Vagisvarakirti: Mrtyuvancanopadesa
Based on the ed. by Johannes Schneider: Vāgīśvarakīrtis Mṛtyuvañcanopadeśa, eine buddhistische Lehrschrift zur Abwehr des Todes.
Wien : Verlag der Österreichischen Akademie der Wissenschaften 2010.
(Beiträge zur Kultur- und Geistesgeschichte Asiens ; 66) (Denkschriften der philosophisch-historischen Klasse ; 394)
ISBN 978-3-7001-6722-8


Input by Johannes Schneider



PLAIN TEXT VERSION





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







|| oṃ namaḥ sarvajñāya ||

adhigataparamārthaḥ śrīghanavyūha eva prati tuṣitajanārthaṃ yo 'bhavac chvetaketuḥ /
tata iha jagadarthaṃ cābhavac chākyaketuḥ sa jayatu jitamṛtyur darśitānantamāyaḥ // VMv_1.1 //
ajarāmaratāṃ prāptam ajarāmarakārakam /
ajarāmaratāprāptyai natvā saṃbuddham ādarāt // VMv_1.2 //
durbodhaṃ mandabuddhīnāṃ duṣkaraṃ calacetasām /
sāriṣṭaṃ vañcanaṃ mṛtyor ucyate śāstrasaṃgatam // VMv_1.3 //
sarvathā vañcanaṃ mṛtyor muktānām eva yujyate /
amuktānāṃ ca sarveṣāṃ kiyatkālavilambanam // VMv_1.4 //
āyurindriyacittānāṃ nirodho mṛtyulakṣaṇam /
upāyair jīvitaṃ dīrghaṃ mṛtyuvañcanam ucyate // VMv_1.5 //
yāvaj jīvati saṃsāre dharmācārī jitendriyaḥ /
tāvat puṇyādisaṃbhāraṃ prasūte bodhisādhakam // VMv_1.6 //
na vinā jīvitāt sāraṃ saṃsāre kiṃ cid īkṣyate /
nānopāyair atas tūrṇaṃ mṛtyuvañcanam ārabhet // VMv_1.7 //
na duṣkaraṃ yataḥ kiṃ cid upāyair yuktiyojitaiḥ /
maṇimantrauṣadhīnāṃ ca prabhāvaḥ sarvasaṃmataḥ // VMv_1.8 //
lakṣaṇād dūrato mṛtyuṃ jñātvā yuktā pratikriyā /
maste patati vajrāgnau suprajño 'pi karoti kim // VMv_1.9 //
bāhyādhyātmikabhedena dvidhā maraṇalakṣaṇam /
kathyate jñāyate yena maraṇaṃ bhāvi tatparaiḥ // VMv_1.10 //
mṛtyor lakṣaṇam ājñātuṃ vāñchā cet kasya cid bhavet /
tena svasthaśarīreṇa jñātavyaṃ saṃśayo 'nyathā // VMv_1.11 //
dhātuvaiṣamyato rogāt timirādiprabhāvataḥ /
bhayaśokādisāmarthyāt pratibhāti yato 'nyathā // VMv_1.12 //
daivabhūtobhayakṣobhān mṛtyuṃ trividhalakṣaṇam /
prāpyāriṣṭasamudbhūtir ato bhedena lakṣayet // VMv_1.13 //
bāhyābhyantarabhedena daivakṣobho dvidheṣyate /
bhūtakṣobho 'pi dvividhas tathaiveti nirūpayet // VMv_1.14 //
daivasaṃkṣobhato mṛtyur ādhidaivika ucyate /
daivakṣobho 'naśanādivajrapātādilakṣaṇaḥ // VMv_1.15 //
bhūtasaṃkṣobhato mṛtyur ādhibhautika ucyate /
bhūtakṣobhas tu pittādivahnitoyādyupadravaḥ // VMv_1.16 //
ubhayakṣobhato mṛtyur ubhayājjo nigadyate /
ubhayakṣobho vajrādipittaśleṣmādyupadravaḥ // VMv_1.17 //
ariṣṭānām anantatvān notpattir yugapan matā /
kramaśo 'pi na sarveṣām api tv ekādisaṃkhyayā // VMv_1.18 //
adṛṣṭvā lakṣaṇaṃ yatra mṛtyur dṛṣṭaḥ kva cid bhavet /
niścetur dūṣaṇaṃ tatra na tu lakṣaṇanāstitā // VMv_1.19 //
dṛṣṭvāpi lakṣaṇaṃ yatra na mṛtyur dṛśyate kva cit /
abhrāntau tatra dharmādibādhakāntarakalpanam // VMv_1.20 //
niścite dūrato mṛtyau prasiddhir mahatī bhavet /
yathāśakti parityāge pratīkāre ca vartanam // VMv_1.21 //
sadā samāhito bhūtvā tadgataikāgramānasaḥ /
bāhyāni prathamaṃ tāval lakṣaṇāny upalakṣayet // VMv_1.22 //
lakṣaṇānāṃ paricchedakālo dvividha iṣyate /
niyato 'niyataś ceti vijñeyaḥ sa tu yatnataḥ // VMv_1.23 //
saṃkrāntipūrṇamāsyādau prabhātādikṣaṇātmakaḥ /
kālo niyata ity ukto 'niyatas tu viparyayāt // VMv_1.24 //
sphuratsaṃdhi kapolaṃ syād atyarthaṃ mṛtyudarśanāt /
vātaśītādisaṅgāc ca lakṣaṇīyam ataḥ pṛthak // VMv_1.25 //
karkaṭo rāśir āṣāḍhaḥ puṣyas tu makaro mataḥ /
karkaṭe makare cāpi jāyate mṛtyulakṣaṇam // VMv_1.26 //
āṣāḍhasaṃkrāntidine madhyāhne padamātrikā /
uttarābhimukhasthasya cchāyā svābhāvikī bhavet // VMv_1.27 //
puṣyasaṃkrāntidivase saiva saptapadībhavet /
vyabhre nabhasi madhyāhne cchāyāyāś ca nirīkṣaṇam // VMv_1.28 //
pratimāsaṃ padavṛddhiḥ pratimāsaṃ padakṣayaḥ /
amuṣmād anyathābhāve mṛtyuśaṅkā prajāyate // VMv_1.29 //
ekaikapadavṛddhiḥ syād āṣāḍhān makarāvadheḥ /
ekaikapādyahrāsaḥ syān makarāt karkaṭāvadheḥ // VMv_1.30 //
āṣāḍhāt kramaśo vṛddhiḥ puṣyād dhrāsaḥ kramāt tathā /
chāyāvikāram ālocya māsān maraṇam ādiśet // VMv_1.31 //
kṣayakāle bhaved vṛddhir vṛddhikāle kṣayo yadi /
tam eva kālam ārabhya mṛtyur māsād viniścitaḥ // VMv_1.32 //
vṛddhikāle 'py ativṛddhau nānārogād upadravaḥ /
kṣayakāle 'py atikṣaye mṛtyur eva na saṃśayaḥ // VMv_1.33 //
āṣāḍhapuṣyayor ante pūrvaṃ karkaṭamatsyayoḥ /
yāni ṣaṭ ṣaḍ dināny atra kālākālanirūpaṇam // VMv_1.34 //
āṣāḍhāntadinair ebhiḥ śrāvaṇādau śubhāśubham /
puṣyaśeṣadinaiś cāpi māghādiṣu śubhāśubham // VMv_1.35 //
pādayos tālukāṃ viddhvā nābhau vedho yadā bhavet /
ahorātratrayād ūrdhvaṃ pañcatvaṃ jāyate tadā // VMv_1.36 //
pādayos tālukāṃ viddhvā yadi cakṣuś ca vidhyati /
tadā māsatrayād ūrdhvaṃ gamanaṃ yamasadmani // VMv_1.37 //
pādayos tālukāṃ viddhvā nāsikāṃ yadi vidhyati /
tribhir dinais tadā nūnam ekākī yāti pañcatām // VMv_1.38 //
kuṭiprasrāvayoḥ kāle tulyaṃ syād yadi hañchikā /
tasyām eva hi velāyāṃ mṛtyur varṣeṇa tasya hi // VMv_1.39 //
nāsikāgaddrikāvedhe maraṇaṃ pañcavatsaraiḥ /
jihvāgrādarśane mṛtyur vāsaraiḥ syāt tribhir nṛṇām // VMv_1.40 //
māsaiś caturbhir mṛtyuḥ syāt karṇāgre tīkṣṇavedhanāt /
sadyo mṛtyur bhaven nūnam ūrṇāsthāne pravedhanāt // VMv_1.41 //
tulyakālaṃ yadā vedhaś candrasūryagato bhavet /
tadā māsād bhaven mṛtyuḥ puṇyam evārjayet tataḥ // VMv_1.42 //
bhagaliṅgasamāyoge madhye śeṣe ca hañchikā /
syāc cet tulyaṃ tadā māsaiḥ pañcatvaṃ yāti pañcabhiḥ // VMv_1.43 //
hastayoḥ pādayoś caiva kaniṣṭhānāṃ ca saṃdhayaḥ /
catvāro yasya vidhyanti tulyaṃ māsāt sa mṛtyubhāk // VMv_1.44 //
