2.473 / चारिकां भगिनि चरस्य् उल्लापयमाना पुरुषान् पिण्डपातं / Vin_2.474 / अलातमस्मिन् प्रक्षिप्तेति च / Vin_2.475 / प्रक्रित्या च dau«Âhulyabhëiïo दुष्ठुलया bhëaïe / // विनीतकानि methunÃbhëaïaæ // **(Vin_2,2,4) सांचरित्रम् / (क) विभङ्गगतम् / Vin_2.476 / मेथुनेनात्मनः परि[12b4]चरणस्य वर्णने / Vin_2.477 / तद्वत् तद् वर्णितानुमोदनार्थं वचनं / Vin_2.478 / तद् एव प्रत्युच्चारणं / Vin_2.479 / तेन मेथुनेन वानुपसंधाने प्रयोगत्वं / Vin_2.480 / उभाभ्यां तस्य / Vin_2.481 / परिचर्यासंवर्णनं / Vin_2.482 / संयोगे / Vin_2.483 / अन्यस्य / Vin_2.484 / अन्येन / Vin_2.485 / तदर्थं / Vin_2.486 / अनुपनतोपनतेः सम्पत्येः गृहीतदौतेयस्य संप्रयोज्यतो निवेदि भवतस् तत्रेतरतदुक्ते पूर्वत्र प्रवेदने / Vin_2.487 / कृतत्वं श्रु[12b5]तत्वे प्यमध्यवृत्तेः / Vin_2.488 / पृथक्त्वम् एषां करणीयतायाम् / Vin_2.489 / नाकर्तृत्वे ऽन्त्यस्य नृत्वे न प्रयोगत्वं / Vin_2.490 / न फलेक्यात् प्रतिकर्तृसमाप्ते व्यापारस्य लोपः / Vin_2.491 / स्वत्वम् अत्र दूतस्य / Vin_2.492 / संप्रयोज्यत्वं तत्प्रभोः / Vin_2.493 / दुष्कृतत्वम् अन्यस्य / Vin_2.494 / वाक्त्वं लिपिहस्तम् उद्रोद्देशं संकेते निमित्तानां / Vin_2.495 / अनुपनतिर् वेश्यात्वं / Vin_2.496 / प्रवतत्वं चास्वत्वेन प्राक् चतुष्टात्* / Vin_2.497 / [12b6] भ्रष्टत्वं फलहितत्वे / Vin_2.498 / तद्वशा चेद् अभार्यानुश्रावितत्वे प्राणिवत्त्वं तदन्तरसमन्तरकलिहितत्वतिलिन्तिलिकाच्छिन्नत्वत्रिसङ्करापरितत्वाचारप्रतिनिःसृष्टत्वाभार्यानुश्रावितत्वघण्टा च घुष्टत्वानां दुःक्रितकृत्त्वं त्रयस्यास्याम् आर्यस्य / Vin_2.499 / कस्माद् अयं न प्रतितिष्ठतीयं न गच्छति श्वशुरगृहान् न नीयत इति चोक्तीनां / // सांचरित्रे विभङ्गः // (ख) पृच्छागतम् / Vin_2.500 / [13a1] स्थूलं gardhÃsannipatÃsevanakrŬopanatÃtmanÃæ सांचरित्रे / Vin_2.501 / व्यपदेशे प्रतीष्टतायां / Vin_2.502 / कलिहेन हारणे / Vin_2.503 / भार्याम् अमुका स्त्रियं क्रीणीहीत्य् उक्तौ / Vin_2.504 / दुष्कृतं स्त्रियम् इति / Vin_2.505 / काचिल् लभेति च / // सांचरित्रे पृच्छा // (ग) विनीतकानि / Vin_2.506 / स्थूलं दत्ततो त्त्रमसमाधानेन / Vin_2.507 / धर्मोपाधिं* पुरस्कृत्य शब्दनेन / Vin_2.508 / अन्यार्थाम्(a) संहितञ् च(æ) / Vin_2.509 / नादुष्टताया सत्त्वस्यान्यत्रेत्य् अनाक्षिप्तत्वं / [13a2] सांचरित्र विनीतकानि // // सांचरित्रं // 4 // **(Vin_2,2,5) कुटिकाविहारगतः / (क) विभंगगतः / Vin_2.510 / निर्दोषम् अयात्र ईर्यापथचतुष्कस्य / Vin_2.511 / अतन्त्रत्वं नियुक्तत्वानियुक्तत्वयोः / Vin_2.512 / स्वत्वं नियुक्तस्य / Vin_2.513 / प्रतीष्टा वः यथोक्तकारे कायेन वा वाचा वा / Vin_2.514 / एकत्वं कृतेः / Vin_2.515 / अकर्तृत्वम् अङ्गानां भेदस्य / Vin_2.516 / याचिते नुज्ञाते वा तेन तद्विधेनाशुद्धे Vin_2.517 वस्तुन्य् अदेशिते आवसस्य कारणे न्ते / Vin_2.518 / अनन्तरे प्य् एतद् अया[13a3]चितत्वं / Vin_2.519 / एकार्थम् अतिप्रमाणस्य / Vin_2.520 / अकल्पिकता सारम्भत्वम् अपराक्रमतेत्य् अशुद्धिः / Vin_2.521 / क्षुद्रजन्त्वाशयवत्त्वं राजकुलतीर्थकावसथसन्निःसृतत्वाच् छेद्यवृक्षत्वम् अर्वाग्व्यामान्तानन्तर्यतो बहिर्नदीप्राग्भारोदपानावष्टब्धत्वम् इति यथासंख्यम् एतानि / Vin_2.522 / प्रामणिको हस्तो ध्यर्धः सुगतवितस्तिः / Vin_2.523 / तत द्वादशकसप्तको प्रमाणाम् a[13a4]न्तरत / Vin_2.524 / लब्धदेशनत्वं संघतो देशितत्वं / Vin_2.525 / नाशुद्धस्य याचेत्* / Vin_2.526 / स्वप्रत्ययेन वा गच्छेयु नियुक्तानां वा भिक्षूणाम् / Vin_2.527 / संस्तरे प्य् एतत् / Vin_2.528 / अनापत्तिः कृतलाभपरिभोगयोः / Vin_2.529 / पुराणाभिसंस्करणे च / // कुटिकासंघावशेषसंघार्थं // विहारसंघावशेषां // (ख) पृच्छागतः / Vin_2.530 / प्रयोगत्वम् आरम्भस्य / Vin_2.531 / तद्वद् अच्छन्नकारणे न्तः / Vin_2.532 / अनेकार्थं [13a5] अनिसृष्टे पौद्गलिकेन / Vin_2.533 / विप्रकृतस्य च / Vin_2.534 / दुष्कृतम् अनिर्वाहे याचनाद् ऊर्धं / // कुटिकाविहारसंघावशेषगता पृच्छा // 5 // **(Vin_2,2,6) अमूलकसंघावशेषः / Vin_2.535 / पाराजयिकाध्याचरणस्य भिक्षोर् ध्वस्तस्याप्य् अनङ्गम् अत्र पक्षतः स्वत्वं मृषावादेन कस्यचिद् विज्ञप्तौ / Vin_2.536 / च्याचनच्छन्देन / Vin_2.537 / न तं मूलम् अन्तरं / Vin_2.538 / असत्वं प्रमुषितस्य अकारणमृषावादित्वे ऽर्थतत्वं / // अमूलकसंघावशेषा // 6 // **(Vin_2,2,7) अन्यथाभागीयानुध्वंसने / Vin_2.539 / [13a6] वाच्यान्तरप्रतिष्ठेन वाक्येन मृषा / // अन्यथाभागीयानुध्वंसनसंघावशेषा // 7 // **(Vin_2,2,8) अमूलकलेशः / Vin_2.540 / स्थूलम् असेवनेनानुध्वंसने / Vin_2.541 / अनुत्*ग्रहे च नाम्नः / Vin_2.542 / तथागतस्यान्तिके दुष्टचित्तरुधिरोत्पादने संघभेदे च संसूचने सन्धाय bhëitam इत्य् अपि दुष्कृतं / // अमूलकलेशिगपृच्छा // 8 // **(Vin_2,2,9) संघभेदे / Vin_2.543 / परपर्षदपकृष्टौ स्थूलम् / Vin_2.544 / निवाररूपेणाप्रतिनिसर्गानुष्ठानरूपानु[13b1]गतिः / Vin_2.545 / निवारणवत्त्वं ज्ञप्तेः एकक्षणात्वं वाक्यस्य / Vin_2.546 / पृथक्त्वम् आवृत्तेः / Vin_2.547 / न निगमनस्य / Vin_2.548 / प्रयोगत्वं प्रवृत्तेः / Vin_2.549 / तस्याकृतप्रवासनीयचोदनस्मारणस्य / Vin_2.550 / अनाज्ञप्यत्वम् अस्य / Vin_2.551 / नैषु न नाज्ञपयेयुर् मेथकेन कर्मणा च / Vin_2.552 / तदन्ते प्रतिनिसर्गे / Vin_2.553 / पराक्रान्तित्वस्य / Vin_2.554 / भेदे / Vin_2.555 / संघस्य / // संघभेदसंघावशेषा // 9 // **(Vin_2,2,10) अनुवर्त्तने / Vin_2.556 / [13b2] तत्साहाय्यप्रतिपत्तृतायाः / // अनुवर्तनं संघावशेषा // 10 // **(Vin_2,2,11) कुलदूषणे / Vin_2.557 / स्वप्रवासनस्य कर्तरि संघे मिथ्याशायेनैषास्यात्र प्रवृत्तिर् इति वक्तृत्वस्य मृषा / // कुलदूषणसंघावशेषा // 11 // **(Vin_2,2,12) दौर्वचस्ये / Vin_2.558 / चोदितत्वे भिक्षुणाधिशीलम् अवचनीयत्वस्यात्र भिक्षुभिर् आत्मनः कृतेः / // दौर्वचस्यसंघावशेषा // 12 // // संघावशेषाः समाप्ताः // 2,3 नैस्सर्गिकः / **(Vin_2,3,1) मारणे / Vin_2.559 / नापूर्वे होरात्रे [13b3] नस्त्य् अस्य सत्त्वं / Vin_2.560 / प्रयोगपात्रत्ववासे / Vin_2.561 / प्रथमारुणादिर् एषो स्य / Vin_2.562 / सूर्योद्गमने कर्म [वृत्य]ये / Vin_2.563 / सत्वं नैसर्गिके संज्ञानतः प्राधान्येन / Vin_2.564 / अपेतत्वम् अस्य निर्यातितत्वे (निर्याचितत्वे) / Vin_2.565 / तत्वं प्रव्रज्यापेक्षार्थतायां नियमनस्य / Vin_2.566 / चीवराद् vikalpanÃyä च / Vin_2.567 / ध्वंसो त्रानुवृत्तत्वस्य / Vin_2.568 / भ्रंसे च प्रकृते / Vin_2.569 / सतो स्यान्यत्रापि तद्वस्तुनि [13b4] जातत्वं / Vin_2.570 / सजातो साप्ताहिके / Vin_2.571 / नैसर्गित्वस्य तदापत्तिसत्तायां स्वीकृते परिस्कारमात्रे / Vin_2.572 / नेतद् ऊनत्वे खण्डस्य / Vin_2.573 / सांघिकस्य च / Vin_2.574 / निस्तत्वम् अत्र तन्त्रम्* / Vin_2.575 / नेदम्* त्रयम् आस्तीर्णकठिनस्य / Vin_2.576 / सद्भावे स्वत्वस्यानुवृत्तस्य दशरात्रं / Vin_2.577 / पराहादौ / Vin_2.578 / वाससि / Vin_2.579 / त्रिमण्डलस् छादिपर्यन्तप्रमाणे / Vin_2.580 / असम्बद्धे धिष्ठानेन / Vin_2.581 / [13b5] सम्बद्धे च सानुवृत्तौ अन्यत्रानधिष्ठिततद्गोत्रात् प्रभृत्य् अन्यत्र / // धारणे नैस्सर्गिकं // 1 // **(Vin_2,3,2) विप्रवासे / (क) विभंघगतः / Vin_2.582 / निर्दोषो निशदनेन विप्रवासः / Vin_2.583 / न प्रमील्य प्रत्यास्तरणं गच्छेन् न चेद् अन्यैव प्रतिप्राप्तिर् इति संस्था / Vin_2.584 / वासे देवम् अभिप्रेत्य गतो कालसम्पत्तौ तत्र याचित्वैतत्* / Vin_2.585 / असम्पत्तौ चतुर्गुण उत्तरासं*गे बहुतरजागरणेन / Vin_2.586 / नानर्हे संघाटीनिक्षिप्ते[13b6](r) आवसे वर्षाषाटि निक्षिपेत्* / Vin_2.587 / न वृष्टौ / Vin_2.588 / न नद्यन्तेरेतत्वे गन्तव्यस्य / Vin_2.589 / नानयोर् आशङ्कायां / Vin_2.590 / सभिक्षुकसकपाटकत्वं* साहितम् आवास्यवर्षत्ता देवस्य वर्षाशङ्किता वा जलान्तरितत्वं गन्तव्यस्येत्य् अस्याभावेनादत्तसम्वृत्तिर् अणास्तीर्णकठिनः संघाटीं* विना न क्वचिद्* गच्छेत्* / Vin_2.591 / अन्याधिष्ठानम् उत्सृज्य चीवरस्थानप्राप्त्यसंभवे प्रति[14a1] / / विधिः / Vin_2.592 / दानम् अविप्रवाससंवृत्तेः संघाट्या गुरुकत्वे जीर्णं वाधिकयोः / Vin_2.593 / अधिष्ठितस्यालब्धसम्वृत्तेः कर्तृत्वं / Vin_2.594 / सोपविचारात् तत्स्थानाद् अन्यत्र स्थितस्यारुणोद्गतौ / Vin_2.595 / कृतमर्यादे मर्यादास्थानपर्यन्तः / Vin_2.596 / नैकत्वे परिगृहीतुर् अवान्तरमर्यादानां भेतृत्वम् / Vin_2.597 / अविभक्ततायां च धनतो दृष्टितश् च / Vin_2.598 / शाखोप[14a2]शाखानाम् असंसंगे पृथक् स्थानत्वं साधारण्यमूलस्य / Vin_2.599 / मूलामूलादेश् च / Vin_2.600 / संसक्तशाखाविटपवृक्षाणाम् एकस्थानत्वं / Vin_2.601 / तलक इव तत्राधोभागस्य प्रवेशः / Vin_2.602 / नौशकटयोश् च / Vin_2.603 / निर्मर्यादे व्याप्यङ्गपर्यन्तः / Vin_2.604 / उपविचारव्यामस् सामन्तकेन / Vin_2.605 / कुड्यपरिक्षिप्तो ग्रामे यावत् षड्गवयुक्तेन वंशशकटेन[14a3] स्फुरणम् अध्वना वा कुक्कुटस्योत्पात्य निलयने वाटपरिक्षिप्ते जैडकरजासंप्रकृतिह्रीमत्पुरुषप्रविचारभूम्यध्वना वा / Vin_2.606 / परिखापरिक्षिप्ते द्वादशपदिकया निःश्रयण्या च्छोरितसंकारस्थूललोष्टाध्वनो वा / Vin_2.607 / तत्स्थाने त्रिकरणीयपरिसर्पणातिना मन रजोभिश् च यावतस् तदगतस्य संभावनं / Vin_2.608 / निर्मर्यादे ऽध्वन्यभिन्नग[14a4](ग)तेर् मनुष्यस्येकान्न(æ)पञ्चाशद् व्यामाः / Vin_2.609 / न सीमान्तरं पृथक्त्वं क्रोशान्तान् मध्यतः परस्य / // विप्रवासनैस्सर्गिके विभङ्गः // (क) क्षुद्रकगतः(?) Vin_2.610 / न पापखण्डतोपगताव् अधिष्ठनस्य / Vin_2.611 / nÃrƬhinaisargike / Vin_2.612 / सांघिके च / Vin_2.613 / भवत्य् अतो विप्रवासः / Vin_2.614 / नान्याधिष्ठानाद् अन्यस्थानत्वहानिः / Vin_2.615 / नान्येदं धर्मकयोः दृष्टितश् चेदनाक्षेपः / Vin_2.616 / [14a5] न साधारणैर् द्वारकोष्ठकस्य / Vin_2.617 / न धनत इति पितृपुत्रयोः / Vin_2.618 / विवर्जिताप्य् एतत्* / Vin_2.619 / सभोजनत्वे च / Vin_2.620 / नोपविचारत्वं ग्रामे स्याभवतो विहारस्य / // विप्रवासनैस्सर्गिकं // 2 // **(Vin_2,3,3) मासिके / (क) विभंगगतः / Vin_2.621 / पूर्णवदसत्यां पूरकप्रत्यासां मां न्यूनं मां समसामन्तकात्* / Vin_2.622 / सत्वे चाधिष्ठानिकस्य / Vin_2.623 / अन्यत्रास्य त्रिंशद्राह्रातिक्रान्तौ / Vin_2.624 / a[14a6]पूरकत्वम् विजतियस्य वर्णादितः / Vin_2.625 / सर्ववर्णत्वं शौक्ल्ये / Vin_2.626 / तद्गणाहादौ एथितत्वं संपत्तौ तस्य / Vin_2.627 / पुटद्वयम् अहतात् संघाटीपर्यन्तः / Vin_2.628 / निषदनस्य च / Vin_2.629 / एक उत्तरासंगान्तर्वासनौ / Vin_2.630 / द्विगुणम् ऋतुहतात्* / Vin_2.631 / अनियम पांसुमयेषु / Vin_2.632 / दद्याल्लूहत्वे परित्ततायां वाधिकानि या[14b1]वदर्थम्* / Vin_2.633 / अदेयत्वम् अधिकस्य / Vin_2.634 / नैसर्गिककृत्वञ् च / Vin_2.635 / न न्याय्यम् उत्पाटयेद् अत्रैव परिकर्म कृत्वारोपयिष्य इत्य् अनुसम्पाद्य चित्तं / Vin_2.636 / यथातथोत्पाटितस्य प्राक्समायोगान् नैस्सर्गिककृत्वम् / Vin_2.637 / खण्डसंघाट्यां नव प्रभृत्यां पञ्चाविं*शतेर् युग्*मवर्जं / Vin_2.638 / अतः परं कन्था / Vin_2.639 / प्रथम एषां त्रिकैः द्वितृतीयमण्डलकत्वं / Vin_2.640 / अर्धच[14b2]तुर्थमण्डलकं द्वितीये / Vin_2.641 / तृतीये र्धपञ्चममण्डलकत्वं / Vin_2.642 / त्रिपञ्चकानि स्वहस्तैः ज्येष्ठान्याधिष्ठानिकानि / Vin_2.643 / कनिष्ठान्य् उभयतो र्धहस्तम् उत्सृज्य / Vin_2.644 / अन्तरं मध्यानां प्रमाणं / Vin_2.645 / अन्तर्वाससो द्विपञ्चकम् अपि द्विचतुष्कञ् च / Vin_2.646 / आत्रिमण्डलच्छादितत्वतो पि / Vin_2.647 / कायसप्तांशद्वयं हस्ते र्थः / Vin_2.648 / अकारयति कुसूलककरणम्* / // [14b3] मा[æ]सिकनैसर्गिकविभङ्गः // (ख) पृच्छागतः / Vin_2.649 / दुष्कृतकृत्त्वं न्यूनवद् अन्तरे / Vin_2.650 / अप्रत्याशत्वम् अच्छादने र्धमण्डलस्य / Vin_2.651 / अकल्पिके च / Vin_2.652 / niradhi«ÂhanÃnä च मुखपोचपरिश्रावप्रत्यास्तरणचिलिमिलिकादीनां परिस्कारचीवराणां / // मासिकपृच्छा // // मासिकनैःसर्गिकं // 3 // **(Vin_2,3,4) धावने / (क) विभंगगतः / Vin_2.653 / प्रतिगुप्तेर् अन्तरात्यास्थानं / Vin_2.654 / अनुपेक्षणम् अत्र भिक्षुणीभिः / Vin_2.655 / [14b4] पिण्डकस्यास्मै दानं / Vin_2.656 / ज्ञातिर् आसप्तमाभ्यां पितृभ्याम् अन्यतरेणाप्य् एकपूर्वजः / Vin_2.657 / संज्ञानस्य कर्तत्वं प्राधान्येन / / वृंदे तत् / Vin_2.658 / भिक्षुणीत्वतदज्ञातित्वयोः / Vin_2.659 / उत्तरस्मिं*Ó च / Vin_2.660 / अधिष्ठितस्वपुराणधावनार्हचीवरनिषदनानां कस्य निर्धावनरञ्जनाकोटनेषु विज्ञप्त्या / Vin_2.661 / प्रदेशस्यापि कृतौ कर्मणः कृतत्वं / Vin_2.662 / कृतत्वे कारितत्वं / Vin_2.663 / Ã[14b5]फलपर्यन्ताद् एकत्वं / Vin_2.664 / पर्वभूतत्वे फलानाम् ऐक्यम् / Vin_2.665 / संज्ञानप्रधानतायां यथार्थे मौलं* Vin_2.666 उपमूलत्वम् अयथार्थत्वे संज्ञानवद्विमतिः / Vin_2.667 / सांघिकं क्रियाकारम् अनुरक्षेत्* / Vin_2.668 / अनिस्सरणम् अत्रागन्तुकत्वं सदसत्वरूपनिर्ज्ञानार्थम् अस्य तेन प्रश्नः / Vin_2.669 / अनति..मय्य / Vin_2.670 / न बुद्धोक्तः सांघिकाद् विचालः / Vin_2.671 / गृह्णीयान् निःसृ[15a1] / / ज्यमानम् अतिरेकं पात्रचीव<>शिक्यसरितकायबन्धनं संघ उपनिक्षेपाय / Vin_2.672 / तथोपनिक्षेप तस्य यथेष्टं तद्विकलैर् आदानं / // धावननैःसर्गिके विभङ्गः // (ख) पृच्छागतम् / Vin_2.673 / नोच्चारप्रस्रावस्यन्दनिकाकर्दमादिनासितधावने स्त्य् अपह्रासः / Vin_2.674 / दुःकृतं चिलिमिनिकागृहचोडउपधानकविकल्पितनिःसृष्टसांघिकानां / // धावननैःसर्गिक[15a2]पृच्छा / // धावननैस्सर्गिकः // 4 // **(Vin_2,3,5) प्रतिग्रहे / (क) विभंगगतः / Vin_2.675 / प्रतिगृह्णीयाद् भिक्षुणी महार्हं वासः परिवर्हणाय कुर्याद् भिक्षुण्या सार्द्धं परिवर्त्तं / Vin_2.676 / तुल्येन तत्तुष्टिक्रिता वा // प्रतिग्रहे / Vin_2.677 / विज्ञप्त्या चीवरस्य / Vin_2.678 / अनापत्तिः पटकप्रदाने संघाय saubhëanikasya / Vin_2.679 / उपसंपाद्यमानम् उषितयोः / Vin_2.680 / चित्तश्रद्धम् उद्भाव्य पुरतः स्थापयित्व निर[15a3]पेक्षणं प्रक्रमणे // प्रतिग्रहेनैस्सर्गिकेविभङ्गः // (ख) पृच्छागतः / Vin_2.682 / हस्तिभूतत्वं लब्धदा / Vin_2.683 / दर्शनोपविचारगततास्यादिः प्रयोगत्वम् असन्निहितप्रतिष्ठेः / Vin_2.684 / वैशद्यमयात्रावसत्वं च पटप्रदानादौ तन्त्रं / Vin_2.685 / अनापत्तिस् तावत् कालिकचित्तेन विस्मृत्य मूल्यादाने // प्रतिग्रहनैस्सर्गिकपृच्छा / // प्रतिग्रहनैःसर्गिकः // 5 // **(Vin_2,3,6) याच्ञानैस्सर्गिकः / Vin_2.686 / मनुषगति[15a4]गतो गृहीभूतः प्राण्यज्ञातिर् आपत्तिकृत् / Vin_2.687 / उत्तरस्मिंश् च त्रये / Vin_2.688 / अनाच्छिन्ननष्टदग्धहृतो र्ढचीवरस्य / Vin_2.689 / विज्ञाने दुष्कृतस्य / Vin_2.690 / मौलस्य लब्धौ चीवरस्य / Vin_2.691 / अनूनस्य / Vin_2.692 / यद्विधस्यार्घवर्णसमतो विज्ञप्तिः / Vin_2.693 / अनापत्तिर् अन्यस्य / Vin_2.694 / न तुकदशिकयोश् च विज्ञपने / Vin_2.695 / न्यूनत्वमौतोस्तानस्य च / Vin_2.696 / तद्वत् तत्प्रकृतिः / // या[15a5]ज्ञानैस्सर्गिकः // 6 // **(Vin_2,3,7) विज्ञापनार्हः / Vin_2.697 / सर्वस्याभावे धिष्ठेयस्य विज्ञपनार्हत्वं / Vin_2.698 / अस्यापत्यता / Vin_2.699 / परं गृहिणो द्वादशहस्तकः पडकोत्तरम् अन्तरं सप्तद्विकषाटकः / Vin_2.700 / भिक्षोः ज्येष्ठे यथोक्तपुटे संघाटीनिवसने / Vin_2.701 / युग्मस्य विज्ञप्यत्वं / Vin_2.702 [15'a1]/ अन्यतरस्य / Vin_2.703 / अतिरिक्तस्यातः प्रमाणाद् अविज्ञप्यत्वं / Vin_2.704 / पूर्वकस्य च पूर्वलब्धौ उत्तरलब्धाव् अधिकस्य देयत्वं / Vin_2.705 / उत्तरलाभ [15'a2]अतिकस्य देयत्वं / Vin_2.706 / विज्ञप्ताव् अविज्ञप्तस्य दुक्कृतं / Vin_2.707 [15a5r]/ विज्ञप्ताव् अविज्ञप्यस्य दुष्कृतं / Vin_2.708 / लब्धौ मूलं / Vin_2.709 / अदाने च देयस्य / // विज्ञपना[15b1]र्हनैस्सर्गिकं // 7 // **(Vin_2,3,8) संजकल्पितः / Vin_2.710 / संकल्पितम् अप्रवारितस्य ज्ञातं तुल्यम् असंकल्पितेन / Vin_2.711 / तद् एवान्यत् / // संकल्पितमार्गणनैस्सर्गिकः // 8 // **(Vin_2,3,9) प्रत्येकः / Vin_2.712 / वैशद्यपि दातुः / Vin_2.713 / एकत्वं लब्धेः प्रयोगैक्ये / // प्रत्येकनैस्सर्गिकः // 9 // **(Vin_2,3,10) प्रेषितः / Vin_2.714 / प्रेषितम् अकल्पिकं चीवरमूल्यं प्रतिक्षिप्य परिप्रष्णपूर्वकम् उपदिष्टं वैयापृत्यकरम् आदिष्टं दूतेनोक्तो वृत्ता[15b2]न्तात्वाख्यानपूर्वकञ् चोदयेत / Vin_2.715 / नाशक्तवत्तायां संप्रधारेणे चोदितत्वं / Vin_2.716 / असम्पत्तौ द्वितीयम् अपि / Vin_2.717 / त्रितीयञ् च / Vin_2.718 / तत आतृतीयम् उद्देशे तिष्ठेत्* / Vin_2.719 / असम्पत्तौ दातारं श्रावयेत्* / Vin_2.720 / वृत्तायाम् एवं प्रतिनिःश्रिष्टौ प्रयच्छत उक्तप्रतिनिःसर्गाद् अभ्युपेतदातृचित्तग्रहणानुष्ठानात् प्रतिगृह्णीयात्* / Vin_2.722 / परंचोद[15b3]नेन स्थाने ऽभ्युपेते वा / Vin_2.723 / गृहीतौ / Vin_2.724 / मनुष्यद्वेत्रयस्य गृहीत्वे च / Vin_2.725 / अनुक्तौ दुष्कृतं / Vin_2.726 / अप्रतिक्षेपे / Vin_2.727 / अपृष्टोपदेशे च / Vin_2.728 / नैराश्ये चाश्रावणे / // प्रेषितनैःसर्गिकः // 10 // **(Vin_2,3,11) कौशेयः / (क) विभंगगतः / Vin_2.729 / धारयेत संस्तरं / Vin_2.730 / कृतिकारणयोः / Vin_2.731 / कोशेयस्य / Vin_2.732 / संस्तीर्णतादि संस्तरे / Vin_2.733 / कृतिनिष्ठानस्य / Vin_2.734 / अनापत्तिः कृ[15b4]तलाभे भोगाभिसंस्करणेषु / // कोशेयनैःसर्गिके विभर्गः // (ख) पृच्छागतः / Vin_2.735 / न्यूनत्वं न्यूनमिश्रत्वे / Vin_2.736 / vina«ÂatÃyä च द्रव्यस्य / // कोशेयनैःसर्गिके पृच्छा // 11 // **(Vin_2,3,12) शुद्धकाले / Vin_2.737 / शुद्धकालकैडकरोम्नाम्* / Vin_2.738 / जात्या / Vin_2.739 / तत्वं नीलकर्नमककंचशकानां / // शुद्धकालनैःसर्गिकः // 12 // **(Vin_2,3,13) द्विभागः / Vin_2.740 / अतिरिक्तत्वे ऽर्द्धस्य तेषां / Vin_2.741 / समांश[15b5]त्वम् इतरत्रावदातगोचरकानां / Vin_2.742 / पार्श्वपृष्ठग्रीवजं पूर्वं / Vin_2.743 / शिरपादोदरजम् उत्तरं / // द्विभागनैःसर्गिकः // 13 // **(Vin_2,3,14) षड्वर्षः / Vin_2.744 / दैर्घ्यवितस्तारयोर् अतिमात्रत्वे छेदनं / Vin_2.745 / वर्धनं ह्रस्वस्वासंवृतत्वयोः / Vin_2.746 / छेदे संबन्धनं / Vin_2.747 / प्रतिवायो भेदे दौर्बल्ययोः / Vin_2.748 / दुष्प्रतिसंस्करत्वे दानं / Vin_2.749 / अलब्धसम्वृत्तेः सत्य् अन्यत्र स्वकाम् अत्यक्ते वान<>क्रान्ते / Vin_2.750 / [16a1] / / षड्वर्षसंगतौ कृततायां संस्तरस्य / Vin_2.751 / सत्ववद् आरम्भे विप्रकृ<>त्वं / Vin_2.752 / नान्तगतौ प्रयोगस्यानापत्तिकृत्वं / Vin_2.753 / पृथक्त्वं प्रव्रजान्तरस्य / // षड्वर्षनैःसर्गिकः // 14 // **(Vin_2,3,15) वितास्तिः / Vin_2.754 / अदत्तपुराणनिषदनसुगतवितस् तैर् नवनिषदनस्य परिभोगे / Vin_2.755 / सच्चेतत् / Vin_2.756 / एतावतापि / Vin_2.757 / शक्यप्रतिसंस्कारेणापि / Vin_2.758 / संदर्भसमुदा[16a2]गमेन वा / // वितस्तिनैःसर्गिकः // 15 // **(Vin_2,3,16) ऊर्णिढिः / Vin_2.759 / सति वोढर्यसति च योजनत्रयादूर्धमैडकोर्णोद्वहने / Vin_2.760 / क्रोशो ध्वनि गतेर् आत्मा / Vin_2.761 / प्रयोगस्यार्द्धं दुष्कृतम् ऋद्धेर् अन्येन नभसा हरणे निर्मिते च / Vin_2.762 / निर्दोषं खोलापूलालेप्यकायष्कुञ्चकलोठकमुरुचिकाव्यर्थं तन्मात्राणां / Vin_2.763 / परमाण्वण्वब्लोहशशविगोवातायनच्छिद्ररजोलिक्षयूगयवा[16a3]ङ्गुलीनां षट्* पूर्वम् उत्तरं / Vin_2.764 / ष चतुरङ्गुलो हस्तो र्धचतुर्थ<<÷>> हस्तकः पुरुषश् च चतुर्हस्तकं धनुस् तत् शतपञ्चकं क्रोशः / Vin_2.765 / तदन्तादि चरण्यस्य न कायभारं वहेत / Vin_2.766 / न पार्श्वपृष्टकटिशिरोभिः / Vin_2.767 / अनाशङ्क्यम् अस्मिन्नसाधरणत्वं / Vin_2.768 / नार्द्धभागादूर्धम् उत्पाटयेत्* / // ऊर्णोढिनैःसर्गिकः // 16 **(Vin_2,3,17) ऊर्णपरिकर्म / Vin_2.769 / पुराणाचीवर[16a4]स्य स्थाने एडकरोमाणि / Vin_2.770 / विचटनम् आकोटनस्य / // ऊर्णपरिकर्मनैःसर्गिकः // 17 // **(Vin_2,3,18) जातरूपरजते / Vin_2.771 / स्वीकृते रत्नस्य / Vin_2.772 / गम्यतायां तत्पूरिः / Vin_2.773 / स्वस्य चाकृतकल्पस्य / Vin_2.774 / स्पृष्टो स्पर्शेन च / Vin_2.775 / यथाकथञ्चित / Vin_2.776 / पात्रिकताम्रस्य दुष्कृतां / अ Vin_2.777 / अनापत्तिर् अन्यस्य / Vin_2.778 / त्रपुसज्जशीसलोहानां श्रामणेरयोश् च / Vin_2.779 / [16a5] दानपतेः स्वामित्वाधिमोक्षो वैय्यपृत्यकरस्य स्वामित्वाधिमोक्षो वैयापृत्याकरस्य स्वामित्वाभ्युपगमनमैधिष्ठानम् इति कल्पाः / Vin_2.781 / नाविद्यमानधर्मार्थप्रत्ययाद् अन्यत्र रुढिः / Vin_2.782 / न दूरत्वे स्वामिनो ध्वस्तिः / Vin_2.783 / कल्पते कारणम् आत्मार्थं भोजनस्य / Vin_2.784 / तत्करे चार्पणाय कार्षापणग्रहणं / Vin_2.785 / पथ्यदनस्य चारनात्* / Vin_2.786 / उप[16b1]स्थापयेद् अग्न्यर्थि सूर्यकान्तं / Vin_2.787 / नैनम् अगुप्त स्थापयेत / Vin_2.788 / दनादत्तादायिनेदर्षयेत्* / Vin_2.789 / फलम् उत्पाद्यस्यास्मै दद्यात्* / Vin_2.790 / उदकार्थि चन्द्रकान्तं / Vin_2.791 / समानः पालनविधिः / Vin_2.792 / अनन्तः कृतत्वम् उपस्कारानुज्ञाने रत्नस्वीकरस्य / Vin_2.793 / न रीतिताम्रकंसंदारुपात्रं स्वीकुर्यात्* / Vin_2.794 / स्वीकृतस्यास्यान्यस्य वा परिभोगश् चेत्* [16b2] भैषज्यशरावकपरिभोगेण <> Vin_2.795 द्वयम् अधिष्ठानिकमायसं मृन्मयञ्च / Vin_2.796 / maïimuktavaidÆryaÓaækhaÓilÃpravìarajatajÃtarÆpa अस्मगर्भम् उसारगल्वलोहितिकादक्षिणावर्तप्रभृति रत्नं / Vin_2.797 / न्यूनत्वम् अयात्रिके / Vin_2.798 / अनन्तरे पि / Vin_2.799 / छिन्नभिन्नखण्डदग्धाप्रचरितपूर्वानाहतालक्षणप्रतिरूपकम् एतत्* / // जातरूपरजतनैःसर्गिकः // 18 // **(Vin_2,3,19) रूपिक / Vin_2.800 / [16b3] लाभे प्सोरापत्तिः / Vin_2.801 / गृहीत्वे परस्याज्ञातित्वे मौली / Vin_2.802 / उत्पत्तौ वृद्धेः / Vin_2.803 / अनन्तरे च / Vin_2.804 / पणेन रत्नेन वा व्यवहारात्* / Vin_2.805 / एकत्वं प्रयोगे / Vin_2.806 / प्रयुञ्जित्* रत्नार्थं / Vin_2.807 / आरामिकोपासकयोः सत्वे नियोगेन / Vin_2.808 / बन्धकं द्विगुणम् आदाय साक्षिसम्वत्सरं आसदिवससंघस्थविरोवारिक गृहीतृधनला[16b4]भानारोप्य पत्रे / Vin_2.809 / ज्ञातवानेतद् इतरस्मै प्रवेदयेत्* / // रूपिकव्यवहारनैःसर्गिकः // 19 // **(Vin_2,3,20) क्रयविक्रय / Vin_2.810 / अन्येन दद्यात् सांघिकं संघभक्तोपक्रीणते धान्यं मूल्येन / Vin_2.811 / तस्यैव चेत् सविशेषं / Vin_2.812 / क्रीणीयात्* क्षये संघः / Vin_2.813 / नवञ् च / Vin_2.814 / पुराणम् चिक्रीय निष्प्राणकं चेत्* / Vin_2.815 / न मूल्यं कुर्यात / Vin_2.816 / न गृहिव्यवहारेषु हस्तं प्रक्षिपेत्* / Vin_2.817 / गृहिणा [16b5]क्रायणं / Vin_2.818 / असम्पत्तावात्रयाद् वाद्निश्चारणं / Vin_2.819 / अकरणं परार्थे प्य् उत्सृज्य रत्नत्रयं पणापणः / Vin_2.820 / न बन्धकं कुर्यात्* / Vin_2.821 / संघेन तदर्थं संघकर्मिकेणोधिस्य दानं / Vin_2.822 / नापृष्ट्वा वृद्धवृद्धां संघार्थम् उद्यच्छेत्* / Vin_2.823 / यत्राभिलिखितता सम्पत्तिम् अस्यानुतिष्ठेत्* / // क्रयविक्रयनैःसर्गिकः // 20 // **(Vin_2,3,21) पात्रधारण / Vin_2.824 / पात्रस्याधिष्ठितस्य / Vin_2.825 / [17a1] / / निस्सृष्ठत्वं प्रव्रज्यापेक्षार्थतायां नियमने / Vin_2.826 / अकल्पिकत्वं पाण्डुशुक्लाधिकानां न्यूनता प्यामस्य / Vin_2.827 / निर्दोषत्वं कुपात्रकस्यैकस्य / // पात्रधारणनैःसर्गिकः // 21 // **(Vin_2,3,22) पात्रपरिष्ठि / Vin_2.828 / नाधिलोभं कुर्वीत् परिस्कारे त्यध्यावसानं न पत्राद् अस्तधायेत्* / Vin_2.829 / याचेत् पात्रम् अप्य् अभावे / Vin_2.830 / सत्वे स्य / Vin_2.831 / आचतुर्बन्धन तदर्हा / Vin_2.832 / क्षमस्य परिभोगे / Vin_2.833 / परी[17a2]ष्टौ विज्ञप्त्या गृहितो ज्ञातेः / Vin_2.834 / उत्तरत्राप्येतत्* द्वये / Vin_2.835 / वातृदात्रान्येषु / Vin_2.836 / अदोषम् अज्ञाता च वृद्धिपात्रयोः ज्ञातेः / Vin_2.837 / दुष्कृतं मौलम् / Vin_2.838 / ततो निष्पधौ / Vin_2.839 / सम्मतावसत्वे पहासः / Vin_2.840 / स्वपरिस्कारैः सत्वे चेषां / Vin_2.841 / परिवर्तणे श्रेष्ठ्यच्छन्देन / Vin_2.842 / संघे स्य निःसर्गः / Vin_2.843 / एकस्यानेकत्वे भिप्रेततमस्य / Vin_2.844 / योज्यत्वम् अन्यस्य / Vin_2.845 / इदं प्रव्रा[17a3]ज्याके / Vin_2.846 / प्रत्यवरस्यास्मै दानं / Vin_2.847 / चारणेन निष्कर्षः / Vin_2.848 / मम्मतेन / Vin_2.848 / श्वो स्य करिष्यत्तायां तेनारोचनं / Vin_2.849 संघे सामग्रिवेलायां श्वो ऽहम् आयुस्मन्त उन्न<> पात्रं चारयिष्यामि युस्माभिः स्वकस्वकानि पात्राणि गृहीत्वा संघमध्ये वतरितव्यम् इति / Vin_2.850 / सन्निसादार्थम् अनुष्ठानं / Vin_2.851 / रोचनोपसंक्रमम् उपनामनम् / Vin_2.852 / स्थवि[17a4]रेदं <> स्वच्छं परिमण्डलं परिभोगक्षमं स चेद् आकांक्षसि गृहाणेति यथा गुणं रुच्या ग्रहणं अयाचनं गृहितस्यान्तरितेन / Vin_2.853 / अदानत्वयोर् वाचोर्नोत्तरस्यामन्याज्यातानाधिष्ठानिकद्वयोर् आपन्नस्य प्रवेदनं / Vin_2.854 / उपयोजनम् अस्याभेदान् मन्दमन्दं / Vin_2.855 / उभाभ्याम् अनेन संव्यवहरणम् / Vin_2.856 / अत्र साधुतरस्य विनिर्युक्तिर् उपकरस्य / Vin_2.857 / ल[17a5]घुतरे स्य प्रमासे / Vin_2.858 / नैव भोजनकरणत्वे / // पात्रपरीष्टिनैःसर्गिकः // **(Vin_2,3,23) वायन / Vin_2.859 / विना मूल्येन विज्ञप्त्यान्येनापि वापने / Vin_2.860 / न सात्यतायाम् अतत्कृतत्वं / // वापननैस्सर्गिकः // 23 // **(Vin_2,3,24) उप्यमानवर्धन / Vin_2.861 / तत् औद्देशिकत्वम् पानीयस्य / Vin_2.862 / भूयस् तायां वा दुर्नियोगतः सौष्ठवे वा / Vin_2.863 / क्षयश् चेद् दातुः / Vin_2.864 / अदानम् विनिश्रयस्य / Vin_2.865 / [17b1] अनभ्यनुज्ञातैः तदर्थत्वं दात्रेति कर्तृणि / Vin_2.866 / मौलस्य सम्पत्तौ / Vin_2.867 / प्राग्प्रतितद् औद्देशिकानुष्ठानं दुष्कृतस्य / Vin_2.868 / तत्वम् अप्रवारितस्योपसंक्रान्तेः / // उयमानवर्धननैःसर्गिकः // 24 // **(Vin_2,3,25) आच्छेद / Vin_2.869 / भिक्षुत्वं वियोज्यस्य / Vin_2.870 / अस्वकृत्वम् आछेद्यस्य / Vin_2.871 / चीवरत्वं तस्य / Vin_2.872 / समस्तयोर् व्यस्तयोर् वा कायवाचोर् आछेदार्थं प्रवृत्तिस् तस्य / Vin_2.873 / [17b2] तन् नियुक्तस्य चेति कर्तृणि / Vin_2.874 / अन्त्यस्य समाप्तौ पृथग्भावस्य कायतः / Vin_2.875 / प्रयोगे दुष्कृतस्य / Vin_2.876 / प्रतिदेयत्वम् अस्य / Vin_2.877 / अनङ्गम् अत्र स्वार्थत्वं / Vin_2.878 / निष्कर्षवद् अनुपसम्पन्ने / Vin_2.879 / स्वता<>यनभूतस्यात्रावरोध आछेदस्य / Vin_2.880 / असम्मतिकृतस्यानुच्छवित्वं / Vin_2.881 / अनर्थाहितकृत् प्रवृत्तिविघ्ननार्थेनापत्तिः / // आछेदनैःसर्गिकः // 25 // **(Vin_2,3,26) षड्रात्र / Vin_2.882 / [17b3] स्वस्थानवत् सभयतायाम् आरण्यकस्येकत्र चीवरे ग्रमः / Vin_2.883 / विप्रवसेदतो ऽसाव् अन्तर्गृहगताद् arthavaÓenëa«Âham अह्नः / Vin_2.884 / अप्रस्रब्धिरूद्धम् / Vin_2.885 / अदोषो न्तरायवशेनागतौ / Vin_2.886 / अनङ्गम् अत्रातिवाह्यत्वे षड्रात्रस्य प्रक्रान्तौ संकल्पः / // षद्रात्रविप्रवासनैःसर्गिकः // 26 // **(Vin_2,3,27) वर्षाशाती / Vin_2.887 / स्वोपगमाहपूर्वम् आसादिप्रभृ[17b4]ति वर्षाशात्रीं* परीच्छेत्* / Vin_2.888 / आस्ववर्शोध्वार्धमासान्तं धारयेत / Vin_2.889 / पूर्वपरयोर् अतः कालयोः कर्तृत्वं* / Vin_2.890 / धारणे परस्यरपूर्वस्य परीष्टो दुष्कृतस्य / Vin_2.891 / अन्त्यस्य संपत्तौ / Vin_2.892 / न्यूनत्वम् विलीने / Vin_2.893 / यथोपगति तद् अनुगं / // वर्षाशाटीनैःसर्गिकः // 27 // **(Vin_2,3,28) आत्ययिक / Vin_2.894 / वार्षिकलाभस्य कर्तृत्वं / Vin_2.895 / अन्तर्व[17b5]ष स्वीकृतौ / Vin_2.896 / उत्सृज्यान्त्ये त्ययवशाद् दशाहे लभ्यमानस्य / Vin_2.897 / विभक्तौ चास्यापि / Vin_2.898 / अविभक्तौ च / Vin_2.899 / अन्तरेण दात्रुक्तिवशता / Vin_2.900 / अनन्तरे प्रवारणादिवशाद् अह्न्यसम्मततत्गोपकानां / Vin_2.901 / नैनं न स्म मन्येरन्* / // आत्ययिकनैःसर्गिकः // 28 // **(Vin_2,3,29) परिणामन / Vin_2.901 // पुद्गले न्यत्र संघे वा संकल्पितस्यान्येन चीवरस्य [18a1] जानतात्मनि परिणामतो लब्धौ / Vin_2.902 / परिणमने दुष्कृतम् / Vin_2.903 / अन्यत्र चात्र / Vin_2.904 / तत्फले च / Vin_2.905 / अन्यस्य च / Vin_2.906 / असत्त्वसंख्यातत्त्वे वियोज्ययोज्ययोः / Vin_2.907 / एकप्रदेशत्वे च / Vin_2.908 / अनापत्तिर् अलाभे पर्येषविघसखादकतिर्यगादेः / Vin_2.909 / कल्पते या च्छया प्रतिनिध्यन्तरे सुगतस्य दानम् / Vin_2.910 / दुष्कृतं संकल्प्यादाने / Vin_2.911 / बहिः सीमां गत्वा सांघिकाधिष्ठाने / Vin_2.912 / [18a2] व्यग्रैर्भाजने / Vin_2.913 / अनधिष्ठायाम् / Vin_2.914 / एकस्य द्वयोः त्रयाणां वा संघादा भवतो लाभस्यादाने / Vin_2.915 / अनया योत्रान्येषां मंशिकत्वस्य / Vin_2.916 / हारत्वं स्तेयचित्तेन / Vin_2.917 / न सहसैव निरावासताकरणं विहारस्य / Vin_2.918 / सानुनयस्य तत्रावलोकं दाने / Vin_2.919 / अनुपनतौ दशवर्षाण्यतिनमनः / Vin_2.920 / पञ्चपिण्डपातेन / Vin_2.921 / अनुद्भू[18a3]ताव् अत्र काले दानपतेर् अपराणि सामन्तकविहारेण सार्द्धम् / Vin_2.922 / हिदुक्योषधैकलाभतायाः करणं कर्मकरणा[t] / Vin_2.923 / सामन्तकविहारेषु प्रमीलने वस्तूनां निक्षेपः / Vin_2.924 / आवासिते दानम् / Vin_2.925 / न स्थानान्तरीयं द्रव्यं स्थानान्तरे दद्युः / Vin_2.926 / दास्यत्वम् एषाम् अप्रतिलम्भते / Vin_2.927 / दानत्वे ऽपि गृहपतेर् नियतेर् अभङ्गः / Vin_2.928 / [18a4] बलाद् अदाने ग्रहणम् / Vin_2.929 / दद्युर् याचितकत्वेन / Vin_2.930 / स्थानान्तरीयं द्रव्यं स्थानान्तरे / Vin_2.931 / निर्दोषम् असम्पत्तौ चैत्यान्तरे तल्लाभस्य परिणमनम् उत्सृज्य बोधिधर्मचक्रमहाप्रातिहार्यदेवावतरणानाम् एभ्यो ऽन्यत्र / // [इति] परिणामननैःसर्गिकः // 29 // **(Vin_2,3,30) साप्ताहिक / Vin_2.932 / व्यतीतं दिवसम् अधिष्ठितस्य साप्ताहिकस्य भिक्षुं श्रायेत् / Vin_2.933 / धारणे / Vin_2.934 / अस्य / Vin_2.935 / अष्टमारुणोद्गतौ / Vin_2.936 / [18a5] अत्यये ऽह्ने कल्पिकस्याभ्यवहार्यस्य भुक्तिवद् इत्य् अत्र व्यवस्था / Vin_2.937 / यस्यात्रार्थे कल्पनं तं प्रत्यनापत्तिः कल्पितेनास्याभङ्गयोः सन्निहितम् / // [इति] साप्ताहिकनैःसर्गिकः // 30 // // समाप्तश् च नैःसर्गिकः // 2,4 प्रायश्चित्तिकम् / **(Vin_2,4,1) मृषावादे / Vin_2.938 / संज्ञाय संघसन्निधाव् अधर्मस्य धर्मतो धर्मस्य चाधर्मतः परिदीपनं स्थूलात्ययः / Vin_2.939 / कच्चित् स्था [a]त्र परिशुद्धा इत्या[18b1]तृतीयपरिप्रस्नात् पोषधे शुद्धसंज्ञस्य तूष्णीम् भावेनातिनामनाया दुष्कृतम् / Vin_2.940 / आभ्यां पाराजिक-संघावशेषाभ्यां चान्यस्मिन् मृषावादे / Vin_2.941 / bhëamÃntve ऽपि संज्ञालाभे ऽस्योत्थानम् / Vin_2.942 / न शपथं कुर्वीत / // [इति] मृषावादप्रायश्चित्तिकम् // 1 // **(Vin_2,4,2)/ पैशुन्य / Vin_2.943 / भिक्षोः / Vin_2.944 / अनन्तरे च / Vin_2.945 / ऊनतोद्भावनच्छन्देन / Vin_2.946 / श्लक्ष्णेन पुरु[18b2]षेण वा / Vin_2.947 / यस्य कस्यचिद् अचराभिमतस्योक्तौ / Vin_2.948 / अजाते ऽपि मङ्गुत्वे / Vin_2.949 / अन्यस्य क्षत्रियताब्राह्मण्यादेः दुष्कृतम् / Vin_2.950 / अनुवादः / Vin_2.951 / पैशुन्यच्छन्देनामुकोक्तम् इत्य् उक्तौ / Vin_2.952 / नाम्ना चेत् / Vin_2.953 / भिक्षुता चास्य दुष्कृतम् अन्यथा / // [इति] पैशुन्यम् // 2 // **(Vin_2,4,3) खोटने / Vin_2.954 / न हिततायां सम्यक् संघेन / Vin_2.955 / भिक्षोश् चाधिकरणतायां खोटने / Vin_2.956 / [18b3] नैवासिककर्मकृच्छन्ददायकानाम् एव मौलस्य / Vin_2.957 / दुष्कृतस्यैव दृष्ट्याविष्कर्तागन्तुकयोः / Vin_2.958 / तद्वत् त्वम् अधिकरणान्तरत्वेनाधिकरणस्य संज्ञाने / Vin_2.959 / अर्द्धत्वं कर्मफलगतस्यातत्त्वेन समुदाचारे / // [इति] खोटनम् // 3 // **(Vin_2,4,4) देशना / Vin_2.960 / देशनायाम् / Vin_2.961 / धर्मस्य / Vin_2.962 / षष्ठात् पदाद् ऊर्ध्वम् / Vin_2.963 / जानत ऊर्धतायाम् / Vin_2.964 / पञ्चमात् पञ्चपदिको[18b4]पक्रमे / Vin_2.965 / न पण्डितकृतोत्तरोत्तरपरिप्रष्णनिर्व्नये परिवर्तनिकास्वाध्यायनिकापरिपृच्छनिकोपवासदानदक्षिणादेशनेषु / Vin_2.966 / अकृतत्वं स्थानान्तरे पूर्वस्याः / // [इति] देशना // 4 // **(Vin_2,4,5) वाचना / Vin_2.967 / समम् अनुपसम्पन्नेन हीनं वा नेत्रीभूतस्योच्चारणे धर्म्स्याक्षरस्यापि / Vin_2.968 / उत्सृज्याकाम् असम्पत्तिम् / Vin_2.969 / अनुशास्य पाठनम् / Vin_2.970 / स्वाध्यायनिकां परि[18b5]वर्त्तनिकां परिपृच्छनिकां च / // [इति] वाचना // 5 // **(Vin_2,4,6) कुलदूषणम् / Vin_2.971 / संमन्येरन् पापयोर् भिक्षुभिक्षुण्योः कुलप्रतिसंवेदकम् / Vin_2.972 / शृण्वन्त्वायुष्मन्तो कुलेषु कुलदूषका आश्रमेष्व् आश्रमदूषकास् तद्यथा सम्पन्ने शालिक्षेत्रे ऽशनिर्विचक्रा निपतेद् यावद् एव तस्यैव शालेर् उत्सादाय विनाशायानयेन व्यसनाय संपन्ने वा इक्षुक्षेत्रे मञ्जिष्ठि[19a1]का नाम रोगजातिर् नियते[d] यावद् एव तस्यैवेक्षोर् उत्सादाय विनाशायानयेन व्यसनाय मा यूयम् आयुष्मन्तो ऽनेन भिक्षुनानया भिक्षुण्या शासनं प्रमिणुत एष भिक्षुर् एषा च भिक्षुणी दग्धेन धाना अप्ररोहणधर्मा अस्मिन् धर्मविनये भगवन्तं पश्यत स्थविरस्थविरांश् च भिक्षून् श्निति कुलेषु कुलप्रतिसंवेदको ब्रूयात् / Vin_2.973 / अनुत्सहमाने [19a2] ज्ञप्तिं कुर्युः / // [इति] कुलदूषणम् // 6 // **(Vin_2,4,7) दुष्ठलारोचने / Vin_2.974 / अप्रतिसंविहितानुपसंपन्नत्वयोः श्रोतुः / Vin_2.975 / आख्यातो पाराजिकसंघावशेषयोः / Vin_2.976 / अकृतम् असम्मतेः / Vin_2.977 / अज्ञप्ते संघे / // [इति] दुष्ठूलारोचनं // 7 // **(Vin_2,4,8) उत्तरमनुष्यधर्मारोचने / Vin_2.978 / सत्यतायाम् / Vin_2.979 / अदृष्टसत्ये ऽनुपसम्पदि / Vin_2.980 / नागारिकपुरस्ताद् ऋद्धिं विदर्शयेत् / Vin_2.981 / न भिक्षुणी शास्तुः / // [इति] उत्तरमनुष्यधर्मारोचनम् // 8 // **(Vin_2,4,9) अववादे / Vin_2.982 / [19a3] स्थैर्येण चेद् अर्थो ज्ञप्तिपूर्वकम् अर्थं कुर्युः / Vin_2.983 / दत्तमहस्य / Vin_2.984 / पुद्गलभिक्षुसंघाभक्तलाभस्य मिथ्यापरिणामकत्वेन भिक्षोर् अन्यत्राप्य् अनाम्ना चोक्तौ / Vin_2.985 / अभूतार्थतायाम् / // [इति] अववादप्रायश्चित्तिकम् // 9 // **(Vin_2,4,10) वितण्डना / Vin_2.986 / vinayapratisaæyuktabhëamÃnÃvadhyÃnabhÆtÃyÃm उक्तौ / Vin_2.987 / सूत्रान्तस्य दुष्कृतम् / // [इति] वितण्डना // 10 // **(Vin_2,4,11) अनुपरतावच्छेदने / Vin_2.988 / छेदयेन् नवक[19a4]र्मिको वृक्षं स्तूपसंघार्थम् / Vin_2.989 / प्राक ततः saptëÂe«u दिवसेष्व् अतस् तस्य मण्डलकगन्धपुष्पदीपधूपबलिदानत्रिदण्डकं bhëaïadak«iïadeÓanÃæ कृत्वा या देवता 'स्मिन् वृक्षे ऽध्युषिता सा 'न्यद् भवनं समन्वेषत्वनेन वृक्षेण स्तूपस्य संघस्येति-करणीयं भविष्यतीत्य् उक्ता जानीहि वादेन / Vin_2.990 / विकारश् चेद् अग्निमोक्षरुधिरस्यन्दनशाखाकम्पनपत्रशटनादिर् उदृश्येत पक्षे ऽत्र [19a5] दानमात्सर्ययोः संवर्णनिविवर्णनं कुर्यात् / // [इति] अनुपरतावच्छेदनम् // 11 // **(Vin_2,4,12) बीजप्ररोहनाशने / Vin_2.991 / अविनष्टतायाम् / Vin_2.992 / अकृतकल्पबीजप्रोद्भेदयोः / Vin_2.993 / ओशीरकादौ विनाशने / Vin_2.994 / यथाकथञ् चित् / Vin_2.995 / धूननेनापि / Vin_2.996 / अवष्टम्भेनापि तृणशादपांसुप्रभृतिभिः / Vin_2.997 / उत्सर्गादिनापि / Vin_2.998 / वातातपे ऽपि स्थापनेन / Vin_2.999 / शुष्के ऽपि स्थण्डिले / Vin_2.1000 / तच्छन्देन स्वयम् अन्ये[19b1]न वा / Vin_2.1001 / विनष्टो मूलीनां विनष्टापरिमाणानाम् / Vin_2.1001 #गण्डतः / Vin_2.1002 / दुष्कृतानां प्रयोगे / Vin_2.1003 / प्रतिप्रहारम् अस्यात्र भेदो न वक्तुतः / Vin_2.1004 / अन्तत्वं विरोढत्वे ऽपि निर्मुक्तेः / Vin_2.1005 / तत्त्वम् उद्यारे जलाच्छेवालकटभयोः / Vin_2.1006 / अन्धःसंपुटितास्थिनिगिलनं कारस्य / Vin_2.1007 / साधु स्याद् यद्य् अयं छिद्येतेत्य् उक्तोर् नियुक्तिः / Vin_2.1008 / अकारत्वम् ऋद्धेः / Vin_2.1009 / तद्वत्त्वं बी[19b2]जान्तरत्वेन बीजस्य संज्ञाने / Vin_2.1010 / त्वक्फल्गुपाण्डुपत्रपुष्पितपुष्पपक्वफलानाम् अर्धम् ऋततया व्यवहारः / Vin_2.1011 / नानपेतस्यैषां प्रकृतेर् मूलभूतस्य / Vin_2.1012 / अर्द्धजाततयोप्तस्यासंजातमूलस्य बीजधान[योः] / Vin_2.1013 / क्षुप्यपर्यच्छत्रककाचिकागालचीवरादिपुष्पाणाम् अर्द्धप्रोद्भूतत्वेन / Vin_2.1014 / तप्तपूषादिकोरणचंक्रमणशाखाद्याकर्ष[19b3]णमण्डलकामा ज्ञानतद् अभिप्रायतायाम् अनापत्तिः / Vin_2.1015 / छेदने च कुशादेर् आपद्यवबधेन तेनासम्भवे मोक्षः / Vin_2.1016 / अतश् चैकेनानेकत्वे / Vin_2.1017 / नाबीजधर्मणो दो[ष?]