Vagisvarakirti: Mrtyuvancanopadesa
Based on the ed. by Johannes Schneider: Vāgīśvarakīrtis Mṛtyuvañcanopadeśa, eine buddhistische Lehrschrift zur Abwehr des Todes.
Wien : Verlag der Österreichischen Akademie der Wissenschaften 2010.
(Beiträge zur Kultur- und Geistesgeschichte Asiens ; 66) (Denkschriften der philosophisch-historischen Klasse ; 394)
ISBN 978-3-7001-6722-8


Input by Johannes Schneider



PADA INDEX




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








akasmāj jāyate sthūlaḥ VMv_1.61a
akasmāt kṛṣṇarekhā syāj VMv_1.58a
akasmāt puruṣaṃ paśyet VMv_1.86a
akasmād dhṛdayaṃ nimnaṃ VMv_1.57a
akasmān nāsikā vakrā VMv_1.56a
akṣaraiḥ paripūritam VMv_4.31b
akṣobhyāditathāgatān VMv_4.21b
agatvā kāryāntaṃ viṣaya-salilāvartapatitā VMv_4.97c
aghṛṇamaraṇabhīter yatnataḥ saṃvidheyaṃ VMv_4.98c
acintyaśaktiyuktatvaṃ VMv_3.38c
acintyaśakter mantrasya VMv_3.49c
acintyahetusāmarthyāc VMv_4.47c
acintyaṃ mantrasāmarthyaṃ VMv_3.65c
acintyāṃ naiva cintayet VMv_4.77b
acintyauṣadhisāmarthyaṃ VMv_3.82c
ajarāmarakārakam VMv_1.2b
ajarāmaratāprāptyai VMv_1.2c
ajarāmaratāṃ prāptam VMv_1.2a
ajarāmaratāṃ vrajet VMv_4.50d
ato bhedena lakṣayet VMv_1.13d
ato viparyayāt kalpyaṃ VMv_2.7c
atyarthaṃ mṛtyudarśanāt VMv_1.25b
athavā pañcavāsaraiḥ VMv_1.59d
adṛṣṭvā lakṣaṇaṃ yatra VMv_1.19a
adya śvo vā kariṣyāma VMv_4.96c
adyaiva mṛtyur asmākam VMv_1.119c
adhikāni śataiḥ ṣaḍbhiḥ VMv_4.51a
adhigataparamārthaḥ śrīghanavyūha eva VMv_1.1a
ananuṣṭhānadoṣeṇa VMv_4.95c
ananuṣṭhānād viṣṭhābhir VMv_4.94c
anayoś ca sadābhyāsān VMv_3.81a
anarghasyendranīlāder VMv_3.37a
anāmikānāṃ mūleṣu VMv_1.81a
anāratakriyābhyāsān VMv_4.40c
anulomaparo yogī VMv_4.58c
anuṣṭhānaparaḥ prājño VMv_4.85c
antarāleṣu vāsarāḥ VMv_2.41b
anyathā syāc chramaḥ paraḥ VMv_3.3d
anyasyāpi mahāmaṇeḥ VMv_3.37b
anyā ca vāñchitā siddhiś VMv_4.37c
anyāṃś ca bahulān mārān VMv_4.80c
anye 'pi skandhajā doṣāḥ VMv_4.27c
anyeṣām api divyānāṃ VMv_3.69a
api kalpādisaṃkhyayā VMv_3.79d
api tv ekādisaṃkhyayā VMv_1.18d
api mṛtyuṃ nivārayet VMv_3.44d
api mṛtyuṃ nivārayet VMv_3.81d
apīḍane 'pi taddṛṣṭau VMv_1.104a
apy akhaṇḍitaromāgraṃ VMv_4.34c
abdabhāgais tu te śodhyā VMv_2.26c
abhāve sarvavastunaḥ VMv_4.81b
abhrāntau tatra dharmādi- VMv_1.20c
amuktānāṃ ca sarveṣāṃ VMv_1.4c
amuṣmād anyathābhāve VMv_1.29c
amṛtaṃ jīvanopāyas VMv_4.52c
ameghe vidyutaṃ paśyet VMv_1.64c
amlāditvaṃ ca rasato VMv_1.114a
ayaṃ mantro daśākṣaraḥ VMv_3.62d
ayācitānnapānādi- VMv_4.36a
ariṣṭānām anantatvān VMv_1.18a
arundhatīṃ rohiṇīṃ ca VMv_1.72a
ardhaṃ yasya kalevaram VMv_1.79b
ardhaṃ śītaṃ tathā coṣṇam VMv_1.79a
alpanidro bahudhyāno VMv_4.3c
alpāyur api dīrghāyuḥ VMv_3.12a
aśabdajapalakṣeṇa VMv_4.54a
aśabdo japa ucyate VMv_4.53d
aśvayuṅmāsasaṃkrānti- VMv_2.22a
aṣṭakoṣṭhakam aṣṭābhir VMv_4.31a
aṣṭādaśadinād ūrdhvaṃ VMv_1.81c
aṣṭādaśāhaṃ ṣaṭtriṃśad- VMv_2.48a
aṣṭāhaṃ cet tribhir varṣair VMv_2.43a
asimusalaparaśu- VMv_4.11c
asyaiva kṛṣṇarūpasya VMv_4.46a
ahiṃsā paramo dharmaḥ VMv_3.11a
ahorātratrayād ūrdhvaṃ VMv_1.36c
ahorātrān na saṃśayaḥ VMv_2.16d
ahorātreṇa sattvānāṃ VMv_4.51c
ākāram uccaret pūrvaṃ VMv_3.40a
ākāśadohanadhyānam VMv_4.72a
ākāśadhenor ādohāt VMv_4.70a
ākāśam iva taṃ mṛtyuḥ VMv_4.72c
āgamoktam idaṃ siddhaṃ VMv_3.80a
ācaret satataṃ yogī VMv_3.78c
āṭānāṭīyakaṃ tathā VMv_3.23b
ātmanaiva hi yaḥ paśyet VMv_1.77c
ātmano yadi paśyati VMv_1.119b
ātmānam īdṛśaṃ svapne VMv_1.136c
ādadyād dharmasaṃvalam VMv_1.54d
ādarādiviśeṣitam VMv_4.83b
ādāyāsecayen muhuḥ VMv_4.71b
ādau kṛtvā dinārdhaṃ sakaladinam athā-harniśaṃ yāvad eva VMv_2.52a
ādau dharmaparo bhūyān VMv_3.7a
ādhidaivika ucyate VMv_1.15b
ādhibhautika ucyate VMv_1.16b
ādhyātmikam idānīṃ tu VMv_4.1a
ānāpānasmṛter vātha VMv_4.50a
āntaraṃ dhyānakarmabhiḥ VMv_3.2b
āntaraṃ yogaśaktibhiḥ VMv_3.2d
āpādatalaparyantaṃ VMv_4.61a
āpūrya mukhakoṭaram VMv_1.88b
āptam ataḥ kuśalaṃ yad amṛtyus VMv_4.101c
ābaddhavajraparyaṅkaṃ VMv_4.19c
ābaddhavajraparyaṅkāṃ VMv_4.28c
āyurindriyacittānāṃ VMv_1.5a
āyur nityaṃ vivardhate VMv_3.20d
āyurmaṇidharo vāpi VMv_3.36c
āyurvṛddhir jarāroga- VMv_3.69c
āyuṣaḥ prāṇavāyoś ca VMv_2.54c
āyuṣo vṛddhir āpyate VMv_3.18d
āryamahāpratisarā- VMv_3.56a
āryamahāpratisarā- VMv_3.59c
āṣāḍhapuṣyayor ante VMv_1.34a
āṣāḍhasaṃkrāntidine VMv_1.27a
āṣāḍhāt kramaśo vṛddhiḥ VMv_1.31a
āṣāḍhāntadinair ebhiḥ VMv_1.35a
āṣāḍhān makarāvadheḥ VMv_1.30b
āsannam api dūrasthaṃ VMv_3.29c
āsaṃsāraṃ na mṛtyubhāk VMv_4.20d
itaratra vikālakam VMv_2.32d
itaś cetaś ca bahudhā VMv_2.17a
iti karmavicitratā VMv_1.89d
iti kālavicakṣaṇāḥ VMv_2.25d
iti cintāparā mṛtāḥ VMv_4.96d
iti jñānasamanvitaḥ VMv_4.7d
iti dhyānaikacetanaḥ VMv_4.6d
iti nigaditam etad vañcanaṃ mṛtyuśatroḥ VMv_4.98a
iti paśyed anityatām VMv_1.119d
iti puṇyakriyāparaḥ VMv_4.5b
iti vidhāya bahiṣkriyam ādarān VMv_3.83a
iti vīryapuraḥsaraḥ VMv_4.6b
iti śraddhāvivardhakaḥ VMv_4.5d
iti saṅgavivarjitaḥ VMv_4.7b
ity āgamavicakṣaṇāḥ VMv_1.118d
ityādi leśato dharmaḥ VMv_3.33a
ity āntarāṇy api mayā kathitāni mṛtyor VMv_2.55a
idaṃ kartāsmi śvaḥ punar idam idaṃ cāsya parato VMv_4.97a
idaṃ nityaṃ samācaret VMv_4.72b
idaṃ maraṇavañcanam VMv_4.100d
idānīm āntaraṃ mṛtyor VMv_2.1a
indranīlamaṇicchāyān VMv_1.91a
indriyāṇi na gṛhṇanti VMv_1.62a
iṣṭakādipradānataḥ VMv_3.19b
īpsitārthapradānena VMv_3.16c
uktvā vairocanaṃ pūrvaṃ VMv_3.42a
uktvendriyabalaśabdaṃ VMv_3.58c
ucyate śāstrasaṃgatam VMv_1.3d
uttarābhimukhasthasya VMv_1.27c
udghāta iti saṃjñaiṣā VMv_4.63a
udghātas trividho mataḥ VMv_4.62d
udghāto 'sau mato hīno VMv_4.66c
udvego vā bhayādi vā VMv_2.18d
unneyā vṛddhir āyuṣaḥ VMv_4.55b
upāyakuśalo bhūtvā VMv_4.55c
upāyair jīvitaṃ dīrghaṃ VMv_1.5c
upāyair yuktiyojitaiḥ VMv_1.8b
ubhayakṣobhato mṛtyur VMv_1.17a
ubhayakṣobho vajrādi- VMv_1.17c
ubhayājjo nigadyate VMv_1.17b
ubhayor api mārgayoḥ VMv_2.15b
ubhayor niścayān mṛtyur VMv_2.3a
ulkāyāḥ patanaṃ tathā VMv_1.65b
uṣṇīṣagarbhacaityādi- VMv_3.27a
ūnatriṃśaddinaṃ vahet VMv_2.38b
ūnaviṃśati ced aṣṭa- VMv_2.48c
ūrṇāsthāne pravedhanāt VMv_1.41d
ūrdhvādhobhyāṃ saṃpuṭayogaṃ VMv_3.73a
ūṃ oṃ mṛtyuñjaya oṃ syād VMv_3.62c
ṛtumatkanyānarayoḥ VMv_3.74c
ekadvitricatuḥpañca- VMv_2.13a
ekapakṣaviparyāsād VMv_2.12c
ekamāsātyayān mṛtyur VMv_1.109c
ekavaktreṇa śaknoti VMv_1.138c
ekaviṃśati ṣaḍmāsāt VMv_2.49a
ekākinīm athānyair vā VMv_3.68a
ekākī yāti pañcatām VMv_1.38d
ekāgracitto vidhivad VMv_4.53c
ekāgro vācayen nityaṃ VMv_3.25c
ekābdavigame nūnaṃ VMv_1.133a
ekaikapadavṛddhiḥ syād VMv_1.30a
ekaikapādyahrāsaḥ syān VMv_1.30c
etat sāmānyato jñeyaṃ VMv_1.104c
