Vajracchedika Prajnaparamita Based on G. Schopen, "The Manuscript of the Vajracchedik Found at Gilgit", in: Studies in the Literature of the Great Vehicle, Three Mahyna Buddhist Texts, ed. L.O. Gomez and J.A. Silk, Ann Arbor 1989, pp. 89-141. Input by Klaus Wille (Gttingen, Germany) ABBREVIATIONS: Cz = ed. Conze G = ed. Schopen Chak = ed. Chakravarti in Tucci's "Minor Buddhist Texts", Roma 1956 Du = ed. Dutt, "Gilgit Mss", IV MM = ed. Max Mller, "Buddhist Texts from Japan", 1881 Par = Pargiter's ed. of Stein's ms. (IOL San 382-387, 419-422, 424-427) in Hoernle's "Manuscript Remains" (1916) #<...># = BOLD marks the actual line break in the ms. %<...>% = ITALICS for restored passages ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a 195 long A 249 long i 197 long I 253 long u 198 long U 244 vocalic r 173 vocalic R 227 long vocalic r 204 vocalic l 202 long vocalic l 203 velar n 199 velar N 167 palatal n 164 palatal N 165 retroflex t 194 retroflex T 232 retroflex d 172 retroflex D 214 retroflex n 239 retroflex N 215 palatal s 211 palatal S 193 retroflex s 171 retroflex S 229 anusvara 230 capital anusvara 245 visarga 247 capital visarga 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ TRANSCRIPTION OF THE GILGIT TEXT Folio 5a (G 1380; Chak 182.1-183.11; Du 151.3-152.15; MM 29.6-30.11; Cz 38.6-39.20; Par 182.10-183.10; Tib 253.1.3-2.5) 1. ta bhagavn ha | y%% subht%% tr%%shasramahshasre lokadhtau pthivraja kaccit tad bahu | ha | bahu bhagavan tat pthivraja arajas tathgatena bhëitas tenocyate pthiv##ja 2. iti | yo 'py asau lokadhtur adhtu sa tathgatena bhëitas tenocyate lokadhtur iti // bhagavn ha | tat ki manyase subhte dvtat mahpurualakaais tathgato draavya 3. ha | no bhagavas tat kasya heto tni tni dvtrian mahpurualakani tathgatena bhëitny alakani tenocyante dvtrian mahpurualakanti | bhagavn ha | ya ca kha## 4. pu%% subhte str v puruo v gagnadvlukopamn tmabhvn parityajed ya ceto dharmaparyyd antaa catupadikm api gthm udghya parebhyo deayed ayam e## 5. tatonidna bahu puya prasavetprameyam asakhyeya // atha khalv yum subhtir dharmapravegensri prmucat so 'sri prmjya bhagavantam etad av%%cat* ##rya 6. bhagavan paramcarya sugata | yvad aya dharmaparyyas tathgatena bhëito yato me bhagava jnam utpanna na me jtv aya dharmaparyya rtaprva paramea 7. %%e %%van%% caryena samanvgat bhaviyanti ya iha stre bhëyame bhtasajm utpdayiyanti | y cai bhagavan bhtasaj saiv x-%%-x- x smt tathgato bhëate Folio 5b (G 1381; Chak 183.12-184.9; Du 152.15-154.11; MM 30.12-32.1; Cz 39.20-41.19; Par 183.10-184.20; Tib 253.2.5-3.8) 1. %% xxx %%tasajeti | na me bhagavann carya yad aham ima dharmaparyya bhëyamam avakalpaymy adhimucya | ye te bhagavan satv ima dharmaparyya%% u%%gra%%ūya%%ti | yva%%ryavpsya## 2. | te paramcaryasamanvgat bhaviyanti | api tu khalu punar bhagavan na tem tmasaj pravartsyate | na satvasaj na jvasaj na pudgalasaj | tat kasya heto sarvasaj%% 3. buddh bhagavanta bhagavn ha | evam etat subhte paramcaryasamanvgats te bhaviyanti ya ima dharmaparyya rutv nottrasiyanti | na satrasiyanti | na sa%<>%tr%%## 4. | tat kasya heto paramapramiteya subhte tathgatena