Vajracchedika Prajnaparamita
Based on the edition by Paul Harrison and Shogo Watanabe in: Buddhist Manuscripts, vol. 3,
ed. by Jens Braarvig, Oslo 2006 (Manuscripts in the Schøyen Collection), pp. 89-132. = Vaj

Cz = ed. Conze
G = ed. Schopen
P = ed. Pargiter



Input by Klaus Wille, Göttingen (Germany)



ITALICS for restored text




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Vaj 1; folio 26r1-v4 (Cz 27.1-1)
namo śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya / //
evaṃ mayā śrutam ekasmin samaye bhagavān / śrāvastyāṃ viharati sma / jetavane / anāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdham ardhatrayodaśabhir bhikṣuśataiḥ / atha khalu bhagavān pūrvāhṇakālasamaye nivāsya pātracīvaram ādāya / śrāvastīṃ mahānagarīṃ piṇḍāya prāviśat / atha khalu bhagavān / śrāvastīṃ mahānagarī piṇḍāya caritvā paścādbhaktapiṇḍapātapratikrāntaḥ pādau prakṣālya nyaṣīdad bhagavān / prajñapta evāsane paryaṃkam ābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhaṃ smṛtim upasthāpya / atha saṃbahulā bhikṣavaḥ yena bhagavāṃs tenopasaṃkkraman upasaṃkkramya bhagavataḥ pādau śirasābhivandya bhagavaṃtaṃ tṛḥpradakṣiṇīkṛtvā ekāṃte nyaṣīdan /

Vaj 2; folio 26v4-27v6 (Cz 27.16-28.17; P 179.14-24)
tena khalu punaḥ samayenāyuṣmān subhūtiḥ tasyām eva pariṣadi sannipatito 'bhūt sanniṣaṇṇaḥ / atha khalv āyuṣmān subhūtir utthāyāsanād ekāṃsam uttarāsaṃgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃs tenāṃjaliṃ praṇāmya bhagavaṃtam etad avocat / āścaryaṃ bhagavan yāvad eva tathāgatenārhatā samyaksaṃbuddhena bodhisatvā mahāsatvā anuparigṛhītāḥ parameṇānugraheṇa / yāvad eva tathāgatena bodhisatvāḥ parittāḥ paramayā parindanayā / kathaṃ bhagavan bodhisatvayānasaṃprasthitena sthātavyam / kathaṃ pratipattavyam / kathaṃ cittaṃ pratigṛhītavyam / evam ukte bhagavān āyuṣmaṃtaṃ subhūtim etad avocat / sādhu sādhu subhūte evam etat subhūte anuparigṛhītās tathāgatena bodhisatvāḥ parameṇānugraheṇa / parittās tathāgatena bodhisatvāḥ paramayānuparindanayā / tena hi subhūte śṛṇu sādhu ca suṣṭhu ca manasikuru bhāṣiṣye / yathā bodhisatvayānasaṃprasthitena sthātavyaṃ / yathā pratipattavyam / yathā cittaṃ pratigṛhītavyam / evaṃ bhagavann ity āyuṣmān subhūtir bhagavataḥ pratyaśrauṣīt /

Vaj 3M folio 27v6-28v1 (Cz 28.17-29.7; P 179.24-180.10)
bhagavāṃs tān etad avocat / iha subhūte bodhisatvayānasaṃprasthitair evaṃ cittam utpādayitavyam / yāvaṃtaḥ satvāḥ satvasaṃgraheṇa saṃgṛhītaḥ aṇḍajā vā jarāyujā vā saṃsvedajā vā upapādukā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naiva saṃjñino nāsaṃjñinaḥ yāvat satvadhātuḥ prajñapyamānaḥ prajñapyate te mayā sarve anupadhiśeṣe nirvāṇadhātau parinirvāpayitavyāḥ / evam aparimāṇāṃś ca satvān parinirvāpayitavyāḥ na ca kaścit satva parinirvāpito bhavati / tat kasmād dhetoḥ / sacet subhūte bodhisatvasya satvasaṃjñā pravartate na sa bodhisatva iti vaktavyaḥ / tat kasya hetoḥ / na sa subhūte bodhisatvo vaktavyo yasya satvasaṃjñā pravarteta jīvasaṃjñā vā pudgalasaṃjñā vā pravarteta /