etāni mṛtyoḥ pratipādakāni VMv_1.139a
evamādikriyārambhād VMv_3.32a
evam eva vahec candre VMv_2.27a
evaṃ kṛṣṇaṃ samārabhya VMv_2.10a
evaṃ dharmaparo bhūtvā VMv_3.34a
evaṃ vināśitāśeṣa- VMv_4.18a
eṣām apy antarāleṣu VMv_1.101a
eṣā mātrocyate kāla- VMv_4.65c
oṅkāram ādito dattvā VMv_4.33a
oṃ amṛta hūṃ hūṃ phaṭ phaṭ VMv_4.17c
oṃ ādau tata āṅkāraḥ VMv_3.62a
oṃ ādau ruru tato 'taḥ VMv_3.45a
oṃ uktvā padaṃ vimale VMv_3.57a
oṃ tato 'mṛtakuṇḍali VMv_4.12a
oṃ prāg uktvā huluhulu- VMv_4.16a
oṃhāvyañjanamadhyastha- VMv_4.31c
kaṅkālarūpanidhyānaṃ VMv_4.42a
kaṇṭḥoṣṭhatālujihvānāṃ VMv_1.69a
kaṇṭharandhrordhvasaṃlagnāṃ VMv_4.48a
kaṇṭhoṣṭhatālurasanā- VMv_1.70a
kathyate jñāyate yena VMv_1.10c
kathyate yena niyataṃ VMv_4.1c
kaniṣṭhānāṃ ca saṃdhayaḥ VMv_1.44b
kapālākārabhāvakam VMv_4.41d
kapolamāṃsavicchedān VMv_1.53c
karadvayam anākulam VMv_4.24b
karavīramālā svapne VMv_1.128c
karkaṭe makare cāpi VMv_1.26c
karkaṭo rāśir āṣāḍhaḥ VMv_1.26a
karṇamūle bhruvor madhye VMv_1.50a
karṇaśaṣkulikāpṛṣṭha- VMv_1.59a
karṇāgre tīkṣṇavedhanāt VMv_1.41b
karṇau pidhāya sudṛḍhaṃ VMv_1.99a
karṇau bhraṣṭau svadeśataḥ VMv_1.56b
kardame pāṃśudeśe vā VMv_1.85a
kalaṅkarahitaṃ candraṃ VMv_1.73a
kalpādijīvanārthaṃ ye VMv_3.63a
kalpādīṃś ca vināśayet VMv_4.45d
kalpāntam api tiṣṭhati VMv_4.89d
kalpāntaṃ kiṃ na tiṣṭhati VMv_4.90d
kalpoktavidhibhir yad vā VMv_3.67a
kalyudvegādi jāyate VMv_2.13d
kavitā vaktṛtā medhā VMv_4.37a
kāmaśokādibuddhivat VMv_4.83d
kāyakleśair bahuvidhair VMv_3.4a
kāyavākkarmabhir bāhyam VMv_3.2a
kāruṇyasyandivigraham VMv_4.24d
kāruṇyasyandi hṛdayaṃ VMv_3.10a
kālapañcāśikām api VMv_4.99d
kālam ārabhya ced vahet VMv_2.24b
kālam ārabhya mārutaḥ VMv_2.21b
kālam ārabhya mārutaḥ VMv_2.22b
kālarātrī tu sā jñeyā VMv_1.127c
kālaṃ nirūpayed vidvān VMv_2.32c
kālākālanirūpaṇam VMv_1.34d
kālākālasamudbhūtam VMv_3.81c
kālī kāmayate naraṃ VMv_1.128b
kālī kumārī saṃkruddhā VMv_1.127a
kāle pauṣṇe samās tās trinayanaśaśinaḥ ṣaṭtriyugmendavo ye VMv_2.53c
kālottaraṃ kālāvalīṃ VMv_4.99c
kālo dvividha iṣyate VMv_1.23b
kālo niyata ity ukto VMv_1.24c
kālo 'sau pauṣṇanāmeti VMv_2.29c
kāṣāyamātrakaṇṭhebhyo VMv_3.31c
kāṣṭhād agnir jāyate mathyamānād VMv_4.93a
kiñcitkārī no yamarājā VMv_3.73d
kim anyair dharmavistaraiḥ VMv_3.10d
kiyatkālavilambanam VMv_1.4d
kiṃ teṣāṃ dharmavistaraiḥ VMv_3.9d
kiṃ punar mṛtyuvañcanam VMv_3.50d
kiṃśukaṃ kovidāraṃ ca VMv_1.122a
kuṭiprasrāvayoḥ kāle VMv_1.39a
kumbhakaś cet pravartate VMv_4.68b
kumbhakas tena jīyate VMv_4.64b
kuruta saṃprati tat punar āntaram VMv_3.83d
kurvīta kusumaiḥ sitaiḥ VMv_3.60d
kṛkalāso mṛtis tasya VMv_1.82c
kṛtvā tatpariṇāmena VMv_4.41c
kṛtvā mūrdhni tathāñjalim VMv_1.96b
kṛtvā vijanadeśagaḥ VMv_3.39b
kṛśaḥ kruddho bhayākulaḥ VMv_1.61b
kṛṣṇapiṅgalavarṇakam VMv_1.86b
kṛṣṇabhāgaṃ parityajya VMv_1.117a
kṛṣṇarūpair gabhastibhiḥ VMv_4.46b
kṛṣṇavastrā tu yā nārī VMv_1.128a
kṛṣṇaṃ yadi bhavec chukraṃ VMv_1.49a
kṛṣṇe vā yadi vā śukle VMv_1.116a
keśoṇḍukasamākṛtīn VMv_1.91b
koṭisaṃkhyā bhaved yāvat VMv_4.26a
kramaśaś cābhivardhitaiḥ VMv_1.101d
kramaśo 'pi na sarveṣām VMv_1.18c
kramasyāsya viparyāsāt VMv_2.11a
kramaḥ syāt pūrvavat tadā VMv_1.106b
kramāt tanmadhyasaṃsthitam VMv_1.88d
krameṇānena niyamād VMv_2.9c
kriyayārāmaropaṇāt VMv_3.20b
krodhāyeti padaṃ vadet VMv_4.10d
kva cid dṛṣṭam upāyataḥ VMv_3.74b
kṣamāvīryapratiṣṭhitaḥ VMv_4.85b
kṣayakāle 'py atikṣaye VMv_1.33c
kṣayakāle bhaved vṛddhir VMv_1.32a
kṣayān mṛtyuṃ na paśyati VMv_3.69d
kṣaratpīyūṣaśīkarān VMv_4.43b
khakhakhāhikhāhipadāt VMv_4.12b
khaḍgāñjanapādalepa- VMv_4.36c
khaṇḍaṃ pādodaye nyūnaṃ VMv_1.85c
kharapotryuṣṭrasaurabhaiḥ VMv_1.132d
kharam āruhya vegena VMv_1.136a
kharārkadivase toyair VMv_1.88a
kharārkadivase paśyet VMv_1.90a
gacchet pūrvāṃ diśaṃ naraḥ VMv_1.131b
gaṇanāśramahānāya VMv_4.102a
gaṇayet prātar utthitaḥ VMv_4.56b
gaṇḍavyūhādisūtrāntān VMv_3.25a
gatir anyā pradarśyate VMv_2.28d
gatir anyā pravartate VMv_2.33b
gate satatagāmini VMv_2.32b
gandharvanagaraṃ paśyed VMv_1.66c
gamanaṃ yamasadmani VMv_1.37d
gambhīro gulgulo dhvaniḥ VMv_1.99b
garjagarja tathā punaḥ VMv_4.16d
gardabhaṃ yaḥ samārūḍhaḥ VMv_1.124a
galake piṭakān raktān VMv_1.75c
gātre varṇavicitratām VMv_1.75d
gāthāḥ susvastisaṃjñitāḥ VMv_3.23d
gṛhītvā śuklabhāgakam VMv_1.117b
granthapramāṇam ākhyātaṃ VMv_4.102c
grahādimātṛkāpāṭhāt VMv_3.28a
grīvāpārśvasthayor nāḍyor VMv_1.57c
ghaṭāṅkavāruṇākhyena VMv_4.70c
ghanavyūhanivāsinam VMv_4.19b
ghṛtāktanalikārandhra- VMv_3.76a
ghṛtāktair lakṣasaṃkhyātair VMv_3.61a
cakrasaṃvaratantrokta- VMv_4.41a
cakrād asmāt prajāyate VMv_4.37d
cakṣurnāsikayor madhye VMv_1.54a
cakṣuṣī sravato nityaṃ VMv_1.63a
caturdaśāhaṃ dvivarṣāt VMv_2.46a
caturmāsātyayād bhavet VMv_1.108b
caturmāsād bhaven mṛtyur VMv_1.118c
caturviṃśatirātronān VMv_2.44c
caturviṃśativarjitaiḥ VMv_2.42b
caturviṃśatyahanyūnād VMv_2.47c
caturviṃśatyaharvāhe VMv_2.50c
catuḥṣaṭkadinonitāt VMv_2.50d
catvāriṃśaddinonitāt VMv_2.48d
catvāro yasya vidhyanti VMv_1.44c
candracchidraṃ ravicchidraṃ VMv_1.77a
candradvayaṃ dvisūryaṃ vā VMv_1.66a
candrabimbāsanopari VMv_4.28b
candrasūryagato bhavet VMv_1.42b
candrasyādhas tathordhvaṃ ca VMv_1.105a
candraṃ cāpi saraśmikam VMv_1.73d
candrāṃśuṃ vahnisaṃsparśaṃ VMv_1.76c
candre prabhañjane vāti VMv_1.117c
cāturdiśāryasaṃghāya VMv_3.31a
cittabhramaraśāvakam VMv_4.71d
cintāmaṇisamā mantrāḥ VMv_3.66c
cintāmaṇer ivāśeṣa- VMv_4.39c
cintyācintyāṃ na cintayet VMv_4.77c
caityādivandanāc caiva VMv_3.22c
caitramāsasya saṃkrānti- VMv_2.24a
cauramatsyamṛgavyāḍa- VMv_3.13c
caurādīn vadhyadeśagān VMv_3.12d
cchāyāyāś ca nirīkṣaṇam VMv_1.28d
cchāyā svābhāvikī bhavet VMv_1.27d
chandakabhikṣayopāttair VMv_3.21a
chardiṃ mūtraṃ purīṣaṃ ca VMv_1.68a
chāyāvikāram ālocya VMv_1.31c
chidraṃ bhūmau tathāmbare VMv_1.77b
chedaṃ chidraṃ tanau tathā VMv_1.69b
chraddadhānas tato bhavet VMv_3.6d
chraddheyam idam ārabhet VMv_4.47d
jaṅghayor yasya gacchataḥ VMv_1.84b
jaṭharānaladīpanam VMv_4.86b
janmanakṣatrago bhavet VMv_2.31b
janmarkṣe candramā yadi VMv_2.29b
japec cākhinnacittaḥ san VMv_4.32c
japed akṣaralakṣakam VMv_3.41b
japtvā daśākṣaraṃ mantraṃ VMv_3.60a
japtvāryatārāpurato VMv_3.43c
jaya vare 'nu cāmṛte VMv_3.57b
jānūpari sthitau bāhū VMv_1.96a
jāpamātreṇa mantrāṇāṃ VMv_3.39c
jāyate mṛtyulakṣaṇam VMv_1.26d
jāyate mṛtyuvañcanam VMv_3.39d
jāyate mṛtyuvañcanam VMv_3.61d
jāyate mṛtyuvañcanam VMv_3.71d
jāyate mṛtyuvañcanam VMv_3.72d
jāyate vikṛtākṛtiḥ VMv_1.87d
jitakumbhakayogād vā VMv_4.60c
jito bhavati kumbhakaḥ VMv_4.62b
jitvā nidrāṃ prayatnena VMv_4.57c