bhëit| y ca tathgata paramapramit bhëate | tm aparim buddh bhagavanto bhëante | te%%oc%% pa##mapramiteti 5. // api tu khalu puna subhte ya tathgatasya kntipramit saivpramit | tat kasya heto yad subhte kalirjgapratyagamsny acchaitst ns## 6. me tasmin samaye tmasaj v satvasaj v jvasaj v pudgalasaj v | vypdasaj vpi me tasmin samaye 'bhaviyad abhijnmy aha subhte atte 'dhvani paca jtia##ni 7. yo 'ha kntivd ir abhvas tatrpi me ntmasajbhn na satvasaj na jvasaj na pudgalasaj | tasmt tarhi subhte bodhisatvena mahsatvena sarvasaj varjayitv Folio 7a (G 1382; Chak 184.9-185.4; Du 156.14-157.13; MM 34.2-35.2; Cz 44.6-45.11; Par 186.11-187.7; Tib 253.5.7-254.1.7) 1. rimena | sarve te satv mamsena bodhi dhrayiyanti | tat kasya heto na hi akya subhte aya dharmaparyyo hndhimuktikai satvai rotu| ntmadikair na satvajvapu##ladikai 2. akya rotu udgrahtu v | yvat paryavptu v neda sthna vidyate | api tu khalu puna subhte yatra pthivpradee ida stra prakayiyati | pjanya sa 3. pthivpradeo bhaviyati | sadevamnusurasya lokasya vandanya pradakikaraya caityabhta sa pthivpradeo bhaviyati | ye te subhte kulaputr 4. v kuladuhitaro v | imn evarpn strntn udgrahūyanti yvat paryavpsyanti | te paribht bhaviyanti suparibht yni ca te satvn prvajanmikny aubhni ka##y 5. apyasavartanyni tni da eva dharme paribhtatay kapayiyanti buddabodhi cnuprpsyanti | abhijnmy aha subhte atte 'dhvany asa%%e%%ai%<>% kalpai%%sakhyeya##rair 6. dpakarasya tathgatasyrhata samyaksabuddhasya parea caturatir buddhakoniyutaatasahasry abhvan yni may rgitni rgya ca na virgitni | Folio 7b (G 1383; Chak 185.4-27; Du 157.13-159.2; MM 35.2-36.3; Cz 45.11-47.5; Par 187.7-deest; Tib 254.1.7-2.6) 1. yac ca may subhte te buddh bhagavanta rgya na virgit yac ca carime kle pacimy pacaty vartamnym im strntn udgrahūyanti | yvat paryavpsyanti | asya subh## 2. puyaskandhasysau prvaka puyaskandha atatamm api kaln nopaiti | sahasratamm api | atasahasratamm api | sakhym api kalm api gaanm apy upamm apy upa##m 3. api na kamate | sacet subhte te kulaputr kuladuhitr ca puyaskandha bhëeya yvantas te satv kulaputr kuladuhitara ca tasmin samaye puya##ndha 4. parigrahūyanti | unmda satv anuprpnuyu cittavikepa v gaccheyu api tu khalu puna subhte acintyo 'ya dharmaparyya asycintya eva vipka // 5. ha | katha bhagavan bodhisatvaynasaprasthitena sthtavya katha pratipattavya katha citta praghtavya | bhagavn ha | iha subhte bodhisatvaynasaprasthitenaiva cittam utp##yitavya 6. sarvasatv may anupadhiee nirvadhtau parinirvpayitavy eva ca satvn parinirvpya na kacit satva parinirvpito bhavati | tat kasya heto sace## Folio 8a (G 1384; Chak 185.27-186.22; Du 159.2-160.10; MM 36.3-37.16; Cz 47.5-49.5; Par deest-188.10; Tib 254.2.6-4.4) 1. subhte bodhisatvasya satvasaj pravarteta | jvasaj pudgalasaj v na sa bodhisatva iti vaktavya tat kasya heto nsti subhte sa dharmo yo bodhisatvaynasaprasthito nma | tat ki manya## 2. subhte asti sa kacid dharmo yas tathgatena dpakarasya tathgatasyntikd anuttar samyaksabodhim abhisabuddha ha | nsti sa bhagavan kacid dharmo yas tathgatena dpakara## 3. tathgatasyntikd anuttar samyaksabodhim abhisabuddha ha | tasmd aha dpakarea tathgatena vykto bhaviyasi tva mavngate 'dhvani kyamunir nma tath##to 4. 