Vagisvarakirti: Mrtyuvancanopadesa Based on the ed. by Johannes Schneider: VÃgÅÓvarakÅrtis M­tyuva¤canopadeÓa, eine buddhistische Lehrschrift zur Abwehr des Todes. Wien : Verlag der ™sterreichischen Akademie der Wissenschaften 2010. (Beitr„ge zur Kultur- und Geistesgeschichte Asiens ; 66) (Denkschriften der philosophisch-historischen Klasse ; 394) ISBN 978-3-7001-6722-8 Input by Johannes Schneider PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf and http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf For further information see: http://gretil.sub.uni-goettingen.de/gretil.htm ___________________________________________________________________ अकस्माज् जायते स्थूलः VMv_1.61a अकस्मात् कृष्णरेखा स्याज् VMv_1.58a अकस्मात् पुरुषं पश्येत् VMv_1.86a अकस्माद् धृदयं निम्नं VMv_1.57a अकस्मान् नासिका वक्रा VMv_1.56a अक्षरैः परिपूरितम् VMv_4.31b अक्षोभ्यादितथागतान् VMv_4.21b अगत्वा कार्यान्तं विषय-सलिलावर्तपतिता VMv_4.97c अघृणमरणभीतेर् यत्नतः संविधेयं VMv_4.98c अचिन्त्यशक्तियुक्तत्वं VMv_3.38c अचिन्त्यशक्तेर् मन्त्रस्य VMv_3.49c अचिन्त्यहेतुसामर्थ्याच् VMv_4.47c अचिन्त्यं मन्त्रसामर्थ्यं VMv_3.65c अचिन्त्यां नैव चिन्तयेत् VMv_4.77b अचिन्त्यौषधिसामर्थ्यं VMv_3.82c अजरामरकारकम् VMv_1.2b अजरामरताप्राप्त्यै VMv_1.2c अजरामरतां प्राप्तम् VMv_1.2a अजरामरतां व्रजेत् VMv_4.50d अतो भेदेन लक्षयेत् VMv_1.13d अतो विपर्ययात् कल्प्यं VMv_2.7c अत्यर्थं मृत्युदर्शनात् VMv_1.25b अथवा पञ्चवासरैः VMv_1.59d अदृष्ट्वा लक्षणं यत्र VMv_1.19a अद्य श्वो वा करिष्याम VMv_4.96c अद्यैव मृत्युर् अस्माकम् VMv_1.119c अधिकानि शतैः षड्भिः VMv_4.51a अधिगतपरमार्थः श्रीघनव्यूह एव VMv_1.1a अननुष्ठानदोषेण VMv_4.95c अननुष्ठानाद् विष्ठाभिर् VMv_4.94c अनयोश् च सदाभ्यासान् VMv_3.81a अनर्घस्येन्द्रनीलादेर् VMv_3.37a अनामिकानां मूलेषु VMv_1.81a अनारतक्रियाभ्यासान् VMv_4.40c अनुलोमपरो योगी VMv_4.58c अनुष्ठानपरः प्राज्ञो VMv_4.85c अन्तरालेषु वासराः VMv_2.41b अन्यथा स्याच् छ्रमः परः VMv_3.3d अन्यस्यापि महामणेः VMv_3.37b अन्या च vächità सिद्धिश् VMv_4.37c अन्यांश् च बहुलान् मारान् VMv_4.80c अन्ये ऽपि स्कन्धजा दोषाः VMv_4.27c अन्येषाम् अपि दिव्यानां VMv_3.69a अपि कल्पादिसंख्यया VMv_3.79d अपि त्व् एकादिसंख्यया