jihvāgrādarśane mṛtyur VMv_1.40c
jihvāgreṇālihed yāvat VMv_4.48c
jihvāyā aparāvṛttau VMv_1.110c
jihvāyā yadi madhyataḥ VMv_1.58b
jihvāṃ tālugatāṃ kṛtvā VMv_4.47a
jīvane 'pi na saṃśayaḥ VMv_4.88d
jīvapañcāśikādīni VMv_4.100a
jīvitāntakarāya ca VMv_4.14b
jīvec candrārkajīvitam VMv_4.56d
jñātavyaṃ saṃśayo 'nyathā VMv_1.11d
jñātvā pañcadinān mṛtyum VMv_1.54c
jñātvāpi yogaśāstrāṇi VMv_4.96a
jñātvā yuktā pratikriyā VMv_1.9b
jñātvāriṣṭakadambakam VMv_3.1b
jñānavṛddhādigauravāt VMv_3.17b
jñeyo vañcanasaṃcayaḥ VMv_3.1d
jyeṣṭhas tu triguṇo jñeyaḥ VMv_4.64a
jyeṣṭhe 'pi ced bhaved evaṃ VMv_2.23c
jyeṣṭhodghātāvadhiṃ yāvat VMv_4.68a
jyotīṃṣi jhaṭitikramāt VMv_1.103d
jyotsnāyāṃ vā ciraṃ puraḥ VMv_1.93b
jvala tiṣṭha tathā siddha- VMv_3.45c
jvālā vākasmikī tanau VMv_1.71d
ṇa vigatarāgapadāt VMv_3.53b
tac ca vāyūdayāj jñeyaṃ VMv_2.1c
tacchāyā cañcalā yadi VMv_1.118b
taj japakrama ucyate VMv_4.61d
taj jñātvā mṛtyuvañcakaiḥ VMv_3.33d
tata iha jagadarthaṃ cābhavac chākyaketuḥ VMv_1.1c
tataḥ prāpsyati śūnyatām VMv_4.77d
tataḥ sūkṣmātisūkṣmāntya- VMv_4.26c
tataḥ sūrye dinatrayam VMv_2.8d
tataḥ sūrye dinatrayam VMv_2.9b
tataḥ sthiravapur bhūtvā VMv_3.68c
tato mṛtyuṃ jayet sadyaḥ VMv_4.49a
tato ro lig iti sphuṭam VMv_3.40b
tato 'samasamapadam VMv_3.52b
tatkāryakaraṇād bhavet VMv_4.49d
tat tat tu sphuṭatāṃ yāti VMv_4.83c
tattvam eva sadācaret VMv_4.73b
tattvaṃ ca śūnyatā proktā VMv_4.75a
tattvena jīyate puṃsāṃ VMv_4.74c
tattvena jīyate mṛtyus VMv_4.73c
tatra mṛtyor nirūpaṇam VMv_2.31d
tatra velākṣaṇe pūrṇe VMv_2.33c
tatrasthaś ca vibudhyeta VMv_1.125c
tatrādau dhyānasahitaṃ VMv_4.9a
tatrāpi dṛśyate chāyā VMv_1.94a
tatrārkaḥ samasaptagaḥ VMv_2.30d
tathāgatānāṃ sarveṣāṃ VMv_3.55c
tathāgatānāṃ syāt tataḥ VMv_3.51b
tathā jīrṇasya dehasya VMv_4.91c
tathānye māraśatravaḥ VMv_4.73d
tathā pañcadaśāhakam VMv_2.36b
tathā sañcakatāḍanāt VMv_3.22b
tathaiva ced vahed vāyur VMv_2.37a
tathaiveti nirūpayet VMv_1.14d
tathaivaikāgramānasaḥ VMv_4.25d
tathopadeśāt kalpādi- VMv_4.88c
tad ahar jīvitaṃ tasya VMv_2.20c
tadā bhavati susthiraḥ VMv_4.68d
tadā māsatrayād ūrdhvaṃ VMv_1.37c
tadā māsād bhaven mṛtyuḥ VMv_1.42c
tadā mṛtyur dvirātrataḥ VMv_1.58d
tad ārabhya dinaṃ mṛtyur VMv_2.5c
tadgataikāgramānasaḥ VMv_1.22b
tad dīrghaṃ mṛtyuvañcanam VMv_3.63d
tadvat tasyāpi jīvitam VMv_1.124d
tadvidhānapuraḥsarāt VMv_3.28b
tadvṛddher mṛtyuvañcanam VMv_3.32d
tadvṛddheś cirajīvitam VMv_4.87d
tam eva kālam ārabhya VMv_1.32c
tamo vā praviśet svapne VMv_1.129a
tasmād anikṣiptadhurā yatadhvam VMv_4.92b
tasmād ahnor dvayaṃ ca tridinam atha catur-vāsarān vyāpya yāvat VMv_2.52b
tasmād ekottareṇa triguṇitadaśakaṃ tryuttaraṃ yāvad eva VMv_2.53b
tasmād yaḥ saptamo 'paraḥ VMv_2.30b
tasminn eva dine mṛtyur VMv_1.59c
tasminn eva dine mṛtyur VMv_2.40c
tasmin vijñeyam etad bhuvanaravidiśo maṅgalaṃ ṣaṭ catuṣkam VMv_2.52d
tasya kalpasahasrāṇi VMv_4.69c
tasya nāśaṃ vijānīyād VMv_2.16c
tasya rogādi jāyate VMv_2.19d
tasya ṣaḍmāsamadhyataḥ VMv_1.115d
tasya suruṣṭo 'py avihatatejāḥ VMv_3.73c
tasyām eva tithau nūnaṃ VMv_1.97c
tasyām eva hi velāyāṃ VMv_1.39c
tasyāś cakraṃ sitadyuti VMv_4.30d
taṃ mṛtyuñjayasaṃjñinam VMv_3.60b
tām evābhyasyato nityaṃ VMv_3.11c
tām evābhyasyato nityaṃ VMv_4.75c
tārābhyudayatantroktaṃ VMv_3.43a
tārāṃ merupramāṇāṃ ca VMv_1.74c
tālukānāṃ trayaṃ muhuḥ VMv_1.46b
tāvat puṇyādisaṃbhāraṃ VMv_1.6c
tāvad dhyānam idaṃ smaret VMv_4.26b
tāvad yā kumbhakakriyā VMv_4.66b
timirādiprabhāvataḥ VMv_1.12b
tiṣṭhatiṣṭhapadaṃ tataḥ VMv_4.16b
tiṣṭhatiṣṭhapadaṃ tasmād VMv_4.12c
tuttāre dvis ture dviś ca VMv_3.42c
tuttāre syāt ture paścāt VMv_4.33c
tulyakālaṃ patanti cet VMv_1.78b
tulyakālaṃ yadā bhavet VMv_1.45b
tulyakālaṃ yadā vidhyet VMv_1.46a
tulyakālaṃ yadā vedhaś VMv_1.42a
tulyaṃ māsāt sa mṛtyubhāk VMv_1.44d
tulyaṃ syād yadi hañchikā VMv_1.39b
tena jano 'stu sa mṛtyuvimuktaḥ VMv_4.101d
tena mṛtyur na bādhate VMv_4.52d
tena svasthaśarīreṇa VMv_1.11c
tenaiva syāt pratikriyā VMv_1.116d
teṣām adṛṣṭau ṣaḍmāsān VMv_1.92c
teṣāṃ jñānaṃ ca mokṣaś ca VMv_3.10c
teṣāṃ śodhanam ucyate VMv_2.41d
tair āyuḥ sādhitaṃ dīrghaṃ VMv_3.63c
tailavartikṣayādibhiḥ VMv_4.89b
tailābhyaktam atibhītaṃ VMv_1.135c
taiḥ syād vṛddhir āyuṣaḥ VMv_3.64b
taiḥ syān mṛtyuvañcanam VMv_3.64d
trayastriṃśaddinaṃ yāvat VMv_2.40a
trayastriṃśaddineṣv evaṃ VMv_2.51a
trayodaśāhaṃ dvivarṣād VMv_2.45c
trayoviṃśatyaharvāhe VMv_2.50a
trāyamāṇo bhaven nūnaṃ VMv_3.15c
triguṇo jyeṣṭha udghāto VMv_4.67a
tripuṭaṃ cakram ālikhya VMv_2.54a
triphalāmārkavānvitam VMv_3.78b
tribhir dinais tadā nūnam VMv_1.38c
tribhir dinais tadā mṛtyur VMv_1.46c
tribhir māsais tadā mṛtyur VMv_1.48c
tribhiḥ pakṣaiḥ suniścitāt VMv_2.11b
trimārgago bhaved vāyuḥ VMv_2.14a
trimāsān mṛtyur āpyate VMv_1.134d
triratnaśaraṇāt tathā VMv_3.14b
trirātramṛtyur durgandho VMv_1.87c
trivarṇo yāti vegataḥ VMv_1.82b
trividhodghātayogena VMv_4.62a
trisaṃdhyabalidānādi- VMv_4.4c
triṃśat tu caikatriṃśac ca VMv_2.39a
trailokyavijayākhyo 'yaṃ VMv_3.40c
dakṣiṇādarśanāt pitṛ- VMv_1.95c
dakṣiṇāśāgatāṃ chāyām VMv_1.119a
daṇḍaṃ vā caityayūpaṃ vā VMv_1.126a
dattvā svāhāpadaṃ cānte VMv_3.55a
dadyād aśraddhayā yadi VMv_3.6b
dadhimadhvaktipūrvakam VMv_3.43d
dantān niṣkāśya te mṛtāḥ VMv_4.95d
dantā yasya pṛthakpṛthak VMv_1.70b
dantair dantān asaṃspṛśan VMv_4.47b
darpaṇe salile vāpi VMv_1.63c
darśanād vandanān nityam VMv_3.18c
daśa pañcadaśāthavā VMv_1.99d
daśalakṣaṃ tato homaṃ VMv_3.60c
daśākuśalasaṃtyāgāt VMv_3.14a
daśāhād yamadarśanam VMv_1.80d
daśāhān maraṇaṃ dhruvam VMv_1.83d
daśāhān mṛtyusaṃgamaḥ VMv_1.110d
dahadvayaṃ garjadvayaṃ VMv_4.13a
dānaśīlādyabhedinī VMv_4.76b
dāruṇavyādhisaṃbhavaḥ VMv_2.12d
digdinaiś ca kramān mṛtiḥ VMv_2.38d
digbāṇaguṇanetreṣu VMv_1.106c
dinatrayaṃ punaś candre VMv_2.9a
dinadvitricatuṣṭayam VMv_2.35b
dinanyūnaikavarṣataḥ VMv_2.48b
dinam ekam ahorātraṃ VMv_2.35a
dināni trīṇi pavanaḥ VMv_2.8c
dināni trīṇi pūrvavad VMv_2.10c
dināny aṅkakramāl likhet VMv_2.54d
dinārdhaṃ yadi sūryagaḥ VMv_2.34b
dine kālaṃ nirūpayet VMv_2.5b
dineṣu maraṇaṃ bhavet VMv_1.106d
divā chāyāpathaṃ paśyed VMv_1.65a
divā nakṣatramaṇḍalam VMv_1.64b
diśāṃ rātrāv adarśanam VMv_1.71b
dīnānāthasalajjebhyaḥ VMv_3.16a
dīrgham āyus tathā prāpya VMv_3.24c
dīrghāyur api mandāyuḥ VMv_3.13a
dīrghāyur mṛtyuvañcakaḥ VMv_3.15d
dīrghāyuḥ puruṣaḥ sadā VMv_1.89b
durbodhaṃ mandabuddhīnāṃ VMv_1.3a
duṣkaraṃ calacetasām VMv_1.3b
duḥkhasaṃdohanāśanam VMv_4.35d
dūrvādaśāṃśahomena VMv_3.56c
dṛḍhāhaṅkārato dhyātvā VMv_4.21c
dṛḍhāhaṅkārasaṃgatāt VMv_4.39b
dṛḍho vā dantasaṃdaṃśas VMv_1.58c