'rhan samyaksabuddhas tat kasya hetos tathgata iti subhte tathaty etad adhivacana ya kacit subhte eva vadet tathgatennuttar samyaksabodhir abhisabuddheti | 5. nsti subhte sa kacid dharmo yas tathgatennuttar samyaksabodhir abhisabuddha ya subhte tathgatena dharmo 'bhisabuddhas tatra na satya na m tasmt tathgato bhëate | sarva##rm 6. buddhadharm iti | sarvadharm iti subhte sarve te adharms tenocyante sarvadharm iti // tadyathpi nma subhte puruo bhaved upetakyo mahkya subhtir ha | yo Folio 8b (G 1385; Chak 186.22-187.15; Du 160.10-162.1; MM 37.16-39.2; Cz 49.5-50.14; Par 188.10-189.9; Tib 254.4.4-255.1.1) 1. 'sau tathgatena puruo bhëita upetakyo mahkya akya sa bhagavas tathgatena bhëitas tenocyate upetakyo mahkya bhagavn ha | evam etat subhte 2. yo bodhisatva eva vaded aha satvn parinirvpayiymti | na sa bodhisatva iti vaktavya tat kasya heto asti subhte sa kacid dharmo yo bodhisatvo nma | ha | no hda bha##van 3. bhagavn ha | tasmt tathgato bhëate nisatv sarvadharm nirjv nipudgal ya subhte bodhisatva eva vaded aha ketravyhn nipdayiymti | so 'pi tathaiva 4. vaktavya tat kasya heto ketravyh ketravyh iti subhte avyhs te tathgatena bhëits tenocyante ketravyh iti | ya subhte bodhisatvo nirtmno dharm nir##no 5. dharm ity adhimucyate sa tathgatenrhat samyaksabuddhena bodhisatvo bodhisatva ity %%s tat ki manyase subhte savidyate tathgatasya msacaku ha | evam etad bha##van 6. savidyate tathgatasya msacaku // bhagavn ha | tat ki manyase subhte savidyate tathgatasya divya caku praj%%kur dharmacakur buddhacaku haivam etad bhagavan savidyate ta##gatasya Folio 9a (G 1386; Chak 187.14-188.7; Du 162.1-163.5; MM 39.2-40.8; Cz 50.14-52.14; Par 189.10-190.7; Tib 255.1.1-2.1) 1. divya caku prajcakur dharmacakur buddhacaku // bhagavn ha | tat ki manyase subhte yvantyo gagnady vluks tvantya gagnadyo bhaveyus tsu y vluks tvanta eva lo##dhtavo 2. bhaveyu kaccid bahavas te lokadhtavo bhaveyu bhagavn ha | yvanta subhte teu lokadhtuu satvs tem aha nnbhv cittadhr jnys tat kasya heto#<># 3. cittadhr cittadhr iti subhte adhrs ts tathgatena bhëits tenocyante cittadhr iti | tat kasya hetor atta subhte citta nopalabhyate | angata citta nopalabhya## 4. | pratyutpanna nopalabhyate | tat ki manyase subhte ya ima trishasramahshasra lokadhtu saptaratnaparipra ktv dna dadyd api nu sa kulaputro v kuladu##t 5. v tatonidna bahu puya prasaveta | ha | bahu bhagavan bahu sugata | bhagavn ha | evam etat subhte evam etad bahu sa kulaputro v kuladuhit v tatonidna 6. bahu puya prasaveta | sacet subhte puyaskandho 'bhaviyan na tathgato 'bhëiyat puyaskandha puyaskandha iti | tat ki manyase subhte rpakyaparinipatty tathgato dra##vya Folio 9b (G 1387; Chak 188.8-189.21; Du 163.5-164.9; MM 40.8-41.9; Cz 52.14-54.1; Par 190.7-191.7; Tib 255.2.1-3.3) 1. ha | no bhagavan na rpakyaparinipatty tathgato draavya tat kasya heto rpakyaparinipatt rpakyaparinipattir ity aparinipattir e tathga##na 2. bhëit tenocyate rpakyaparinipattir iti | bhagavan ha | tat ki manyase subhte lakaasapad tathgato draavya ha | no bhagavan na