hṛtkaṇṭhamadhyayor vedhas tulyakālaṃ yadā bhavet /
pakṣatrayeṇa mṛtyuḥ syād yadi dharmaṃ na sevate // VMv_1.45 //
tulyakālaṃ yadā vidhyet tālukānāṃ trayaṃ muhuḥ /
tribhir dinais tadā mṛtyur yadi śakrasamo bhavet // VMv_1.46 //
vāmākṣiputtalīcchāyāṃ yo na paśyati darpaṇe /
saptāhān mriyate nūnaṃ yadi na syāt pratikriyā // VMv_1.47 //
maithune sati ghaṇṭāyā nādaś cet karṇayor bhavet /
tribhir māsais tadā mṛtyur yadi brahmasamo bhavet // VMv_1.48 //
kṛṣṇaṃ yadi bhavec chukraṃ śuklāyāṃ pratipattithau /
ṣaḍbhir māsais tadā mṛtyur lohitaṃ vyādhisūcakam // VMv_1.49 //
karṇamūle bhruvor madhye mastakāgre pṛthakpṛthak /
yadi vedho 'pratīkāro mṛtyuḥ sadyas tadā bhavet // VMv_1.50 //
pādāṅguṣṭhaṃ samārabhya nābhiparyantago bhavet /
vedhaḥ sadāho yasyāsau ṣaḍmāsān mriyate dhruvam // VMv_1.51 //
pādāṅguṣṭhād dhṛdayāntaṃ yāvat kaṇṭhaṃ śiro 'thavā /
māsatrayāt pakṣatrayān mṛtyur ekadināt kramāt // VMv_1.52 //
nāsāgramāṃsaśaithilyān mṛtyuḥ syāt saptarātrataḥ /
kapolamāṃsavicchedān mṛtyuḥ syāt pañcamāsataḥ // VMv_1.53 //
cakṣurnāsikayor madhye spandanaṃ cen na dṛśyate /
jñātvā pañcadinān mṛtyum ādadyād dharmasaṃvalam // VMv_1.54 //
netrayos tārake mliṣṭe sahasā bhavato yadi /
ṣaḍmāsābhyantare mṛtyuḥ pratikārakriyā na cet // VMv_1.55 //
akasmān nāsikā vakrā karṇau bhraṣṭau svadeśataḥ /
netre ca vartulībhūte saptāhān mṛtyudarśanāt // VMv_1.56 //
akasmād dhṛdayaṃ nimnaṃ syāc cet pakṣāt tadā mṛtiḥ /
grīvāpārśvasthayor nāḍyor vicchedād api pakṣataḥ // VMv_1.57 //
akasmāt kṛṣṇarekhā syāj jihvāyā yadi madhyataḥ /
dṛḍho vā dantasaṃdaṃśas tadā mṛtyur dvirātrataḥ // VMv_1.58 //
karṇaśaṣkulikāpṛṣṭhanāḍīvicchedadarśanāt /
tasminn eva dine mṛtyur athavā pañcavāsaraiḥ // VMv_1.59 //
nakheṣu raktavarṇeṣu sahasā yady araktatā /
ṣaḍbhir māsais tadā mṛtyur yadi mantrādi nācaret // VMv_1.60 //
akasmāj jāyate sthūlaḥ kṛśaḥ kruddho bhayākulaḥ /
yas tasya mṛtyur varṣeṇa yadi dharmaṃ na sevate // VMv_1.61 //
indriyāṇi na gṛhṇanti yathāsvaṃ yasya gocarān /
muhuḥ skhalati vāṇī ca muhuś ca mativibhramaḥ // VMv_1.62 //
cakṣuṣī sravato nityaṃ dṛṣṭarūpe 'pi vibhramaḥ /
darpaṇe salile vāpi svacchāyāṃ yo na paśyati // VMv_1.63 //
rātrāv indradhanuḥ paśyed divā nakṣatramaṇḍalam /
ameghe vidyutaṃ paśyet sphurantīṃ dakṣiṇāśritām // VMv_1.64 //
divā chāyāpathaṃ paśyed ulkāyāḥ patanaṃ tathā /
haṃsakākamayūrāṇāṃ paśyed ekatra melakam // VMv_1.65 //
candradvayaṃ dvisūryaṃ vā svaśirojvalanaṃ tathā /
gandharvanagaraṃ paśyed vṛkṣāgre śikhare gireḥ // VMv_1.66 //
paśyet pretapiśācān adṛśyān anyāṃś ca bhīṣaṇān /
prakampate bhṛśaṃ caiva mūrchito vā bhaven muhuḥ // VMv_1.67 //
chardiṃ mūtraṃ purīṣaṃ ca suvarṇarajataprabham /
paśyed ekaikaśas tasya mṛtyur māsāvadher bhavet // VMv_1.68 //
kaṇṭḥoṣṭhatālujihvānāṃ chedaṃ chidraṃ tanau tathā /
yaḥ paśyet tasya mṛtyuḥ syāt ṣaḍmāsābhyantare dhruvam // VMv_1.69 //
kaṇṭhoṣṭhatālurasanādantā yasya pṛthakpṛthak /
śuṣyanty abhīkṣṇaṃ ṣaḍmāsān maraṇaṃ tasya nirdiśet // VMv_1.70 //
nakṣatracakrasaptarṣidiśāṃ rātrāv adarśanam /
saptāhamṛtyor jāyeta jvālā vākasmikī tanau // VMv_1.71 //
arundhatīṃ rohiṇīṃ ca dhruvaṃ chāyāpathaṃ tathā /
rātrāv apaśyato 'kasmāt ṣaḍmāsān mṛtyum ādiśet // VMv_1.72 //
kalaṅkarahitaṃ candraṃ sūryaṃ raśmivivarjitam /
saraśmikaṃ citrabhānuṃ candraṃ cāpi saraśmikam // VMv_1.73 //
rātrau sūryaṃ divā candraṃ svanetre jvalanaṃ tathā /
tārāṃ merupramāṇāṃ ca samudraṃ ca nadīm iva // VMv_1.74 //
nābhau hikkāṃ gude hañchāṃ varṇaṃ padmopamaṃ mukhe /
galake piṭakān raktān gātre varṇavicitratām // VMv_1.75 //
hṛdaye krandanaṃ sāśru prakampam atha tāluni /
candrāṃśuṃ vahnisaṃsparśaṃ sūryāṃśuṃ himaśītalam // VMv_1.76 //
candracchidraṃ ravicchidraṃ chidraṃ bhūmau tathāmbare /
ātmanaiva hi yaḥ paśyet paśyen mṛtyuṃ sa pakṣataḥ // VMv_1.77 //
mūtraśukrapurīṣāṇi tulyakālaṃ patanti cet /
varṣān mṛtyur bhavet tatra bhaiṣajyādi pratikriyā // VMv_1.78 //
ardhaṃ śītaṃ tathā coṣṇam ardhaṃ yasya kalevaram /
saptarātrād bhaven mṛtyuḥ paralokaṃ vicintayet // VMv_1.79 //
hakāraḥ śītasaṃsparśaḥ phukāro vahnisaṃnibhaḥ /
yasyānubhūyate tasya daśāhād yamadarśanam // VMv_1.80 //
anāmikānāṃ mūleṣu dṛṣṭayā kṛṣṇarekhayā /
aṣṭādaśadinād ūrdhvaṃ mṛtyuḥ prākkarmadoṣataḥ // VMv_1.81 //
yasya mastakam āruhya trivarṇo yāti vegataḥ /
kṛkalāso mṛtis tasya pañcamāsād viniścitā // VMv_1.82 //
śabdo na śrūyate dehād dhastābhyām apamārjitāt /
sarvāṅgaśītalatvena daśāhān maraṇaṃ dhruvam // VMv_1.83 //
yugapan nirgamo bāhujaṅghayor yasya gacchataḥ /
vināśo brahmasūtrasya mṛtyus tasyaikavarṣataḥ // VMv_1.84 //
kardame pāṃśudeśe vā purataḥ pṛṣṭhato 'pi vā /
khaṇḍaṃ pādodaye nyūnaṃ mṛtyur māsacatuṣṭayāt // VMv_1.85 //
akasmāt puruṣaṃ paśyet kṛṣṇapiṅgalavarṇakam /
varṣatrayātyayān mṛtyur yadi bhrāntyā na kalpitaḥ // VMv_1.86 //
dvimāsamṛtyur hṛtpādau snātamātrasya śuṣyataḥ /
trirātramṛtyur durgandho jāyate vikṛtākṛtiḥ // VMv_1.87 //
kharārkadivase toyair āpūrya mukhakoṭaram /
pratyahaṃ phūtkṛtaṃ kurvan kramāt tanmadhyasaṃsthitam // VMv_1.88 //
paśyed indradhanuś citraṃ dīrghāyuḥ puruṣaḥ sadā /
ṣaḍmāsāyur na tat paśyed iti karmavicitratā // VMv_1.89 //
kharārkadivase paśyet puro gaganamadhyataḥ /
muktāhārān ivālūnān muktāphalavibhūṣaṇān // VMv_1.90 //
indranīlamaṇicchāyān keśoṇḍukasamākṛtīn /
dṛśyadeśaṃ parityajya deśāntaravisarpiṇaḥ // VMv_1.91 //
nāgān anekaśaḥ paśyet saṃyatān iva saṃtatam /
teṣām adṛṣṭau ṣaḍmāsān maraṇaṃ parikīrtitam // VMv_1.92 //
prabhāte vātha sāyāhne jyotsnāyāṃ vā ciraṃ puraḥ /