क्ङृत्त्वम् / Vin_2.1018 / संस्पर्शो ऽग्निना क्षतिः शस्त्रनखशूखैर्म्लान्युत्पाटन उत्दलनभिदुच्छित्तिर् इति कल्पाः / Vin_2.1019 / नाबीजत्वगते कल्पने ऽपेक्षत्वम् / Vin_2.1020 / नानग्नित्वम् अत्र vëpasya / Vin_2.1021 / [19b4] सम्यम्क्त्वसंख्याम् अग्निना कल्पने फलानां कल्पने समुदायरूपस्य तन्त्रीकरणम् / Vin_2.1022 / नैकतः प्रदेशात् समुदायस्य सम्भावनोत्थानम् / Vin_2.1023 / कृतत्वं कल्पानां भिक्षुकृत्यता / Vin_2.1024 / भूमो चाकल्पिकायाम् / Vin_2.1025 / नानभिक्षितं शीतेन वारिणा साप्ताहिकं यावज् जीवकम् अभ्यवहरेत् / Vin_2.1026 / नाभिन्नम् एतेन यामिकम् / // [इति] बीजप्ररोहनाशनम् // 12 // **(Vin_2,4,13) क्षेपणे / Vin_2.1027 / [19b5] द्वादशानां पुद्गलानां कर्तृत्वम् / Vin_2.1028 / असम्मतानाम् अपि / Vin_2.1029 / प्रतिस्रब्धप्रयोगानां च / Vin_2.1030 / अवध्याने वा स्वगतेनार्थेन सश्रुतं क्षेपे वा परव्यपदेशेन / Vin_2.1031 / मौलस्य गणिते / Vin_2.1032 / अन्यत्र दुष्कृतस्य / Vin_2.1033 / नासमर्थम् अप्लस्याप्य् अधिवासनायामीरयेत् / Vin_2.1034 / न स्वयम् एनं द्वेष्यः कर्मणि युज्जीत / // [इति] क्षेपणम् // 13 // **(Vin_2,4,14) आज्ञाविहेठने / Vin_2.1035 / [20a1] न न गण्येयुश् चोदनताज्ञा तूष्णीं भावविहेठकोक्तपुद्गलसमुखावधायकपरव्यपदेशक्षेपकान् / Vin_2.1036 / ज्ञापनेन / Vin_2.1037 / भिक्ष्वाज्ञाविहेठने / Vin_2.1038 / तच्छन्देन / Vin_2.1039 / अन्योक्त्या दुष्कृतं तूष्णीम्भावेन / Vin_2.1040 / न स्मरामीति च / Vin_2.1041 / न चेद् दुःखम् आख्येयम् / Vin_2.1042 / तस्माद् वध्यदर्शनपरिप्रश्ने वियप तावत् पानीयंतावत् पिब विश्राम्य तावन् न पश्यामि [20a2] न खं वा परमार्थतः सत्त्वं नपश्यामि वध्यश् चेत् युक्ताव् अनापत्तिः / Vin_2.1043 / न यत्र साक्षित्वेन करणम् आपतेत् तत्रावस्थानं भजेत / Vin_2.1044 / नाकृतोवघातद्वारबन्धः साक्षेपं दद्यात् / // [इति] आज्ञाविहेठनम् // 14 // **(Vin_2,4,15) शयासने / Vin_2.1045 / मञ्चपीठवृशिकोचकबिम्बोपधानचतुरस्रकम् इति शय्यासनम् / Vin_2.1046 / एकान्न पञ्चाशद् व्यामास्तदुपविचारः / Vin_2.1047 / द्वारकोष्ठकात् परिवृते / Vin_2.1048 / तद् अतिक्र[20a3]माय विस्मृत्यापि प्रस्थानम् अन्तश् च स्वप्नसमापत्यादिना विपरोक्षीभावः / Vin_2.1049 / प्राक् संभेदात् प्रयोगः / Vin_2.1050 / संभेदे ऽतिक्रमश् च निष्ठानम् / Vin_2.1051 / नैते कृतकारितो द्वारस्य / Vin_2.1052 / नावलोकितभिक्षौ न संकटप्राप्तस्य / Vin_2.1053 / कारकवद् भोगः / Vin_2.1054 / द्वयोर् एकत्र निषादे पश्चाद् उत्थायिनः करणीयवत्ता / Vin_2.1055 / समं चेन् नवकस्य / Vin_2.1056 / तुल्यतायाम् उभयोः / Vin_2.1057 / अलज्जिसा[20a4]न्तरजीर्णग्लानानुपसंपन्नानाम् अनवलोक्यम् अत्र / Vin_2.1058 / एष विहारः पश्य चेदं शयनासं गृहाण चापावरणीदानम् इत्य् अवलोकनानि / Vin_2.1059 / संभेदास् त्रयो वातेन परिवर्त्तनं वृष्ट्या पुटान्तरप्राप्ति[÷] दीपिकाभिश् च / Vin_2.1060 / शयनासनत्वं सांघिकता तस्य स्वयंनियुक्तकृततोपनिक्षेपस्याभ्यवकाश इति कर्तृणि / Vin_2.1061 / मौलस्य निष्ठाने / Vin_2.1062 / प्रयोगे दुष्कृतस्य / Vin_2.1063 / [20a5] एतत् तावत् कालम् अन्तरम् अन्येनाधिष्ठिते / Vin_2.1064 / पौद्गलिके च / Vin_2.1065 / उत्तरत्र च चतुष्के / Vin_2.1066 / नैवास्पृश्यतायाम् / Vin_2.1067 / पिण्डाय चेत् प्रविषज्याप्रविष्टे वातवर्षम् आगच्छेद् विहारस्थाः प्रवेशयेयुः / Vin_2.1068 / आहृत्य प्रविष्टं आगच्छेत् / Vin_2.1069 / नैतद् अर्थतायाम् अदोषो ह्वासो वा / Vin_2.1070 / विस्मृत्य चेद् बहुसमतिक्रान्ताध्वनो गतो वा स्मृतिं लभेत न भूय एवं करिष्यामीति चित्तम् उत्पा[20b1]दयेद् वाचं च bhëeta / Vin_2.1071 / प्रतिपथितञ् चेद् भिक्षुम् आरागयेदुधारायैनं प्रार्थयेत् / Vin_2.1072 / कर्तृत्वं प्राप्ततायाम् अत्र येन प्रतिज्ञातं प्रक्रमिषन्नावसाद् असंकटप्राप्तो ऽभिसंक्षिपेत् शयनासनम् / Vin_2.1073 / प्रस्फोट्य मलिनञ् चेत् / Vin_2.1074 / अर्पयेतैनम् / Vin_2.1075 / अवलोकनम् अन्य एव क्रुवीत भिक्षोः / Vin_2.1076 / अभावे श्रामणेरस्य / Vin_2.1077 / तस्यापि गृहपतेः / Vin_2.1078 / सर्वाभावे चतुर्दिशं [20b2] व्यवलोक्यापावरणीं गोपयित्वा प्रक्रामेत् / Vin_2.1079 / अन्तरमार्गे चेद् भिक्षुं पश्येत् तं प्रदेशम् अस्मै ब्रूयात् / Vin_2.1080 / द्वारे चेद् अन्तर्गृहोपनिमन्त्रणायां बध आगच्छेत् कुड्यस्य मूले वृक्षस्य वा निधायाध्वनि प्रविशेत् / Vin_2.1081 / दद्युस् तत्रासनानि / Vin_2.1082 / न स्वयम् आनयेयुः / Vin_2.1083 / आगारिकः श्रामणेराणाम् एतत् / Vin_2.1084 / अभावे चावलोक्य गृहिणमानयना[20b3]र्थम् आगमनम् / Vin_2.1085 / स्थापयेयुः गच्छन् वयम् आनेष्याम इति ब्रुवत्सु / Vin_2.1086 / नि[÷]श्रयकरणीयैस् तैर् अनानीताव् आनयने / Vin_2.1087 / अभावे स्वयम् / Vin_2.1088 / सर्वतायां गण्डिम् आकोट्य / Vin_2.1089 / दद्युर् विहारे / Vin_2.1090 / निमन्त्रण्करेभ्यः स्वार्थं याच्ञ्[Ã]याम् आसनानि / Vin_2.1091 / भिक्षुश् चेषाम् आरक्षायै स्थापयेयुः / Vin_2.1092 / एकान्ते ऽसौ तिष्ठेत् स्वकर्म कुर्व[20b4]न्न् अवधानदानञ् च / Vin_2.1093 / प्रक्रान्तेषु प्रवेशनम् / Vin_2.1094 / शोचनं नाशितानां वक्कसेनाद्भिः / Vin_2.1095 / स्नेहिनोपस्नानेन / Vin_2.1096 / अशुचिना मृदोषाटुकेन गोमयेन वा / Vin_2.1097 / छित्तिर् अशुद्धौ वातस्य / Vin_2.1098 / गृहिणा निषाद्य प्रवेशितस्य दृष्टः प्रवेश्यत्वम् / Vin_2.1099 / जीरश् चेद् ग्लानो वोपधिवारिकस्य / Vin_2.1100 / आख्येयत्वं तस्य / Vin_2.1101 / ग्लानम् अवलोकयेत् सर्वः / Vin_2.1102 / निषद्य / Vin_2.1103 / न तत्रा[20b5]सनं गृहीत्वा गच्छेत् / Vin_2.1104 / उपस्थायको ग्लानस्य तत्रासनान्य् उपस्थापयेत् / Vin_2.1105 / कुशलपक्षापगच्छत्य् आचार्योपाध्याये न च चेद् अन्यथा वृद्धिः कुशलपक्षस्य पृष्ठतो गच्छेत् / Vin_2.1106 / स्वयम् अस्मायासनं नयेत् / Vin_2.1107 / नापृष्ट्वा गतिम् / Vin_2.1108 / स्वयम् एव चैतद् आनयेत् / Vin_2.1109 / अभ्यवकाशधर्मश्रवणे वातवर्षप्रवेशनं शयनासनस्य / Vin_2.1110 [21a1] // स्वयम् अशक्तो गुरुतया वृत्तानां नवकैः सह परिवृत्तिः / Vin_2.1111 / साकेन सार्धं [स्था]पयेयुः / Vin_2.1112 / दद्युर् विहारान्तरे याच्यमानं शयनासनं वस्त्रञ् च / Vin_2.1113 / न चेत् वृष्टिर् वर्षाशंकिता वा / Vin_2.1114 / वातवर्ष n चेद् अन्तर्मार्गे स्याद् वृक्षस्य मूले कुड्यस्य वा स्थलं कुर्युः / Vin_2.1115 / प्रच्छादयेयुश् च वस्त्रेणैकेन प्रत्यवरेण / Vin_2.1116 / विहारं नीत्वा वस्त्राणां शोषणं / Vin_2.1117 / दग्धाव् उढौ च सां[21a2]घिकस्यापि निष्कासनं / Vin_2.1118 / वृत्ते स्वपात्रचीवरनिस्कासने / Vin_2.1119 / ni«këitasya भिक्षुम् आरक्षायै स्थापयेयुर् असमर्थतरं / Vin_2.1120 / नासाह्यतायां प्रविशेयुः // शयनासनप्रायश् चित्तिकं // **(Vin_2,4,16) संस्तरे Vin_2.1121 // कृतं संस्तरम् अन्तर्गृहे ..c छोरयेयुर् अवलोक्य गृहपतिं* Vin_2.1122 / अरणे विकोपयेयुर् वा / Vin_2.1123 / कृतत्वम् अस्य शिरोन्ते पादान्ते वा कृतत्वे / Vin_2.1124 / चीवरशोषना[21a3]यापि तृणप्रज्ञप्तेश् छोर्यता / Vin_2.1125 / दानं मृगयते प्रतिज्ञातच् छोरणाय / Vin_2.1126 / प्रज्ञापयेयुच् चंक्रमेषु घृष्टोतलयोस् तृणानि / Vin_2.1127 / तेषाम् अपि छोर्यतां / Vin_2.1128 / उत्सर्गे छोर्यस्य छोरणम् अगतस्याकरणीयतां / Vin_2.1129 / अन्यदा कालेन कालं प्रत्येवेक्षणं परिवर्तनञ् च / Vin_2.1130 / स्निग्धमधुरमृत्तिके न्वहं / Vin_2.1131 / अनुपक्षम् अन्यत्र / Vin_2.1132 / अवबध्य र[21a4]ज्वा वृक्षे वललम्ब्य चंक्रमे(यु)षु कक्षपिण्डकानां स्थापनं / Vin_2.1133 / कर्परे गोमयं स्थापयेत्* / Vin_2.1134 / प्राग् गतं प्राक् प्रक्रमिष्यन्त्य् अस्मात् तुल्यत्वं साह्योपभोगे / Vin_2.1135 / tatpatÅnä चासांघिके वलोक्यत्वं / Vin_2.1136 / सांघिकविहारत्वम् अगडवालुकालिकताद्य् आत्मकःत्वं तत्र [शूच्]आदीनवयोग्यत्वं भूमे स्वयंनियुक्तकृत(त)संस्तरस्योतकर्तृणि // संस्तरप्रायश् चित्तिक // **(Vin_2,4,17) विहारे Vin_2.1137 // [21a5]भिक्षुत्वसांघिकविहारतयोः कर्तृत्वं / Vin_2.1138 / न चेत् तत्संबाधसंघसंक्षोभजन्मानुपशमप्रतिचिकिर्षण्[e] /# Vin_2.1139 / परेणापि परानुवृत्या च / Vin_2.1140 / शिक्षमाणश्रामणेरश्रामणेरिकाणां दुष्कृतस्य / Vin_2.1141 / आसां च / Vin_2.1142 / हास्येन च / Vin_2.1143 / गृहिणाम् अपुण्यस्य बहुनः / Vin_2.1144 / निष्कर्षणं // वृत Vin_2.1145 // ÃrƬhatÃyÃæ / Vin_2.1146 / भिक्षुणा सांघिकविहारस्थानस्य / Vin_2.1147 / [21b1]अनुप्रस्कन्द्य मुक्त्वा ग्लान्यभयवशताम् ÃrƬhau / Vin_2.1148 / निदर्शनम् एतद् विहेठनछन्देन भिक्षोर् विहेठनानां / Vin_2.1149 / अनुप्रस्कन्द्यापातः// Vin_2.1150 / सांघिकविहारोपरिष्टतलकत्वं कर्तृ / Vin_2.1151 / न चेत् पारिणामिकत्वं फलकतद्विधछद[न]ता वा / Vin_2.1152 / कीलपादकत्वं ..[ड]चाक्रमणीयस्य / Vin_2.1153 / मुक्त्वोत्तानतां / Vin_2.1154 / दत्तप्रतिपादकत्वञ् च / Vin_2.1155 / आक्रान्तौ // वृता Vin_2.1156 // [21b2] आहार्यपादकाहोह// Vin_2.1157 // स्वपरिभोगार्थ ततो न्यत्र / Vin_2.1158 / सप्राणकोपभोगः // Vin_2.1159 // द्वारकोषदान संपादयेत्* / Vin_2.1160 / arga¬akÃnä च / Vin_2.1161 / वातायनानां मोक्षं / Vin_2.1162 / विहारस्य कर्तृत्वं / Vin_2.1163 / चतुष्टयस्येर्यपथानां [मा]त्रस्य / Vin_2.1164 / न चेत् सर्वत्वेन शैलः पक्वशैलो दारुमयो वा / Vin_2.1165 / छादनञ् चोदकत्राणेन / Vin_2.1166 / कृतं पश्यामि निष्ठितं चेत्य् अनुक्तस्य [21b3]दानपतिना / Vin_2.1167 / त्रयाद् ऊर्धम् इष्टकापर्यायदानसंपादने / Vin_2.1168 / परेणापि / Vin_2.1169 / तद्दिने / Vin_2.1170 / अन्यत्रापि निष्कर्दमात्* / Vin_2.1171 / अमुक्तत्वे चोदकभ्रमाणां / Vin_2.1172 / अदत्तत्वे वा खातमूलपादस्य / Vin_2.1173 / औपरिष्टस्य वा द्वारकोशस्य / Vin_2.1174 / निर्दोषम् आद्यात् पूर्वं / विहारप्रायश् चित्तिकः // / वृत **(Vin_2,4,18) असम्मताववादे / Vin_2.1175 // अपराजितं सूत्रंविनयमातृकाधरम् a[21b4]नुनविं*शतिवर्षं नागरलपितम् उपनामितकायत्वे भिक्षुण्या कृतप्रतिक्रियां भिक्षुण्यववादकं संमन्येरन्* / Vin_2.1176 / पोषधे पञ्चदशाम् अन्तसीम्नि / Vin_2.1177 / अभावे सूत्रादिधरस्य प्रवृत्तप्रातिमोक्षं / Vin_2.1178 / तस्यापि पाराजयिकसंप्रकाशनं / Vin_2.1179 / गुरुधर्माणाम् बा / Vin_2.1180 / पश्चिमकः क[श्चि]d वो भगन्यः / Vin_2.1181 / समग्रो भिक्षुणीसंघः परिशुद्धसमवेतो नवद्यो मा [21b5]वः कश्चिद् असंमत<<÷>> संघेन पुद्गलो ववदते संघाद् व आगच्छति पुद्गलो ववादको न वः कश्चिद् उत्सहते भिक्षुर् अववदितुं संघाद् वो ववादानुशासनी अप्रमादेन भगिन्यः / Vin_2.1182 / सम्पादयेतेत्य् अस्य / Vin_2.1183 / मुक्त्वोत्तरधर्मप्रभाववन्तं / Vin_2.1184 / एकेनापि विना तस्स<>म्मतस्य च भिक्षुण्य[व]वादेन पूर्वं सम्मत..स्यासम्मतत्वं / Vin_2.1185 / निर्दोषम् अपूरौ संघस्यार्हस्य [22a1] / / याच्ञायां / Vin_2.1186 / tasyä च // असम्मताववादः // वृत **(Vin_2,4,19) अस्तमिताववादे / Vin_2.1187 / अस्तमितायां / Vin_2.1188 / मुक्त्वा सर्वरात्रिकं धर्मश्रवणं भिक्षुण्यववादे / Vin_2.1189 / न चेद् अपावृतद्वारस् तदा तत्भूतस्याग्रतो विहारस्य वर्षकः / / अस्तमिताववादः // **(Vin_2,4,20) आमिषकिञ्चित्काववादे / Vin_2.1190 / कुर्याद् वैशारद्याय धर्मप्ररिपृच्छायां भिक्षो भिक्षुण्यामिषोपसंहारं / Vin_2.1191 / अष्कुञ्चकपरिअ[22a2]ट्टिक्[a]लोठकम् urÆcikÃnä च / Vin_2.1192 / गृह्णीतादो भिक्षुः / Vin_2.1193 / भिक्षोर् अतथाभूतस्यामिषकिञ्चितकहेतोर् भिक्षुणीर् अववदतीति विवादे // आमिषकिञ्चित्काववादः // वृत **(Vin_2,4,21) चीवरकरणम् / Vin_2.1194 // अज्ञातिकतायां भिक्षुण्याः / Vin_2.1195 / स्युतौ चीवरस्य // चीवरकरणं // वृत **(Vin_2,4,22) चीवरप्रदाने / Vin_2.1196 // दत्तौ / Vin_2.1197 / अपटकप्रदाने / Vin_2.1198 / न चेत्* मूषितायै saubhëiïikasyopasaæpadyamÃnÃyai परि[22a3]वर्तकेन वा // चीवरप्रदानं // **(Vin_2,4,23) भिक्षुणीकजलयानोढौ / Vin_2.1199 / वाहयेयुः पाथेयं / Vin_2.1200 / कल्पकारकल्पकारीश्रामणेरश्रामणेरीभिः / Vin_2.1201 / न्याय्यम् इतरेतरपथेयवहनं भिक्षुभिक्षुणीनां / Vin_2.1202 / अन्यो न्यप्रतिग्राहणञ् च / Vin_2.1203 / न ग्लानं / Vin_2.1204 / सब्रह्मचारिणम् अध्वनि छोरयेयुः / Vin_2.1205 / वहेयुर् एनं / Vin_2.1206 / एव[æ] भिक्षुण्यः / Vin_2.1207 / कुर्युर् अत्र परस्परं साहा[22a4]य्यःं* / Vin_2.1208 / शिरोन्तग्रहणेन / Vin_2.1209 / ग्रामप्राप्तानाम् अदोषं प्रक्रमणं / Vin_2.1210 / समुदानीय ग्लानभैषज्यपिण्डपादञ् च / Vin_2.1211 / एकं <> सरूपम् उपस्थायकं स्थापयित्वा / Vin_2.1212 / मुक्त्वो सभयतायां मार्गस्यैकसार्थपालम् अभिन्नप्रयाणतायाम् एकभिक्षुण्यापि मार्गातिवाहने/ Vin_2.1213 / प्रतिक्रोषं / Vin_2.1214 / प्रतितदर्धदुष्कृतं // Vin_2.1215 / sabhik«uïÅkÃdhvorƬhi // Vin_2.1216 // [22a5]सान्तरायतायाम् उभयकुलस्योच्छृज्या सम्बिधौ युगपद् एकनावा तिर्यक्पारसंतरणाद् अन्यत्र / Vin_2.1217 / वङ्कवटवर्तपरिहृतिकर्णयष्टिदण्डवंशावभङ्गकर्णधारवशाच् च tadarthÃrƬhau प्रस्थानान्तरात्* // सभिक्षुणीकजलयानोढि // **(Vin_2,4,24) एकस्थाने / Vin_2.1218 / स्त्र्येकाकितारहस्त्वम् अप्रवृत्तजनप्रचारतया प्रदेशस्य / Vin_2.1219 / साधारणत्वम् अन्तर्व्यामता वेति कर्तृणि / Vin_2.1220 / [22b1]निषदने / Vin_2.1221 / आनिषादप्रतिष्ठापनम् एतत्* / Vin_2.1222 / एकनिषद्या / Vin_2.1223 / भिक्षुण्यास्थाने // एकस्थानं // वृति **(Vin_2,4,25) पाचितोपभोगे / Vin_2.1224 / भिक्षुणीपरिपाचितायां / Vin_2.1225 / अभूतैर् गुणैः / Vin_2.1226 / अकृतनिमन्त्रणके / Vin_2.1227 / कृते चातिरिक्तस्य / Vin_2.1228 / अभ्यवहार्यस्य / Vin_2.1229 / प्रतिपत्तिसंपत्त्या / Vin_2.1230 / तच्छ्रुतेन वा / Vin_2.1231 / अभ्यवहारे कण्ठेनैतद् एषः / Vin_2.1232 / ह्रासकृत्वं परार्थस्य / Vin_2.1233 / [22b2]देहि चोक्तेः पिण्डाय प्रविष्टे // // पाचितोपभोगः // **(Vin_2,4,26) परंपराभोजने / Vin_2.1234 / अधिवासयेद् भक्तोपनिमन्त्रणम् अन्तर्गृहे पि / Vin_2.1235 / कालं ज्ञात्वा प्रविशेयुः न सा[t]रकालं / Vin_2.1236 / गण्डीं* दत्त्वा / Vin_2.1237 / स्वपर्षदं तत्रावलोकयेत्* / Vin_2.1238 / आकन्तुकं स्थविरः / Vin_2.1239 / न सहसा भक्तछेदं कुर्यात्* / Vin_2.1240 / तिष्ठेयुर् याचमानाः पानकाय / Vin_2.1241 / समं पश्चाद्* वानुपेतचीवर[22b3]लाभद्वितीयनिमन्त्रणकलब्धिः / Vin_2.1242 / भोजनीयेन / Vin_2.1243 / अन्तर्गतेन पञ्चके / Vin_2.1244 / अनेनैव चेद् अन्यत्* / Vin_2.1245 / अग्लानस्याकृतकर्मणो nƬhasyÃdhvani / Vin_2.1246 / अधिवासनायां दुष्कृतस्य / Vin_2.1247 / अभ्यवहारे मौलस्य / Vin_2.1248 / समसामन्तकात्* पर्यन्तभूतं चीवरं / Vin_2.1249 / अध्वार्धयोजनं / Vin_2.1250 / अन्यत्रापि / Vin_2.1251 / अत्र वा नौगमने वा Vin_2.1252 [22b4]संमार्जनं किलिञ्ज[मा]त्रस्योपलेपो गोपिटगमात्रस्येति कर्म / Vin_2.1253 / सांघिकता स्तौपिकत्वे चास्य / Vin_2.1254 / अशक्तिर् ग्लान्यस्य परिमाणं / Vin_2.1255 / अनिमन्त्रणकत्वं प्रज्ञप्त्[e]÷ / Vin_2.1256 / संदर्शनस्य च / Vin_2.1257 / असत्वं विहेठनकृतस्य / Vin_2.1258 / सांघिकस्य [चा]तदौद्देशिकस्य निक्षिपे चान्यत्र पञ्चके / Vin_2.1259 / धर्मत्वम् अस्य / Vin_2.1260 / ग्रहणे प्य् अन्यस्य स्वीकरणं दुःभिक्षो [22b5]आवत् संपत्तिनिमन्त्रणकानां / Vin_2.1261 / भुक्तिश् च / Vin_2.1262 / दानम् बा / Vin_2.1263 / a<>भिरुचिसंभावने दातुर् द्वित्रिग्रासाभ्यवहाराद् ऊर्धं गृहपते यं भिक्षुः पिण्डकेन विहन्यते नुमोदम्बा<>स्मै ददामीत्य् अभिरोच्य // परंपरभोजनं // **(Vin_2,4,27) आवसथपरिभोगे / Vin_2.1264 // अनेदंधर्मकः सगृहिस्वामिको sarvapëÃï¬ika आवासथः / Vin_2.1265 / अग्लानस्याप्रवारितस्य दानपतिना // Vin_2.1266 [23a1] / / भुक्तिवतस् तदीयम् अभ्यवहारं मौलस्य / Vin_2.1267 / उषितवतो वासे दुष्कृतस्य / Vin_2.1268 / अस्वामिकश् च <> Vin_2.1269 <> तीर्थ्यवत्त्वम् अत्रैदं प्रव्रज्यस्य / Vin_2.1270 / ज्ञातेश् च // आवसथपरिभोगः // **(Vin_2,4,28) अतिरिक्तग्रहणे / Vin_2.1271 // प्रवारयतः / Vin_2.1272 / अप्ररिमितं / Vin_2.1273 / अकृतयथासुखस्य / Vin_2.1274 / गृहिणः / Vin_2.1275 / अर्धपञ्चमानां पक्वत[ण्डु]लमागधकप्रस्थापरिमाणानां [23a2] प्रस्थानाम् उत्सृज्य व्यञ्जनम् ऊर्धं सहापि सहायप्रत्यंशेन पिण्डपातः / Vin_2.1276 / अभ्यवह्रिकताव् उत्कृष्य / Vin_2.1277 / अत्र दुष्कृतस्य/ Vin_2.1278 / परकृते च / Vin_2.1279 / अन्यथानापत्तिः / Vin_2.1280 / असंष्कृतस्य च / Vin_2.1281 / ग्राह्यात् प्रभूतञ् चेत् भिक्षुं संविभजेत // द्वित्रपात्रपूरातिरिक्तग्रहणं // **(Vin_2,4,29) निरिक्तकरणे / Vin_2.1282 // भुञ्जीद् यावद् आप्तं / Vin_2.1283 / नोत्तिष्ठेत् विप्रकृतामिषः / Vin_2.1284 / यावतोस् ता[23a3]वतो यस्य कस्यचिद् आलवणम् अभ्यवहार्यस्यादाने तद्विधत्वं / Vin_2.1285 / स्थानोत्सर्ग<<÷>> प्रवारणं / Vin_2.1286 / निषण्णस्य / Vin_2.1287 / विप्रकृतमूलखादनीयाद्यामिषस्य / Vin_2.1288 / मूलगण्डपत्रपुष्पफलखादनीयेभ्यो न्यपइयाच् च कल्पिकम् असंसृष्[ट]m अकल्पिकेनाभ्यवहार्यम् अभिसंभवनीयप्रदेशस्थस्य प्रतिग्राहयतो निवाणं कृत्वा / Vin_2.1289 / देहीत्य् अस्येतत्* / Vin_2.1290 / [23a4]गच्छेत्य् अपि / Vin_2.1291 / भुक्तम् इति च / Vin_2.1292 / न च तावत् शब्दोपसन्धाने / Vin_2.1293 / पर्याप्तम् इत्य् अपि / Vin_2.1294 / स्थानस्य कला[c]इकया ऊर्धम् असंपादकत्वे यवाग्वाः पेयत्वं / Vin_2.1295 / तर्पणस्याप्रज्ञायमानपंचाङ्गुलस्य / Vin_2.1296 / अप्रतिग्राहणत्वं विहेठनस्य / Vin_2.1297 / न बहिःसीमान् अभिसंभावनीयप्रदेशान् अग्रतस्[th]e निरिक्तकरणस्योत्[th]आनं? / Vin_2.1298 / नापाणिस्थ[æ] क[23a5]रणीये / Vin_2.1299 / अकरणीयत्वम् अकल्पिकस्य संसृष्टस्य वा तेन / Vin_2.1300 / अनुत्सृष्टस्य स्थानस्य कर्तृत्वं / Vin_2.1301 / कृतवतो पि संकल्पम् अभोजने / Vin_2.1302 / याचितस्य / Vin_2.1303 / गच्छ तवैव भवत्व् इति वचनं करणम्* / Vin_2.1304 / यथासुखं परिभुंक्ष्वेत्य् एके / Vin_2.1305 / द्वित्रान् अभ्यवहृत्यालोपं / Vin_2.1306 / न निर्वृतक्रियः परिभुञ्जीत्* / Vin_2.1307 / भु न्जितान्यस्य कृतनिरिक्तम्* / / [23b1] वृत्* **(Vin_2,4,30) एकासनभोनजे / Vin_2.1308 // प्रवारितत्वाकृतनिरिक्तत्वयोः / Vin_2.1309 / अभ्यवहृतौ / Vin_2.1310 / आमिषमात्रस्य / एकासनभोजनं // वृत्* **(Vin_2,4,31) प्रवारितनियोगे / Vin_2.1311 // नियोगे स्यां भिक्षोः // प्रवारितनियोगः // वृत **(Vin_2,4,32) गणभोजने / Vin_2.1312 // प्रतिनियतभक्तावासेकेभ्यो न्यैर् अन्तःसीमस्थैर् भिक्षुभिः संघभूतैर् असहभक्ततायां / Vin_2.1313 / सहितस्य / Vin_2.1314 / सहभोक्तृतया / Vin_2.1315 / त्रयादिना / Vin_2.1316 / भिक्षूणां यद्विधस्याची[23b2]वरद्वितीयभक्तलब्धेर् anƬhasya च नावा / Vin_2.1317 / महासमाजाद् अन्यत्र / Vin_2.1318 / अन्यास्यानिदं लिङ्गप्रव्रजितभक्तात्* / Vin_2.1319 / अभ्यवहार्[e] स्थिततत्रागन्तव्यताना<>न्तःसीमास्थानाम् अपि पृच्छ्यागतत्वं / Vin_2.1320 / भुक्तिर् अर्धातिक्रमः / Vin_2.1321 / संचारणे स्तोकस्यापि / Vin_2.1322 / यस्य कस्यचिद् एकभक्तत्वं / Vin_2.1323 / न गमिकागन्तुकग्लानतदुपस्थायकोपधिवारिकाद् अन्यो य[23b3]वनोपन्वाहाराद् अभुक्ततायां म? सर्वैर् उत्कृष्ट्य भुञ्जीत्* / / गणभोजनं // **(Vin_2,4,33) अकालभोजने / Vin_2.1324 / स्वमध्याह्नाह्नपर्यन्तारुणोत्गत्यन्तरम् अकालः / Vin_2.1325 / तत्वे वृत्* / Vin_2.1326 / खादनीयभोजनीयाभ्यवहारे // अकालभोजनं // **(Vin_2,4,34) सन्निहितवर्जने / Vin_2.1327 / पूर्वभक्ते प्रतिग्राहितं पश्चात् भक्ते तत्र यामातिक्रान्तम् इति सन्निहितं / Vin_2.1328 / नोद्गृहीतं* गिलेत्* / Vin_2.1329 / न पक्वम् उषितम् बान्तःसीम्नि / Vin_2.1330 / भिक्षुपक्वञ् च / Vin_2.1331 / सो त्र पाको य आमस्य / Vin_2.1332 / तत्वम् अमृदूनां प्राक् त्रिभागोत् स्विन्नत्वात्* / Vin_2.1333 / वर्णपरिवृत्तेर् मृदूनां / Vin_2.1334 / द्रवाणां द्वितीयम् उत्थितत्वात्* / Vin_2.1335 / n[Ã].इना कल्पकरणं न पाकः / Vin_2.1336 / न जन्मा[य]त्तनिर्मितत्वं वासस्यानुषितत्वं / Vin_2.1337 / प्रदेशस्थतयापि पात्रस्य तत्भूमिपक्वता / Vin_2.1338 / न पक्तुस् त[23b5]त्गतत्वेनं / Vin_2.1339 / नाग्नेर् अपात्रत्वं / Vin_2.1340 / न ततो निष्कृष्टनिर्गतयोस् तत्त्वं / Vin_2.1341 / वासत्वम् उपविचा[r]अस्य / Vin_2.1342 / व्यामं / Vin_2.1343 / ऊर्धञ् च वियतस् संभाव्यस्य / Vin_2.1344 / अभ्यन्तरस्य च / Vin_2.1345 / तत्वं पुरान्तरस्योपरिष्टस्य / Vin_2.1346 / नान्याधिष्ठितत्वे न्यवासत्वं / Vin_2.1347 / न यावज् जीविकानाम् उत्गृहीतान्तःपक्वभिक्षुपक्वेषु तत्प्रतिशेधे संशितत्वं का[24a1]लं प्रति / Vin_2.1350 / अर्धामिषत्वं परिशुद्धे / Vin_2.1351 / पानादयो मलस्यास्ये / Vin_2.1352 / बहिरस्य गोमयेन मृदा वा परिघृष्टोदकेन सम्मार्गो निर्मादनं / Vin_2.1353 / अन्तद्वित्रोदकगण्डूषछोरणं / Vin_2.1354 / निर्मादितत्वम् आशयतो द्वित्रवधिकं दाने विस्वनतो पि पात्रस्य / Vin_2.1355 / निर्दोषं विरलने / Vin_2.1356 / निष्परिगोधे च संस्पर्शे / Vin_2.1357 / प्रक्षालितस्य च त्रिर् उषगोमयमृत्तिका[24a2]न्यतरेणास्निग्धतायां / Vin_2.1358 / अपनेयत्वम् उत्थितस्य / Vin_2.1359 / तस्यैव प्रदेशपरिगोधे प्रक्षाल्यत्वम्* / Vin_2.1360 / निःस्नेहतायै स्निग्धस्य च घटादेर् गम्भीर उदके ह्रदे निधानं / Vin_2.1361 / आमत्स्यकच्छपमण्डूकशिशुमारवुल्लकैर् निर्लेहाधारणं / Vin_2.1362 / दारुतो पि निःस्नेहतापत्तिः / Vin_2.1363 / निर्मादने निःस्नेहितस्योषाटुकेन गोमयेन वा शुद्धत्वं / Vin_2.1364 / अर्धत्वम्* [24a3] लवणक्षारकलुषोदकभूतस्य लवणादेः / Vin_2.1365 / कल्पमानता च सर्वस्याकाले / Vin_2.1366 / असत्त्वम् अकरणे लवणक्षारयोः स्वकार्यस्य / Vin_2.1367 / उत्पत्तौ प्रतिबिम्बस्योत्तरस्य / Vin_2.1368 / कटकफलेनाम्भसः स्वाच्छ्योपगमनं/ Vin_2.1369 / क्षारेण सक्तुपिण्ड्या / Vin_2.1370 / स्नेहनम् अविशरणायास्याः / Vin_2.1371 / नाप्रज्ञायमानस्य सत्संख्य[24a4]त्वम् आकरेष्व् अनुप्रविष्टस्य / Vin_2.1372 / प्रदेशव्यवकरे तस्यैवापनेयत्वं / Vin_2.1373 / चञ्चुना काकेन स्पृष्टतायां सामन्तकस्य / Vin_2.1374 / न तत्संयुक्तधारा स्पृष्टौ न तस्य स्पृष्टता / Vin_2.1375 / न भ्रान्त्या स्मृतिप्रमोषेण वा / Vin_2.1376 / नाभ्यां च्यावितस्य स्थापने / Vin_2.1377 / स्वल्पतरम् अन्तरं स्थानम् उपनयेत्* / Vin_2.1378 / न वैतरिके नोद्गृहीतत्वं प्रतिग्राहित वा / Vin_2.1379 / नानयेत् प्रतिग्रा[24a5]हणार्हसम्बन्धस्य ग्रहणं / Vin_2.1380 / सम्बद्धत्वं तेनान्तरवादिसंबद्धतायां / Vin_2.1381 / एकत्वं सन्निहितप्रतिगृहीतोत्गृहीतेषु तुल्ययो संवरेणाभिन्नदृष्ट्योः / Vin_2.1382 / परेण चावरस्य / Vin_2.1383 / गृहिवत् स्त्रीपुंसयोः परस्परम्* / Vin_2.1384 / श्रामणेरिय स्पृष्टवा गोपनात् तद्वद् दोषकारी / Vin_2.1385 / न सापेक्षेण दत्तस्योत्सृष्टत्वं / Vin_2.1386 / अर्धत्वं निरपेक्षोत्सृष्टस्य सापे[24b1]क्षतायां तस्मान् नेतद् याचेत / Vin_2.1387 / न गृह्णीत जानन्* / Vin_2.1388 / नाकल्पिकत्वं भागनयने स्पृष्टौ नीतस्य प्रवेशने तद्रूपेषु प्रत्ययेषु / Vin_2.1389 / वाहासनं शकटे वर्ज्यत्वं / Vin_2.1390 / पूरणे पि / Vin_2.1391 / ग्लानाधिरोहे च / Vin_2.1392 / कर्णस्य नावि / Vin_2.1393 / आसनस्य च तद्धारणार्थस्य / Vin_2.1394 / सांघिकौषधयोश् चोद्वलतोर् घट्टनापनयनेनाग्निनिर्वापणेन चीवरकर्णकादि[24b2]भिर् वा तदानेनेत्यादौ प्रयतनं / Vin_2.1395 / कल्पिकम् असम्पत्तौ विधेर् नदीसंतारणार्थं नेतरि च संप्रापणार्थम् उद्गृहीतम् अभावे न्यस्य पथ्यदनं / Vin_2.1396 / उत्साहनम् अभावे vìhurasya दानपतेः / Vin_2.1397 / वहनम् असम्पत्तौ स्वयं Vin_2.1398 / संपादनञ् च तत एव दानपरिवर्तग्राह्यस्य / Vin_2.1399 / भोज्यत्वम् अस्याप्य् असंपत्ताव् अन्यस्य / Vin_2.1400 / अप्रतिग्राहितस्य च प्रतिग्राहकाभावे ऽस्य चान्यस्य वा [24b3] कृतभक्तच्छेदस्य / Vin_2.1401 / प्रथमे ह्ने व्याघ्रम् उष्टेः / Vin_2.1402 / द्वयोः द्वितीये / Vin_2.1403 / तृतीये यावद् आप्तम्* / Vin_2.1404 / भोज्यत्वं फलानाम् अकाले प्य् अकृतकल्पानाम् अप्य् अप्रतिग्राहितानां च / Vin_2.1405 / निर्भक्तस्य / Vin_2.1406 / तैव्र्ये क्षुदः / Vin_2.1407 / mÆlÃnä च / Vin_2.1408 / स्वयं च पातनोत्पाद्यते साह्यत्वं च / Vin_2.1409 / उत्तरकौवरप्रसिद्धेः सर्वत्राप्रतिग्राहीतोप[24b4]भोगादौ प्रारिप्सायाम् अभिध्यानं/ Vin_2.1410 / न करके पानीयं पिबेत् संभवे हस्तनिर्मादनपत्रयोः / Vin_2.1411 / असम्भवे चाप्रतिग्रस्तम्* / Vin_2.1412 / नास्य सजलतायाम् अपि तत्त्वं* भजेत्* / Vin_2.1413 / त्रैविध्यम् अस्य पिधानके / Vin_2.1414 / këÂhamayaæ शैलमयम् मृन्मयम् इति / Vin_2.1415 / धारयेत् करकस्थालकम् / Vin_2.1416 / këÂhamayaæ शैलमयम् वा / Vin_2.1417 / निर्दोषं भा[24b5]जनत्वोपयोगे पत्राणाम् अप्रतिग्राहितत्वं / Vin_2.1418 / अविशेषो त्र मुक्तामुक्तयोः / Vin_2.1419 / उपयोजनम् असम्भवे न्यस्यामुक्तानाम्* // [इति] सन्निहितवर्जनम् // 34 // **(Vin_2,4,35) प्रतिग्राहितभुक्तौ / Vin_2.1420 / भुञ्जीत त्यक्तम् आशयतो दात्रान्यप्रतिग्राहकाभावे स्वयं प्रतिगृह्य / Vin_2.1421 / सम्मुखान्तःसीम्न्य् अतिसंभवनीये प्रदेशे वस्थिते नोत्तानपाणिना काये तत्संबद्धे चोद्ग्रहणसमर्थतो ऽनुपसं[25a1]पन्नाद् अमनुष्याद् अपि दित्*शेयाङ्गेन तत्सं*बंधेन चोत्सृष्टस्य प्रतीष्टिः प्रतिग्रहः / Vin_2.1422 / जैगुप्स्यतायां जनपदस्योपनिक्षिपेत्युपदर्शिते मण्डलके ऽपि / Vin_2.1423 / एक्यं पात्रतदधिष्ठानयोः / Vin_2.1424 / गोचरः शाखामर्कटानां न ततस् तान् प्रत्यनभिसंभवनीयत्वं भूमेः / Vin_2.1425 / न फलानां पञ्चपीठिकोत्संगपात्राधिष्ठानैः प्रतिग्रहप्रतीष्टेर् अन्याय्यत्वम्* / Vin_2.1426 / [25a2] निःश्रितैर् एषां प्रत्यवेक्षणं तूष्णींभावेन / Vin_2.1427 / समप्रवृत्तिं चारकं* रोचयेयुः / Vin_2.1428 / न्याह्यम् भिक्षोश् चारकत्वं प्रतिग्राहित्वस्य / Vin_2.1429 / घृततैलमधुफाणितघटांश् चारयंस् तृणपत्रप्रभृतिश् चीवराणि व्यवदध्यात्* / Vin_2.1430 / पृथक् चार्ये ज्येष्ठमध्यमकनीयसां करणम्* / Vin_2.1431 / पृथक् कृत्य मृष्टाम्राणां चारणं* / Vin_2.1432 / चारकस्याचार्य उपाध्यायो वा प्रति[25a3]गृह्णीयात्* / Vin_2.1433 / अप्राप्यप्राप्ताव् अनन्तरस्थानः / Vin_2.1434 / अनेकत्वे यावताम् आसनमुक्त्वा प्रतिग्रहीतुं शक्तिः / Vin_2.1435 / लुठितस्य शक्यतायां स्वयम् अमुक्त्वा स्थानं ग्रहीतुम् अध्वंसः प्रतिग्राहस्य / Vin_2.1436 / स्पृष्टस्य च मक्षिकाकीटिकादिभिः / Vin_2.1437 / अन्येनास्य मुक्तस्य भिक्षुणा / Vin_2.1438 / ध्वंशकृन् मूषिकः / Vin_2.1439 / न प्रतिग्राहि[25a4]कःतप्रतिग्रहणम् अन्याय्यम् / // प्रतिग्राहितभुक्तिः] // वृत // 35 // **(Vin_2,4,36) अप्रतिग्राहितभुक्तौ / Vin_2.1440 / अप्रतिग्राहितायां / Vin_2.1441 / uts­jyodakadantakëÂham आहार्यस्य / Vin_2.1442 / मुखेनाभ्यवहारे / Vin_2.1443 / अनुत्तरकुरौ / Vin_2.1444 / प्रतीष्ठ्यद् ग्लानो नुपसम्पन्नेन भोजनम् अभाव उपसंपन्नस्य / Vin_2.1445 / भोजयेद् अनुपसंपन्नम्* / // [इति] अप्रतिग्राहितभुक्तिः // 36 // **(Vin_2,4,37) प्रणीतविज्ञापने / Vin_2.1446 / क्षीरं दधि नवनीतं मत्स्यं मांसम्* वल्लूरा [25a5] इति प्रणीतभोजनं / Vin_2.1447 / एतत् कर्तृत्वं अज्ञातिगृहीता च दातुः / Vin_2.1448 / स्वविज्ञप्त्याभ्यवहृतौ विज्ञप्तौ कारितत्वे चास्या दुष्कृतस्य / Vin_2.1449 / अग्लानस्याकृतयथासुखप्रवारणस्य / Vin_2.1450 / तस्माल् लभमानस्यापि चेद् अन्यल्लूहं प्रणीतम् वा समं प्रकृष्टं वा विज्ञप्तिः / Vin_2.1451 / अर्धतास्मिन्* लूहस्य / Vin_2.1452 / यथासुखप्रवारणत्वं भिक्षयादाय निर्गतेन [25b1] तूष्णीम्* तिष्ठतः प्रतिक्षिप्तो वा तत् किं* याचस इति / प्रस्नस्य // [इति] प्रणीतविज्ञप्तनं // 37 // **(Vin_2,4,38) सप्राणकोपभोगे / (क) विभङ्गगतम् / Vin_2.1453 / स्वोपभोगार्थत्वे प्रवृत्तिप्रवर्त्तणयोः / वृत / Vin_2.1454 / सप्राणितायां / Vin_2.1455 / उदकं सर्प्पिस् तैलमधुफाणितक्षीरदधिनवनीतशुक्तशुलुकदधिमण्डकांचिकफलखाद्यकादेर् उपयोज्यस्य / Vin_2.1456 / दृश्यैः / Vin_2.1457 / मृतौ / Vin_2.1458 / प्रतिप्राणि उपभोगः शरीर उपयोगः / Vin_2.1459 / तद्यथा [25b2] स्नानं* पानं* dantakëÂhavisarjanaæ* हस्तपादप्रक्षालनं* / Vin_2.1460 / उपकार्ये स उपयोगो य उपकरणेषु / Vin_2.1461 / अभ्यवहार्यपात्रचीवरस्थानदन्तधावनाग्निप्रभृतीनि शरीरोपकरणानि <> तेषां m­dgomayaraÇgat­ïakëÂhaprabh­ti / Vin_2.1463 / तेषु उपयोगस् तद्यथा निर्मादनं भावनं* रञ्जनं* सेकः सम्*मार्ग उपलेपः / Vin_2.1464 / यूषमण्डयवागू[25b3]नां कारणं / Vin_2.1465 / बन्धमोक्षयोर् उदकमार्गस्य / Vin_2.1466 / këÂhaplavayo÷ क्षेपाकर्षणोत्पाटनानां / Vin_2.1467 / अकपलसकाद् अन्येन रोमविधादिना स्नानं* / Vin_2.1468 / तेनास्य हि रिक्तप्राणकधाताव् उदक इत्य् अपि प्रयोगाः // सप्राणकोपभोगः, विभङ्गगतः // (ख) क्षुद्रकादिगतम् / Vin_2.1469 / धारयेद् दण्डपोण* / Vin_2.1470 / दत्तप्रत्येष्ट्यभाण्डोत्त्माकाशावस्थाप्याकीर्यमाणपव्यजलप्र-[25b4]त्येष्ट्यपवित्य असम्*<>यमार्थय लहकण्टकरस् त्रिदण्डस् तदाख्यः / Vin_2.1471 / स्थानार्थं जलस्यास्तृतेः परिश्रावणे दानम् / Vin_2.1472 / वालुकया गोमयेन वा / Vin_2.1473 / धारणपात्रस्य वा / Vin_2.1474 / मृत्ताम्रमयोर् अन्यतरस्य / Vin_2.1475 / त्रिदण्डयष्ट्याम् अस्य बन्धनम्* / Vin_2.1476 / सम्*गृह्य रन्ध्रे सूत्रकेण पूर्वस्य / Vin_2.1477 / उत्तरस्य श्लक्ष्णसृङ्खलिकया / Vin_2.1478 / धारणम् अस्य / Vin_2.1479 / कम्पिक[25b5]या मुहुर्मुहुरतानेस्त्रपरिश्रावणस्य पराघातः / Vin_2.1480 / अल्पप्रयत्नेन र<>णं* / Vin_2.1481 / धारणम् अस्य / Vin_2.1482 / मृदस् ताम्रस्य वा / Vin_2.1483 / कुम्भकृत्य् एतद् adhonìi«u पुस्करवदन्तरविवरं* / Vin_2.1484 / नदुकस्यैषु शोधकत्वं / Vin_2.1485 / परिश्रावणम् उपस्थापयेत्* / Vin_2.1486 / खल्लगं धर्मकरंकं मोचनपट्टकम् वा / Vin_2.1487 / आत्युहायां कल्पिकजलस्य सम्*[26a1]bhÃvadÃyä च करककुण्डिकाभ्याम् एतत् तद्वत्त्वं / नानेन विनाजनपदचारिकञ् चरेत् / Vin_2.1488 / न सान्तरेण सार्द्धम्* / Vin_2.1489 / तद्रूपश् चेत् प्रत्ययः क्षमयित्वा कार्यकरणे स्तित्वम् आस्तित्वं / Vin_2.1490 / तस्मात् तद्वत्त्वम् अत्र दाने प्रतिज्ञाते न्येन / Vin_2.1491 / नैतज् जनपदचारिकायाम् वियुक्तौ दानाप्रतिज्ञाने संश्रयेत्* / Vin_2.1492 / नाविघातकृदन्तरसंचा[26a2]रश् चारिका / Vin_2.1493 / क्रोशपञ्चकस्यैतत्त्वं / Vin_2.1494 / न प्रमील्य गतस्य स्थाने तद्वत्त्वाभावे कामजः / Vin_2.1495 / नैकेनानेकस्य तद्वत्त्वासंपत्तिर् आसंघात्* / Vin_2.1496 / नाविघातकृत्त्वं शीघ्रस्रोतसः / Vin_2.1497 / क्रोशमनु गच्छतो ऽस्यामनुस्रोतो ऽनुसंहितं* प्रत्यवेक्षणात् तेन प्रवृत्तिः / Vin_2.1498 / सम्भेदश् चेद् अत्रोदकान्तरेण प्राक् ततः / Vin_2.1499 / व्यामस्य परितः प्रत्यवेक्षितत्वं / Vin_2.1500 / चक्षुषा [26a3] शुद्धत्वम् उदकस्य शुद्धिः / Vin_2.1501 / प्राकृतेन / Vin_2.1502 / निष्कम्पत्वे प्रत्यवेक्षणम् अरजसः / Vin_2.1503 / पूर्णत्वे घटस्य / Vin_2.1504 / नातिकृयासंख्याम् अत्र चिरतां कुर्यात / Vin_2.1505 / तूलिकया सुकरं प्राणकानां दर्शयनं* श्लक्ष्णया / Vin_2.1506 / नैनां क्लमके ध्वन्या किरेत्* / Vin_2.1507 / नान्याम्* / Vin_2.1508 / प्राणकपतनं / Vin_2.1509 / चेत् प्रदीपे तत्करणेनास्य प्रच्छादनम्* / Vin_2.1510 / पञ्जरं वंशवि[26a4]दलिकानां शुक्लवस्त्रस्य वेष्टिम् अभ्रपटलेन वा तदाख्यम् / Vin_2.1511 / शताक्षश् च / Vin_2.1512 / आद्यकृतित्वा कर्परं वा घटादेश् छिद्रितम् / Vin_2.1513 / न वालपाशेन सर्पं बध्नीयात्* / Vin_2.1514 / अछटाशब्दं कृत्वा भद्रमुखादर्शनपथे तिष्ठेति वदेत्* / Vin_2.1515 / अस्थितावजपदकेन दण्डेन शनैष्कुम्भे कुण्डके वा प्रक्षिप्य छिद्राणि कृत्वा मुखं पिधाय निष्कासनम् / Vin_2.1516 / [26a5] असंमत्तौ पट्टिकया लोठिकया मुरुचिकया वा रजुपाशेन वा नतुके वेष्टितेन ग्रीवायां बद्ध्वा / Vin_2.1517 / प्रक्षेपे ऽप्य् एषां विनयोगः / Vin_2.1518 / न दवे च्छोरयेत्* / Vin_2.1519 / आशयप्रवेश तिष्टेत्* / Vin_2.1520 / नदुके यूकानां स्थापनम्* / Vin_2.1521 / शुसिरे तस्य / Vin_2.1522 / शाद्वले मत्कुणानाम् / Vin_2.1523 / शीतले वा / Vin_2.1524 / मोचनघटिकायाः पूर्वावतार[26b1]णार्थं* वारणं / Vin_2.1525 / तेनैव वा परिश्रावणेनावतारणम्* / Vin_2.1526 / मोचनं परिश्रावणस्य लग्नप्राणकापनीताव् उपायः / Vin_2.1527 / भावनम् मलस्य / Vin_2.1528 / शोष्यणं यौ?