lakaasapad tathgato 3. draavya tat kasya heto yai lakaasapat tathgatena bhëit alakaasapad e tathgatena bhëit tenocyate lakaasapad iti | bhagavn ha | tat ki ma##se 4. subhte api nu tathgatasyaiva bhavati na may dharmo deita iti | ya subhte eva vadet tathgatena dharmo deita iti | abhycakta msa subhte asatd u##htena 5. | tat kasya hetor dharmadean dharmadeaneti subhte nsti sa kacid dharmo yo dharmadean nmopalabhyate | hsti bhagavan kecit satv bhaviyanty angate 'dhvani ya im## 6. evarpn dharmn %% cchrutvbhiraddadhsyanti | bhagavn ha | na te subhte satv nsatvs tat kasya heto sarvasatv iti subhte asatvs te tathgatena bhëits teno##nte Folio 10a (G 1388; Chak 188.30-189.21; Du 164.9-165.12; MM 41.9-42.7; Cz 54.1-55.8; Par 191.7-192.3; Tib 255.3.3-4.3) 1. sarvasatv iti | tat ki manyase subhte api tv asti sa kacid dharmo yas tathgatennuttar samyaksabodhir abhisabuddha ha | nsti sa bhagavan kacid dharmo yas tathgate##nuttar 2. samyaksabodhir abhisabuddha bhagavn ha | evam etat subhte evam etat aur api tatra dharmo na savidyate nopalabhyate tenocyate 'nuttar samyaksabodhir iti | a## 3. tu khalu puna subhte sama sa dharmo na tatra kicid viamas tenocyate 'nuttar samyaksabodhir iti | nirjvatvena nisatvatvena nipudgalatvena sam snuttar samyaksabo## 4. sarvai kualair dharmair abhisabudhyate | kual dharm kual dharm iti subhte adharm caiva te tathgatena bhëits tenocyante kual dharm iti | ya ca kha## 5. puna subhte yvantas trishasramahshasre lokadhtau sumerava parvatarjs tvato rn saptn ratnnm abhisahtya dna dadyd ya ceta prajpramit## 6. antaa catupadikm api gthm udghya parebhyo deayed asya subhte puyaskandhasysau prvaka puyaskandha atatamm api %%ln nopaiti | yvad upani#<>#m Folio 10b (G 1389; Chak 189.21-190.11; Du 165.12-166.14; MM 42.7-43.7; Cz 55.8-56.20; Par 192.3-192.21; Tib 255.4.3-5.4) 1. api na kamate | tat ki manyase subhte api nu tathgatasyaiva bhavati | may satv mocit iti | na khalu puna subhte-r-eva draavya | tat kasya heto na sa kacit sa## 2. yas tathgatena mocita yadi puna subhte kacit satvo 'bhaviyad yas tathgatena mocita sa eva tasytmagrho 'bhaviyat satvagrho jvagrha pudgalagrha 3. tmagrha iti subhte agrha ea tathgatena bhëita sa ca blapthagjanair udghta blapthagjan iti subhte ajan ete tathgatena 4. bhëits tenocyate blapthagjan iti | tat ki manyase subhte lakaasapad tathgato draavya haivam etad bhagaval lakaasapad tathgato draavya 5. bhagavn ha | sacet puna subhte lakaasapad tathgato draavyo 'bhaviyad rjpi cakravart tathgato 'bhaviyat* ha | yathha bhagavato bhëitasyrtham j##mi 6. | na lakaasapad tathgato draavya // atha khalu bhagavs tasy velym im gth abhëata // ye m rpea adrkur ye m ghoea anvayu mithy##haprast Folio 11a (G 1390; Chak 190.12-191.4; Du 166.14-168.3; MM 43.7-44.6; Cz 56.20-59.1; Par 192.21-193.13; Tib 255.5.4-256.1.4) 1. na m drakyanti te jan draavyo dharmato buddho dharmakyas tathgata dharmat cpy avijey na s akya vijnitu // tat ki manyase subhte lakaasapad tath##tennuttar 2. samyaksabodhir abhisabuddh na khalu puna subhte eva draavya na subhte lakaasapad tathgatennuttar samyaksabodhir abhisabuddh| yat khalu pu## 3. subhte syd eva bodhisatvaynasaprasthitai kasyacid dharmasya vina prajapta ucchedo v na khalu puna subhte eva draavya | na bodhisatvaynasaprasthitai ka##cid 4. dharmasya vina prajapto noccheda ya ca khalu puna subhte kulaputro v kuladuhit v gagnadvlukopaml lokadhtn saptaratnapratiprn ktv %%##tebhyo 5. 