vitatya bāhū svacchāyāṃ dṛṣṭvā paśyec chanair nabhaḥ // VMv_1.93 //
tatrāpi dṛśyate chāyā dhavalā nararūpiṇī /
śiraso 'darśanāt tasya mṛtyuḥ syād varṣamadhyataḥ // VMv_1.94 //
putrabhāryāvināśaḥ syād vāmapāṇer adarśanāt /
dakṣiṇādarśanāt pitṛbhrātrādīnāṃ mahīyasām // VMv_1.95 //
jānūpari sthitau bāhū kṛtvā mūrdhni tathāñjalim /
rambhāphalanibhāṃ chāyāṃ lakṣayen madhyatas tayoḥ // VMv_1.96 //
yadā tv ekaṃ dalaṃ tatra vikāsi parilakṣyate /
tasyām eva tithau nūnaṃ ṣaḍmāsān maraṇaṃ bhavet // VMv_1.97 //
sūryamārgagate vāyau lakṣaṇīyam idaṃ trayam /
śrotre śirasi netre ca śabdo dhūmo dyutis tathā // VMv_1.98 //
karṇau pidhāya sudṛḍhaṃ gambhīro gulgulo dhvaniḥ /
na śrūyate pañcadinaṃ daśa pañcadaśāthavā // VMv_1.99 //
viṃśatiṃ divasān yāvat pañcaviṃśatim eva vā /
bāṇābdhiguṇanetrenduvarṣair mṛtyur yathākramam // VMv_1.100 //
eṣām apy antarāleṣu śodhyāḥ ṣoḍaśa vāsarāḥ /
varṣasyaiva caturthāṃśaiḥ kramaśaś cābhivardhitaiḥ // VMv_1.101 //
mastakopari niryāntīṃ saptāhaṃ dhūmamālikām /
yo na paśyati tasya syān mṛtyur varṣatrayāvadheḥ // VMv_1.102 //
svanetrayoś caturdikṣu dṛśyante 'ṅgulipīḍanāt /
mārjāranetratulyāni jyotīṃṣi jhaṭitikramāt // VMv_1.103 //
apīḍane 'pi taddṛṣṭau mṛtyuḥ syāc chatavāsaraiḥ /
etat sāmānyato jñeyaṃ viśeṣas tv ayam ucyate // VMv_1.104 //
candrasyādhas tathordhvaṃ ca karṇanāsopakaṇṭhayoḥ /
naṣṭe jyotiṣi mṛtyuḥ syāt ṣaṭtrinetrendumāsataḥ // VMv_1.105 //
sūrye 'pi yadi candrasya kramaḥ syāt pūrvavat tadā /
digbāṇaguṇanetreṣu dineṣu maraṇaṃ bhavet // VMv_1.106 //
svarūpasya viparyāsāt ṣaḍmāsān maraṇaṃ bhavet /
pañcamāsād bhaven mṛtyur nāsāgrasya vināśataḥ // VMv_1.107 //
bādhirye śrotrayor mṛtyuś caturmāsātyayād bhavet /
svasthendriyasya patane mṛtyur māsatrayād bhavet // VMv_1.108 //
bhrūmadhye jyotiṣo 'dṛṣṭau dvimāsād yamadarśanam /
ekamāsātyayān mṛtyur vṛṣaṇe golakakṣayāt // VMv_1.109 //
parākṣṇoḥ pratibimbasyādṛṣṭau pakṣād vināśanam /
jihvāyā aparāvṛttau daśāhān mṛtyusaṃgamaḥ // VMv_1.110 //
nābher viparyayān mṛtyuḥ pañcāhād upaśliṣyati /
pārśvadvayasyākṛṣṭau tu mṛtyuḥ syād vāsaratrayāt // VMv_1.111 //
samastagātrastabdhatve mṛtyur ekāhiko bhavet /
lalāṭasthatrirekhāṇāṃ nāśān mṛtyur ahastrayāt // VMv_1.112 //
svasthasya lālājihvā cen niḥsparśā dravavarjitā /
yāvat pañcadinaṃ mṛtyuḥ pañcāśaddivasais tathā // VMv_1.113 //
amlāditvaṃ ca rasato nīlāditvaṃ ca varṇataḥ /
vikāraḥ śukramūtrāṇāṃ ṣaḍmāsān mṛtyudarśanāt // VMv_1.114 //
yugapatpañcadhāraṃ vā vāmāvartaṃ vigandhi ca /
mūtraṃ yasya bhaven mṛtyus tasya ṣaḍmāsamadhyataḥ // VMv_1.115 //
kṛṣṇe vā yadi vā śukle pakṣe reto 'tikṛṣṇakam /
mṛtyuḥ ṣaḍmāsato no cet tenaiva syāt pratikriyā // VMv_1.116 //
kṛṣṇabhāgaṃ parityajya gṛhītvā śuklabhāgakam /
candre prabhañjane vāti praveśāt syāt pratikriyā // VMv_1.117 //
sthiratve 'pi svadehasya tacchāyā cañcalā yadi /
caturmāsād bhaven mṛtyur ity āgamavicakṣaṇāḥ // VMv_1.118 //
dakṣiṇāśāgatāṃ chāyām ātmano yadi paśyati /
adyaiva mṛtyur asmākam iti paśyed anityatām // VMv_1.119 //
nirarthako visaṃvādī mithyetyādi prakāśanāt /
svapno 'py asatyaḥ sarveṣāṃ nātaḥ śraddhā na yujyate // VMv_1.120 //
devatādarśitaḥ svapnaḥ satyasvapno 'tha yo naraḥ /
sa svapne pratyayaṃ kṛtvā mṛtyuliṅgāni paśyatu // VMv_1.121 //
kiṃśukaṃ kovidāraṃ ca puṣpitaṃ karavīrakam /
yo 'bhirohati svapnānte sa syāt ṣaḍmāsamṛtyukaḥ // VMv_1.122 //
vihārayaṣṭiṃ svapnānte yo 'bhirohati mānavaḥ /
vālukābhasmarāśiṃ vā maraṇaṃ tasya pūrvavat // VMv_1.123 //
gardabhaṃ yaḥ samārūḍhaḥ prayāyād dakṣiṇāṃ diśam /
bhūyaś ca na nivarteta tadvat tasyāpi jīvitam // VMv_1.124 //
yaś cāpi vānarārūḍhaḥ prayāyād dakṣiṇāṃ diśam /
tatrasthaś ca vibudhyeta mṛtyuḥ syāt tasya pūrvavat // VMv_1.125 //
daṇḍaṃ vā caityayūpaṃ vā naro yas tv abhirohati /
vālmīkaṃ pāṃśurāśiṃ vā ṣaḍmāsān na sa jīvati // VMv_1.126 //
kālī kumārī saṃkruddhā yā tu badhnāti bandhanaiḥ /
kālarātrī tu sā jñeyā saptāhān mṛtyukārikā // VMv_1.127 //
kṛṣṇavastrā tu yā nārī kālī kāmayate naraṃ /
karavīramālā svapne yāty asau yamamaṇḍalam // VMv_1.128 //
tamo vā praviśet svapne śvabhraṃ vā cārakaṃ tathā /
vṛkṣād vā prapatet svapne sa mṛtyor antike sthitaḥ // VMv_1.129 //
vṛkṣaṃ tṛṇaṃ vā kāṣṭhaṃ vā viphalaṃ yas tu paśyati /
suptaḥ śīrṣe śarīre vā ṣaḍmāsān na sa jīvati // VMv_1.130 //
yo vānararathārūḍho gacchet pūrvāṃ diśaṃ naraḥ /
pratibuddho vijānīyād rātrir eṣā mamāntimā // VMv_1.131 //
śvakākagṛdhragomāyurakṣaḥpretapiśācakaiḥ /
bhakṣyate prohyate cāpi kharapotryuṣṭrasaurabhaiḥ // VMv_1.132 //
ekābdavigame nūnaṃ maraṇaṃ tasya nirdiśet /
svapnadṛṣṭanimittānāṃ śāntir māyopamā matiḥ // VMv_1.133 //
lohadaṇḍadharaṃ kṛṣṇaṃ naraṃ kṛṣṇaparicchadam /
prasuptenāgrato dṛṣṭvā trimāsān mṛtyur āpyate // VMv_1.134 //
raktagandhapraliptāṅgaṃ raktamālyavibhūṣitam /
tailābhyaktam atibhītaṃ muṇḍitaṃ raktavāsasam // VMv_1.135 //
kharam āruhya vegena vrajantaṃ dakṣiṇāṃ diśam /
ātmānam īdṛśaṃ svapne paśyet ṣaḍmāsamṛtyukaḥ // VMv_1.136 //
raktamālyāni gandhāṃś ca raktāmbaram athāpi vā /
yaḥ svapne labhate tasya mṛtyuḥ syād aṣṭamāsataḥ // VMv_1.137 //
saṃkhyātītāni bāhyāni mṛtyuliṅgāni tāni kaḥ /
ekavaktreṇa śaknoti vaktuṃ varṣaśatair api // VMv_1.138 //
etāni mṛtyoḥ pratipādakāni liṅgāni bāhyāni yathoditāni /
vijñāya tāni tvaritaṃ vidheyo mantrādibhir vañcana eva yatnaḥ // VMv_1.139 //

|| iti śrīpaṇḍitavāgīśvarakīrtiviracite mṛtyuvañcanopadeśe prathamaḥ paricchedaḥ ||

idānīm āntaraṃ mṛtyor lakṣaṇaṃ kathyate sphuṭam /
tac ca vāyūdayāj jñeyaṃ vāyur ghrāṇāsyagocaraḥ // VMv_2.1 //