न्यानुपगतेः / Vin_2.1529 / ni«pŬanasya द्वये ऽप्य् अस्मिन्न् उपकरत्वं / Vin_2.1530 / निरावद्यालंभप्रत्ययसंघपुद्गलपरिश्रावणप्रस्रवणप्रत्ययेन प्रवृत्तिः / Vin_2.1531 / आसूर्योदयात [26b2] गृह्णीतो दपानयोः प्रत्यवेक्षितानुवृत्तिः / Vin_2.1532 / पादधावनिकां रिक्तामुल्लोच्य पूरयेत्* / Vin_2.1533 / उपस्थापयेद् <>न्यभाण्डम्* / Vin_2.1534 / भाण्डगोपकस्य तद्गतः सांघिके व्यापारः / Vin_2.1535 / नात्र दानग्रहणयोः नान्तर्भावः / Vin_2.1536 / दानं गृहिणे याचितकत्वेन / Vin_2.1537 / परिभुक्तस्य तत्सत्वे / Vin_2.1538 / नानेन दानपतीनां विहारे देयत्वस्य नोक्तता [26b3] नवस्य भिक्षवे निद्देयत्वेन / Vin_2.1539 / भाण्डार्थे लयनसनियोजनं / Vin_2.1540 / पृथक्त्वेन मृत्ताम्रभाण्डिकयोर् निक्षेपः / Vin_2.1541 / उपस्थापनं पानीयस्य / Vin_2.1542 / न यत्र क्वचन स्थापनम्* / Vin_2.1543 / मण्डपस्य तदर्थं करणं / Vin_2.1544 / दक्षिणपश्चिमे विहारस्य पार्श्वे भ्यन्तरतः / Vin_2.1545 / वातायनमोक्षेष्टकास्तरदानोदकभ्र[26b4]ममोक्षद्वारकरणकवाटकटकदानं* / Vin_2.1546 / वंश्रस्य च परिश्रावणस्थापनार्थं / Vin_2.1547 / këÂha(m)मञ्जिकासु स्थापनं / Vin_2.1548 / इष्टकपिण्डिकायाम् वा / Vin_2.1549 / आधारकेषु / Vin_2.1550 / चौक्यं पानीयभाण्डम् आपारिभोगोकार्थात् कुर्यात्* / Vin_2.1551 / शुचि / Vin_2.1552 / पानीयञ् च पेयम्* / Vin_2.1553 / नाकल्पिकैर् एनद् हस्तचीवरैश् चारयेत्* / Vin_2.1554 / [26b5] कालेन कालम् उदकभाण्डानाम् अन्तःशोचनम्* / Vin_2.1555 / गम्भीराणाम् उशीरकुर्वकेन पत्रवैभङ्गुकैर् नत्रकेन वा यष्ट्याम् उपनिबद्धेन / Vin_2.1556 / नातो रम्वृत्वम् आमिषोपदेहस्य / Vin_2.1557 / शोषणञ् च / Vin_2.1558 / तदा विघातार्थम् अपहतत्वेन / Vin_2.1559 / निश्रयकरणीयानाम् उदकगतो व्यापारः / // सप्राणकजलसंबद्धक्षुद्रकादिगतः // 38 // [27a1] / वृत **(Vin_2,4,39) निषदने / Vin_2.1560 / प्रवृत्ताव् औन्मुखे वा / Vin_2.1561 / सन्निपाते / Vin_2.1562 / स्त्रीपुन्सयोः / Vin_2.1563 / गृहित्वे / Vin_2.1564 / अन्यस्थानतायां / Vin_2.1565 / योग्यत्वे च / Vin_2.1566 / निरस्यत्वे संप्रयुक्तेः / Vin_2.1567 / प्रत्यक्षकल्पेन निषदने / / सभोजने निषदनम् // **(Vin_2,4,40) स्थाने / Vin_2.1568 / / स्थाने रहःकल्पेन / Vin_2.1569 / सावरणस्य / Vin_2.1570 / न चेत् भयवशात Vin_2.1571 / दुष्कृतस्यासम्वेद्यसम्वेतृत्वे / Vin_2.1572 / अवधाने [27a2]च स्थानान्तरे / Vin_2.1573 / गोचरान्तात्* दृष्तेः स्थानान्तः / Vin_2.1574 / अन्तर्गतत्वं गन्*जस्य / Vin_2.1575 / भिन्नत्वम्* गृहान्तरस्य / / सभोजनस्थानम्* // **(Vin_2,4,41) अचेलदाने / Vin_2.1576 // स्त्रियाः पुरुषस्य वा / Vin_2.1577 / उत्सृज्य ज्ञातिं* प्रव्रजापेक्षं* ग्लानञ् च / Vin_2.1578 / अनिदंलिङ्गप्रव्रजितस्याचेलकस्य काये कायसम्बद्धे वा / Vin_2.1579 / खादनीयभोजनीययोः [/] Vin_2.1580 स्वस्य [27a3]तस्य च / Vin_2.1581 / उत्सृज्य पापगदृष्टिगताद् विवेचनार्थतां / Vin_2.1582 / स्वयं दाने / Vin_2.1583 / अकल्पिकयोः दुष्कृतं / Vin_2.1584 / दापने / Vin_2.1585 / सम्विभागे च / / अचेलदानं // **(Vin_2,4,42) सेनादर्शने / Vin_2.1586 / युद्धाभिनन्दिसेनदर्शनार्थतया / Vin_2.1587 / उत्सृज्य राजदेवीकुमारामत्यभटवलाग्रनैगमजानपदोक्तिम्* / Vin_2.1588 / antarÃyopapÃtavaÓatä च / Vin_2.1589 / [27a4]प्रस्थापितस्य / Vin_2.1590 / उपविचारान्तातिक्रमे दृष्टौ / / सेनादर्शनम्* // **(Vin_2,4,43) सेनावासे / Vin_2.1591 / विनैते तत्र रात्रिन्दिवद्वयपरिपूरेर् ऊर्धम् वासे / Vin_2.1592 / अनिमित्तञ् च पूर्वत्रापि / / सेनावासः // **(Vin_2,4,44) युद्धाङ्गप्रत्यनुभवे / Vin_2.1593 / युद्धाङ्गानां कर्तृत्वं / Vin_2.1594 / अनान्तरायवशगतस्य / Vin_2.1595 / समस्तव्यस्तानां / Vin_2.1596 / सज्जीकृतानां / Vin_2.1597 / मौले मोलस्य / Vin_2.1598 / दुष्कृतस्य प्रयुक्तौ / Vin_2.1599 / [27a5]असज्जीकृतानां / Vin_2.1600 / उभयत्रापि दुष्कृतस्यैव / Vin_2.1601 / स्पृष्टिर् उद्यूथनं प्रस्थाय दर्शनार्थम् उपविचारान्तातिक्रमे दृष्टिर् इति मूलानि / Vin_2.1602 / न्यूनत्वम् अनुद्यतत्वे / Vin_2.1603 / न हस्त्यश्वकुक्कुटलावकवर्तकस्त्रीपुरुषयुद्धादि कुर्यात् कारयेन् निरीक्षेत वा / / युधाङ्गप्रत्यनुभवः // **(Vin_2,4,45) प्रहरणे / Vin_2.1604 / कलुषचित्ततया / Vin_2.1605 / कायतन्निःसृष्टसम्बद्धैर् येन [27b1]केनचिद् अन्ततः पादाङ्गुष्ठसर्षपतूलिकभिः प्रहृतौ / Vin_2.1606 / भिक्षो / Vin_2.1607 / परस्य / Vin_2.1608 / उत्तरेषु त्रिषु / Vin_2.1609 / स्पृष्टो / Vin_2.1610 / प्रतिनिपात्यम्* / Vin_2.1611 / अनिपाते दुष्कृतम्* / Vin_2.1612 / नान्यत्र प्रहर्तव्ये न्यत्र प्रहरेत् / Vin_2.1613 / न स्तम्भे प्रहारं दद्यात्* / Vin_2.1614 / न भित्तौ भूम्यां वृक्षे न्यत्र वा / / प्रहरणम्* // **(Vin_2,4,46) अवगुरणे / Vin_2.1615 / प्रहारावगुरणे / Vin_2.1616 / प्रतिद्रव्यं / / अवगूरणं / **(Vin_2,4,47) अवद्यप्रतिच्छादने / Vin_2.1617 / [27b2]पाराजयिकसंघावशेषयोर् उत्सृज्यास्पर्शश्रामण्यब्रह्मचर्यान्तरायसंघसंक्षोभाशंकवशताम्* / Vin_2.1618 / प्रतिछादने / Vin_2.1619 / अन्ते होरात्रस्य / Vin_2.1620 / प्राग् दुष्कृतम्* / Vin_2.1621 / अन्य<>श्वापत्तेः / / अवद्यप्रतिछादनम्* // **(Vin_2,4,48) भक्तच्छेदकारणे / Vin_2.1622 // सं*चिन्त्य मुक्त्वा रोगप्रतिकृयार्थ तां गृही दातृभक्तछेदस्य कारणे / / भक्तछेदकारणम्* // **(Vin_2,4,49) अग्निवृत्ते / Vin_2.1623 // [27b3]न सिं*हं* स्पृशेत्* / Vin_2.1624 / शास्तृधर्मसंघसब्रह्मचारिणां धर्म्यकरणीयार्थतापेक्षा पात्ररंगकर्मणोश् च समयाधिष्ठानम्* / Vin_2.1625 / अधितिष्ठेत्* दीर्घम्* / Vin_2.1626 / krŬÃyÃæ चरपरया चन्द्रसूर्यालातचक्रादिकरणतश् च / Vin_2.1627 / अग्निना / Vin_2.1628 / अनधिष्ट्ःइतसमयस्य अग्लान्यवशतास्थस्य स्पृष्टौ / Vin_2.1629 / स्वयन् नियोग[27b4]तो वा / Vin_2.1630 / प्रज्वालनिर्वापणस्पृष्टास्पृष्टेन्धनसम्ववधानयुक्तनिष्कर्षणाङ्गारसमावर्तननिष्कर्षणेषु / Vin_2.1631 / अर्धास्तमितत्वं कुकूलस्य / Vin_2.1632 / jvÃlÃnä च / Vin_2.1633 / समवधाननिष्कर्षणे तत्रेन्धनस्याग्न्यन्तरवृत्तम्* / Vin_2.1634 / केशरोमास्थिनखखेटसिं*ghÃïakavÃntaviriktamutgamëatilatailamadhu-सर्पिषाम् अर्धेन्धनत्वं / Vin_2.1635 / अन्यस्य [27b5]करणीये न्यस्यैत्य् अधिष्ठानम् अर्धाधिष्ठानम्* // // अग्निवृत्तम्* // **(Vin_2,4,50) छन्दप्रत्युद्धारे / Vin_2.1636 // भिक्ष्वर्थार्थे कर्मणि / Vin_2.1637 वृत्[त]स्य मतदानस्य प्रत्युद्धारार्थायाम् वापि // // छन्दप्रत्युद्धारः // **(Vin_2,4,51) [शयने] Vin_2.1638 // नाचन्द्रसूर्यालोकवत्यववरकदेशे शयीत / Vin_2.1639 / मुक्त्वा ग्लान्यग्लानोपस्थानवशताम्* / Vin_2.1640 / प्रायश् चित्तिकम् अत्रेत्य् एके / Vin_2.1641 / अर्धत्वम् a[28a1] / /निपत्तेः पृथक्त्वञ् चाह्नः / Vin_2.1642 / यत् भूयः परिवारितम् अगारपर्यन्तः / Vin_2.1643 / तत्गतत्वं संबद्धस्य तत्*द्वारपार्श्वोपचारस्यागारभूतस्य / Vin_2.1644 / पुरान्तरस्य च तत्गतद्वारस्यानन्तरस्य च / Vin_2.1645 / न सोपचारात् परस्य लयनमात्रात् पृथग्भूताध्यासितस्य / Vin_2.1646 / अर्धत्वं वृक्षमूलकुड्यशुशिर......वूर्तमूलानां / [ इति शयनप्रायश् चित्तिकम् /] **(Vin_2,4,52) स्त्रीसहस्वप्ने / Vin_2.1647 / सगहनानां स्त्री[28a2]सहस्वप्ने / Vin_2.1648 / अध्वनो त्र कुक्कुटस्योत्पात्य निलयने न्तरम् अभूतत्वं / Vin_2.1649 / सर्वस्य सान्तरसंचारस्य निरनगारान्तरत्वे छदनस्यैकत्वं / Vin_2.1650 / पृथक्त्वम्* स्वभागगतबन्धनबद्धत्वे द्वारस्योपचारस्यापि / Vin_2.1651 / तद्वद्रक्षितत्वं भिक्षुणापत्तेः / Vin_2.1652 / गुप्तत्वञ् च स्वामिना मातृग्रामस्य / Vin_2.1653 / उद्धृतत्वञ् च निःश्रयणेः पुरान्तरे / Vin_2.1654 / हासो नगारत्वे न्यभ् ऊतात्* / [ इति स्त्रीसहस्वप्नम् ] **(Vin_2,4,53) अनुपसंपन्नसहस्वप्ने / Vin_2.1655 / [28a3]अनुपसंपन्नेन सार्धम् अगारे त्रितीयस्यां रात्रो स्वप्ने / Vin_2.1656 / अन्ते / Vin_2.1657 / प्राक् दुष्गृतं निर्दोषम् अध्वपरिश्रान्तस्य क्लान्तौ / Vin_2.1658 / यथास्यान्ते पि / Vin_2.1659 / अकल्पिनि च भिक्षोर् करणीये तत्संपादकेन सार्धं* ग्लानस्य तदुपस्थायिनश् च / Vin_2.1660 / श्रामणेरेण च तद्वतः सन्निहिततायां तत्रावासे पापभिक्षोः कृतकुर्वत्तन् निवासप्रयत्नस्य / Vin_2.1661 / उपगतो [28a4]पश्चिमकालयोर् द्वयोर् आद्ययोर् मासयोर् वर्तमानस्य / Vin_2.1662 / नोर्धम् अस्य वस्त[v]यत्वम्* / Vin_2.1663 / अकार्यत्वं पूर्वोपगतेः / Vin_2.1664 / अरक्षत्वं प्राग्* / Vin_2.1665 / नैषो नुपस्थापितम्* श्रामणेरम् उपस्थापयेत्* / Vin_2.1666 / मिद्धोपपातेनाध्वनि श्रामणेरम् अभिप्लुतं* पुरतः कृत्वा गच्छेत्* / Vin_2.1667 / बुभुक्षितश् चेत् सानुकालं दद्याद् अस्मै तदाहारम्* / Vin_2.1668 / पुनश् चेद् वेलायां तदा[28a5]पि / / अनुपसम्पन्नः सहस्वप्नः // **(Vin_2,4,54) दृष्टिगतानुत्सर्गे / Vin_2.1669 // तथाहम् भगवतो धर्मदेशितम् आजानामि यथा <> आन्तरेयिकधर्मा उक्ता भगवतो प्रतिषेव्यमाने <>लम् अन्तरायायेत्यादि प्रवृत्तवचनतावसर्गे जैगुप्स्यमत एनं कुर्यु ज्ञापनेन / / दृष्तिगतानुत्सर्गः // वृत / **(Vin_2,4,55) उत्क्षिप्तानुप्रवृत्तौ / Vin_2.1670 / तथा विदितप्रक्षिप्तस्याप्रतिकृ<>तायां भिक्षोः / Vin_2.1671 / उद्दे[28b1]शदाने / Vin_2.1672 / परिप्रच्छन् निकायायाः / Vin_2.1673 / सनिःश्रयस्य / Vin_2.1674 / अनुशासन्याः / Vin_2.1675 / अववादस्य / Vin_2.1676 / आविष्करणे दृष्टेः / Vin_2.1677 / आमिषसंभोगे / Vin_2.1678 / उपस्थापनस्वीकृतो / Vin_2.1679 / अगारे च सहस्वप्ने / Vin_2.1680 / अन्ते रात्रेः / Vin_2.1681 / अन्यथा वासं स्यन्दने <> Vin_2.1682 <> मुक्त्वा ग्लान्यदृग्विवेचनगतेनार्थेन / / उत्क्षिप्तानुप्रवृत्तिः // **(Vin_2,4,56) नाशितसंग्रहे / Vin_2.1683 // [28b2]प्रवृत्ततद्वचनानुत्सर्गे स्रामणेरं नाशयेयुः / Vin_2.1684 / ज्ञप्ते चतुर्थस्य ते कर्मण इति पूर्वत्रोत्तरत्रनाशनीयस्य ते इत्य् उपक्रमं ज्ञप्ति<<÷>> कृता नि<<÷>>सृजेदम् एवंरूपं पापकं दृष्टिगतं प्रथमा कर्मवाचना कृता द्वितीयेति प्रत्येतदन्तम् अस्मै भिक्षुणा श्रावयेयुः / Vin_2.1685 / <>नारताव् उत्तरं कुर्युः / Vin_2.1686 / नाशिततायां श्रमणोद्देशस्य / / नाशितसंग्रहः / **(Vin_2,4,57) अरक्तवस्त्रोपभोगे / Vin_2.1687 /[28b3]नील्या गैरिकेन वल्कलेनेत्य् अनुपरक्तस्य स्ववाससः / Vin_2.1688 / अन्ततः पात्रवस्यकस्थाविकापादचोडकायबन्धनानां प्रावरणादौ परिभोगे / Vin_2.1689 / न निकायान्तरीयस्य पुनः कल्पनीयत्वं / Vin_2.1690 / नाछिन्नस्य गृहिणा / Vin_2.1691 / न महारङ्गरक्तं प्रावृत्तिम् भजेत / Vin_2.1692 / नागारिकस्य / Vin_2.1693 / भजेद् विहाराभ्यन्तरे प्रतिछातितस्य का[28b4]षायेण / Vin_2.1694 / साधारणत्वम् अध्वनि याचितप्रावरणस्य / Vin_2.1695 / साहायकैः भिक्षुश्रामणैरैः / Vin_2.1696 / एकत्वे वृद्धान्ताद् आरभ्य यावत् संभावनाम् उपरिदानं / Vin_2.1697 / नानवछिन्नम् अपरतः प्रावृत्यं चंक्रम्येत / Vin_2.1698 / अन्वाक्रामेद् उपनिमन्त्रितः पुण्यकामेन नवमाछिन्नदशात् पराहत्यानित्यतामनसिकारेण / / अरक्तवस्त्रोपभोग[÷] / **(Vin_2,4,58) उद्धर्षवस्तुगते / Vin_2.1699 <>[28b5]स्पृष्टोस्पर्शनयोः कर्तृरत्नम् अस्वं / Vin_2.1700 / तत्सम्मतञ् च / Vin_2.1701 / शस्त्रम् एतत् संग्रामावचरं भाण्डञ् च गन्धर्वावचरं / Vin_2.1702 / प्राप्तं योग्यत्वम् उपयोगाय मूलस्य / Vin_2.1703 / दुष्कृतस्याप्राप्तं / Vin_2.1704 / मुक्त्वा स्वीकाराना अनुगत <> द्रव्याविनाशचित्तस्य विहारतदुपचारगतं / Vin_2.1705 / न तद् उपेक्षेत / Vin_2.1706 / saptëÂÃn दिवसनेतदुपविचारे प्रक्र[29a1] / /ष्यन् पांसुना वैभङ्गुकैर् वा छादयेत / Vin_2.1707 / नासमुदितचिन्नाय स्वाम्य् अहम् इति ब्रुवते दद्यात्* / Vin_2.1708 / अनागमे स्योधं सांघिकै गञ्जोपनिक्षिपेत्* / Vin_2.1709 / ëa«ÂhamÃsaparyantà धारयेत्* / Vin_2.1710 / ऊर्धम् अनागतौ यत् भूमौ बुद्धसांघिकयोर् लब्धिं* तत्रोपयुक्तिः / Vin_2.1711 / अयोग्यत्वे क्रयनं योग्यस्य तेन स्थावरस्य / Vin_2.1712 / तदा चेत् स्वाम्य् आगच्छेद् अनुज्ञानम् आया..य[29a2]n इछते दद्युः / Vin_2.1713 / वृद्धिञ् चेत् मृगयेद् एतद् एव न बहु मन्यसे यद् अस्माभिः परिपालितम् इति ब्रूयुः / Vin_2.1714 / घटितविद्धतायां मण्यादेर् योग्यत्वं / Vin_2.1715 / हर्षकटककेजूरहारार्धाहारत्वविनिवेशे च / Vin_2.1716 / वीणावेणुवल्लरिमहतिम् उत्घोषकानां सतन्त्रीकत्वे / Vin_2.1717 / वदत्तायां शङ्खभेरीपटहमुरवाणां / Vin_2.1718 / धनुषः सगुणत्वे / Vin_2.1719 / तत्वे शील्येकतो धारककुन्तडा[29a3]भाणे र्धानां / Vin_2.1720 / शरनाराचार्धनाराचानां सफलत्वे(÷) / Vin_2.1721 / सधातुकत्वे प्रतिमायाः / Vin_2.1722 / निघोषम् अस्याः शास्तृसंज्ञाम् उपस्थाप्य / Vin_2.1723 / काचमणिपलालमालकाण्डवीनिकतलम् अडुकपिञ्जनकतुलिकाकाण्डानाम् अर्धत्वं / Vin_2.1724 / अयोग्यत्वं सुवर्णपिण्डस्य / Vin_2.1725 / गोपयित्वोत्रासे गृहीत्वा वानुपरोधे स्वस्य सांघिकम्* [29a4]स्तौपिकञ् च हिरण्यसुवर्णम् अपक्रमणं / Vin_2.1726 / स्राद्धेन श्रामणेरेण वा / Vin_2.1727 / अभावे स्वयम्* / Vin_2.1728 / खननम् अत्र / Vin_2.1729 / अपगते दानम्* / Vin_2.1730 / उत्पाट्य तद्वत्* / Vin_2.1731 / निर्दोषम् अमानुषभवने पुण्यनिर्जातं चेद् एषां रत्नमयं भूमिसोपादानादि / Vin_2.1732 / भोजने च भाजनम् असम्भवे न्यस्य / Vin_2.1733 / शयनासनम्* च निषादे / Vin_2.1734 / गच्छेद् यानेन / Vin_2.1735 / धर्मार्थ[29a5]वशतया / Vin_2.1736 / नाटोपवता / Vin_2.1737 / न जीर्णग्लानाभ्यामन्यः / Vin_2.1738 / निषीदेद् धर्मश्रवणार्थं रत्नमये सिं*हासने पराहत्यानित्यतामनसिकारेण / Vin_2.1739 / निवेशने चागारिकीयाणीति संप्रेक्ष्य तत्प्रज्ञप्तौ / Vin_2.1740 / सुवर्णखचितकांकणिकावृतेषु वस्त्रेषु / Vin_2.1741 / अत्र च मणिप्रत्युप्तेषु सुवर्णरूप्यखचितेषु / प्रवेशयेयुर् एतानि / Vin_2.1742 [29b1]नाकल्पिकत्वम् उपस्थापितशास्तृसंज्ञानाम् आगारिकश्रामणेराभावे बुद्धप्र<>कृतेर् धर्म्यार्थवशतया स्पृष्टौ / Vin_2.1743 / त द्रव्यस्य च / Vin_2.1744 / नाभरणप्रावृत्तिम् भजेत्* / Vin_2.1745 / धारयेत्* मुद्रां* / Vin_2.1746 / अप्रावरणिकीम्* / Vin_2.1747 / त्रपुताम्ररितीकं sajatukëÂhaÓailam­ddantaÓ­Çgebhya÷ / Vin_2.1748 / चिह्नं सांघिकायाम् मध्ये चक्रं पार्श्वयोर् मृगाव् अधस्ताद् विहारस्वा[29b2]मिनो नाम(÷) / Vin_2.1749 / पैङ्गलिकायाम् अस्थिसंकलाशिरकपालम् वा / Vin_2.1750 / न फणिकया शिर प्रसाधयेत्* / Vin_2.1751 / निदर्शनम् एषा / Vin_2.1752 / नादर्शेन मुखं पश्येत्* / Vin_2.1753 / उदकात्* / Vin_2.1754 / अनापत्तिर् उदकप्रत्यवेक्षणार्थतायां व्रणवलीपलितदर्शने पूर्वोत्तरनिमत्तोद्ग्रहणइ <> Vin_2.1755 <>न त्र्यार्षम् भजेत्* / Vin_2.1756 / न रोचनाम्रक्षणम्* / Vin_2.1757 / न गन्धैः / Vin_2.1758 / भजेत पादयोर् गन्धा[29b3]ङ्गददानं पुण्यार्थिनाम्* / Vin_2.1759 / न तस्य पुरतोपनयेत्* / Vin_2.1760 / नैभिःर् अक्तः संघे सन्निपदेत्* / Vin_2.1761 / न गृहीभ्यो धर्मं देशयेत / Vin_2.1762 / न कुलान्य् उपसंक्रामेत / Vin_2.1763 / स्नानम् अन्ते भाजेत / Vin_2.1764 / प्रतिगृह्नितैनाम / Vin_2.1765 / pu«pamÃlä च / Vin_2.1766 / चैत्यै विनियोगः / Vin_2.1767 / श्रावकस्यापि / Vin_2.1768 / अनभिमतो दातुः शिरोन्ते पादान्ते वा / Vin_2.1769 / a[29b4]सम्मुखे द्वारस्य / Vin_2.1770 / भित्तौ / Vin_2.1771 / लम्बनं मालाद्याशूच्याम् अत्रावतूसितायां कण्टके वा / Vin_2.1772 / चक्षुष्यं सुगन्धीति कालानुकालं घ्राणम्* / Vin_2.1773 / न ब्रह्मसूत्रप्रावृत्तिं* भजेत्* / Vin_2.1774 / न सूत्रकस्य / Vin_2.1775 / मूलवाहौ चिकित्सार्थस्य भजेत वामे / Vin_2.1776 / न यत्र क्वचन छोरयेत / Vin_2.1777 / सशेषं चेत्* चीवरकर्णके («)कुञ्चके वा बन्धनं / Vin_2.1778 / न चेत्* स्तम्भस्य[29b5]शुषिरे कुड्यस्य वा निक्षेपः / Vin_2.1779 / न नृ(i)र्तगीतवादितम् आचरेत्* / Vin_2.1780 / न शिक्षयेत्* / Vin_2.1781 / नोपसंहरेत / Vin_2.1782 / न दर्शनायोपसंक्रामेत्* / Vin_2.1783 / न भिक्षुण्या नृर्तिं कारयेत्* / Vin_2.1784 / गुर्यात् शास्तृगुणसंकीर्तने त्रिदण्डकदाने च स्वरगुप्तिं* / Vin_2.1785 / शिक्षेतैनां प्रतिगुप्तिप्रदेशे / Vin_2.1786 / न saæcagghanasaækrŬanasaækilikilÃyanauddhatyadravakÃyatìyÃni कुर्यात्* [30a1] / Vin_2.1787 / नौद्धत्याभिप्रायः कायवाचो विकुर्वीत / Vin_2.1788 / भागशो व्यवकरे संसर्गः / Vin_2.1789 / न भाजनसंचारकेनाभ्यवहृतिं* कुर्यात्* / Vin_2.1790 / नाअ वतंसकं ग्र[थ्न्]ईयात / Vin_2.1791 / नामुञ्चेत / Vin_2.1792 / न लालाटिकम् अनुप्रयच्छेत / Vin_2.1793 / न समावस्थायां वाचेत्*/ Vin_2.1794 / न जवनप्लवने कुर्यात्* / Vin_2.1795 / नोरुवाहुमत्स्यपरिवर्तकं परिवर्तेत्* / Vin_2.1796 / न जलशिक्यि[30a2]कां विध्येत / Vin_2.1797 / न जलमण्डुकभेरिके वादयेत्* / Vin_2.1798 / न दकपिच्छिलिकां पिच्छिलेत्* / Vin_2.1799 / न हस्तिक्रुञ्चिताश्वहेषितर्षभगर्जितमयूरकोकिलरुतानि कुर्यात्* / Vin_2.1800 / न मुखशंखडुड्डुकभेरीवादनम्* / / उद्धर्षवस्तुगतम्* // **(Vin_2,4,59) स्नाने / Vin_2.1801 / शिष्टाद् अध्यर्धतो ग्रीस्मस्य पूर्वतश् च वर्षाणां मासात्* / Vin_2.1802 / अचीवर<> द्वितीय<> लब्धो यद्विधस्य / Vin_2.1803 / अनुद्धूतस्य [30a3]वातेन / Vin_2.1804 / चीवरकर्णकेरणम्* / / तत्पर्यन्तः / Vin_2.1805 / अनववृष्टस्य / Vin_2.1806 / अस्य बिन्दुद्वयनिपात काये / Vin_2.1807 / अन्यदा पञ्चदशाद् अस्नानदिवसाद् अर्वाक्[s]नाने / Vin_2.1808 / अभिषेकेण वावगाहनेन वा / Vin_2.1809 / नाभिप्राप्तौ / Vin_2.1810 / पुरस्ताद् दुष्कृतम्* / Vin_2.1811 / सर्वत्र समयेष्व् अनधिष्ठाने / Vin_2.1812 / नार्थान्तरपरो जालानुभवः स्नानम्* / Vin_2.1813 / तस्माद् उत्त[30a4]रणं संचेतितया मूर्छितसेकेष्व् अनापत्तिः / Vin_2.1814 / manyetëmaparÃntake«v अस्याभावं / Vin_2.1815 / न संभवे परस्योत्स्वासकल्पं संश्रयेत् स्नातप्रायश् चित्तिकं // **(Vin_2,4,60) तिर्यग्*वधे / Vin_2.1816 / वधकचित्तेन तिरश्चः प्रहृतौ <> Vin_2.1817 <> तदान्यदा वा तन्निदानं मृतौ दुष्कृत(कृ)त्वं सत्वाविग्रभस्य / / तिर्यग्वधः // **(Vin_2,4,61) कौकृत्योपसंहारे / Vin_2.1818 // न त्वम् उपसंपन्नः पराजयिकम् अस्यापन्न इत्याद्यर्थ भिक्ष्वर्थेन कौकृत्योपसंहृतौ [30a5]भिक्षोः / Vin_2.1819 / अस्पर्शोत्पादनचित्तेन / Vin_2.1820 / हास्येनापि / Vin_2.1821 / अनुत्पत्ताव् अपि / Vin_2.1822 / कौकृत्यस्य / Vin_2.1823 / अन्येन दुष्कृतं / / कौकृत्योपसंहारः // **(Vin_2,4,62) प्रतोदने / Vin_2.1824 // भिक्षोः / Vin_2.1825 / अङ्गुलिमुष्ट्यरत्निस्कन्धशीर्षपार्श्वपृष्ठकट्यूरुजंघाजानुपादाङ्गुष्ठादिभिः प्रतोदनतः स्पृष्टौ विकिरणचित्तेन <> Vin_2.1826 <> तस्माद् व्रणमशपिल्पतिलकरोमावर्तादि दर्शनेनापत्तिः / Vin_2.1827 / एके वानेक[30b1]त्वे निपात्यस्य / / प्रतोदनप्रायश् चित्तिकम्* // **(Vin_2,4,64) द्रवहर्षणे / Vin_2.1828 // जलविषयक्रियानुष्ठाने / Vin_2.1829 / अवतीर्णस्य nimajjanonmajjanatÅrÃntarasaæcÃrÃnupratisrotovyÃyÃmajalabherikÃmÃaï¬ukavÃdanaÓikyikÃvedhacakravìavajrakakÆpakÃvartakaraïalekhà अर्षणाकानां मौलं / Vin_2.1830 / ऋटिप्यकादानस्य दुष्कृतं / Vin_2.1831 / गोलघटवर्धनी शरावे / Vin_2.1832 / क्षोलसूपयू[30b2]षमण्डे च सत्यम् अपि तप्ततायां / Vin_2.1833 / अजलहर्षणे च / Vin_2.1834 / तद्वत् तत्भूतकारणं / Vin_2.1835 / औद्धत्यरतप्रत्यनुभवछन्देन / Vin_2.1836 / तस्मात् प्रह्लादनछन्देनावतारा<>दाव् अनापत्तिः / Vin_2.1837 / तरणशिक्षायां तिर्यगायतम् वा व्यायामे / Vin_2.1838 / जिह्लादयिषया तप्तेषु लेखकर्षणे / / द्रवहर्षणम्* // **(Vin_2,4,65) स्त्रीसहशय्यायाम्* / Vin_2.1839 // मातृग्रामेण सार्धम् एकस्मिन् आगारे मिद्धावक्रान्तौ [30b3]निशयां / Vin_2.1840 / अन्तेः / Vin_2.1841 / प्राग् दुष्कृतं / Vin_2.1842 / कुक्कुटिप्रमाणम् एतत् कृत्वे न्तः / / स्त्रीसहशय्या // **(Vin_2,4,66) भीषणे / Vin_2.1843 / हासप्रेक्षयापि भिषणछन्देन भयनिमित्तोपसंहारपूर्वकं विज्ञपने / Vin_2.1844 / भयंकरस्यामुको यम् इति भिक्षोः परेणाप्य् अनुत्पत्ताव् अपि भयस्य / Vin_2.1845 / मौलम् अमन आपस्य / Vin_2.1846 / तद् यथा प्रेतपिशाचकुम्भाण्डकटपूतनत्वा[30b4]ख्यापिनाम्* कीटनं कीटकीटानाम् अङ्गारिका<>नां दग्धस्थूणानिभानां रूपाणां / Vin_2.1847 / सिं*हव्याघ्रद्वीपिकोकपटररुभ्रष्टोरोकाशब्दानां / Vin_2.1848 / उच्चारप्रस्रावस्थवतकटगन्धानां / Vin_2.1849 / किटककिं*लं*जकुतपस्पर्शानां/ Vin_2.1850 / मन आपस्य दुष्कृतं / Vin_2.1851 / तद् यथा देवनागगन्धर्वयक्षकिन्नरमहोरगत्वख्यापिनां / Vin_2.1852 / धनिश्रेष्ठि[30b5]सार्थवाहादिरूपानां / Vin_2.1853 / वीनादिशब्दानां / Vin_2.1854 / अगुरुचन्दनकुंकुमतमालपत्रगन्धानां / Vin_2.1855 / पट्टपटप्रावरांशुकदुकूलकोट्टम्वकस्पर्शानाम्* / Vin_2.1856 / उत्सृष्टसंवेगा<>र्थतां / Vin_2.1857 / तस्मात् संवेजनार्थं नरकतिर्यक्प्रेतमनुष्यकथादाव् अनपत्तिः <> <> भीषणम्* // **(Vin_2,4,67) गोपने / Vin_2.1858 / इदं प्रव्रजसंतकपात्रचीवरपोणिकाकंसिका[31a1] / कायबन्धनादिश्रामणकजीवितपरिस्कारनिधाने / Vin_2.1859 / निधापने च / Vin_2.1860 / उत्सृष्टहितकामतया / / गोपनं // **(Vin_2,4,68) दत्तोपजीवने / Vin_2.1861 // दत्तस्य भिक्षोर् निर्देयं चीवरस्य विना तदनुज्ञानं परिभोगे / Vin_2.1862 / न चेद् अस्य तन्निदानं प्रीतेस् सम्भावना / / दत्तोपजीवनं // **(Vin_2,4,69) अस्वाख्याने / Vin_2.1863 // ध्वन्सनछन्देन बिक्षोर् विनिधायसंज्ञा संघावशेषापतनस्य विज्ञप्तौ / Vin_2.1864 / लेशना[31a2]पि / / अस्वाख्यानप्रायश् चित्तिकं / **(Vin_2,4,70) स्त्रीसहगमने / Vin_2.1865 / कामतो dhvanyƬhau / Vin_2.1866 / प्रतिक्रोषं / Vin_2.1867 / प्रतितदर्धं दुष्कृतस्य / Vin_2.1868 / उत्सृज्यातियात्रयन्तीं* / Vin_2.1869 / नष्टञ् चेनम् अध्वनो ध्वन्य् अवतारयन्तीं* / Vin_2.1870 / अशक्तस्य वा निर्वोढुम्* / / स्त्रीसहगमनं // **(Vin_2,4,71) स्तेयसहगमने / Vin_2.1871 // ग्रामघातकैश् चोरैः शुल्कभञ्जकैर् वा वणिग्भिः / Vin_2.1872 / कापटिकैः स्तेयप्रव्रजितैः दुष्कृतं / / स्तेय[31a3]सहगमनं // वृत / **(Vin_2,4,72) ऊनोपसंपादने / Vin_2.1873 / ऊनविं*शतिवर्षतायाम् उपसंपाद्यस्य / Vin_2.1874 / उपाध्यायत्वेनोपसंपादने / Vin_2.1875 / नासाव् एनं पूर्णतां न पृच्छेत्* / Vin_2.1876 / नान्ये / Vin_2.1877 / नानिर्ज्ञायैनाम् उपसंपादयेयुः / Vin_2.1878 / सर्वथा परिपूर्वणविं*शतेर् उपसंपादो rƬhi÷ / Vin_2.1879 / इतरस्य परिपूर्णसंज्ञतायां / Vin_2.1880 / अमत्यस्मितिविमतिषु च / Vin_2.1881 / ज्ञाने च [31a4]ध्वन्सः / Vin_2.1882 / न चेद् अदः प्राप्तपूरेः / Vin_2.1883 / अपि गर्भाधिकमासकै सा(व)र्धं* / / ऊनोपसंपादनं // **(Vin_2,4,73) भूम्युद्*घाते / Vin_2.1884 // खननखाननयोः / Vin_2.1885 / मृत्भुवः / Vin_2.1886 / मुक्त्वा चतुरङ्गुलमात्रकीलकनिखननं नवकर्मिकस्य न[क्ष]त्रप्रयोगेनासन्निहितकल्पकारस्य / Vin_2.1887 / जातिक? चेत् मौलं / Vin_2.1888 / न चेत्* दुष्कृतं / Vin_2.1889 / त्रीन् मासां पर्युषितासंहतिः पूर्वा / Vin_2.1890 / [31a5]वृष्टिकान्तारं चेत्* / Vin_2.1891 / षड् अन्यदा / Vin_2.1892 / नाभूत्वं? कन्थायां मन्येत्* / Vin_2.1893 / प्रभूत्येन समुदायेषु <>क्षणां<> प्रभावकत्वं / Vin_2.1894 / तस्मात् कार्त्स्न्यम् एव स न्यूनान्यत्र वृतायां / Vin_2.1895 / नष्टतादग्धत्वे / Vin_2.1896 / अर्धत्वं नष्टस्य / Vin_2.1897 / चटितकानां च पृथिवीपर्पटककूलकन्थातल्लेपानां / Vin_2.1898 / गडकवालुकाद्यधिक्ये व / Vin_2.1899 / kriyÃïä च / Vin_2.1900 / की[31b1]लोत्पाटनलेखकर्षणमृत्कणाकर्षिगोमयोत्पाटनपंकाकम्पनतल्लग्नगोलाद्युत्पाटनलोणिकाशातनात्मिकानां / Vin_2.1901 / विगोपनमतेर् अत्रैतत्* / Vin_2.1902 / तस्मात् गणनन्यसनाद्यभिप्रायस्यानापत्तिः / / भूम्युत्घातः / **(Vin_2,4,74) प्रवारितार्थातिसेवायाम्* / Vin_2.1903 // नातियाचेत्* / Vin_2.1904 / युक्तम् अनारोचितकालस्य तदसंभावनायां प्रतीष्टभोजनगृहोपसंक्रमणं* / Vin_2.1905 / उद्योज[31b2]नञ् च परिवेषणे तिपत्तौ कालस्य / Vin_2.1906 / न तत्वं व्यजनस्याद्रियेत्* / Vin_2.1907 / स्वीकुर्यात् प्रत्येकप्रवारणां / Vin_2.1908 / सप्रवारणे पि संघे / Vin_2.1909 / सर्वकालां च / Vin_2.1910 / विना मर्यादाव्यवस्थापनेन प्रवारितवतो न्यथा पौनःपुण्येनात्यर्थतया चोर्धम् अकृतप्रवारणाच<> चतुर्थमासपरिसमाप्तेर् ऊर्धं प्रज्ञप्ताभ्यवहृतौ / Vin_2.1911 / विज्ञप्तौ दुष्कृतं / Vin_2.1912 / [31b3]अनापत्ते ग्लान्ये / Vin_2.1913 / ज्ञातो? च / Vin_2.1914 / पृथक्त्वं पूर्वस्य विभ्रमात्* / Vin_2.1915 / अप्रवारितदोषकारित्वं तस्य / Vin_2.1916 / पुरस्ताद् अपि येन न प्रवारितः / / प्रवारितार्थातिसेवा // वृत्* / **(Vin_2,4,75) शिक्षोपसंहारप्रतिक्षेपे / Vin_2.1917 / अभिज्ञातायां / Vin_2.1918 / आख्यातुः / Vin_2.1919 / शिक्षायां / Vin_2.1920 / अस्यान्ते शिक्षितस्य मित्याख्या दयमानायाम् उद्देशेन वा भिक्षुणा न शि[31b4]क्षिष्यामीत्य् एतत् कारणभावेन निवेदयितुरज्ञताम् उत्भावयतो वचनस्योदाहृतौ / Vin_2.1921 / सौत्र्यां दुष्कृतस्य / / शिक्षोपसंहारप्रतिक्षेपः // **(Vin_2,4,76) उपश्रवगते / Vin_2.1922 / भिक्षोर् अधिकरणसंप्रधारणस्य भिक्षुभिर् उपश्रुत्यर्थम् उत्सृज्योपशमनछन्देनावधाने / Vin_2.1923 / प्रतिसंवेदनायां शब्दस्य दुष्कृतं / Vin_2.1924 / अर्थस्य मौलं / Vin_2.1925 / क्षोपकरणप्राह्व्येण चेत्* / Vin_2.1926 / अर्थान्तर[31b5]वशायाम् उपश्लिष्टौ चेतनाद् ऊर्धम् पदच्छटोत्काशनशब्दादिभिःर् अचेतयतो न चेत् मुग्धः शमार्थी वा नियतमातृतायां पातः / Vin_2.1927 / न कलिम् उपोद्[v]अलयेत्* / Vin_2.1928 / नोपशृणुयात नैनं कुर्वन्तम् अनुपरिवात्य तिष्ठेत्* / Vin_2.1929 / नोपशान्त्यै न प्रयतेत्* / / उपश्रवगतम्* // **(Vin_2,4,77) सामग्रीभङ्गे / Vin_2.1930 // ज्ञप्त्यादिकर्म<<णि>> संनिपतितस्यानवलोक्य भिक्षुं प्रक्रान्तौ [32a1] / / श्रवणोपविचारातिक्रमे मूलं / Vin_2.1931 / पुरस्तात्* दुष्कृतं / Vin_2.1932 / विनार्थेन युक्तेनापक्रान्तौ / Vin_2.1933 / कृतत्वे ज्ञप्तेः / Vin_2.1934 / अधर्म्य <> च कर्मणः / Vin_2.1935 / श्रवणदेशानतिक्रमेच्छायाम् अनापत्तिः / / समग्रीभङ्गः // **(Vin_2,4,78) अनादरवृत्ते / Vin_2.1936 / sthÃnagamanaÓayanÃsanavihÃragrahaïabhëatadviparyayÃder उपनीतस्यार्थास्यानादराद् विना धर्म्यसंज्ञप्तिदाने व्यति[32a2]क्रान्तौ / Vin_2.1937 / भिक्षुसंघेन मौलं / Vin_2.1938 / आचार्योपाध्यायैः दुष्कृतं / Vin_2.1939 / अधर्म्यत्वे ज्ञप्तेः तत्वं कथावपातनस्य / Vin_2.1940 / सुखं संघस्य तद्व्यवहारकः / Vin_2.1941 / संघवद् बुद्धः / Vin_2.1942 / न राजार्हन्*संघस्थविराणाम् आज्ञां कोपयेत्* / / अनादरवृत्तम्* // **(Vin_2,4,79) मद्यपाने / Vin_2.1943 // पाने मदनीयस्य <> Vin_2.1944 <> च्युतिर् अस्य तत्त्वात् क्वाथे <> Vin_2.1945 <> विद्यते खोलवक्कसभक्षणे [32a3]तत्प्रवेशः / Vin_2.1946 / अर्धत्वं किण्वपिण्डिकायां / Vin_2.1947 / मदनीयानाम् मूलगण्डपत्र(प)पुष्पफलानां मद्यगन्धरसानां वा मदयितॄणां पेयानां / Vin_2.1948 / निर्दोषो वर्णमात्रेण मद्यस्य सदृशम्* / Vin_2.1949 / प्रयोगवत् गण्डूषधारणगात्रम्रक्षणे / Vin_2.1950 / ग्लान्येनापत्तिः / / मद्यपानं // वृत / **(Vin_2,4,80) अकालचर्यायाम्* / Vin_2.1951 / अकालतायाम / Vin_2.1952 [32a4] अनवलोकितसत्भिक्षोः / Vin_2.1953 / ग्रामप्रवेशे / Vin_2.1954 / न चेद् अत्यात्ययिककार्यसन्निपातः / Vin_2.1955 / अन्यत्र सञ्चारे त्र दुष्कृतं / Vin_2.1956 / अभावे त्र भिक्षोस् तद्वत् भिक्षुणी / Vin_2.1957 / अस्याः श्रामणेरः / Vin_2.1958 / अस्य शिक्षमाणा / Vin_2.1959 / तस्याः श्रामणेरी / Vin_2.1960 / असत्वम् अबोद्धुः / Vin_2.1961 / sÅmÃntarasthotk«iptÃnyapak«Ãïä च / Vin_2.1962 / रिद्ध्या त्व् अनापत्तिः / / [32a5] अकालचर्या // **(Vin_2,4,81) कुलचर्यायाम्* / Vin_2.1963 // चतुर्थादाव् अकाले कुल उपसंक्रमणे / Vin_2.1964 / तन्मुखिकया च संघोपनिमन्त्रणेनास्मद् आनागमनवशात् परिवेषो ऽतिपात्य इत्य् अपरिप्राप्य दातरि तृतीयप्रभृतौ / / कुलचर्या // वृत / **(Vin_2,4,82) राजकुलरात्रिचर्यायाम्* / Vin_2.1965 / अप्रभातत्वे / Vin_2.1966 / अन्त्यारुणस्यैतद् अत्रानुत्गतत्वं / Vin_2.1967 / अन्तःपुरनिवासस्थानसम्बद्धतायाम्* / 1968 / [32b1]अतदा प्रस्तुताव् अपि / Vin_2.1969 / प्रतिरात्रि / Vin_2.1970 / तत्कीलोपविचारान्तो तदादिः <> Vin_2.1971 <> एवं राजकुलनगरयोः / Vin_2.1972 / राजकुलस्थानेन च / Vin_2.1973 / नागरेण दुष्कृतं / Vin_2.1974 / तदर्थता चेत्* / Vin_2.1975 / द्वितीयञ् चेद् अत्रावद्यं / Vin_2.1976 / न चेद् राजदेविकुमारामत्यान्तरायविनयनवशेन / Vin_2.1977 / ना(न)नुश्राव्य राजकुलं प्रविशेत्* / / राजकुलरात्रिचर्या / **(Vin_2,4,83) शिक्षापदद्रव्यताध्याचारे / Vin_2.1978 / [32b2]वर्तमाने प्रातिमोक्षोद्देशे नुभूतवतद्वयस्यासंविग्नेन मनसा संप्रति मया ज्ञातम् अयम् अप्य् अत्र धर्मो विद्यत इत्य् अस्योक्तौ / Vin_2.1979 / अन्यव्यञ्जनेनोद्देशे साधारणिं* प्रति दुष्कृतं / Vin_2.1980 / sautryä च <> bhëamÃïÃyÃæ / Vin_2.1981 / अनापत्तिर् असाधारणीं* / Vin_2.1982 / असत्कृत्य प्रातिमोक्षोद्देशश्रुतिम् उपनयन्तं संवेजयेयुः / / शिक्षापदद्रव्यताध्याचारः / **(Vin_2,4,84) सूचीगृहकसंपादने / Vin_2.1983 / [32b3]दन्तास्थिविषाणमयसूचीगृहककरणकारणे / Vin_2.1984 / कृतलाभपरिभोगयोर् अनापत्तिः / Vin_2.1985 / नापृष्ट्वाभिन्नतां देशनां प्रतिगृह्णीयात्* / Vin_2.1986 / अदेशितत्वम् अभित्वा चेत्* / Vin_2.1987 / उत्तरेष्व् अप्य् एतत् पञ्चप्रछेदोपसंहितं / Vin_2.1988 / उद्दालेन द्वितीये / / सूचीगृहकसंपादनम्* // **(Vin_2,4,85)पादकसंपादने / Vin_2.1989 // न निकटपादिकायां खट्वायां शयीत्* / Vin_2.1990 / न [32b4]शय्यास्थानगतमञ्चानुसहिते प्रदेशे पादौ प्रक्षालयेत्* <> Vin_2.1991 <> सन्निहितपदत्राणः / Vin_2.1992 / अन्यश् च मुक्त्वा शिरः पादान्तौ / Vin_2.1993 / नोच्चशयनमहाशयने निषीदेन् निपद्येत्* / Vin_2.1994 / कुर्वीतासम्भवे न्यस्य पूर्वम् अन्तर्गृहे / Vin_2.1995 / कल्पेत्* सप्रतिपादके शय्यां <> Vin_2.1996 / न पीठातिपीठे निषीदेत्* / Vin_2.1997 / प्रमाणाद् ऊर्धं करणकारणे / Vin_2.1998 / परेषु च द्विती[32b5]यात् त्रिषु / Vin_2.1999 / mäcapÅÂhayo÷ सांघिकयोः / Vin_2.2000 / उत्तरे च / Vin_2.2001 / पादकानां / Vin_2.2002 / अहस्त एष माटनिकाप्रदेशवर्ज्यानां प्रमाणं / Vin_2.2003 / सौगततृतीये / Vin_2.2004 / उत्तरेषु च / / पादकसंपादनम्* // **(Vin_2,4,86) अवनाहे / Vin_2.2005 // तूलेनोपनाहे / Vin_2.2005 / स्वयन्नियुक्तेन वा / Vin_2.2006 / पञ्च तूलानि शाल्मलमार्कं काशमयं वौकमैर[33a1]कञ् च / // अवनाहः // 86 // **(Vin_2,4,87) निषदनगते / Vin_2.2007 / निषदनस्य प्रमाणम् अस्य दैर्घ्यस्य हस्तत्रयं/ Vin_2.2008 / आध्यर्धाच् चोर्धम् अकारयतः / Vin_2.2009 / विस्तारस्य हस्तद्वयं षड्वाङ्गुलयः / Vin_2.2010 / दुष्कृतम् अस्य न्यूनस्याधिष्ठानम्* / Vin_2.2011 / उत्तरस्य च द्वयस्य / // निषदनगतम् // 87 // **(Vin_2,4,88) कण्डूप्रतिच्छादने / Vin_2.2012 / कण्डूप्रतिछादनस्य / Vin_2.2013 / षडकं हस्तानां त्रयः / // कण्डूप्रतिछादनगतं* // 88 // **(Vin_2,4,89) वर्षाशाट्याम् / Vin_2.2014 / [33a2] वर्षाषाट्याः / Vin_2.2015 / नवकं त्रयम् a«ÂìaÓÃÇgulaya÷ / // वर्षाषाटीगतं // 89 // **(Vin_2,4,90) सुगतचीवरे / Vin_2.2016 / पञ्चत्रिकं शास्तुः स्वहस्तेन चीवरं / Vin_2.2017 / तत्प्रमाणस्यातत् तनोर्ध्वम् वा चीवरस्य करणकारणे / Vin_2.2018 / नैतद् वारयेत / // सुगतचीवरगतम्* // 90 // // शुद्धप्रायश्चित्तकानि समाप्तानि // 2,5 प्रातिदेशनीयम् / // वृत // Vin_2.2019 / अज्ञातिकतायां / Vin_2.2020 / भिक्षुण्याः / Vin_2.2021 / स्वप्रतिपादि[33a3]तस्यापरिवेषेण स्वयं ग्रामस्थेन प्रतिगृह्य खादनीयभोजनीयस्याभ्यवहारे / Vin_2.2022 / न वर्षकस्य ग्रामत्वं / Vin_2.2023 / न भिक्ष्वावासस्य / Vin_2.2024 / अर्धत्वम् आकाशस्य / Vin_2.2025 / नासन्निधौ निक्षेप्तुर् आदानं निक्षिप्तस्य तस्मा(म्मा)t* / // भिक्षुणीपिण्डग्रहणं नाम प्रथमं प्रतिदेशनीयम् // 2,5,1 // Vin_2.2026 / खाद्यकम् इह देहि पानकं भो[33a4]जनं भूयो चेत्यादि तस्मिन्* भिक्ष्वन्तरे वा व्यपदेशप्रवृत्तभिक्षुण्यवस्थानकर्तृ / Vin_2.2027 / न चेत् तन्मुखिकया तत्ज्ञातिना वा निमन्त्रणकम् / Vin_2.2028 / उत्सृज्य गन्त्रिव्यपदेशम् अदत्तदापनञ् च / Vin_2.2029 / आगमयस्व तावद् भगिनि यावद् भिक्षवो भुञ्जत इत्य् अनाज्ञप्तायां तस्यां भिक्षुणा येन केन चिद् असहभुजा पितृप्रभृतिभिक्षुनिमन्त्रणक[33a5]भुक्तौ / Vin_2.2030 / कुले / Vin_2.2031 / उपचारप्राप्त चेत्* सावचनस्य मौल्याः / Vin_2.2032 / न चेत्* दुष्कृतस्य / Vin_2.2033 / त्यतात्राज्ञप्ततायां व्यवस्थापनं / Vin_2.2034 / तस्मात् प्रश्नायौत्सुक्यम् आपद्येत् / Vin_2.2035 / वृद्धाप्रवृत्ताव् अत्र नवकः प्रवर्तेत / // पंकतिवैषम्यवादानवारितत्वे भुक्तिद्वितीयं प्रातिदेशनीयं // 2,5,2 // Vin_2.2036 / श्राद्धस्य विघातश् चेद्द् अस्य दाने कुल[33b1]शिक्षासम्वृतिं दद्युः / Vin_2.2037 / प्रज्ञप्त्या प्रतिप्रश्रम्भणं च / Vin_2.2038 / दत्तैतदश् चित्तं बुद्ध्वा निवेशनगमनासनपरिभोगधर्मदेशनानि कुर्यात्* / Vin_2.2039 / न रिक्तपात्रः प्रविशेत्* / Vin_2.2040 / दद्याद् अस्य याचमानेभ्यो बालेभ्यः पिण्डपात्रात् पूपिकाम् असकलां / Vin_2.2041 / अर्थिनि प्रतिप्रश्रम्भणम्* / Vin_2.2042 / दत्ताशिक्षासम्वृतेः कुलात् प्राक्तद्दानाद् अनिमन्त्रितश् च प्रतिगृह्य खादनी[33b2]यभोजनीययोर् उत्सृज्यककटिकामूलकहरितकम् अविघात्य् अभ्यवहृतौ / // कुलशिक्षाभङ्गप्रवृत्तिः तृतीयं प्रतिदेशनीयम्* // 2,5,3 // Vin_2.2043 / सम्मन्येरन् वनप्रतिसम्वेदकां भिक्षुं* / Vin_2.2044 / अर्धयोजनम् असौ समन्ततः प्रत्यवेक्षेत् / Vin_2.2045 / सभयतायां धूमं कुर्यात्* / Vin_2.2046 / पताक उत्स्रयेत / Vin_2.2047 / पत्रवैभङ्गुकानि मार्गे स्थापयेत / Vin_2.2048 / दद्युर् अस्मै [33b3] सत्यार्थिकत्वे पुरोभक्तिकां / Vin_2.2049 / सहायकञ् च / वृत / Vin_2.2050 / अप्रतिसम्विदिततायां वनस्य / Vin_2.2051 / अरण्ये बहिरारामस्य प्रतिगृह्य खादनीयं भोजनीयम् चाभ्यवहरेत्* / Vin_2.2052 / अर्धकृत्त्वं दक्षासम्वादे / Vin_2.2053 / अन्यत्र <> भयस्थानाद् वर्तमानतायां / // वनविषयगतं चतुर्थं प्रतिदेशनीयं // 2,5,4 // // समाप्तानि च प्रातिदेशनीयानि // 2,6 क्षुद्रशिक्षापदानि / Vin_2.2054 / [33b4] तथा निवसनं निवसीत यथा परिमण्डलं संस्थितं स्यात्* / Vin_2.2055 / न चात्युत्कृष्टन् नात्यपकृष्टं / Vin_2.2056 / नांशेन शुण्डावलम्बितं / Vin_2.2057 / नोद्गतं / Vin_2.2058 / न फणवत् प्रत्यागतं / Vin_2.2059 / न सम्वर्तिकया स्थितं / Vin_2.2060 / तथा चीवरं प्रावृण्वीत यथा स्याद्यं त्रयं स्यात्* / Vin_2.2061 / सुसंवृतो न्तर्गृहं गच्छेत / Vin_2.2062 / सुप्रतिछन्नो ल्पशब्दो नुत्क्षिप्तचक्षुः युगमात्रदर्शीं* / Vin_2.2063 / नोत्गुण्ठिक[33b5]याकृतिकया नोत्कृष्टिकया / Vin_2.2064 / न वितस्तिकया / Vin_2.2065 / न पर्यस्तिकया / Vin_2.2066 / नोत्टङ्किकया / Vin_2.2067 / नोज्जङ्घिकया / Vin_2.2068 / नोल्लङ्घिकया / Vin_2.2069 / नोत्कुटुकिकया / Vin_2.2070 / न स्तम्भाकृता / Vin_2.2071 / न कायप्रचालकं / Vin_2.2072 / न बाहुप्रचालकं / Vin_2.2073 / न शीर्शप्रचालकं / Vin_2.2074 / नांसे ढौकिकया / Vin_2.2075 / न हस्तसंखग्निकया / Vin_2.2076 / नात्राननुज्ञातासने निषीदेत / Vin_2.2077 / [34a1] नाप्रत्यवेक्ष्य / Vin_2.2078 / न सर्वकायं समवधाय / << नपादौ पादाम् आधाय //>> Vin_2.2079 / न सक्थिनि सक्थि / Vin_2.2080 / न गुल्फे गुल्फं / Vin_2.2081 / न संक्षिप्य पादौ / Vin_2.2082 / न विक्षिप्य / Vin_2.2083 / न विडङ्गिकया / Vin_2.2084 / न करे कपोलं दत्त्वा / Vin_2.2085 / न प्रतिपुटकम् आसनम् उत्सर्पयेत् / Vin_2.2086 / सर्व सत्कृत्य पिण्डपादं प्रतिगृह्णीयात / Vin_2.2087 / न समतित्तिकं / Vin_2.2088 / समसूपिकं / Vin_2.2089 / सावदानम्* / Vin_2.2090 / नानागते खादनीये भोजनीये पा[34a2]त्रम् उपनामयेत्* / Vin_2.2091 / नोपर्यस्य धारयेत्* / Vin_2.2092 / सत्कृत्य पिण्डपातं प्रतिभुञ्जीत्* / Vin_2.2093 / नातिखुद्दकैर् आलोपैः / Vin_2.2094 / नातिमहद्भिः / Vin_2.2095 / नानागत आलोपे मुखद्वारं वृण्वीत्* / Vin_2.2096 / न भूयस्कामतयौदनेन सूपिकं सूपिकेन चौदनं प्रतिछादयेत / Vin_2.2097 / नचुच्चुकारं / Vin_2.2098 / न थुत्थुकारं / Vin_2.2099 / न सुस्सुकारं / Vin_2.2100 / न सालोपेन मुखेन वाचं [34a3] निश्चारयेत्* / Vin_2.2101 / न सित्थपृथक्कारं / Vin_2.2102 / नावर्णकारं / Vin_2.2103 / नगल्लापहारं / Vin_2.2104 / न कवडछेदं / Vin_2.2105 / न जिह्वास्फोटनिश्चारं / Vin_2.2106 / न स्तूपाकृत्यवमर्दम्* / Vin_2.2107 / न हस्तपात्रावलेहसन्*धूनसंतोलम्* / Vin_2.2108 / पात्रसंज्ञी / Vin_2.2109 / नावध्यानप्रेक्ष्यन्तरिकस्य भिक्षोः पात्रम् अवलोकयेत्* / Vin_2.2110 / न सामिषेण पाणिनोदकस्थालकं प्रतिगृह्णीयात्* / Vin_2.2111 / [34a4] न सामिषेणोदकेनान्तरिकं भिक्षुं सिञ्चेत्* / Vin_2.2112 / नैतद् अन्तर्गृहे छोरयेद् अनवलोक्य गृहपतिं / Vin_2.2113 / न पात्रेण विघसं छोरयेत्* / Vin_2.2114 / त्रिः प्रक्षाल्य पात्रमार्षभिर् गाथाभिर् अभिमन्त्रपात्रोदकं दद्यात्* / Vin_2.2115 / नानास्तीर्णे पृथिवीप्रदेशे पात्रं स्थापयेत / Vin_2.2116 / नोत्थितो निर्मादयेत / Vin_2.2117 / नास्यैतद् उभयम् अतटो कुर्यात्* / Vin_2.2118 / न प्रपातेन प्राग्भारेण न चतुस्पथे / Vin_2.2119 / [34a5] नानुश्रोतोनेन नद्याहार्यहारिण्याः पानीयं गृह्णीयात्* / Vin_2.2120 / प्राग् उच्चारप्रस्रावाद् अग्लानाय / Vin_2.2121 / तत्राग्लानः / Vin_2.2122 / नोत्थितो निषण्णाय धर्मं देशयेत्* / Vin_2.2123 / न निषण्णो निपन्नाय / Vin_2.2124 / न नीचतरासने निषण्ण उच्चतरके निषण्णाय / Vin_2.2125 / हीनप्रणीततो प्य् एते / Vin_2.2126 / न पृष्टतो गच्छन्* पुरतो गच्छने / Vin_2.2127 / नोत्पथेन पथं / Vin_2.2128 / नोद्गुण्ठिकादिकृताय / Vin_2.2129 / [34b1] न hastyaÓvayÃnasibikÃma¤japÃdukÃrƬhÃya / Vin_2.2130 / न खोलामौल्युष्णीषवेष्टितमालाशिरसे / Vin_2.2131 / न छत्रदण्डशस्त्रखत्गायुधपाणये / Vin_2.2132 / न सन्नद्धाय / Vin_2.2133 / नोत्थित <>प्रस्रावं कुर्यात्* / Vin_2.2134 / न हरिते पृथिवीप्रदेशे / Vin_2.2135 / न छोरयेत / Vin_2.2136 / खेटसिं*घानकवान्तं रिक्तञ् च / Vin_2.2137 / नोदके / Vin_2.2138 / न पुरुषदघ्नाद् ऊर्धं वृक्षस्याधिरोहेद् अन्यत्रापदः / << शैक्शासमाप्त / समाप्तश् च विभङ्गः >> अथ भिक्षुणीविभङ्गः / पाराजयिकम् / Vin_2.2139 / प्रागापत्तियोगे वच[34b2]नात् bhiik«uïyÃm* / Vin_2.2140 / चतुष्टयं स्वीकारे / Vin_2.2141 / चक्षुर्जान्वन्तरालेन / Vin_2.2142 / स्पर्शस्य / Vin_2.2143 / पुंसः / Vin_2.2144 / मेथुनरागेन / Vin_2.2145 / अङ्गान्तरेण / Vin_2.2146 / स्थूलम्* / Vin_2.2147 / ह्रासो न्येन चेतसा / Vin_2.2148 / पंसश् चेत् तदानीम्* तत्र