VMv_1.18d अपि मृत्युं निवारयेत् VMv_3.44d अपि मृत्युं निवारयेत् VMv_3.81d apŬane ऽपि तद्दृष्टौ VMv_1.104a अप्य् अखण्डितरोमाग्रं VMv_4.34c अब्दभागैस् तु ते शोध्या VMv_2.26c अभावे सर्ववस्तुनः VMv_4.81b अभ्रान्तौ तत्र धर्मादि- VMv_1.20c अमुक्तानां च सर्वेषां VMv_1.4c अमुष्माद् अन्यथाभावे VMv_1.29c अमृतं जीवनोपायस् VMv_4.52c अमेघे विद्युतं पश्येत् VMv_1.64c अम्लादित्वं च रसतो VMv_1.114a अयं मन्त्रो दशाक्षरः VMv_3.62d अयाचितान्नपानादि- VMv_4.36a अरिष्टानाम् अनन्तत्वान् VMv_1.18a अरुन्धतीं रोहिणीं च VMv_1.72a अर्धं यस्य कलेवरम् VMv_1.79b अर्धं शीतं तथा चोष्णम् VMv_1.79a अल्पनिद्रो बहुध्यानो VMv_4.3c अल्पायुर् अपि दीर्घायुः VMv_3.12a अशब्दजपलक्षेण VMv_4.54a अशब्दो जप उच्यते VMv_4.53d अश्वयुङ्माससंक्रान्ति- VMv_2.22a अष्टकोष्ठकम् अष्टाभिर् VMv_4.31a अष्टादशदिनाद् ऊर्ध्वं VMv_1.81c अष्टादशाहं षट्त्रिंशद्- VMv_2.48a अष्टाहं चेत् त्रिभिर् वर्षैर् VMv_2.43a असिमुसलपरशु- VMv_4.11c अस्यैव कृष्णरूपस्य VMv_4.46a अहिंसा परमो धर्मः VMv_3.11a अहोरात्रत्रयाद् ऊर्ध्वं VMv_1.36c अहोरात्रान् न संशयः VMv_2.16d अहोरात्रेण सत्त्वानां VMv_4.51c आकारम् उच्चरेत् पूर्वं VMv_3.40a आकाशदोहनध्यानम् VMv_4.72a आकाशधेनोर् आदोहात् VMv_4.70a आकाशम् इव तं मृत्युः VMv_4.72c आगमोक्तम् इदं सिद्धं VMv_3.80a आचरेत् सततं योगी VMv_3.78c आटानाटीयकं तथा VMv_3.23b आत्मनैव हि यः पश्येत् VMv_1.77c आत्मनो यदि पश्यति VMv_1.119b आत्मानम् ईदृशं स्वप्ने VMv_1.136c आदद्याद् धर्मसंवलम् VMv_1.54d आदरादिविशेषितम् VMv_4.83b आदायासेचयेन् मुहुः VMv_4.71b आदौ कृत्वा दिनार्धं सकलदिनम् अथा-हर्निशं यावद् एव VMv_2.52a आदौ धर्मपरो भूयान् VMv_3.7a आधिदैविक उच्यते VMv_1.15b आधिभौतिक उच्यते VMv_1.16b आध्यात्मिकम् इदानीं तु VMv_4.1a आनापानस्मृतेर् वाथ VMv_4.50a आन्तरं ध्यानकर्मभिः VMv_3.2b आन्तरं योगशक्तिभिः VMv_3.2d आपादतलपर्यन्तं VMv_4.61a आपूर्य मुखकोटरम् VMv_1.88b आप्तम् अतः कुशलं यद् अमृत्युस् VMv_4.101c आबद्धवज्रपर्यङ्कं VMv_4.19c आबद्धवज्रपर्यङ्कां VMv_4.28c आयुरिन्द्रियचित्तानां VMv_1.5a आयुर् नित्यं विवर्धते VMv_3.20d आयुर्मणिधरो वापि VMv_3.36c आयुर्वृद्धिर् जरारोग- VMv_3.69c आयुषः प्राणवायोश् च VMv_2.54c आयुषो वृद्धिर् आप्यते VMv_3.18d आर्यमहाप्रतिसरा- VMv_3.56a आर्यमहाप्रतिसरा- VMv_3.59c ëìhapu«yayor अन्ते