bāhyalakṣaṇamātrān na mṛtyoḥ samyag viniścayaḥ /
yāvad ādhyātmikaṃ samyag lakṣaṇaṃ naiva niścitam // VMv_2.2 //
ubhayor niścayān mṛtyur niścitaḥ syāt parisphuṭam /
bāhye buddhiviparyāso rogāder api saṃskṛteḥ // VMv_2.3 //
puṣyādimāsasaṃkrāntau pūrṇamāsyādiparvasu /
sāmānyalakṣaṇaṃ mṛtyor lakṣayet prātarāditaḥ // VMv_2.4 //
nirūpakanaro yatra dine kālaṃ nirūpayet /
tad ārabhya dinaṃ mṛtyur mitakālātyayād bhavet // VMv_2.5 //
samaprakṛtiyuktānāṃ sarvaprāṇabhṛtāṃ sadā /
nāsikādakṣiṇetare puṭe pratyekam āśritaḥ // VMv_2.6 //
vāyur vahati yāmārdhaṃ sūryaśītāṃśusaṃjñake /
ato viparyayāt kalpyaṃ maraṇādi manīṣibhiḥ // VMv_2.7 //
pratipadaṃ samārabhya śuklāṃ vahati candragaḥ /
dināni trīṇi pavanaḥ tataḥ sūrye dinatrayam // VMv_2.8 //
dinatrayaṃ punaś candre tataḥ sūrye dinatrayam /
krameṇānena niyamād yāvat pañcadaśī sitā // VMv_2.9 //
evaṃ kṛṣṇaṃ samārabhya sūrye vahati mārutaḥ /
dināni trīṇi pūrvavad yāvat pañcadaśītarā // VMv_2.10 //
kramasyāsya viparyāsāt tribhiḥ pakṣaiḥ suniścitāt /
ṣaḍbhir māsair bhaven mṛtyur dharmam eva smaret tataḥ // VMv_2.11 //
pakṣadvayaviparyāsāt suhṛdbandhuvipad bhavet /
ekapakṣaviparyāsād dāruṇavyādhisaṃbhavaḥ // VMv_2.12 //
ekadvitricatuḥpañcaṣaḍdināni viparyayāt /
vahed vāyur yadi tadā kalyudvegādi jāyate // VMv_2.13 //
trimārgago bhaved vāyuḥ prakṛteḥ parivarjanāt /
madhyāhnāt parato mṛtyuḥ pratīkāravivarjitaḥ // VMv_2.14 //
saṃkrāntirahito vāyur ubhayor api mārgayoḥ /
vahed yasya daśāhāni saṃkrāntau mriyate hi saḥ // VMv_2.15 //
viṣuvatkṣaṇasaṃprāptau spandete yasya locane /
tasya nāśaṃ vijānīyād ahorātrān na saṃśayaḥ // VMv_2.16 //
itaś cetaś ca bahudhā yasyārdhapraharaṃ vahet /
vāyus tasya vijānīyāt pūjanaṃ lābham eva ca // VMv_2.17 //
saṃkrāntipañcakaṃ yasya samatītya mukhe vahet /
vāyus tasyārthanāśaḥ syād udvego vā bhayādi vā // VMv_2.18 //
vāmanāsāpuṭe vāyuḥ saṃkrāntīś ca trayodaśa /
samatītya vahed yasya tasya rogādi jāyate // VMv_2.19 //
puṭadvayaṃ parityajya yadā vaktreṇa gacchati /
tad ahar jīvitaṃ tasya yadi vajrasamo 'py asau // VMv_2.20 //
mārgaśīrṣasya saṃkrāntikālam ārabhya mārutaḥ /
pañcāhaṃ ced vahet sūrye mṛtyur aṣṭādaśābdataḥ // VMv_2.21 //
aśvayuṅmāsasaṃkrāntikālam ārabhya mārutaḥ /
pañcāhaṃ ced vahen mṛtyur bhavet pañcadaśābdataḥ // VMv_2.22 //
śrāvaṇasyāpi ced evaṃ mṛtyur dvādaśavarṣataḥ /
jyeṣṭhe 'pi ced bhaved evaṃ mṛtyuḥ syān navavarṣataḥ // VMv_2.23 //
caitramāsasya saṃkrāntikālam ārabhya ced vahet /
pañcāhaṃ māruto mṛtyuḥ ṣaḍbhir varṣais tadā bhavet // VMv_2.24 //
māghamāsasya saṃkrānteḥ pañcāhaṃ ced vahen marut /
varṣatrayātyayān mṛtyur iti kālavicakṣaṇāḥ // VMv_2.25 //
sarvatra dvitricaturo vāyuś ced divasān vahet /
abdabhāgais tu te śodhyā yathāvad anupūrvaśaḥ // VMv_2.26 //
evam eva vahec candre vāyuś cen mṛtyuvarjitāḥ /
vyādhidurbhikṣakāntāraśokarājādyupadravāḥ // VMv_2.27 //
sāmānyakālasaṃbodhaḥ sphuṭo 'yam upadarśitaḥ /
viśeṣakālabodhāya gatir anyā pradarśyate // VMv_2.28 //
samasaptagate sūrye janmarkṣe candramā yadi /
kālo 'sau pauṣṇanāmeti mṛtyunirṇayakārakaḥ // VMv_2.29 //
yatra rāśau naro jātas tasmād yaḥ saptamo 'paraḥ /
samasapta iti khyātas tatrārkaḥ samasaptagaḥ // VMv_2.30 //
rāśau tatraiva candraś cej janmanakṣatrago bhavet /
pauṣṇaḥ kālaḥ sa vijñeyas tatra mṛtyor nirūpaṇam // VMv_2.31 //
sarvatra sūryamārgāntargate satatagāmini /
kālaṃ nirūpayed vidvān itaratra vikālakam // VMv_2.32 //
yatra velākṣaṇe vāyor gatir anyā pravartate /
tatra velākṣaṇe pūrṇe mṛtyur nāsty atra saṃśayaḥ // VMv_2.33 //
pauṣṇe kāle vahed vāyur dinārdhaṃ yadi sūryagaḥ /
vatsarair manusaṃkhyātair lakṣayen maraṇaṃ tadā // VMv_2.34 //
dinam ekam ahorātraṃ dinadvitricatuṣṭayam /
vahec ced arkadikśailaṣaḍvedābdaiḥ kramān mṛtiḥ // VMv_2.35 //
pañcāhaṃ ca daśāhaṃ ca tathā pañcadaśāhakam /
vahec cet tridvyekavarṣair bhaven mṛtyur yathākramam // VMv_2.36 //
tathaiva ced vahed vāyur viṃśatiṃ pañcaviṃśatim /
ṣaḍbhir māsais tribhiś caiva yathāsaṃkhyaṃ bhaven mṛtiḥ // VMv_2.37 //
ṣaṭsaptāṣṭāviṃśatiṃ ced ūnatriṃśaddinaṃ vahet /
syād dvyekamāsaiḥ pakṣeṇa digdinaiś ca kramān mṛtiḥ // VMv_2.38 //
triṃśat tu caikatriṃśac ca dvātriṃśad divasān yadi /
pañcatridvidinair mṛtyur yathāsaṃkhyaṃ bhavet tadā // VMv_2.39 //
trayastriṃśaddinaṃ yāvat sūrye ced vāti mārutaḥ /
tasminn eva dine mṛtyur viṣṇor api na saṃśayaḥ // VMv_2.40 //
pañcāhapañcaviṃśatyor antarāleṣu vāsarāḥ /
noktāḥ ṣoḍaśasaṃkhyā ye teṣāṃ śodhanam ucyate // VMv_2.41 //
ṣaḍdinaṃ cet tribhir varṣaiś caturviṃśativarjitaiḥ /
saptāhaṃ cet tribhir varṣaiḥ pūrvoktadviguṇonitaiḥ // VMv_2.42 //
aṣṭāhaṃ cet tribhir varṣair dvāsaptatidinonitaiḥ /
navāhaṃ cet tribhir varṣaiḥ ṣaṇṇavatidinonitaiḥ // VMv_2.43 //
vahed ekādaśāhaṃ cen mārutaḥ sūryagocaraḥ /
caturviṃśatirātronān mṛtyur varṣadvayād bhavet // VMv_2.44 //
dvādaśāhaṃ varṣadvayāt pūrvoktadviguṇonitāt /
trayodaśāhaṃ dvivarṣād dvāsaptatidinonitāt // VMv_2.45 //
caturdaśāhaṃ dvivarṣāt ṣaṇṇavatidinonitāt /
ṣoḍaśadinavāhena dvādaśonaikavarṣataḥ // VMv_2.46 //
vahet saptadaśāhaṃ ced vāyuḥ sūryaikagocaraḥ /
caturviṃśatyahanyūnād varṣān mṛtyur udīritaḥ // VMv_2.47 //
aṣṭādaśāhaṃ ṣaṭtriṃśaddinanyūnaikavarṣataḥ /
ūnaviṃśati ced aṣṭacatvāriṃśaddinonitāt // VMv_2.48 //
ekaviṃśati ṣaḍmāsāt ṣaḍvāsaraviyojitāt /
dvāviṃśatiṃ cet ṣaḍmāsair dvādaśāhavivarjitaiḥ // VMv_2.49 //
trayoviṃśatyaharvāhe 'ṣṭādaśāhavivarjitāt /
caturviṃśatyaharvāhe catuḥṣaṭkadinonitāt // VMv_2.50 //