dṛśyadeśaṃ parityajya VMv_1.91c
dṛśyante 'ṅgulipīḍanāt VMv_1.103b
dṛśyān anyāṃś ca bhīṣaṇān VMv_1.67b
dṛṣṭayā kṛṣṇarekhayā VMv_1.81b
dṛṣṭarūpe 'pi vibhramaḥ VMv_1.63b
dṛṣṭaśakter anekaśaḥ VMv_3.49d
dṛṣṭau pakṣād vināśanam VMv_1.110b
dṛṣṭvā paśyec chanair nabhaḥ VMv_1.93d
dṛṣṭvāpi lakṣaṇaṃ yatra VMv_1.20a
dṛṣṭvā yogeśvaraṃ mṛtyur VMv_4.27a
devatādarśitaḥ svapnaḥ VMv_1.121a
deśāntaravisarpiṇaḥ VMv_1.91d
daivakṣobho dvidheṣyate VMv_1.14b
daivakṣobho 'naśanādi- VMv_1.15c
daivabhūtobhayakṣobhān VMv_1.13a
daivasaṃkṣobhato mṛtyur VMv_1.15a
dravyaiḥ saṃghasya bhojanāt VMv_3.21b
dvātriṃśad divasān yadi VMv_2.39b
dvādaśāhavivarjitaiḥ VMv_2.49d
dvādaśāhaṃ varṣadvayāt VMv_2.45a
dvādaśonaikavarṣataḥ VMv_2.46d
dvāviṃśatiṃ cet ṣaḍmāsair VMv_2.49c
dvāsaptatidinonitāt VMv_2.45d
dvāsaptatidinonitaiḥ VMv_2.43b
dvidhā maraṇalakṣaṇam VMv_1.10b
dvimāsamṛtyur hṛtpādau VMv_1.87a
dvimāsād yamadarśanam VMv_1.109b
dvilakṣādijapād evam VMv_4.55a
dharmateti padaṃ tataḥ VMv_3.51d
dharmadarśī ca jīvite VMv_4.8b
dharmam eva smaret tataḥ VMv_2.11d
dharmasaṃbhogakāyādi- VMv_4.76a
dharmaḥ saṃprāpyate sūkṣmaḥ VMv_3.4c
dharmaḥ syāt puṇyalakṣaṇaḥ VMv_3.32b
dharmācārī jitendriyaḥ VMv_1.6b
dharmāśokanarendravat VMv_3.21d
dharmo hi trāyate mṛtyor VMv_3.7c
dhavalā nararūpiṇī VMv_1.94b
dhastābhyām apamārjitāt VMv_1.83b
dhātubhir nātiśītalaiḥ VMv_3.75b
dhātuvaiṣamyato rogāt VMv_1.12a
dhārakaḥ sarvamṛtyūnāṃ VMv_3.37c
dhāraṇījapataś cāpi VMv_3.27c
dhāraṇījāpatatparāḥ VMv_3.29b
dhāraṇīsaṃcayādyukta- VMv_3.29a
dhautaś ca nirjalaiḥ kṣīrair VMv_3.47c
dhyātvā candrakramān mṛtyuṃ VMv_4.45c
dhyātvā tasyāpi hṛdaye VMv_4.25a
dhyātvā mṛtyuṃ na paśyati VMv_4.38d
dhyātvāryatārāṃ hṛdaye VMv_4.30c
dhyātvā vairocanaṃ śuklam VMv_4.20c
dhyānādibhir maraṇa-vañcana eva yatnaḥ VMv_2.55d
dhyānād iṣṭaphalasthairyam VMv_4.6c
dhyāyād ekam aharniśam VMv_4.18d
dhyāyād ekāgracittaḥ san VMv_4.32a
dhruvam āyur vivardhate VMv_3.16d
dhruvam āyur vivardhate VMv_3.22d
dhruvaṃ chāyāpathaṃ tathā VMv_1.72b
dhruvaṃ nivārayen mṛtyum VMv_3.79c
dhruvaṃ syān mṛtyuvañcanam VMv_3.56d
nakṣatracakrasaptarṣi- VMv_1.71a
nakheṣu raktavarṇeṣu VMv_1.60a
na cātra maṇisāmarthye VMv_3.38a
na cāpy arthasya rāśibhiḥ VMv_3.4b
na cintāṃ cintayec cintyām VMv_4.77a
na tad vastvantaraṃ loke VMv_3.66a
na tu lakṣaṇanāstitā VMv_1.19d
natvā saṃbuddham ādarāt VMv_1.2d
na duṣkaraṃ kiṃ cana vikrameṇa VMv_4.92a
na duṣkaraṃ yataḥ kiṃ cid VMv_1.8a
na dharmarahitas tiṣṭhet VMv_3.8a
na prabhur mṛtyuvañcane VMv_3.8d
na bhāvaṃ bhāvayed vidvān VMv_4.78a
namas traiyadhvikānāṃ prāk VMv_3.51a
namaḥ samantakāyeti VMv_4.10a
na mṛtyur dṛśyate kva cit VMv_1.20b
naraṃ kṛṣṇaparicchadam VMv_1.134b
naro yas tv abhirohati VMv_1.126b
navāhaṃ cet tribhir varṣaiḥ VMv_2.43c
na vinā jīvitāt sāraṃ VMv_1.7a
na śrūyate pañcadinaṃ VMv_1.99c
naṣṭe jyotiṣi mṛtyuḥ syāt VMv_1.105c
nasyapradānād vidhinā VMv_3.71c
nāgān anekaśaḥ paśyet VMv_1.92a
nāḍīvicchedadarśanāt VMv_1.59b
nāta ūrdhvam asaṃbhavāt VMv_2.51d
nātaḥ śraddhā na yujyate VMv_1.120d
nāticaṅkramaṇe priyaḥ VMv_4.3b
nādaś cet karṇayor bhavet VMv_1.48b
nānārogād upadravaḥ VMv_1.33b
nānopāyair atas tūrṇaṃ VMv_1.7c
nāpy abhāvaṃ vibhāvayet VMv_4.78b
nābhiparyantago bhavet VMv_1.51b
nābher viparyayān mṛtyuḥ VMv_1.111a
nābhau vedho yadā bhavet VMv_1.36b
nābhau hikkāṃ gude hañchāṃ VMv_1.75a
nābhyāsarahitas tiṣṭhen VMv_4.57a
nāśān mṛtyur ahastrayāt VMv_1.112d
nāśonmukho 'pi dīpādis VMv_4.89a
nāsāgranirgato vāyur VMv_4.71a
nāsāgramāṃsaśaithilyān VMv_1.53a
nāsāgrasya vināśataḥ VMv_1.107d
nāsikāgaddrikāvedhe VMv_1.40a
nāsikādakṣiṇetare VMv_2.6c
nāsikāṃ yadi vidhyati VMv_1.38b
nityapravṛttā vibhinatti kāle VMv_4.92c
'niyatas tu viparyayāt VMv_1.24d
niyato 'niyataś ceti VMv_1.23c
nirantaranirodho 'pi VMv_4.68c
nirarthako visaṃvādī VMv_1.120a
nirūpakanaro yatra VMv_2.5a
nirodhanāt kumbhakaḥ syāt VMv_4.61c
nirodhaś cātra śasyate VMv_3.77b
nirodho mṛtyulakṣaṇam VMv_1.5b
nirodho mṛtyuvañcakaḥ VMv_4.60d
nirgamena praveśitaiḥ VMv_3.76b
nirvikalpamanā bhavet VMv_4.82d
niścitaḥ syāt parisphuṭam VMv_2.3b
niścite dūrato mṛtyau VMv_1.21a
niścetur dūṣaṇaṃ tatra VMv_1.19c
niḥśeṣaguṇasaṃbhavaḥ VMv_4.74b
niḥśeṣadoṣapraśamo VMv_4.74a
niḥśeṣarogasaṃdoha- VMv_3.48c
niḥsparśā dravavarjitā VMv_1.113b
nīlāditvaṃ ca varṇataḥ VMv_1.114b
netrayos tārake mliṣṭe VMv_1.55a
netre ca vartulībhūte VMv_1.56c
naivāpnuyāt phalaṃ kiṃ cic VMv_3.6c
noktāḥ ṣoḍaśasaṃkhyā ye VMv_2.41c
notpattir yugapan matā VMv_1.18b
nyāyārabdhāḥ sarvayatnāḥ phalanti VMv_4.93d
pakṣatrayeṇa mṛtyuḥ syād VMv_1.45c
pakṣadvayaviparyāsāt VMv_2.12a
pakṣiṇo jīvakāṅkṣiṇaḥ VMv_3.13d
pakṣimatsyamṛgavyāḍa- VMv_3.12c
pakṣe reto 'tikṛṣṇakam VMv_1.116b
pañcatridvidinair mṛtyur VMv_2.39c
pañcatvaṃ jāyate tadā VMv_1.36d
pañcatvaṃ yāti pañcabhiḥ VMv_1.43d
pañcabhyaḥ pañcaviṃśaddivasagatir ihā-rohate pañcavṛddhyā VMv_2.53a
pañcamāsād bhaven mṛtyur VMv_1.107c
pañcamāsād viniścitā VMv_1.82d
pañcarakṣāvidhānād vā VMv_3.26c
pañca varṣāṇi jīvati VMv_4.54d
pañcaviṃśatim eva vā VMv_1.100b
pañcāmṛtaprayuktibhiḥ VMv_3.72b
pañcāmṛtarasāyanam VMv_3.78d
pañcāśaddivasais tathā VMv_1.113d
pañcāṣṭaśikṣākaraṇān VMv_3.14c
pañcāhapañcaviṃśatyor VMv_2.41a
pañcāhaṃ ca daśāhaṃ ca VMv_2.36a
pañcāhaṃ ced vahet sūrye VMv_2.21c
pañcāhaṃ ced vahen marut VMv_2.25b
pañcāhaṃ ced vahen mṛtyur VMv_2.22c
pañcāhaṃ māruto mṛtyuḥ VMv_2.24c
pañcāhād upaśliṣyati VMv_1.111b
paṭāder agrataḥ pūjāṃ VMv_3.39a
paṇḍitāḥ śāstrapāragāḥ VMv_4.95b
patitair dhātubindubhiḥ VMv_3.75d
padaṃ brūyād anantaram VMv_3.57d
padmacandrāsanopari VMv_4.19d
paralokaṃ vicintayet VMv_1.79d
parākṣṇoḥ pratibimbasyā- VMv_1.110a
paricchedāya paṇḍitaiḥ VMv_4.65d
pariṇāmāt tanoḥ puṣṭiḥ VMv_4.87a
pariṇāmo 'pi śaktitaḥ VMv_4.86d
parīkṣottīrṇavajradhṛk VMv_3.36b
parvatādau kva cit sthitaḥ VMv_4.2d
palitādivināśanam VMv_4.46d
palitādīṃś ca nāśayet VMv_4.49b
paścāt tāre dvir uccaret VMv_3.42b
paścāt tāre prayojayet VMv_4.33b
paścāt svaṃ jānumaṇḍalam VMv_4.64d
paśyann api na paśyati VMv_4.72d
paśyet pretapiśācān a- VMv_1.67a
paśyet ṣaḍmāsamṛtyukaḥ VMv_1.136d
paśyed indradhanuś citraṃ VMv_1.89a
paśyed ekatra melakam VMv_1.65d
paśyed ekaikaśas tasya VMv_1.68c
paśyen mṛtyuṃ sa pakṣataḥ VMv_1.77d
pāṇinā triḥ parāmṛśya VMv_4.65a
pādayos tālukāṃ viddhvā VMv_1.36a
pādayos tālukāṃ viddhvā VMv_1.37a
pādayos tālukāṃ viddhvā VMv_1.38a
pādāṅguṣṭhaṃ samārabhya VMv_1.51a
pādāṅguṣṭhād dhṛdayāntaṃ VMv_1.52a
pādāmbūjadvayopari VMv_4.23d
pārśvadvayasyākṛṣṭau tu VMv_1.111c
pāśagṛhītahastāya VMv_4.11d
pittaśleṣmādyupadravaḥ VMv_1.17d