VMv_1.34a ëìhasaækrÃntidine VMv_1.27a ëìhÃt क्रमशो वृद्धिः VMv_1.31a ëìhÃntadinair एभिः VMv_1.35a ëìhÃn मकरावधेः VMv_1.30b आसन्नम् अपि दूरस्थं VMv_3.29c आसंसारं न मृत्युभाक् VMv_4.20d इतरत्र विकालकम् VMv_2.32d इतश् चेतश् च बहुधा VMv_2.17a इति कर्मविचित्रता VMv_1.89d इति कालविचक्षणाः VMv_2.25d इति चिन्तापरा मृताः VMv_4.96d इति ज्ञानसमन्वितः VMv_4.7d इति ध्यानैकचेतनः VMv_4.6d इति निगदितम् एतद् वञ्चनं मृत्युशत्रोः VMv_4.98a इति पश्येद् अनित्यताम् VMv_1.119d इति पुण्यक्रियापरः VMv_4.5b इति विधाय बहिष्क्रियम् आदरान् VMv_3.83a इति वीर्यपुरःसरः VMv_4.6b इति श्रद्धाविवर्धकः VMv_4.5d इति सङ्गविवर्जितः VMv_4.7b इत्य् आगमविचक्षणाः VMv_1.118d इत्यादि लेशतो धर्मः VMv_3.33a इत्य् आन्तराण्य् अपि मया कथितानि मृत्योर् VMv_2.55a इदं कर्तास्मि श्वः पुनर् इदम् इदं चास्य परतो VMv_4.97a इदं नित्यं समाचरेत् VMv_4.72b इदं मरणवञ्चनम् VMv_4.100d इदानीम् आन्तरं मृत्योर् VMv_2.1a इन्द्रनीलमणिच्छायान् VMv_1.91a इन्द्रियाणि न गृह्णन्ति VMv_1.62a इष्टकादिप्रदानतः VMv_3.19b ईप्सितार्थप्रदानेन VMv_3.16c उक्त्वा वैरोचनं पूर्वं VMv_3.42a उक्त्वेन्द्रियबलशब्दं VMv_3.58c उच्यते शास्त्रसंगतम् VMv_1.3d उत्तराभिमुखस्थस्य VMv_1.27c उद्घात इति संज्ञैषा VMv_4.63a उद्घातस् त्रिविधो मतः VMv_4.62d उद्घातो ऽसौ मतो हीनो VMv_4.66c उद्वेगो वा भयादि वा VMv_2.18d उन्नेया वृद्धिर् आयुषः VMv_4.55b उपायकुशलो भूत्वा VMv_4.55c उपायैर् जीवितं दीर्घं VMv_1.5c उपायैर् युक्तियोजितैः VMv_1.8b उभयक्षोभतो मृत्युर् VMv_1.17a उभयक्षोभो वज्रादि- VMv_1.17c उभयाज्जो निगद्यते VMv_1.17b उभयोर् अपि मार्गयोः VMv_2.15b उभयोर् निश्चयान् मृत्युर् VMv_2.3a उल्कायाः पतनं तथा VMv_1.65b उष्णीषगर्भचैत्यादि- VMv_3.27a ऊनत्रिंशद्दिनं वहेत् VMv_2.38b ऊनविंशति चेद् अष्ट- VMv_2.48c ऊर्णास्थाने प्रवेधनात् VMv_1.41d ऊर्ध्वाधोभ्यां संपुटयोगं VMv_3.73a ऊं ओं मृत्युञ्जय ओं स्याद् VMv_3.62c ऋतुमत्कन्यानरयोः VMv_3.74c एकद्वित्रिचतुःपञ्च- VMv_2.13a एकपक्षविपर्यासाद् VMv_2.12c एकमासात्ययान् मृत्युर् VMv_1.109c एकवक्त्रेण शक्नोति VMv_1.138c एकविंशति षड्मासात् VMv_2.49a एकाकिनीम् अथान्यैर् वा VMv_3.68a एकाकी याति पञ्चताम् VMv_1.38d एकाग्रचित्तो विधिवद् VMv_4.53c एकाग्रो वाचयेन् नित्यं VMv_3.25c एकाब्दविगमे नूनं VMv_1.133a एकैकपदवृद्धिः स्याद् VMv_1.30a