Vaj 4; folio 28v1-29r5 (Cz 29.8-30.5; P 180.10-15)
api tu khalu punaḥ subhūte bodhisatvena na vastupratiṣṭhitena dānaṃ dātavyam / na kvacitpratiṣṭhitena dānaṃ tavyam / na rūpapratiṣṭhitena dānaṃ dātavyam na śabdagandharasaspraṣṭavyeṣu na dharmapratiṣṭhitena dānaṃ dātavyam / evaṃ hi subhūte bodhisatvena dānaṃ dātavyam / yathā na nimittasaṃjñāyāṃ pratitiṣṭhet / tat kasya hetoḥ / yaḥ subhūte bodhisatvaḥ apratiṣṭhito dānaṃ dadāti tasya subhūte puṇyaskandhasya na sukaraṃ pramāṇam udgrahītum / tat kiṃ manyase subhūte sukaraṃ rvasyāṃ diśi ākāśasya pramāṇam udgrahītum / subhūtir āha / no hīdaṃ bhagavan / evaṃ dakṣiṇapaścimottarāsv adha ūrdhvaṃ vidikṣu-r-avidikṣu / daśasu dikṣu / sukaram ākāśasya pramāṇam udgrahītum / subhūtir āha / na hīdaṃ bhagavan / bhagavān āha / evam etat subhūte / evam etat subhūte yo bodhisatvo 'pratiṣṭhito dānaṃ dadāti tasya puṇyaskandhasya na sukaraṃ pramāṇam udgrahītum / api tu khalu punaḥ subhūte evaṃ bodhisatvena dānamayaṃ puṇyakṛyāvastuṃ dānaṃ dātavyam /

Vaj 5; folio 29r5-v4 (Cz 30.6-14)
tat kiṃ manyase subhūte tathāgato lakṣaṇasaṃpadā draṣṭavyaḥ / bhagavān āha na lakṣaṇasaṃpadā tathāgato draṣṭavyaḥ / tat kasya hetoḥ / yā sā tathāgatena lakṣaṇasaṃpad bhāsitā saivālakṣaṇasaṃpat / evam ukte bhagavān āyuṣmaṃtaṃ subhūtim etad avocat / yāvat subhūte lakṣaṇaṃ tāvan mṛṣā / yāvad alakṣaṇaṃ tāvad amṛṣā / iti hi lakṣaṇālakṣaṇataḥ tathāgato draṣṭavyaḥ //

Vaj 6; folio 29v4-31v6 (Cz 30.15-32.5)
evam ukte āyuṣmān subhūtir bhagavaṃtam etad avocat / asti bhagavan kecit satvāḥ bhaviṣyaṃty anāgate 'dhvani paścimāyāṃ paṃcāśatyā vartamānāyāṃ ye imeṣv evarūpeṣu sūtrāṃtapadeṣu bhāṣyamāṇeṣu bhūtasaṃjñām utpādayiṣyaṃti / bhagavān āha / mā tvaṃ subhūte evaṃ vocat / asti kecit satvāḥ bhaviṣyaty anāgate 'dhvani ye imeṣv evaṃrūpeṣu sūtrāṃtapadeṣu bhāṣyamāṇeṣu bhūtasaṃjñām utpādayiṣyaṃti / api tu khalu punaḥ subhūte bhaviṣyaṃty anāgate 'dhvani bodhisatvā mahāsatvā paścimāyāṃ paṃcāśatyāṃ saddharmavipralope vartamāne śīlavaṃto guṇavaṃtaḥ prajñāvato bhaviṣyaṃti / na khalu punaḥ subhūte bodhisatvā ekabuddhaparyupāsitā bhaviṣyaṃti / naikabuddhāvaropitakuśalamūlā bhaviṣyaṃti / api tu khalu punaḥ subhūte anekabuddhaparyupāsitā bhaviṣyaṃti anekabuddhāvaropitakuśalamūlā bhaviṣyaṃti / ye imeṣv evarūpeṣu sūtrātapadeṣu bhāṣyamāṇeṣv ekacittaprasādamātram api pratilapsyaṃte / jñātās te subhūte tathāgatena dṛṣṭās te subhūte tathāgatena sarve te aprameyaṃ puṇyaskaṃdhaṃ prasaviṣyaṃti pratigṛhīṣyaṃti / tat kasya hetoḥ / na hi teṣā subhūte bodhisatvānām ātmasaṃjñā pravartsyate na satvasaṃjñā na jīvasaṃjñā na pudgalasaṃjñā pravartsyate / nāpi teṣāṃ subhūte bodhisatvānāṃ dharmasaṃjñā pravartsyate nādharmasaṃjñā nāpi teṣāṃ saṃjñā nāsaṃjñā pravartsyate / tat kasya hetoḥ / sacet subhūte teṣāṃ bodhisatvānā dharmasaṃjñā pravartsyate sa eva teṣām ātmagrāho bhavet / satvagrāho jīvagrāhaḥ pudgalagrāho bhavet / saced adharmasaṃjñā pravarteta sa eva teṣām ātmagrāho bhavet / satvagrāho jīvagrāhaḥ pudgalagrāha iti / tat kasya hetoḥ / na khalu puna subhūte dharmodgrahītavyo nādharmaḥ / tasmād ida sandhāya tathāgatena bhāṣitaṃ kolopamaṃ dharmaparyāyam ājānadbhiḥ dharmāḥ eva prahātavyāḥ prāg evādharmāḥ /