'pi vā syān mṛtyuvañcanam VMv_3.31d
pīḍitān bhayakātarān VMv_3.15b
pīyūṣadravasaṃcayam VMv_4.70b
pīyūṣarasavedanam VMv_4.48d
puṭadvayaṃ parityajya VMv_2.20a
puṭe pratyekam āśritaḥ VMv_2.6d
puṭonnītapuṭe kramāt VMv_3.76d
puṇyam evārjayet tataḥ VMv_1.42d
puṇyāt syād āyuṣo vṛddhis VMv_3.32c
puṇyād eveṣṭasaṃsiddhir VMv_4.5a
putrabhāryāvināśaḥ syād VMv_1.95a
punarujjīvanaṃ dṛṣṭaṃ VMv_3.77a
punas tasyāpi hṛdaye VMv_4.25c
punas tailādisaṃprāpteḥ VMv_4.89c
purataḥ pṛṣṭhato 'pi vā VMv_1.85b
puro gaganamadhyataḥ VMv_1.90b
puṣṭer balavivardhanam VMv_4.87b
puṣpitaṃ karavīrakam VMv_1.122b
puṣyaśeṣadinaiś cāpi VMv_1.35c
puṣyasaṃkrāntidivase VMv_1.28a
puṣyas tu makaro mataḥ VMv_1.26b
puṣyādimāsasaṃkrāntau VMv_2.4a
puṣyād dhrāsaḥ kramāt tathā VMv_1.31b
pūjanaṃ lābham eva ca VMv_2.17d
pūrṇamāsyādiparvasu VMv_2.4b
pūrvakarmaprabhāvottham VMv_3.44c
pūrvavaj japahomābhyāṃ VMv_4.15c
pūrvaṃ karkaṭamatsyayoḥ VMv_1.34b
pūrvoktadviguṇonitāt VMv_2.45b
pūrvoktadviguṇonitaiḥ VMv_2.42d
pūrvottaraśikhādūrvā- VMv_3.44a
pṛthagjanavijṛmbhitair iti VMv_4.81d
pṛṣṭhacandrasamāśritām VMv_4.29b
paiṇḍapātikabhikṣuvat VMv_3.19d
pauṣṇaḥ kālaḥ sa vijñeyas VMv_2.31c
pauṣṇe kāle vahed vāyur VMv_2.34a
prakampate bhṛśaṃ caiva VMv_1.67c
prakampam atha tāluni VMv_1.76b
prakārāntaram ārabhet VMv_4.50b
prakṛteḥ parivarjanāt VMv_2.14b
prajā mṛtyor vaktraṃ makara-mukhavan nauḥ praviśati VMv_4.97d
prajñā caikāntanirmalā VMv_4.37b
pratikārakriyā na cet VMv_1.55d
prati tuṣitajanārthaṃ yo 'bhavac chvetaketuḥ VMv_1.1b
pratipaccandrayogādi- VMv_3.71a
pratipadaṃ samārabhya VMv_2.8a
pratibuddho vijānīyād VMv_1.131c
pratibhāti yato 'nyathā VMv_1.12d
pratimāsaṃ padakṣayaḥ VMv_1.29b
pratimāsaṃ padavṛddhiḥ VMv_1.29a
pratīkāravivarjitaḥ VMv_2.14d
pratīkāre ca vartanam VMv_1.21d
pratyakṣadṛṣṭasāmarthyo VMv_3.77c
pratyakṣasiddhaṃ sarveṣāṃ VMv_4.88a
pratyahaṃ phūtkṛtaṃ kurvan VMv_1.88c
prathamaṃ kumbhakaṃ kṛtvā VMv_4.64c
pradakṣiṇavidhānataḥ VMv_3.27b
pradattadakṣiṇācāryair VMv_3.46c
pradānān mṛtyuvañcanam VMv_3.30d
pradīptavahner āhāraḥ VMv_4.86c
prabalamṛtyumahābhayaśaṅkayā VMv_3.83c
prabhātādikṣaṇātmakaḥ VMv_1.24b
prabhāte vātha sāyāhne VMv_1.93a
prabhāvaḥ sarvasaṃmataḥ VMv_1.8d
pramādāt kṣaṇamātrakam VMv_3.8b
prayāyād dakṣiṇāṃ diśam VMv_1.124b
prayāyād dakṣiṇāṃ diśam VMv_1.125b
prayogakuśalaḥ śrāddhaḥ VMv_4.85a
prayogakuśalā ye ca VMv_4.95a
prayogajñeṣu lokeṣu VMv_4.84c
prayogā naiva durlabhāḥ VMv_4.84d
prayogās te sudurlabhāḥ VMv_4.84b
prayogāṃś cāpy anekaśaḥ VMv_4.96b
pravālāyutahomataḥ VMv_3.44b
praveśaṃ gaṇayed vāyoḥ VMv_4.53a
praveśaḥ śasyate vāyor VMv_4.52a
praveśāt syāt pratikriyā VMv_1.117d
prasiddhir mahatī bhavet VMv_1.21b
prasuptenāgrato dṛṣṭvā VMv_1.134c
prasūte bodhisādhakam VMv_1.6d
prāg vākcittapadaṃ tataḥ VMv_4.10b
prāṇasaṃkhyā prakīrtitā VMv_4.51d
prāṇo nāḍyāśrito yo vahati dinapater udgame savyahīne VMv_2.52c
prāptenāntaradhātunā VMv_3.71b
prāpyāriṣṭasamudbhūtir VMv_1.13c
proktā mantrās tathāgataiḥ VMv_3.63b
phukāro vahnisaṃnibhaḥ VMv_1.80b
bandhadvayaṃ hanadvayam VMv_4.12d
bandhanasthān uruvyādhi- VMv_3.15a
bandhanād vāyurodhataḥ VMv_4.60b
balāt syād āyuṣo vṛddhis VMv_4.87c
balinām iti padād oṃ VMv_3.52a
balīnāṃ gaṇacakrāṇāṃ VMv_3.30c
bahūnāṃ vārigandhayoḥ VMv_3.80b
bāṇābdhiguṇanetrendu- VMv_1.100c
bādhakāntarakalpanam VMv_1.20d
bādhirye śrotrayor mṛtyuś VMv_1.108a
bāhyam ādhyātmikaṃ caiva VMv_3.1a
bāhyalakṣaṇamātrān na VMv_2.2a
bāhyaś cādhyātmikaś cāpi VMv_3.1c
bāhyādhyātmikabhedena VMv_1.10a
bāhyāni prathamaṃ tāval VMv_1.22c
bāhyābhyantarabhedena VMv_1.14a
bāhye buddhiviparyāso VMv_2.3c
buddhakṛtyakaraṃ śāntaṃ VMv_4.19a
buddhadharmate tataḥ syāt VMv_3.53c
buddhapañjarakādi ca VMv_4.99b
buddhabhāṣitaniḥśeṣa- VMv_3.26a
bubhukṣābahule deśe VMv_3.67c
bodhyagrīmudrayā yuktaṃ VMv_4.20a
brahmāpi hi vinā dharmaṃ VMv_3.8c
brahmendraviṣṇucandrārka- VMv_4.34a
bhakṣaṇālepanāt sadyo VMv_3.80c
bhakṣapānāsanādikam VMv_4.57d
bhakṣyate prohyate cāpi VMv_1.132c
bhagaliṅgasamāyoge VMv_1.43a
bhagnasphuṭitacaityādāv VMv_3.19a
bhadrakumbhādisiddhayaḥ VMv_4.36d
bhadracaryāsamādāna- VMv_3.50a
bhayaśokādisāmarthyāt VMv_1.12c
bhavaty avaśyaṃ niḥśeṣa- VMv_3.48a
bhavet pañcadaśābdataḥ VMv_2.22d
bhaven mantraḥ śatākṣaraḥ VMv_3.55b
bhaven mṛtyunivāraṇam VMv_3.80d
bhaven mṛtyur yathākramam VMv_2.36d
bhāvayet tadvivarjitaḥ VMv_4.78d
bhāvābhāvavinirmuktaṃ VMv_4.78c
bhūtakṣobhas tu pittādi- VMv_1.16c
bhūtakṣobho 'pi dvividhas VMv_1.14c
bhūtasaṃkṣobhato mṛtyur VMv_1.16a
bhūmis toyaṃ khanyamānā dadāti VMv_4.93b
bhūyaś ca na nivarteta VMv_1.124c
bheṣajasyāpi sāmarthye VMv_3.82a
bheṣajānāṃ niṣevaṇāt VMv_3.69b
bheṣajaiḥ sahitāṃ sadā VMv_3.68b
bhairavāyapadaṃ vadet VMv_4.11b
bhaiṣajyādi pratikriyā VMv_1.78d
bhojyaśayyādidānataḥ VMv_3.31b
bhraṣṭāyuḥ san naro 'vaśyaṃ VMv_4.54c
bhrātrādīnāṃ mahīyasām VMv_1.95d
bhrūmadhye jyotiṣo 'dṛṣṭau VMv_1.109a
makarāt karkaṭāvadheḥ VMv_1.30d
maṇimantrauṣadhīnāṃ ca VMv_1.8c
maṇimantrauṣadhīsiddha- VMv_3.35a
maṇimantrauṣadhair bāhyam VMv_3.2c
maṇīnāṃ sarvasaṃmatam VMv_3.38d
maṇḍalālekhanād dhomān VMv_3.30a
maṇḍalena sphurattviṣā VMv_4.70d
madhusarpiḥsamanvitāt VMv_3.81b
madhyamo dviguṇas tataḥ VMv_4.66d
madhyaḥ syād dviguṇas tathā VMv_4.63d
madhyāhnāt parato mṛtyuḥ VMv_2.14c
madhyāhne padamātrikā VMv_1.27b
madhye śeṣe ca hañchikā VMv_1.43b
mantrajāpaparāyaṇaḥ VMv_4.3d
mantram akṣaralakṣakam VMv_3.43b
mantram enaṃ daśākṣaram VMv_4.32d
mantraśaktes tato 'vaśyaṃ VMv_3.61c
mantraṃ lokeśvarasyāsya VMv_3.41a
mantrāṇām api sāmarthye VMv_3.65a
mantrādibhir vañcana eva yatnaḥ VMv_1.139d
mantraikalakṣajāpataḥ VMv_3.56b
mantrair yaiḥ śāntikarma VMv_3.64a
mantro 'yaṃ mṛtyuvañcakaḥ VMv_3.59b
mantro vighnanivāraṇaḥ VMv_4.14d
mantro 'śokadale 'male VMv_3.46b
mama rakṣāṃ kuru svāhā VMv_4.17d
maraṇavañcanam atra yathābalam VMv_3.83b
maraṇaṃ tasya nirdiśet VMv_1.70d
maraṇaṃ tasya nirdiśet VMv_1.133b
maraṇaṃ tasya pūrvavat VMv_1.123d
maraṇaṃ pañcavatsaraiḥ VMv_1.40b
maraṇaṃ parikīrtitam VMv_1.92d
maraṇaṃ bhāvi tatparaiḥ VMv_1.10d
maraṇādi manīṣibhiḥ VMv_2.7d
maraṇe duḥkhasaṃdarśī VMv_4.8a
martavyadivasaṃ jñātvā VMv_4.69a
mastakāgre pṛthakpṛthak VMv_1.50b
mastakopari niryāntīṃ VMv_1.102a
maste patati vajrāgnau VMv_1.9c
mahāgaṇapatipadāj VMv_4.14a
mahādaṃṣṭrotkaṭapadād VMv_4.11a
mahāmaṇḍalakalpoktā- VMv_3.49a
mahāyānaprakāśakān VMv_3.25b
mahāśvetādidevatām VMv_4.38b
mahāṣṭasthānapūjābhir VMv_3.20c
mahāsamājakaṃ sūtram VMv_3.23a
māghamāsasya saṃkrānteḥ VMv_2.25a
māghādiṣu śubhāśubham VMv_1.35d
mātaraṃ kāmarūpadhām VMv_4.30b
mātāpitṛgurujyeṣṭha- VMv_3.17a