trayastriṃśaddineṣv evaṃ mṛtyulakṣaṇasaṃbhavaḥ /
vāyūdayavaśāj jñeyo nāta ūrdhvam asaṃbhavāt // VMv_2.51 //
āha cātra |
ādau kṛtvā dinārdhaṃ sakaladinam athā-harniśaṃ yāvad eva tasmād ahnor dvayaṃ ca tridinam atha catur-vāsarān vyāpya yāvat /
prāṇo nāḍyāśrito yo vahati dinapater udgame savyahīne tasmin vijñeyam etad bhuvanaravidiśo maṅgalaṃ ṣaṭ catuṣkam // VMv_2.52 //
pañcabhyaḥ pañcaviṃśaddivasagatir ihā-rohate pañcavṛddhyā tasmād ekottareṇa triguṇitadaśakaṃ tryuttaraṃ yāvad eva /
kāle pauṣṇe samās tās trinayanaśaśinaḥ ṣaṭtriyugmendavo ye māsās te 'hāni śeṣās tithidigiṣuguṇa-dvīndavo jīvitasya // VMv_2.53 //
tripuṭaṃ cakram ālikhya saptatriṃśadgṛhānvitam /
āyuṣaḥ prāṇavāyoś ca dināny aṅkakramāl likhet // VMv_2.54 //
ity āntarāṇy api mayā kathitāni mṛtyor liṅgāny ariṣṭam iti cāparanāmakāni /
vijñāya tāni sapadi tvaritair vidheyo dhyānādibhir maraṇa-vañcana eva yatnaḥ // VMv_2.55 //

|| iti śrīpaṇḍitavāgīśvarakīrtiviracite mṛtyuvañcano"padeśe dvitīyaḥ paricchedaḥ ||

bāhyam ādhyātmikaṃ caiva jñātvāriṣṭakadambakam /
bāhyaś cādhyātmikaś cāpi jñeyo vañcanasaṃcayaḥ // VMv_3.1 //
kāyavākkarmabhir bāhyam āntaraṃ dhyānakarmabhiḥ /
maṇimantrauṣadhair bāhyam āntaraṃ yogaśaktibhiḥ // VMv_3.2 //
śraddhayā śakyate kartuṃ mṛtyuvañcanam udyataiḥ /
śraddhām ato dṛḍhīkuryād anyathā syāc chramaḥ paraḥ // VMv_3.3 //
kāyakleśair bahuvidhair na cāpy arthasya rāśibhiḥ /
dharmaḥ saṃprāpyate sūkṣmaḥ śraddhāhīnaiḥ surair api // VMv_3.4 //
śraddhā dharmaḥ paraṃ sūkṣmaḥ śraddhā jñānaṃ tapo hutam /
śraddhā svargaś ca mokṣaś ca śraddhā sarvam idaṃ jagat // VMv_3.5 //
sarvasvaṃ jīvitaṃ cāpi dadyād aśraddhayā yadi /
naivāpnuyāt phalaṃ kiṃ cic chraddadhānas tato bhavet // VMv_3.6 //
ādau dharmaparo bhūyān mṛtyuvañcanavāñchayā /
dharmo hi trāyate mṛtyor mṛtyur dharmeṇa vañcyate // VMv_3.7 //
na dharmarahitas tiṣṭhet pramādāt kṣaṇamātrakam /
brahmāpi hi vinā dharmaṃ na prabhur mṛtyuvañcane // VMv_3.8 //
viduṣāṃ saṃmato dharmaḥ satyaṃ dānaṃ tapaḥ kṣamā /
viśeṣeṇa kṛpā yeṣāṃ kiṃ teṣāṃ dharmavistaraiḥ // VMv_3.9 //
kāruṇyasyandi hṛdayaṃ yeṣāṃ sattveṣu saṃtatam /
teṣāṃ jñānaṃ ca mokṣaś ca kim anyair dharmavistaraiḥ // VMv_3.10 //
ahiṃsā paramo dharmaḥ sarvasiddhāntasaṃmataḥ /
tām evābhyasyato nityaṃ mṛtyur dūrāyate kramāt // VMv_3.11 //
alpāyur api dīrghāyuḥ sadyaḥ syāj jīvayann imān /
pakṣimatsyamṛgavyāḍacaurādīn vadhyadeśagān // VMv_3.12 //
dīrghāyur api mandāyuḥ sadyaḥ syān mārayann imān /
cauramatsyamṛgavyāḍapakṣiṇo jīvakāṅkṣiṇaḥ // VMv_3.13 //
daśākuśalasaṃtyāgāt triratnaśaraṇāt tathā /
pañcāṣṭaśikṣākaraṇān mṛtyur dūragato bhavet // VMv_3.14 //
bandhanasthān uruvyādhipīḍitān bhayakātarān /
trāyamāṇo bhaven nūnaṃ dīrghāyur mṛtyuvañcakaḥ // VMv_3.15 //
dīnānāthasalajjebhyaḥ śīlavadbhyo 'pi cādarāt /
īpsitārthapradānena dhruvam āyur vivardhate // VMv_3.16 //
mātāpitṛgurujyeṣṭhajñānavṛddhādigauravāt /
mānasatkāradānāc ca mṛtyur naivopasarpati // VMv_3.17 //
sveṣṭadaivatatadbhaktaliṅgināṃ prātar ādarāt /
darśanād vandanān nityam āyuṣo vṛddhir āpyate // VMv_3.18 //
bhagnasphuṭitacaityādāv iṣṭakādipradānataḥ /
syād alpāyuḥ sudīrghāyuḥ paiṇḍapātikabhikṣuvat // VMv_3.19 //
vihārastūpabimbādeḥ kriyayārāmaropaṇāt /
mahāṣṭasthānapūjābhir āyur nityaṃ vivardhate // VMv_3.20 //
chandakabhikṣayopāttair dravyaiḥ saṃghasya bhojanāt /
saptāhāyuś cirāyuḥ syād dharmāśokanarendravat // VMv_3.21 //
vālukācaityakaraṇāt tathā sañcakatāḍanāt /
caityādivandanāc caiva dhruvam āyur vivardhate // VMv_3.22 //
mahāsamājakaṃ sūtram āṭānāṭīyakaṃ tathā /
sakṣudrakaṃ mahāmeghaṃ gāthāḥ susvastisaṃjñitāḥ // VMv_3.23 //
satkṛtya vācayed bhikṣūn svayaṃ vā saṃpravartayet /
dīrgham āyus tathā prāpya mṛtyor bhavati vañcakaḥ // VMv_3.24 //
gaṇḍavyūhādisūtrāntān mahāyānaprakāśakān /
ekāgro vācayen nityaṃ mṛtyuvañcanam aśnute // VMv_3.25 //
buddhabhāṣitaniḥśeṣayogatantrādivācanāt /
pañcarakṣāvidhānād vā mṛtyuvañcanam āpyate // VMv_3.26 //
uṣṇīṣagarbhacaityādipradakṣiṇavidhānataḥ /
dhāraṇījapataś cāpi vañcyate mṛtyur udyataiḥ // VMv_3.27 //
grahādimātṛkāpāṭhāt tadvidhānapuraḥsarāt /
sahasrāvartadhāraṇyā ratnolkāyāś ca jāpataḥ // VMv_3.28 //
dhāraṇīsaṃcayādyuktadhāraṇījāpatatparāḥ /
āsannam api dūrasthaṃ mṛtyuṃ kurvanti paṇḍitāḥ // VMv_3.29 //
maṇḍalālekhanād dhomān mudrāṇāṃ bandhanād api /
balīnāṃ gaṇacakrāṇāṃ pradānān mṛtyuvañcanam // VMv_3.30 //
cāturdiśāryasaṃghāya bhojyaśayyādidānataḥ /
kāṣāyamātrakaṇṭhebhyo 'pi vā syān mṛtyuvañcanam // VMv_3.31 //
evamādikriyārambhād dharmaḥ syāt puṇyalakṣaṇaḥ /
puṇyāt syād āyuṣo vṛddhis tadvṛddher mṛtyuvañcanam // VMv_3.32 //
ityādi leśato dharmaḥ sūcitas tasya vistaraḥ /
svayam unnīya kartavyas taj jñātvā mṛtyuvañcakaiḥ // VMv_3.33 //
evaṃ dharmaparo bhūtvā siddhamantrauṣadhādibhiḥ /
mṛtyor viṣkambhaṇaṃ kuryāt sadyaḥpratyayakāribhiḥ // VMv_3.34 //
maṇimantrauṣadhīsiddharasāyanabalāt svayam /
mṛtyoḥ parājayo dṛṣṭaḥ siddhavidyādharair yathā // VMv_3.35 //
ratnalakṣaṇaśāstroktaparīkṣottīrṇavajradhṛk /
āyurmaṇidharo vāpi viśvarūpadharas tathā // VMv_3.36 //
anarghasyendranīlāder anyasyāpi mahāmaṇeḥ /
dhārakaḥ sarvamṛtyūnāṃ vañcakaḥ syān na saṃśayaḥ // VMv_3.37 //
na cātra maṇisāmarthye saṃśayo yuktibhāg yataḥ /
acintyaśaktiyuktatvaṃ maṇīnāṃ sarvasaṃmatam // VMv_3.38 //
paṭāder agrataḥ pūjāṃ kṛtvā vijanadeśagaḥ /
jāpamātreṇa mantrāṇāṃ jāyate mṛtyuvañcanam // VMv_3.39 //
ākāram uccaret pūrvaṃ tato ro lig iti sphuṭam /
trailokyavijayākhyo 'yaṃ vidyādharapiṭoditaḥ // VMv_3.40 //
mantraṃ lokeśvarasyāsya japed akṣaralakṣakam /