एकैकपाद्यह्रासः स्यान् VMv_1.30c एतत् सामान्यतो ज्ञेयं VMv_1.104c एतानि मृत्योः प्रतिपादकानि VMv_1.139a एवमादिक्रियारम्भाद् VMv_3.32a एवम् एव वहेच् चन्द्रे VMv_2.27a एवं कृष्णं समारभ्य VMv_2.10a एवं धर्मपरो भूत्वा VMv_3.34a एवं विनाशिताशेष- VMv_4.18a एषाम् अप्य् अन्तरालेषु VMv_1.101a एषा मात्रोच्यते काल- VMv_4.65c ओङ्कारम् आदितो दत्त्वा VMv_4.33a ओं अमृत हूं हूं फ फ VMv_4.17c ओं आदौ तत आङ्कारः VMv_3.62a ओं आदौ रुरु ततो ऽतः VMv_3.45a ओं उक्त्वा पदं विमले VMv_3.57a ओं ततो ऽमृतकुण्डलि VMv_4.12a ओं प्राग् उक्त्वा हुलुहुलु- VMv_4.16a ओंहाव्यञ्जनमध्यस्थ- VMv_4.31c कङ्कालरूपनिध्यानं VMv_4.42a कण्ट्ःओष्ठतालुजिह्वानां VMv_1.69a कण्ठरन्ध्रोर्ध्वसंलग्नां VMv_4.48a कण्ठोष्ठतालुरसना- VMv_1.70a कथ्यते ज्ञायते येन VMv_1.10c कथ्यते येन नियतं VMv_4.1c कनिष्ठानां च संधयः VMv_1.44b कपालाकारभावकम् VMv_4.41d कपोलमांसविच्छेदान् VMv_1.53c करद्वयम् अनाकुलम् VMv_4.24b करवीरमाला स्वप्ने VMv_1.128c कर्कटे मकरे चापि VMv_1.26c कर्कटो राशिर् ëìha÷ VMv_1.26a कर्णमूले भ्रुवोर् मध्ये VMv_1.50a कर्णशष्कुलिकापृष्ठ- VMv_1.59a कर्णाग्रे तीक्ष्णवेधनात् VMv_1.41b कर्णौ पिधाय सुदृढं VMv_1.99a कर्णौ भ्रष्टौ स्वदेशतः VMv_1.56b कर्दमे पांशुदेशे वा VMv_1.85a कलङ्करहितं चन्द्रं VMv_1.73a कल्पादिजीवनार्थं ये VMv_3.63a कल्पादींश् च विनाशयेत् VMv_4.45d कल्पान्तम् अपि तिष्ठति VMv_4.89d कल्पान्तं किं न तिष्ठति VMv_4.90d कल्पोक्तविधिभिर् यद् वा VMv_3.67a कल्युद्वेगादि जायते VMv_2.13d कविता वक्तृता मेधा VMv_4.37a कामशोकादिबुद्धिवत् VMv_4.83d कायक्लेशैर् बहुविधैर् VMv_3.4a कायवाक्कर्मभिर् बाह्यम् VMv_3.2a कारुण्यस्यन्दिविग्रहम् VMv_4.24d कारुण्यस्यन्दि हृदयं VMv_3.10a कालपञ्चाशिकाम् अपि VMv_4.99d कालम् आरभ्य चेद् वहेत् VMv_2.24b कालम् आरभ्य मारुतः VMv_2.21b कालम् आरभ्य मारुतः VMv_2.22b कालरात्री तु सा ज्ञेया VMv_1.127c कालं निरूपयेद् विद्वान् VMv_2.32c कालाकालनिरूपणम् VMv_1.34d कालाकालसमुद्भूतम् VMv_3.81c काली कामयते नरं VMv_1.128b काली कुमारी संक्रुद्धा VMv_1.127a काले पौष्णे समास् तास् त्रिनयनशशिनः षट्त्रियुग्मेन्दवो ये VMv_2.53c कालोत्तरं कालावलीं VMv_4.99c कालो द्विविध इष्यते VMv_1.23b कालो नियत इत्य् उक्तो VMv_1.24c कालो ऽसौ पौष्णनामेति VMv_2.29c këÃyamÃtrakaïÂhebhyo VMv_3.31c këÂhÃd अग्निर् जायते