mātrābhojī mitālāpī VMv_4.3a
mānasatkāradānāc ca VMv_3.17c
mārayitum ayogyatvān VMv_4.42c
māravighno nirākulaḥ VMv_4.18b
mārutaḥ sūryagocaraḥ VMv_2.44b
mārgaśīrṣasya saṃkrānti- VMv_2.21a
mārjāranetratulyāni VMv_1.103c
māsatrayāt pakṣatrayān VMv_1.52c
māsān maraṇam ādiśet VMv_1.31d
māsās te 'hāni śeṣās tithidigiṣuguṇa-dvīndavo jīvitasya VMv_2.53d
māsaiś caturbhir mṛtyuḥ syāt VMv_1.41a
mitakālātyayād bhavet VMv_2.5d
mithyetyādi prakāśanāt VMv_1.120b
muktānām eva yujyate VMv_1.4b
muktāphalavibhūṣaṇān VMv_1.90d
muktāhārān ivālūnān VMv_1.90c
muṇḍitaṃ raktavāsasam VMv_1.135d
mudrāṇāṃ bandhanād api VMv_3.30b
muhuś ca mativibhramaḥ VMv_1.62d
muhuḥ skhalati vāṇī ca VMv_1.62c
muhūrtam api na svapet VMv_4.57b
mūḍhā bhogaikatatparāḥ VMv_4.59b
mūtraśukrapurīṣāṇi VMv_1.78a
mūtraṃ yasya bhaven mṛtyus VMv_1.115c
mūrchito vā bhaven muhuḥ VMv_1.67d
mūrdhni candramaso bimbāt VMv_4.43a
mṛtakād vidhibhakṣitāt VMv_3.70b
mṛtasaṃjīvanam api VMv_3.74a
'mṛtām atyantam ācaret VMv_3.67d
mṛtyudvāraṃ na paśyati VMv_3.68d
mṛtyunā naiva dṛśyate VMv_4.79d
mṛtyunirṇayakārakaḥ VMv_2.29d
mṛtyur aṣṭādaśābdataḥ VMv_2.21d
mṛtyur āyāti vañcanām VMv_4.40d
mṛtyur āyāti vañcanām VMv_4.75d
mṛtyur ekadināt kramāt VMv_1.52d
mṛtyur ekāhiko bhavet VMv_1.112b
mṛtyur eva na saṃśayaḥ VMv_1.33d
mṛtyur dūragato bhavet VMv_3.14d
mṛtyur dūrāyate kramāt VMv_3.11d
mṛtyur dṛṣṭaḥ kva cid bhavet VMv_1.19b
mṛtyur dvādaśavarṣataḥ VMv_2.23b
mṛtyur dharmeṇa vañcyate VMv_3.7d
mṛtyur nāma vikalpo 'yam VMv_4.81a
mṛtyur nāyāti saṃnidhim VMv_4.69d
mṛtyur nāsty atra saṃśayaḥ VMv_2.33d
mṛtyur naivopasarpati VMv_3.17d
mṛtyur naivopasarpati VMv_4.42d
mṛtyur māsacatuṣṭayāt VMv_1.85d
mṛtyur māsatrayād bhavet VMv_1.108d
mṛtyur māsād viniścitaḥ VMv_1.32d
mṛtyur māsāvadher bhavet VMv_1.68d
mṛtyur varṣatrayāvadheḥ VMv_1.102d
mṛtyur varṣadvayād bhavet VMv_2.44d
mṛtyur varṣeṇa tasya hi VMv_1.39d
mṛtyulakṣaṇasaṃbhavaḥ VMv_2.51b
mṛtyuliṅgāni tāni kaḥ VMv_1.138b
mṛtyuliṅgāni paśyatu VMv_1.121d
mṛtyuvañcanakārakaḥ VMv_3.48b
mṛtyuvañcanakauśalam VMv_4.1b
mṛtyuvañcanabhājanam VMv_4.85d
mṛtyuvañcanam aśnute VMv_3.25d
mṛtyuvañcanam aśnute VMv_3.41d
mṛtyuvañcanam āpyate VMv_3.26d
mṛtyuvañcanam ārabhet VMv_1.7d
mṛtyuvañcanam ārabhet VMv_4.8d
mṛtyuvañcanam ucyate VMv_1.5d
mṛtyuvañcanam udyataiḥ VMv_3.3b
mṛtyuvañcanavāñchayā VMv_3.7b
mṛtyuvañcanavāñchayā VMv_4.67d
mṛtyuśaṅkā prajāyate VMv_1.29d
mṛtyus tasyaikavarṣataḥ VMv_1.84d
mṛtyuṃ kurvanti paṇḍitāḥ VMv_3.29d
mṛtyuṃ jayati niścitam VMv_4.58d
mṛtyuṃ jayati mṛtyuvat VMv_4.34d
mṛtyuṃ jayati mṛtyuvat VMv_4.44d
mṛtyuṃ trividhalakṣaṇam VMv_1.13b
mṛtyuṃ so 'pi na paśyati VMv_4.80b
mṛtyuḥ prākkarmadoṣataḥ VMv_1.81d
mṛtyuḥ ṣaḍmāsato no cet VMv_1.116c
mṛtyuḥ sadyas tadā bhavet VMv_1.50d
mṛtyuḥ syāc chatavāsaraiḥ VMv_1.104b
mṛtyuḥ syāt tasya pūrvavat VMv_1.125d
mṛtyuḥ syāt pañcamāsataḥ VMv_1.53d
mṛtyuḥ syāt saptarātrataḥ VMv_1.53b
mṛtyuḥ syād aṣṭamāsataḥ VMv_1.137d
mṛtyuḥ syād varṣamadhyataḥ VMv_1.94d
mṛtyuḥ syād vāsaratrayāt VMv_1.111d
mṛtyuḥ syān navavarṣataḥ VMv_2.23d
mṛtyor bhavati vañcakaḥ VMv_3.24d
mṛtyor lakṣaṇam ājñātuṃ VMv_1.11a
mṛtyor viṣkambhaṇaṃ kuryāt VMv_3.34c
mṛtyoḥ parājayo dṛṣṭaḥ VMv_3.35c
mṛtyoḥ samyag viniścayaḥ VMv_2.2b
maitryacittāditatparaḥ VMv_4.4d
maithune sati ghaṇṭāyā VMv_1.48a
mokṣo 'pi jāyate nūnaṃ VMv_3.50c
mriyate svayam eva hi VMv_4.27b
mriyante tu vilomena VMv_4.59a
mriyamāṇo jarādibhiḥ VMv_4.90b
yata iha kamanīyaṃ jīvitān nānyad asti VMv_4.98d
yataḥ sarvatra dṛśyate VMv_3.82d
yataḥ sarveṣu saṃmatam VMv_3.65d
yataḥ so 'mṛtasaṃcayaḥ VMv_4.52b
yatra rāśau naro jātas VMv_2.30a
yatra velākṣaṇe vāyor VMv_2.33a
yathākāmaprayogataḥ VMv_3.67b
yathā jīrṇasya gehasya VMv_4.91a
yathā tathāyaṃ deho 'pi VMv_4.90a
yathā nāsty atra saṃśayaḥ VMv_4.88b
yathābhivāñchitaṃ yogaṃ VMv_4.18c
yathāvad anupūrvaśaḥ VMv_2.26d
yathāśakti parityāge VMv_1.21c
yathāsaṃkhyaṃ bhavet tadā VMv_2.39d
yathāsaṃkhyaṃ bhaven mṛtiḥ VMv_2.37d
yathāsvaṃ yasya gocarān VMv_1.62b
yathopadeśayuktābhir VMv_3.72c
yadā tv ekaṃ dalaṃ tatra VMv_1.97a
yadā vaktreṇa gacchati VMv_2.20b
yadi cakṣuś ca vidhyati VMv_1.37b
yadi dharmaṃ na sevate VMv_1.45d
yadi dharmaṃ na sevate VMv_1.61d
yadi na syāt pratikriyā VMv_1.47d
yadi brahmasamo bhavet VMv_1.48d
yadi bhrāntyā na kalpitaḥ VMv_1.86d
yadi mantrādi nācaret VMv_1.60d
yadi vajrasamo 'py asau VMv_2.20d
yadi vedho 'pratīkāro VMv_1.50c
yadi śakrasamo bhavet VMv_1.46d
yad yad vibhāvyate 'bhīkṣṇam VMv_4.83a
yad vā khaṭvāṅgabhāvakam VMv_4.42b
yan na mantraiḥ prasidhyati VMv_3.66b
yaś cāpi vānarārūḍhaḥ VMv_1.125a
yas tasya mṛtyur varṣeṇa VMv_1.61c
yasya mastakam āruhya VMv_1.82a
yasyānubhūyate tasya VMv_1.80c
yasyārdhapraharaṃ vahet VMv_2.17b
yaḥ paśyet tasya mṛtyuḥ syāt VMv_1.69c
yaḥ satataṃ kurute hitayogam VMv_3.73b
yaḥ svapne labhate tasya VMv_1.137c
yā tu badhnāti bandhanaiḥ VMv_1.127b
yāty asau yamamaṇḍalam VMv_1.128d
yāni ṣaṭ ṣaḍ dināny atra VMv_1.34c
yāvaj jīvati saṃsāre VMv_1.6a
yāvat kaṇṭhaṃ śiro 'thavā VMv_1.52b
yāvat pañcadaśītarā VMv_2.10d
yāvat pañcadaśī sitā VMv_2.9d
yāvat pañcadinaṃ mṛtyuḥ VMv_1.113c
yāvad ādhyātmikaṃ samyag VMv_2.2c
yugapatpañcadhāraṃ vā VMv_1.115a
yugapan nirgamo bāhu- VMv_1.84a
yeṣāṃ sattveṣu saṃtatam VMv_3.10b
yaiḥ syād āyuṣo vṛddhis VMv_3.64c
yogatantrādivācanāt VMv_3.26b
yogo 'yaṃ bahusaṃmataḥ VMv_3.77d
yo na paśyati tasya syān VMv_1.102c
yo na paśyati darpaṇe VMv_1.47b
yo nirodhena tiṣṭhati VMv_4.69b
yo 'bhirohati mānavaḥ VMv_1.123b
yo 'bhirohati svapnānte VMv_1.122c
yo vānararathārūḍho VMv_1.131a
raktagandhapraliptāṅgaṃ VMv_1.135a
raktamālyavibhūṣitam VMv_1.135b
raktamālyāni gandhāṃś ca VMv_1.137a
raktavarṇāmitābhākhya- VMv_4.23a
raktāmbaram athāpi vā VMv_1.137b
rakṣaḥpretapiśācakaiḥ VMv_1.132b
ratnalakṣaṇaśāstrokta- VMv_3.36a
ratnolkāyāś ca jāpataḥ VMv_3.28d
rambhāphalanibhāṃ chāyāṃ VMv_1.96c
rasāyanabalāt svayam VMv_3.35b
rasāyanasvabhāvakāt VMv_3.70d
rājacauramahāmāra- VMv_4.2a
rātrāv apaśyato 'kasmāt VMv_1.72c
rātrāv indradhanuḥ paśyed VMv_1.64a
rātrir eṣā mamāntimā VMv_1.131d
rātrau sūryaṃ divā candraṃ VMv_1.74a
rāśau tatraiva candraś cej VMv_2.31a
rudradikpālamanmathaiḥ VMv_4.34b
rogāder api saṃskṛteḥ VMv_2.3d
romakūpaiḥ samantataḥ VMv_4.43d
ryaśatākṣarasaṃjñinaḥ VMv_3.49b
lakṣaṇaṃ kathyate sphuṭam VMv_2.1b
lakṣaṇaṃ naiva niścitam VMv_2.2d
lakṣaṇād dūrato mṛtyuṃ VMv_1.9a
lakṣaṇānāṃ pariccheda- VMv_1.23a
lakṣaṇāny upalakṣayet VMv_1.22d
lakṣaṇīyam ataḥ pṛthak VMv_1.25d
lakṣaṇīyam idaṃ trayam VMv_1.98b
lakṣaṇe jvala jvalana- VMv_3.54c
lakṣayet prātarāditaḥ VMv_2.4d