śrāddhas tadagrato 'vaśyaṃ mṛtyuvañcanam aśnute // VMv_3.41 //
uktvā vairocanaṃ pūrvaṃ paścāt tāre dvir uccaret /
tuttāre dvis ture dviś ca svāhāntaṃ mṛtyuvañcanam // VMv_3.42 //
tārābhyudayatantroktaṃ mantram akṣaralakṣakam /
japtvāryatārāpurato dadhimadhvaktipūrvakam // VMv_3.43 //
pūrvottaraśikhādūrvāpravālāyutahomataḥ /
pūrvakarmaprabhāvottham api mṛtyuṃ nivārayet // VMv_3.44 //
oṃ ādau ruru tato 'taḥ sphurupadam ataḥ param /
jvala tiṣṭha tathā siddhalocaneti padatrayam // VMv_3.45 //
sarvārthasādhani svāhā mantro 'śokadale 'male /
pradattadakṣiṇācāryair likhitaś candanadravaiḥ // VMv_3.46 //
lakṣaśaḥ koṭiśo vāpi śuddhaḥ śraddhāvidhānataḥ /
dhautaś ca nirjalaiḥ kṣīrair huto dūrvādināthavā // VMv_3.47 //
bhavaty avaśyaṃ niḥśeṣamṛtyuvañcanakārakaḥ /
niḥśeṣarogasaṃdohaśāntikṛc cāpi jāyate // VMv_3.48 //
mahāmaṇḍalakalpoktāryaśatākṣarasaṃjñinaḥ /
acintyaśakter mantrasya dṛṣṭaśakter anekaśaḥ // VMv_3.49 //
bhadracaryāsamādānavidhinā lakṣajāpataḥ /
mokṣo 'pi jāyate nūnaṃ kiṃ punar mṛtyuvañcanam // VMv_3.50 //
namas traiyadhvikānāṃ prāk tathāgatānāṃ syāt tataḥ /
sarvatrāpratihatāvāptidharmateti padaṃ tataḥ // VMv_3.51 //
balinām iti padād oṃ tato 'samasamapadam /
samantato 'nantatāvāptiśāsanīti padaṃ tataḥ // VMv_3.52 //
hara hara smara smaraṇa vigatarāgapadāt /
buddhadharmate tataḥ syāt sara sara samabalā // VMv_3.53 //
hasadvayaṃ trayadvayaṃ syād gaganamahāvara /
lakṣaṇe jvala jvalanasāgare syāt padaṃ tataḥ // VMv_3.54 //
dattvā svāhāpadaṃ cānte bhaven mantraḥ śatākṣaraḥ /
tathāgatānāṃ sarveṣāṃ hṛdayaṃ parikīrtitaḥ // VMv_3.55 //
āryamahāpratisarāmantraikalakṣajāpataḥ /
dūrvādaśāṃśahomena dhruvaṃ syān mṛtyuvañcanam // VMv_3.56 //
oṃ uktvā padaṃ vimale jaya vare 'nu cāmṛte /
hūṃ hūṃ phaṭ phaṭ tataḥ svāhāpadaṃ brūyād anantaram // VMv_3.57 //
vairocanād bharadvayaṃ saṃbharadvayam uccaret /
uktvendriyabalaśabdaṃ viśodhanipadaṃ vadet // VMv_3.58 //
hūṃ hūṃ ruru cale svāhā mantro 'yaṃ mṛtyuvañcakaḥ /
āryamahāpratisarāhṛdayaṃ sarvasiddhidam // VMv_3.59 //
japtvā daśākṣaraṃ mantraṃ taṃ mṛtyuñjayasaṃjñinam /
daśalakṣaṃ tato homaṃ kurvīta kusumaiḥ sitaiḥ // VMv_3.60 //
ghṛtāktair lakṣasaṃkhyātair lokeśvaraguroḥ puraḥ /
mantraśaktes tato 'vaśyaṃ jāyate mṛtyuvañcanam // VMv_3.61 //
oṃ ādau tata āṅkāraḥ syād īṅkāras tataḥ param /
ūṃ oṃ mṛtyuñjaya oṃ syād ayaṃ mantro daśākṣaraḥ // VMv_3.62 //
kalpādijīvanārthaṃ ye proktā mantrās tathāgataiḥ /
tair āyuḥ sādhitaṃ dīrghaṃ tad dīrghaṃ mṛtyuvañcanam // VMv_3.63 //
mantrair yaiḥ śāntikarma taiḥ syād vṛddhir āyuṣaḥ /
yaiḥ syād āyuṣo vṛddhis taiḥ syān mṛtyuvañcanam // VMv_3.64 //
mantrāṇām api sāmarthye saṃśayo naiva yuktibhāk /
acintyaṃ mantrasāmarthyaṃ yataḥ sarveṣu saṃmatam // VMv_3.65 //
āha ca |
na tad vastvantaraṃ loke yan na mantraiḥ prasidhyati /
cintāmaṇisamā mantrāḥ samyakśraddhābhiyogataḥ // VMv_3.66 //
kalpoktavidhibhir yad vā yathākāmaprayogataḥ /
bubhukṣābahule deśe 'mṛtām atyantam ācaret // VMv_3.67 //
ekākinīm athānyair vā bheṣajaiḥ sahitāṃ sadā /
tataḥ sthiravapur bhūtvā mṛtyudvāraṃ na paśyati // VMv_3.68 //
anyeṣām api divyānāṃ bheṣajānāṃ niṣevaṇāt /
āyurvṛddhir jarārogakṣayān mṛtyuṃ na paśyati // VMv_3.69 //
vyomahemādibhir baddhān mṛtakād vidhibhakṣitāt /
syān mṛtyuvañcanaṃ siddharasāyanasvabhāvakāt // VMv_3.70 //
pratipaccandrayogādiprāptenāntaradhātunā /
nasyapradānād vidhinā jāyate mṛtyuvañcanam // VMv_3.71 //
saṃpuṭādikatantroktapañcāmṛtaprayuktibhiḥ /
yathopadeśayuktābhir jāyate mṛtyuvañcanam // VMv_3.72 //
ūrdhvādhobhyāṃ saṃpuṭayogaṃ yaḥ satataṃ kurute hitayogam /
tasya suruṣṭo 'py avihatatejāḥ kiñcitkārī no yamarājā // VMv_3.73 //
mṛtasaṃjīvanam api kva cid dṛṣṭam upāyataḥ /
ṛtumatkanyānarayoḥ śṛṅkhalāyāḥ samutthitaiḥ // VMv_3.74 //
śoṇitonmiśraśukrākhyadhātubhir nātiśītalaiḥ /
sadyo yad vā mṛtasyaiva patitair dhātubindubhiḥ // VMv_3.75 //
ghṛtāktanalikārandhranirgamena praveśitaiḥ /
vahed ātmīyanāsāgrapuṭonnītapuṭe kramāt // VMv_3.76 //
punarujjīvanaṃ dṛṣṭaṃ nirodhaś cātra śasyate /
pratyakṣadṛṣṭasāmarthyo yogo 'yaṃ bahusaṃmataḥ // VMv_3.77 //
samastam athavā vyastaṃ triphalāmārkavānvitam /
ācaret satataṃ yogī pañcāmṛtarasāyanam // VMv_3.78 //
valīpalitanirmukto vajrakāyaḥ svarūpavān /
dhruvaṃ nivārayen mṛtyum api kalpādisaṃkhyayā // VMv_3.79 //
āgamoktam idaṃ siddhaṃ bahūnāṃ vārigandhayoḥ /
bhakṣaṇālepanāt sadyo bhaven mṛtyunivāraṇam // VMv_3.80 //
anayoś ca sadābhyāsān madhusarpiḥsamanvitāt /
kālākālasamudbhūtam api mṛtyuṃ nivārayet // VMv_3.81 //
bheṣajasyāpi sāmarthye saṃśayo naiva yujyate /
acintyauṣadhisāmarthyaṃ yataḥ sarvatra dṛśyate // VMv_3.82 //
iti vidhāya bahiṣkriyam ādarān maraṇavañcanam atra yathābalam /
prabalamṛtyumahābhayaśaṅkayā kuruta saṃprati tat punar āntaram // VMv_3.83 //

|| iti śrīpaṇḍitācāryavāgīśvarakīrtiviracite mṛtyuvañcanopadeśe tṛtīyaḥ paricchedaḥ ||

ādhyātmikam idānīṃ tu mṛtyuvañcanakauśalam /
kathyate yena niyataṃ vañcyate mṛtyur udyataiḥ // VMv_4.1 //
rājacauramahāmāravyāghrādibhayavarjite /
saṃsargarahite ramye parvatādau kva cit sthitaḥ // VMv_4.2 //
mātrābhojī mitālāpī nāticaṅkramaṇe priyaḥ /
alpanidro bahudhyāno mantrajāpaparāyaṇaḥ // VMv_4.3 //
sveṣṭadaivatapūjādisaddharmapaṭhanakriyaḥ /
trisaṃdhyabalidānādimaitryacittāditatparaḥ // VMv_4.4 //
puṇyād eveṣṭasaṃsiddhir iti puṇyakriyāparaḥ /
śraddhayā sarvasaṃsiddhir iti śraddhāvivardhakaḥ // VMv_4.5 //
vīryāt prārabdhaniṣpattir iti vīryapuraḥsaraḥ /