'rhadbhya samyaksabuddhebhyo dna dadyd ya ca bodhisatvo nirtmakeu dharmeu knti pratilabheta | ayam eva tato bahutara puya prasaveta | na khalu puna subhte bodhi##tvena 6. puyaskandha parigrahtavya ha | puyaskandho bhagavan parigrahtavya bhagavn ha | parigrahtavya subhte nodgrahtavya tenocyate pa%%igrahtavya Folio 11b (G 1391; Chak 191.5-26; Du 168.3-169.4; MM 44.7-45,4; Cz 54.1-60.7; Par 193.13-194.5; Tib 256.1.4-2.4) 1. api tu khalu puna subhte ya kacid eva vadet tathgato gacchati vgacchati v | tihati v nidati v ayy v kalpayati | na me sa bhëitasyrtham jnti | tat ka%% heto 2. tathgata iti subhte na kutacid gato na kvacid gata tenocyate tathgato 'rhan samyaksabuddha iti | ya ca khalu puna subhte kulaputro v kuladuhit v yvantas trishasramah##hasre 3. lokadhtau pthivrajsi tvato lokadhtn mai kuryt tadyathpi nma paramusacayas tat ki manyase subhte bahu sa paramusacayo bhavet hai##m 4. etad bhagavan bahu sa paramusacayo bhavet tat kasya heto saced bhagavan sacayo 'bhaviyan na bhagavn avakyat paramusacaya iti | tat kasya heto yo 'sau param##sacayo 5. bhëita asacaya sa bhagavat bhëitas tenocyate paramusacaya iti | yac ca tathgato bhëati tshasramahshasro lokadhtur iti | adhtu sa tath##tena 6. bhëitas tenocyate trishasramahshasro lokadhtur iti | tat kasya heto saced bhagavan dhtur abhaviyat sa eva bhagavan piagrho 'bhaviyad ya caiva tathgatena pi##grho Folio 12a (G 1392; Chak 191.27-192.15; Du 169.4-170.7; MM 45.4-46.2; Cz 6O.7-61.12; Par 194.5-194.22; Tib 256.2.4-3.4) 1. bhëita agrha sa tathgatena bhëitas tenocyate piagrha iti | bhagavn ha | piagrha caivvyavahro 'nabhilpya subhte sa dharmasa blap##gjanair 2. udghta tat kasya heto ya kacit subhte eva vaded tmadis tathgatena bhëit satvadir jvadi pudgaladi api nu subhte sa samyag vadan vadet 3. ha | no bhagavas tat kasya heto y s bhagavann tmadis tathgatena bhëit adi s tathgatena bhëit tenocyate tmadir iti | bhagavn ha | 4. eva subhte bodhisatvaynasaprasthitena sarvadharm jtavy adhimoktavys tath cdhimoktavy yath na dharmasajpi pratyupatihet tat kasya heto dharmasaj 5. dharmasajeti subhte asajai tathgatena bhëit tenocyate dharmasajeti | ya ca khalu puna subhte bodhisatvo mahsatva aprameysakhyeyl lokadhtn saptaratnapa##prn 6. ktv dna dadyd ya ca kulaputro v kuladuhit v ita prajpramity antaa catupadikm api gthm udghya dhrayed deayet paryavpnuyd a##m Folio 12b (G 1393; Chak 192.16-25; Du 170.7-15; MM 46.2-11; Cz 61.12-62.8; Par 194.22-195.7; Tib 256.3.4-3.8) 1. eva tato bahutara puya prasavetprameyam asakhyeya | kaha ca saprakayed yath na prakayet tenocyate saprakaye iti // trak timira dpo m##vayya 2. budbuda supina vidyud abhra ca eva draavya saskta // idam avocad bhagavn ttaman sthavirasubhtis te ca bhikubhikuyupsakopsik sadevamnusu##gandharva 3. ca loko bhagavato bhëitam abhyanandan // // vajracchedik prajpramit sampt // //