lakṣayen madhyatas tayoḥ VMv_1.96d
lakṣayen maraṇaṃ tadā VMv_2.34d
lakṣaśaḥ koṭiśo vāpi VMv_3.47a
lalāṭasthatrirekhāṇāṃ VMv_1.112c
lālājihvām adhomukhīm VMv_4.48b
likhitaś candanadravaiḥ VMv_3.46d
liṅgāni bāhyāni yathoditāni VMv_1.139b
liṅgāny ariṣṭam iti cāparanāmakāni VMv_2.55b
liṅgināṃ prātar ādarāt VMv_3.18b
liptvā śayyāṃ mṛtā vayam VMv_4.94d
lekhakānāṃ tapasvinām VMv_4.102b
lokeśagatacetasaṃ VMv_4.26d
lokeśam aparaṃ tathā VMv_4.25b
lokeśvaraguroḥ puraḥ VMv_3.61b
lokeśvaram anaśvaram VMv_4.22b
locanāṃ māmakīṃ cundāṃ VMv_4.38a
locaneti padatrayam VMv_3.45d
lohadaṇḍadharaṃ kṛṣṇaṃ VMv_1.134a
lohitaṃ vyādhisūcakam VMv_1.49d
vaktuṃ varṣaśatair api VMv_1.138d
vakṣyamāṇārthadarśikā VMv_4.63b
vajrakāyaḥ svarūpavān VMv_3.79b
vajrakāyo bhaved dhruvam VMv_4.21d
vajraḍākaṃ catuṣpīṭhaṃ VMv_4.99a
vajraparyaṅkasaṃśliṣṭaṃ VMv_4.23c
vajrapātādilakṣaṇaḥ VMv_1.15d
vajrāṇāṃ ca namo vajra- VMv_4.10c
vañcakaḥ syān na saṃśayaḥ VMv_3.37d
vañcanāni mṛter iha VMv_4.94b
vañcyate mṛtyur udyataiḥ VMv_3.27d
vañcyate mṛtyur udyataiḥ VMv_4.1d
vatsarair manusaṃkhyātair VMv_2.34c
varadotpaladhāriṇīm VMv_4.28d
varṇaṃ padmopamaṃ mukhe VMv_1.75b
varṣatrayātyayān mṛtyur VMv_1.86c
varṣatrayātyayān mṛtyur VMv_2.25c
varṣasyaiva caturthāṃśaiḥ VMv_1.101c
varṣān mṛtyur udīritaḥ VMv_2.47d
varṣān mṛtyur bhavet tatra VMv_1.78c
varṣair mṛtyur yathākramam VMv_1.100d
valīpalitadaurbhāgya- VMv_4.35a
valīpalitanirmukto VMv_3.79a
vahec cet tridvyekavarṣair VMv_2.36c
vahec ced arkadikśaila- VMv_2.35c
vahet saptadaśāhaṃ ced VMv_2.47a
vahed ātmīyanāsāgra- VMv_3.76c
vahed ekādaśāhaṃ cen VMv_2.44a
vahed yasya daśāhāni VMv_2.15c
vahed vāyur yadi tadā VMv_2.13c
vahnitoyādyupadravaḥ VMv_1.16d
vāñchā cet kasya cid bhavet VMv_1.11b
vāñchitārthaprasādhakāt VMv_4.39d
vātaśītādisaṅgāc ca VMv_1.25c
vāmanāsāpuṭe vāyuḥ VMv_2.19a
vāmapāṇer adarśanāt VMv_1.95b
vāmākṣiputtalīcchāyāṃ VMv_1.47a
vāmāvartaṃ vigandhi ca VMv_1.115b
vāyujāpaparo bhavet VMv_4.55d
vāyur ghrāṇāsyagocaraḥ VMv_2.1d
vāyur vahati yāmārdhaṃ VMv_2.7a
vāyuś ced divasān vahet VMv_2.26b
vāyuś cen mṛtyuvarjitāḥ VMv_2.27b
vāyusaṃcāratatparaḥ VMv_4.58b
vāyus tasya vijānīyāt VMv_2.17c
vāyus tasyārthanāśaḥ syād VMv_2.18c
vāyuḥ sūryaikagocaraḥ VMv_2.47b
vāyūdayavaśāj jñeyo VMv_2.51c
vālukācaityakaraṇāt VMv_3.22a
vālukābhasmarāśiṃ vā VMv_1.123c
vālmīkaṃ pāṃśurāśiṃ vā VMv_1.126c
vāsaraiḥ syāt tribhir nṛṇām VMv_1.40d
vāhayed anulomena VMv_4.58a
vikalpamātrasaṃbhūtaṃ VMv_4.80a
vikalpaṃ hānayet tasmān VMv_4.82c
vikalpaḥ sarvaduḥkhāni VMv_4.82a
vikalpo mṛtyur ucyate VMv_4.82b
vikāraḥ śukramūtrāṇāṃ VMv_1.114c
vikāsi parilakṣyate VMv_1.97b
vigatāśeṣasaṃdeho VMv_4.8c
vighnārer mantralakṣakam VMv_4.9b
vicchedād api pakṣataḥ VMv_1.57d
vijñāya tāni tvaritaṃ vidheyo VMv_1.139c
vijñāya tāni sapadi tvaritair vidheyo VMv_2.55c
vijñeyaḥ sa tu yatnataḥ VMv_1.23d
vitatya bāhū svacchāyāṃ VMv_1.93c
viduṣāṃ saṃmato dharmaḥ VMv_3.9a
vidyādharapiṭoditaḥ VMv_3.40d
vidhinā pūritena tu VMv_4.54b
vidhinā lakṣajāpataḥ VMv_3.50b
vināyakānpadaṃ vadet VMv_4.13d
vināśo brahmasūtrasya VMv_1.84c
viphalaṃ yas tu paśyati VMv_1.130b
vilomas tadviparyayāt VMv_4.59d
viśeṣakālabodhāya VMv_2.28c
viśeṣas tv ayam ucyate VMv_1.104d
viśeṣeṇa kṛpā yeṣāṃ VMv_3.9c
viśodhanipadaṃ vadet VMv_3.58d
viśvarūpadharas tathā VMv_3.36d
viṣuvatkṣaṇasaṃprāptau VMv_2.16a
viṣṇor api na saṃśayaḥ VMv_2.40d
visphoṭayadvayaṃ tataḥ VMv_4.13b
visphoṭayadvayād brūyāt VMv_4.17a
vihārayaṣṭiṃ svapnānte VMv_1.123a
vihārastūpabimbādeḥ VMv_3.20a
viṃśatiṃ divasān yāvat VMv_1.100a
viṃśatiṃ pañcaviṃśatim VMv_2.37b
vīryāt prārabdhaniṣpattir VMv_4.6a
vṛkṣaṃ tṛṇaṃ vā kāṣṭhaṃ vā VMv_1.130a
vṛkṣāgre śikhare gireḥ VMv_1.66d
vṛkṣād vā prapatet svapne VMv_1.129c
vṛthā prāptāśvāso vimṛśati na lolāṃ bhavagatim VMv_4.97b
vṛddhikāle kṣayo yadi VMv_1.32b
vṛddhikāle 'py ativṛddhau VMv_1.33a
vṛṣaṇe golakakṣayāt VMv_1.109d
vedhaḥ sadāho yasyāsau VMv_1.51c
vairocanād bharadvayaṃ VMv_3.58a
vyabhre nabhasi madhyāhne VMv_1.28c
vyāghrādibhayavarjite VMv_4.2b
vyādhidāridryasaṃkṣayaḥ VMv_4.35b
vyādhidurbhikṣakāntāra- VMv_2.27c
vyomahemādibhir baddhān VMv_3.70a
vrajantaṃ dakṣiṇāṃ diśam VMv_1.136b
śaktir asyāpi tādṛśī VMv_4.15d
śaṅkhakundendusaṃkāśāt VMv_4.40a
śanair āpūrya vāyunā VMv_4.61b
śanair lakṣādisaṃkhyayā VMv_4.53b
śabdo dhūmo dyutis tathā VMv_1.98d
śabdo na śrūyate dehād VMv_1.83a
śaraccandrakarākārāṃ VMv_4.29a
śāntaṃ śaśāṅkasaṃkāśaṃ VMv_4.22c
śāntikṛc cāpi jāyate VMv_3.48d
śāntir māyopamā matiḥ VMv_1.133d
śāradacandranabhaḥ pariśuddhaṃ VMv_4.101a
śāsanīti padaṃ tataḥ VMv_3.52d
śāstrāṇy ālokya yatnataḥ VMv_4.100b
śiraso 'darśanāt tasya VMv_1.94c
śirasy adhomukhaṃ śuklaṃ VMv_4.45a
śilātalaṃ mṛdv api vāridhārā VMv_4.92d
śīlavadbhyo 'pi cādarāt VMv_3.16b
śuklāyāṃ pratipattithau VMv_1.49b
śuklāṃ vahati candragaḥ VMv_2.8b
śuddhaviyacchaśināpy asamāptam VMv_4.101b
śuddhaḥ śraddhāvidhānataḥ VMv_3.47b
śuṣyaddhṛtpadmasaṃlīnaṃ VMv_4.71c
śuṣyanty abhīkṣṇaṃ ṣaḍmāsān VMv_1.70c
śūnyatā kathitā jinaiḥ VMv_4.76f
śūnyatāgrahavarjitām VMv_4.79b
śūnyatāṃ bhāvayen nityaṃ VMv_4.79c
śṛṅkhalāyāḥ samutthitaiḥ VMv_3.74d
śokarājādyupadravāḥ VMv_2.27d
śoṇitonmiśraśukrākhya- VMv_3.75a
śodhyāḥ ṣoḍaśa vāsarāḥ VMv_1.101b
śraddhayā śakyate kartuṃ VMv_3.3a
śraddhayā sarvasaṃsiddhir VMv_4.5c
śraddhā jñānaṃ tapo hutam VMv_3.5b
śraddhā dharmaḥ paraṃ sūkṣmaḥ VMv_3.5a
śraddhām ato dṛḍhīkuryād VMv_3.3c
śraddhā sarvam idaṃ jagat VMv_3.5d
śraddhā svargaś ca mokṣaś ca VMv_3.5c
śraddhāhīnaiḥ surair api VMv_3.4d
śramāt pācanapānāder VMv_4.86a
śrāddhas tadagrato 'vaśyaṃ VMv_3.41c
śrāvaṇasyāpi ced evaṃ VMv_2.23a
śrāvaṇādau śubhāśubham VMv_1.35b
śrotre śirasi netre ca VMv_1.98c
śvakākagṛdhragomāyu- VMv_1.132a
śvabhraṃ vā cārakaṃ tathā VMv_1.129b
ṣaṭtrinetrendumāsataḥ VMv_1.105d
ṣaṭtriṃśan mātrā yāvat syus VMv_4.66a
ṣaṭtriṃśanmātriko hīno VMv_4.63c
ṣaṭsaptāṣṭāviṃśatiṃ ced VMv_2.38a
ṣaḍ dadyāc choṭikās tataḥ VMv_4.65b
ṣaḍdinaṃ cet tribhir varṣaiś VMv_2.42a
ṣaḍdināni viparyayāt VMv_2.13b
ṣaḍbhir māsair bhaven mṛtyur VMv_2.11c
ṣaḍbhir māsais tadā mṛtyur VMv_1.49c
ṣaḍbhir māsais tadā mṛtyur VMv_1.60c
ṣaḍbhir māsais tribhiś caiva VMv_2.37c
ṣaḍbhir varṣais tadā bhavet VMv_2.24d
ṣaḍ māsān dṛḍhaniścayaḥ VMv_4.32b
ṣaḍmāsān na sa jīvati VMv_1.126d
ṣaḍmāsān na sa jīvati VMv_1.130d
ṣaḍ māsān bhāvayed yogī VMv_4.44a
ṣaḍmāsān maraṇaṃ bhavet VMv_1.97d
ṣaḍmāsān maraṇaṃ bhavet VMv_1.107b
ṣaḍmāsān mṛtyudarśanāt VMv_1.114d
ṣaḍmāsān mṛtyum ādiśet VMv_1.72d
ṣaḍmāsān mriyate dhruvam VMv_1.51d
ṣaḍmāsābhyantare dhruvam VMv_1.69d