Vaj 7; folio 31v6-32vl (Cz 32.6-33.2)
punar aparaṃ bhagavān āyuṣmaṃtaṃ subhūtim etad avocat / tat ki manyase subhūte kācit tathāgatenānuttarā samyaksaṃbodhir abhisaṃbuddhā / kaścid vā dharmas tathāgatena deśitaḥ // subhūtir āha / yathāhaṃ bhagavan bhagavato bhāṣitasyārtham ājānāmi nāsti sa kaścid dharmo yas tathāgatenānuttarā samyaksaṃbodhir abhisaṃbuddhā / nāsti sa kaścid dharmo yas tathāgatena deśitaḥ / tat kasya hetoḥ / yo 'sau tathāgatena dharmo deśitaḥ / agrāhyaḥ so 'nabhilapyaḥ / na sa dharmo nādharmaḥ / tat kasya hetoḥ / asaṃskṛtaprabhāvitā hy āryapudgalāḥ /

Vaj 8; folio 32vl-34rl (Cz 33.3-26)
tat kiṃ manyase subhūte ya imāṃ tṛsāhasramahāsāhasrāṃ lokadhātuṃ saptaratnapratipūrṇaṃ kṛtvā dānaṃ dadyāt / tat kiṃ manyase subhūte api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasunuyāt / subhūtir āha / bahu bhagavan bahu sugata / sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasunuyāt / tat kasya hetoḥ / sa eva bhagavann askandhaḥ / tasmāt tathāgato bhāṣate puṇyaskandhaḥ askandha iti bhagavān āha / yaś ca khalu punaḥ subhūte kulaputro vā kuladuhitā vā imāṃ tṛsāhasrāmahāsāhasrāṃ lokadhātuṃ saptaratnapratipūrṇaṃ kṛtvā dānaṃ dadyāt / yaś ceto dharmaparyāyad aṃtaśaś catuṣpadikām api gāthām udgṛhya parebhyo deśayet saṃprakāśayed ayam eva tatonidānaṃ bahutaraṃ puṇyaṃ prasunuyāt / aprameyam asaṃkhyeyaṃ / tat kasya hetoḥ / ato nirjātā hi subhūte tathāgatānām anuttarā samyaksaṃbodhiḥ / ato nirjātāś ca buddhā bhagavataḥ / tat kasmād dhetoḥ / buddhadharmāḥ buddhadhannā iti subhūte abuddhadharmāś caiva te /

Vaj 9a; folio 34rl-5 (Cz 33.26-34.11)
tat kiṃ manyase subhūte / api nu srotāpannasya evaṃ bhavati mayā srotāpattiphalaṃ prāptam iti / subhūtir āha / no hīdaṃ bhagavan / bhagavān āha / tat kasya hetoḥ / na hi sa bhagavan kiṃcid āpannaḥ / tenocyate srotāpanna iti / na rūpam āpanno na śabdān na gandhān na rasān na spraṣṭavyān na dharmān āpannaḥ / tenocyate srotāpanna iti /