मथ्यमानाद् VMv_4.93a किञ्चित्कारी नो यमराजा VMv_3.73d किम् अन्यैर् धर्मविस्तरैः VMv_3.10d कियत्कालविलम्बनम् VMv_1.4d किं तेषां धर्मविस्तरैः VMv_3.9d किं पुनर् मृत्युवञ्चनम् VMv_3.50d किंशुकं कोविदारं च VMv_1.122a कुटिप्रस्रावयोः काले VMv_1.39a कुम्भकश् चेत् प्रवर्तते VMv_4.68b कुम्भकस् तेन जीयते VMv_4.64b कुरुत संप्रति तत् पुनर् आन्तरम् VMv_3.83d कुर्वीत कुसुमैः सितैः VMv_3.60d कृकलासो मृतिस् तस्य VMv_1.82c कृत्वा तत्परिणामेन VMv_4.41c कृत्वा मूर्ध्नि tathäjalim VMv_1.96b कृत्वा विजनदेशगः VMv_3.39b कृशः क्रुद्धो भयाकुलः VMv_1.61b कृष्णपिङ्गलवर्णकम् VMv_1.86b कृष्णभागं परित्यज्य VMv_1.117a कृष्णरूपैर् गभस्तिभिः VMv_4.46b कृष्णवस्त्रा तु या नारी VMv_1.128a कृष्णं यदि भवेच् छुक्रं VMv_1.49a कृष्णे वा यदि वा शुक्ले VMv_1.116a केशोण्डुकसमाकृतीन् VMv_1.91b कोटिसंख्या भवेद् यावत् VMv_4.26a क्रमशश् चाभिवर्धितैः VMv_1.101d क्रमशो ऽपि न सर्वेषाम् VMv_1.18c क्रमस्यास्य विपर्यासात् VMv_2.11a क्रमः स्यात् पूर्ववत् तदा VMv_1.106b क्रमात् तन्मध्यसंस्थितम् VMv_1.88d क्रमेणानेन नियमाद् VMv_2.9c क्रिययारामरोपणात् VMv_3.20b क्रोधायेति पदं वदेत् VMv_4.10d क्व चिद् दृष्टम् उपायतः VMv_3.74b क्षमावीर्यप्रतिष्ठितः VMv_4.85b क्षयकाले ऽप्य् अतिक्षये VMv_1.33c क्षयकाले भवेद् वृद्धिर् VMv_1.32a क्षयान् मृत्युं न पश्यति VMv_3.69d क्षरत्पीयूषशीकरान् VMv_4.43b खखखाहिखाहिपदात् VMv_4.12b kha¬gäjanapÃdalepa- VMv_4.36c खण्डं पादोदये न्यूनं VMv_1.85c खरपोत्र्युष्ट्रसौरभैः VMv_1.132d खरम् आरुह्य वेगेन VMv_1.136a खरार्कदिवसे तोयैर् VMv_1.88a खरार्कदिवसे पश्येत् VMv_1.90a गच्छेत् पूर्वां दिशं नरः VMv_1.131b गणनाश्रमहानाय VMv_4.102a गणयेत् प्रातर् उत्थितः VMv_4.56b गण्डव्यूहादिसूत्रान्तान् VMv_3.25a गतिर् अन्या प्रदर्श्यते VMv_2.28d गतिर् अन्या प्रवर्तते VMv_2.33b गते सततगामिनि VMv_2.32b गन्धर्वनगरं पश्येद् VMv_1.66c गमनं यमसद्मनि VMv_1.37d गम्भीरो गुल्गुलो ध्वनिः VMv_1.99b गर्जगर्ज तथा पुनः VMv_4.16d गर्दभं यः samÃrƬha÷ VMv_1.124a गलके पिटकान् रक्तान् VMv_1.75c गात्रे वर्णविचित्रताम् VMv_1.75d गाथाः सुस्वस्तिसंज्ञिताः VMv_3.23d गृहीत्वा शुक्लभागकम् VMv_1.117b ग्रन्थप्रमाणम् आख्यातं VMv_4.102c ग्रहादिमातृकापाठात् VMv_3.28a ग्रीवापार्श्वस्थयोर् nìyor VMv_1.57c घटाङ्कवारुणाख्येन VMv_4.70c