ṣaḍmāsābhyantare mṛtyuḥ VMv_1.55c
ṣaḍmāsāyur na tat paśyed VMv_1.89c
ṣaḍvāsaraviyojitāt VMv_2.49b
ṣaḍvedābdaiḥ kramān mṛtiḥ VMv_2.35d
ṣaṇṇavatidinonitāt VMv_2.46b
ṣaṇṇavatidinonitaiḥ VMv_2.43d
ṣoḍaśadinavāhena VMv_2.46c
ṣoḍaśābdavapuṣmatīm VMv_4.29d
'ṣṭādaśāhavivarjitāt VMv_2.50b
'ṣṭottaraśatamātrikaḥ VMv_4.67b
sa eva jeyo yatnena VMv_4.67c
sakṣudrakaṃ mahāmeghaṃ VMv_3.23c
saṅgatyāgād anuṣṭhānam VMv_4.7a
sa jayatu jitamṛtyur darśitānantamāyaḥ VMv_1.1d
satkṛtya vācayed bhikṣūn VMv_3.24a
sattvānukampayā proktam VMv_4.100c
satyasvapno 'tha yo naraḥ VMv_1.121b
satyaṃ dānaṃ tapaḥ kṣamā VMv_3.9b
sadā samāhito bhūtvā VMv_1.22a
saddharmapaṭhanakriyaḥ VMv_4.4b
sadyaḥpratyayakāribhiḥ VMv_3.34d
sadyaḥ syāj jīvayann imān VMv_3.12b
sadyaḥ syān mārayann imān VMv_3.13b
sadyo mṛtyur bhaven nūnam VMv_1.41c
sadyo yad vā mṛtasyaiva VMv_3.75c
saptatriṃśadgṛhānvitam VMv_2.54b
saptarātrād bhaven mṛtyuḥ VMv_1.79c
saptāhamṛtyor jāyeta VMv_1.71c
saptāhaṃ cet tribhir varṣaiḥ VMv_2.42c
saptāhaṃ dhūmamālikām VMv_1.102b
saptāhān mṛtyukārikā VMv_1.127d
saptāhān mṛtyudarśanāt VMv_1.56d
saptāhān mriyate nūnaṃ VMv_1.47c
saptāhāyuś cirāyuḥ syād VMv_3.21c
samatītya mukhe vahet VMv_2.18b
samatītya vahed yasya VMv_2.19c
samantato 'nantatāvāpti- VMv_3.52c
samaprakṛtiyuktānāṃ VMv_2.6a
samasapta iti khyātas VMv_2.30c
samasaptagate sūrye VMv_2.29a
samastagātrastabdhatve VMv_1.112a
samastam athavā vyastaṃ VMv_3.78a
samādhimudrāsaṃsakta- VMv_4.24a
samudraṃ ca nadīm iva VMv_1.74d
sa mṛtyor antike sthitaḥ VMv_1.129d
samyakśraddhābhiyogataḥ VMv_3.66d
samyagjñānavataḥ sarvam VMv_4.7c
saraśmikaṃ citrabhānuṃ VMv_1.73c
sara sara samabalā VMv_3.53d
sarvatra dvitricaturo VMv_2.26a
sarvatra sūryamārgāntar- VMv_2.32a
sarvatrāpratihatāvāpti- VMv_3.51c
sarvathā vañcanaṃ mṛtyor VMv_1.4a
sarvaprāṇabhṛtāṃ sadā VMv_2.6b
sarvarogavinirmukto VMv_4.56c
sarvarogān vinirjitya VMv_4.44c
sarvavajrapadād vighna- VMv_4.13c
sarvavighnavināyakān VMv_4.17b
sarvavighnān nivārayet VMv_4.9d
sarvavighnān nivārayet VMv_4.15b
sarvasaṅgavivarjitaḥ VMv_4.44b
sarvasattvārthasaṃpādi- VMv_4.24c
sarvasaṃbuddhatatputra- VMv_4.30a
sarvasiddhāntasaṃmataḥ VMv_3.11b
sarvasvaṃ jīvitaṃ cāpi VMv_3.6a
sarvākāravarātmikā VMv_4.75b
sarvākāravaropetā VMv_4.76e
sarvākāravaropetāṃ VMv_4.79a
sarvāṅgaśītalatvena VMv_1.83c
sarvāpadbhayarakṣā ca VMv_4.49c
sarvārthasādhani svāhā VMv_3.46a
sarvālaṅkārabhūṣitam VMv_4.22d
sarvālaṅkārasaṃpūrṇāṃ VMv_4.29c
sarvālambanavarjitā VMv_4.76d
sarvālambanasaṃyogāt VMv_4.76c
sa syāt ṣaḍmāsamṛtyukaḥ VMv_1.122d
sa svapne pratyayaṃ kṛtvā VMv_1.121c
sahasā bhavato yadi VMv_1.55b
sahasā yady araktatā VMv_1.60b
sahasradalapaṅkajam VMv_4.45b
sahasram ekaṃ satataṃ VMv_4.56a
sahasrāṇy ekaviṃśatiḥ VMv_4.51b
sahasrāvartadhāraṇyā VMv_3.28c
saṃkrāntipañcakaṃ yasya VMv_2.18a
saṃkrāntipūrṇamāsyādau VMv_1.24a
saṃkrāntirahito vāyur VMv_2.15a
saṃkrāntīś ca trayodaśa VMv_2.19b
saṃkrāntau mriyate hi saḥ VMv_2.15d
saṃkhyātītāni bāhyāni VMv_1.138a
saṃkhyāvṛddhyā tato 'vaśyam VMv_4.50c
saṃjapyāyutahomena VMv_4.9c
saṃtyajya vāyum athavā VMv_4.73a
saṃpuṭādikatantrokta- VMv_3.72a
saṃplāvayato nidhyānāt VMv_4.46c
saṃbuddhāṅkajaṭādharam VMv_4.23b
saṃbharadvayam uccaret VMv_3.58b
saṃyatān iva saṃtatam VMv_1.92b
saṃśayo naiva yuktibhāk VMv_3.65b
saṃśayo naiva yujyate VMv_3.82b
saṃśayo yuktibhāg yataḥ VMv_3.38b
saṃsargarahite ramye VMv_4.2c
saṃsāraṃ ca na paśyati VMv_4.80d
saṃsāre kiṃ cid īkṣyate VMv_1.7b
saṃskāreṇa cirasthitiḥ VMv_4.91b
saṃskāreṇa na kiṃ bhavet VMv_4.91d
saṃhārakramasaṃsthitāt VMv_4.40b
sāgare syāt padaṃ tataḥ VMv_3.54d
sādhyanāmādyanābhikam VMv_4.31d
sāmānyakālasaṃbodhaḥ VMv_2.28a
sāmānyalakṣaṇaṃ mṛtyor VMv_2.4c
sāriṣṭaṃ vañcanaṃ mṛtyor VMv_1.3c
sāśītikaśatatrayam VMv_4.102d
sitāravindamadhyastha- VMv_4.28a
siddhamantrauṣadhādibhiḥ VMv_3.34b
siddhayaś cābhivāñchitāḥ VMv_4.74d
siddhavidyādharair yathā VMv_3.35d
siddhopadeśasaṃprāpteḥ VMv_4.90c
siṃhavikrīḍitāmudrā- VMv_4.60a
siṃhādyaṣṭamahābhīti- VMv_4.35c
suptaḥ śīrṣe śarīre vā VMv_1.130c
suprajño 'pi karoti kim VMv_1.9d
subahūny api vijñāya VMv_4.94a
sulabhāni hi śāstrāṇi VMv_4.84a
suvarṇarajataprabham VMv_1.68b
suhṛdbandhuvipad bhavet VMv_2.12b
sūcitas tasya vistaraḥ VMv_3.33b
sūryamārgagate vāyau VMv_1.98a
sūryaśītāṃśusaṃjñake VMv_2.7b
sūryaṃ raśmivivarjitam VMv_1.73b
sūryāṃśuṃ himaśītalam VMv_1.76d
sūrye ced vāti mārutaḥ VMv_2.40b
sūrye 'pi yadi candrasya VMv_1.106a
sūrye vahati mārutaḥ VMv_2.10b
saiva saptapadībhavet VMv_1.28b
sotsāhānāṃ nāsty asādhyaṃ narāṇāṃ VMv_4.93c
sthiratve 'pi svadehasya VMv_1.118a
snātamātrasya śuṣyataḥ VMv_1.87b
spandanaṃ cen na dṛśyate VMv_1.54b
spandete yasya locane VMv_2.16b
sphuṭo 'yam upadarśitaḥ VMv_2.28b
sphuracchvetāṃśumaṇḍalam VMv_4.20b
sphuratsaṃdhi kapolaṃ syād VMv_1.25a
sphurantīṃ dakṣiṇāśritām VMv_1.64d
sphurupadam ataḥ param VMv_3.45b
syāc cet tulyaṃ tadā māsaiḥ VMv_1.43c
syāc cet pakṣāt tadā mṛtiḥ VMv_1.57b
syād alpāyuḥ sudīrghāyuḥ VMv_3.19c
syād īṅkāras tataḥ param VMv_3.62b
syād gaganamahāvara VMv_3.54b
syād dvyekamāsaiḥ pakṣeṇa VMv_2.38c
syān mṛtyuvañcanaṃ siddha- VMv_3.70c
svacchāyāṃ yo na paśyati VMv_1.63d
svanetrayoś caturdikṣu VMv_1.103a
svanetre jvalanaṃ tathā VMv_1.74b
svaparasamayasiddhadhyānakarmaprasādhyam VMv_4.98b
svapnadṛṣṭanimittānāṃ VMv_1.133c
svapno 'py asatyaḥ sarveṣāṃ VMv_1.120c
svabhāvas tv anulomaḥ syād VMv_4.59c
svayam āyanti nāśitām VMv_4.27d
svayam unnīya kartavyas VMv_3.33c
svayaṃ vā saṃpravartayet VMv_3.24b
svarūpasya viparyāsāt VMv_1.107a
svavarṇamudrāveṣāḍhyān VMv_4.21a
svavarṇaveṣamudrābhir VMv_4.38c
svaśirojvalanaṃ tathā VMv_1.66b
svasthasya lālājihvā cen VMv_1.113a
svasthendriyasya patane VMv_1.108c
svāhāntaṃ mṛtyuvañcanam VMv_3.42d
svāhāntaḥ sārvakarmikaḥ VMv_4.33d
sveṣṭadaivatatadbhakta- VMv_3.18a
sveṣṭadaivatapūjādi- VMv_4.4a
sveṣṭadaivatayogād vai VMv_4.39a
hakāraḥ śītasaṃsparśaḥ VMv_1.80a
hanadvayaṃ dahadvayaṃ VMv_4.16c
hanyate svavikalpena VMv_4.81c
hara hara smara smara- VMv_3.53a
harmyavastrādisaṃgamaḥ VMv_4.36b
hasadvayaṃ trayadvayaṃ VMv_3.54a
hastayoḥ pādayoś caiva VMv_1.44a
haṃsakākamayūrāṇāṃ VMv_1.65c
hīnamadhyādibhedena VMv_4.62c
huto dūrvādināthavā VMv_3.47d
hūṃ hūṃ phaṭ phaṭ tataḥ svāhā- VMv_3.57c
hūṃ hūṃ phaṭ phaṭ svāhā VMv_4.14c
hūṃ hūṃ ruru cale svāhā VMv_3.59a
hṛccandrasaṃpuṭāntasthaṃ VMv_4.22a
hṛtkaṇṭhamadhyayor vedhas VMv_1.45a
hṛdayaṃ parikīrtitaḥ VMv_3.55d
hṛdayaṃ sarvasiddhidam VMv_3.59d
hṛdaye krandanaṃ sāśru VMv_1.76a
hṛdayenāthavāsyaiva VMv_4.15a
herukākārabhāvanām VMv_4.41b
hlādayataḥ samastāṅgaṃ VMv_4.43c