विज्ञायमानन् तयैतत्(a) / Vin_2.2149 / न चित्ततो पि / Vin_2.2150 / अनापत्तिर् अस्त्वीकृतौ / Vin_2.2151 / अदुष्टं पुत्रस्पर्शनं / Vin_2.2152 / न बालम् अप्य् अन्यन्न स्पृशेत्* / Vin_2.2153 / प्रतिबलत्वे सेवायां पुंस कामोपसंहि[34b3]ते Vin_2.2154 तद्गतार्थपरिज्ञाने वाचि परिपूर्णकारित्वं / // स्पर्शपाराजयिकं // 2,6,1 // Vin_2.2155 / पञ्जरोपनिक्षेपे / Vin_2.2156 / रक्तया / Vin_2.2157 / प्रत्युपस्थितं सेवायां रक्तन् तस्यां पुमांसं तत्प्राप्यतायां / Vin_2.2158 / औद्धत्यस्य रक्तेन सार्द्धं रक्तया करणे स्थूलं / Vin_2.2159 / द्रव्यस्य कादर्यस्य / Vin_2.2160 / उद्देशस्य / Vin_2.2161 / अत्र प्रतीष्टौ च / Vin_2.2162 / संकेतस्य / Vin_2.2163 / निमित्तस्य / Vin_2.2164 / आगमनगमनप्रवृत्तस्य चास्य / Vin_2.2165 / स्वी[34b4]कारे / // पञ्जरोपनिक्षेपपाराजयिकं // 2,6,2 // Vin_2.2166 / पाराजयिकस्य भिक्षुण्याः प्रतिछादने / // [इति] प्रतिछादनपाराजयिकं // 2,6,3 // Vin_2.2167 / निश्चितस्यावसारणयाच्ञायाम् उत्क्षिप्तस्य / Vin_2.2168 / भिक्षोः कृतावन्दनार्हसम्वृतज्ञात्वा तो निवारकत्वस्याप्रतिनिःसङ्गे / Vin_2.2169 / पराक्रन्तत्वस्येव भेदेन / // निवारणपाराजयिकं // 2,6,4 // समाप्तानि च भिक्षुणीपाराजयिकानि // संघावशेषाः / Vin_2.2170 / सांचारित्रं / Vin_2.2171 / आगा[34b5]रिकत्वे भिक्षुण्याः प्रलोभने स्थूलं / Vin_2.2172 / वेशस्य चान्यया वाहने / Vin_2.2173 / नातः पण्येन दास्याः प्रेषणस्य बहिर् भावः / // भिक्षुणीसांचारित्रसंघावशेषा // 2,7,1 // Vin_2.2174 / अमूलकलेशिके / Vin_2.2175 / पुंस्त्वे स्तित्वम् अत्र पुंस्त्वम्* / Vin_2.2176 / किञ्चित्कस्वीकारे / Vin_2.2177 / रक्तया / Vin_2.2178 / पुरुषात्* / Vin_2.2179 / रक्ताद् अरक्ताच् च / Vin_2.2180 / अरक्तया स्थूलं / Vin_2.2181 / दुष्कृतम् अरक्तात् किञ्चित्कग्रहः / Vin_2.2182 / न रक्ताद् अरक्तायाः [35a1] किञ्चित्कस्वीकारे दोष इति भिक्षुणीबोधने / // किञ्चित्कग्रहसमादापनम्* // 2,7,2 // Vin_2.2183 / चतुर्षु उत्तरेषु विना भिक्षुण्याः / Vin_2.2184 / वितृतीयत्वं शिक्षमाणत्वं तृतीयो ऽङ्गः श्रामणेरी / Vin_2.2185 / निर्दोषो कामविप्रयोगः / Vin_2.2186 / अन्तरायापातवशतया च / Vin_2.2187 / प्रयोगत्वं प्राच्यन्ततः काले गतस्य / Vin_2.2188 / अस्तङ्गमान्तो दिवसान्तः / Vin_2.2189 / रात्रो वहिर्वर्षकात् भावे / // रात्रिविप्रवासः // 2,7,3 // Vin_2.2190 / [35a2] दिवा / Vin_2.2191 / चीवरेद् एकाकिनी ज्ञातिगृहभुक्तिनिमित्तं दुर्भिक्षे लब्धायां ज्ञातिभिर् सार्द्धं सम्बन्धोपविचारसम्वृतौ / Vin_2.2192 / दद्युर् एनाम् / // दिवाविप्रवासः // 2,7,4 // Vin_2.2193 / अध्व्रप्रतिपत्तौ / Vin_2.2194 / अध्वावतारः / Vin_2.2195 / नदीपारसन्तरणे / Vin_2.2196 / पारप्राप्तौ बाहुभ्याम्* / Vin_2.2197 / स्थूलम् अर्वाक्(a) / Vin_2.2198 / दुष्कृतं कुल्यापारस्य / // नदीलंघनं // 2,7,5 // Vin_2.2199 / प्रव्राजने / Vin_2.2200 / गणसंमतस्वामी परित्यक्तराजा स्वानुज्ञा[35a3]तायाः / Vin_2.2201 / मारण प्रति / Vin_2.2202 / उपाध्यायिकत्वेन / Vin_2.2203 / जानन्त्येतत्* / // प्रव्राजनं // 2,7,6 // Vin_2.2204 / मृतधनोद्ग्रहणे / Vin_2.2205 / अनापत्ति सांघिकस्य / Vin_2.2206 / अल्पायासेन चेत्* / // उद्ग्रहणम्* // 2,7,7 // Vin_2.2207 / बहिःसीम्न्य् अवसारणे / // अवसारणं // 2,7,8 // Vin_2.2208 / रत्नप्रत्याख्यानम् इदं तुल्यत्वम् अन्यश्रमणानां तत्र ब्रह्मचर्यचरिष्यत्व(æ)m इत्य् अस्यावचनप्रवृत्तेर् अविरतौ / Vin_2.2209 / संघभेदप्रवृत्तेर् इव / Vin_2.2210 / उत्त[35a4]राद्यश् च / // प्रत्याख्यानम्* // 2,7,9 // Vin_2.2211 / छन्दादिगामितानुयुक्ते(r) भिक्षुणीनां / Vin_2.2212 / कलहभण्डनविग्रहविवादात् भिक्षुणीभिः सार्द्धम् विचारणे / // कलहवृत्तम्* // 2,7,10 // Vin_2.2213 / सं*सृष्टविहृते भिक्षुण्याः / Vin_2.2214 / औद्धत्यद्रवकातर्यहेतुभूतयोः / // स्त्रीसन्सर्गगतम्* // 2,7,11 // Vin_2.2215 / तत्सन्सर्गसमादापने / // समादापनम्* // 2,7,12 // Vin_2.2216 / संघभेदादेश् चतुष्टया भिक्षु(णी)गतात्* / // [इति] संघभेदादिचतुष्टयम् // 2,7,13-16 // // [35a5] संघावशेषसमाप्तः // नैस्सर्गिकाः / // दशकम्(a) // Vin_2.2217 / जातरूपरजतरूपिकक्रयविक्रयन् नहनतन्त्रवायद्वयाछेदपरिणमनसन्निधिगतञ् च / // [इति] जातरूपरजतादिदशकम् // 2,8,1-10 // Vin_2.2218 / भिक्षोर् धावनादाव् अतः प्रतिगृहे / // [इति] प्रतिग्रहः // 2,8,11 // Vin_2.2219 / भिक्षुण्यै दत्त्वा / Vin_2.2220 / न देवछन्दन् धारयेत / Vin_2.2221 / अतिरेकपात्रस्यैकाहा ऊर्ध्वं धारणे / // पात्रधारणं // 2,8,12 // Vin_2.2222 / प्रत्यर्द्धमासम् आर्ये हन्य् अनधिष्ठितो वाधिष्ठानिकस्य / // अनधिष्ठानम्(a) // 2,8,13 // Vin_2.2223 / [35a6] फल्गुनान्त्यदिवसादर्वाक् कठिनोद्धारे / Vin_2.2224 / अनापत्तिश् चौरम् उषितकभिक्षुण्यर्थतायां / // कठिनोद्धारः // 2,8,14 // Vin_2.2225 / अनुद्धारे / Vin_2.2226 / तत्* / // कठिनानुद्धारः // 2,8,15 // Vin_2.2227 / हिरण्यसुवर्णविज्ञपने / // रत्नविज्ञपनम्* // 2,8,16 // Vin_2.2228 / अन्यार्थं लब्धस्य चीवरस्यामिषीकृत्याभ्यवहरणार्थम् अधिष्ठाने / // चीवरभक्षणगतम्* // 2,8,17 // Vin_2.2229 / चीवरशयनासनवर्षकार्थञ् च / Vin_2.2230 / यस्य कस्य [35b1] चित्* / // चीवरादिभक्षणगतम्* // 2,8,18 // Vin_2.2231 / भिक्षुणी महाजनार्थं समादाप्य स्वत्र परिणमनम्* / // महाजनोद्देशिकाधिष्ठानम्* // 2,8,19 // Vin_2.2232 / संघार्थञ् च / // संघोद्देशिकाधिष्ठानं // 2,8,20 // Vin_2.2233 / वचनस्वीकारार्थं बद्धस्यार्थस्य मोचने / // मोचनम्* // 2,8,21 // Vin_2.2234 / पलशतिकादिविं*शतिकार्षापणादिमूल्यस्य वाससः स्वाकारे(÷) / // गुरुवस्त्रसंभजनं // 2,8,22 // Vin_2.2235 / [35b2] पञ्चपलिकपर्यन्तस्य च / // लघुवस्वन् सं*भजनम् // 2,8,23 // // नैःसर्गिकाः समाप्ताः // // द्विसप्ततिः // शुद्धकप्रायश्चित्तिकम् / Vin_2.2236 / असम्मतादिदशकनिष्कर्षणपरंपरप्रणीतनिषद्यास्था<> न प्रत्युद्धृतोनशाटीगतवर्जम्* // 2,9,1 // Vin_2.2237 / कल्पिकं भिक्षोर् आमिषमोपसंहरणं प्रव्रजितायै / Vin_2.2238 / पत्नीचरित्वे पि / Vin_2.2239 / ग्रहणं च तस्याः / Vin_2.2240 / न सशय्यायाममहतः पुत्रस्य [35b3] वर्ज्यत्वम्* / Vin_2.2241 / लब्धसम्वृतेः / Vin_2.2242 / दानम् अस्याः / Vin_2.2243 / प्रव्राजनोपसंपादनयोः / Vin_2.2244 / अपरिपूर्णद्वादशवर्षतायाम्* / Vin_2.2245 / आत्मोपसम्पन्नतायाः / Vin_2.2246 / ऊनोपस्थानं Vin_2.2247 / दद्युः पर्षदनलपर्षदुपस्थापनसंवृती / Vin_2.2248 / प्रतिबलायै तदुपस्थापने / Vin_2.2249 / पूर्णतायां द्वादशत्वस्योपसंपद् वर्षाणां / Vin_2.2250 / नान्या याचेत्* / Vin_2.2251 / [35b4] अलब्धप्राक्* संवृतेः पर्षदुपस्थापने / // अलब्धसंवृत्युपस्थापनम्* // 2,9,2 // Vin_2.2252 / अमितपर्षदः परस्यां / Vin_2.2253 / अनलोपस्थापनम्* / Vin_2.2254 / उपसंपादने द्वादशवर्षत्वाद् अर्वाग् परिणीतायाः / // ऊनद्वादशवर्षोपसंपा<>नम्* // 2,9,3 // Vin_2.2255 / विं*शतेर् अन्यस्याः / // ऊनविं*शतिवर्षोपसंपादनं // 2,9,4 // Vin_2.2256 / उपाध्यायिकत्वेनादत्तशिक्षयोः / Vin_2.2257 / पर्वलं[35b5]घने / Vin_2.2258 / अचरितत्वे स्याः / // अशिक्षितशिक्षोपसंपादनम्* // 2,9,5 // Vin_2.2259 / चरिततायां नो / // चरितशिक्षानुपसंपादनम्* // 2,9,6 // Vin_2.2260 / स चेन् मे चीवरं ददासि ततः स्वोपसंपादयामीत्य् उपसंपत्प्रेक्षया वचने / // धर्मपणनम्* // 2,9,7 // Vin_2.2261 / प्रव्राजनानुकूल्यसंदर्शनेन संक्षेप्य गृहविस्तरम् अप्रव्राजने / // विप्रवादनम्* // 2,9,8 // Vin_2.2262 / प्रव्राजने नुवर्षम्* / Vin_2.2263 / [36a1] सन्तानवहुल्यम्* / Vin_2.2264 / अननुज्ञातायाः स्वामिना / // [इति] अननुज्ञातोपसंग्रहः // 2,9,9 // Vin_2.2265 / व्यभिचारिण्याः / Vin_2.2266 / गर्भिण्याः / Vin_2.2267 / शोकहतायाः / Vin_2.2268 / भण्डकारिण्या उपसम्पादने ऽपि / // [इति] सापक्षालोध्वं संग्रहगतम् // 2,9,10 // Vin_2.2269 / प्रव्राजितोपसम्पादितयोर् अनुपग्रहे / Vin_2.2270 / अनपकर्षणे ऽन्तरायदृष्टौ / Vin_2.2271 / अशिक्षणे / Vin_2.2272 / a[36a2]नुपस्थापने ग्लानयोः / Vin_2.2273 / सान्तेवासिन्योः / // [इति] अध्युपेक्षणगतम् // 2,9,11 // Vin_2.2274 / स्वयं सेव्ये जतुलोठकस्यान्तरा धारणे / Vin_2.2275 / न प्रतिस्रोतो व्यायच्छेत / Vin_2.2276 / न योनद्वारे शुक्रं प्रतिक्षिपेत् / Vin_2.2277 / न चर्मपट्तेन पार्श्वबन्धनं कुर्वीत / Vin_2.2278 / न वेमपट्टेन स्तनयोः / Vin_2.2279 / न सुगतान्तरायेनान्तरणम् / Vin_2.2280 / निदर्शनम् एतत् / // [इति] अनङ्गसेवा // 2,9,12 // Vin_2.2281 / अङ्गुलि[36a3]पर्वद्वयाद् ऊर्ध्वं व्यञ्जनस्यान्तःशोचने / Vin_2.2282 / अनङ्गम् एव प्रतिकृतिः / Vin_2.2283 / पाणितलघातस्यात्र दाने / // [इति] अनङ्गसेव्[Ã]विधिव्याबाधवृत्तम् // 2,9,13 // Vin_2.2284 / रोमापनीतेरतः करणकारणयोः / // [इति] सेव्योपकल्पनम् // 2,9,14 // Vin_2.2285 / गृहिणा सार्द्धं स्थितौ प्रतिच्छन्ने / Vin_2.2286 / कुड्यवाटवस्त्रगहनान्धकारैर् एतत्वं संपत्तिः / Vin_2.2287 / भिक्षुणा / Vin_2.2288 / अभ्यवकाशे पूर्वेण / Vin_2.2289 / [36a4] उत्तरेण / Vin_2.2290 / ऊनापत्तिः सद्वितीयतायाम् अस्य / Vin_2.2291 / सपश्चात्सच्छ्रमणिकात्वे भिक्षुण्याः / Vin_2.2292 / गृहिण उपकर्णकेन सन्देशदाने / Vin_2.2293 / गृहणे ऽस्यैव मतः / Vin_2.2294 / भिक्षोः / Vin_2.2295 / अतश् च / Vin_2.2296 / विद्योद्ग्रहणे गृहिणः / Vin_2.2297 / पाठने ऽस्यास्याः / Vin_2.2298 / वधवधव्रणमोचने / Vin_2.2299 / व्याजेन / Vin_2.2300 / तस्माद् अनापत्तिः भूततायाम् अर्थस्य / // [इति] असंस्पर्शिसंसर्ग[36a5]गतानि // 2,9,15 // Vin_2.2301 / सन्तानधारणे / // [इति] प्रसवाभिष्वङ्गः // 2,9,16 // Vin_2.2302 / गृहस्वामिनम् अनवलोक्यान्तर्गृहे रात्र्यतिनमने / Vin_2.2303 / अनापत्ति स्त्र्यधीनतायां तदवलोकने / Vin_2.2304 / रात्रेर् अप्रत्यवेक्ष्य प्रतिच्छन्ने ऽतिनामनम् / Vin_2.2305 / लयने विना परया भिक्षुण्या / Vin_2.2306 / अनापत्तिः हतादित्वे ऽस्याः / Vin_2.2307 / अवष्टम्भायतद्वारपरिहरणानि / [/ भिक्षुण्यासार्ध्यम् एकञ् च ] Vin_2.2308 / [36b1] संस्पृष्टशय्याकल्पने / Vin_2.2309 / अनापत्तिर् अनया सार्द्धम् अनेकयापि कृतावरणतायां वृश्यादिनोपस्थितस्मृतिर् अनास्वादने ऽङ्गसंस्पर्शस्याचलमञ् चे प्राकृते संस्तरे वा / Vin_2.2310 / दुष्कृतं संभवे / // [इति] संभोगसंवासप्रतिक्षेपः // 2,9,17 // Vin_2.2311 / कारणे भिक्षुण्या स्वाङ्गोद्वर्तनस्य शिक्षमाणया / Vin_2.2312 / श्रामणेरिकया गृहिण्या / Vin_2.2313 / तीर्थ्यता / Vin_2.2314 / उत्कुटिकाकारणे / Vin_2.2315 / [36b2] सुगन्धद्रव्यैः स्वाङ्गोद्वर्तने / Vin_2.2316 / पिण्याकेन / // [इति] परिकर्मगतम् // 2,9,18 // Vin_2.2317 / स्नाने हस्तसंलग्नकया / // [इति] जलसम्भोगः // 2,9,19 // Vin_2.2318 / प्रसाधनार्थं नियुक्तावुशीरस्य / Vin_2.2319 / phaïakÆrvatryÃkhyapratiÓÅr«akÃïä च / Vin_2.2320 / गृहालंकारप्रावृत्तौ / // [इति] प्रसाधनगतम् // 2,9,20 // Vin_2.2321 / नृत्तो येन केनचिद् अङ्गेन / Vin_2.2322 / गाने / Vin_2.2323 / यत्र तत्र तदभिप्रायेण स्वरविकारे / Vin_2.2324 / [36b3] वादने वादित्रस्य / // [इति] उद्धर्षगतम् // 2,9,21 // Vin_2.2325 / छत्रस्य परिभोगभूते धारणे / Vin_2.2326 / उपानहोश् च / Vin_2.2327 / अनापत्तिः वर्षके शयनासनगुप्त्यर्थम् / Vin_2.2328 / आसन्दी परिचर्ययोः प्रत्यनुभवने / // [इति] लीलायितत्वगतम् // 2,9,22 // Vin_2.2329 / निषादे ऽननुज्ञाते ऽन्तर्गृहमासने / // [इति] प्रागल्भ्यानुप्रस्कन्दनम् // 2,9,23 // Vin_2.2330 / परिभुज्य धर्मश्रवणदानावस्थायागा[36b4]रिकशयनासनम् उत्सृज्यान् अवलोक्य गृहिणे प्रक्रमणे / Vin_2.2331 / त्यक्तिरस्योपविचारस्य पर्यन्तः / // [इति] विप्रवादनम् // 2,9,24 // Vin_2.2332 / कर्त्तने सूत्रस्य / Vin_2.2333 / अनापत्ति[÷] loÂhakëÂha¤ च कस्यार्थे प्रतिगुप्ते प्रदेशे / Vin_2.2334 / स्वीकारे भिक्षुणीगणचोरस्य / Vin_2.2335 / कृतावामिषविक्रयस्य / Vin_2.2336 / गृहव्याकुलिकायाश् च / Vin_2.2337 / न मद्यकर्म कुर्यात् / Vin_2.2338 / न पानागारं वाहयेत् / Vin_2.2339 / [36b5] पक्तावामस्य / Vin_2.2340 / अनापत्तिः भिक्षुसंघस्य आचार्यसब्रह्मचारिणाम् अर्थे प्रतिगुप्ते प्रदेशे / // [इति] गृहिणीशिल्पगतम् // 2,9,25 // Vin_2.2341 / भुक्तवत्त्वे ऽच्युत्वासनाद् अभ्यवहारे / // [इति] लेहडवृत्तम् // 2,9,26 // Vin_2.2342 / लसुनस्य / // [इति] असभ्यगन्धोपभोगः // 2,9,27 // Vin_2.2343 / रजश् चोडस्यानाधारणे / Vin_2.2344 / सूत्रके नास्य बद्धस्यावस्थापनम् / Vin_2.2345 / k[Ã]लानुकालम् अस्य शोचनं रञ्जनञ् च / Vin_2.2346 / [37a1] [u]dakaÓÃÂikÃyä च / Vin_2.2347 / धारयेदेने / Vin_2.2348 / धावकेन चीवरधावने / // [इति] गुप्तिभःगगतम् // 2,9,28 // Vin_2.2349 / दाने श्रमणचीवरस्यागारिकायावगुंठनार्थम् / // [इति] धर्मध्वहानादरगतम् // 2,9,29 // Vin_2.2350 / भिक्षुणा सार्द्धं संघाट्याः परिवर्तने / // [इति] ध्वजपरिवर्तनगतम् // 2,9,30 // Vin_2.2351 / वर्णमात्सर्यकरणे / Vin_2.2352 / kulÃvÃsalÃbhadharmamÃtsaryÃnä च / // [इति] मात्सर्यगतम् // 2,9,31 // Vin_2.2353 / [37a2] निष्कासने भिक्षुणीवर्षकात् / Vin_2.2354 / यथा तथा भिक्षुण्याः / Vin_2.2355 / पूर्वोपगतायाश् चान्तर्गृहात् / // [इति] निष्कर्षणगतम् // 2,9,32 // Vin_2.2356 / चोदने दुर्दृष्ट्यादिना / // [इति] विहेठनगतम् // 2,9,33 // Vin_2.2357 / शपथकरणे / // [इति] विपर्ययोर् दर्शनगतम् // 2,9,34 // Vin_2.2358 / व्यथने क्रोधेनात्मनः / // [इति] अधीरवैकृतम् // 2,9,35 // Vin_2.2359 / अवस्यण्डने भिक्षुणीगणस्य / Vin_2.2360 / आक्रोशने च / Vin_2.2361 / ज्येष्ठपर्षदः पानीयेन [37a3] सेके / Vin_2.2362 / अनापत्तिर् मूर्छितस्य / Vin_2.2363 / न भिक्षुम् अवष्ठीवेत् / Vin_2.2364 / नेदंप्रव्राजितम् आक्रोशेत / Vin_2.2365 / द्वये ऽप्य् एतत् / Vin_2.2366 / न भिक्षोः पुरस्ताद् गोचरे चरेत् / Vin_2.2367 / नास्थिरसंक्रमेण भिक्षुणा सार्द्धं गच्छेत् / Vin_2.2368 / सहदर्शनाद् भिक्षोर् आसनं मुञ्चेत / Vin_2.2369 / निषाद एनां स्थितातिनामने निषण्णो निमुञ्चीत / Vin_2.2370 / अकरणे ऽवलोक्य निषण्णत्वे ऽस्य [37a4] भजेत / // [इति] गुरुभूतखलीकरणगतम् // 2,9,36 // Vin_2.2371 / अनुपशमने सति सामर्थ्ये भिक्षुणीकलेः / // [इति] संक्षोपध्युपेक्षणम् // 2,9,37 // Vin_2.2372 / पर्युषितच्छन्ददाने / // [इति] साम्मत्यखेलागतम् // 2,9,38 // Vin_2.2373 / अन्वर्द्धमासम् अप्रत्यनुभवने भिक्षुभ्यो ऽववादानुशासन्याः / Vin_2.2374 / विना भिक्षुभिः पोषधकरणे / Vin_2.2375 / वर्षोपगताव् अभिक्षुकावासे / Vin_2.2376 / संघद्वये वर्षो[37a5]षितायास्त्रिभिः स्थानैर् अप्रवारणे / // [इति] गुरुधर्मातिक्रमणगतम् // 2,9,39 // Vin_2.2377 / दरिद्रस्य कठिनसमादापने / Vin_2.2378 / कठिनोद्धारार्थमदापने प्रस्रब्धौ सामग्र्याः / Vin_2.2379 / चीवरभाजनार्थञ् च / Vin_2.2380 / नास्या जिघृक्षायां कृतत्वम् / // [इति] परविघाताचरणगतम् // 2,9,40 // Vin_2.2381 / वर्षकम् अननुपरिन्द्य प्रक्रान्तौ / Vin_2.2382 / उपचारत्यागे / Vin_2.2383 / न वर्षकम् u[t?]क्रमेण दद्यात् / Vin_2.2384 / [37b1] न गृहवस्त्वापणवस्तु वा / // [इति] वर्षकास्फीतिकरणगतम् // 2,9,41 // Vin_2.2385 / जनपदचर्याचरणे ऽन्तर्वर्षम् / Vin_2.2386 / अनापत्तिर् अन्तरायप्रत्युपस्थापने / Vin_2.2387 / वर्षोषितत्वाद् अचरणे ऽस्याः / Vin_2.2388 / चरणे साशङ्के rëÂre / Vin_2.2389 / प्रतिविरुद्धे च / // [इति] प्रवरणाप्रचरणगतम् // 2,9,42 // Vin_2.2390 / देवकुलादौ तीर्थ्याश्रये गत्वा वादस्य करणे / Vin_2.2391 / पृच्छायां प्रश्नस्या[37b2]कृतावकाशस्य / Vin_2.2392 / दत्त्वासनं प्रति सम्मोद्य पृष्टागमाभियोगम् अवकाशं कारयेत् / // [इति] संजल्पगतम् // 2,9,43 // Vin_2.2393 / बहिःभूम्येकाकिनीगमने / Vin_2.2394 / छोरणायाम् उच्चारस्य हरिते तृणे / Vin_2.2395 / अनापत्तिः ग्लान्ये स्फुटत्वे च नीलतृणैः सर्वस्य / Vin_2.2396 / तिरश् च प्राकारमनवलोक्य / Vin_2.2397 / अनापत्तिः वरण्टकप्रतिक्षिप्ततायां प्राकारस्य / Vin_2.2398 / [37b3] न शुचौ लोष्ठं क्षिपेत् / // [इति] उच्चारप्रतिसंयुक्तम् // 2,9,44 // // शुद्धप्रायश्चित्तिकानि समाप्तानि // [R ओमित्स् 1 लिने] **(Vin_2,10) // पयसः परकुलतो विज्ञप्तस्यात्मार्थम् अभ्यवहृतौ / / अग्लानया / / विज्ञप्तापनयादुष्कृतम् / / तद्धिनवनीतः सर्पिस् तैलं मधुथानि तमां samatsyavallÆrÃïä च / / नातो न्यलब्धाव् न्य विज्ञपने ह्रासः / / [37b4] लूहस च / / तत्गते चास्य लब्धौ / / दुष्कृतत्वम् अस्य / / सैर्गः // // प्रातिदेशनीयानि / Vin_2.2399 / न श्रोणीनि वस्तं निवसीत / Vin_2.2400 / नावभुतान्तर्गृहं गच्छेत् / Vin_2.2401 / भैक्षवांश् च / Vin_2.2402 / शैक्षाः / // भिक्षुणीविभङ्गसूत्राणि समाप्तानि // 2,11? **(Vin_2,11) प्रकीर्णशिक्षापदानि / **(Vin_2,11,1) शमथगताः / Vin_2.2403 / दुष्कृतम् आपत्तियोगे dhvastÃprarƬhayo÷ / Vin_2.2404 / अनुपसम्पत्कप्रव्रजितस्य च समानातिक्रमे / Vin_2.2405 / [37b5] तत्पक्षाणां मानसम् / धारणं विप्रवासञ् च स्पर्शम् अग्नेर् निवारिते / भोजनं वीजाघातञ् च देशे च हरिते शुचेः // उत्सर्गं वृक्षरोहञ्च् अ शैक्षा उद्देशयोस् सह / रत्नस्पर्शैनभुक्त्वा च रजतसान्निध्यनान्नयोः // भूमिप्ररोहघाताभ्यामृत्सृज्यान्तं च पुत्रगम् / प्रावृष्येकत्रवसनं पोषधः सप्रवारणः // इत्याद्य् अस्यान्तभाग् लिङ्ग [38a1] / /अनाशायतकान्तारिकागतां तालिकाम् आलंब्य तत्स्थं वा सूत्रकम् / Vin_2.2406 / न सोपानत्कश्चंक्रम्येत / Vin_2.2407 / प्रज्ञपनं खलमानकस्यादिग्ध्यै पांसुना पादयोः / Vin_2.2408 / तृतीये ऽह्नि प्रहाणिकः पादौ म्रक्षयेत् / Vin_2.2409 / असक्तो ऽस्वप्नस् तत्रापि / Vin_2.2410 / आवृतद्वारे / Vin_2.2411 / पार्श्वम् अपि दत्त्वा / Vin_2.2412 / सम्मयेरन् प्रहान्प्रतिजागरकम् / Vin_2.2413 / तद्वृत्तम् उत्थायैव सेकसन्मा[38a2]र्गसुकुमारी गोमयाकार्षीं प्रहाणम् / Vin_2.2414 / आसनप्रज्ञपनम् / Vin_2.2415 / अशुचिकुड्यो शोचनम् / Vin_2.2416 / सेकादिशुन्धनमृत्तिकापानीयस्थापनम् / Vin_2.2417 / गण्डीदानञ् चागमाय / Vin_2.2418 / कारणपृष्ठम् अत्र स्थापनम् / Vin_2.2419 / संघसन्निपातार्थं तिस्रो घुमास्तावन्तः प्रहाराः / Vin_2.2420 / कर्मदानार्थञ् च धुम्[Ã]त्वेका / Vin_2.2421 / तिस्रः परिवृत्तयोर् द्वौ प्रहारम् इत्य् अपरम् / Vin_2.2422 / मृतस्यांसदाना[38a3]य मुण्डिका / Vin_2.2423 / एकपरिवर्त्तः प्रहारश् चेत्यपरम् / Vin_2.2424 / खक्खरकः प्रहाणिकार्थम् / Vin_2.2425 / कटिकेत्य् अपरः / Vin_2.2426 / यावद् आप्तमापदि / Vin_2.2427 / भुक्त्यर्थसन्निपातार्थम् उभयोः कटिकागण्ड्योर्द्दानम् / Vin_2.2428 / अन्तरितयोर् विलम्बेन / Vin_2.2429 / असंपत्तौ गण्डीदानेन संबोधनस्य महासन्निपाते यमलशंखयोर् आपूर्णम् / Vin_2.2430 / bheryÃstìanam / Vin_2.2431 / न गण्डीं नाभ्युद्ग[38a4]च्छेत् / Vin_2.2432 / न न क्षिप्रम् / Vin_2.2433 / संभाविनि कार्यस्य काले ऽवशिष्टे यथासुखं करणं दत्तत्रिदण्डके / Vin_2.2434 / परिमण्डलस्यास्य दानम् / Vin_2.2435 / दक्षिणदेशनकरणम् / Vin_2.2436 / परिमण्डलस्य / Vin_2.2437 / पृष्टत[÷] परिजागरितु गमनम् / Vin_2.2438 / आगमनम् अग्रतः / Vin_2.2439 / तद्रूपश् चेत् प्रत्ययः कृतकोपनापावरणीव्यपदेशः / // [इति] पोषधवस्तुनि शमथपोषधगतम् // 1 // **(Vin_2,11,2) स्थानगताः / Vin_2.2440 / [38a5] सम्मन्येरन् पोषधामुखम् / Vin_2.2441 / सर्वजातकृतनिष्ठितं वस्तु / Vin_2.2442 / स बहिर् व्यामोपविचारम् / Vin_2.2443 / अभिरुचितसंघस्य / Vin_2.2444 / कर्मान्तराणाम् अपि तत्स्थानम् / Vin_2.2445 / बध्नीयुः सीमानमार्द्धतृतीययोजनपर्यन्तात् / Vin_2.2446 / शैलकुड्यस्तम्भवृक्षप्राकारप्राग्भारातिमार्गोदपानादौ प्रतिदिशं संलक्ष्य तत्ज्ञैः भिक्षुभिः परिकीर्त्तिते सन्निधौ संघस्य स्थावरे चिह्ने कर्मणः [38a6] करणम् / Vin_2.2447 / कृतायां संवृताव् अत्र विप्रवासश्चीवरः / Vin_2.2448 / कुर्युर् एनाम् / Vin_2.2449 / सत्त्वोद्देशकं करणं मण्डलकसंमतेः / Vin_2.2450 / नाप्रस्रब्धे पूर्वे बन्धान्तरस्य rƬhi÷ / Vin_2.2451 / मुञ्चेयुः सीमानम् / Vin_2.2452 / युज्यते द्वयोः सीम्नोर् एकेन वचसा बन्धो मोक्षो वा / Vin_2.2453 / कुड्यं कर्मण्यबद्धसीम्न्यावासे सीमा / Vin_2.2454 / यत्र वाशिववहनी परिभ्रष्टोदकपातः / Vin_2.2455 / उप[38b1]विचारान्तो ग्रामे / Vin_2.2456 / क्रोशान्तः प्रतिदिशमरण्ये / // [इति] पोषधवस्तुनि स्थानगतम् // 2 // **(Vin_2,11,3) सामग्रीगताः / Vin_2.2457 / सम्पद्यते छन्ददानतस् तेन सामग्र्यम् / Vin_2.2458 / न सीमाबन्धे / Vin_2.2459 / कल्पिकं शिक्षादत्तकात् तद्ग्रहणम् उपस्थापिततद्भिक्षुसंज्ञस्य / Vin_2.2460 / न दानम् / Vin_2.2461 / भवति संवृतैर् उन्मत्तकेनाप्य् अग्रत्वम् / Vin_2.2462 / परिशुद्धिदानेन चैक्यं पोषधे / Vin_2.2463 / pravÃraïÃyä च / Vin_2.2464 / तद्दानेन [38b2] कुर्वतैवम् एते / Vin_2.2465 / प्रतीच्छेयुर् एवंविधिम् / Vin_2.2466 / न गणशच्छन्दादिसंगत्या कर्मकरणम् अन्याय्यम् / Vin_2.2467 / न तुल्यप्रक्रमाणां वचनीयानाम् अवियुत्यवचनम् / Vin_2.2468 / नैकेनानेकैः तदानयनम् / Vin_2.2469 / आख्यानशक्तेर् अत्र परिच्छेदः / Vin_2.2470 / यथाकथंचिद् एतद् दानानाम् अशक्तौ संपादनम् / Vin_2.2471 / अपि कायेन / Vin_2.2472 / कथंचिद् अप्य् अशक्तौ संघस्य वा तत्र गमनं [38b3] तस्य वा मञ्चेनानयनम् / Vin_2.2473 / नैतान् गृहीत्वा धावेत् / Vin_2.2474 / न जवेत / Vin_2.2475 / न प्लवेत / Vin_2.2476 / न वाट्टां लंघयेत / Vin_2.2477 / न परिषण्डाम् / Vin_2.2478 / न खे तिष्ठेत् / Vin_2.2479 / न बहिः / Vin_2.2480 / नान्तरित्यान्यन् निःश्रयणीपदकम् आक्रामेत् / Vin_2.2481 / न सोपानकडेवरम् / Vin_2.2482 / न कष्ठमात्रम् उदकम् अवगाहेत / Vin_2.2483 / न स्वप्नन् समापत्तिं कुर्वीत / Vin_2.2484 / वैतरिकत्वेनास्यनयोः गर्हत्वं [38b4] भिक्षोर् आरोचयेत् / Vin_2.2485 / संघस्येत्य् अपरम् / Vin_2.2486 / समन्वाहरत भदन्ता इत्य् उपक्रमः / Vin_2.2487 / असंप्राप्तस्य संघमध्यं कालक्रियामागारिकादित्वप्रतिज्ञात्वेनानीतत्वम् / Vin_2.2488 / आनीतत्वं संप्राप्तस्य / Vin_2.2489 / परेण पञ्चदश्यां गृहीतत्वे भिक्षोर् मुञ्चैनं भिक्षुं सब्रह्मचार्येषस्माकम् इति ब्रूयुः / Vin_2.2490 / अमुक्तावस्त्य् अस्माकम् अनेन सार्द्धं किञ्चिद् एव करणीय[38b5]m इति साद्यं / Vin_2.2491 / तथापि मण्डलके कुर्वीरन् / Vin_2.2492 / नोर्द्धम् अस्य मोक्षाय न व्यायच्छेयुः / Vin_2.2493 / भवत्य् उत्प्रेक्षितेन व्यग्रत्वम् / Vin_2.2494 / पृथग्भावरुचिम् अभिनिरूप्य कर्मणः कृतौ स्थूलात्ययः / Vin_2.2495 / न विचिकित्सितं निश्चितं वा कल्पमानत्वे ऽनुत्थितेर् दोषस्य कर्तृ / Vin_2.2496 / कर्तृशुद्धेः पर्य्षितं भावतो न कल्पतः / Vin_2.2497 / मार्गणशब्दनोच्चस्थदिगवलोकने चेतत् / // [इति] पोषध[38b6]वस्तुनि सामग्रीगतम् // 3 // **(Vin_2,11,4) paribhëÃ÷ / Vin_2.2498 / पोषधं कुर्वीरन् पञ्चदश्याम् अन्वर्द्धमासं प्रातिमोक्षसूत्रोद्देशेन / Vin_2.2499 / न प्रवारणे ऽस्यासंपन्नत्वम् / Vin_2.2500 / ज्ञपनव्यवस्थोद्ग्रहणपूर्वकं तदुद्देशः / Vin_2.2501 / bhëaïenaiva निदानोद्देशस्योच्चारणेन संपादनीयत्वं ज्ञप्तेश् च / Vin_2.2502 / श्रुतश्रावणेनापि शिष्टस्य / Vin_2.2503 / आरब्धस्य समापनं वर्गस्य / Vin_2.2504 / कृत्स्नस्य तुर्यस्पृष्टौ / Vin_2.2505 / प्रत्य[39a1]याच्ञाभाण्डोपभुग्द्रव / Vin_2.2506 / कामोपघातसंवासानादरासोधवस्तुकम् / Vin_2.2507 / तुल्यत्वं शिक्षादत्तकस्य / Vin_2.2508 / अनुपसंपन्नवत्त्वञ् च / Vin_2.2509 / न तत्र / Vin_2.2510 / Óik«ÃmÃïÃyä च / Vin_2.2511 / गन्त्यन्तराकारभजने लब्धौ भिक्षुसंज्ञानस्य / Vin_2.2512 / अलब्धो न्यूनत्वं / Vin_2.2513 / पूर्वप्रयुक्तश् च / Vin_2.2514 / तत्वं परस्य / Vin_2.2515 / द्रव्यस्य च प्रतिक्षिप्तात्* / Vin_2.2516 / तुल्यस्यापि / Vin_2.2517 / [39a2] व्यञ्जनस्य पक्षेत्रत्वं / Vin_2.2518 / यत् प्रयोगत्वं न्यूनार्थात्* / Vin_2.2519 / तत्वं कृतस्य / Vin_2.2520 / स्वत्वं न्यूनस्य / Vin_2.2521 / न्यूने ङ्शत्वं दशाहे / Vin_2.2522 / ध्वन्सो क्षेत्रत्वे / Vin_2.2523 / नैतन् न प्रतिछाददोषस्य / Vin_2.2524 / नैस्फल्यं चरितस्य मानास्यस्य / Vin_2.2525 / परिवृत्तिर् अत्र कल्पानाम्* / Vin_2.2526 / तदातनस्यात्मनः कर्तृत्वम्* / Vin_2.2527 / नाश्वगतित्वम् अन्यजस्य / Vin_2.2528 / गत्यन्तराकाभजने च घाते / Vin_2.2529 / नावस्था[39a3]न्तराप्रतिपत्ताव् अन्यत्वम्* / Vin_2.2530 / छेतो तद्दोषभागमनं / Vin_2.2531 / उत्सर्गश् च / Vin_2.2532 / अनेकत्वा एकत्र वसुनि प्रज्ञप्तेः / यावद् एव तद्दोषः / Vin_2.2533 / तच्छेदस् तद्गतम्* / Vin_2.2534 / सर्वत्र मुक्तावनन्त्यत्वे संघावशेषः / Vin_2.2535 / नानेककृयाफलेनापत्तिव्यवधानम्* / Vin_2.2536 / अर्धत्वंकारे दुकृतस्य / Vin_2.2537 / न्यूनांशत्वं न्यूनेष्व् अवद्येषु / Vin_2.2538 / सर्वत्र विचिकित्सतः [39a4] प्रवृत्तौ सत्वानम्* / Vin_2.2539 / संज्ञानं प्रयोगे ङ्गम्* / Vin_2.2540 / न त्वं सन्धाने / Vin_2.2541 / नाब्रह्मचर्यशुक्रविसृष्ट्योः / Vin_2.2542 / श्रोतुश् चासत्ये / Vin_2.2543 / योग्यत्वं सर्वाङ्गेषु ग्रहणगमने सेवायां प्रतिबलत्वं / Vin_2.2544 / ऊनत्वं परत्रान्यस्य / Vin_2.2545 / ततो प्य् अनेकवैकल्ये / Vin_2.2546 / मनुष्ये च तिरश्च / Vin_2.2547 / अनृद्धि धर्मकत्वम् अस्पर्शने ङ्गे / Vin_2.2548 / अधिकृतं स्पृश्यम / Vin_2.2549 / प्रतो[39a5]दे च / Vin_2.2550 / अन्यवत्वं नखदन्तनिर्मांसास्थिरोम्णाम्* / Vin_2.2551 / मनुषगतेर् व्यवहार्यत्वं न नष्टप्रकृतेः / Vin_2.2552 / तद्वत्त्वं पण्डकोभयव्यञ्जनयोः / Vin_2.2553 / व्यवहारवत् सन्सर्गः / Vin_2.2554 / अर्धत्वम् वाह्यके प्रव्राजिते g­hÅtvasyÃrƬhidhvastayoÓ च / Vin_2.2555 / सोपसंपत्कम् अध्वस्तं भिक्षुभिक्षुणीत्वं / Vin_2.2556 / स्वपक्षोपसंपत्*व्यञ्जनो [यो]गम् आभ्या[æ] / Vin_2.2557 / लिङ्गत्वम् एतत्गते गृहिण Æ[39b1]नम्* / Vin_2.2558 / कल्पिकत्वं प्रव्रजितद्रव्येषु प्रमाणिकादित्वञ् च / Vin_2.2559 / स्वार्थत्वं मतन्मुख्ये / Vin_2.2560 / बोधो र्थस्य विज्ञप्तौ / Vin_2.2561 / तं कृत्वे वस्थितो वधस्वार्थहारयोः / Vin_2.2562 / नैतत् समादातरि / Vin_2.2563 / पात्रम् अस्य / Vin_2.2564 / वाक् च / Vin_2.2565 / स्वा / Vin_2.2566 / आत्मोपसंहिता / Vin_2.2567 / स्वाधिष्ठितत्वं कारणे / / विभङ्गगतप्रायाः paribhëÃ÷ समाप्ताः // 4 // 11? **(Vin_2,11,5) पोषधविधिः / Vin_2.2568 / न गो[39b2]चरप्रसृतयोगं वाचयेत / Vin_2.2569 / नाभ्यागमे / Vin_2.2570 / युक्तं विक्षिप्तृक्रूरोत्गण्डकानां परिहरणं / Vin_2.2571 / मापयेयुः प्रहाणशालाम्* / Vin_2.2572 / स्वरुङ्गमध्यं लयनद्वयम्* / Vin_2.2573 / पञ्चके षट्के वा / Vin_2.2574 / द्वारकपाटशब्दाकरणाकर्षणोपायांश् च / Vin_2.2575 / वातायनञ् च वि तृतीये ऊर्धम् बहिस्सम्वृतम् अन्तर्विशालं साधु / Vin_2.2576 / जालिकाकवाटिकासुचीर् घटिका[39b3]चक्रिकाजपादकदण्डाश् च / Vin_2.2577 / करणम् मण्डपस्योपर्यमाने पुरान्तरस्या वा / Vin_2.2578 / सोपानस्याधिरोहाय / Vin_2.2579 / परिक्षेपो प्रपातार्थं वेदिकया / Vin_2.2580 / कीलनं लोहकण्टकैर् अकम्पनार्थम् अस्याः / Vin_2.2581 / बहिर्वा च प्रहाणमण्डपस्य लयनपङ्क्तेर् वा / Vin_2.2582 / न द्वारसम्मुखं द्वारं कुर्यात्* / Vin_2.2583 / करणं द्वारकोष्ठकस्य / Vin_2.2584 / कुर्युर् गुहाम् अपि / Vin_2.2585 / मृण्म[39b4]यान्यासनार्थे संहतानि / Vin_2.2586 / pÅÂhikä च / Vin_2.2587 / चतुर्हस्ता सौ समन्तपरिक्षेपेण साध्वी / Vin_2.2588 / पांचविध्यां वाने / Vin_2.2589 / मौञ्जं साणं वाल्वजं पट्टिका वेत्रवैभङ्गुकम् इति / Vin_2.2590 / प्रज्ञपयेयुर् अत्र तूलिकाम्* / Vin_2.2591 / गृष्टिपरितो स्याम् अधिकत्वं साधु / Vin_2.2592 / अर्ककाशेरकबूकशल्मलीनां तूलं पूरणं / Vin_2.2593 / ऊर्णा शणः कर्प्यासो नतुकानि पत्रवैभङ्गुकञ् च / Vin_2.2594 / काकपदकाना[39b5]m अन्तरो न्तरे यथार्थम् अवस्थापनाय दानम् / Vin_2.2595 / मिद्ध्वागमे घटिकाधारणं / Vin_2.2596 / सूत्रकेण कर्णोपनिबध्य / Vin_2.2597 / यष्टेः सारणं / Vin_2.2598 / सनैः adu÷khanÃrthamìhakaæ छित्तेर् वेष्टितायाश् च नतुकैः / Vin_2.2599 / कण्डुसकक्षेपः सूत्रकेन वध्वस्य पुनरान्त्यैः / Vin_2.2600 / प्रदीपस्याग्रतः स्थापनम् / Vin_2.2601 / पादस्यावतारणं / Vin_2.2602 / अपरस्यापि / Vin_2.2603 / चङ्क्रमणं / Vin_2.2604 / [40a1] वेक्षणम् अत्रार्धमासवृत्तस्य / Vin_2.2605 / सनिपत्स्यत्तायां / Vin_2.2606 / प्रतिकृत्य चेतितन् सर्वत्र सन्निषीदेत्* / Vin_2.2607 / सन्निषण्णतायां स्मृतिविमत्योर् अनन्तर्[e] धिष्ठेत / Vin_2.2608 / चित्तेन कर्मकारकः / Vin_2.2609 / स्वं चेदेकमतद्वन्तं पञ्चदशां मन्येत [प्रेम]सप्रेमकप्रागुण्ये प्रयतेत्* / Vin_2.2610 / य आयुस्मन् इदं चेदञ् च करोति किं* तस्य भवति सापत्तिको नत्वायुस्मतेदं चेदं च कृतं कृतम् एवं [40a2] सत्य् आयुस्मान्* सापत्तिको नाहम् आयुस्मन्न् एको पि तु सर्वसंघो नेनार्थेनाङ्गतावत्त्वम् आयुस्मान् स्वाम् आपत्तिं* यथाधर्मं प्रतिकुरु किन् ते करिष्यति सर्वसंघ इति प्रक्रमेण दर्शनपथे शिष्टानाम् इच्छायां देशयेत्* / Vin_2.2611 / नाकाममत्रैनं चोदयेत्* / Vin_2.2612 / सर्वे चेत्* पञ्चदश्याम् आपत्तिम्* प्रतीयुर् विमतिम् वा स्वप्रतिक्रियार्थम् आवासान्तरे कञ्चित् प्रस्थापयेयुः प्रतिगृही[40a3]तृसंवत्यर्थम् / Vin_2.2613 / असंपत्ताव् अधिष्ठानं प्रतिज्ञपनं कामयेरन्* / Vin_2.2614 / चतुष्कतो र्वाग्भावे विहारकरणीयं स्थितम् एव / Vin_2.2615 / अहापनम् आसनप्रज्ञप्तेः / Vin_2.2616 / सेक-संमार्गसुकुमारीगोमयकार्षाप्रदानसिं*हासनासनप्रज्ञपनप्रदीपधर्मश्रवणदानेषु क्रितेषूच्चतरके प्रदेशे स्थित्वा चतुर्दिशं व्यवलोकनम् / Vin_2.2617 / दर्शन भिक्षुणाम् अङ्ग तावद् आयुस्मन्त[40a4]s त्वरितत्वरितम् आगच्छताम् आर्यसंघस्य पोषधः प्रवरणा वा päcadaÓika इति वचनं / Vin_2.2618 / अपरिपूरो चतुष्कस्याधिष्ठानं / Vin_2.2619 / वेलां यावद् आगमय्य / Vin_2.2620 / निषद्य केवलस्य / Vin_2.2621 / सान्यत्वे शिष्टे सन्निधौ / Vin_2.2622 / सन्निषद्य त्रयाणां / Vin_2.2623 / तद्वत् प्रवरणं चतुर्णाम् / Vin_2.2624 / नासत्प्रातिमोक्षसूत्रोद्देशके तदास्थाने ज्ञात्वा पोषधम् आगमयेत्* / Vin_2.2625 / न यत्रास्याति[40a5]क्रमस् तत्रोपगच्छेत्* / Vin_2.2626 / नोपगतिम् अनुरक्षेत्* / Vin_2.2627 / प्राक् परातः / Vin_2.2628 / तञ् चोर्धम् मासद्वयात्* / Vin_2.2629 / वस्तुकर्मलाभोपस्थायकपरिहारेणोद्देशकं परीच्छेयुः आगच्छन्तं सूत्रधरं प्रत्युद्गच्छेयुः छत्रध्वजपताकाभिः / Vin_2.2630 / विनय्सस्य मातृकायाश् च / Vin_2.2631 / अर्धतृतीयानि योजनानि / Vin_2.2632 / अशक्तौ क्रोशपञ्चकम् / Vin_2.2633 / त्रिकम् अर्धयोजनं क्रोशम् अर्धक्रो[40a6]शं परिषण्डाम् वा / Vin_2.2634 / <>केन प्रत्युत्गम्य पात्रचीवरं प्रतिगृह्णीयुः / Vin_2.2635 / स्नात्रं कुर्युः / Vin_2.2636 / स्नेहलाभञ् च संघे / Vin_2.2637 / वस्त्रादिपरिहारं दद्युः / Vin_2.2638 / धर्मश्रवणञ् च / Vin_2.2639 / शास्तृधरत्वम् एषां भिक्षुम् ईर्ष्यन्तं बोधयेयुः / Vin_2.2640 / नाकृतपोषधः प्रवारणस् तद्दिने प्रज्ञायमानस्व् अत(द)÷ स्थानात् प्रक्रामेन् न चेत् तदैव तद्वधे प्राप्तिः कलिकृत्भ्यो विमुक्तिर् अनुप्राप्तिः [40b1] सत्*वृत्ताना<>तत् परायनत्वम् वा / Vin_2.2641 / न कलिकृत्भिक्षुकं सद्वृत्तभिक्षुकाद् गच्छेत / Vin_2.2642 / नाभिक्षुकं सभिक्षुकाद् असहितः शिष्टैर् अन्यत्रापदः कायचित्तप्रस्रब्धिवशता त वा / Vin_2.2643 / नाकृत्*-पोषधप्रवारणं क्रान्तौ निःश्रितम् अवसृजेत / Vin_2.2644 / तत्*रूपतायां प्रत्ययस्य सद्वृत्तोद्देशवन्तम् उपदिश्य वासं तत्रावतारे नियुञ्जीत्* / Vin_2.2645 / नैनाम् उक्तिम् अति[40b2]लङ्घयेत्* / Vin_2.2646 / कल्पतापश्चाद् आगतानाम् अर्थे पुनः करणम् अनयोः / Vin_2.2647 / कामो त्र प्रवृत्तो सम्यक्ता चेत्* / Vin_2.2648 / समानयात्रेष्व् अपि / Vin_2.2649 / सामग्रम् इतरे याचेरन्* / Vin_2.2650 / अलाभे स्य सीमान्ते करणं / Vin_2.2651 / संपत्तिः शेषानुभवेन क्रियमानतायाम् आगतौ / Vin_2.2652 / नियमो प्रक्रान्तत्वे कस्यचित् तत्स्थानात्* / Vin_2.2653 / बहुतरत्वे चागता[40b3]नां / Vin_2.2654 / कालं प्रति बहुतराणाम् अनुवर्त्यत्वं / Vin_2.2655 / समत्वे नैवासिकानाम्* / Vin_2.2656 / अत्र च // पोषधविधिगतम्* // **(Vin_2,11,6) विभंगादिगतम् / Vin_2.2657 / न समाधेर् व्युत्थापयेत्* / Vin_2.2658 / नानववादकं ध्यायेत्* / Vin_2.2659 / न्याय्यो घटिकाक[न्दु]शकप्रयोगः / Vin_2.2660 / न वीर्यं स्रंसयेत्* / Vin_2.2661 / सूत्रवद् एतत्* / Vin_2.2662 / अविक्षिप्ताङ्गचित्तचीवरतयापि शय्यकल्पनम् / Vin_2.2663 / नाग्लानो दिवा श[40b4]यीत्* / Vin_2.2664 / धारयेत्* पृष्ठावाधिक आयपदम्* / Vin_2.2665 / अन्तर्गतेश् चंक्रम्येतेन्द्रियैर् अबहिर्गतेन मान्ससेनाविलम्बितं / Vin_2.2666 / स्पष्टम् ऋजुः / Vin_2.2667 / अशक्तौ सूत्रकेणाक्षिप्य / Vin_2.2668 / द्वादश स्वाध्यायकारकस्य हस्ताश्चंक्रमः / Vin_2.2669 / अष्टादश प्रहाणिकस्य / Vin_2.2670 / सूत्रयित्वास्य करणं / Vin_2.2671 / देशयेत्* भिक्षुर् धर्मं निषद्य / Vin_2.2672 / अनेकता चेदेकः / Vin_2.2673 / यः कश्चि[t*] [40b5] नानाधीष्ठो न चेत् तन्मुखिकया निर्गतिः / Vin_2.2674 / न मण्डलकेन / Vin_2.2675 / नार्धमण्डलकेन / Vin_2.2676 / न द्वाव् एकत्र / Vin_2.2677 / वृद्धान्ते / Vin_2.2678 / प्राभूत्यं चेत्* द्वित्राण्य् उत्सृज्यासनानि / Vin_2.2679 / अतद् आसनश् चेत्* / Vin_2.2680 / सिं*हासने च / Vin_2.2681 / स्थापयेत्* खेटकटहकं / Vin_2.2682 / आस्तरम् अत्र दद्यात्* वालुकाच्छयिका वा / Vin_2.2683 / काले चैतत् कालं शोचयेत्* / Vin_2.2684 / धर्मश्रवणं [40b6] कुर्युः निशायाम्* / Vin_2.2685 / अष्टम्यां चतुर्दश्यां pa¤cadaÓyä च / Vin_2.2686 / नैतद् अकरणे ग्लानस्य दोषः / Vin_2.2687 / नाध्येष्यमाणो स्य bhëaïÃrthaæ न प्रतीच्छेत / Vin_2.2688 / अशक्त्यादाव् अध्येषकं संज्ञपयेत्* / Vin_2.2689 / असति bhëaïake परिपाटिकयोत्*स्मार्य bhëeran* / Vin_2.2690 / अन्तत एकेकां गाथां / Vin_2.2691 / प्रदीपस्यानुकरणं / Vin_2.2692 / अर्धचन्द्राकारेण प्र[41a1] // क्षिरिण्याकारेण वा धर्मश्रवणसंगतिं* प्रज्ञपयेत्* प्रक्षीरिण्यां / Vin_2.2693 / अभ्यवकाशे धर्मश्रवणे वितानकं दानम् / Vin_2.2694 / वातवर्षे प्रवेशनं / Vin_2.2695 / न ततो धर्मश्रवणम् उत्सृज्येयुः / Vin_2.2696 / मुहूर्त्तं स्थविरो ग्रेगतं तूष्णीम् आग<>य्यात्र धर्मं bhëetÃnyam वाधीच्छेद् वद भिक्षो धर्मं <> Vin_2.2697 / bhëamÃïam अवधार्य धर्मश् चेद् उत्साहयेत्* / Vin_2.2698 / न चेद् धारयेत्* / Vin_2.2699 / गृहिणाम् a[41a2]त्रागतानां धर्मं कथं कुर्यात्* / Vin_2.2700 / तीर्थ्यञ् च प्रत्यवतिष्ठमानं सुनिगृहीतम् अदर्शयत् कोपम् अननुसूयम्* / Vin_2.2701 / न पर्षदम् आदाय देशको गच्छेत्* / Vin_2.2702 / <>गताम् एनां धर्ममुखे निवेशयेत्* / Vin_2.2703 / सगौरवः सप्रतीशो नीचचित्तो वगाहेत्* / Vin_2.2704 / सत्कृत्य देशयेत / Vin_2.2705 / सगौरवो धर्मे स्थिरः / Vin_2.2706 / अविक्षिप्तमानसः / Vin_2.2707 / युक्तमुकैः पदैः / Vin_2.2708 / अव्यवकीर्णैः [41a3] सानुसन्धि / Vin_2.2709 / मैत्रानुकंपानिरामिषचित्तः / Vin_2.2710 / हर्षरुचितुष्टीः कुर्वन्* / Vin_2.2711 / तिष्ठेद् असमाप्ते र्थवशेन / Vin_2.2712 / bhëet स्वरेण धर्मम्* / Vin_2.2713 / कुर्याद् उत्थाय विभागम्* / Vin_2.2714 / उद्धृत्य चार्थ(÷)कथाम् / Vin_2.2715 / भङ्गसन्धी च / Vin_2.2716 / दिवसस्य गणनं संघस्थविरेण सूत्रप्रोतवंशशलाकासंचारण्[e]न / Vin_2.2717 / उपधिवारिकेन तत आगम्यारोचनं [41a4] संघे / Vin_2.2718 / विशेषितस्य / Vin_2.2719 / पक्षभेदेन / Vin_2.2720 / विहारस्वामिदेवतार्थञ् च gÃthÃbhëaïe भिक्षूणां नियोगस्य वचनं / Vin_2.2721 / अनन्तरम्* / Vin_2.2722 / अद्य शुक्लपक्षस्य प्रतिपद् विहारस्वामिनो विहारदेवतानां चार्थाय गाथां भा<<ष>>ध्वम् इति / Vin_2.2723 / विहारस्वाम्युपनिमन्त्रणवचनं / Vin_2.2724 / एवं नाम दानपति श्वो भिक्षुसंघं भक्तेनोपनिमन्त्रयते तं भदन्त कल्या[41a5]णैः मनोभिः प्रत्यनुकम्पान्ताम् इति / Vin_2.2725 / ऊनरात्रपादनं अर्धमासावशेषतायामृतोः / Vin_2.2726 / अधिकमासककरणं राजानुवृत्या / Vin_2.2727 / जोतिषिकानुवृत्या नक्षत्रानुगतिः / Vin_2.2728 / नाविचार्यानागम्य्य पोषधं शून्यो यम् इत सीमानं बध्नीयुः / Vin_2.2729 / अनङ्गम् arƬho ज्ञातताबद्धत्वस्य / Vin_2.2730 / निस्तत्वयापि प्रस्रब्धिः / Vin_2.2731 / कल्पिकत्वस्य [41a6] च कुटेः / Vin_2.2732 / न कल्पते सीम्ना सीम्नः परिक्षेपः / Vin_2.2733 / कल्पते मण्डलकभिक्षुणीवर्षकयोर् दकावर्ते च / Vin_2.2734 / व्यवतिष्ठते सीम्न्याचतुष्टयाद् एक<<..