dhyānād iṣṭaphalasthairyam iti dhyānaikacetanaḥ // VMv_4.6 //
saṅgatyāgād anuṣṭhānam iti saṅgavivarjitaḥ /
samyagjñānavataḥ sarvam iti jñānasamanvitaḥ // VMv_4.7 //
maraṇe duḥkhasaṃdarśī dharmadarśī ca jīvite /
vigatāśeṣasaṃdeho mṛtyuvañcanam ārabhet // VMv_4.8 //
tatrādau dhyānasahitaṃ vighnārer mantralakṣakam /
saṃjapyāyutahomena sarvavighnān nivārayet // VMv_4.9 //
namaḥ samantakāyeti prāg vākcittapadaṃ tataḥ /
vajrāṇāṃ ca namo vajrakrodhāyeti padaṃ vadet // VMv_4.10 //
mahādaṃṣṭrotkaṭapadād bhairavāyapadaṃ vadet /
asimusalaparaśupāśagṛhītahastāya // VMv_4.11 //
oṃ tato 'mṛtakuṇḍali khakhakhāhikhāhipadāt /
tiṣṭhatiṣṭhapadaṃ tasmād bandhadvayaṃ hanadvayam // VMv_4.12 //

tataḥ |
dahadvayaṃ garjadvayaṃ visphoṭayadvayaṃ tataḥ /
sarvavajrapadād vighnavināyakānpadaṃ vadet // VMv_4.13 //
mahāgaṇapatipadāj jīvitāntakarāya ca /
hūṃ hūṃ phaṭ phaṭ svāhā mantro vighnanivāraṇaḥ // VMv_4.14 //
hṛdayenāthavāsyaiva sarvavighnān nivārayet /
pūrvavaj japahomābhyāṃ śaktir asyāpi tādṛśī // VMv_4.15 //
oṃ prāg uktvā huluhulutiṣṭhatiṣṭhapadaṃ tataḥ /
hanadvayaṃ dahadvayaṃ garjagarja tathā punaḥ // VMv_4.16 //
visphoṭayadvayād brūyāt sarvavighnavināyakān /
oṃ amṛta hūṃ hūṃ phaṭ phaṭ mama rakṣāṃ kuru svāhā // VMv_4.17 //
evaṃ vināśitāśeṣamāravighno nirākulaḥ /
yathābhivāñchitaṃ yogaṃ dhyāyād ekam aharniśam // VMv_4.18 //
buddhakṛtyakaraṃ śāntaṃ ghanavyūhanivāsinam /
ābaddhavajraparyaṅkaṃ padmacandrāsanopari // VMv_4.19 //
bodhyagrīmudrayā yuktaṃ sphuracchvetāṃśumaṇḍalam /
dhyātvā vairocanaṃ śuklam āsaṃsāraṃ na mṛtyubhāk // VMv_4.20 //
svavarṇamudrāveṣāḍhyān akṣobhyāditathāgatān /
dṛḍhāhaṅkārato dhyātvā vajrakāyo bhaved dhruvam // VMv_4.21 //
hṛccandrasaṃpuṭāntasthaṃ lokeśvaram anaśvaram /
śāntaṃ śaśāṅkasaṃkāśaṃ sarvālaṅkārabhūṣitam // VMv_4.22 //
raktavarṇāmitābhākhyasaṃbuddhāṅkajaṭādharam /
vajraparyaṅkasaṃśliṣṭaṃ pādāmbūjadvayopari // VMv_4.23 //
samādhimudrāsaṃsaktakaradvayam anākulam /
sarvasattvārthasaṃpādikāruṇyasyandivigraham // VMv_4.24 //
dhyātvā tasyāpi hṛdaye lokeśam aparaṃ tathā /
punas tasyāpi hṛdaye tathaivaikāgramānasaḥ // VMv_4.25 //
koṭisaṃkhyā bhaved yāvat tāvad dhyānam idaṃ smaret /
tataḥ sūkṣmātisūkṣmāntyalokeśagatacetasaṃ // VMv_4.26 //
dṛṣṭvā yogeśvaraṃ mṛtyur mriyate svayam eva hi /
anye 'pi skandhajā doṣāḥ svayam āyanti nāśitām // VMv_4.27 //
sitāravindamadhyasthacandrabimbāsanopari /
ābaddhavajraparyaṅkāṃ varadotpaladhāriṇīm // VMv_4.28 //
śaraccandrakarākārāṃ pṛṣṭhacandrasamāśritām /
sarvālaṅkārasaṃpūrṇāṃ ṣoḍaśābdavapuṣmatīm // VMv_4.29 //
sarvasaṃbuddhatatputramātaraṃ kāmarūpadhām /
dhyātvāryatārāṃ hṛdaye tasyāś cakraṃ sitadyuti // VMv_4.30 //
aṣṭakoṣṭhakam aṣṭābhir akṣaraiḥ paripūritam /
oṃhāvyañjanamadhyasthasādhyanāmādyanābhikam // VMv_4.31 //
dhyāyād ekāgracittaḥ san ṣaḍ māsān dṛḍhaniścayaḥ /
japec cākhinnacittaḥ san mantram enaṃ daśākṣaram // VMv_4.32 //
oṅkāram ādito dattvā paścāt tāre prayojayet /
tuttāre syāt ture paścāt svāhāntaḥ sārvakarmikaḥ // VMv_4.33 //
brahmendraviṣṇucandrārkarudradikpālamanmathaiḥ /
apy akhaṇḍitaromāgraṃ mṛtyuṃ jayati mṛtyuvat // VMv_4.34 //
valīpalitadaurbhāgyavyādhidāridryasaṃkṣayaḥ /
siṃhādyaṣṭamahābhītiduḥkhasaṃdohanāśanam // VMv_4.35 //
ayācitānnapānādiharmyavastrādisaṃgamaḥ /
khaḍgāñjanapādalepabhadrakumbhādisiddhayaḥ // VMv_4.36 //
kavitā vaktṛtā medhā prajñā caikāntanirmalā /
anyā ca vāñchitā siddhiś cakrād asmāt prajāyate // VMv_4.37 //
locanāṃ māmakīṃ cundāṃ mahāśvetādidevatām /
svavarṇaveṣamudrābhir dhyātvā mṛtyuṃ na paśyati // VMv_4.38 //
sveṣṭadaivatayogād vai dṛḍhāhaṅkārasaṃgatāt /
cintāmaṇer ivāśeṣavāñchitārthaprasādhakāt // VMv_4.39 //
śaṅkhakundendusaṃkāśāt saṃhārakramasaṃsthitāt /
anāratakriyābhyāsān mṛtyur āyāti vañcanām // VMv_4.40 //
cakrasaṃvaratantroktaherukākārabhāvanām /
kṛtvā tatpariṇāmena kapālākārabhāvakam // VMv_4.41 //
kaṅkālarūpanidhyānaṃ yad vā khaṭvāṅgabhāvakam /
mārayitum ayogyatvān mṛtyur naivopasarpati // VMv_4.42 //
mūrdhni candramaso bimbāt kṣaratpīyūṣaśīkarān /
hlādayataḥ samastāṅgaṃ romakūpaiḥ samantataḥ // VMv_4.43 //
ṣaḍ māsān bhāvayed yogī sarvasaṅgavivarjitaḥ /
sarvarogān vinirjitya mṛtyuṃ jayati mṛtyuvat // VMv_4.44 //
śirasy adhomukhaṃ śuklaṃ sahasradalapaṅkajam /
dhyātvā candrakramān mṛtyuṃ kalpādīṃś ca vināśayet // VMv_4.45 //
asyaiva kṛṣṇarūpasya kṛṣṇarūpair gabhastibhiḥ /
saṃplāvayato nidhyānāt palitādivināśanam // VMv_4.46 //
jihvāṃ tālugatāṃ kṛtvā dantair dantān asaṃspṛśan /
acintyahetusāmarthyāc chraddheyam idam ārabhet // VMv_4.47 //
kaṇṭharandhrordhvasaṃlagnāṃ lālājihvām adhomukhīm /
jihvāgreṇālihed yāvat pīyūṣarasavedanam // VMv_4.48 //
tato mṛtyuṃ jayet sadyaḥ palitādīṃś ca nāśayet /
sarvāpadbhayarakṣā ca tatkāryakaraṇād bhavet // VMv_4.49 //
ānāpānasmṛter vātha prakārāntaram ārabhet /
saṃkhyāvṛddhyā tato 'vaśyam ajarāmaratāṃ vrajet // VMv_4.50 //
adhikāni śataiḥ ṣaḍbhiḥ sahasrāṇy ekaviṃśatiḥ /
ahorātreṇa sattvānāṃ prāṇasaṃkhyā prakīrtitā // VMv_4.51 //
praveśaḥ śasyate vāyor yataḥ so 'mṛtasaṃcayaḥ /
amṛtaṃ jīvanopāyas tena mṛtyur na bādhate // VMv_4.52 //
praveśaṃ gaṇayed vāyoḥ śanair lakṣādisaṃkhyayā /
ekāgracitto vidhivad aśabdo japa ucyate // VMv_4.53 //
aśabdajapalakṣeṇa vidhinā pūritena tu /
bhraṣṭāyuḥ san naro 'vaśyaṃ pañca varṣāṇi jīvati // VMv_4.54 //
dvilakṣādijapād evam unneyā vṛddhir āyuṣaḥ /
upāyakuśalo bhūtvā vāyujāpaparo bhavet // VMv_4.55 //
sahasram ekaṃ satataṃ gaṇayet prātar utthitaḥ /
sarvarogavinirmukto jīvec candrārkajīvitam // VMv_4.56 //