Vaj 9b; folio 34vl-35rl (Cz 34.12-18)
bhagavān āha / tat kiṃ manyase subhūte api nu sakṛdāgāminaḥ evaṃ bhaven mayā sakṛdāgāmiphalaṃ prāptam iti / subhūtir āha / no hīdaṃ bhagavan / bhagavān āha / tat kasya hetoḥ / na sakṛdāgāmino evaṃ bhavati mayā sakṛdāgāmiphalaṃ prāptam iti / tat kasmād dhetoḥ / na hi sa kaścid dharmaḥ yaḥ sakṛdāgāmitvam āpannaḥ / tenocyate sakṛdāgāmīti /

Vaj 9c; folio 35rl-4 (Cz 34.19-25)
bhagavān āha / tat kiṃ manyase subhūte api nv anāgāmina evaṃ bhavati mayā anāgāmiphalaṃ prāptam iti / tat kasya hetoḥ / na sa kaścid dharmaḥ yo 'nāgāmīti / samanupaśyati / tenocyate anāgāmīti /

Vaj 9d; folio 35r4-v2 (Cz 34.26-35.6)
bhagavān āha / tat kiṃ manyase subhūte / api nv arhato evaṃ bhavati mayārhatvaṃ prāptam iti / subhūtir āha / no hīdaṃ bhagavan / tat kasya hetoḥ / na hi bhagavan sa kaścid dharmo yo 'rhan nāmaḥ / saced bhagavann arhata evaṃ bhaven mayārhatvaṃ prāptam iti / sa eva tasyātmagrāho bhavet / satvagrāho jīvagrāhaḥ pudgalagrāho bhavet /

Vaj 9e; folio 35v2-36rl (Cz 35.6-14)
aham asmi bhagavan / // tathāgatenārhatā samyaksaṃbuddhenāraṇavihāriṇām agryo nirdiṣṭaḥ / aham asmi bhagavann arhan vigatarāgaḥ / na ca me bhagavann evaṃ bhavati aham asmi arhann iti / sacen mama bhagavann evaṃ bhaven mayārhatvaṃ prāptam iti / na me tathāgato vyākariṣyati / araṇāvihārinām agrya iti subhūti / kulaputro na kvacid viharati / tenocyate / araṇāvihārīti araṇāvihārīti /

Vaj 10a; folio 36rl-4 (Cz 35.15-20)
bhagavān āha / tat kiṃ manyase subhūte / kaścid dharmas tathāgatena dīpaṃkarāt tathāgatād arhata samyaksaṃbuddhād udgṛhītaḥ / subhūtir āha / no hīdaṃ bhagavan / bhagavān āha / na sa kaścid dharmaḥ tathāgatena dīpaṃkarāt tathāgatād arhataḥ samyaksaṃbuddhād udgṛhītaḥ /

Vaj 10b; folio 36r4-v2 (Cz 35.21-25; P 180.17)
bhagavān āha / ya kaścit subhūte bodhisatvo evaṃ vaded ahaṃ kṣetravyūhān niṣpādayiṣyāmīti sa vitatha vadet / tat kasya hetoḥ / kṣetravyūhā kṣetravyūhā iti subhūte avyūhā hy ete tathāgatena bhāṣitāḥ / tenocyaṃte kṣetravyūhā iti /

Vaj 10c; folio 36v2-37r3 (Cz 35.25-36.12; P 180.17-181.1)
tasmāt tarhi subhūte bodhisatvena evaṃ cittam utpādayitavyaṃ apratiṣṭhitaṃ / na rūpapratiṣṭhitaṃ cittam utpādayitavyaṃ / na śabdagandharasaspraṣṭavyadharmapratiṣṭhitaṃ cittam utpādayitavyam / na kvacitpratiṣṭhitaṃ cittam utpādayitavyam / tad yathāpi nāma subhūte puruṣo bhavet / yasyaivaṃrūpa ātmabhāvaḥ syāt tad yathāpi nāma sumeruḥ parvatarājā / tat ki manyase subhūte mahān sa ātmabhāvo bhavet / subhūtir āha / mahān bhagavaṅ mahān sugata / sa ātmabhāvo bhavet / bhagavan / tat kasya hetoḥ / abhāvaḥ sa tathāgatena bhāṣitaḥ / tenocyate ātmabhāva iti / na hi sa bhāvaḥ / tenocyate ātmabhāva iti / //