>>वृक्षे ऽनेका मर्यादा / Vin_2.2735 / व्यवहारिकस्यात्र चिह्नत्वं / Vin_2.2736 / अनेवंभूतत्वमृद्धिमायाकृतयोः / Vin_2.2737 / अस्थिरत्वं चन्द्रार्कताराकिरणोर्मितरङ्गाणां / Vin_2.2738 / सीमान्तरम् वदुकं सीम्नि / Vin_2.2739 / अस[41b1]त्वम् एकत्वस्य विछेदे / Vin_2.2740 / विषयत्वं संक्रमस्य शिरश् चेत्* / Vin_2.2741 / अनुवृद्धिर् अस्य ध्वस्तो पुनः कृतो / Vin_2.2742 / अप्रतिप्रस्रब्धप्रयोगतायां / Vin_2.2743 / नोर्धं सप्तरात्रात् अविछेदभूतं नभः / Vin_2.2744 सत्वेनैवात्र न व्यवहारः कुतः संवर्धतया / Vin_2.2745 / नोर्धं मध्यतो र्धतृतीययोजनान्तात् सीम्नो बन्धस्य rƬhi÷ / Vin_2.2746 / एतस्माद् अधोर्धं <> खरससंबन्धस्य तलवत्त्वं / Vin_2.2747 / arƬhi[41b2]r अविप्रवाससम्वृतेर् अबद्धसीमतायां भूमेः / Vin_2.2748 / अपेति पा[s]e बन्धस्य / Vin_2.2749 / नास्यास्याः / Vin_2.2750 / स्तूपगहाङ्गणपोषधामुखेष्व् अपि पोषधे संमृज्यता / Vin_2.2751 / दत्तत्वं छन्दादेः संघे दत्तता / Vin_2.2752 / यस्य कस्यचिद् अतस् तदारोचकत्वेन भवनीयत्वं / Vin_2.2753 / नैनं बहिःसीमस्थो ददीत दापयेत वा / Vin_2.2754 / न परंपरया <> दुष्कृतं ग्लानावशचप्राणब्रह्मचर्या[41b3]न्तरायभीताद् अन्यस्य दाने / Vin_2.2756 / अनारोचने नादरात्* / Vin_2.2757 / निर्दोषं बहिःसीम्ना <>नया भीत्या नयनम्* / Vin_2.2758 / भिक्षूणां गणनम् उपधिवारिकेण पोषधे शलाकाचारणे<> / Vin_2.2759 / सुप्रवृत्तस्यार्ध्वपदे प्यस् खलन्तायाम् उद्देशः / Vin_2.2760 / संघस्थाविरस्य / Vin_2.2761 / अप्रतिबलत्वे द्वितीयस्य / Vin_2.2762 / तृतीयस्य तस्यापि / Vin_2.2763 / तस्यापि वारेण / Vin_2.2764 / अन्यस्या[41b4]शक्ताव् अध्येषणम्* / Vin_2.2765 / अप्रतिपत्तौ संघेन / Vin_2.2766 / साततिकस्यापि / Vin_2.2767 / विष्ठाने शेषस्यान्येन / Vin_2.2768 / खण्डधरतायां यावत्भिः संपत्तिः / Vin_2.2769 / अनयस् सप्रत्यपायतायां प्रासादिकस्थानलोभेनासमीपे ग्रामस्य योध्वकरणम्* / Vin_2.2770 / करणम् अनवस्थाने सार्थे स्य गच्छत्भिः / Vin_2.2771 / अनिष्टौ शब्दनस्य संक्षेपेन / Vin_2.2772 / तावतो प्य् अधिष्ठानम्* / Vin_2.2773 / [41b5] निरवद्यं स्राद्धस्य प्रधानस्य च तुष्टिसंभावनायाम् आचारानुश्रावणम्* / Vin_2.2774 / करणञ् च सन्निधौ पोषधस्य / Vin_2.2775 / आपदि गृहिसन्निदौ देशनम्* / Vin_2.2776 / अनुश्रावणञ् चास्याचारस्य / Vin_2.2777 / संज्ञप्तये च राज्ञः / Vin_2.2778 / नानिर्वाहणे parasyÃrƬhi÷ / Vin_2.2779 / उद्देश्य तदियन्तकालोद्देष्टॄणां तत्वानुपगृहीतिर् अत्राधर्मः / Vin_2.2780 / श्रमणोपविचाराद् अपेत[41b6]त्वं प्रक्रान्तता // समाप्तं पोषधवस्तु // 2 // ________________________________________________ *Vin_3. वार्षिकवस्तु / **(Vin_3,1) तद्ग्राहकसम्मतिः / Vin_3.1 वर्षा उपगच्छेत्* / Vin_3.2 / त्रैमासीम्* / Vin_3.3 / प्रतिपदि / Vin_3.4 / ëìhyÃnantarÃyÃm* / Vin_3.5 / श्रावणाया वा / Vin_3.6 / विहारं केलायेयुः दशाहार्धमासेन भविष्यत् तायां / Vin_3.7 / saptëÂair इत्य् अपरम्* / Vin_3.8 / पूर्वे ह्नि शयनासनस्य पात<>m* / Vin_3.9 / [42a1] / / आपादकठिल्लकात / // तद्ग्राहकसंमतिः // 1 // **(Vin_3,2) ÓalÃkä चारणम् / Vin_3.10 / अपारणे नेकस्य / Vin_3.11 / सो क्तगन्धैश् चाङ्गेरीपटलकगते शुक्ले वासस्य् उपनिक्षिप्ताः शलाका वृद्धान्ते निवेश्या यञ् चायं चास्मिन्न् आवासे क्रियाकारो यो युस्माकम् उत्सहते तेन क्रियाकारेणास्मिन्न् आवासे वर्षावस्तुं स शलाकां ग्रिह्णातु न च वः केनचिद् अन्तर्वर्षे संघमध्ये रणम् उत्पा[42a2]दयितव्यो यो वः कस्यचित् किञ्चिज् जानाति स इदानीं* वदन्त यो <> न्तर्वर्षे संघे रणम् उत्पादयिष्यति तस्य संघ उत्तर उपपरीक्षितव्यं मत्स्यत इति भिक्षून् वेदयेत / Vin_3.12 / ग्रहणोपशमनं प्रति संघं ज्ञपयेद् अन्यः / // ÓalÃkä चारणं // 2 // **(Vin_3,3) / वासवस्तुग्रहणम् / Vin_3.13 / शास्तुर् अग्रे ग्रहणं / Vin_3.14 / अर्धम् उक्तेनासनेनान्येः / Vin_3.15 / आचार्योपाध्यायैः श्रामणेराणां / Vin_3.16 / नैवासिकाना[42a3]m अस्य् एतद् अन्ते शनैः स्थापनम / Vin_3.17 / गणयित्वा प्रवेदनम् इयद्भिर् भिक्षुभिर् अस्मिन्न् आवासे शलाका गृहीतेति / // वासवस्तुग्रहणम्* // 3 // **(Vin_3,4) पात्रतद्ग्रहणादि / Vin_3.18 / अन्त तस्य tattìakaku¤jikena पुरतः स्थित्वा रोचनोपक्रमं स्थविरामुको विहारः सलाभः सचीवरिको गृहाणेति यथागुणम्* / // पात्रतद्ग्रहणादि // 4 // **(Vin_3,5) शयनासनादिदानम् / Vin_3.19 / ज्ञात्वोद्देशम् अस्तूपसंघार्थे गतस्य गन्त्र्या भागित्वं [42a4] वृक्षमूलहरितसार्धलस्थण्डिलेष्व् अपि यथावृद्धिकोद्देशः / Vin_3.20 / द्वादिभ्यो <<'>>संभावने लयनस्यान्ततो निष्यदनप्रामाण्ये<>स्य भूमेः / Vin_3.21 / पात्रकरकोषा[Â]उकदन्तकोष्ठस्थानस्यापेक्षणं / Vin_3.22 / द्वारकोष्ठकसोपानकोष्ठिकाप्रासादोपस्थानभक्तजेन्ताकशाला नोद्दिशेयुः / Vin_3.23 / न रात्रो शयनासनम्* / Vin_3.24 / नाध्युषितं ग्लानेनान्यस्मै लयनम / Vin_3.25 / [42a5] नैतत् त्व् आप्राप्त्यभावे न ददीरन्* / Vin_3.26 / नैनम् उपस्थायकम् वास्य कर्म कारयेरन् / Vin_3.27 / न कुष्ठी सांघिकं शयनासनं परिभुञ्जीत / Vin_3.28 / प्रत्यन्ते स्य विहारं दद्युः / Vin_3.29 / न ससवे प्य् अत्र सांघिके तिष्ठेद् आप्रासादपुष्किरिणीद्वारकोष्ठकपरिषण्डचंक्रमस्थानवृक्षात्* / Vin_3.30 / न वर्चःप्रस्रावकुट्योः प्रविशेत / Vin_3.31 / उपास्थाय<>दानेनैनम् अनुकम्पयेरन्* / Vin_3.32 / [42a6] पात्रचीवरस्थापनार्थम् आरण्यकेभ्यः सर्वदा लयनम् उद्दिशेयुः / Vin_3.33 / वर्षोपगमने स्युः केचिद् आगन्तव इति वस्तु शयनासनञ् च स्थापयेयुः / Vin_3.34 / प्रभूतागताव् उपगतेः पुनर् उद्देशः / Vin_3.35 / नोर्धम् उपनायिकातः / Vin_3.36 / द्व्यादेर् असंभावना भूम्[n]y एकस्य / Vin_3.37 / नैकाहस्यार्थे शयनासनं गृह्णीत्* / Vin_3.38 / न लाभलोभात्* [42b1] विहारम्* / Vin_3.39 / सर्वं परिभुञ्जीत / Vin_3.40 / पूर्वाह्णे क्वचित् पाठस्वाध्यायावस्थानचंक्रमाणां क्वचिद् मध्याह्ने परत्रान्यत्र <>चीवरस्थापनम् आवासो परत्र रात्राव् इत्य् अस्य योगः / Vin_3.41 / खण्डफुल्लम् उपगतो वासवस्तुनः प्रतिसंस्कुर्वीत / Vin_3.42 / वर्षकस्य वर्षोषिताभिर् भिक्षुणीभिर् अभिसंस्करणं / Vin_3.43 / कलिकरनिवेशासंपत्यर्थम्* / Vin_3.44 / हेमन्तिकग्रैष्माव् अपि शयनासन[42b2]ग्राहो कुर्वीरन्* / Vin_3.45 / कार्स्नेन चोद्दौशम्* / Vin_3.46 / तद्यथा सामन्तकस्यापि विहारपरिगणयोः / Vin_3.47 / प्रासादस्यापि सैतदः / Vin_3.48 / नोर्ध्वम् एनां प्रक्रान्तत्वाद् एषाम् अनुवर्त्तयेरन्* / Vin_3.49 / न प्रकृतिस्थार्थे घट्टं कुर्वीरन्* / Vin_3.50 / न भाविनार्थेन / Vin_3.51 / अयम् अमुत्रर्ताव् अहौरात्रे तदवयवे वा भविष्यत्य् अयम् अमुत्रायाम् आचार्यस्य भविष्यत्य् अयम् उपाध्यायस्य सा[42b3]र्धम् विहारिणो यम् अयम् अन्तेवासिन आलप्तकादेर् अयम् इति विहारान् नुद्दिशेयुः / Vin_3.52 / न प्रतीच्छेत्* / Vin_3.53 / लतावारिकस्यालयप्रतिविधानार्थम्* सम्मतिः / Vin_3.54 / <>रण्डानां सातनम्* / Vin_3.55 / क्षौद्राणां सूत्रकेणावृद्ध्ये वेष्टनं / // शयनासनादिदानम् // 5 // **(Vin_3,6) उद्देश्यत्वादि / Vin_3.56 / सत्वे नेकस्य वृद्धपीठानाम् अप्य् उद्देशत्वं / Vin_3.57 / संस्तराणां च / Vin_3.58 / न सांघिकम् अव[42b4]नद्धं नाशनधर्मणे शुचिना श्रामणेराय शयनासनं कश्चिद् दद्यात्* / Vin_3.59 / न भिक्षुण्यै / Vin_3.60 / दानम् अस्यै विहारस्यात्र वाससम्पत्तौ पर्यन्ते / Vin_3.61 / शयनासनस्य च शिष्टस्याप्रणीतस्य / Vin_3.62 / न वष् केनचित् सांघिकं शयनासनम् विना प्रत्यास्तरणेन परिभोक्तव्यं न कल्पप्रत्यास्तरणेन न मलप्रत्यास्तरणेनेति वेदयेत / Vin_3.63 / अन्वर्धमास च प्रत्यवेक्षेत्* / Vin_3.64 / [42b5] समयम् उत्क्रम्य परिभुक्तावाछिन्द्याद् आरोच्य निःश्रये निःश्रितस्यान्यस्य संघे / Vin_3.65 / अमुकेन दानपतिनामुकेन वैय्यपृत्यकरेणामुकेन गोचरग्रामकेन स्वः संघो वर्षा उपगमिष्यतीत्य् आरोचयेत्* / Vin_3.66 / अनुन्मादित्वप्रतिविनोदित्वयोः कौकृत्यस्यान्यस्य च दुःखदौर्मनस्यस्य सुखसौमनस्यस्य चोत्यादित्वानुरक्षित्वयोः ग्लानोपस्थायकत्वस्य च [42b6] सब्रह्मचारिषु भूतेः प्रत्याशंसनेनावासं गोचरञ् च पिण्डकभैषज्यदात्रोर् अवलोक्योपगमनम्* / Vin_3.67 / छन्ने भिक्षोः पुरस्तात्* / Vin_3.68 / नानेकत्र विहारे / Vin_3.69 / न यस्मिन्न् अभिक्षुकत्वम् अकपाटकत्वञ् च सहितम्* / Vin_3.70 / सत्वे दानपतिवैय्यापृत्यकरगोचरग्रमिकोपस्थायकानाम् उत्कीर्तनम्* / Vin_3.71 / न वहिःसीम्न्य् अरुणोद्गमयेद् अनधिष्ठितम्* / Vin_3.72 / [43a1] सप्ताहम् अधिष्ठितम्* / Vin_3.73 / सप्ताहम् अतितिष्ठे र्थे धर्म्ये / Vin_3.74 / तद्यथा नाम निर्यातनविहारप्रतिष्ठापनशयनासनदानध्रुवभिक्षाप्रज्ञपनचैत्यप्रतिष्ठापयष्टिध्वजारोपणपूजाकरणालचन्दनकुंकुमसेक् दानपाठकोकृत्यप्रतिविनोदनदृष्टिगतप्रतिनिसर्गपक्षसंपत्त्यवसारणपरिवासादिचतुष्कदानावर्त्तनग्लानप्रश्वसनेषु भिक्षोः / Vin_3.75 / [43a2] भिक्षुण्या गुरुधर्ममानाप्यदाने च / Vin_3.76 / ब्रह्मचर्योपस्थानसम्वृतेः शिक्षमाणायाः / Vin_3.77 / उपसंपादने च / Vin_3.78 / अत्र श्रामणेरस्य / Vin_3.79 / श्रामणेरिकायाः शिक्षासंवृतिदाने / Vin_3.80 / शिरोवेष्टनरजोहरणसीमन्तोन्नयनजटापहरणकुण्डलबन्धनेषु गृहिगृहिण्योः / Vin_3.81 / <>संघावशेषगतम् अनुपसंपन्नानां पूर्वं / Vin_3.82 / उन्मज्जनम् a[43a3]वसारणे गृहिगृहिण्योः / Vin_3.83 / लङ्घयेद् एतद् भक्तभैषज्योपस्थायकाभावे शक्तौ तैर् विना यापयितुम्* / Vin_3.84 / श्रामण्यजीवितब्रह्मचर्यान्तरायसंभावने / Vin_3.85 / अनु<>लोमिकचित्तोत्पादनपापिकवाग्निश्चारणयोः भेदाय पराक्रममाणे संघस्य / Vin_3.86 / नैतच् छान्त्यै ससम्भावनो न गच्छेत्* / Vin_3.87 / गतो न लङ्घयेत्* / Vin_3.88 / न प्रति<<शूता>> वर्षावासे [43a4] नावासस्य सम्बन्धनम्* / Vin_3.89 / न कुर्वीत्* नास्त्य् अस्यैकपोषधतायाम् आवासयोर् उत्थानम्* / Vin_3.90 / अस्त्य् एकलाभतायां / // वार्षिकवस्तु // 6 // **(Vin_3,7) निदानादिगतम् / Vin_3.91 / पञ्चानाम् अपि निकायानाम् उपगन्तव्यत्वं / Vin_3.92 / न शुद्धानां स्रामणेराणां / Vin_3.93 / avÃr«ikÃnä च / Vin_3.94 / नैषाम् एव rƬhir उपगतेः / Vin_3.95 / न ग्राह्यत्वं शयनासनस्य / Vin_3.96 / [43a5] नासत्वे ग्राहकस्य / Vin_3.97 / नासंमतेन ग्राहणं / Vin_3.98 / नानुत्पादितादौ पिटकधरकालिकृत्स<>त्वयोर् असंश्रितत्वं / Vin_3.99 / उषितत्वम् अनुपगतस्य स्थानामोक्षे / Vin_3.100 / नाकाशे rƬhir उपगतेः / Vin_3.101 / न नाव्युत्सृज्य प्राप्तपृथिवीम् उपनिबद्धाम् वा भूमिस्थे स्थिरे संजनतो न्तरापयायित्वम्* / Vin_3.102 / ध्वन्सस् तद् दृशम् अभिनिःसृत्याधर्मपक्षसंक्रान्ताव् अरुणोद्गतौ [43a6] न संदिग्धतायाम्* / Vin_3.103 / नान्त्ये धिष्ठानस्य षडहे rƬhi÷ / Vin_3.104 / ध्वन्सो वगतनिष्कार्य <>स्याप्रतिनिर्वृत्यवस्थानयोः / Vin_3.105 / पर्यन्तं परम् अत्र सप्ताहत्वं / Vin_3.106 / अलब्धं संवृतेर् एष पर्यन्तः / Vin_3.107 / अन्यस्य चत्वारि षड्रात्रः / Vin_3.108 / दानम् अस्याः / Vin_3.109 / नात ऊर्द्धं बहिवस्तव्यता / Vin_3.110 / पञ्चानाम् अपि निकायानाम् एतत्* / Vin_3.111 / अन्तःसी[43b1]म्न्य् अस्य rƬhi÷ / Vin_3.112 / भिक्षोः पुरस्तात्* / Vin_3.113 / अनाशंक्यम् अनाक्षिप्तत्वं तीर्थ्यस्य दृष्टेर् विवेचनार्थं ज्ञातेः करणीयेनागमाधिगमयोर् आत्मनः कांक्षाविनोदनार्थं गमनायैतत्कृतेः / Vin_3.114 / अनु<>क्षैप्यत्वम् उपगततास्थस्य / Vin_3.115 / निदर्शनं वासः / // निदानादिगतम्* // 7 // // समाप्तञ् च वार्षिकवस्तु // 3 // ________________________________________________ *Vin_4. प्रवारणवस्तु / **(Vin_4,1) प्रवारणाविधिः / Vin_4.1 / न मौनं समाददीत / Vin_4.2 / शुद्धि[43b2]m उक्त्योर् अनेन प्रत्यवगतौ स्थूलात्ययः / Vin_4.3 / दृष्टस्रुतपरिशङ्काभिः वर्षोषितः संघ प्रवारयेत्* / Vin_4.4 / पश्चिमे ह्नि वर्षाणां / Vin_4.5 / गोचरा रोचयेयुः / Vin_4.6 / यतः प्रभृति केलायनम् इयत्भिः दिवसैः संघस्य प्रवारणा भविष्यति युष्माकम् आरोचितम् भवत्व् इति / Vin_4.7 / विहारस्य मण्डनम्* / Vin_4.8 / कूटागाराणां बन्धनम्* / Vin_4.9 / राहानां चि[43b3]त्रणं स्तूपानां मोच्चनमोलनं च / Vin_4.10 / सिद्धासनस्य मण्डनम्* / Vin_4.11 / अद्य सर्वरात्रिकं धर्मश्रवणं भविष्यति तत्र युष्माभिः सामग्री देयेति गोचरारोच्य सूत्रविनयमात्रकधरैर् अधिष्टचतुर्दश्यां सर्वरात्रिकधर्मश्रवणदापनम्* / Vin_4.12 / परस्यान्तैः प्राक्कर्मतो धम्यया विनिश्चयकथया रात्रेर् अतिनामनम्* / Vin_4.13 / प्रागरुणसं[43b4]भेदा<> प्रवारणात् कर्म / Vin_4.14 / प्रवारणकं संमन्येरन्* भिक्षुं / Vin_4.15 / अपारणे नेकं / Vin_4.16 / न्यायम् अत्रांशसः पंक्तौ व्यापारणं / Vin_4.17 / दर्भानसौ चारयेत्* / Vin_4.18 / प्रवारणं प्रत्यन्येन संघस्य ज्ञपनम्* / Vin_4.19 / प्रतिभिक्ष्वा प्रवारणात् पुरतस् तिष्ठेत्* / Vin_4.20 / तस्मै प्रवारणं त्रिः / Vin_4.21 / द्विस् तावता ग्लान(न)क्लान्तिशयनासनसंभेदकालातिक्रान्ति[43b5]सम्बाधस्नंपत्तिसंभावने / Vin_4.22 / तावतापि सकृत्* / Vin_4.23 / तेनापरस्मै निष्ठितायां पंक्तौ / Vin_4.24 / अभावे न्यस्मै / Vin_4.25 / सर्वसंघेन प्रतिवारिते एतत् त्वस्य संघे निवेदनम्* / / साधु प्रवारितं सुष्ठु प्रवारितम् इति / Vin_4.26 / सर्वे समर्थयेयुः / Vin_4.27 / येन तेनासूचेः / / स्वक्येन वस्तुना वस्तप्रवारणम् आरभेत वचनतो गृहीत्वा<>÷ [43b6] संघेन लभ्यं भदन्ता एवं रूपेणापि वस्तुना वर्षोषितम् भिक्षुसंघं प्रवारयितुम् इति / Vin_4.28 / अतः श्रामणेरान्* प्रवारयेत्* / Vin_4.29 / ततो भिक्षुणीः / Vin_4.30 / प्रवारितत्वम् अधिष्ठाय गतस्यार्वाक्तत्प्रवारणायासहकृतौ / Vin_4.31 / न स्त्रियां परिवृत्यापि / Vin_4.32 / अशक्यतायाम् अवस्थातुं भागप्राप्तं भिक्षुम् अवलोकयेत् गणप्रवारणेन / Vin_4.33 / [44a1] / /प्रवारयेद् अन्तर्वर्ष प्रक्रमिष्यन्* करणीयेन / Vin_4.34 / स्थापयित्वापि वस्तुपुद्गलम् उभयम् वा / Vin_4.35 / प्रतीच्छेयुर् एणाम् / Vin_4.36 / स्थापनेन नन्त्यताम् उपनीय / / न हैव वयम् आयुस्मन्न् इत्य् अर्थं सन्निषण्णाः सन्निपत्तिताः कच्चिद् आयुस्मन्* वस्तु स्थापयेन् न पुत्गलम् इत्य् अपि तु शीलविशुद्ध्यर्थं पोषध उक्तो भगवता धर्मथिशुद्ध्यर्थं प्रवारणा सआचेद् आकां[44a2]क्षसि प्रवारयेति / Vin_4.37 / पुत्गगलं स्थापयेन् न न वस्त्व् इति वस्तु स्थापयेत्* पुत्गलञ् चेति अभङ्गः प्रतीष्टैः व्यपलापे स्थापनस्य प्रतीष्टताया स्थापितस्य वा / Vin_4.38 / नैवंविधं किञ्चिद् अस्तीतिवादे मृषात्वम् अत्र पूर्वस्यास्य वा / Vin_4.39 / kalik­tä चेत् भिक्षूणाम् आगनम् उपगताः शृणुयुः द्वित्रिपोषधातिक्रान्तिश् चेत् प्रवारयेयुः / Vin_4.40 / असंपत्तौ यञ्च [44a3] पाणिमण्डकानि संमन्येरन्* / Vin_4.41 / वाक्यस्वल्पकेन प्रत्युत्गम्य पात्रचीवरप्रतिशमनं लयनम् आलंककूटागारोद्देशः / Vin_4.42 / स्नात्रस्नेहलाभकरणं / Vin_4.43 / करणधर्मश्रवणदा(द)नम् इत्य् एषां प्रलोभनानि प्रयुञ्जीरन्* असंपत्ताव् आत्मीभावस्य पोषधं कुर्वीरन्* मण्डलकेषु / Vin_4.44 / ननु युष्माकम् अद्य प्रवारणेति ब्रुवाणा[44a4]नाम् आगमयतायुष्मन्तागन्तुका यूयं नैवासिका अनेनार्थेनेति प्रतिवदेयुः / Vin_4.45 / प्रक्रान्तेषु प्रवारणाम् / // प्रवारणावस्तु // 1 // **(Vin_4,2) क्षुद्रकादिगतम् / Vin_4.46 / नाकृतक्षमणः सान्तरस्य प्रवारयेत्* / Vin_4.47 / दशार्द्धमासेन भविष्यत्तायाम् अस्यास् तत्कालः / Vin_4.48 / saptëÂair इत्य् अपरः / Vin_4.49 / न सन्निपातः / Vin_4.50 / नासावक्षान्त्वानाकृतसंमोदनसंनि[44a5]हितानां सर्वस् तदा / Vin_4.51 / न रुषितं क्षमयेत्* / Vin_4.52 / न भिक्षुणी भिक्षुं बहिरावासात्* / Vin_4.53 / न पादयोर् निपत्य / Vin_4.54 / क्षान्ते नियत्य गमनं / Vin_4.55 / नैनां क्षमयन्*तीमनादृ(दृ)त्य भिक्षुर् गच्छेत्* / Vin_4.56 / न विलंघयेत्* / Vin_4.57 / संज्ञप्तेः क्षमनीयस्य पुरस्ताद् दापनम् अभिज्ञान / Vin_4.58 / नानिष्टाव् उपायपर्येषणं नापद्येत्* / Vin_4.59 / न चीरयेत्* / Vin_4.60 / न पर्य[44a6]वस्थानापगतिन् नोदीक्षेत्* / Vin_4.61 / न क्षम्यमाणो न क्षमेत / // क्षुद्रकादिगतं // 2 // // समाप्तञ् च प्रवारणवस्तु // 4 // ________________________________________________ *Vin_5. कठिनवस्तु / **(Vin_5,1) क्षुद्रकादिगतम् / Vin_5.1 / आस्त्रीण्वीरन्* कठिनम्* / Vin_5.2 / यथा त्रयम् एवम् आस्तीर्णस्य परंपरभोजनम् अपि निर्दोषं गणभोजनमन् आमन्त्र्यग्रामप्रवेशश् चीवरविज्ञपनञ् च / Vin_5.3 / साधारण्यम् अस्य शिष्टैः लाभस्य / Vin_5.4 / अनुत्थानम् अस्यावार्षि[44b1]कछिन्नवर्षपश्चिमवर्षस्थानान्तरोषितवर्षेषु भूम्यन्तरस्थेषु च / Vin_5.5 / विष्ठानम् एतत् प्राप्तौ / Vin_5.6 / भागिनो व्यन्त्यश्रामणेरभूम्यन्तरस्थालाभे / Vin_5.7 / नोत्क्षिप्तः / Vin_5.8 / तत्ताप्राप्तिवद् अधर्मपक्षेषु यातो भिन्नेषु / Vin_5.9 / मौलकालप्रवारणपर्यन्तवर्षानिमित्तकास्तारकादिनपर्यन्तसम्बन्धी चीवरलाभसंख्यं च त्रिचीवरम् / Vin_5.10 / सांघिकम् अमृदितम् अवि[44b2]लिखितम् अपैलोतिकम् / Vin_5.11 / न न वर्णितकम्* / Vin_5.12 / अपरिभुक्तं / Vin_5.13 / दृढम्* / Vin_5.14 / असंबन्धानिमपट्टिकगण्डूषकत्तढिकपरिषण्डन / Vin_5.15 / अनैःसर्गिकसन्ततिप्रस्कन्नगतप्रत्यागतम्* / Vin_5.16 / छिन्नस्यूतम्* / Vin_5.17 / निष्ठितं पञ्चकं / Vin_5.18 / उत्तरे वा / Vin_5.19 / अनास्तीर्णपूर्वञ् च / Vin_5.20 / आस्तीर्णम्* / Vin_5.21 / अनेकम् अपि / Vin_5.22 / यावत् तदास्तारकः / Vin_5.23 / चीवरान्तरा[44b3]धिष्ठानम् एतत् तस्माद् उद्धृत्याधिष्ठितानि / Vin_5.24 / रोचयेरन्* सामग्र्याम्* / Vin_5.25 / अनुषितम्* / Vin_5.26 / संमन्येरन्न् अन्तःसीम्नि / Vin_5.27 / आस्तारकञ् च / Vin_5.28 / यत्रास्योत्थानम्* / Vin_5.29 / तस्मै ददीत ज्ञप्त्य् आधावनस्यूतिरञ्जनेष्व् असौ पूर्वंगमः स्यात्* / Vin_5.30 / द्वित्रानुष्ठानेन / Vin_5.31 / निष्ठितं संपत्तौ द्वित्राणां स्वयं सूचीपदकानां दानम्* / Vin_5.32 / आदानस्वयंकृति तद् अन्तेष्व् आस्ता[44b4]रिष्याम्य् आस्तृणोम्य् आस्तृतं मयेति यथासंख्यं चित्तस्योत्पादनम्* / Vin_5.33 / नाद्यस्य हानाव् अनुत्थानम्* / Vin_5.34 / श्वो हम् आयुष्मन्तः कठिनम् आस्तरिष्यामि युष्माभिः स्वकस्वकानि चीवराण्य् उद्धर्तव्यानिईति सामग्र्याम् आरोचनम्* / Vin_5.35 / सन्निपातगतानुष्ठानम्* / Vin_5.36 / गन्धपुष्पार्चितं सुरभिधूपधूपित चांगेरिपटलकस्थम् एकं त्रिवानेकम् आदाय वृद्धा[44b5]न्ते वस्थितेनास्तृतेस् सम्पादनं प्रतिपदिः / Vin_5.37 / कार्तिकस्य / Vin_5.38 / त्रिर् उक्त्या / Vin_5.39 / आस्तृणोमीति / Vin_5.40 / प्रतिभिक्षुम् अग्रतः स्थित्वा आस्तृतमिति निवेदनम् / Vin_5.41 / साध्व् आस्तृतं सुष्ठ्व् आस्तृतं यो त्र लाभश् चानुशंसश् च सो ऽस्माकमितीतरः / Vin_5.42 / प्रत्यनुभूतिवद् अस्यानुमोदनम्* / Vin_5.43 / सम्मुखीभूतेन / Vin_5.44 / कालेन काल शोषयेद् आतापयेत्* स्फोटयेत्* / Vin_5.45 / न धूमरजोगारे [44b6] स्थापयेत्* / Vin_5.46 / न राज्ञः / Vin_5.47 / नातो विप्रवसेत्* / Vin_5.48 / नादायान्यत्र गच्छेत्* / Vin_5.49 / नाशुचिकुटिम्* प्रविशेत्* / Vin_5.50 / अभ्यवकाशे तिष्ठेत्* / Vin_5.51 / द्विविध उद्धारः स्वयं विवर्तीकृतृमश् च / Vin_5.52 / स्वयम् विवृत्तिः प्राप्तो सीमान्तरस्य कठिनेन / Vin_5.53 / उद्गतौ निरधिष्ठत्रे कर्त्व् अन्तःसीम्नो ऽरणस्य / Vin_5.54 / विच्छेदे तन्मण्डलान्तर्भावस्य / Vin_5.55 / तम् अत्र प्रति / Vin_5.56 / [45a1] सीमातिक्रान्ताव् अस्य संपत्तिः / Vin_5.57 / अप्रत्यागमनचित्तेन / Vin_5.58 / अस्य चोत्पत्तौ बहिःसीम्नि / Vin_5.59 / अभावे चीवरकरणाभिप्रयेणानुस्यूतेस् तद् एव / Vin_5.60 / करिष्यत्ता विछित्तौ भावे / Vin_5.61 / पत्यागतेष / Vin_5.62 / त्रये करिष्यमाणस्यैतत् संस्थानम् आशासमुच्छेदे प्रारब्धनष्टौ निष्ठान इति / Vin_5.63 / उद्धर्तृनिश्चयवद् विमतिः / Vin_5.64 / न कर्मणो न्यङ् कारम् अनु[45a2]त्तिष्ठेयुः / Vin_5.65 / फाल्गुनी तत्कालः / Vin_5.66 / अन्तरा / Vin_5.67 / मुषितकार्थतायाम् अर्वाचीनो पि / Vin_5.68 / आश्रुतेर् अस्मिन्न् अननुभूतेवन् तं प्रत्यनुवृत्तिर् अनुशंसे / Vin_5.69 / असत्वे नुस्यूतेः / Vin_5.70 / आछित्तेः मत्वे / Vin_5.71 / नानुद्धृते सर्वेषां तात्कालिकं लाभं भाजयेत्* / // कठिनवस्तु // 1 // **(Vin_5,2) पृच्छागतम् / Vin_5.72 / यथाप्रवारणम् आस्तारः / Vin_5.73 / नापोषधान्ते / Vin_5.74 / उद्धारश् च / Vin_5.75 / तद्दिनत्वम् a[45a3]स्य / Vin_5.76 / उद्धृतत्वं पुनः पोषधे कृतौ / Vin_5.77 / पृथग् अस्यास्तीर्य भिन्नेषु संपत्तिः / Vin_5.78 / धर्मवादिनां स तद्यास्तारः / Vin_5.79 / कृते प्य् अत्रेतरैर् एषाम् आवासे लाभे र्हत्वम्* / Vin_5.80 / नोत्क्षिप्तकानां प्रकृतिस्थकावासे स्योत्थानम्* / Vin_5.81 / भावसन् निवेशनम् आस्तारः / Vin_5.82 / भवति छन्ददानवशात् सहितेन करणीयस्य शिष्टैः कृतौ कृतत्वम्* / Vin_5.83 / तद् अपच्युतिर् उद्धारः / Vin_5.84 / तस्माद् a[45a4]दत्वा च्छन्दं स्वप्नसमापत्योः संनिषण्णे स्यानुत्थानम् आस्तारस्योद्धृतेश् च प्राक् श्रुवणात्* / Vin_5.85 / उषितत्वम् एकसीमतायां तत्रावासान्तरोषितानाम् आस्तारे / Vin_5.86 / तत्स्थानत्वम् आस्तारकाले स्याम् अस्य / Vin_5.87 / यत् तद् आस्तृत्य पृथक् सीमकरणे चास्य स्थानम्* / Vin_5.88 / प्रत्यावासं पृथक्त्वे स्यैषाम् उद्धारः / Vin_5.89 / प्रतिपक्षं भिन्नतायाम्* / Vin_5.90 / नानुद्धृतिर् अना[45a5]स्तारोद्धारः / Vin_5.91 / नानुत्थानकत्वाद् अपूरकत्वं / Vin_5.92 / नानास्तारत्वाद् उद्धारे / Vin_5.93 / निर्दोषम् आस्तृतकठिनस्य / Vin_5.94 / विनासांघाट्या ग्रामप्रवेशाद्य् आशृङ्गाटके निषादात्* / // कठिनवस्तुनि पृच्छागतम्* // 2 // // समाप्तञ् च कठिनवस्तु // 5 // ________________________________________________ *Vin_6, चीवरवस्तु / **(Vin_6,1) चीवरवस्तु / Vin_6.1 / नाशस्त्रलूनं वासः परिभुञ्जीत / Vin_6.2 / छिन्नस्यूतं चीवरत्वायाधिष्ठेत् / Vin_6.3 / भक्तिचित्रताशेष[45a6]सममध्यान्यत् तद्गतपत्रमुखत्वपरिमण्डितत्वेः / Vin_6.4 / अन्तरवास उत्तरवासंगं saæghÃÂŤ च / Vin_6.5 / कूसुलकसंघक्षिके च यत् तद्विधे भिक्षुणी / Vin_6.6 / मतसंभवे याच्ञायापि / Vin_6.7 / नैतद् विहासरुतोद्गतिम् आगमयेत् / Vin_6.8 / रोहत्य् अन्यासंपत्तावरक्तकस्याधिष्ठानं / Vin_6.9 / अछिन्नकस्य च / Vin_6.10 / आसेवकानाम् अत्र दानं संभवश् चेत् / Vin_6.11 / [45b1] आगारिकविधस्य च / Vin_6.12 / नमतकोचवप्रावारस्थूलकम्बलपैलातिकम् अच्छिन्नम् आसैवकदानसूतम् / Vin_6.13 / तत्क्षणाद् एवाशुचिम्रक्षणं सम्पत्तौ शयनासनं शोचयेत / Vin_6.14 / नैनं सांघिकम् अखटमंचपीठमप्रत्यास्तृतमतेनानिषादात् संवरणं वा दत्तान्तर्द्धानम् उपभुञ्जीत / Vin_6.15 / सर्वञ् च चित्रम् अभूयो विनष्टं / Vin_6.16 / न कल्पभूते[45b2]न मलववता वा / Vin_6.17 / धारणं प्रत्यास्तरणस्य येन एकपुटं न्याय्यम् / Vin_6.18 / द्विपुटं पैलोतिकम् / Vin_6.19 / अकल्पिकं चित्रोपचित्रं / Vin_6.20 / पत्रमुखम् अस्य कुर्वीत्* / Vin_6.21 / अधस् तृतीयभागादौ / Vin_6.22 / नैकखण्डम् अधितिष्ठेत् / Vin_6.23 / कण्डूप्रतिछादनं तद्वान् धारयेत् / Vin_6.24 / पञ्चयैर् एनद् दविसैः शोचयेत् / Vin_6.25 / कल्पते कोशेयमूर्णकं शानकं [45b3] क्षौमकञ् च / Vin_6.26 / नातन्तोतभांगेयम् / Vin_6.27 / केशमयनाग्न्यौलूकपक्षिकत्वसमादानम् / Vin_6.28 / स्थूलम् अत्र / Vin_6.29 / अन्यद् एतत् भजनम् / Vin_6.30 / keÓalu¤canaparïaÓÃÂyajinasÃntarottarayÃpanatiriÂÃÇganìÅsarvanÅlapravÃraïadÅrghadaÓaphaïadaÓakaæcuko«ïÅ«aÓirove«Âanakutapo«Âaka बलतीर्थिकध्वजञ् च / Vin_6.31 / पुलासपत्रपूरदीपवर्ति[45b4]कामात्रतयापि समतयै विभजनम् / Vin_6.32 / विक्रीयकोचवतद् विधानाम् / Vin_6.33 / न पाटयित्वा / Vin_6.34 / पञ्चानां लभेः भाजने करणम् अद्यलाभो भाजयिष्यते तत्र युष्माभिः सन्निपतितव्यम् इत्य् आरोचनं संघे / Vin_6.35 / गण्ड्या कोटनम् / Vin_6.36 / शलाकाचारणम् / Vin_6.37 / गणनम् / Vin_6.38 / प्रत्यंशप्रवारणं / Vin_6.39 / ईशित्वक्रियमाणतायामान्त्यादि[45b5]गतस्य / Vin_6.40 / नावसितत्वे / Vin_6.41 / कुलाभके प्य् एतत् / Vin_6.42 / नानर्हः प्रक्रान्तायां तल्लाभक्रिया प्रविष्टेः / Vin_6.43 / तस्मान् नियुञ्जीत्* ग्रहणे प्रक्रामन् / Vin_6.44 / दस्युत्वम् अग्रहणे प्रतिज्ञातवतः / Vin_6.45 / पणपञ्चकात् प्रभृति कुलाभके / Vin_6.46 / नानुक्तो गृह्णीयात् / Vin_6.47 / गृह्णीयाद् आचार्योपाध्यायो वा / Vin_6.48 / विश्रम्भस्थानार्थञ् च / Vin_6.49 / नास्वपक्षार्थं / Vin_6.50 / [45b6] शयनासने प्य् एतत् / Vin_6.51 / भक्ते वा / Vin_6.52 / परस्परार्थं गृह्णन् विज्ञपयेत् / Vin_6.53 / नानाभवन् तम् अन्तर्भूयः / Vin_6.54 / नैकत्वम् अर्द्धस्य सुवरुता च लब्धेर् अनर्हप्रवेशे कारणं / Vin_6.55 / अनर्हः संघलाभस्याधर्मपक्षेषु पतितो भिन्नेषु / Vin_6.56 / उषितत्वं बहुतरम् उषितस्य तत्कालके लाभे हानायास्यावृत्तौ मृत्यौ च / Vin_6.57 / यथाविनियतिलाभस्य व्यवस्था / Vin_6.58 / [46a1] लब्धृभिश् च / Vin_6.59 / कृत्स्नप्रतिपादने पि / Vin_6.60 / कर्मसीम्ना संघस्यापरिच्छेदे परिच्छेदः / Vin_6.61 / तत्त्वम् अत्रैकादेः / Vin_6.62 / धर्मलाभे तद्भाणकानाम् ईशित्वम् / Vin_6.63 / एकार्षगाथाधारणं तत्त्वे त्र पर्यन्तः / Vin_6.64 / अर्हत्वं भिन्नव्यञ्जनस्येतरसन्निधौ मृतपरिष्कारे / Vin_6.65 / तथोत्क्षिप्तस्य / Vin_6.66 / असन्निधौ वा निवृत्ते निमित्ताच् चेतसि / Vin_6.67 / अभिन्नत्वम् अस्य तारादीयमैतद्ग्रा[46a2]ह्यतायां / Vin_6.68 / भिन्नत्वं भिन्नस्य / Vin_6.69 / नान्यस्य प्रव्रजितात् सब्रह्मचारिणस् तदीशित्वम् / Vin_6.70 / न ज्ञप्त्याधिष्ठिते प्राप्तस्य पूर्वचरमेण वा / Vin_6.71 / कस्यचित् ततः संघवृद्धनवकयोः दानं तद् आख्यं / Vin_6.72 / यत्राधिष्ठेयस्य गतता तत्सीमान्तर्गतानाम् अधिष्ठतृत्वम् / Vin_6.73 / अकरणम् अत्र मरणस्थानता / Vin_6.74 / सीमान्तरिकात् स्थलग्ने काये न्यत्र वा यातामा[46a3]क्रान्तिस् तावद् गतानां / Vin_6.75 / सप्रतिवस्तुकत्वे यत्रासौ तद्गतत्वं परिस्कारस्य / Vin_6.76 / प्रतिवस्तुकेनान्यस्थम् अधितिष्ठेयुः / Vin_6.77 / प्रेषितस्याप्रतिक्षिप्तस्य संप्रदानेन तदीयत्वम् / Vin_6.78 / प्रतिक्षिप्तस्य प्रेषयितृत्वम् / Vin_6.79 / प्रतिक्षिप्तस्यापि तेन / Vin_6.80 / बहिर् अस्य rƬhi÷ / Vin_6.81 / सीम्नो न्तः संज्ञिना केवलाधिष्ठानम् / Vin_6.82 / नाकृते निर्हारसत्करणधर्मश्रवणदक्षि[46a4]णादेशने धितिष्ठितेयुः / Vin_6.83 / अन्तर्गृहस्थत्वे पात्रचीवरस्य यस्मै गृहपतिना दानं तस्यैशित्वम् / Vin_6.84 / अर्हश् चेत् / Vin_6.85 / विहीनश् च तेन / Vin_6.86 / अदाने याचितवतः / Vin_6.87 / क्रमे प्रथमम् / Vin_6.88 / असत्त्वे नुद्देशत्वात् पृष्टौ गतवतः / Vin_6.89 / तद्वत् क्रमे / Vin_6.90 / एनिकोद्भूतो तद्देयपरिमाणस्य तद्गामित्वं मृतपरिस्कारस्य / Vin_6.91 / विभक्तस्यापि / Vin_6.92 / यत् तेन सा[46a5]र्द्धम् अवस्थितं तस्य देयत्वं ग्राह्यता वा न तस्यैव / Vin_6.93 / नानेन सब्रह्मचारिणाम् ऋणित्वं / Vin_6.94 / रत्ना दीपित्वं संभावने यावद्भ्य एतत् तावत्सु नावकर्मिकस्य विनियोगः समं स ग्लानोपस्थायक्रात्वतद्गामित्वं परिस्कारषट्कस्य नाधिष्ठेयत्वम् / Vin_6.95 / सोत्तमाधमम् अध्यमस्य / Vin_6.96 / साधारण्यम् अनेकत्वे तस्य / Vin_6.97 / प्रक्रान्ततायां ग्लानस्य मृत्यौ [46a6] तादर्थ्ये देयत्वं / Vin_6.98 / नैतन् मृतद्रव्ये नर्हस्य / Vin_6.99 / न नान्यत्रोपगते / Vin_6.100 / सर्वार्हत्वम् अत्रानुसंपन्ने / Vin_6.101 / हायते ग्लानस्योक्तोक्तेन दाने यथोक्तेन दाने यथोक्तं कार्यत्वं / Vin_6.102 / अप्रगमो मृतकालस्वत्वसंपादने धनिनः / Vin_6.103 / प्रगमो गृहस्थस्य / Vin_6.104 / निर्यात्य गृहिणि मृते पुत्रदारस्य यथासुखकरणं / Vin_6.105 / हस्त्यश्वोष्टखरवेसरसन्नाहानां [46b1] राज्ञि निर्यातनं / Vin_6.106 / त्रये हिरण्यसुवर्णान्यकृताकृतानां / Vin_6.107 / ratnÃnä च / Vin_6.108 / स च्चेद् अन्यद् एतत् तदंशत्वेनार्थिरिक्तत्वे पि न चेद् एवम् एव बुद्धे मुक्तानां / Vin_6.109 / महारङ्गस्य च / Vin_6.110 / लेपस्य पिष्ट्वाभिर् गन्धकुड्यां दानं / Vin_6.111 / अतदउबोधिकस्य प्रतिमागन्धकुटिचैत्योपस्करणे विनियोगः / Vin_6.112 / बुद्धवचनलेखनसिद्धापयोर् धार्मिकस्य / Vin_6.113 / यानस्य प्रतिमायां / Vin_6.114 / ध्वजार्थं [46b2] तद्वंशानां / Vin_6.115 / ya«ÂÅnä च तद्योग्यानाम् / Vin_6.116 / अन्यासाम्नायुधानां संघे / Vin_6.117 / खक्खरकसूची शस्त्रकं कृत्वेषां शरणं / Vin_6.118 / यथार्हम् अन्यस्य सांघिकस्य निक्षेपभाजनं भोजनानि क्षेत्रगृहापणशयनासनायपस्कारलोहनापितकुलालतक्षा च वरुओडभाण्डदासीदासकर्मकरपौरुषयगोमहिष्यजैडकभैषज्यबुद्धशास्त्रपुस्तकानां सुसाध्यलेखा[46b3]नां प्रथमार्हत्वं / Vin_6.119 / शाटकपटकप्रावरकोप्यनत्पुलातैलकुतुपकरकुण्डिकान्य् अपुस्तकलेख्यवर्णकानां द्वितीयस्य / Vin_6.120 / तृतीयस्य पञ्चतिलव्रीहिम् udgamëÃvaradhÃnyÃnnapÃnÃnÃæ / // चीवरवस्तु // 1 // **(Vin_6,2) क्षुद्रकादिगतम् / Vin_6.121 / समुत्वं मण्डलार्धमण्डलमेषु कुर्वीत्* / Vin_6.122 / मानार्थं तत्प्रमाणयष्टिधारणं / Vin_6.123 / पत्रमुखेषु च / Vin_6.124 / तत्प्रमाणशलाकाधारणं / Vin_6.125 / [46b4] पर्यन्तो स्य प्रकर्षे चत्वार्यङ्गुलानि / Vin_6.126 / काकवितस्तिर् वा / Vin_6.127 / अपकर्षे द्वे सार्धे वांगुष्ठोताराना / Vin_6.128 / न भूमौ चीवरं वितन्वीत्* / Vin_6.129 / कठिनस्ये तदर्थं करणं / Vin_6.130 / दारुमयं वंशमयं वा / Vin_6.131 / चतुरस्रकं कृतबन्धार्थं सूत्रकावकाशार्थं छिद्रं तदाख्यम्(a) / Vin_6.132 / यावच् चीवरं / Vin_6.133 / शस्त्रकेन पाटकं / Vin_6.134 / धारयेद् एनं / Vin_6.135 / काकचञ्चुकाकारं कुक्कुटपक्षकाकारं वा / Vin_6.136 / [46b5] नान्यद् आयसात् / Vin_6.137 / न कमनमृष्टेन चित्रोपचित्रेण वा दण्डेन / Vin_6.138 / न षडलङ्गुलातिरिक्तस्य प्रमाणं / Vin_6.139 / nëÂety अपरः / Vin_6.140 / निष्प्रयोज्नत्वं ऊनचतुरंलुस्य / Vin_6.141 / दत्तगोमयोपलेपे सेवनं / Vin_6.142 / अभावे गोमयस्य शिक्तसंमृष्टे / Vin_6.143 / सीव्येद् एनं / Vin_6.144 / सूच्यापि / Vin_6.145 / धारयेद् एनं / Vin_6.146 / नान्यां रीतिताम्रकंसमोमयीतः / Vin_6.147 / ताम्रायसोस्तीक्ष्णयोर् इत्य् अपरम् / Vin_6.148 / [46b6] धारयेद् अस्यागृहकं nìikaæ मुष्टिकं वा / Vin_6.149 / नैतद् अलज्जिश्रामणेरयोर् अधीनं कुर्वीत्* / Vin_6.150 / मधुसित्थम्रक्षिते सूचीशास्त्रकाणां कौटकाभक्षणायानतुके स्थापनं / Vin_6.151 / पाशकस्यानपगमाय चीवरे दानं वलकं दत्त्वा / Vin_6.152 / ग्रन्थिकायाश् च / Vin_6.153 / न रजकेन रक्तम् अरक्तं वा वस्त्रं शोचयेत् / Vin_6.154 / न तद्वत् स्वयं / Vin_6.155 / नास्यास्तरे न këÂhabhittake / Vin_6.156 / कुण्डा[47a1] / /लके शोचयेच्<> लक्षणे सुखोदकेन सनैः / Vin_6.157 / परिवर्त्तनं हस्ताभ्यां / Vin_6.158 / अशक्तौ पदाभ्यां / Vin_6.159 / कल्पत एवं गृहिणं शोचनं / Vin_6.160 / अन्यथात्वं चरणम् अस्य रक्षेत / Vin_6.161 / सुधौस्युत रक्तं पंसुकूलं भारयेत / Vin_6.162 / नाशुचिम्रक्षितां चीवरं / Vin_6.163 / शोषणं साधुतायै संगुव्यरङ्गस्य छायातपे / Vin_6.164 / विना चीलैक्वाध्वनं / Vin_6.165 / आतृतीयाद् विशिष्टत्वं / Vin_6.166 / तस्माद् बहुनान्वित्वे [47a2] त्रिर् आदानं / Vin_6.167 / हीनतरत्वं परस्य / Vin_6.168 / तस्मात् पृथग्स्थापनं / Vin_6.169 / लेखनमयं प्रथमम् इत्यादि / Vin_6.170 / पूर्वस्य च प्रथमम् उपयोगः / Vin_6.171 / संमृतितचीवरस्य च / Vin_6.172 / तस्माद् अपनीय कुण्डालके तन्मात्रमोल्लकस्य दानं / Vin_6.173 / प्रधरणं द्रवे / Vin_6.174 / चित्तलत्वम् अतिशुष्के / Vin_6.175 / तस्मात् मध्यस्य / Vin_6.176 / कान्तारिकायां साधुशोषणं / Vin_6.177 / ततापां अन्तलगनेनचर्प्यटकैः / Vin_6.178 / [47a3] दुर्धराणां कक्षप्रज्ञप्तौ / Vin_6.179 / अनेकपार्श्वकतापैर् अङ्गस्य संपरिवर्त्तनं पुनः पुनः / Vin_6.180 / नवरङ्गस्य नवेष्व् एव साधु दानम् / Vin_6.181 / पुराणस्य पुराणेषु / Vin_6.182 / शोषणं नवानाम् आतपे / Vin_6.183 / पुराणानां छायायां / Vin_6.184 / पानीयोल्लकस्याचित्तलतायै दानं / Vin_6.185 / अपरेद्युः / Vin_6.186 / न मेध्यां चंक्रमे वा रङ्गकर्म कुर्युः / Vin_6.187 / न विहारे / Vin_6.188 / उपर्य् अस्य करणं / Vin_6.189 / [47a4] नाचामनिकासामन्तके / Vin_6.190 / प्रलिप्ते तत्र प्रदेशे दानं / Vin_6.191 / शुद्धाप्रवालिप्तश् चेच् छोचनं / Vin_6.192 / प्रस्तुते चेद् वातवर्षागमः करणं प्रासादे / Vin_6.193 / प्रलिप्तेस् तत्र प्रदेशे कृते करणं / Vin_6.194 / गोमयेन मृदा वा / Vin_6.195 / नासंपन्नकल्पाकोटितप्रत्याकोटितचीवरपरिभुक्ति भजेत् / / भङ्गो मृष्टेर् अत्र कल्पः / / पानीये न बोल्लितत्वं / / अवश्याय परिशुधे शक्यतरत्वं हस्तम् अर्धेन भगस्य / / [47a5] निवासितस्योपरिकायस्य बन्धनम् / / पट्टिकयाखोथिकयाङ्कुञ्चकेन मुञ्चिकया वा / / नानाभरणकलापकात् दुण्ढुभकावैदेहकासु वर्णसूत्रञ् च / / तद्वच् चित्रं / / नानास्तरायां भूमौ चीवरं निक्षिपेत् / Vin_6.196 / नाशुचौ प्रदेशे / Vin_6.197 / न गुरुणा सति पराक्रमे भारेणाक्रमेत् / Vin_6.198 / नान्यपरिभोगेन परिभुञ्जीत्* / Vin_6.199 / नोच्चारप्रश्रावकरणं [47a6] शुचिपरिकर्मणेषूत्तरासंघप्रावृत्तिं* भजेत्* / Vin_6.200 / नास्मिन् निपद्येत्* / Vin_6.201 / न पिण्डपातचर्याभोजनचैत्याभिवन्दनसामीचीकरणं संघसन्निपाताववादधर्मश्रवणानुभवनाद् अन्यस्यां व्यापृतौ सांघाट्याः / Vin_6.202 / नास्यां निशीदेन् निपद्येत् त्वा / Vin_6.203 / नाक्रम्यैनां / Vin_6.204 / नानयैने कस्य कस्य चिन् नियुञ्जीत्* / Vin_6.205 / न कायसंस्पर्शकं परिभुञ्जीत्* / Vin_6.206 / कक्षघर्मेण दक्षिण[47b1]स्यास्यां नाननसंपत्तिः / Vin_6.207 / तदभूत्यै तत्र प्रदेशे वस्त्रस्यास्यां दानं / Vin_6.208 / अध्यर्धहस्तवितस्तिकस्य / Vin_6.209 / उभयोः पार्श्वयोर् अष्टसूत्रेण लगनं / Vin_6.210 / कालेन कालम् अस्य शोचनं रञ्जनञ् च / Vin_6.211 / गैरिकेनास्यैतत् / Vin_6.212 / धारयेत् मुखपोच्चनम् / Vin_6.213 / श्रवत्कायः कायोद्घर्षणम् / Vin_6.214 / अभ्यन्तरे चीवराद् अस्य प्रावरणम् / Vin_6.215 / लग्नस्य कषायोदकेन क्षोदमिश्रेण गते म[47b2]यित्वा मन्दमन्दम् अपनयनं पूयशोणितस्य च / Vin_6.216 / कालेन कालम् अस्य शोचनं शोषणं रञ्जनञ् च / Vin_6.217 / धातुनास्यैतत् साधु / Vin_6.218 / न यत्र क्वचन चीवराणि स्थापयेत् / Vin_6.219 / वंशस्य तदर्थं समायोजनम् / Vin_6.220 / द्रोणिकायास् तदर्थम् / Vin_6.221 / क्रियमाणे विहारे / Vin_6.222 / न कृते छिद्रणम् / Vin_6.223 / निदर्शनम् विहारे परिगणे प्य् एतत् / Vin_6.224 / लतारज्वोरस्यस्य संपत्तिः / Vin_6.225 / वृषिकया साधु [47b3] वस्त्राणां नयनम् / Vin_6.226 / कुर्वीतैनां / Vin_6.227 / त्र्यध्यर्हहस्तकस्य द्विगुणीकृत्य सेवनम् / Vin_6.228 / मध्ये मुखकरणं / Vin_6.229 / जालकस्यात्र दानम् असूत्रकेन / Vin_6.230 / अपरेण बन्धनम् / Vin_6.231 / उपरि परिभुज्यमानानां स्थापनं / Vin_6.232 / अवलोक्य श्वो गमिष्यत्तायां / Vin_6.233 / गुरून् अनुज्ञातो गच्छेत् / Vin_6.234 / कृतस्वावाससेकादिः / Vin_6.235 / धर्म्यया वा कथयाध्वनि गच्छेद् आर्येण वा तूष्णीम्भावेन / Vin_6.236 / [47b4] विश्रामस्थाने गाथां bhëed ëÃm / Vin_6.237 / पानीयग्रहणस्य च / Vin_6.238 / यस्य तद् पानीयं तम् उद्दिश्य / Vin_6.239 / अपरां च देवतां / Vin_6.240 / वासस्य त्रिदण्डकम् / Vin_6.241 / धारयेत् कान्तारिकायां / Vin_6.242 / तत्प्रमाणमध्यर्धं