nābhyāsarahitas tiṣṭhen muhūrtam api na svapet /
jitvā nidrāṃ prayatnena bhakṣapānāsanādikam // VMv_4.57 //
vāhayed anulomena vāyusaṃcāratatparaḥ /
anulomaparo yogī mṛtyuṃ jayati niścitam // VMv_4.58 //
mriyante tu vilomena mūḍhā bhogaikatatparāḥ /
svabhāvas tv anulomaḥ syād vilomas tadviparyayāt // VMv_4.59 //
siṃhavikrīḍitāmudrābandhanād vāyurodhataḥ /
jitakumbhakayogād vā nirodho mṛtyuvañcakaḥ // VMv_4.60 //
āpādatalaparyantaṃ śanair āpūrya vāyunā /
nirodhanāt kumbhakaḥ syāt taj japakrama ucyate // VMv_4.61 //
trividhodghātayogena jito bhavati kumbhakaḥ /
hīnamadhyādibhedena udghātas trividho mataḥ // VMv_4.62 //
udghāta iti saṃjñaiṣā vakṣyamāṇārthadarśikā /
ṣaṭtriṃśanmātriko hīno madhyaḥ syād dviguṇas tathā // VMv_4.63 //
jyeṣṭhas tu triguṇo jñeyaḥ kumbhakas tena jīyate /
prathamaṃ kumbhakaṃ kṛtvā paścāt svaṃ jānumaṇḍalam // VMv_4.64 //
pāṇinā triḥ parāmṛśya ṣaḍ dadyāc choṭikās tataḥ /
eṣā mātrocyate kālaparicchedāya paṇḍitaiḥ // VMv_4.65 //
ṣaṭtriṃśan mātrā yāvat syus tāvad yā kumbhakakriyā /
udghāto 'sau mato hīno madhyamo dviguṇas tataḥ // VMv_4.66 //
triguṇo jyeṣṭha udghāto 'ṣṭottaraśatamātrikaḥ /
sa eva jeyo yatnena mṛtyuvañcanavāñchayā // VMv_4.67 //
jyeṣṭhodghātāvadhiṃ yāvat kumbhakaś cet pravartate /
nirantaranirodho 'pi tadā bhavati susthiraḥ // VMv_4.68 //
martavyadivasaṃ jñātvā yo nirodhena tiṣṭhati /
tasya kalpasahasrāṇi mṛtyur nāyāti saṃnidhim // VMv_4.69 //
ākāśadhenor ādohāt pīyūṣadravasaṃcayam /
ghaṭāṅkavāruṇākhyena maṇḍalena sphurattviṣā // VMv_4.70 //
nāsāgranirgato vāyur ādāyāsecayen muhuḥ /
śuṣyaddhṛtpadmasaṃlīnaṃ cittabhramaraśāvakam // VMv_4.71 //
ākāśadohanadhyānam idaṃ nityaṃ samācaret /
ākāśam iva taṃ mṛtyuḥ paśyann api na paśyati // VMv_4.72 //
saṃtyajya vāyum athavā tattvam eva sadācaret /
tattvena jīyate mṛtyus tathānye māraśatravaḥ // VMv_4.73 //
niḥśeṣadoṣapraśamo niḥśeṣaguṇasaṃbhavaḥ /
tattvena jīyate puṃsāṃ siddhayaś cābhivāñchitāḥ // VMv_4.74 //
tattvaṃ ca śūnyatā proktā sarvākāravarātmikā /
tām evābhyasyato nityaṃ mṛtyur āyāti vañcanām // VMv_4.75 //
dharmasaṃbhogakāyādidānaśīlādyabhedinī /
sarvālambanasaṃyogāt sarvālambanavarjitā /
sarvākāravaropetā śūnyatā kathitā jinaiḥ // VMv_4.76 //
na cintāṃ cintayec cintyām acintyāṃ naiva cintayet /
cintyācintyāṃ na cintayet tataḥ prāpsyati śūnyatām // VMv_4.77 //
na bhāvaṃ bhāvayed vidvān nāpy abhāvaṃ vibhāvayet /
bhāvābhāvavinirmuktaṃ bhāvayet tadvivarjitaḥ // VMv_4.78 //
sarvākāravaropetāṃ śūnyatāgrahavarjitām /
śūnyatāṃ bhāvayen nityaṃ mṛtyunā naiva dṛśyate // VMv_4.79 //
vikalpamātrasaṃbhūtaṃ mṛtyuṃ so 'pi na paśyati /
anyāṃś ca bahulān mārān saṃsāraṃ ca na paśyati // VMv_4.80 //
tad āha |
mṛtyur nāma vikalpo 'yam abhāve sarvavastunaḥ /
hanyate svavikalpena pṛthagjanavijṛmbhitair iti // VMv_4.81 //
vikalpaḥ sarvaduḥkhāni vikalpo mṛtyur ucyate /
vikalpaṃ hānayet tasmān nirvikalpamanā bhavet // VMv_4.82 //
yad yad vibhāvyate 'bhīkṣṇam ādarādiviśeṣitam /
tat tat tu sphuṭatāṃ yāti kāmaśokādibuddhivat // VMv_4.83 //
sulabhāni hi śāstrāṇi prayogās te sudurlabhāḥ /
prayogajñeṣu lokeṣu prayogā naiva durlabhāḥ // VMv_4.84 //
prayogakuśalaḥ śrāddhaḥ kṣamāvīryapratiṣṭhitaḥ /
anuṣṭhānaparaḥ prājño mṛtyuvañcanabhājanam // VMv_4.85 //
śramāt pācanapānāder jaṭharānaladīpanam /
pradīptavahner āhāraḥ pariṇāmo 'pi śaktitaḥ // VMv_4.86 //
pariṇāmāt tanoḥ puṣṭiḥ puṣṭer balavivardhanam /
balāt syād āyuṣo vṛddhis tadvṛddheś cirajīvitam // VMv_4.87 //
pratyakṣasiddhaṃ sarveṣāṃ yathā nāsty atra saṃśayaḥ /
tathopadeśāt kalpādijīvane 'pi na saṃśayaḥ // VMv_4.88 //
nāśonmukho 'pi dīpādis tailavartikṣayādibhiḥ /
punas tailādisaṃprāpteḥ kalpāntam api tiṣṭhati // VMv_4.89 //
yathā tathāyaṃ deho 'pi mriyamāṇo jarādibhiḥ /
siddhopadeśasaṃprāpteḥ kalpāntaṃ kiṃ na tiṣṭhati // VMv_4.90 //
yathā jīrṇasya gehasya saṃskāreṇa cirasthitiḥ /
tathā jīrṇasya dehasya saṃskāreṇa na kiṃ bhavet // VMv_4.91 //
na duṣkaraṃ kiṃ cana vikrameṇa tasmād anikṣiptadhurā yatadhvam /
nityapravṛttā vibhinatti kāle śilātalaṃ mṛdv api vāridhārā // VMv_4.92 //
kāṣṭhād agnir jāyate mathyamānād bhūmis toyaṃ khanyamānā dadāti /
sotsāhānāṃ nāsty asādhyaṃ narāṇāṃ nyāyārabdhāḥ sarvayatnāḥ phalanti // VMv_4.93 //
subahūny api vijñāya vañcanāni mṛter iha /
ananuṣṭhānād viṣṭhābhir liptvā śayyāṃ mṛtā vayam // VMv_4.94 //
prayogakuśalā ye ca paṇḍitāḥ śāstrapāragāḥ /
ananuṣṭhānadoṣeṇa dantān niṣkāśya te mṛtāḥ // VMv_4.95 //
jñātvāpi yogaśāstrāṇi prayogāṃś cāpy anekaśaḥ /
adya śvo vā kariṣyāma iti cintāparā mṛtāḥ // VMv_4.96 //
idaṃ kartāsmi śvaḥ punar idam idaṃ cāsya parato vṛthā prāptāśvāso vimṛśati na lolāṃ bhavagatim /
agatvā kāryāntaṃ viṣaya-salilāvartapatitā prajā mṛtyor vaktraṃ makara-mukhavan nauḥ praviśati // VMv_4.97 //
iti nigaditam etad vañcanaṃ mṛtyuśatroḥ svaparasamayasiddhadhyānakarmaprasādhyam /
aghṛṇamaraṇabhīter yatnataḥ saṃvidheyaṃ yata iha kamanīyaṃ jīvitān nānyad asti // VMv_4.98 //
vajraḍākaṃ catuṣpīṭhaṃ buddhapañjarakādi ca /
kālottaraṃ kālāvalīṃ kālapañcāśikām api // VMv_4.99 //
jīvapañcāśikādīni śāstrāṇy ālokya yatnataḥ /
sattvānukampayā proktam idaṃ maraṇavañcanam // VMv_4.100 //
śāradacandranabhaḥ pariśuddhaṃ śuddhaviyacchaśināpy asamāptam /
āptam ataḥ kuśalaṃ yad amṛtyus tena jano 'stu sa mṛtyuvimuktaḥ // VMv_4.101 //
gaṇanāśramahānāya lekhakānāṃ tapasvinām /
granthapramāṇam ākhyātaṃ sāśītikaśatatrayam // VMv_4.102 //

|| iti śrīpaṇḍitācāryavāgīśvarakīrtiviracite mṛtyuvañcanopadeśe caturthaḥ paricchedaḥ samāptaḥ ||