Vaj 11; folio 37r3-38r2 (Cz 36.13-37.10; P 181.1-13)
bhagavān āha / tat kiṃ manyase subhūte yāvaṃtyo gaṃgānadyāṃ vālukās tāvaṃtya eva gaṃgānadyo bhaveyuḥ / api nu tāsu bahvyo vālukā bhaveyuḥ / subhūtir āha / tā eva tāvad bhagavan bahvyo gaṃgānadyo bhaveyuḥ prāg eva yās tāsu vālukāḥ / bhagavān āha / ārocayāmi te subhūte prativedayāmi te yāvaṃtyas tāsu gaṃgānadīṣu vālukā bhaveyuḥ / tāvaṃtyo lokadhātavaḥ kaścid eva strī vā puruṣo vā saptaratnapratipūrṇaṃ kṛtvā tathāgatebhyo 'rhadbhyaḥ samyaksaṃbuddhebhyo dānaṃ dadyāt / tat kiṃ manyase subhūte / api nu sā strī vā puruṣo vā tatonidānaṃ bahu puṇyaṃ prasunuyāt / subhūtir āha / bahu bhagavan bahu sugata / sā strī vā puruso vā tatonidānaṃ bahu puṇyaṃ prasunuyāt / bhagavān āha / yaś ca khalu punaḥ subhūte tāvaṃtyo lokadhātavaḥ saptaratnapratipūrṇaṃ kṛtvā dānaṃ dadyāt / yaś ceto dharmaparyāyād aṃtaśaś catuṣpadikām api gāthām udgṛhya parebhyo deśayet / ayaṃ tato bahutaraṃ puṇyaṃ prasunuyād aprameyam asaṃkhyeyam /

Vaj 12; folio 38r2-vl (Cz 37.10-19; P 181.13-182.3)
api tu khalu subhūte yasmin pṛthivīpradeśe ito dharmaparyāyād aṃtaśaś catuṣpadikām api gāthāṃ bhāṣyeta vā deśyeta vā sa pṛthivīpradeśaś caityabhūto bhavet / sadevamānuṣāsurasya lokasya kaḥ punar vādaḥ subhūte ya imaṃ dharmaparyāyaṃ dhārayiṣyaṃti parameṇa te āścaryeṇa samanvāgatā bhaviṣyaṃti / tasmiṃś ca pṛthivīpradeśe śāstā viharaty anyatarānyataro vā gurusthānīyaḥ /

Vaj 13a; folio 38vl-5 (Cz 37.20-38.2; P 182.3-8)
evam ukte āyuṣmān subhūtir bhagavaṃtam etad avocat / ko nāmāyaṃ bhagavan dharmaparyāyaḥ kathaṃ cainaṃ dhārayāmi / evam ukte bhagavān āyuṣmaṃtaṃ subhūtim etad avocat / prajñāpāramitā nāmāya subhūte dharmaparyāyaḥ / evam cainaṃ dhāraya / tat kasya hetoḥ / yaiva subhūte prajñāpāramitā tathāgatena bhāṣitā / saivāpāramitā /

Vaj 13b; folio 38v5-39rl (Cz 38.3-6; Pl82.8-10)
tat kiṃ manyase subhūte api nu sa kaścid dharmo tathāgatena bhāṣitaḥ / subhūtir āha / no hīdaṃ bhagavan / na sa kaścid bhagavaṃ dharmo yaḥ tathāgatena bhāṣitaḥ /

Vaj 13c; folio 39rl-6 (Cz 38.7-15; G 5al-2; P182.10-15)
yāvataḥ subhūte tṛsāhasramahāsāhasryāṃ lokadhātau pṛthivīrajaḥ kaccit tad bahu bhavet / subhūtir āha / bahu bhagavans tat pṛthivīrajo bhavet / yat tad bhagavan / pṛthivīrajaḥ tathāgatena bhāṣitaḥ arajaḥ sa tathāgatena bhāṣitaḥ / tad ucyate pṛthivīraja iti / yā sā lokadhātur adhātuḥ sā tathāgatena bhāṣitaḥ / tad ucyate lokadhātur iti / //

Vaj 13d; folio 39r6-v4 (Cz 38.16-24; G 5a2-3; P 182.15-20)
bhagavān āha / tat kiṃ manyase subhūte dvātṛṃśadbhir mahāpuruṣalakṣaṇaiḥ tathāgato 'rhan samyaksaṃbuddho draṣṭavya / subhūtir āha / no hīdaṃ bhagavan / tat kasya hetoḥ / yāni tāni bhagavan dvātṛṃśanmahāpuraṣalakṣaṇāni tathāgatena bhāṣitāny alakṣaṇāni tathāgatena bhāṣitāni tasmād ucyaṃte dvātṛṃśanmahāpuruṣalakṣaṇānīti /