शतम् उपादाय हस्तानाम् आशतात् / Vin_6.243 / देशानुरूप्येणेत्य् अपरं / Vin_6.244 / न विनैतया दुर्लभाकूपपानीये देशे चागारिकां चरेत् / Vin_6.245 / प्रस्फोटितचीवरो ध्वगः [47b5] स्नातवां प्रक्षालितपाणिपादो वा गृहीतपानीयः पोच्चितो पानकेस् त्रिचीवरं प्रावृत्य शान्तेर्यापथो विहारं प्रविशेत् / Vin_6.246 / चतुरो वृद्धान् वन्दित्वावतिष्ठेत् / Vin_6.247 / प्राकृते प्रदेशे न्यशब्दः / Vin_6.248 / प्रासादिकः सुसंवृतेर् यः सप्रभवेनास्य प्रतिशामनम् / Vin_6.249 / नाज्ञायमान प्रतिशामयेत् सतीर्थ्यम् अपि / Vin_6.250 / पिध्वीयतां द्वारं न देयं मृगयते निवार्यो गृह्णान इति प्रत्या[47b6]यितस्य प्रतीच्छ्याव्युपेक्षितवतोपहृतौ viÓvÃsavastutä चोपनीतेन ममैवायं सहाय इत्यादि प्रतिपादनया दास्यत्वम् / Vin_6.251 / अभिज्ञानसंश्रयणम् अविदितस्यापरेण विशेषगताव् उपायः / Vin_6.252 / अर्प्यमाणयातेनान्ते चेत् प्रमीलनम् / Vin_6.253 / प्रश्नस्यानुप्रमादासंपत्तये करणं / Vin_6.254 / नाशने याचितस्याशुचिना 'संपत्तो शोचादिना चित्तग्रहणस्य मूल्यदानः / Vin_6.255 / [48a1] / /पात्रचीवरप्रतिग्रहणं / Vin_6.256 / आसनं प्रज्ञपनम् / Vin_6.257 / पादधावनेनोपनिमन्त्रणम् / Vin_6.258 / उदकेन च / Vin_6.259 / वन्दनम् / Vin_6.260 / सुखचर्याप्रश्नः / Vin_6.261 / यथाशक्ति संरञ्जनीयकरणं / Vin_6.262 / अनुरूपशयनासनदानम् / Vin_6.263 / संघस्थविरम् उपसंक्रामेत् / Vin_6.264 / निःश्रयग्रहणे स चेद् एनन् नियुञ्जीत / Vin_6.265 / वृद्धश् चेत् शयनासनस्यास्य दाने तद्वारिकम् / Vin_6.266 / न सहसा शयनासनं [48a2] याचेत् / Vin_6.267 / परिषण्डादानम् अन्तस्य चीवरे ध्वस्तो प्रतिविधानं आरापदकैस् तत्संग्रहः / Vin_6.268 / परिवास्याभ्यवकाशे वृक्षाद्य् उपरि saptëÂÃnyahÃni pa¤cëÃtÅty अपरं शोचयित्वा शवचीवरं भुञ्जीत्* / Vin_6.269 / प्रवेदिते स्मशनिको हम् इत्य् उपनिमन्त्रितः प्रवेशं विहारकुलयोः परिभोगञ् चानुत्सृष्टस्वीकारस्य श्मशनिको भजेत्* / Vin_6.270 / न सांघिकं शयनासनं परिभुञ्जीत्* / Vin_6.271 / आव्यामा[48a3]न्ताच् चैत्यं परिहरेत् / Vin_6.272 / धारयेन् मशकवारणम् / Vin_6.273 / ऊर्णां सणं कर्पासं नतुकं patrama¤jarŤ च / Vin_6.274 / न हस्त्यश्वगोबालादिकमयं / Vin_6.275 / सर्वत्राकमलमृष्टत्वं चित्रोपचित्रताचार्योशलिके दण्डे / Vin_6.276 / मशककुटिञ् च / Vin_6.277 / उपरि शटकषितननं* / Vin_6.278 / दण्डिकायां बन्धनेन / Vin_6.279 / चतुर्धिहस्तकस्य / Vin_6.280 / पटकेन परिवारणं द्वादशहस्तकेन / Vin_6.281 / सावष्टम्भं / Vin_6.282 / [48a4] अथास्य शयनासने वष्टम्भः / Vin_6.283 / द्वारस्य करणं विकर्णकस्य / Vin_6.284 / वीजनं धर्मे प्रतिविधिः / Vin_6.285 / धारयेद् विधमनम् / Vin_6.286 / वारुटंटेतालवृन्तं वा / Vin_6.287 / न चित्रोपचित्रम् / Vin_6.288 / संघो न्यद् अपि / Vin_6.289 / चैत्ये मणिवालव्यव्जनस्योत्पन्नस्य दानम् / Vin_6.290 / श्रावकस्यापि / Vin_6.291 / धारयेद् वृषिबिम्बोपधानचतुरस्रकानि / Vin_6.292 / पुत्रदारलाभे दातृवशेन प्रतिपत्तिः / Vin_6.293 / मो[48a5]चनं चेद्या[..]d अस्यौष्टं तावतो निष्क्रयत्वम् / Vin_6.294 / कल्पये पुनर् निर्यातनम् / Vin_6.295 / वृक्षे निर्यातितस्यालङ्कारश् चेत् तस्यैवोत्सवे लंकरणोपस्थापनम् / Vin_6.296 / भित्तौ ल्लपने चेच् चित्रणाय / Vin_6.297 / न चेत् स्तम्भे च नवकर्मणे / Vin_6.298 / भूमौ / Vin_6.299 / अग्निशालायां प्रज्वालनिकाकरणं / Vin_6.300 / स्नेहलाभस्य वा / Vin_6.301 / भैषज्योपस्थापनं ग्लानकल्पिकशालायां / Vin_6.302 / भक्तशालायां [48a6] भक्तकरणं / Vin_6.303 / पानकस्य पानीयमण्डले / Vin_6.304 / जेन्ताकशालायां जेन्ताकस्य स्नेहलाभस्य वा / Vin_6.305 / स्नेहलाभस्य मण्डलवाटे स्थापनशालायोः / Vin_6.306 / जातकेन खनं वा / Vin_6.307 / मेढीचंक्रमद्वारकोष्ठकप्रसादेषु भाजनम् / Vin_6.308 / पुष्करिण्या च / Vin_6.309 / स्थापनाम् अस्यां चातुर्दिशसांघिकत्वेनेत्य् अयं* / Vin_6.310 / कल्पते रत्नार्थं भिक्षणं / Vin_6.311 / उद्धोषणञ् च [48b1] ग्रहणे / Vin_6.312 / चक्रस्य दर्शनार्थं करणं घर्मवातवर्षोपद्रवेणास्पृष्ट्यै कूपगारस्य द्वारवन्त / Vin_6.313 / ष्टयवतः / Vin_6.314 / महस्यान्ते चक्रोस्य धारणं / Vin_6.315 / भाण्डगोपकेन लाभस्य गोपनम् / Vin_6.316 / नानुद्दिश्य द्वयं शास्तृपूजायां दत्ते भिक्षुणीनां सांघिके प्रवेशः / Vin_6.317 / पृथगासामत्रे कस्यां चक्रो श्रूयणे स्थूलात्ययः / Vin_6.318 / भाजनं भाण्डभाजकेन / Vin_6.319 / संमतिर् अस्य / Vin_6.320 / [48b2] नाथिक्रीय्याणां / Vin_6.321 / संघसन्निपाते वर्द्धनेन / Vin_6.322 / तस्यैवात्र सन्निपातगतम् अनुष्ठेयं संघस्थविरेण मूल्यस्य करणम् / Vin_6.323 / मध्यमस्य / Vin_6.324 / नातस्तस्य पात्यत्वम् / Vin_6.325 / निश्चित्य पुनर् अभूतिं* वर्द्धनस्य पातनम् / Vin_6.326 / नाक्रयिको वर्धयेत् / Vin_6.327 / न स्त्रियम् / Vin_6.328 / नादत्तमूल्यं परम् परिभुञ्जीत्* / Vin_6.329 / संस्कुर्वीत वा / Vin_6.330 / दशाद्यल्लाभिप्रभूत्ये दायादानां भाजनम्(a) / Vin_6.331 / [48b3] दत्ते कस्यचिद् अविभक्ते वङ्गान् मृतौ तद्वर्ग्यगामित्वं तदंशस्य / Vin_6.332 / अर्हति निर्वाणाशयेन प्रव्रजितः शीलवां शतसाहस्रं वस्त्रं शतरसंभोजनं पञ्चसूतं कूटागारम् / Vin_6.333 / संघद्रव्यञ् च / Vin_6.334 / आशैक्षात् / Vin_6.335 / पृथग्जनो पि / Vin_6.336 / न दुःशीलः / Vin_6.337 / ऋणभूतं कुसीतस्य प्रतिग्रहोपजीवनम् / Vin_6.338 / अर्हः पौद्गलिकविहारतल्लाभोपजीव्यन्तस् सीमतायां संघलाभे / Vin_6.339 / [48b4] लयने च नियतस्य / Vin_6.340 / वारेणास्योद्देशः / Vin_6.341 / पात्रविपात्रककंसिकाविन्दुलाकुञ्चिकाशस्त्रकसूचीनखच्छेदनककटच्छ्वङ्गारस्थापनकुट्ठारीपचनिकासरकानामयोभाण्डेभ्यो भाजयितव्यता / Vin_6.342 / मृद्भाण्डेभ्यः पात्रविपात्रकपचनिकाघटिकाकरककुण्डककुण्डिकापानीयस्थालकानाम् / Vin_6.343 / मंचस्य रत्नमयादे[48b5]r अयोमयात् तस्य परिवर्त्या / Vin_6.344 / न këÂhamayasya रंगस्य पंचकाद् अन्यस्य / Vin_6.345 / अक्वाथितस्य / Vin_6.346 / क्वथितस्य रञ्जनीये विनियोज्यत्वम् / Vin_6.347 / संघस्य यत् / Vin_6.348 / अविक्रियतास्यागमविहारतद्वस्तुशयनासनानां / Vin_6.349 / अनापेयत्वं / Vin_6.350 / अनधिष्ठेयता च / Vin_6.351 / योगं भक्ता छादनेन पित्रोर् उद्वहेत् / Vin_6.352 / न चेल् लाभस्य पात्रचीवराद् अतिरेकस्स् अमा[48b6]दाप्य / Vin_6.353 / असंपत्तौ भोजनोपनतेर् उपार्धस्यादानम् / // क्षुद्रकादिचीवरवस्तुगतम् // 2 // **(Vin_6,3) सपृच्छक्षुद्रकादिगतम् / Vin_6.354 / पषणंविभागज्ञानाय चीवराणां / Vin_6.355 / उपचयानामेषु दानं / Vin_6.356 / मपिटिप्यकस्तदास्यः / Vin_6.357 / ullapanakÃnä च / Vin_6.358 / दशापाशात् तयोर् वर्धिकाकरणं / Vin_6.359 / नासांघाट्यां छिन्नाधिष्ठाननियमः नासत्वे तद्रूपाणां प्रत्ययानाम् इच्छन्न[49a1] / /या ग्रामान्तर्गृहयोर् अनयोपवेशः प्रवेशश् च / Vin_6.360 / एवं तीर्थ्यावसथे / Vin_6.361 / नैव सत्सूपवेशः / Vin_6.362 / न रोमविधं त्रिचीवरत्वेनाधितिष्ठेत् / Vin_6.363 / नैतत् प्रावृतिं भोजने भजेत्* / Vin_6.364 / स्वीकरणं विरलिकायाः / Vin_6.365 / चातुर्विध्यम् अस्याः / Vin_6.366 / और्णिका क्षोमिका दुकूलिका कार्यासिकेति / Vin_6.367 / अन्येषाञ् च लघूनां पटप्रवाराणां निकटरोमप्रभृतीनां / Vin_6.368 / कोचवस्य [49a2] च / Vin_6.369 / न लोमस्य विहेठे स्यान्यथा प्रावृतिं भजेत्* / Vin_6.370 / नानेनैवं प्रावृते चंक्रम्येत् / Vin_6.371 / नार्याणीकोचवप्रावारचित्रचिलिमिलिकास्वीकृतिं* पुद्गलो भजेत्* / Vin_6.372 / प्रतीच्छेच् चंक्रमे चिलिमिलिकाप्रज्ञपनम् / Vin_6.373 / न नित्यम् एकयैव धारया चंक्रमणं / Vin_6.374 / शक्यतायां प्रतिसंस्करणम् / Vin_6.375 / सेवनदण्डकार्गडकदानैः / Vin_6.376 / अशक्यत्वे गोमयम्रदा तत्रैव चं[49a3]क्रमे लेपनं / Vin_6.377 / धारणम् अन्येषां दानपतिविश्वासेन / Vin_6.378 / धारयेत् प्रतिविवसनसंकक्षिकाप्रतिसंकक्षिका / Vin_6.379 / परिस्कारचीवरञ् च / Vin_6.380 / नास्य शैक्ल्ये सदशापाशातायां वा दोषः / Vin_6.381 / न सांघिकस्य / Vin_6.382 / अधिष्ठाय तत्त्वेनानुज्ञाता चीवरधारणं धारयेद् उपरां विकल्पानेकम् अपि / Vin_6.383 / नास्थिरचित्तस्य विकल्पयेत् / Vin_6.384 / नानुपसंपन्नस्य / Vin_6.385 / न प्रत्य[49a4]क्षम् / Vin_6.386 / न देशान्तरस्थतायां विकल्पस्य ध्वंसः / Vin_6.387 / ध्वंसश् च्युतौ / Vin_6.388 / ज्ञातौ / Vin_6.389 / विकल्पकस्यात्र स्वामित्वम् / Vin_6.390 / न निःसृष्टं स्वीकुर्वीत्* / Vin_6.391 / भिक्षौ निःसृजेत् / Vin_6.392 / न संघे / Vin_6.393 / नाव्यक्ते / Vin_6.394 / याचनम् अदाने / Vin_6.395 / ग्रहणञ् च वलेन / Vin_6.396 / गन्धैः पर्लिगुद्धस्य वाससः शोचयित्वा परिभोगः / Vin_6.397 / प्रस्फोट्य चूर्णैः / Vin_6.398 / स्नेहेन विरुक्षयित्वा / Vin_6.399 / न वर्षत्य् अभ्यवका[49a5]शे सांघिकस्य / Vin_6.400 / nadhÃvanaraÇganapÃtrakarmakëÂhapÃÂanÃdikarma कुर्त्वत्तायां / Vin_6.401 / सम्यक्त्वं संख्यम् अनुक्तौ साह्यस्य व्ययचायनिक्षेप्त्रे दानम् न सानिक्षेप्ते मनोनुन्मत्तका तज्ञातितद्गृहादातुं प्रतिगृह्णीत्* / Vin_6.402 / प्रतिगृह्णीत प्रणायितात् पुत्रात् / Vin_6.403 / श्मशानाच् च प्रतिनिर्वर्त्तितम् / Vin_6.404 / प्रतिमृगयते दानम् अस्य / Vin_6.405 / ग्रहणं पुनर् लब्धौ स्तौपिकस्य वृत्तेर् मू[49a6]लफलेक्षुभ्यो न्यस्य भक्तार्थस्योद्देशोपजीव्यस्य वा भाज्यत्वं स्वीकाराय / Vin_6.406 / वर्षिकेन सीम्ना लाभस्य प्रवेशः / Vin_6.407 / न छिन्नवर्षत्वेनर्तत्वम् / Vin_6.408 / नोक्षिप्तायां / Vin_6.409 / एकांशतैवावष्टम्भिद्रव्यो पि तस्य / Vin_6.410 / स्वसंख्यांशत्वम् अस्मिन्न् अवष्टम्भानां / Vin_6.411 / भूयस्त्वेनैवान्यत्रानेकत्रोपगतौ व्यवस्था / Vin_6.412 / वितृतीयांशत्वं श्रामणेरश्रामणेरिकयोर् लाभे / Vin_6.413 / साम्यम् a[49b1]भ्यवहार्ये / Vin_6.414 / उपसंपत्प्रेक्षशिक्षमाणयोश् च / Vin_6.415 / पुद्गलशो भिक्षुणीनामंशहरता न संघशः / Vin_6.416 / नानवछिन्नं भोजनम् अनुलाभे भिक्षुणीनां भुक्तवत्वे तत्राप्रवेशः / Vin_6.417 / नासनोदकपिण्डपातेषु भिक्षो भिक्षुणीस्वीन ज्येष्ठत्वं / Vin_6.418 / आसनस्य वृद्धान्ते भिक्षुणीभिः सन्निषादे मुक्तिः / Vin_6.419 / करणं सभिक्षुतायाम् अशक्तौ तेषां भिक्षुण्या दक्षिणादेश[49b2]नस्य सामान्यञ् चारयिष्यतीति चारकम् आहारस्य प्रत्युपस्थितपादौ दानाय संघस्थविरो नियुञ्जीत् / Vin_6.420 / यथासंभावनम् इत्य् अवलोक्य पर्षदं प्रभूत्येल्पत्वे भक्तस्य तदाख्यानपूर्वकं / Vin_6.421 / यथाविभवनेत्य् अन्यथात्वे / Vin_6.422 / न चानुद्घोषिते संप्राप्तम् इति वृद्धान्त आदौ गृह्णीत् / Vin_6.423 / सज्जीकृतावाहारस्योद्दिष्टेभ्यो परेषाम् आगतौ तदावेदनम् / Vin_6.424 / [49b3] न त्रिचीवरदाने भिक्षुं प्रवर्तयेत् / Vin_6.425 / नैतज् जीवत्तायां / Vin_6.426 / प्रतिदाद्यत इत्य् अतो न्येन मनसा संघः प्रतिगृह्णीयात् / Vin_6.427 / सान्तरोत्तरेण मृतच्छोरणं / Vin_6.428 / मध्येन / Vin_6.429 / नावशिष्टेन / // सपृच्छक्षुद्राकादिचीवरवस्तुगतम् // 3 // // समाप्तञ् च चीवरवस्तु // 6 // ________________________________________________ *Vin_7, चर्मवस्तु / Vin_7.1 / मर्यादा मध्यदेशस्य / Vin_7.2 / पूर्वेण पुण्डकच्छो नाम दावः पुरतः पुण्डवर्धनस्य / Vin_7.3 / शरावत्यास् तदुपा[49b4]ख्या नदी दक्षिणेत्र / Vin_7.4 / पश्चिमेन स्थूणोपस्थूणौ ब्राह्मणग्रामकौ / Vin_7.5 / उशीरगिरिर् उत्तरेण / Vin_7.6 / धारयेत् प्रत्यन्त उपनहौ / Vin_7.7 / शयनासनगुप्त्यर्थं च / Vin_7.8 / एकपलाशिके / Vin_7.9 / अर्गडिकदानेन प्रतिसंस्करणं / Vin_7.10 / न पुटान्तरस्य / Vin_7.11 / सप्त पदान्य् अन्ततो गृहिणा परिभुक्ते बहुपुटौ अपि / Vin_7.12 / नाकल्पिकस्य कल्पिकमात्रार्थतायां तद्योगवशं [49b5] ग्रहणमान्तता / Vin_7.13 / न चित्रोपचित्र्तां / Vin_7.14 / न वेषविषाणिकां* / Vin_7.15 / नाश्वत्थकरवीरपत्रिकां / Vin_7.16 / न सुवर्णरूप्रखचितां / Vin_7.17 / न किचिकिचायन्तीं* / Vin_7.18 / न किणिकिणायन्तीं* / Vin_7.19 / न खिणिखिणायन्तीं* / Vin_7.20 / न झिणिझिणायन्तीं* / Vin_7.21 / अन्यद् वा शौटीर्यम् उद्वहन्तीं* / Vin_7.22 / न तिर्यग्वधिऊकत्वस्याकल्पिकत्वं / Vin_7.23 / धारयेत् पुरः प्रार्ष्णिपुटके / Vin_7.24 / लाला[49b6]म्बुजां / Vin_7.25 / मुण्डपूलां च / Vin_7.26 / पिण्डीभवज्जने च जनपदे खोलां पूलां च / Vin_7.27 / न मान्यस्य सन्निधाव् उपानत्प्रवृत्तिम् भजेत / Vin_7.28 / न सिं*हव्याघ्रद्वीपिहस्त्याजानेयाङ्गस्य किञ्चित् काये वस्थितत्वं / Vin_7.29 / कक्षहस्तिखटुंकाश् च तदन्यचण्डमृगान्<<ï>>आम् अप्य् एभिर् आक्षेपः / Vin_7.30 / नोपानाहम् आस्फोटयेत / Vin_7.31 / उदाअ<>र्द्रेण नतुकेनैनां विरजीभावाय [50a1] / / पोच्छयेत्* / Vin_7.32 / धारयेद् एनत्* / Vin_7.33 / ग्रथ्नीयाद् एनां / Vin_7.34 / प्रतिगुप्तप्रदेशे ऽप्रासादवस्तुनः करणं / Vin_7.35 / धारयेत् तदर्थमारां वद्ध्रञ् च / Vin_7.36 / न शत्रीम् / Vin_7.37 / न këÂhapÃdukÃyÃrohed अन्यत्रान्तर्गृहद् अशुचिकुटेश् च / Vin_7.38 / न वंशपत्रमुंजसीरीदर्भाणां / Vin_7.39 / रज्जोश् च / Vin_7.40 / अवातशोणिते / Vin_7.41 / निषीदेच् चर्मण्यभावे न्यस्यान्तर्गृहे / Vin_7.42 / अत्राप्य् अत्र तद्रूपेष्व् अपि प्रत्ययेष्व् अनि[50a2]पत्तव्यता प्रतिगृह्णीत् तर्क्षचर्म चक्षुषे / Vin_7.43 / पादस्थाने प्रज्ञपनम्* / Vin_7.44 / गन्धकुटिद्वारे बोद्धस्य / Vin_7.45 / उपानहोः प्रावरणम्* / Vin_7.46 / वाते निषद्या निपद्या च सर्वम् अर्शःस्वेतद् इत्य् अस्योपयोगः / Vin_7.47 / रोमसंस्पर्शेनो[प]कर्तृतां विद्यात्* / Vin_7.48 / बहुपुटत्वेन चोपनाहोः / Vin_7.49 / अनेकोपरिस्थेन चैकेनापि / Vin_7.50 / नानस्मापरान्तकेषु चर्म धारयेत्* / Vin_7.51 / न सिं*हादेः / Vin_7.52 / [50a3] स्नाय्वस्थिदन्तमांसवंसानाम् अपि तस्याकल्पिकत्वं* यस्य चर्मणः / Vin_7.53 / धारयेत तृतिं* / Vin_7.54 / këÃyaæ माणवकं वा / Vin_7.55 / न चित्रोपचित्रम्* / Vin_7.56 / न नाभिज्ञास्तरणे कृत्वा सविधानम् अगाधमम्भो वगाहेत्* / Vin_7.57 / शिक्षेत् तर्तुं प्रविविक्ते प्रदेशे / Vin_7.58 / न तदगाधे हेरो?गाम् अपाश्रयेत मुक्त्व्[Ã]र्षभम्* / Vin_7.59 / अपाश्रयेत हस्त्यश्वमहिष्यरान्* / // [इति] [50a4] चर्मवस्तु // 7 // ________________________________________________ *Vin_8. भैषज्यवस्तु / **(Vin_8,1) भैषज्यवस्तु / Vin_8.1 / प्रतिसेवेत भैषज्यम् / Vin_8.2 / चातुर्विध्यम् अस्य / Vin_8.3 / ग्लानं प्रत्यप्रथमता / Vin_8.4 / सर्वं चोचमोचकोलाश्वोत्थोदुम्बरपुरुषकमृद्धीकखर्जूरपानानाम् / Vin_8.5 / तद्वच् छुक्तशुलुकदधिमण्डोदश्विन्मण्डकानि दकभिन्नानि पट्टपरिश्रुतानि स्वच्छानि मुखदर्शीनि शरकाण्डवर्णानि / Vin_8.6 / अयुक्तिः प्राग् एवं [प]श्चाद् उपसंपन्नेन यर्शनस्य स[50a5]मानव्यंजनेन / Vin_8.7 / हरीतक्यादेः पञ्चकस्य / Vin_8.8 / गुडस्य च / Vin_8.9 / अधिष्ठितस्यास्य भक्षणे ग्लानवत्त्वमच्चोद्धोपधिवारिके नवकर्मिणाम् / Vin_8.10 / भक्तिच्छिन्नकस्यात्र चाकालिकाभक्षणे च / Vin_8.11 / पानानियामिकम् / Vin_8.12 / स्वच्छानि / Vin_8.13 / अतत्त्वात् तद्द्रव्यस्य कालिकं चेद् अनुपसंपन्नेन मर्द्धनं परिश्रावणञ् च पटेन / Vin_8.14 / dìimavÅjapÆrakÃd अन्येष्व् एषु द्रव्यम् / Vin_8.15 / कालि[50a6]कत्वे स्य यामान्तः पर्यन्तः / Vin_8.16 / अन्यत्वे यस्तिस्मिन् / Vin_8.17 / अनितिवृत्ताव् एषोतिवृत्तौ यतः सेत्येकः / Vin_8.18 / tadasadatiriktakÃlÃÓritÃvarƬhiprÃpte तस्यां चागम्यत्वाद् भविष्यतः प्राकृतानाम् अनधिष्ठेयतापत्तेः / Vin_8.19 / प्रविष्टत्वम् अत्र रसचूर्णारिष्टयोः / Vin_8.20 / सौवीरकस्य च स्वच्छस्य / Vin_8.21 / पूलादिभैषज्यं शूतपच्लम् एतत् / Vin_8.22 / सर्प्पिस् तैलमधुफाणितानि सप्ताहिकम् / Vin_8.23 / [50b1] सर्वेषां गुडखण्डशकरादीनां फाणितत्वेनाक्षेपः / Vin_8.24 / सर्पिष्ट्वसुधायाः / Vin_8.25 / तैलवत्त्वं वशानां पञ्च परिसूतानाम् / Vin_8.26 / मत्स्यशुशुशिरम् आरक्षसूकाराणाम् / Vin_8.27 / आसम्भूयान् ग्लान्य उपयोगः / Vin_8.28 / स्वस्थतायाम् आसां ग्लान्यानिमित्तं पाचते दानम् / Vin_8.29 / अभावे ऽस्य ग्लानकोष्ठिकायां कषायांजनयोश् च / Vin_8.30 / यावज् जीविकं मू[50b2]लगण्डपत्रफलम् अस्फरित्रामिषार्थस्य / Vin_8.31 / तद्यथा मुस्तं वचा हरिद्रार्द्रकमतिविषा / Vin_8.32 / चन्दनं चविका पद्मकं गुडूचि देवदारु हरिद्रार्द्रकम् / Vin_8.33 / वासककेशातकीपटोलनिम्बसप्तपत्रपत्राणि / Vin_8.34 / पुष्पानि वासकनिम्बधातकीनागानां पद्मकेसरञ् च / Vin_8.35 / हरितक्यामलकं बिभीतकं मरीचं पिप्यली / Vin_8.36 / जतु / Vin_8.37 / तद्यथा हिङ्गुसर्जरसः / Vin_8.38 / स्तपः [50b3] स्तपकर्णी स्तपाकरः / Vin_8.39 / क्षारः / Vin_8.40 / तद्यथा तिलपलाशस्वर्जिकायवशूकवासकानाम् / Vin_8.41 / क्षारक्षारश् च / Vin_8.42 / लवणम् / Vin_8.43 / तद्यथा सैन्धवं सौवर्चलं विटं सामुद्रं रोमकम् / Vin_8.44 / कषायः / Vin_8.45 / तद्यथाम्रनिम्बकोषाम्बशिरीषजम्बूनाम् / Vin_8.46 / यावद् आप्तं दानं स्नात्वा पुनरसं स्पर्षं सकृत् स्नानम् इति कषायदानम् / Vin_8.47 / न विकृतभोजनस्य भैषज्यग्र[50b4]हणेनान्तता / Vin_8.48 / यावज् जीविकत्वम् अस्य / Vin_8.49 / तदाख्यं पुनर् उच्चारप्रस्रावौ स्तन्ययानयायिनां वत्सकानां विषे ताव् उपकारौ / Vin_8.50 / छाविका / Vin_8.51 / käcanapÅtaÓÃlÃÓvatthodumbaranyagrodhÃnÃæ सा / Vin_8.52 / मृच्चतुरङ्गुलादधोभूमेः साध्वी / Vin_8.53 / स्राद्धाद् अस्यादानम् उपासकात् / Vin_8.54 / तेन प्रतिग्रहणम् / Vin_8.55 / मांसभैषज्यस्य चामस्य / Vin_8.56 / ग्रहणं [50b5] वस्तूनातः सर्वस्य / Vin_8.57 / कार्यत्वम् अस्य / Vin_8.58 / जरकुचोच्चारयवाश्चेदकालोपयोज्यतायां याचकृतभैषज्यस्य तदर्थं स्फरेयुः नान्यात् परिभुञ्जीत् / Vin_8.59 / पट्टपरिश्रुता च दबक्षारी नान्यत् / Vin_8.60 / कोकोच्चारसांसंचेन्मांसभैषज्यस्य नान्यत / Vin_8.61 / पट्टपरिश्रुतेश् चेद्रसको नान्यत् / Vin_8.62 / सान्ये पि सद्भावस् तदद्याचारस्य तस्माद् पूर्वकल्पेन तत्साह्ये प्रवृत्तिः / Vin_8.63 / [50b6] नानापन्नस्य रूपान्तरम् अपूर्वरूपत्वं तस्मान् न विसंपच्चितस्य परतः स्वकल्पेनाकल्पनम् / Vin_8.64 / सम्पद्यते प्रक्षालनेन शक्ततण्डुलेषु प्रवृत्तावस्थानस्य स्वमात्रसंख्यता गुडस्य / Vin_8.65 / गुडत्वे गुडवत्त्वे प्रतिपत्तिः / Vin_8.66 / अनुत्थानम् अधितिष्ठते सान्निहित्यस्याधितिष्ठेत् ग्लान्यनिमित्तपरिभोगार्थम् / Vin_8.67 / आश्वकालपर्यन्तात् / Vin_8.68 / पूर्वभक्ते / Vin_8.69 / [51a1] / / प्रतिग्राहितम् / Vin_8.70 / रक्ष्यो ऽप्रतिग्राहितसन्निहितसम्पर्कस् तस्मान् निर्माद्य हस्तौ / Vin_8.71 / नोद्गृहीतसन्निहिताप्रतिग्राहितान्तरुषितपक्वभिक्षुपक्वेष्व् अधिष्ठानस्य rƬhi÷ / Vin_8.72 / सन्निहितत्वं रसाच्छता परिवृत्तौ / Vin_8.73 / नाधरेण सार्धम् अधिष्ठितं परिभुञ्जीत् / Vin_8.74 / निदर्शनं भैषज्यानु(k)क्रमः / Vin_8.75 / प्रतिसेवतांजनम् / Vin_8.76 / नाभैषज्यार्थम् / Vin_8.77 / योग्यम् अस्य भाजनम् / Vin_8.78 / rasäjanasya [51a2] समुद्गकः / Vin_8.79 / गोणिकागुडिकांजनस्य / Vin_8.80 / पुष्पकल्कं चूर्णांजनानां nìikà / Vin_8.81 / धारयेच् छलाकाम् / Vin_8.82 / ताम्रलोहयोस् साध्वी मणिभूतयोः / Vin_8.83 / धारयेद् आवाधिकः कच्छपुटं भैषज्यनिधानाय / Vin_8.84 / स्वसंभवतां तत्र भारीकृत्य सूतं वा निधानम् / Vin_8.85 / शोषणतः कालेन कालं निहितस्य पौत्यानुपगतिः / Vin_8.86 / छायातपे / Vin_8.87 / वीर्यस्य शोषे हानिः / Vin_8.88 / [51a3] अनयनेत स्वयम् उपयात्रे विनाशहेतोर् अभावे नुसंपन्नस्य / Vin_8.89 / धारयेद् भैषज्यसरावकम् / Vin_8.90 / भैषज्यकटछुकम् / Vin_8.91 / विषीदनके चानुपानपट्टकम् / Vin_8.92 / आवाधिको लवणम् / Vin_8.93 / nìikasya साधु स्थानं साङ्गा / Vin_8.94 / गोमयेन परिक्वाथितस्य / Vin_8.95 / विधानकस्य तद्विरहादोषाभावाय दानम् / Vin_8.96 / अतन्मयस्यैव / Vin_8.97 / गन्धपरिभाविनां मृदं / Vin_8.98 / पा[51a4]नीयतापनार्थ(æ)मयस् पिण्डम् / Vin_8.99 / उपयोजयेत् सर्वः / Vin_8.100 / सृङ्खलायास् तप्तोत्क्षेपार्थं तत्र लगनम् / Vin_8.101 / आर्द्रमृत्तिकया तापनकाले तदवष्टम्भः / Vin_8.102 / नास्त्य् आमिषोपदेहस्य भावे ऽवस्थानम् / Vin_8.103 / कल्पिकस्य पूर्वं तापनं पश्चात् परिभोगिकस्य / Vin_8.104 / भजनं बस्तिचिकीत्सितस्य / Vin_8.105 / स्थूलम् अत्रान्यथाशक्यतायां व्युत्थापनस्य / Vin_8.106 / मणेर् लोह[51a5]स्य वात्र nìÅkasÃdhvÅ नायसः / Vin_8.107 / तद्वत् शस्त्रचिकित्सितम् / Vin_8.108 / नैतद् अन्यच् चिरावेधान्मुखे भजेत् / Vin_8.109 / नार्शसां छेदम् / Vin_8.110 / अन्येनापि शस्त्रात् / Vin_8.111 / मन्त्रौषधाभ्याम् एषां विचिकित्सनम् / Vin_8.112 / न प्रदुष्टेन चिकित्सयेत् / Vin_8.113 / न रात्रिर् अभ्यवहारे विचिकित्सायाम् अप्रतिरूपा / Vin_8.114 / अनाशंक्यम् अत्राप्रतिग्राहितसन्निहितयोर् अकल्पिकत्वम् / Vin_8.115 / पानं विचिकित्सायै धूपवर्त्तेः [51a6] नेत्रिकयास्य सम्पत्तिः / Vin_8.116 / अयोमय्याः करणम् / Vin_8.117 / द्वादशाङ्गुला साध्वी न तीक्ष्णा पुरुषा वा / Vin_8.118 / स्थविकायां निधानं म्रक्षयित्वा सर्पिषा तैलेन वा / Vin_8.119 / नागदन्तके चीवरवंशे वा तस्या स्थापनम् / Vin_8.120 / निर्मादनार्थम् अग्नौ प्रक्षेपः / Vin_8.121 / करणं नस्तः कर्मणः / Vin_8.122 / नस्तकरणे नास्यसंपत्तिः / Vin_8.123 / द्व्यतीक्ष्णचंचुकं साधु / Vin_8.124 / कारणम् अस्य / Vin_8.125 / प्रतिसेवे[51b1]तामनांसं भैषज्यार्थे / Vin_8.126 / भुक्त्यै तस्यासक्तवत उपायः / Vin_8.127 / पिधानमक्ष्णोः पट्टकेन / Vin_8.128 / भावनं सुगन्धिनानुत्थानाय / Vin_8.129 / अपेततायां पलिगोधस्य स्थितत्वे च मनोज्ञस्य पुरतः खाद्यभोज्यस्य मोक्षः / Vin_8.130 / स्थूलम् अन्यार्थे ऽस्यास्याम् / Vin_8.131 / सर्वत्र मानुषमांसस्य / Vin_8.132 / नोद्दिश्यकृतं ज्ञात्वा मांसं भुञ्जीत् / Vin_8.133 / न व्याघ्रशेषम् / Vin_8.134 / न हस्त्यश्वनागानाम् / Vin_8.135 / [51b2] नैकखुरसृगालम्र्कटकाकेटककाकगृ(d)ध्रवलाकाभषकालिकोलूकतदन्यकुणपखादकपक्षिवकजान्तुकोपलद्धागण्डूपककृमीणाम् / Vin_8.136 / प्रतिक्षिप्तमयतामेति मांसं प्रतिग्राहयन्तं पृच्छेत् / Vin_8.137 / प्रथमो ऽनेकत्वे / Vin_8.138 / अन्तरोहापनायाम् / Vin_8.139 / अप्य् एयत्वं हस्तिमानुषक्षीरयोः / Vin_8.140 / अदुष्टं त्व् अग्वणदेहनस्यदानाक्ष्यञ्जनम् अभक्ष्येणो / Vin_8.141 / [51b3] पेयत्वं ग्लानेन मूर्छितस्य / Vin_8.142 / सर्प्(y)इषा तैलेन चामद्यस्य / Vin_8.143 / निर्दोषममद्यत्वे / Vin_8.144 / संपत्तिर् अस्य क्वाथात् / Vin_8.145 / प्रक्षिप्तभर्जितयवस्यास्य भूमौ निहितस्य सुक्ते त्वोपगतिः / Vin_8.146 / भवत्य् अनुपगतिः / Vin_8.147 / मद्यत्वे क्वाथेन द्राक्ष्यरसस्य / Vin_8.148 / नाव्यवपृक्ततायाम् अस्तित्वम् / Vin_8.149 / सत्वं वासनाभूतत्वम् / Vin_8.150 / पानं मद्यतृद्विगमाय मद्यगन्धपरिभावितमूलगण्डपत्र[51b4]पुष्प-फलभैषज्यशुष्कचूर्णोदकस्य / Vin_8.151 / समद्ये भाण्डे लम्बनस्थापनेन परिभावनम् / Vin_8.152 / रक्ष्यस् संसर्गस् तस्माद् ऊने vigatavegatÃyä च / Vin_8.153 / तथा विरसीकरणेनाकालपाने चामिषेण / Vin_8.154 / प्रासादिकञ् च साधु तस्माच् छुक्लनत्रकेन सूतीकरणम् / Vin_8.155 / अपानं ग्लानेन मद्यस्य कुशाग्रेणापि / Vin_8.156 / अदानञ् च सर्वेणउपासकात् / Vin_8.157 / चिकित्सार्थतां मुक्त्वे[51b5]त्य् अप्रकृतिसावद्ये सर्वत्र शेषः / Vin_8.158 / न लशुनं पलाण्डुं गृञ्जनकं वा परिभुञ्जीत / Vin_8.159 / प्रतिगुप्तिप्रदेशे ग्लानः / Vin_8.160 / नोपयुञ्जनः परतश् च सप्ताहं लशुने पलाण्डौ त्रिरात्रम् एकरात्रं गृञ्जनविहारं परिभुञ्जीत् / Vin_8.161 / शयनासनम् / Vin_8.162 / न वर्चकुटिं प्रवेशेत् / Vin_8.163 / न प्रस्रावकुटिम् / Vin_8.164 / न संघमध्ये ऽवतरेत् / Vin_8.165 / नोपविचारे चैत्यस्य / Vin_8.166 / व्यामोध्व प्रमाणम् / Vin_8.167 / [51b6] न गृहिभ्यो धर्मं देशयेत् / Vin_8.168 / न कुलाक्षय संक्रामेत / Vin_8.169 / न जनाकीर्णान् प्रदेशान् / Vin_8.170 / स्नानम् अन्ते / Vin_8.171 / अपनयनञ् च चीवराणां गन्धस्य / Vin_8.172 / शोचनधूपनाभ्याम् / Vin_8.173 / आयुष्करा दुर्भिक्षे / Vin_8.174 / वाह्यवकवायसोर् अधिष्ठितं कल्पिकत्वेन / Vin_8.175 / अधितिष्ठेन् न वृक्षमूलहस्तिशालतीर्थिकावसथराजकुलवस्तु भिक्षुणी वर्षकावैहारमेधीद्वार[52a1] / / कोष्ठकप्रासादजेन्ताकोपस्थापन-शालम् / Vin_8.176 / अभ्यवकाशाग्निशालाचैत्यवस्तु गृहपतिवसूनि चैत्यपरं / Vin_8.177 / साधनपचनस्याप्य् अत्राकारणम् / Vin_8.178 / पञ्चोपस्करणञ् च / Vin_8.179 / चत्वारात्रकालाः / Vin_8.180 / prathamëÂakÃnyasya मानत्वम् ऊर्ध्वं सनवकर्मत्वम् / Vin_8.181 / अन्यदानपगतभिक्ष्वधिवासनत्वम् / Vin_8.182 / निरेतदोधिवसनाय भिक्षूणां संप्राप्तिः / Vin_8.183 / आकृत्या[52a2]न्तरारम्भप्रतिशान्तिभ्यां तत्वम् / Vin_8.184 / सर्वत्र संघः कर्मणा / Vin_8.185 / प्रथमयोः पुद्गलो ऽपि / Vin_8.186 / नवकर्मिकः / Vin_8.187 / केवलो ऽस्याद्या / Vin_8.188 / bhëaïata÷ / Vin_8.189 / अवधाने द्वितीये संबहुलानां भिक्षूणाम् / Vin_8.190 / यावन्तस्ता[व?]न्तस् सन्निहिताश् चतुर्थे संमंकल्पिकशालाम् वाङ् भावकवचनोदाहारतः / Vin_8.191 / नान्ये कस्यैकस्य यानायाविहारस्य कृत्यकरणम् अप्रासादिकम् / Vin_8.192 / न पृथग्भू[52a3]तस्यैतत् कल्पिकत्वम् उक्तम् / Vin_8.193 / भुञ्जीत् भिक्षु[÷] पक्वोद्गृहीतप्रतिगृहीते / Vin_8.194 / पुरोभक्तिकाम् / Vin_8.195 / पेयां सर्वदा / Vin_8.196 / प्रागप्रतिग्राहितं प्रध्वाद्योत्थितः / Vin_8.197 / उत्तिष्ठेत् तदान्त्यै / Vin_8.198 / शिष्टम् / Vin_8.199 / अभिनिर्हृतम् / Vin_8.200 / निर्हरेद् एनत् / Vin_8.201 / वनस्थिकानि / Vin_8.202 / तदाख्यम् / Vin_8.203 / तद्यथा drÃk«yadìimakharjÆrÃk«o«Âau वाताम उरुमानरामापिकाकुरुमायिकानिकोचोबभूः पिञ्चितिका[52a4]पुष्करञ् च तदाख्यम् / Vin_8.204 / तद्यथा विन्मंमृणालिकावेट्टशालूकं पद्मकर्कटिका / // [इति] भैषज्यवस्तु // 1 // **(Vin_8,2) क्षुद्रकाधिकं / Vin_8.205 / न राज्यम् उपार्धम् वास्य प्रतीच्छेत / Vin_8.206 / प्रतिगृह्णीयात् संघार्थं ग्रामां / Vin_8.207 / क्षेत्रञ् च / Vin_8.208 / नैतद् अभ्युपेक्षेरन् / Vin_8.209 / भोगेनास्य दानम् / Vin_8.210 / मार्गणं भाग्यस्य / Vin_8.211 / कृष्णातो ऽस्य विहारे नेयत्वम् / Vin_8.212 / प्रथमतरम् आत्मीयात् / Vin_8.213 / रक्षणाय [52a5] भिक्षूणां नियोगः / Vin_8.214 / नाप्रज्ञायमानाय व्ययो भयान्यतरे गणनां मृगयेत् / Vin_8.215 / अन्यत्र स्मृतिस,प्रजन्यपुर[÷]सरस् तत्र प्रवर्त्तेत् / Vin_8.216 / प्रतिगृज्णीयात संघार्थम् उपस्थायकान् / Vin_8.217 / यतो नागतिः शब्दस्य विहारे तत्र कल्पकारम् आपनम् / Vin_8.218 / देयत्वं भक्तस्य करणं चेत कर्मणः / Vin_8.219 / गोमहिष्याजैडकहस्त्यश्वोष्ट्रगर्दभामधान्यभाजनं च [52a6] न स्तूपस्यैषाम् अकल्पनम् / Vin_8.220 / धारयेत् kalÃvikÃlavaïapÃtalikä च / Vin_8.221 / नाभ्याम् अनुपानपट्टकाच् चान्यत् कंसभाजनं पुद्गलो धारयेत् / Vin_8.222 / उपस्थापयेद् आरामिकम् / Vin_8.223 / ग्रहणं रक्षायै प्रतिपाद्यमानानाम् अप्य् अन्यानां समानव्यञ्जनानाम् / Vin_8.224 / आसक्तकण्ठचीवरकत्वम् एषां वेषः / Vin_8.225 / कट्यां वा प्रतिपालनम् अनुकम्पाचरितेन / Vin_8.226 / [52b1] ग्रहणं तत् ज्ञात्युपसंकृतस्य / Vin_8.227 / निष्त्रयत्वेन चान्ते / Vin_8.228 / तैश् च कृतज्ञतया / Vin_8.229 / नैतन् मूल्यं याचेत् / Vin_8.230 / स्वीकुर्यात् फललाभम् / Vin_8.231 / घृततैलमधुफाणितघटान् / Vin_8.232 / तद्भाजनञ् च / Vin_8.233 / स्थापयेद् एनाम् आधारके / Vin_8.234 / अनुपभोज्यत्वम् उच्चारप्रस्रावम् अद्य घटानाम् / Vin_8.235 / प्रतिजागृयात् संघार्थयोः साधनपचनयोः / Vin_8.236 / नापार्श्वनिहिततां प्रागावात् पात्र[52b2]स्य पिण्डाय प्रवृत्तौ भजेत् / Vin_8.237 / पिण्डोपभानं धारयेत् / Vin_8.238 / अनाशंक्यम् अत्र लोहभाण्डाधारणे चासाधारणत्वम् / Vin_8.239 / अकल्पिकत्वं च ग्लानायाः चेलाभरणस्य / Vin_8.240 / नाविशभरावकेण पिण्डाय कुलं प्रविशेत् / Vin_8.241 / धारयेद् एनम् / Vin_8.242 / निष्काशप्रवेशकौशले प्रयते[त] / Vin_8.243 / अभिज्ञानकरणेन पिण्डापाता च करादिना / Vin_8.244 / न धर्मवणिज्यपजीवितां कल्पयेत् / Vin_8.245 / [52b3] शोचनम् असंभवे जलस्य दध्यादिमण्डेन पादयोः / Vin_8.246 / निषदनं पिण्डके / Vin_8.247 / स्थापनम् एकान्ते ऽभ्यवकाशे / Vin_8.248 / राशीकृत्यापि / Vin_8.249 / प्रमी लनम् अन्ते / Vin_8.250 / करणं प्राभूत्ये पाटिकानेकत्वस्य / Vin_8.251 / शतपंचकशः / Vin_8.252 / प्रतिवृद्धान्तम् उपन्वाहारः / Vin_8.253 / अधिष्ठापकानाम् अपहर्तृत्वे वा करणम् उद्देशः / Vin_8.254 / प्रथमतरं भोजनव्यापारिकैः भक्तिः / Vin_8.255 / यथा वृद्धिकया [52b4] निषादनाय दापनाय च महासन्निपाते भिक्षूणाम् उद्देशः / Vin_8.256 / निषदेयुः द्वित्रावर्जां यथेष्टम् अत्र भिक्षुण्याः / Vin_8.257 / अल्पशब्दो ऽभ्यवहाराग्रं गच्छेत् / Vin_8.258 / सुसंवृतेर्यः / Vin_8.259 / प्रासादिकः / Vin_8.260 / एवं तिष्ठेत् / Vin_8.261 / नाभ्यवहार्यं पादेनाक्रामेत् / Vin_8.262 / न यदा पात्राधिष्ठानं स्पृशेत् / Vin_8.263 / स्मृतिम् उपस्थाप्याविक्षिप्तचित्त[÷] पिण्डपातं गृह्णीयात् / Vin_8.264 / अनवकिरन् [52b5] पात्रामात्रकम् / Vin_8.265 / असंमिश्रयन्नेन / Vin_8.266 / अनान्वालयम् / Vin_8.267 / सुप्रतिछन्नम् / Vin_8.268 / अनतिपातं कालम् अभिनिर्हरेत् / Vin_8.269 / न येन मन्त्रित ततो ऽन्यस्य लब्धेः स्वीकारे ऽस्त्य् अयुक्तत्वम् / Vin_8.270 / निर्दोषत्वं स्वभोजने ऽन्यप्रतीष्टेः / Vin_8.271 / तद् अन्तर्गतवद् अन्योपनिमन्त्रणे निषण्णस्यानुज्ञातं तेनान्यदत्तम् / Vin_8.272 / अभिप्रेतेनार्थेन शब्दप्रयोगे व्यवस्थानप्रसिद्धेन / Vin_8.273 / नान्तं विसर्जयेत् [52b6] दृष्टिशीलसम्पन्नाभ्यामान्तस्यान्यत्र यथासंख्यं दानम् अतिरिक्तस्य चालोपाद् यात्राकारिणो ग्रहणम् / Vin_8.274 / भोगश् च विनिपातनं श्रद्ध्[Ã]देयस्य / Vin_8.275 / मात्[Ã]पितृग्लानपुत्रह्यापेक्षकुक्षीमतीभ्यो विनेयाकां क्षापिण्डपातं स्पृष्टवते गृहिणे च संप्राप्ताय संविभागश् च तत्ः करणम् / Vin_8.276 / आलोपपिण्डां स्थापयेत् / Vin_8.277 / अव्यवच्छिद्य भोकारम् / Vin_8.278 / [53a1] तिरश् चे च दद्यात् / Vin_8.279 / नानवशिते भक्त्यर्थम् उपनिक्षिप्ताद् ददीत्* / Vin_8.280 / न निमन्त्रणके श्रद्धदेयत्वेन पात्राधिष्ठाने ऽस्योच्छिष्टाशिलां यथा सुखकरणम् / Vin_8.281 / नैवासिकानां बलिदानम् / Vin_8.282 / तत्कल्पानुगत्या पूर्वाह्वादौ / Vin_8.283 / भिन्नकल्पत्वे भेदेन / Vin_8.284 / नावर्धको किलिकभावस्थामाम्रं भक्षयेत् / Vin_8.285 / नाकल्पिकत्वं मूलगण्डपत्रपुष्पफलखादनीयौदनकुल्मासम[53a2](छ?)त्स्यमांसापूपक्षीरदधिनवनीतमत्स्यवल् लूराणाम् / Vin_8.286 / अनाशङ्क्यद्गसार्षपमूलगण्डपत्रपुष्पफलादियवागूनाम् अनिषेध्यत्वम् / Vin_8.287 / ओजस्करत्वं दूतस्योदकेनापि / Vin_8.288 / नाकल्पिकत्वं तृतिगतस्य / Vin_8.289 / कल्पते भाजने भोजनम् / Vin_8.290 / यार्यां / Vin_8.291 / शेलामये च / Vin_8.292 / कृतभोजने ऽपि निःश्रितव्यापारो निर्मादनम् / Vin_8.293 / भुक्ते ऽपि / Vin_8.294 / नापरेण सार्द्धम् एकत्र भाजने भुञ्जीत्* / Vin_8.295 / [53a3] भुञ्जिदाध्वन्यसंभवे भाजनानां भिक्षूणाम् / Vin_8.296 / उद्धृते ऽन्यस्य हस्ते स्वं प्रक्षिपेत् / Vin_8.297 / श्रामणेरे च सार्द्धं परवदयोगे कल्पकारकानां पिण्डीकृत्य दानम् / Vin_8.298 / ज्ञातिना सर्वत्र हार्देन प्रार्थितः / Vin_8.299 / प्रतिगुप्ते प्रदेशे / Vin_8.300 / रक्षत्वम् अनयेष्प्रतिग्रहध्वस्तेनप्रतिग्राहितसंपृक्तेश् च / Vin_8.301 / न सोपानत्थो भुञ्जीत्* / Vin_8.302 / आक्रम्य ग्लानः / Vin_8.303 / न नग्न एकचीवरो वा / Vin_8.304 / अनापत्तिर् ग्लानस्योपस्था[53a4]यको ऽस्य गुप्तिं कुर्यात् / Vin_8.305 / संकक्षिकां शक्तौ संश्रयेत / Vin_8.306 / गुप्तञ् च प्रदेशम् / Vin_8.307 / नेदमितो वा देहीति भोजनार्थम् उपविष्टपरिवेष्टारं बोधयेत् / Vin_8.308 / अनापत्तिर् ग्लाने ऽनुक्तयस्य / Vin_8.309 / तद्यथा मन्दाग्नौ पक्वस्यामस्य दीपताग्नौ ग्लानसंज्ञाम् / Vin_8.310 / स्वत्रोपस्थाप्य भुञ्जीत्* भैषज्यसंज्ञाम् आहारे / Vin_8.311 / स्मृतिञ् च / Vin_8.312 / समुदागमसादृश्यपरिणतप्रत्यर्थिकत्वनिष्यन्द प्रतीत्य विधिपरीष्टिपराधीन[53a5]त्वन् मव्याबाधिकत्वप्रत्येकगततातिरास्थितप्रातिकुल्यम् / Vin_8.313 / उपस्थितस्मृतिः / Vin_8.314 / अविक्षिप्तः / Vin_8.315 / संप्रजानन्न् अल्पशब्दः / Vin_8.316 / अकुर्वन्न् एनम् / Vin_8.317 / अनुत्थापयन् यवाग्वाम् / Vin_8.318 / अमटमटायमानः / Vin_8.319 / मृदुकरणं शब्दकृताम् उदकादिना / Vin_8.320 / न तद्भुक्त्यर्थं वाद्यमानत्वे / Vin_8.321 / न देशनकृयमाणतायां प्रतिसंवेदितस्य / Vin_8.322 / अत्यये कालस्य द्वित्रयोगार्थयोः / Vin_8.323 / गा[53a6]थां भुक्ता bhëet* / Vin_8.324 / दक्षिणादेशनधर्मदेशनयोः निमन्त्रणकं भुक्त्वा करणम् / Vin_8.325 / निर्ज्ञाय भुक्तिवतां सर्वेषाम् / Vin_8.326 / अवलोकनेन / Vin_8.327 / प्रथमेनानेकत्वे / Vin_8.328 / अशक्ताव् अध्येषणं प्रतिबलस्य / Vin_8.329 / अकृते चेद् गमनप्रत्ययः परिवारदानं भिक्षूणाम् / Vin_8.330 / चतुर्णाम् अन्ततः / Vin_8.331 / गमनप्रत्यये त्र दन्तस्यावलोक्य / Vin_8.332 / नन्दोपनन्दयोर् दक्षिणादेशने नामग्रहणम् / Vin_8.333 / निगिलेष्व [53b1]nìikokÃloÇgarÃn द्वित्रानादौ छोरयित्वा मुखं निर्माद्य / Vin_8.334 / नैतन् नामिषम् / Vin_8.335 / तस्मान् मुखम् अकाले प्रवारितश् चोद्गारारामे निर्मादयेद् अन्यः / Vin_8.336 / नाप्रज्ञप्ते प्रदेशे श्लेष्मानां छोरयेत् / Vin_8.337 / न परिकरिमिते / Vin_8.338 / नैतत् छन्दं वा स्थाविरस्य पुरतष्कुर्यात् / Vin_8.339 / न भुञ्जानस्य / Vin_8.340 / न पुनः पुनः शिष्टस्यापि / Vin_8.341 / अन्येनाशक्तौ प्रक्रमणम् / Vin_8.342 / नान्यस्यास्पर्शकरणम् / Vin_8.343 / नक्ता[53b2]ध्वकप्रश्नः / Vin_8.344 / चंक्रमणे नान्येन वा प्रक्रमणम् / Vin_8.345 / पात्रम् अस्य हस्तिपदबुध्नं साधारकस्य / Vin_8.346 / तप स्थापयेद् एनम् / Vin_8.347 / क्षोदकवालुकछायिकानां धारणं मक्षिकाणां प्रतिविधेः / Vin_8.348 / अदुर्गन्धीभावप्राणकासंभवाय कालेन कालं शोचनं शोषणञ् च / Vin_8.349 / तत्कालार्थम् अपरोपस्थापनम् / Vin_8.350 / अविघातार्थं कोणस्तम्भपार्श्वे विहारस्य / Vin_8.351 / चतुर्णाम् अपि [53b3] श्लेष्मकटकस्थापनम् / Vin_8.352 / न सशब्दं वातकर्म कुर्वीत्* / Vin_8.353 / नाधो वृक्षस्योच्चारप्रस्रावम् / Vin_8.354 / मुक्तानिरवकाशत्वं तैर् अट्टव्याम् / Vin_8.355 / कण्टकिनश् च / Vin_8.356 / करणं वर्चस्कुटेः / Vin_8.357 / विहारे चेद् उत्तरपश्चिमे पार्श्वे / Vin_8.358 / क्षोमस्य तम् अङ्गस्य वा / Vin_8.359 / कण्टकिनामधो वृक्षाणां रोपणम् / Vin_8.360 / पादकयोर् उपछिद्रम् उपरि दानम् / Vin_8.361 / कुण्डिकास्थानकरणम् / Vin_8.362 / विकर्णाकारया द्वारम् / Vin_8.363 / [53b4] कवाटस्य दानम् / Vin_8.364 / कटकार्गडयोश् च / Vin_8.365 / शब्दनं प्रविविक्षता / Vin_8.366 / सूते तत्र च प्रविष्टेण / Vin_8.367 / सुसंगृहीतचीवरः प्रविशेत् संप्रजनन् / Vin_8.368 / मध्ये निषीदेत / Vin_8.369 / शनैरलिंपनकुटिपादुकं कुर्वीत्* / Vin_8.370 / नानागतम् आगमयेत् / Vin_8.371 / नागतं विधारयेत् / Vin_8.372 / न तत्प्रतिबद्धकार्याद् अन्येन तत्समीपे तिष्ठेत् / Vin_8.373 / प्रतिदिनं शोचनम् उपधिवारिकेन / Vin_8.374 / मृत्पात्रोपस्थापनञ् च / Vin_8.375 / [53b5] नाप्रज्ञप्ते प्रदेशे प्रस्रावं कुर्यात्* / Vin_8.376 / नानेकत्र / Vin_8.377 / प्रोढौ गर्तायां खानयेत्* / Vin_8.378 / करणं प्रस्रावकुटेः / Vin_8.379 / पार्श्वे स्याः / Vin_8.380 / तमङ्गस्य / Vin_8.381 / pranìikÃdÃnam* / Vin_8.382 / समानम् इतरत / Vin_8.383 / करणं छीद्रपीठस्य चोदनारोगे / Vin_8.384 / संवर्तनेन बालस्य / Vin_8.385 / असंपत्तौ छेदनम्* / Vin_8.386 / सामन्तके दुःखनं चेत् पात्रवैभङ्गुकानां दानम्* / Vin_8.387 / रक्ष्यो भूमिनाशस् तस्माद् अष्कर्यकरस्य / Vin_8.388 / [53b6] नान्युच्चा साधु / Vin_8.389 / कालेन कालम् अदुर्गन्धतायै शोचनम्* / Vin_8.390 / शोषणं म्रक्षणञ् च कटुकतैलेन / Vin_8.391 / तत्कालार्थम् अपरार्जनम्* / Vin_8.392 / असंपत्तौ पतलिकाधारत्वेनोपयोगः / Vin_8.393 / कृत्वोच्चारं तत्करणशुद्धेत्* / Vin_8.394 / न तीक्ष्णेन तृणकुर्वकेन वा / Vin_8.395 / natukapattalikapatravaibhaÇgukalo«ÂhakëÂhÃnÃm अत्र साधुत्वम् / Vin_8.396 / द्वाभ्यां च मृद्भ्यां शोचयेत् / Vin_8.397 / प्राक् स्थापिताभिः [54a1] / /प्रविभागेन मृद्भिर् उत्तरः शोचः / Vin_8.398 / सनैर् मन्दमन्दमनाशयताविस्कम्भिनाचमनिकापादुकाम् / Vin_8.399 / सप्तभिर् वामस्य / Vin_8.400 / सप्तभिर् उभयोः वाह्विः शोचनम्* / Vin_8.401 / पुनः हस्तयोर् मृदा / Vin_8.402 / अपराया[÷] कुण्डिकायाः पादप्रक्षालनम्(a) / Vin_8.403 / निर्दोषं शूते कुक्षेः प्रागन्तात् पोच्चनमात्रं कृत्वासनं नातो न्यः / Vin_8.404 / सत्य् उदके नावान्ते निषीदेत्* / // [इति] क्षुद्रकादिभैषज्यवस्तु[54a2]गतम्* // 2 // // समाप्तं भैषज्यवस्तु // 8 // ________________________________________________ *Vin_9, कर्मवस्तु / **(Vin_9,1) कर्मवस्तु / Vin_9.1 / विध्युत्क्रमे कर्मणो rƬhi÷ / Vin_9.2 / नाश्राप्यश्रुतो / Vin_9.3 / nÃrƬhi कुर्यात्* / Vin_9.4 / ज्ञप्तिवाचनाप्रातिमोक्षोद्देशप्रवारणास् तत् / Vin_9.5 / नाधर्मेण कुर्युः / Vin_9.6 / न व्यग्राः / Vin_9.7 / न गणस्य / Vin_9.8 / नासंघभूताः / Vin_9.9 / विं*शतिप्रभृतीनाम् आवर्तणे संघत्वं / Vin_9.10 / उपसंपदि दशप्रभृतीनां / Vin_9.11 / विनयधरपञ्चमादीनां प्रत्यन्तेष्व् असंपत्तौ / Vin_9.12 / शिष्टे चतुः[54a3]प्रभृतीनाम्* हिरुक्त्वं भिक्षुणीनां / Vin_9.13 / कर्मणि प्रवारणं भिक्षुसंघे पि / Vin_9.14 / पोषधसंपन्नसामग्र्याणां तेन / Vin_9.15 / छन्दपोषधहरणेन तत्संपादनम्* / Vin_9.16 / द्वयोर् अत्र व्यापृतिः / Vin_9.17 / प्रतिबलत्वम् अनयोः / Vin_9.18 / अभाव एकस्याग्रहीतुभिक्षुसंघेन नियोगो भिक्षोः / Vin_9.19 / द्वारकोष्ठके तेनावस्थानम्* / Vin_9.20 / पलायमानस्य संज्ञपनम्* / Vin_9.21 / तेनास्येतत् / Vin_9.22 / न पलायनम / Vin_9.23 [54a4] अज्ञातो नाम गोत्रप्रश्नः / Vin_9.24 / मानास्यवर्तणं द्वयोस् सामे तयोः / Vin_9.25 / उपसंपादनञ् च / Vin_9.26 / द्वादशवर्गो त्रासां / Vin_9.27 / सपूर्वसंवृतिद्वयपर्षदनलपर्षदुपस्थानसंवृतिदाने ऽन्तः संघस्य / Vin_9.28 / कल्पिकम् अशक्तौ कर्मकारिकायानितीरितं तया भिक्षुणा कृतम् वचनम्* / Vin_9.29 / यस्मात् तूष्णीम् इत्य् अतः प्राक्* / Vin_9.30 / नासन्निषादस्थस्य पूरकत्वम्* / Vin_9.31 / न यस्य क्रियतेः [54a5] तस्माद् असत्वं पूरकत्वस्य छन्दपरिशुद्धिर् विधेः / Vin_9.32 / अर्हत्*त्वम् अनयोः / Vin_9.33 / असम्मतिप्रकारकत्वेन / Vin_9.34 / नानुपसंपत्कध्वस्तानन्तर्यकृत्पापदृष्टिभूम्येन्तरस्थनानासंवासिकानाम्* / Vin_9.35 / सस्खलितस्य च / Vin_9.36 / संवरकरणीयेनापि / Vin_9.37 / भवत्य् अधिष्ठानेन शुद्धत्वम्* / Vin_9.38 / न शक्यतायाम्* / Vin_9.39 / शक्यत्वं तदातने शुद्धप्रायश्चित्तिकप्रतिदेशनीयदुःकृतप्रतिकरणस्य प्रतिग्र[54a6]हीतृसद्भावे देशनामात्रकत्वात्* / Vin_9.40 / यथा संघम् आपन्ने प्रतिपद्येत् / Vin_9.41 / न्याय्यम् एवं नाशनं चैकस्य / Vin_9.42 / प्रतिकरणञ् चानेकधा / Vin_9.43 / नैषां कर्तृत्वं / Vin_9.44 / उद्देष्ट्टत्वं सावशेषं प्रतिक्रियायां / Vin_9.45 / वर्तमानस्य नातो न्यैभिः सश्रुतं कुर्युः / Vin_9.46 / उत्सृज्य वर्जितम् अनावृत्तं / Vin_9.47 / उत्क्षिप्तञ् च स्वकर्मणि / Vin_9.48 / अन्नः पृच्छार्थं ज्ञप्तिप्रभृतौ चोपद्यमानं / Vin_9.49 / दर्श[54b1]नोपविचारस्थाताया सांमुख्यस्य / Vin_9.50 / निवेदनेनानुश्रावणस्य तत्करणीये संपादनं / Vin_9.51 / असंमुखीभूतस्य विहारो उन्मत्तकावन्दनानालपनासंभोगसंवृतयः / Vin_9.52 / नाज्ञपिते तदर्थं वाचना / Vin_9.53 / तत्सीमान्तर्गतस्यार्हस्य पूरणे कायतः छन्दतो वा संनिषादे ननुप्रविष्टत्वं प्रतिक्रोषन्ता च यस्य तत्कर्म ततो न्यस्य प्रतिकूलं चेत् धर्मं वाच्युतस्येर्यापथात्* प्र[54b2]कृतिस्थस्य संयतस्य वा चोत्सृज्यानभिज्ञसान्तरात्* व्यग्रत्वं / Vin_9.54 / मृषावादप्रह्वत्वम् असंयतिर् वाचा / Vin_9.55 / पैषुन्ये पारुष्ये संभिन्नप्रलापे च / Vin_9.56 / अप्रकृतिस्थत्वम् अत्र चान्यत्र वा करणीये करणीयकृतौ च / Vin_9.57 / च्युतिरीर्यापथाद् विप्रक्रमणचित्तेन प्रवृत्तस्यास्योत्सृष्टिः / Vin_9.58 / संघे दृष्टिम् आविस्कुर्वीत / Vin_9.59 / नान्यत्र / Vin_9.60 / नानुपसंपत्क / Vin_9.61 / अनर्हे वा पूरणायां / Vin_9.62 / नानव[54b3]शेषत्वे / Vin_9.63 / संमन्येरन्* साधुतरवहुतरकारिणं संमतम् अपसार्य / Vin_9.64 / न नियम्य कालं पौनःपुन्ये न्यत्र वा / Vin_9.65 / दध्युर् अन्यत्र यावद् अर्थं परिहारं / Vin_9.66 / शलाकग्रहणेनाभावे संमतस्य भाजनम् / Vin_9.67 / यस्य पूरणे नर्हत्व शलाकाचारणे पि तस्य / Vin_9.68 / संघभेदे स्य rƬhir अनर्हे न चारणे शलाकाणां / // कर्मवस्तु // 1 // **(Vin_9,2) karmaparibhëà / Vin_9.69 // नाधिक्ये वाचनानाम् अकृ[54b4]तत्वं / Vin_9.70 / अकृतत्वं हापने / Vin_9.71 / क्रियमाणतायां प्रक्रान्तावपूर्णस्य पर्वणो विगुपितत्वम्* / Vin_9.72 / पूर्णस्यानवशिष्टत्वे तत्कर्मसंघपरिमाणानाम् अव्युत्थितानाम्* / Vin_9.73 / नावशिष्टत्वे / Vin_9.74 / पुनश् चेत् तच्चिकीर्षाधिकोपनम् वा च / Vin_9.75 / संघविज्ञपनेन / Vin_9.76 / पुनर् भदन्ताज्ञप्तिं* करिष्याम्य् अनुश्रावणञ् चेति / Vin_9.77 / प्रतिनिःसृष्ट्यर्था ज्ञपननासन तत्स्वभावैषीय[54b5]Óik«ÃsÃmagrÅtatpo«adhatÅrthyaparivÃsatadanyamÃnÃsyamÆlÃpakar«asm­tyamƬhavinadÃnopasaæpÃdanopasaæpÃdanasÅmamok«apraïidhikarmÃvarhaïe«u त्रिर् वाचना स्वार्थानिरिक्तमंत्रोक्तिः / Vin_9.78 / पुद्गले च परा र्थं / Vin_9.79 / निषण्णो स्योत्कुटुकिकया पुरतो निरिक्तेश् च / Vin_9.80 / रोचनं च / Vin_9.81 / इष्टके पार्ष्णिभ्यां विरहो ऽनुशिष्टानुपसंपदि / Vin_9.82 / मसूरिकादौ स्त्रियाः [54b6] वृद्धान्ते नन्यतन्त्रतायां संघे स्थितस्य परार्थे सप्रणतम्* / Vin_9.83 / अन्तरमार्गे समनुषिष्टतायां रहसीत्य् एकम्* / Vin_9.84 / द्रव्याधिष्ठानञ् च / Vin_9.85 / तत्त्वम् विकल्पनस्य / Vin_9.86 / गृहीत्व तदेतत्* / Vin_9.87 / पात्रभैषज्यं वामे पाणो प्रतिस्थाप्य प्रतिछाद्य दक्षिणेन पाणिना / Vin_9.88 / अग्रत स्वस्याग्राह्यतायां / निषण्णताया कर्म / Vin_9.89 / असंसृतौ संघैकद्वयोः पुद्गलस्य [55a1] // विज्ञप्यत्वं भिक्षोः / Vin_9.90 / रोहन्त्य् असान्निध्ये चीवरस्य मनसा विकल्प उत्सर्गे धिष्ठानञ् च नानुत्सृष्टे पूर्वत्र / Vin_9.91 / vÃgbhëai चैकाधिष्ठानं तदाशयोपसंपत्तिपूर्वकं / Vin_9.92 / कृतैकांशोत्तरासंगत्वं / Vin_9.93 / समागतत्वे भिक्षूणां / Vin_9.94 / सामीच्या तदर्हत्वेः वचनीयताया स्वार्थामन्त्रस्य / Vin_9.95 / अशिष्टौ च रहसि / Vin_9.96 / ससांघाटितायाम् उपसंपत्संनिषादे / Vin_9.97 / आदौ [55a2] च त्रिःप्रगृहीतां जलित्वं तादर्थ्ये दिवसारोचने च / Vin_9.98 / औपयिकम् इत्य् अन्ते स्वार्थं विज्ञप्तेन वचनं पुद्गलश् चेत् / Vin_9.99 / स्वार्थि तदन्वितरेण / Vin_9.100 / छन्दद्वेषमोहभयगतिविरहितस्य शक्तस्य कृताकृतस्मरणे संमतिर् उत्साह्य / Vin_9.101 / कृताकृतव्रवेदनं स्थिते / Vin_9.102 / वर्धत्ववर्धव्यामानतायां सीम्नि प्रतिपत्तिः / Vin_9.103 / गण्ड्याकोटनपृष्टवाचिकासमनुयोगाभ्यां सन्निषादकेन सन्नि[55a3]षाद्यानां बोधनम् / Vin_9.104 / तस्य तदर्थम् आसनं प्रज्ञपनम् / Vin_9.105 / संमतस्य तत्कार्यार्थतायाम् एतत्त्वं / Vin_9.106 / सर्वत्र यथा वृद्धिका / Vin_9.107 / रुच्याग्राह्ये ग्रत्वं / // karmaparibhëà // 2 // // समाप्तं कर्मवस्तु // 9 // ________________________________________________ *Vin_10, प्रतिक्रियावस्तु / **(Vin_10,1) प्रतिक्रियावस्तु / Vin_10.1 / नाप्रतिकृताज्ञपनजष्कर्म प्रत्यनुभवेत् / Vin_10.2 / उत्सृज्य पोषधं pravÃraïä च / Vin_10.3 / न सीमान्तरस्थस्य कस्मिंश् चिद् अङ्गत्वम् / Vin_10.4 / ध्वंसस् तद्गतौ साह्य गतस्य / Vin_10.5 / उभयस्थत्वम् एकस्मिन्न् e[55a4]कत्र पादे परस्मिन् परत्र / Vin_10.6 / सर्वस्मिन्न् अवष्टम्भिनि स्थितस्यावष्टब्धे / Vin_10.7 / rƬhir एवम् अनेकत्रोपगतेः / Vin_10.8 / अर्हत्वम् अनेकशयनासनग्राहे / Vin_10.9 / यथेष्टम् अस्य वस्तव्यता / Vin_10.10 / न व्यग्रकारित्वं जिनस्य / Vin_10.11 / न पूरकत्वम् / Vin_10.12 / नाकर्मणा तत्करणीयस्योत्थानम् / Vin_10.13 / कृतत्वं यद्भूयस् कृतत्वे वाक्यस्यानुत्तरस्य / Vin_10.14 / नाकीर्त्तित्वे निमित्तानां बन्धे / Vin_10.15 / पारिवासिके [55a5] नान्तस्योपस्थानसंवृतेः / Vin_10.16 / उन्मत्तकेन चोद्देशस्य / Vin_10.17 / ज्ञप्तिवद् भेदानुष्ठानम् / Vin_10.18 / अनङ्गम् अत्र भिन्नव्यंजनत्वम् / Vin_10.19 / न हास्यभावेन कस्यचित् स्थूलम् arƬhibuddhyà भेदोत्क्षेपयोः / Vin_10.20 / दुष्कृतम् असंघभूतत्वे / Vin_10.21 / नान्येषां नानासंवासिकेभ्यो बर्हाणां पूरणे गणेन ज्ञप्तिवाचनयोः / Vin_10.22 / नासंपन्नत्वे ऽर्ह[÷] स्वसंघेन प्रत्यनुभवस्य / Vin_10.23 / संपन्नत्वं [55a6] ज्ञप्तिश्रुताव् अस्य नाविधिर् भव्यरूपे प्रतिनिधिना दूतेन प्रव्राजनम् / Vin_10.24 / उत्तरञ् चोपसंपादनात् / Vin_10.25 / नाप्रतीष्टो दत्तत्वम् / Vin_10.26 / ध्वंसो ऽत्र याचनस्य / Vin_10.27 / विधित्वं मेवकज्ञपनपूर्वकत्वे ऽस्य / Vin_10.28 / उत्क्षेपे ऽप्य् एतत् / Vin_10.29 / अवधानं परेणासमन्वाहाराद् युक्तो तन्त्रः / Vin_10.30 / नार्थच्छेदाना, क्रमव्यत्याद् arƬhi÷ / Vin_10.31 / अकरणीयत्वं भ्रेषस्य / Vin_10.32 / न व्यञ्जनान्तर[55b1]संश्रयात् / Vin_10.33 / न भिक्षुभिक्षुणीत्वयोर् अन्यकर्मवस्तुप्रतिज्ञपिते चोदकेन कल्पयति सांमुख्यं प्रणिधिकरणम् / Vin_10.34 / प्रतीतिमात्रेण सन्निपातादाने / Vin_10.35 / अनङ्गम् अदर्शने व्याघातित्वात् सत्त्वस्य प्रतिज्ञानम् / Vin_10.36 / अवकाशां करणे चायोगात् / Vin_10.37 / संपत्यास्वयम् अनुत्थाने चोदकस्योत्थापनम् / Vin_10.38 / [Ã]kro«aro«akaparibhëakatÃmalÃbhÃvÃ[55b2]साभ्यां संघस्य चेतकत्वम् / Vin_10.39 / राजकुलयुक्तकुलज्ञातिपुद्गलप्रतिसरणताम् अप्रतिसर्तृतां संघस्याबिभ्रतः / Vin_10.40 / अकुर्वाणस्यास्यागारिकतीर्थिकध्वजधारणतीर्थ्यसेवानाचारचरणान्यशिक्षणञ् च भिक्षुशिक्षायाम् उत्कचप्रकचस्य संघे रोम पातयतो निःसरणं प्रवर्त्तयतः समीचीम् उपदर्शयतो विरमतो निमित्ताद् अवसारणं याचिते / Vin_10.41 / [55b3] कर्मदानबर्हणोपसंपादनप्रतिप्रस्रम्भन्नोन्मज्जनञ् च / Vin_10.42 / कलहकारकतम् जयेयुः कर्मणा / Vin_10.43 / निगर्हणम् अभीक्ष्णसंघावशेषापत्तिकस्याप्रतिकृत्य / Vin_10.44 / कुलदूषकस्य प्रवासनम् / Vin_10.45 / अदानाकरणयोश् च तदर्थं संनिपातावकाशयोः / Vin_10.46 / उद्भावने च तददृष्टेः / Vin_10.47 / प्रतिसंहरणमवम् पण्डितागारिकस्य / Vin_10.48 / तत्क्षम[55b4]णकम् अत्र कर्मणः स्थाने ऽवसारणं प्रति प्रतीतायाम्[Ã]पत्तावप्रतिकृतायाम् अप्रतिकार्यायां संवरेणादृष्टिम् उद्भावयन्तम् अनिच्छन्तं प्रतिकृतिम् अनुष्ठातुम् अनुत्सृजन्तं च पापिकां दृष्टिम् उत्क्षिपेयुः / Vin_10.49 / इहैवैनाम् आपत्तिं प्रतिकुर्वीथा अयम् एव त्व् आसंघः प्रस्रम्भयिष्यति इत्य् एवं ब्रूय्युः / Vin_10.50 / नापत्तिं प्रतिच्छादयेत् / Vin_10.51 / नाम्ना 'न्ततः [55b5] प्रवेद्यत्वम् / Vin_10.52 / यथाकथंचित् दुष्कृतस्य / Vin_10.53 / प्रकृतिस्थे / Vin_10.54 / अनन्यदृष्टौ सोपसंपदि / Vin_10.55 / तुल्यव्यंजने / Vin_10.56 / अतैवैतत् सोत्तरम् / Vin_10.57 / कृतत्वम् अस्यैदंधर्मके / Vin_10.58 / सीमान्तरस्थे च / Vin_10.59 / संघे सर्वत्राज्ञापनजानाम् / Vin_10.60 / सन्निहिते तत्रास्रमे प्रतिदेशनीयस्य गर्ह्यम् आयुष्मन्तः स्थानम् आपन्नो सात्म्यं प्रतिदेशनीयन्त धर्मं प्रतिदे[श]यामि इति / Vin_10.61 / नैतन् मन्त्रवत् / Vin_10.62 / [55b6] संवरकृतेर् अतो व्युत्थानं मानसीतः / Vin_10.63 / अन्य तस्मै तदो देशनात् / Vin_10.64 / एकत्र / Vin_10.65 / अनन्यदृष्टो तत्र / Vin_10.66 / असमावन्ये निकायतः / Vin_10.67 / अभावे आपत्तितः / Vin_10.68 / निःसर्गवीचनपूर्वकानैःकातः / Vin_10.69 / संघे स्थूलात् सर्वत्र / Vin_10.70 / पंचकादौ सशेषागताद् गुरुणः / Vin_10.71 / अशेषागताद् अनवच्छिन्ने भूयसि / Vin_10.72 / लिङ्घोरस्माच् चतुष्कादौ / Vin_10.73 / कृत[56a1] / /वदन्ते ऽत्रोद्युक्तस्यासंपन्नप्रयत्वे कर्म / Vin_10.74 / du«kÃravattvamƬhak­tasya प्रत्यापत्तौ संज्ञायमानस्य तेन / Vin_10.75 / नामगोत्रोपसंहितम् आपत्तित्वात् कीर्त्तनम् / Vin_10.76 / इयत्कालप्रतिच्छन्नतया वा संघावशेषायाम् / Vin_10.77 / आवर्हणम् अतो व्युत्थानकृत / Vin_10.78 / चरितमानास्यस्य / Vin_10.79 / षड् अहम् आदाय संघात् / Vin_10.80 / अर्द्धमासं भिक्षुण्याः / Vin_10.81 / गुरुधर्मा[56a2]तिक्रमे ऽप्य् अस्य चरितत्वम् / Vin_10.82 / असति प्रतिच्छाददोषे तद् rƬhi÷ / Vin_10.83 / परिवाएन तदपहतिः / Vin_10.84 / तावन्तं कालम् आद्[Ã]य संघात् / Vin_10.85 / क्रियमान्तायाम् अनयोस् तत्संघावशेषापदने ध्वंसः कृतादानयोः / Vin_10.86 / तस्मान् मूलोपक्रमत्वं दानम् / Vin_10.87 / निर्वाह्य तत्प्रस्तुतम् / Vin_10.88 / तस्माद् arƬhasyÃsya पृथक् तदानीम् उत्थाप्यता प्रथमं च / Vin_10.89 / प्रतिकार्यं तदान्तरम् / Vin_10.90 / तस्मात् तादर्थस्या[56a3]पि संश्रयत्वम् / Vin_10.91 / अवरोध्यता चातिरिक्तस्य तत्प्रतिच्छादकालस्य / Vin_10.92 / कर्मणा न्योद्दानम् / Vin_10.93 / Ãvarhaïä च / Vin_10.94 / तर्जनं चात्र ज्ञप्तिप्रथमवाचनान्तराले / Vin_10.95 / निपतितस्य तृणप्रस्तारकेण / Vin_10.96 / समुद्रेजनञ् च / Vin_10.97 / कृततोत्कीर्त्तनान्तरम् / // [इति] प्रतिक्रियावस्तु // 1 // **(Vin_10,2) क्षुद्रादिगतम् / Vin_10.98 / निष्काशनं दुःशीलस्य / Vin_10.99 / संघस्यात्र प्रगमः / Vin_10.100 / नासावेनदव्युपेक्षेत / Vin_10.101 / [56a4] अवसार्यत्वं नाशितस्य / Vin_10.102 / नासां मन्ये प्रणिधातॄणाम् अवसारणस्य प्रणिहितौ rƬhi÷ / Vin_10.103 / अवस्तव्यता दूषितस्थाने प्रवासितस्य / Vin_10.104 / सर्वत्रोत्क्षिप्तके संबास्यत्वासंभोग्यत्वे / Vin_10.105 / संज्ञयात्र व्यवस्थानम् / Vin_10.106 / अधर्मपक्षस्यैतिभिन्नतायाम् इतरेण / Vin_10.107 / नान्यस्य / Vin_10.108 / नान्यत्रैत प्रणिहिते / Vin_10.109 / अपाश्रयेणास्य वस्तव्यता सप्रेमकस्य / Vin_10.110 / विकृतेः क्रियमाणप्रणिधिना ध्वस्ते[56a5]न च निष्कास्य मानेन भजने भाण्डस्य छोरणम् / Vin_10.111 / वलानिष्काशः / Vin_10.112 / अवलम्बनस्य छोदनम् / Vin_10.113 / अपतनधर्मणा तत्रोत्पाटनम् / Vin_10.114 / संघेन तस्य प्रतिसंस्करणम् / Vin_10.115 / संप्रदास्य / Vin_10.116 / असंपत्तौ वैहारात् / Vin_10.117 / न कलहकारकं निष्कास्यमानन् वारयेत् / Vin_10.118 / अनिवृत्तौ कलेर् उपशान्त्यै प्रयत्नाद् उत्क्षेपः / Vin_10.119 / विनिश्चयगते व्युपशमनेन / Vin_10.120 / निःश्रिते निःश्रयः प्रय[56a6]तेत् / Vin_10.121 / निमित्तस्यापि कलेरुपसंहारिणोत्क्षेप्यता / Vin_10.122 / संसृष्टविहारिणम् अपि भिक्षुणीभिर् उत्क्षिपेयुः / Vin_10.123 / अवन्दनार्हसंवृतिम् अत्रोत्क्षिप्तस्य bhik«uïyë कुर्युः / Vin_10.124 / उद्भवो ऽन्यस्य प्रणिधिः निमित्ते तदर्थाभिसन्धिनान्य् अप्रकृतौ / Vin_10.125 / arƬhir अन्यथात्वं परत्र / Vin_10.126 / अनुत्थानम् उत्क्षेपे / Vin_10.127 / स्थूलं ज्ञातमहापुण्यसूत्रविनयमातृकाधरबहुश्रुतपक्षम् अनिवाराणां [56b1] निर्दोषनागारिकभिक्ष्वादिपञ्चकावस्पण्डने ऽपि प्रतिसंहरणम् / Vin_10.128 / नाक्रोश्येनावस्पण्डनम् / Vin_10.129 / अनाशंक्यं स्वसाधारण्यम् / Vin_10.130 / अनुपसंपत्कस्यैषां प्रव्रजिते कर्तव्यता / Vin_10.131 / न गृहिणि / Vin_10.132 / पात्रसस्वाख्यातारं प्रति भिक्षोर् अभूतेन पाराजैकेन / Vin_10.133 / क्रोशकं paribhëakaæ च निकुब्जयेरन् / Vin_10.134 / व्यवस्थाकरणतः / Vin_10.135 / प्रज्ञप्त्या / Vin_10.136 / न निकुब्जितया तस्य [56b2] गृहान् गच्छेत् / Vin_10.137 / नासनं परिभुञ्जीत / Vin_10.138 / न प्रज्ञप्तान् देयधर्मं / Vin_10.139 / न पिण्डपातं प्रतिगृह्णीतात् / Vin_10.140 / न धर्मं देशयेत् / Vin_10.141 / यत् कर्म करणं तद्गतानां निकुब्जितत्वम् / Vin_10.142 / अनुत्तानम् अस्यास्वपक्षकुलं प्रत्योत्क्षिप्तकात् / Vin_10.143 / तेतनमस्य केनचित् / Vin_10.144 / क्षमिततत्य् उन्मज्जनं ज्ञपनेन / Vin_10.145 / भवत्य् उत्थानम् अनुत्पन्नप्रतिच्छादचित्तस्यान्तिमातः / Vin_10.146 / शिक्षाचरणेन / Vin_10.147 / [56b3] तल्लभायाः संघतः / Vin_10.148 / कर्मणा दानम् / Vin_10.149 / यावज् जीव[m] / Vin_10.150 / शुद्धिर् एकस्य पुरतो देशनेन संघावशेषतो ह्रीमतः / Vin_10.151 / सूत्रधरस्य विनयस्य मातृकायाः / Vin_10.152 / ज्ञातस्य च / Vin_10.153 / अशयतापत्तिव्युत्थानेन दण्डकर्मतः / Vin_10.154 / निकायतो नामात्रापत्तेर् नाम / Vin_10.155 / समुत्थानं गोत्रम् / // समाप्तं प्रतिक्रियावस्तु // 10 // ________________________________________________ *Vin_11, कालाकालसम्पातवस्तु / **(Vin_11,1) कालाकालसम्पातव्स्तु / Vin_11.1 / अप्रतीतत्वे संघावशेषान्तर्धाने [56b4] न्तास्थितप्रतिछादचित्तस्याशक्तवत्तायां कृतं ने वा किं* वा कीदृश्यं चेति स्मर्तुम् अनुपसंप कतोत्क्षिप्तयोश् चानुत्थानं प्रतिछादस्य / Vin_11.2 / भ्रष्टस्यावहारिकसंज्ञतायाम् आपत्तेर् अस्यापराजयात्* / Vin_11.3 / अप्रज्ञप्ततायां च / Vin_11.4 / नाज्ञातत्वेन स्रद्धितत्वे वा / Vin_11.5 / अनभिज्ञतासंज्ञिनो पि / Vin_11.6 / भूम्यन्तरस्थितायां प्राचो पि / Vin_11.7 / ज्ञानवत् प्रतिछादे विमतिः संघा[56b5]वशेषत्वं / Vin_11.8 / आवरणस्यापि साभूति या प्रतिछादानुत्थानस्य / Vin_11.9 / दुष्कृतम् अनादृत्यैः चरणोत्सर्गे / Vin_11.10 / तनैकायिकाध्याचारे चात्र / Vin_11.11 / संभवे चाप्रतिकृतौ / Vin_11.12 / तदवस्थत्वं प्रत्यागतावचरणभूमेः / Vin_11.13 / शोधिते वस्तुनि sëÃnu«ÂhÃnam अनिर्ज्ञाने प्रतिछादकालस्यासंव्य आनन्य् ऊनत्वस्य संश्रयणं / Vin_11.14 / चरितव्यतायां शुद्धान्तिकत्वोत्तरस्य / Vin_11.15 / चतु[56b6]रो मासां शुद्धान्तिकम् इति / Vin_11.16 / अपरिमात्वस्याप्रतिछादे / Vin_11.17 / संचिन्त्य शुक्रे विसृष्ट-समुत्थाम-परिमाणाम् इति / Vin_11.18 / यावतीष्व् अभिप्रायस् तावत् कीमित्वम् अत्रात्रानुष्ठितेः / Vin_11.19 / अपरिमान इत्य् अनिर्ज्ञाने स्य संश्रयसंबहुलाः परिमानवत्य इति प्राभूत्ये / Vin_11.20 / अतिरिक्तेन कालानां / Vin_11.21 / प्रभृतिमत्वेन नाम्नां / Vin_11.22 / गुरुत्वतीव्राशयकृतत्वा[57a1] //भ्याम् आदित्वेन / Vin_11.23 / चरतो परप्राक्सम्पन्नप्रतिचिकीर्षोत्पत्तौ पृ[थ]g* दानम् एकं चरणं / Vin_11.24 / नास्य प्रतिछन्नतायां मानास्ये संभवः / // [इति] कालाकालसंपातवस्तु // 1 // **(Vin_11,2) पृच्छागतम् / Vin_11.25 / नानन्त्ये न्से होरात्रस्य प्रतिछादोत्थानम्* / Vin_11.26 / नाभावे ङ्गस्योद्भावनायात्मचित्ताना[æ] प्रतिछादः / Vin_11.27 / अभावममत्यपक्रान्तिवशस्य / Vin_11.28 / तदर्थवशतयापि कृतौ / Vin_11.29 / विनार्थे[57a2]न दुष्कृतम् / Vin_11.30 / प्रात्कान्ह्यात् / Vin_11.31 / अनुत्सृष्टत्वं प्रतिछादचित्तस्य तत्चित्ततानदोर्षमापत्तेः पराजितस्याप्रकृतौ / // कालाकालसंपातवस्तु पृच्छा // 11 // ________________________________________________ *Vin_12, भूम्यन्तरस्थचरणवस्तु / **(Vin_12,1) भूम्यन्तरस्थचरणवस्तु / Vin_12.1 / पारिवासिकमानास्यचारिभ्याम् अभिवादनवन्दन-प्रत्युत्थानांजलिसामीचीकर्मणां प्रकृतिस्थाद् भिक्षोर् अस्वीकरणं / Vin_12.2 / यस्याभ्यामकरणम् इतरैर् अपि तत्र तद्गतस्य / Vin_12.3 / यद् अपरिहाणिकातो न्यथानेन सार्द्धम् अचंक्र[57a3]मणम् / Vin_12.4 / नीचतरासनकत्वाद् अनिषादः / Vin_12.5 / पश्चाच्छ्रमणात्मकतातष्कुलानुपसंक्रमणं / Vin_12.6 / अकल्पनमेकछदने शय्यायाः / Vin_12.7 / प्रव्राजनोपसंपादननिःश्रयदानश्रमणोद्देशोपस्थापनानाम् अकरणं / Vin_12.8 / प्रज्ञप्तिवाचनयोश् चाप्रतीष्टः / Vin_12.9 / कर्मकारकभिक्षुण्यववादकसंघवैश्वासिकसम्मतेः / Vin_12.10 / अव्यापरण प्राक्सम्मतेनापि / Vin_12.11 / अनवव[57a4]दनञ् च भिक्षुणीनाम्* / Vin_12.12 / अनुद्देशः पोषधे प्रातिमोक्षस्य सत्य् अन्यत्रोद्देष्टरि / Vin_12.13 / अचोदनं विपत्त्या भिक्षोः / Vin_12.14 / अनपसारितस्य संघात्* / Vin_12.15 / अकरणं सवचनीयतासकीलत्वयोः / Vin_12.16 / अस्थापनम् अववादपोषधप्रवारणाज्ञप्तिवाचनानां / Vin_12.17 / असंप्रयोगो नेन / Vin_12.18 / वर्जनं कृतदण्डनिमित्तस्य / Vin_12.19 / अन्यस्य चापराधस्य / Vin_12.20 / नापराध्यता सब्रह्मचारिषु / Vin_12.21 / [57a5] व्रतस्य निःसारः प्रवर्तितो भवतीति मनसिकरणं / Vin_12.22 / काल्यम् उत्थाय द्वारमोक्षो दीपस्थालकोद्धरणविहारसेकसंमार्गसुकुमारिगोमयकार्ष्यानुप्रदानानि / Vin_12.23 / धावनं प्रस्रावोच्चारकुट्याः / Vin_12.24 / पोच्चन-मृतकालानुरूपपानीयोपस्थापनम्* / Vin_12.25 / praïìikÃmukhÃnÃæ धावनम्* / Vin_12.26 / आसनं प्रज्ञपनम्* / Vin_12.27 / कालं ज्ञात्वा धूपतत्कटच्छुकयोर् उपस्थपनम / Vin_12.28 / [57a6] प्रतिबलता वेच्छास्तुर्गुणासंकीर्तणं / Vin_12.29 / न चेद् bhëaïakÃdhye«aïaæ / Vin_12.30 / उपन्वाहृते गण्डीदानम्* / Vin_12.31 / धर्मश् चेद् भिक्षूणां वीजनम्* / Vin_12.32 / अन्त्यत्वम् अस्य सर्वोपसंपन्नानाम् / Vin_12.33 / कृते भक्तकृत्ये शयनासनस्य छन्ने गोपनम्* / Vin_12.34 / पात्राधिष्ठानछोरणं* / Vin_12.35 / कालं ज्ञात्वा स्तूपानां संमार्जनम्* / Vin_12.36 / सुकुमारिगोमयकार्ष्यनुप्रदानं / Vin_12.37 / सामग्रीवेलायां प्र[57b1]ज्ञपनाद्यागुणगतात्* / Vin_12.38 / प्रतिबलता चेद् दिवसारोचनम्* / Vin_12.39 / न चेद् अन्यस्य भिक्षोर् अध्येषणं / Vin_12.40 / पादशोचनं भिक्षूणां चैकालिकं कालानुरूपेणाम्बुना / Vin_12.41 / म्रक्षणञ् चानिच्छायां स्नेहोपसंहारः / Vin_12.42 / विहारे ऽस्य प्रत्यन्ते र्हत्वं / Vin_12.43 / अर्हत्वं सर्वत्र लाभे / Vin_12.44 / प्रतिजाग्रियात् कुशलपक्षे / Vin_12.45 / तद्वद् अत्र तत्प्रभावैषीयशिक्षादत्तकौ / [R ओम्.] / नैवोद्देशः / / अवसारणेन / / पूर्वस्य प्र[57b2]कृतिगतेः / / अर्हत्वेनोत्तरस्य / / प्राग्* द्वारमोक्ष्याद् विहारादौ च पर्युषितवच् चरितपत्तौ / / तथातरितपत्तौ / / तथातर्जितनिगर्हितप्रथासितप्रतिसंकृतोत्क्षिप्ताः / / नैवोद्देशः / / वर्जनम् एवोत्क्षिप्तस्येतरैः / / अनर्तत्वञ् च तदात्वनिमित्तलाभे / / भिन्नवत्* / / तद्वद्भिन्नेष्व् अधर्मपक्ष्यः / / arƬair अप्रकृतिस्थेषु परिपासमानाप्य् अशिक्षाचरणानां / [end of R om.] Vin_12.46 / असंघे च / Vin_12.47 / [57b3] परिच्छिन्नेषु च तदाश्रमपदोपगेभ्यः / Vin_12.48 / न बहुतां परिहरेत्* / Vin_12.49 / स स्थविरप्रातिमोक्षतायै प्रयतेत / Vin_12.50 / न यत्र्यान्ये त्रिःप्रभृतयः सर्वथा तदाख्यचरणास् तत्र तच्चरेत्* / Vin_12.51 / नान्यत्र प्रथमावरणेणानुद्गमयेनां / Vin_12.52 / वर्त्त्स्यत् वृत्तम् आरोचयेतां / Vin_12.53 / संनिपाते संघस्य / Vin_12.54 / प्रत्यहं न चेच् चिरं चरितव्यत्वं / Vin_12.55 / अत्र त्रिचतुरैः / Vin_12.56 / नैवानेनार्थेनावस्पण्डयेत्* / Vin_12.57 / [57b4] कलहकारकागमनञ् च श्रुत्वा भयञ् चेदतः प्रतिनि[÷]सृजेतां संघसन्निधौ पुद्गले वा / Vin_12.58 / अपगतौ भीतेर् आदानं तत्रैवं / / भूम्यन्तरस्थचरणवस्तु // 1 // **(Vin_12,2) पृच्छागतम् / Vin_12.59 / छेदस् तदहोरात्रस्य प्रकृतिस्थेन सार्धम् एकछदने परिवासिकमानास्यचारिणोः शय्यायां बहि[÷]सीम्नि च / Vin_12.60 / अनारोचने च / Vin_12.61 / नासन्निधौ तत्सीम्नि श्राव्याणाम् अस्योत्थानं निर्दोषं तदहरा[57b5]गतौ सीमान्तरे गमनम्* / Vin_12.62 / न परिवासिकेन सार्धम् एकछदने पारिवासिकः शयीत्* / Vin_12.63 / न तीर्थ्युपनिवासस्थस्य तेन सार्धम् अत्र दोषः // // भूम्यन्तरस्थचरणवस्तुपृच्छा // 12 ________________________________________________ *Vin_13. परिकर्मवस्तु Vin_13.1 // नाप्रासिद्धिकस्य मूलत्वं / Vin_13.2 / arƬhir अवसितप्रवारणोक्तौ प्रवारणास्थापनस्य / Vin_13.3 / तथा ग्लानकर्तृकतायां / Vin_13.4 / दूतेनापि / Vin_13.5 / glÃnagatÃyä च / Vin_13.6 / [57b6] नैतत् प्रतीच्छेयुः / Vin_13.7 / आगमय त्वम् आयुष्मं ग्लानस् त्वम् अप्रयोज्यम इत्य् आयुस्मं भूतेति ग्लानो साव् अननुयोज्या इति प्रतिवदेयुः / Vin_13.8 / अनवगतस्वरूपतायां कृतस्य कर्तुर् वा चोदनस्य / Vin_13.9 / शिष्टे पि नाकाले प्रवर्तेत / Vin_13.10 / नानुपस्थास्य स्मृतिसंप्रजन्ये / Vin_13.11 / नानेकान्ते / Vin_13.12 / नाकारितावकाशे / Vin_13.13 / तत्वं प्रवारणस्य / Vin_13.14 / अस्मृतौ स्मारणं [58a1] / Vin_13.15 // अकरणेभ्यः वचनीयताम् अस्य कुर्यात्* / Vin_13.16 / सवचनीयं त्व् आयुष्मन् करोमि न त्वं यो स्मादावासादनवलोक्य प्रक्रमितव्यम् अस्ति मे आयुष्मति प्रणिहितं वचनायेति / Vin_13.17 / आगच्छत्य् एव दमनाथमन चोद्यतां / Vin_13.18 / आलपनादेर् अस्य् अनुविनिवर्तनम्* / Vin_13.19 / तथापि पोषधस्थापनं / Vin_13.20 / ततो पि प्रवारणायाः / Vin_13.21 / करणम् अस्यत्र स्थापकैः स्थापितस्य तेन [58a2] सार्धम् उपसारणं / Vin_13.22 / कृतत्वे वकाशस्यामृदुत्वं चेत् सकीलकरणं / Vin_13.23 / वक्ष्याम्य् अत्रामुत्र वा वसे मुत्र वा वास्तुनि यत्र चेष्टम् इत्य् आरोप्य चामत्तिं* दर्शयित्वापराधम् उत्सृजनेन / Vin_13.24 / शीलदृष्ट्या चाराजीव विपत्या सर्वस्यास्य चोदनादेः क्रियायां रुढिः समूलकं / Vin_13.25 / न दुर्दूलेन कुर्यात्* / Vin_13.26 / अकरणम् अत्र वस्तुनः सत्यत्वं / Vin_13.27 / क्रियानिमित्तानां परसंलाप[58a3]स्य सानुश्रावणस्येति त्रिविधं श्रुतं / Vin_13.28 / अमूलत्वम् अस्रद्धितस्य / Vin_13.29 / कामो नेकत्वे ज्ञातुश् चोदनादौ / Vin_13.30 / नाप्रवारणे तत्स्थावनम्* / Vin_13.31 / नापोषधे तस्य न कृतौ कृतत्वे वा स्त्रीत्वे स्थापकस्यै[क]तरस्य पुंस्त्वे स्थापितत्वं स्थापितता / Vin_13.32 / न नष्टप्रकृतिना / Vin_13.33 / नाशीलैक्येन / Vin_13.34 / नानयोः / / पारिकर्मणवस्तुपृच्छा // 13 ________________________________________________ *Vin_14. कर्मभेदवस्तु **(Vin_14,1) कर्मभेदः Vin_14.1 // न नानात्वाय संघस्य प्रभाविष्णुम् अका[58a4]मं चोदयेद् उन्मोटयेद् वा चोदयत्वं / Vin_14.2 / न यत्र प्रतिविरोधस् तेन सार्धम् अभिनमने समासीत / Vin_14.3 / द्वित्रासनान्तरितम् अन्यत्र / Vin_14.4 / एवम् इतरस् तेन / Vin_14.5 / अन्तरितस्यानयोर् विहारस्य देयत्वं ग्राह्यता च / Vin_14.6 / धर्मे विनये चैतद्वताम् अधर्मे चेद् अभिनिवेशो ज्ञात्वा संघसामग्रीन् न विद्यते / Vin_14.7 / तस्मान् न तद् अन्यानां संभूय कृतौ कर्मणो rƬhin न परस्परेणाव्यग्रत्वम्* / Vin_14.8 / [58a5] कलिपरायणत्व एषा तद्विपक्षस्य चावन्द्यत्वम् इदं धर्मभिः / Vin_14.9 / प्रत्युत्थानासनोपनिमन्त्रणासंलपनालपनसंमोदनव्यवलोकनालोकनानाम् अप्य् अकरणं / Vin_14.10 / लूहशयनासनानुप्रदानं हस्तसंव्यवहारकेन / Vin_14.11 / वचनेनान्यत्र ससूतम् इत्य् अपरम्* / Vin_14.12 / प्रत्यन्ते विहारस्य / Vin_14.13 / मृद्धद्वा वयम् इति वदत्सु यूथम् अपि श्रमणाः शाक्यपुत्रिया स्म इत्य् आत्मानम्* [58a6] प्रतिजानीध्वे / Vin_14.14 / येषां चेदं वृत्तम् इयं वार्ता कारुणिको वः शास्ता येनैतद् अनुज्ञातम् एतद् अपि वो न प्रापद्यत इति प्रतिवदेयुर् अन्यत्र / Vin_14.15 / न भिक्षुण्यासनमोक्षं हापयेत्* / Vin_14.16 / ददीतोपासकपिण्डपातम् / Vin_14.17 / नापि सारिताआम् एषां सामग्यस्य विना सामग्रीलाभेनोत्थापनं / Vin_14.18 / न विना पोषधेन प्रकृतिस्थताप्राप्तिः / Vin_14.19 / दत्वपिनं कुर्युः / Vin_14.20 / कर्मणैतत्* / Vin_14.21 / पूर्वं च / Vin_14.22 / [58b1] कल्पते सामग्रीमङ्गलार्थमापदि पोषधः / Vin_14.23 / तस्यैव चात्र कालस्य निमित्तत्वं / / कर्मभेदवस्तु // **(Vin_14,2) पृच्छागतः / Vin_14.24 / कर्मणः कृतावधर्मवादिभिर् अन्तःसीम्नि पृथक् तद्भेदो तदचित्तेन / Vin_14.25 / rƬhir अस्मिन्* प्रतिस्वं कर्मणः / Vin_14.26 / नास्वपक्षं प्रति / Vin_14.27 / धर्मवादि कृतता संघस्य कृतत्वं / Vin_14.28 / स्थलस्थैर् अत्र सन्नि चेद् भिक्षुणीनाम् अचोद्यत्वं / Vin_14.29 / व्यग्रत्वम् एषां धर्मपक्षैः / Vin_14.30 / ध्वन्सो नुविधौ त[58b2]त्त्वस्य / Vin_14.31 / नैनं कुर्यात्* / Vin_14.32 / अचोद्यत्वम्* पक्षापरपक्षव्यवस्थितस्य भिक्षुणीसंघस्य / Vin_14.33 / नैनः भिन्नस्य / Vin_14.34 / समग्र्य याचमानानां नियोज्यत्वं / Vin_14.35 / धर्मत्रादिनि गामित्वं वार्षिकस्य / Vin_14.36 / उभयसन्निपाते चाविभज्याप्रतिपातितस्य संघे वैभाज्यस्य / Vin_14.37 / संघपरिमाणता चेत् तत्र तेषां / Vin_14.38 / जनता चेतिर् एषाम् / Vin_14.39 / तत् तता यदीयस्योत्संघे प्रतिपादनं [58b3] द्वयोश् चेद् उभयत्र / Vin_14.40 / पुद्गलसो रांशित्वं न संघशः / / कर्मभेदवस्तुगते पृच्छा माणविके // 14 ________________________________________________ *Vin_15. चक्रभेदवस्तु / Vin_15.1 / ज्ञपनतो वा पृथग्भावस्य धर्मात् संघभेदः / Vin_15.2 / शलाकाग्रहणतो वानेनार्थेन / Vin_15.3 / arƬhir अस्यासंघपरिमाणत्वे भिद्यमानानाम् असत्वे चान्येषाम् अन्तःसीम्नि संघपरिसानानाम् अधर्मधर्मयोः तथात्वेन प्रत्यवगताव् आनन्तर्यं / Vin_15.4 / धर्मसंज्ञि[58b4]नो पि भेदे / / चक्रभेदवस्तु / 15 ________________________________________________ *Vin_16. अधिकरणवस्तु **(Vin_16,1) अधिकरणम् / Vin_16.1 / चत्वारि संक्षोपकरणानि / Vin_16.2 / पदार्थतथात्वे विप्रतिपत्तिर् वर्जनं सापत्तिका सामग्र्यदानं कर्माणि / Vin_16.3 / प्रथमनिमित्तस्यैकोतीकरणेन व्युपशमनम्* / Vin_16.4 / अनेन च शुद्धिदाने च द्वितीयनिमित्तस्य / Vin_16.5 / त्रितीयनिमित्तस्य प्रतिकरणे निवारणनियुक्तत्वादानेन च / Vin_16.6 / दापनेनान्त्यस्य / Vin_16.7 / सभ्यै स्वयम् अशक्तौ विवदित्रोः संप्र[58b5]तिपादनम्* / Vin_16.8 / भिक्षुभिर् अभिरुचितैः / Vin_16.9 / तयोर् एकतः स्थलस्थानारोचनं / Vin_16.10 / सम्मतिर् एषां संघेन साततिकानां / Vin_16.11 / अनुत्द्योजिनष्कलहे त्र संमन्तव्यता / Vin_16.12 / लज्जिनः शिक्षाकामस्य / Vin_16.13 / सुविनिश्चितस्य विनये / Vin_16.14 / कुशलस्याधिकरणवृत्ते ध्याचारे च / Vin_16.15 / विनिविष्टस्य / Vin_16.16 / धीर् अस्यासंरब्धय प्रस्थानस्य / Vin_16.17 / समस्य / Vin_16.18 / अवगन्तुः / Vin_16.19 / प्रत्यायकस्य / Vin_16.20 / [58b6] विदुषः / Vin_16.21 / अनुपशमने तैः / Vin_16.22 / संघे निक्षेपः / Vin_16.23 / असक्तौ तेन vyƬhÃnÃæ संमतिः / Vin_16.24 / अनूनानां संघपरिमाणात्* / Vin_16.25 / समन्तृत्वं वर्गस्य स्वतो सक्तौ vyƬhake«u / Vin_16.26 / अक्रिताव् उत्तरस्यासक्तौ यत आदानतन्त्रनिक्षेपः / Vin_16.27 / प्रत्यागते मूलसंघे नाधिकरणसंचारकसंमतिः / Vin_16.28 / तेन सस्थविरे सप्रातिमोक्षे न्यत्र संघ उपनिक्षेपः / Vin_16.29 / [59a1] // त्रिमास्यात् कालस्य दानं वृत्तारोचनपूर्वकं / Vin_16.30 / अस्यैतत्* / Vin_16.31 / प्रत्यर्पिते तेन सूत्रधरविनयधरमातृकधरेषु / Vin_16.32 / षण्मास्याः / Vin_16.33 / तैः प्रभाविते स्थविरे अपर्यन्तस्य / Vin_16.34 / वर्जयेद् असौ ततः स्वीकरणं कस्यचित्* / Vin_16.35 / o«ÃÂukadantakëÂhÃt* / Vin_16.36 / एकासननिषदनैकचंक्रमचंक्रमणालापसंलापाश् च / Vin_16.37 / अनुपधूत इदं वदेत् तेषां च [59a2] आयुष्मन्त अलाभानालाभादुर्लभो न सुलभा ये यूयं स्वाख्याते धर्मविनये प्रव्रज्या कलहजाता विहरत भण्डनजाता विकृहीता विवादम् आपन्नाम् आयुष्मन्तः कलहो मा भण्डनं विग्रहो मा विवादः // नास्ति द्वयोर् युध्यतो जय एकस्य जय एकस्य पराजयः / नास्ति द्वयोर् धावतो जय एकस्य जय एकस्य पराजय [59a3] इति / Vin_16.38 / बहुतरमतेन संस्थानम् इत्य् अपरः संप्रतिपादनप्रकारः / Vin_16.39 / धर्मविनिश्चितावश्यसंभवो न वृत्तिविनिश्चितौ / Vin_16.40 / विवदितृगतत्वात् तद्गतायाः प्रत्यवगतेः / Vin_16.41 / खरमर्थिप्रत्यर्थिकैर् गृहीतत्वे pragìham* च vyìhatve तेषां भेदाशंकितायाम् अस्य संस्रयणं / Vin_16.42 / असंवरणकरणीयेत्वे र्थस्य / Vin_16.43 / परिक्षिप्तेषु स्थविरपर्यन्तेषु / Vin_16.44 / मूलसंघेन / Vin_16.45 / [59a4] शलाकाग्रहणेनात्र मतस्य गृहीतव्यता / Vin_16.46 / शलाकाचारकसंमतिः / Vin_16.47 / शलाकानां तेनोपस्थापनं द्विप्रकाराणां / Vin_16.48 / अजिह्मावंकाकुटिलसुवर्णसुगन्धस्पर्शवत्त्वे धर्मशला[का]स्व् इह रस्म विपर्ययः / Vin_16.49 / सन्निपातायारोचनं : संघे सर्वैः सन्निपति[त]व्यं* / शलाकाश् चारयिष्यामीति / Vin_16.50 / तथा चेद् अधर्मशलाकाधिक्यसंपत्तिं* [59a5] मन्येत न छन्दानुप्रदानेन सामग्र्ये चारयेत / Vin_16.51 / दक्षिणेन पाणिना धर्मशलाकानां चारणकाले ग्रहणं वामेनेतरासां / Vin_16.52 / प्रतिछाद्यैनाश् पूर्वाः प्रकाशिकृत्योपयाचनम्* / स्थविरे यं धर्मशलाका अजिह्मा अवंका अकुटिल्[Ã] सु[व]र्णा सुगन्धा सुखसंस्पर्शा गृहाणेति द्वयोर् वाचोर् इतरां मृगय तेन प्रयच्छेत्* / Vin_16.53 / यथा धर्मोद्भवम्* [59a6] मन्येत तथा चारयेच् छन्नम् वा वृतं वा / Vin_16.54 / आयुस्मन्, उपाध्यायेन ते धर्मशलाका गृहीता आचार्येण समानोपाध्यायेन समानाचार्येणाल[प्त]केन न संलप्तकेन संस्तुतकेन सप्रेमकेन त्वम् अपि धर्मशलाकं गृहाण मात्रेतैः सार्धं विरुक्षणं भविष्यतीति वा कर्णमूले तन्तुनायं / Vin_16.55 / नाप्तधर्मशलाकां गृह्णीयात्* / Vin_16.56 / नापृष्ट्वा सूत्रधरविनय[59b1]धरमातृकधरान्* / Vin_16.57 / न भेदोद्भवक्षान्त्या नाधर्म्यस्य न जानन्नयो भविष्यत्तां / Vin_16.58 / समत्वे महाश्रा[व]कम् उद्देश्यैकधर्मशलाकाग्रहणं / Vin_16.59 / नाधर्मेणाप्य् एवम् उपशान्तं खोटयेत / Vin_16.60 / निरवद्यचोदनशुद्धिदानं / Vin_16.61 / चतुर्धा तच्चोदनावस्तुकमन्यानुष्ठानवशात् प्रतिकृत्यनपेक्षणाद् उन्मत्तकृतेन च / Vin_16.62 / त्रिष्व् आद्येषु स्मृतिविनयदानं / Vin_16.63 / amƬhavinayasyÃnte Vin_16.64 [59b2] त्रयः सापत्तिकत्वात् संक्षोभाः / Vin_16.65 / निर्विक्रियसविक्रियश् च द्विप्रकारः प्रादेशिकः सकलसंघगतश् च / Vin_16.66 / पक्षापरपक्षव्यवस्थानेन / Vin_16.67 / प्रथमतः प्रतिकरणं प्रतिज्ञाकारकः / Vin_16.68 / संमुखविनयो द्वितीयस्मात्* / Vin_16.69 / तृतीयस्मात् तृणप्रस्तारकः / Vin_16.70 / बहूनाम् अर्थे त्रासंघे देश्यानाम् एकेन प्रतिकरणं / Vin_16.71 / सह चानेकासां / Vin_16.72 / याम् इति चोलिङ्गन[59b3]तो ज्ञानोद्भासनेन / Vin_16.73 / पक्षान्तरे च समेते / Vin_16.74 / नाप्रतिज्ञातस्य वृथा वा pratideÓanÃyÃrƬhi÷ / Vin_16.75 / कल्पते सह्येन चोद्यत्वं / Vin_16.76 / तथा चोदकत्वं / Vin_16.77 / अनियमो ऽत्र संख्याविशेषाणां / Vin_16.78 / सम्वृतत्वं कायवाग्भ्यां पिटकानां वेतृत्वमदीयत्वम्* / Vin_16.79 / विपर्ययतो धर्मविनयतद्विपर्ययाणां संघमध्ये संचिन्त्येति त्रिकान्वितं चोदकम् आदृयेरन् / Vin_16.80 / उन्मोटनं दुः[59b4]शीलविपर्य[य]दीपिनोः / Vin_16.81 / संज्ञपनम संज्ञपनमरेन्तः पिटकानां धारयितुरन् एवंविधस्य समनुयुञ्जीरन्न् एनं भावः प्रतिबोधाय स्थानस्थापनेन / Vin_16.82 / कालदेशेर्यापथानुआनानि स्थानम्* / Vin_16.83 / arƬhisthÃnÃntarasaæcÃre कालष्योपसंपत्तौ च चोदनस्य / Vin_16.84 / प्रतिज्ञानं चोदितेन निष्ठा दृष्टसत्यत्वे प्रकृष्टतरत्वे च गुणतो न्यस्य चतुष्प्रमाणीकरणं गृहिणो पि / Vin_16.85 / संवा[59b5]दनं सात्यत्वे / Vin_16.86 / न संदिग्धतायापत्तौ ज्ञातत्वम् / Vin_16.87 / प्रतिज्ञानवद् अतो निश्चयः / Vin_16.88 / अप्रत्यवगतिर् अवज्ञानम्* / Vin_16.89 / प्रतिज्ञाप संघे वजानता निर्धारणनियोगदानम्* / Vin_16.90 / तत्स्वभावैषततत्वाद् अस्य तत्प्रभावैषियत्वं / Vin_16.91 / प्रणिधिकर्मरूपेणास्य केश् चिद् आम्नानम् / Vin_16.92 / असाधु तन् सूत्रविरोधात्* / Vin_16.93 / अनिष्टेस्वव्युपशमथेनापवर्गीकरणस्य / Vin_16.94 / तज्जनीयादीना[59b6]m एतत्त्वेनाव्यवस्थापनात्* / Vin_16.95 / प्रतिपतो स्यैतद् अवज्ञानम् इति च प्रत्यवगतावदर्शकत्वप्रतीतायाजातत्वभावात्* / Vin_16.96 / न व्युपशमार्थमौत्सुक्यं नापद्येरन्* / / [इति] अधिकरणवस्तु // 1 **(Vin_16,2) पृच्छागतम् / Vin_16.97 / सर्वशमथानां कृत्याधिकरणे वतारः / Vin_16.98 / नानर्हस्य पूरणे संघव्यवहृतौ सभ्यत्वं / Vin_16.99 / सोपसंपत्कानाम् ऐतरेधिकारः / Vin_16.100 / अर्हत्वं पुंसां स्त्रैणे / Vin_16.101 / व्युपशा[60a1] //न्तत्वं च्युतौ जीविताद् उपसंपदो वा / Vin_16.102 / वर्जता-पत्तावान्यपक्ष्यतात्* / Vin_16.103 / प्रक्रान्ताव् अन्येन दीर्घरोगजातस्य स्पृष्टौ वा / Vin_16.104 / अर्थादायिनो भियुक्तस्य वा / / अधिकरणवस्तुपृच्छा // 2 // समाप्तञ् चाधिकरणवस्तु // 16 ________________________________________________ *Vin_17. शयनासनवस्तु / **(Vin_17,1) शयनासनवस्तु / **(Vin_17,1,1) वन्द्याः / Vin_17.1 / परः प्रातिमोक्षसंवरेण प्रव्रजितस्य वन्द्यः / Vin_17.2 / समानश् च वृद्धः / Vin_17.3 / अनन्यव्यंजनः / Vin_17.4 / पुमांश् चाहीन [स्त्रि]याः / Vin_17.5 / भूम्यन्त[60a2]रस्थध्वस्तभिक्षुणीदूषकाधर्मपक्ष्यनानासंवासिकानन्तर्यच्छ्[a]यितसमापन्नव्यग्रान्यचित्तस्यष्ठाभिमुखान्तर्गृहभक्ताग्रस्थवर्जम् / Vin_17.6 / आगारिकस्य प्रव्रजितः / Vin_17.7 / बुद्धः सर्वस्य / **(Vin_17,1,2) विहारकरणम् / Vin_17.8 / कुर्वीत्* विहारम्* / Vin_17.9 / एकस्य गन्धकुटेर् मध्ये पक्षस्य कर्तव्यता / Vin_17.10 / तदभिमुखं द्वारकोष्ठकस्य / Vin_17.11 / चतुरस्रस्य साधुत्वं / Vin_17.12 / त्रिशालस्य च / Vin_17.13 / प्रतिगृह्णीत्*[.. .. / Vin_17.14 /] वसेद् विहारे Vin_17.15 [60a3] अनुजानियुर् अन्येषां सांघिके वस्तुनि संघाय पुद्गलाय वा भिक्षवे वासवस्तु(न)करणं / Vin_17.16 / संश्चेद् दानपतिर् अनुज्ञातेन / Vin_17.17 / कल्पन्ते प्रतिक्रमणकबहिरन्तर्वा नगरस्य / Vin_17.18 / व्यवध्यर्थ भित्तिकरणेन स्वरूपे संरागप्रत्ययं विहन्युः / Vin_17.19 / अंजलिपूरणिकया पायनेन मातृग्रामम् अनुग्[­]ह्णीत नाच्छिन्नधारादानेन / Vin_17.20 / अर्हस्तु काल[t]v[e] न्तर्वर्षम् Ã[60a4]गतो लाभे / Vin_17.21 / बहुतरत्वं वर्षाकालस्य तल्लाभकालः / Vin_17.22 / न कर्मण्यलाभो भोक्ता / Vin_17.23 / देयत्वम् अप्राप्नुवल्लाभे भक्तस्य / Vin_17.24 / नान्यलाभे सन्निपत्* / Vin_17.25 / निर्दोषम् अतदर्थं गतस्य वेलाप्राप्तौ विहारान्तरे भोजनम्* / Vin_17.26 / दुर्भक्षे चानन्तस्य स्वे / Vin_17.27 / अतिरिक्ततायां भिक्षु मात्रर्थाद् ग्रहणन् न विहारम् अव्युपेरन्* / Vin_17.28 / दानपतेः प्रतिसंस्करणायोत्साहणम् / Vin_17.29 / [60a5] असंपत्तौ सांघिकस्य यावच् छक्तिविनियोगः / Vin_17.30 / स्वयञ् च प्रतिसंस्करणम् / Vin_17.31 / लाभग्राहिणो विहारस्य सम्मार्जनम्* / Vin_17.32 / न प्रसादलाभस्य वैहारत्वं / Vin_17.33 / बध्वा द्वारम् विहारात् प्रवरेयुः / Vin_17.34 / पालञ् च स्थापयित्वा / Vin_17.35 / पिण्डकस्यासत्वो स्मै दा[ना]m* / Vin_17.36 / नानिर्याय चौरतन्त्रत्वाभावं सद्वारम् अनुप्रयच्छेत / Vin_17.37 / दर्शनमतिरुक्षशरणपृष्ठं मा त्वं ज्वरित इति [60a6] संज्ञया ख्यापनम् इत्य् अत्रोपाय[÷] / Vin_17.38 / निवासानाम् अपितृमात्रादेः प्रत्यभिज्ञाने / Vin_17.39 / नाप्रत्यभिज्ञाताय सभयताया द्वारं दद्[y]उः / Vin_17.40 / धारयेद् आरण्यकष्कुक्करं / Vin_17.41 / उत्थायैवासौ काल्यम् अवलोकयेद् विहारम्* चैत्या[Ç]गनं च / Vin_17.42 / [..] उच्चारश् चेत् तत्कृतः छोरयेत्* प्रस्रावश् चेद् u[द्धू]षेन्नखरिकाभिलिखितं चेत् समं कुर्यात्* / Vin_17.43 / म[ण्ड][60b1]लकम् एषां स्थानेषु / Vin_17.44 / पात्रशेषस्यास्मै दाने / Vin_17.45 / बहिश् चेत्यविहारोपविचारतः / Vin_17.46 / यवैष्टम् ईर्यापथा उद्देशदाने / **(Vin_17,1,3) सामीच्यादि / Vin_17.47 / धातुसाम्यं पृष्ट्वा साम्[Å]चीकरणपूर्वकं न[÷]कस्य ग्रहणायेर्यपथभजणं / Vin_17.48 / बद्धक्रतोः / Vin_17.49 / अनवनतकायचित्तस्य / Vin_17.50 / रिजोः / Vin_17.51 / चंक्रम्यमाणे पदपरिहाणिका चंक्रम्यस्य / Vin_17.52 / स्थानस्य तिष्ठति / Vin_17.53 / निषण्णे निपन्ने च नि[60b2]षादस्य / Vin_17.54 / नीचतरासने / Vin_17.55 / उक्ते नवकस्य / Vin_17.56 / उक्ते डुकिकयानुक्ते / Vin_17.57 / बहुत्वे ग्राह्यस्यावलोकनम्* / Vin_17.58 / मुक्त्वो श्रमणोपविचारं स्वाध्यायनम्* / Vin_17.59 / दर्शनोपविचारे स्थित्वा / Vin_17.60 / अववादम् एकान्ते पक्रम्य संवादयेत्* / Vin_17.61 / सुस्वाध्यायितं सुपरिमृष्टं निःसंधिग्धं कृत्वोद्देशधारणं च / **(Vin_17,1,4) भक्तोद्देशकादिसम्मतिः / Vin_17.62 / संमन्ये[र]n विहारभग्तौद्देशकयवागूखाद्यकफल[60b3]भाजकम् / Vin_17.63 / अवरमात्रकस्य / Vin_17.64 / शिष्टम् अन्येद्यु(ह्य)Ó चार्यं तदाख्यम् / Vin_17.65 / भाण्डगोपकं* / Vin_17.66 / वर्षाशा[Â]याः (//) कठिनस्य चीवराणां (//) भाजकञ् चो Vin_17.67 पधिवारिकप्रेषकौ / Vin_17.68 / भाजनवारिकम्* / Vin_17.69 / चारणे स्यैषां व्यापारो भुक्ते च गोपने / Vin_17.70 / पानीयवारिकं / Vin_17.71 / प्रासादकवारिकं / Vin_17.72 / अवलोक्य तेनाच्छटाशब्दकरणपूर्वक(मु)æ संस्थाभजसा[60b4]नानां प्रव्रजितानां / Vin_17.73 / संस्थायां विनियोजनम्* / Vin_17.74 / तद्यथान्यशब्दतया भोजने सुसंवृततया (//) सुप्रतिछन्नतया चैत्यवन्दने यथावृद्धिकया च / Vin_17.75 / परिषण्डाधारिकं / Vin_17.76 / तत् प्रथतो भुक्त्वा वंसम् आदाय काकचटकपार([त])तादीनां भुञ्जनेषु तेन वारणं / Vin_17.77 / शयनासनवारिकं Vin_17.78 मुण्डशयनासनवारिकं / Vin_17.79 / लोकप्रवेशसकल्पि[60b5]कतयोः भोजने Vin_17.80 छण्डिकवारिकम् / // शयनासनवस्तु // 1 // **(Vin_17,2) पश्चिमशयनासनवस्तु / **(Vin_17,2,1) वन्दनम् / Vin_17.81 / सप्रणामां वचम् अन्धकारवन्दनस्थाने निश्चारयेत्* / Vin_17.82 / लोपचारप्राप्तप्रसृतो न्यस्य वन्दनेन वन्देत्* / Vin_17.83 / कृतत्वम् अस्य ब्राह्म्यां षामीच्यम् / Vin_17.84 / न सान्तरस्य सामीचीं* कुर्यात्* / Vin_17.85 / न वन्दमानं नारोग्ययेत्* / Vin_17.86 / नावन्द्यत्वम् अतीतायातत्प्रत्ययाः / Vin_17.87 / न पलिगुद्धं वन्देत्* / Vin_17.88 / [60b6] न पलिगुद्ध चरेत्* / Vin_17.89 / नैनां स्वीकुर्वीत्* / Vin_17.90 / न पलिगुद्धम्* / Vin_17.91 / द्वयं पलिगोधो भक्ष्यमाणेन वा dantakëÂhÃd अशुचिना वा तद्भूमिपरिकर्मणात्* / Vin_17.92 / पलिगोध तत्र नाग्न्यम् एकचीवरता चदेवन्दने पञ्चमण्डलकेन जंघप्रपी[ड]निकया च / Vin_17.93 / न क्षुत्*वन्तं जीव्[e]ty abhivanded उत्सृज्यान्त्यावयसमागारिकां च / Vin_17.94 / नवकम् एनम् आरोग्ययेत / Vin_17.95 / [61a1] / / vanded वृद्धम्* / **(Vin_17,2,2) नामगोत्राग्रहणम् / Vin_17.96 / क्षुत्वा च / Vin_17.97 / नायुष्मन् नामगोत्रवादेन तथागतं समुदाचरेत्* / Vin_17.98 / नास्य निरूपापदं नाम गोत्रम् वा गृह्णीयात्* / Vin_17.99 / न वृद्धस्य / Vin_17.100 / प्रतिरूपम् अत्र स्थविरायुष्मतोर् उपपदत्वम्* / Vin_17.101 / न पूर्वत्र / **(Vin_17,2,3) नवकर्म / Vin_17.102 / गमनागमनसंपन्नव[स्तु]नि नवकर्मिको विहारं प्रति स्थापयेत्* / Vin_17.103 / वृक्षवापीचंक्रमैः / Vin_17.104 / उपविचारेण / Vin_17.105 / अव्याकीर्णवि[61a2]लापशब्दनिर्घोषे / Vin_17.106 / कारणम् अनुज्ञाते दात्राविहारकरणार्थाद् वस्तुनस् तत्करणभाण्डस्य / Vin_17.107 / लयनस्यास्य स्थापनाय दानम्* / Vin_17.108 / क्रयस् तदुपयोज्यस्य तैलादेः मात्रया / Vin_17.109 / भोजनं नवकर्मकेण तादृशस्य यादृश्यं यवने / Vin_17.110 / निर्विहारस्य तस्य स्थानस्य / Vin_17.111 / प्रग्रहणं स्नेहलाभस्य / Vin_17.112 / सामन्तकविहारे पञ्च[पु]रत्वं विहारेषु पर्य[61a3]न्तः / Vin_17.113 / त्रिपुरत्वं भिक्षुणीनां / Vin_17.114 / अतिरेचनं गन्धकुटिवाताग्रपोतिकयोः पुरद्वयेन / Vin_17.115 / निरवद्यम् एषां पुरोजित्वे भरस्य पुरोद्वेष्टनम्* / Vin_17.116 / प्रारब्धस्य च वृहत्तो ल्पस्य वा करणार्थं भञ्जनम्* / Vin_17.117 / बृहत्वार्थं [स्तू]पप्रतिमयोः / Vin_17.118 / सीर्णतानिमित्तं तुल्ययोर् अपि निष्ठितयोश् च / Vin_17.119 / प्रदेशस्य च प्रतिसंस्करणार्थम् / Vin_17.120 / अवतारणञ् च कत्रादीनां / Vin_17.121 / अन्या[61a4]रोपनायापि / Vin_17.122 / नैतदर्थम् अनुष्ठापिता नयेत्* / Vin_17.123 / जातकादिचित्रबुद्धवचनलेखनयोश् च / Vin_17.124 / भंग्यस्यैष विशेषस्य क्रियायै / Vin_17.125 / करणम् अकृतावारभ्यान्येन शेषस्य / Vin_17.126 / देयत्वम् अर्धोत्थिते संघार्थञ् चे[d] उत्थानकस्य / Vin_17.127 / पश्चाद्भक्तं तद्दाने कालो हेमन्तश् चे[d] ग्रीष्मश् चेति पूर्वभक्तं / Vin_17.128 / भक्तकरणीयकालस्य शेषणं / **(Vin_17,2,4) यात्राप्रवर्तनम् / Vin_17.129 / नासज्जी[61a5]भूय ततो यत्रायां प्रवर्तेत्* / Vin_17.130 / प्रक्षालितं हस्तपात्तत्वं तदन्तः / Vin_17.131 / पुरोभक्तिकम् उत्थानकारकः समादापयेत्* / Vin_17.132 / पश्चद्भक्ते पानकहस्तपादाभ्यंगं / **(Vin_17,2,5) द्वारादिकरणम् / Vin_17.133 / नयनानां द्वारकरणं / Vin_17.134 / कचाटदानम्* / Vin_17.135 / आयामकटकचर्मखण्डिकयोः / Vin_17.136 / वातायनकरणम् / Vin_17.137 / मध्येबहिःसंवृतस्याभ्यन्तरे विशालस्य समुद्राकृतेः / Vin_17.138 / जालि[61a6]कादानम्* / Vin_17.139 / कवाटिकायाश् चक्रिकाघटिकाशूचीनां / Vin_17.140 / अजपादकदण्डधारणम्* / Vin_17.141 / अरामथैन वाननं / Vin_17.142 / करणं प्रासादस्य [व्य]यनाग्रतः / Vin_17.143 / saptëÂe«ÂakÃstaradÃnam* / Vin_17.144 / तदुपरिन्यासपट्टस्य / Vin_17.145 / तस्य स्तंभपंक्तेः / Vin_17.146 / तेषां त्रिकटपत्राणां / Vin_17.147 / तेषां सिकानां / Vin_17.148 / तासां धरणीनां / Vin_17.149 / तासां पट्टानाम्* / Vin_17.150 / [61b1] तेषाम् इष्टकास्तरस्य / Vin_17.151 / तस्य क्षोदकस्य / Vin_17.152 / अप्रपातार्थं वेदिककरणं / Vin_17.153 / अकम्पनायाम् अस्याम् अवसंगदानं / Vin_17.154 / लोहकीलकैर् अस्य संपर्वणम्* / Vin_17.155 / सोपानस्यातिरोहार्थं करणं / Vin_17.156 / अधःशैलमयस्य / Vin_17.157 / मृन्मयस्य / Vin_17.158 / मध्ये / Vin_17.159 / उपरि दारुमयस्य / Vin_17.160 / अधिरोहेन् निःश्रयण्या / Vin_17.161 / दारुवंस(æ)रज्जुमय्याम् अपि / Vin_17.162 / इष्टकास्तरणपु[61b2]ष्करिणिकायां द्वारकोष्टके चाकर्दमीभावाय दानम्* / Vin_17.163 / तदुपरि क्षोदकस्य / Vin_17.164 / सुधायास् तस्य / Vin_17.165 / अभावे këÂhapaÂÂasya पदत्राणार्थम्* / Vin_17.166 / अन्तरे न्तरे वैष्टकायाः / Vin_17.167 / चैत्ये प्य् एतत्* / Vin_17.168 / कृतत्वम् अस्याव्याममात्रे कृततायाम् / **(Vin_17,2,6) सिंहासनादिकरणम् / Vin_17.169 / सि[æ]हानस्य करणञ् चतुरस्रकस्य / Vin_17.170 / सि[æ]हमुखत्वं पादकेषु / Vin_17.171 / ग्रहणाय संचारणे लोहकण्टकानां चतु[61b3]ष्के प्य् एषु दानम् / Vin_17.172 / पट्टिकाभिः दानम्* / Vin_17.173 / मसूकरस्यादानम्* / Vin_17.174 / उपरि वितानस्य / Vin_17.175 / लम्बनानां सोपानकस्य करणम् इष्टकामयस्य स्थिरे / Vin_17.176 / संचार्ये këÂhamayasya / Vin_17.177 / असंपत्तौ निःश्रयणिकायाः / Vin_17.178 / पादपीठस्य करणम्* / Vin_17.179 / पत्रवैभङ्गुकानाम् उपरि दानम्* / Vin_17.180 / कक्षपिण्डकस्य वा / Vin_17.181 / पादयोर् आलम्बनम् अत्रा[61b4]र्थः / Vin_17.182 / संपत्तिर् अस्य शिलया काकचटकयोः / **(Vin_17,2,7) जालादिदानम् / Vin_17.183 / पारावतेभ्यो भुञ्जानाना[मिवि]हेठाय जालदानम्* / Vin_17.184 / चातुर्विध्यम् अस्य / Vin_17.185 / मौञ्जे वावल्वजः साणकः कार्प्यासिका इति / Vin_17.186 / चक्रिकाणां चतुर्षु कोनेषु दानं / Vin_17.187 / तासु बन्धः / Vin_17.188 / स्फुट(ना)नं क्लेदश् च këÂhasya तस्माद् अयोमयीनां / Vin_17.189 / छिद्रस्यास्यैकदेशे करणम् / Vin_17.190 / भुक्ते प्रवे[61b5]शाय / Vin_17.191 / वेलायामस्य पिधानम्* / Vin_17.192 / पानीयेन प्रासादस्याप्लवनाय वर्षासु पट्टानां दानं [स्त]म्भान्तरेषु / Vin_17.193 / आलोकाय प्रदेशम् उत्सृज्य / Vin_17.194 / अभावे किटकानां किलिञ्जानाम् वा / Vin_17.195 / वार्षिकमासचतुष्टयान्ते पनयनम्* / **(Vin_17,2,8) मण्डलवाटादिकरणम् / Vin_17.196 / करणं मण्डलवाटस्य / Vin_17.197 / शीतलस्थानतायै बहिः भित्तिदानम्* / Vin_17.198 / स्तम्भपंक्तेः / Vin_17.199 / वा[61b6]तयनमुक्तिः / Vin_17.200 / आसनोत्तमसमानकक्ष्यापरिमानान्तानाम्* / Vin_17.201 / जालिकाकवाटिकयोः दानम्* / Vin_17.202 / करणभक्ताग्न्युपस्थापनचंक्रमणशालानाम्* / Vin_17.203 / avacchÃdanakÃnä च कण्ठादेशपरिक्षिप्तानां / **(Vin_17,2,9) भूमिगृहककरणम् / Vin_17.204 / कल्पते भूमिगृहकम्* / Vin_17.205 / प्रासादवद् अत्र वेदिकागतं / Vin_17.206 / वेष्टिकत्वञ् च कन्थायां प्रव्रजितारामस्य / Vin_17.207 / [62a1] / / मुक्तोदकभ्रमत्वञ् च भित्त्[e]÷ / Vin_17.208 / वाटपरिखाभ्यां च / Vin_17.209 / पुद्गलस्य च विहारः सपरिकरः / Vin_17.210 / करणं नीलादिकृत्स्ननिमित्तामुखीभावाय नीलादिचतुर्विध्यस्य लयनभित्तीनां / **(Vin_17,2,10) चित्रणम् आरामस्य / Vin_17.211 / कल्पत्[e] चित्रितत्वं प्रव्रजितारामस्य / Vin_17.212 / द्वारे यक्षाणां चित्रणं वज्रधरादिहस्तानां / Vin_17.213 / द्वारकोष्ठके संसारचक्रस्य / Vin_17.214 / गण्डपञ्चकस्य करणं / Vin_17.215 / ऊर्धं d[e]वमनुष्या[62a2]णाम् / Vin_17.216 / चतुर्णां द्वीपानां / Vin_17.217 / औपपादुकानां सत्वानां घटियंत्रवच्च्यवमानानाम् उपपद्यमानानां च रागद्वेषमोहानां पारावतभुजंगसूकराकारेण / Vin_17.218 / ग्रस्यमानयोर् मोहेन पूर्वयोः / Vin_17.219 / प्रतीतसमुत्पादस्य सामन्तके द्वादशाङ्गस्य / Vin_17.220 / सर्वस्यानित्यतया ग्र[स्त]स्य / Vin_17.221 / ऊर्धं बुद्धस्य शुक्लं निर्वाणमण्डलम् उपदर्शयेत्* / Vin_17.222 / गाथयो[62a3]r आरब्धम् इति द्वयोर् अधस्तात्* / Vin_17.223 / आख्यातुर् अस्य स्थापनम्* / Vin_17.224 / सामन्तकेनास्य महाप्रातिहार्यमारभङ्गयोः / Vin_17.225 / प्रासादे जातकानां / Vin_17.226 / मालाधाराणां यक्षाणां गन्धकुटिद्वारे Vin_17.227 उपस्थापनशालायां स्थविरपंक्तेः / Vin_17.228 / गन्*जद्वारे ङ्कुरहस्तानां यक्षाणां / Vin_17.229 / खाद्यहस्तानां भोजनमण्डपे / Vin_17.230 / जेन्ताकाशालायाम् अङ्कुरकशहस्तानां कुभा[62a4]ण्डानां चाग्निद्वीपयतां / Vin_17.231 / अग्निशालायां मेचकादि कुर्वताम् अग्निं* च ज्वालयतां कुम्भाण्डपुत्राणां / Vin_17.232 / दानपतेर् दीपं धारयतो देवदूति यस्य च / Vin_17.233 / नानालंकारविभूषितानां कलश[हस्ता]नां नागकन्यकानां चोदकं धारयन्तीनां पानीयमण्डपे / Vin_17.234 / ग्लानकल्पिकशालायां तथागतस्य ग्लानम् उपतिष्ठतः / Vin_17.235 / वर्चःप्र[62a5]स्रावकुट्योः शिवपथिकायाः शिरष्करोटेर् वा / **(Vin_17,2,11) विहारसम्मार्जनादि / Vin_17.236 / न विहारे नभ्यवकाशे सधूमम् अग्निं* कुर्याद् धारयेद् धारकुट्टिमे सर्वं / Vin_17.237 / धारयेत् तदर्थं भ्रष्टिकां / Vin_17.238 / समावर्तनार्थञ् चायोमयं दण्डतपकम्* / Vin_17.239 / ढिं*सुकेनापि दारुमयेनैतत्कार्यसम्पत्तिः / Vin_17.240 / विहारम् उपधिवारिकः संमृ[ह्या]t प्रत्यहं / Vin_17.241 / असक्ताव् उपयुज्यमानं प्रदेशं / Vin_17.242 / अवशिष्टम् अष्टम्यां चतुर्दश्यां च सर्वसंघे [62a6] गण्डीम् आकोट्ट्य धर्म्यया वा कथयार्येण वा तूष्णीम्भावेन / Vin_17.243 / धर्मोत्सवे सेकः सुकुमार्याश् च गोमयकार्षाः प्रदानम्* / Vin_17.244 / स्नानम् अन्तेर / Vin_17.245 / हस्तपादप्रक्षालनम् वा / Vin_17.246 / गात्रस्य चोदकदिग्धेनानुपरिमार्जनम्* / Vin_17.247 / स्नेहलाभस्य करणं / Vin_17.248 / रत्नार्थं संमृष्टामृष्टयोर् गन्धकूटिप्रतिमाचैत्ययष्टिछयानां चार्यां गाथां पठता लंघणं / Vin_17.249 / शयना[62b1]सनस्यानयोर् एवाह्नोः प्रत्यवेक्षणं संस्करणं निःसृतैः / Vin_17.250 / सेकसंमार्गसुकुमारिगोमयकार्षाप्रदानानि वासवस्तुनि कुर्वीत्* / Vin_17.251 / शयनासनं मलिनं प्रस्फोटयेत्* / Vin_17.252 / अतीव चेद् धावेत्* / Vin_17.253 / ऊर्धं सेकास्संसृष्टिः / Vin_17.254 / तत[Ó] च प्रज्ञपनम्(a) / Vin_17.255 / न प्रस्फोटिते सरजस्कतायाम् आधारे / Vin_17.256 / प्रज्ञ[प्र]नीयेभ्यो वस्त्रस्यैकस्य प्रस्फोटने विनियोगः / Vin_17.257 / लूहस्य / Vin_17.258 / प्रति[62b2]संस्करणम् अस्य / Vin_17.259 / अशक्यतायां चीरीकृत्य यष्ट्याम् उपनिबध्य प्रस्फोटनम्* / Vin_17.260 / तथाप्य् अयोग्यत्वे गोमयमृदास्तम्भसुशिरे कुण्यस्य वा लेपनम्* / Vin_17.261 / पुण्याभिवृद्धिचिरतायै दात्तः / Vin_17.262 / न द्वारकोष्ठके प्रासादे वा शय्याप्रज्ञप्तिं कृत्वा वा धारणं कुर्यात्* / Vin_17.263 / कुर्याद् अशद्रव प्रतिपक्षेणार्थम् अष्टमीचतुर्दशै प्रासादे / **(Vin_17,2,12) मंचपीठादिधारणम् / Vin_17.264 / धारयेत्* मंचपीठम्* / Vin_17.265 / कुटिमाविनाशार्थम्* [[62b3] मण्डलम् अधःपादकछेदं कारये[नु]षमुटके चैनं स्थापयेन् नतुकेन वा वेष्टयेत्* / Vin_17.266 / नासंघो लेख्यपादकपीठकास्वीकृतं [भ]जेत / Vin_17.267 / न भद्रासनमायाङ्गासनयोः / Vin_17.268 / न दीपवृक्षस्य / Vin_17.269 / अनेकलतकस्येत्य् अन्यपरम्* / Vin_17.270 / धारयेच् चतुरस्रकं वृषीम् [वो(पि)]पधानकं च / Vin_17.271 / चतुर्द्विगुण्यद्विगुणीकृत्य सेवनम्* / Vin_17.272 / तूलेन पूरणं / Vin_17.273 / नाकृतं प्रत्यवेक्षणे शय्यां [62b4] कल्पयेत्* / Vin_17.274 / नानुपस्थाप्य स्मृतिम्* / **(Vin_17,2,13) सहानिषीदनम् / Vin_17.275 / नापरेणे सार्धम् एकत्र मंचे सं[s]तरे न्यत्र वा / Vin_17.276 / कल्पयेद् असंभवे लज्जी पृथ[k] प्रत्यास्थी[त्या]न्तरे वृषिकापात्रस्थाविकादि दत्त्वा स्मृतिम् उपस्थाप्य / Vin_17.277 / न त्रयाद् ऊर्धं प्रचितिः साह्येन maæcarƬhatÃæ भजेत्* / Vin_17.278 / न द्वया धीर्घपीठि / Vin_17.279 / नासंत्याम् अनेकः / Vin_17.280 / न त्रिवर्षाः परेणान्तरितेन सार्धम् आसनस्य / Vin_17.281 / भजे[d] आन्तर्गृहे [62b5] उपाध्यायेनाप्य् आसनाभावे स्मृतिम् उपस्थाप्य / Vin_17.282 / न क्वचिद् गृहिणानुपसं[(n)प]न्नेन वा / Vin_17.283 / न षण्णदृपण्डकमातृघातकादितीर्थ्यतीर्थ्याक्रान्तक[स्ते]यसंवासिकनानासंवासिकासंवासिकैः / Vin_17.284 / न शि[क्षा]दत्तकः / **(Vin_17,2,14) सांघिकपरिष्कारेषु वर्तनम् / Vin_17.285 / शिक्षादत्तकेनासनत्वं चिलिनिमिकायाः सोपसंपत्संघसन्निपाताद् अन्यत्र / Vin_17.286 / न स्थलिकायाः संकटसंबाधप्राप्ता[62b6]v अनापत्तिः / Vin_17.287 / संचारणे शयनासनस्य द्वौ चेद् एकेन मंचपीठस्य वा ग्रहणम् अपरेण वृश्यादेः / Vin_17.288 / नैत[त्सा]ंघिकमदयम् आकर्षेन्निष्कर्षेद् धीन तथा कुर्याद् यथास्य [द्रू]ममलरजोभियोगः संपद्येत्* / Vin_17.289 / नास्याशुचिकुट्योः सा[न्नि]हित्यम् भजेत्* / Vin_17.290 / न विनस्य छोरयेत्* / Vin_17.291 / आतपनं स्ये शोषणं प्रस्फोटनं छिद्रेर् गडकदानम्* / Vin_17.292 / द[ण्ड]कस्य स्फोटो / Vin_17.293 / [63a1] क्षीणमध्यस्यान्तयोर् मध्यताकरणम् / Vin_17.294 / रंजनं तद् अर्हस्य / Vin_17.295 / अशक्यप्रतिसंस्करणतायां दीपेषु विनियोगो वर्तिकात्वेन रत्नोपयोगेषु पुद्गलदातृकेष्व् अपि / Vin_17.296 / अनुपयज्यमानस्यात्र कर्दमेन भित्तिस्तम्भकवाटसुषिरेषु रत्नेषु लेपनम् इत्य् अनुप्रतिपत्तिः / Vin_17.297 / अद्देष्टस्ये गृहीत्रा / Vin_17.298 / शिष्टस्य संघ्[e]न संनिपत्य गण्ड्याकोटनेन / Vin_17.299 / न श[63a2]क्यं सांघिकम् अपहरन्तं दृष्[ट्र] न निवारयेत्* / Vin_17.300 / नो त्रासे सांघिकम् अव्युपेक्षेरन्* / Vin_17.301 / असंप्राप्तस्य स्थानम्* / Vin_17.302 / नेतरूपत्रैयोज्यत्वं / Vin_17.303 / परिभुक्तिर् असंभवे स्वस्थानोपनयनस्य स्थानान्तरे परिभोगेन / Vin_17.304 / न स्थानान्तरीयं भक्तोपकरणलाभं स्थानान्तरे परिभुञ्जीत्* / Vin_17.305 / तेनमन्यस्मै दद्युः / Vin_17.306 / दास्यत्वं ग्रहीतुः / Vin_17.307 / दातुर् अप्रगमे / Vin_17.308 / निरव[d]योंसिभिः [63a3] सांघिकस्य स्वस्यैव निरुपयोज्यस्य t­ïakëÂhasyopayoga÷ / Vin_17.309 / यथागतिकानुद्दिष्ट अवृत्त्योपयोज्येन यथावृद्धिका / Vin_17.310 / साह्ये याचनस्यैषां / Vin_17.311 / नातो विप्रयुक्तं वियोजयेत्* / Vin_17.312 / शुद्धत्वम् उदकेन पादस्यैतत् तद्भावने / Vin_17.313 / प्रविष्टत्वं कुटौ तत्* / Vin_17.314 / न ni«adyÃyoni«adyëaïïam उत्थापयेत / Vin_17.315 / नास्यां यथावृद्धिका / Vin_17.316 / न कर्दमामिषपरिशुद्धं [63a4] भिक्षुं / Vin_17.317 / नागन्त्र्या निषीदेत्* / Vin_17.318 / न सत्य् अर्थिनि कृतकृत्य आवृद्धि भोज्यम्* धारय्[e]t* / Vin_17.319 / अकृतकृत्यत्वम् अन्तरालार्थतन्त्रतायां मुक्तावासनस्य / Vin_17.320 / चीवरेणैनदायपट्टेन वा तदाधिष्ठितं कुर्वीत्* / Vin_17.321 / नार्थिसद्भावे सत्यां गतौ सांघिकस्य पलिगुद्धतां भजेत्* / Vin_17.322 / निरवद्यम् एवंविधाद् वियोजनं सत्यर्थे / **(Vin_17,2,15) नापितभाण्डादिधारणम् / Vin_17.323 / धारयेत् संघो निषदां पुत्रकं चा[63a5]स्याः / Vin_17.324 / नापितभाण्डञ् च सुक्त्यां प्रक्षिप्य भित्तो स्थापनम्* / Vin_17.325 / वासी च सपरशुनखादनादि त[d] भाण्डम्* / Vin_17.326 / दानम् अनेनामृन्मयस्य भिक्षोः याचितकत्वेन / Vin_17.327 / न भिक्षुणीकाचभाण्डं धारयेत्* / Vin_17.328 / धारयेत् सर्वं तैलभाजनम्* / Vin_17.329 / कौर्डवात् प्रभृत्यर्धकौडवात्* / Vin_17.330 / sthÃlÅmÃyasŤ [च] / Vin_17.331 / अस्याः पर्यङ्किकां / Vin_17.332 / मृन्मयञ् चेद् धानम्* / Vin_17.333 / [63a6] लब्धसंवृतिः दण्डां / Vin_17.334 / सिक्यं चैकवर्णं / Vin_17.335 / द[द्यु]r एने? / Vin_17.336 / जीर्णग्लानयोः / Vin_17.337 / संभवत्य् अनयोर् एकेन वचसा दानम्* / Vin_17.338 / धारणं सशब्दस्य शरीसृपादिप्रतिक्रियार्थं दण्डस्य / Vin_17.339 / बन्धनं यष्टे मूलास्फोटे कूटेन / Vin_17.340 / प्रान्तादट्टनेन / Vin_17.341 / धारये[च्छ]त्रं वा rƬhaæ [व]र्णमयम् वा / Vin_17.342 / पञ्जरप्रमाण दण्डम्* / **(Vin_17,2,16) ग्रामादिचर्या / Vin_17.343 / नानेकग्राममध्ये गच्छेत / Vin_17.344 / मार्गवशत चेत्* पा[63b1]र्श्वावनतेन / Vin_17.345 / प्रचरेत् पण्डाय वर्षत्तायां देवस्य / Vin_17.346 / नाकल्पिकत्वम्* / Vin_17.347 / दण्डे निलीनस्य / Vin_17.348 / स्थिते गृहेषु स्थापनम्* / Vin_17.349 / निर्गच्छता ग्रहणम्* / Vin_17.350 / न घोषवेशपानागारराजकुलचण्डलाकठिनस्थतां भजेत्* / Vin_17.351 / नाशुचिकुटिसमीपे वस्थानम्* / **(Vin_17,2,17) आरण्यककरणीयम् / Vin_17.352 / न रत्नभूतेन वस्त्रेनारण्ये निवसेत्* / Vin_17.353 / न मेरुकाचचूर्णेन प्रणाकासंजाताः / Vin_17.354 / [63b2]हिं*गोः / Vin_17.355 / निम्वावासकप्र[त्रं]णाम् वा / Vin_17.356 / तत्पुटस्य तत्रोपकरणत[र]त्वम्* / Vin_17.357 / शोषणम् अस्ये तदर्थम्* / Vin_17.358 / दिग्मार्गतिथिदिवसनक्षत्रेष्व् अरण्यककुशलः स्यात्* / Vin_17.359 / नित्यसन्निहिताग्निपानीयः / Vin_17.360 / सक्तुत् संनिदध्यान्नतुकानि मधुसर्प्पिष्यि यथाशक्ति / Vin_17.361 / शेषं भोजना ज्ञायते चेत्* / **(Vin_17,2,18) भिक्षुण्यकरणीयम् / Vin_17.362 / न भिक्षुण्य् अरण्ये वसेत्* / Vin_17.363 / करणं वर्षकस्य नगराभ्यंतरे / Vin_17.364 / [63b3] नास्यैषाय द्वारे तिष्ठेत्* / Vin_17.365 / नावलोकनके / Vin_17.366 / न चतुष्पथो / Vin_17.367 / नाप्रावृतवती / Vin_17.368 / प्रावरणत्वम् अत्र संकक्षिकायाः / Vin_17.369 / नापिधायिनो बाहोर् गृहिसंनिधाने / Vin_17.370 / अर्धपर्यङ्को स्याः पर्यङ्कस्थाने Vin_17.371 ददीत्* प्रस्रावकरणद्वारे प्राणकाप्रवेशाय वस्त्रप्रभृति / Vin_17.372 / न प्रवेशावरणं विहारे भिक्षुणीनां / Vin_17.373 / भिक्षवष्कुर्युः / Vin_17.374 / अनालापाने [63b4] अववादपोषधप्रवारणास्थापनैर् एनाः परिदमयेयुः / Vin_17.375 / नाननुज्ञास्येषा भिक्षुं विहारं प्रविशेत्* / Vin_17.376 / सत्यसिनसान्तरे भ्यनुज्ञानं / Vin_17.377 / प्रस्ने निर्जयो प्रदुष्टतां / **(Vin_17,2,19) सूच्यादिसमायोजनम् / Vin_17.378 / शूचीघटिकाचक्रिकताटकाकुञ्चिकानां बन्धनाय विहारे समायोजनम्* / **(Vin_17,2,20) उपधिवारककरणीयम् / Vin_17.379 / प्रदोषबध्वा प्रत्यवेक्षणम् उपधिवारिकेन विहारस्य / Vin_17.380 / जागरणं सभयतायां प्राहरिकत्वेन / Vin_17.381 / त[त्व्यू]ते[63b5]न वर्जनं स्वप्नसमाप[त्योः] / Vin_17.382 / कृतताम् अत्र संविधानस्य उपधिवारिकं संघस्थविरः पृच्छेत्* / Vin_17.383 / विहारमोषे न चेद् बद्धत्वं समायुक्तैर् उपधिवारिकस्य दास्य / Vin_17.384 / हापने यावताम् एतत्तावतामंशानां / Vin_17.385 / धारयेत् कुञ्चिकां tìakaæ च / Vin_17.386 / नाबद्ध्वा यावद् भावं बन्धनैः द्वारं प्रक्रामेत / Vin_17.387 / शून्यावासं चेत् प्रविशे सेकाद्य् अनुकुर्यात्* / Vin_17.388 / भाण्डं विप्रकृतं प्रतिशमयेत्* [63b6]निर्मृज्य द[क्ष]मं चेत्* / Vin_17.389 / संश्चेत् कल्पकार्[o] ल्पहरिततां कारयेत्* / Vin_17.390 / गृहिणश् चेद् अत्रागच्छेयुर् धर्म्यम् एभ्यष्कथाम् अन्यच् च शक्यधर्मः कुर्यात्* / **(Vin_17,2,21) वृक्षरोपणम् / Vin_17.391 / नाकल्पिकं वृक्षरोपणम्* / Vin_17.392 / नैनम् उप्त्वा न पालयेत्* / Vin_17.393 / आयुष्मणा तद्वृक्षम् / Vin_17.394 / अन्यमाफलनात्* / Vin_17.395 / चिरत्वे पंचकं वर्षाणां / Vin_17.396 / स्वत्वन् नियुक्तस्यात्र भिक्षोः / Vin_17.397 / हस्तयोः शचनम्* / Vin_17.398 / पादयोः [64a1] / / dantakëÂhavisarjanam* / Vin_17.399 / पात्रनिर्मादनं स्नानम् इति यापनम्* / **(Vin_17,2,22) गर्भगृहकरणम् / Vin_17.400 / गर्भगृहकस्य शीतवारणार्थं करणं / Vin_17.401 / गवाक्षाकानाम् अस्योच्छ्वासाय मोक्षः / Vin_17.402 / अवच्छादनदानम्* / Vin_17.403 / गृष्मे स्याश् चेदार्थम् अपनयः पूर्वस्यापि वर्षाः स्वक्लेदान्तम्* / Vin_17.404 / निर्वाहस्य चाम्भसकरणं / Vin_17.405 / न मूलवृत्तिम् अव्युपेक्षरन्* / Vin_17.406 / वर्षद्विभागेन विभज्य परिकर्मणाम्* / Vin_17.407 / क्वचिद् दन्तका[64a2]ष्ठभक्ष्यणम्* क्वचिन् मुखशोचनं क्वचित्* पादयोर् इत्य् एवं न तत्प्रसृततया / **(Vin_17,2,23) पुष्पफलादिरक्षा / Vin_17.408 / पुष्पफलरक्ष[णा]य भिक्षूणाम् उद्देशः / Vin_17.409 / भक्तकालाध्वम् अपरेषाम्* / Vin_17.410 / प्रथमतरं भुक्त्वा तैर् गमनम्* / **(Vin_17,2,24) पठनम् Vin_17.411 / पृथग् प्रवृत्त्यापि पाठको बहुतरोपस्थापनकारिणाम् अशक्त सानुकम्पेत्* / Vin_17.412 / अनुकम्पेतोद्गृह्य तद्विनयं तदुद्देशस्वाध्यायनिकपरिपृच्छानिकदानैः भिक्षुणीः / **(Vin_17,2,25) लेखनम् / Vin_17.413 / लिखेल् लेखम्* / Vin_17.414 / [64a3] असमर्थश् च स्मर्तुं धारणाय विनयं / Vin_17.415 / अलेख्यत्वम् अस्य / Vin_17.416 / तद्वद् अत्र प्रातिमोक्षः / Vin_17.417 / तत्प्रतिसंयुक्तम् / Vin_17.418 / पैङ्गलिगस्य च / **(Vin_17,2,26) परिष्कारेषु निमित्तकरणम् / Vin_17.419 / अदोषं निमित्तकरणं / Vin_17.420 / सांघिके नाम्नः शयनासने लेखनं / Vin_17.421 / देयधर्मोयममुकस्येदंनाम्नि विहार इति / Vin_17.422 / वस्त्रेषु च / Vin_17.423 / अन्यत्र चैवंविधे / **(Vin_17,2,27) बुद्धवचनस्य छन्दस्य नारोपणम् / Vin_17.424 / न बुद्धवचनं छन्दसि पदे क्रमे वा तत्परायणतयारोप्य पठित u[d]गृह्णीतद् वहिः [64a4] शास्त्राणि समर्थः परसंज्ञपने अनु[t]सृजन् बुद्धवचनाभियोगम्* / Vin_17.425 / तृतीयो दिवसभागस् तत्कालो प्रणातः / Vin_17.426 / रात्रेश् च / Vin_17.427 / उद्गृह्णीतानुग्राहिणो मन्त्रान्* / Vin_17.428 / प्रयुञ्जीत्* / Vin_17.429 / नोपघातिनः / **(Vin_17,2,28) रत्नत्रयभिन्ना नमस्यता / Vin_17.430 / रत्रत्रयस्यैषु नमस्यस्थाने व्याहारः / Vin_17.431 / नान्यदेवतां नमस्येत्* / Vin_17.432 / न पूजयेत्* / Vin_17.433 / नासत्कुर्यात्* / Vin_17.434 / आर्षा गाथां bhëaïenainÃm अभिमुखं स्थित्वा संबो[64a5]ध्यछटाशब्देनायनप्राप्तो ऽनुगृह्णी[ता] / **(Vin_17,2,29) शिल्पानुद्ग्रहणम् / Vin_17.435 / न शिल्पम् अनुतिष्ठेत्* / **(Vin_17,2,30) उपस्थानादिकरणीयता / Vin_17.436 / शिक्षेयेर् उपस्थापयेद् वा / Vin_17.437 / तद्भाण्ड समुत्सृज्य शस्त्रकोशं सूचीगृहकं मेलंदुकं च / Vin_17.438 / उपतिष्ठेत् कुशलश् चिकित्सया तीर्थ्यं पुण्यभिप्रायेनानभृतिकया / Vin_17.439 / न विवेकं दत्त्वान्यत्र गच्छेत्* / Vin_17.440 / गच्छेत् तद्रूपेषु प्रत्ययेषु प्रतिविहारे साव् उपद्रवे व्यपदिश्य / Vin_17.441 / कुर्यान् नापितकरणीयं सब्रह्मचारि[64a6]णसुल्यव्यज्जनस्य प्रतिगुप्तप्रदेशे / Vin_17.442 / घटनं च भग्नं मञ्चाङ्गस्य / Vin_17.443 / ग्रन्थनञ् च रत्नार्थं मालागुणानां / Vin_17.444 / लेखनञ् च रत्नपूजभूतस्यासत्वकृतेर् आलेख्यस्य / Vin_17.445 / तत्वं तदर्थलेखायाः / **(Vin_17,2,31) मृतकक्रिया / Vin_17.446 / मृतस्य सब्रह्मचारिणः शरीरपूजाकरणं / Vin_17.447 / दहनम् अस्य न चेत् सप्राणकव्रणत्वं / Vin_17.448 / प्रत्यवेक्षणेन निश्चयः / Vin_17.449 / निखनम् आप्लावनम् वा नद्यां / Vin_17.450 / अयुक्तो दव[64b1]मध्ये स्थापनम्* / Vin_17.451 / निपद्ययोदक्थिरसो दक्षिणपार्श्वेन / Vin_17.452 / कक्षपिण्डकस्य शिरसि दानम्* / Vin_17.453 / तृणैः पत्रैः वा प्रतिच्छादनम्* / Vin_17.454 / धर्मश्रवणदक्षिणादेशनयोः करणं / Vin_17.455 / स्पृष्टवद्भिः सचेलस्नानस्य / Vin_17.456 / अन्यैर् हस्तपादप्रक्षालनं / Vin_17.457 / चैत्यम् अभिवन्द्य प्रवेशः / **(Vin_17,2,32) स्तूपनिर्माणम् / Vin_17.458 / द्वैविध्यं स्तूपे / Vin_17.459 / सहगतत्वं स्तम्भभूतता च / Vin_17.460 / अर्हत्वम् अस्य प्रव्रजितानां कल्याण[¤] चेत्* / Vin_17.461 / [64b2] सर्वाकारस्य बुद्धानां / Vin_17.462 / जगतीचतुष्कं जङ्घाण्डकहर्मिकायष्टयस्त्रयोदश छत्राणि वर्षस्थालकनित्याकाराः / Vin_17.463 / विवर्षस्थालकस्य प्रत्येकबुद्धानां / Vin_17.464 / फलपरिमाणैः छत्रैर् एकाधिकैर् अस्य श्रवकानां / Vin_17.465 / तथागतपा[र्श्व]देशवइवृत्तता चेत् तस्यां दिशि करणं यत्रैषां तत्परिवारदाने च स्थानम् अभूत्* / Vin_17.466 / नान्यस्मिन् न यथावृद्धिका / Vin_17.467 / मुण्डकस्य पृ[64b3]थग्भजनानां / Vin_17.468 / बहिर् एषां संघारामात् कर्तव्यत्वं / Vin_17.469 / अर्हत्यार्षस्तूपम् अहं / Vin_17.470 / सब्रह्मचारिणां श्रवकस्तूपे निर्यातितस्येसित्वम्* / Vin_17.471 / धर्म्यं बुद्धस्य लोहमयं स्तूपकरणम्* / Vin_17.472 / सुवर्णरूप्यवैदूर्यस्फटिकमयानां केशनखस्तूपानां च / Vin_17.473 / अनुपरिवारस्यात्र करणं / Vin_17.474 / तुषितभवनवासादिपरिनिर्वाणा[न्तं] वृत्तं तदाख्यम्* / Vin_17.475 / सुधादानम्* / Vin_17.476 / [64b4] श्वेतनम्* / Vin_17.477 / दीपप्रतिग्रहणं / Vin_17.478 / वेदिकया वेष्टणं / Vin_17.479 / तोरणस्योत्स्रयणं / Vin_17.480 / ध्वजानां दानं / Vin_17.481 / चातुर्विध्यम् अस्य / Vin_17.482 / सिं*हध्वजो मकरध्वजो नागराजध्वजो वृषभध्वज इति / Vin_17.483 / गहने पि करणं / Vin_17.484 / तोरण[स्यो]t*[त्स्र]यणं / Vin_17.485 / चैरकस्य करणम् वेदिकयास्य परिक्षेपः / Vin_17.486 / स्तम्भानां गेरिकेन लेपनम्* / Vin_17.487 / भित्तिः लाक्षया चित्रणं गन्धाभिषेकदानम्* / Vin_17.488 / [64b5] tailÃlacandanakuækumaÓekÃnä च / Vin_17.489 / न कण्टकानां रोप[ण]æ नागदन्तकानां माससंयोजनाय दानम् उत्तिष्ठति / Vin_17.490 / न छिद्रणां / Vin_17.491 / नोपरिदीपदानं आगारिकैष्पूजनार्थम् अधिरोहणम् अभावे श्रमणोद्द्[e]शैष्पादो प्रक्षाल्य गन्धोदकेन / Vin_17.492 / न चेद् अनेन गन्धैर् उद्वर्त्य वस्त्रेण वा वेष्टयित्वा शास्तु संज्ञामामुखीकृत्यार्थम् अभिध्याय स्मृतैः / Vin_17.493 / तेषाम् अपि भिक्षुभि[64b6]r एवम् एव / Vin_17.494 / तदर्थं रज्ज्वासंजनम्* / / रत्नमयमालदानम्* / Vin_17.495 / अवछेदनगर्भेण नासकं प्रतिबन्धाय छादनम्* / Vin_17.496 / द्वाराणाम् अनन्धकारायास्य मोचनम्* / **(Vin_17,2,33) बुद्धप्रतिमाकरणम् / Vin_17.497 / बुद्धप्रतिकृतैस्करणम्* / **(Vin_17,2,34) बुद्धप्रतिमामहः / Vin_17.498 / mahasyÃsyëprasthÃpanaæ / Vin_17.499 / jÃtijaÂÃcƬÃbodhimahÃnä च / Vin_17.500 / नगरप्रवेशे cÃsyëkaraïaæ / Vin_17.501 / कल्पते त्र भिक्षोस् तद्वहनम्* / Vin_17.502 / [65a1] // नवकेष्व् अस्य प्राप्तिः पंचभिः निकायैः परिवारदानं / Vin_17.503 / आर्घ्येयस्य वृद्धेर् ग्रहणं / Vin_17.504 / वादित्रेणैतद्वाद्यमानेन सार्[d]वन्येन च महता स[t]कारेण निरावद्यं वादनाय कुरु कुरु भोष् पुरुष [शास्तु]÷ पूजाम् इत्य् उदीरणम्* / Vin_17.505 / उद्घोषणं रथ्यावीथिच[फ्व?] सृङ्गाटकेषु श्वः परश्वो वा भविष्यत्तायां लिखितस्य इति बुद्धप्रवेशो भविष्यतीति भुजादावारोपितस्य [65a2] हस्तिस्कन्धे छ[त्र]ध्वजपताकापरिवृतस्य / **(Vin_17,2,35) बोधिसत्त्वप्रतिमाकरणम् / Vin_17.506 / धर्म्यं बोधिसत्वप्रतिमाकरणम्* / Vin_17.507 / ध्वजैर् अस्याः परिवारो वेदिकयावेष्टनम्* लोहस्तम्भेश् च / Vin_17.508 / पताकानां तेषु बन्धः / Vin_17.509 / अनुमानकरणम् / Vin_17.510 / आभरणप्रतियुक्तिर् उत्सृज्य पादाभरणं कर्णपूरं च / Vin_17.511 / गन्धार्गददानम्* / Vin_17.512 / शिविक कायाम् वा हिण्डनम्* / Vin_17.513 / रथेन च / Vin_17.514 / छत्रध्वजपताकानां तत्रो[65a3]त्स्रयनम्* / Vin_17.515 / पुष्पन्नतन्सकस्य शिरसि दानं / Vin_17.516 / अर्घपाद्ययोश् च / Vin_17.517 / अभिसारस्य निःश्रितैस् तरुणवृद्धेश् च नयनम्* / Vin_17.518 / चक्षण स्थविरैः / Vin_17.519 / पालशमुद्गकस्य रथे करणं गन्धसमु[द्ग]केन सम्विधानम्* / Vin_17.520 / मालामुक्तिः / Vin_17.521 / समाप्तायां पूजायां निर्वृतेषु वाद्येषु विप्रक्रान्ते जनकाये मण्डनापनमनम्* / Vin_17.522 / नात्रौ / Vin_17.523 / धर्म्यं प्रव्रजितवा[65a4]सम् अर्ह प्रस्थापनं / Vin_17.524 / भक्तकल्पिकस्य कल्पिकस्य प्रतिवो[द्द्रि]त्य कल्पिकसमासः / Vin_17.525 / उत्तरस्य भक्तृप्रतिपूर्वस्य्[e]ति कल्पिकस्य / // शयनासनवस्तु क्षुद्रकादिगतम्* // // समाप्तञ् च शयनासनवस्तु पश्चिमं // 17 // विनयकर्मसंग्रहकारिकाः धारणं विप्रवासं च स्पर्शम् अग्नेर् निवारिते / भोजनं बीजाघातं च देशे च हरिते शुचिः // उत्सर्गं वृक्षारोहश् च शैक्षा u[65a5]द्देशायोस् सह / रत्नस्पर्शनभुक्या च जातस् सांनिध्यानान्तयोः // भूमिप्ररोहघाताभ्याम् उत्सृज्यान्त च सूत्रगतं / प्रवृषे कत्र वसनं पोषधस् सप्रवारणाः // इत्याद्य् अस्यान्तभाग् लिङ्ग yäcà भाण्डोपभुग्द्रव कामोपभोग संवासानाद् अराशोधकवस्तुकम् / स्पर्शपञ्जरनिक्षेपौ प्रतिछादो निवारणम् / त्रयं किंचित्कचतुष्टयं [65a6] गणमृतसीम्नि रत्नतः // छन्दसंमृष्टसंस्पर्शाच् चतुष्टयं भवति पश्चिमम् / विधारणं सप्तकं द्वे चान्ये धारणाधिष्ठानोद्धारानुद्धार इति // हिरण्यान्यचीवरासनवर्षकजनसंघार्थं वचनपलसंचतः निष्प्रयोजने हित्वानुद्धृतो चानुशाटी च द्वादशपर्ष्य नलषट्कं चीवरं संक्षेपस्यान्वननुव्यभिशोकभण्डनम् / अन्वयाशिक्षणानुस्थानात् / [65b1] जत्वङ्गुलितलरोमछन्नौ च कर्णकग्रहणे भिक्षोश् च विद्यापाठनमोचन संतग्रधारणं / गृहे छन्ने लयने मञ्चे उद्वर्त्तनमंचक उन्मुरोटिका गन्धपिण्याकतः / स्नाओशीरफलकुर्वत्रिशीर्षाणां कार्णङ् कारवृद्धादि / छत्रोपानह आसन्दी निषादारिकर्त्तनं चोडा // विक्रयगृहपतिच्युत्वा लसुन रजादक धावन दानपरिवर्त्तनतः [65b2] / चर्णकुलानिष्कासनन्तरुर् दृष्ट सपथ व्यथनावस्यण्डनक्रोशानसेकाव्युपशयनतः / छन्दाववादपोषधवर्षप्रावरणकठिनोद्धारभाजनवर्षाका[ल?]चर्याचर- णवादः / पृच्छा वहिश्छोरणे तिरः / // भिक्षुणीविभङ्गोद्धानम् // ज्ञपनं सेकवाक्यञ् च सत्यवाक्यञ् च तद्यथा / रहोन्तः प्रस्रयोर् अर्थपोषधस्यात्र सा यदि // संघे [65b3] वैमतिके चास्यां विवादनिष्ठितत्वयोः प्रवारणगते चात्र सर्वस्मिन्न् अर्धपञ्चके // वर्षोपगमने चैव मृतार्थे प्रतिवस्तुना / दाने कठिनवस्त्रस्य दुष्ठुलारोचने पि च // दाने व्स्त्रस्य गणान् चतुष्के कुलसम्वृति / तत्प्रस्रब्ध्यौ कुब्जे च सोन्मज्जे ज्ञप्तिमात्रकं // मुखसीमद्वयाविप्रवासोन्मत्तप्रवारक / शय्यासनगृहगाणां [65b4] कल्पभूमेश् च सन्मति // कठिनस्य तदास्तर्त्तुरुद्धारो स्यावसारणं / विहारो देशिकादीनां sthalasthavyƬhanÃyakaæ // शलाकम् वारकानां विहारकुटिदेशने / चोदकस्याप्रवासाय सन्मेतष्या त्र चारिणाः // अप्रसादप्रवेदाववदित्रोर्वनवेदिनः / अवन्दनानलार्थं च दण्डशिक्षार्थम् एव च // ekalÃbhakriyÃyä च शिक्षणा न समु[65b5]पस्थिते / पुत्रे ज्ञातौ बहिर्याने ज्ञपनं शैक्ष्यावासनं // उपसंपादनं तीर्थ्यवासदानं [च] मोचनं / सीम्नः साम्रग्र दानं च पोषधस्य च सप्तकं // षट्कं च sm­tyasaæmƬha तत्स्वभावगमष्टकं / आज्ञप्तध्वस्तदानं च ज्ञपनं सत्रिवाचनं // // विनयकर्मसंग्रहकारिकाः समाप्ताः // // समाप्तं विनयसूत्रम् / [65b6] कृतिर् आचार्यगुणप्रभस्य // // अनेन पुण्येन सर्वेषां लोकपिटकभाजनम् // शाक्यभिक्षु धर्मकीर्त्तिना सत्त्वार्थे लिखितं श्रीमद् विक्रमशिलाम् आश्रित्य फाल्गुणम् आसे // gnur chos kyi grags pas bris pa / dpal ldan 'vyri krama Ói lar dpye 'sla ra va la (= gnur धर्मकीर्त्तिना श्रीमद्विक्रमशिलायां फाल्गुणे मासे ) pratham mukhapatre (1a)--- ÓÅ la a ka ra sa bris pa (= शीलाकरणे लिखितम्) विग्रहव्यावर्तनी पुस्तकान्ते gnur dha rma kir tis bris pa jo ca myiÇi mkhan vuyin / etasya dharmakÅrtter vaïanaæ debler sro po granthe /