Vaj 13e; folio 39v4-40rl (Cz 39.1-8; G 5a3-5; P 182.20-183.3)
bhagavān āha / yaś ca khalu punaḥ subhūte strī vā puruṣo vā gaṃgānadīvālukopamān ātmabhāvān parityajet / yaś ceto dharmaparyāyāc catuṣpadikām api gāthām udgṛhya parebhyo deśayet / ayaṃ tatonidānaṃ bahutaraṃ puṇyaṃ prasunuyād aprameyam asaṃkhyeyam /

Vaj 14a; folio 40rl-vl (Cz 39.9-21; G 5a5-5bl; P 183.3-10 )
atha khalv āyuṣmān subhūtiḥ dharmapravegenāśrūṇi prāmuṃcat / pravartayaṃ so 'śrūṇi parimārjya bhagavaṃtam etad avocat / āścaryaṃ bhagavan / paramāścaryaṃ sugata / yāvad ayaṃ dharmaparyāyaḥ tathāgatena bhāṣitaḥ / yato me bhagavan / jñānam utpannaṃ na mayā jātv eva dharmaparyāyaḥ śrutapūrvaḥ / parameṇa te bhagavan / āścaryeṇa samanvāgatā bhaviṣyaṃti ya iha sūtre bhāṣyamāṇe bhūtasajñām utpādayiṣyaṃti / yā caiṣā bhagavan / bhūtasaṃjñā saivāsaṃjñā tasmāt tathāgato bhāṣate bhūtasaṃjñā bhūtasaṃjñeti /

Vaj 14b; folio 40vl-4 (Cz 40.1-8; G 5bl-2; P 183.10-16)
na mama bhagavann āścaryaṃ yad ahaṃ dharmaparyāyaṃ bhāṣyamāṇam avakalpayāmy adhimucyāmi / ye te bhagavann imaṃ dharmaparyāyam udgṛhīṣyaṃti paryavāpsyaṃti dhārayiṣyaṃti / te paramāścaryasamanvāgatā bhaviṣyaṃti / //

Vaj 14c; folio 40v4-41rl (Cz 40.9-15; G 5b2-3; P 183.16-184.3)
api tu khalu punaḥ bhagavan na teṣām ātmasaṃjñā pravartsyate / na satvasaṃjñā na jīvasaṃjñā / na pudgalasaṃjñā pravartsyate / tat kasya heto yāsāv ātmasaṃjñā saivāsaṃjñā / yā satvasaṃjñā jīvasaṃjñā pudgalasaṃjñā saivāsaṃjñā / tat kasya hetoḥ / sarvasaṃjñāpagatā hi buddhā bhagavaṃtaḥ //

Vaj 14d; folio 41rl-vl (Cz 40.16-41.4; G 5b3-5; P 184.4-9)
evam ukte bhagavān āyuṣmaṃtaṃ subhūtim etad avocat / evam etat subhūte evam etat subhūte paramāścaryasamanvāgatās te satvā bhaviṣyaṃti / ya iha sūtre bhāṣyamāṇe śrutvā nottrasiṣyaṃti / na saṃtrasiṣyaṃti / na saṃtrāsam āpatsyaṃte / tat kasya hetoḥ / paramapāramiteyaṃ subhūte tathāgatena bhāṣitā / ca tathāgataḥ paramapāramitāṃ bhāṣate tām aparimāṇā buddhā bhagavaṃto bhāṣaṃte / tenocyate paramapāramiteti /

Vaj 14e; folio 41vl-42v3 (Cz 41.5-42.5; G 5b5-7; P 184.10-185.4)
api tu khalu punaḥ subhūte yā tathāgatasya kṣāṃtipāramitā saivāpāramitā / tat kasya hetoḥ / yadā me subhūte kaliṃgarājā aṃgapratyaṃgāny acchetsīn nāsīn me tasmin samaye ātmasaṃjñā vā satvasaṃjñā vā jīvasaṃjñā vā pudgalasaṃjñā vā na me kācit saṃjñā nāsaṃjñā babhūva / tat kasya hetoḥ / sacet subhūte mama tasmin samaye ātmasamjñābhaviṣyat / vyāpādasaṃjñāpi me 'bhaviṣyat tasmin samaye / abhijānāmy ahaṃ subhūte atīte 'dhvani paṃca jātiśatāni yad ahaṃ kṣāṃtivādī riṣir abhū tadāpi me nātmasaṃjñā babhūva / na satvasaṃjñā na jīvasaṃjñā na pudgalasaṃjñā / tasmāt tarhi subhūte bodhisatvena mahāsatvena sarvasaṃjñā vivarjayitvānuttarāyāṃ samyaksaṃbodhau cittam utpādayitavyam / na rūpapratiṣṭhitaṃ cittam utpādayitavyam / na śabdagandharasaspraṣṭavyapratiṣṭhitaṃ cittam utpādayitavyam / na dharmapratiṣṭhitaṃ cittam utpādayitavyam / nādharmapratiṣṭhitaṃ cittam utpādayitavyam / na kvacitpratiṣṭhitaṃ cittam utpādayitavyam / tat kasmād dhetoḥ / yat pratiṣṭhitaṃ tad evāpratiṣṭhita/ tasmād eva tathāgato bhāṣate rūpāpratiṣṭhitena dānaṃ dātavyam /

Vaj 14f; folio 42v3-43rl (Cz 42.5-12; P 185.4-8)
api tu khalu punaḥ subhūte bodhisatvenaivaṃ dānaparityāgaḥ parityajyaḥ sarvasatvānām arthāya / yaiva ca satvasaṃjñā sa evāsaṃjñā / ya eva te sarvasatvā tathāgatena bhāṣitāḥ ta evāsatvāḥ / bhūtavādī subhūte tathāgataḥ satyavādī tathāvādī tathāgato na vitathāvādī tathāgato /

Vaj 14g; folio 43rl-6 (Cz 42.12-20; P 185.8-14)
api tu khalu punaḥ subhūte yaḥ tathāgatena dharmo 'bhisaṃbuddho deśito vā na tatra satyaṃ na mṛṣā / tad yathāpi nāma subhūte puruṣo 'ndhakārapraviṣṭaḥ / evaṃ vastupatito bodhisatvo draṣṭavyo yo vastupatitaṃ dānaṃ parityajati / tad yathāpi nāma subhūte cakṣuṣmān puruṣo vibhātāyā rātryā sūrye 'bhyudgate nānāvidhāni rūpāṇi paśyet / evaṃ bodhisatvo draṣṭavyo yo vastvapatitaṃ dānaṃ parityajati /

Vaj 14h; folio 43r6-v3 (Cz 42.20-43.7; P 185.14-18)
api tu khalu punaḥ subhūte ye kulaputrā vā kuladuhitaro vā imaṃ dharmaparyāyam udgrahīṣyaṃti / dhārayiṣyaṃti / vācayiṣyaṃti / paryavāpsyaṃti / jñātās te subhūte tathāgatena dṛṣṭās te subhūte tathāgatena buddhās te tathāgatena / sarve te satvāḥ aprameyaṃ puṇyaskandhaṃ prasaviṣyaṃti /

Vaj 15a; folio 43v3-44r5 (Cz 43.8-19; P 185.18-186.4)
yaś ca khalu punaḥ subhūte strī vā puruṣo vā pūrvāhṇakālasamaye gaṃgānadīvālukopamān ātmabhāvān parityajet / madhyāhṇakālasamaye sāyāhṇakālasamaye gaṃgānadīvālukopamān ātmabhāvān parityajet / anena paryāyeṇa kalpakoṭīnayutaśatasahasrāṇy ātmabhāvān parityajet / yaś cemaṃ dharmaparyāyaṃ śrutvā / na pratikṣiped ayam eva tatonidānaṃ bahutaraṃ puṇyaskandhaṃ prasunuyāt / aprameyam asaṃkhyeyam / kaḥ punar vādaḥ yo Iikhitvodgṛhṇīyāt / dhārayet / vācayet / paryavāpnuyāt / parebhyaś ca vistareṇa saṃprakāśayet /

Vaj 15b; folio 44r5-45r4 (Cz 43.19-44.13; G 7al-2; P 186.5-17)
api tu subhūte aciṃtyo 'tulyo 'ya dharmaparyāyaḥ / ayaṃ ca dharmaparyāyaḥ tathāgatena bhāṣitaḥ agrayānasaṃprasthitānāṃ satvānām arthāya / śreṣṭhayānasaṃprasthitānāṃ satvānām arthāya / ye imaṃ dharmaparyāyam udgrahīṣyaṃti / dhārayiṣyaṃti / vācayiṣyati / paryavāpsyaṃti / jñātās te subhūte tathāgatena dṛṣṭās te subhūte tathāgatena / sarve te satvāḥ aprameyeṇa puṇyaskandhena samanvāgatā bhaviṣyaṃti / aciṃtyenātulyenāmāpyenāparimāṇena puṇyaskandhena samanvāgatā bhaviṣyaṃti / tat kasya heto / na hi śakyaṃ subhūte ayaṃ dharmo hīnādhimuktikaiḥ śrotum / nātmadṛṣṭikaiḥ na satvadṛṣṭikaiḥ na jīvadṛṣṭikaiḥ na pudgaladṛṣṭikaiḥ śakyaṃ śrotum udgrahītuṃ vā dhārayituṃ vā vācayituṃ vā paryavāptu vā nedaṃ sthānaṃ vidyate /

Vaj 15c; folio 45r4-v2 (Cz 44.13-18; G 7a2-3; P 186.17-20)
api tu subhūte yatra pṛthivīpradeśe idaṃ sūtraṃ prakāśayiṣyati / pūjanīyaḥ sa pṛthivīpradeśo bhaviṣyati / sadevamānuṣāsurasya lokasya vandanīyaḥ pradakṣiṇīkaraṇīyaś ca sa pṛthivīpradeśo bhaviṣyati / caitya sa pṛthivīpradeśo bhaviṣyati /

Vaj 16a; folio 45v2-46rl (Cz 44.18-45.6; G 7a3-5; P 186.20-187.3)
ye te subhūte kulaputrā vā kuladuhitaro vā imān evaṃrūpāṃ sūtrāṃtān udgrahīsyaṃti dhārayiṣyaṃti paryavāpsyaṃti / te paribhūtā bhaviṣyaṃti suparibhūtāś ca bhaviṣyaṃti / // yāni teṣāṃ satvānāṃ paurvajanmikāni karmāṇi kṛtāny apāyasaṃvartanīyāni dṛṣṭa eva dharme paribhūtatayā pūrvajanmikāny aśubhāni karmāṇi kṣapayiṣyati / buddhabodhiṃ ca prāpsyaṃti /

Vaj 16b; folio 46rl-v4 (Cz 45.6-46.6; G 7a5-7b3; P 187.3-187.13)
abhijānāmy ahaṃ subhūte atīte 'dhvani asaṃkhyeye kalpe asaṃkhyeyatare dīpaṃkarasya tathāgatasyārhataḥ samyaksaṃbuddhasya pareṇa parataraṃ caturaśītibuddhakoṭīnayutaśatasahasrāṇy abhūvan ye mayā ārādhitā ārādhayetvā na virādhitā / yac ca mayā subhūte buddhā bhagavaṃtaḥ ārāgitā ārāgayetvā na virāgitā yac ca carime kāle paścimikāyaṃ paṃcāśatyāṃ vartamānāyām imaṃ sūtrāṃtam udgrahīṣyaṃti dhārayiṣyati vācayiṣyati paryavāpsyaṃti / asya subhūte puṇyaskandhasyāṃtikād eṣa pūrvakaḥ puṇyaskandhaḥ śatatamīm api kalā nopaiti sāhasṛtamām api / śatasāhasṛtamām api / koīśatasāhasṛtamām api / saṃkhyām api kalām api gaṇanām api upamām api upaniśām api na kṣamate /

Vaj 16c; folio 46v4-6 (Cz 46.6-11; G 7b3-4; P 187.13-14)
sacet subhūte teṣāṃ kulaputrāṇāṃ kuladuhitṇāṃ vā puṇyaskandhaṃ bhāṣet / yāvataḥ te kulaputrā vā kuladuhitaro vā tasmin samaye puṇyaskandha pratigṛhṇaṃti / unmādaṃ te satvāḥ prāpnuyuḥ cittavikṣepaṃ vā gaccheyuḥ /


[Here the manuscript breaks off.]