घनव्यूहनिवासिनम् VMv_4.19b घृताक्तनलिकारन्ध्र- VMv_3.76a घृताक्तैर् लक्षसंख्यातैर् VMv_3.61a चक्रसंवरतन्त्रोक्त- VMv_4.41a चक्राद् अस्मात् प्रजायते VMv_4.37d चक्षुर्नासिकयोर् मध्ये VMv_1.54a चक्षुषी स्रवतो नित्यं VMv_1.63a चतुर्दशाहं द्विवर्षात् VMv_2.46a चतुर्मासात्ययाद् भवेत् VMv_1.108b चतुर्मासाद् भवेन् मृत्युर् VMv_1.118c चतुर्विंशतिरात्रोनान् VMv_2.44c चतुर्विंशतिवर्जितैः VMv_2.42b चतुर्विंशत्यहन्यूनाद् VMv_2.47c चतुर्विंशत्यहर्वाहे VMv_2.50c चतुःषट्कदिनोनितात् VMv_2.50d चत्वारिंशद्दिनोनितात् VMv_2.48d चत्वारो यस्य विध्यन्ति VMv_1.44c चन्द्रच्छिद्रं रविच्छिद्रं VMv_1.77a चन्द्रद्वयं द्विसूर्यं वा VMv_1.66a चन्द्रबिम्बासनोपरि VMv_4.28b चन्द्रसूर्यगतो भवेत् VMv_1.42b चन्द्रस्याधस् तथोर्ध्वं च VMv_1.105a चन्द्रं चापि सरश्मिकम् VMv_1.73d चन्द्रांशुं वह्निसंस्पर्शं VMv_1.76c चन्द्रे प्रभञ्जने वाति VMv_1.117c चातुर्दिशार्यसंघाय VMv_3.31a चित्तभ्रमरशावकम् VMv_4.71d चिन्तामणिसमा मन्त्राः VMv_3.66c चिन्तामणेर् इवाशेष- VMv_4.39c चिन्त्याचिन्त्यां न चिन्तयेत् VMv_4.77c चैत्यादिवन्दनाच् चैव VMv_3.22c चैत्रमासस्य संक्रान्ति- VMv_2.24a cauramatsyam­gavyìa- VMv_3.13c चौरादीन् वध्यदेशगान् VMv_3.12d च्छायायाश् च निरीक्षणम् VMv_1.28d च्छाया स्वाभाविकी भवेत् VMv_1.27d छन्दकभिक्षयोपात्तैर् VMv_3.21a छर्दिं मूत्रं पुरीषं च VMv_1.68a छायाविकारम् आलोच्य VMv_1.31c छिद्रं भूमौ तथाम्बरे VMv_1.77b छेदं छिद्रं तनौ तथा VMv_1.69b छ्रद्दधानस् ततो भवेत् VMv_3.6d छ्रद्धेयम् इदम् आरभेत् VMv_4.47d जङ्घयोर् यस्य गच्छतः VMv_1.84b जठरानलदीपनम् VMv_4.86b जन्मनक्षत्रगो भवेत् VMv_2.31b जन्मर्क्षे चन्द्रमा यदि VMv_2.29b जपेच् चाखिन्नचित्तः सन् VMv_4.32c जपेद् अक्षरलक्षकम् VMv_3.41b जप्त्वा दशाक्षरं मन्त्रं VMv_3.60a जप्त्वार्यतारापुरतो VMv_3.43c जय वरे ऽनु चामृते VMv_3.57b जानूपरि स्थितौ बाहू VMv_1.96a जापमात्रेण मन्त्राणां VMv_3.39c जायते मृत्युलक्षणम् VMv_1.26d जायते मृत्युवञ्चनम् VMv_3.39d जायते मृत्युवञ्चनम् VMv_3.61d जायते मृत्युवञ्चनम् VMv_3.71d जायते मृत्युवञ्चनम् VMv_3.72d जायते विकृताकृतिः VMv_1.87d जितकुम्भकयोगाद् वा VMv_4.60c जितो भवति कुम्भकः VMv_4.62b जित्वा निद्रां प्रयत्नेन VMv_4.57c जिह्वाग्रादर्शने मृत्युर् VMv_1.40c जिह्वाग्रेणालिहेद् यावत् VMv_4.48c जिह्वाया अपरावृत्तौ VMv_1.110c जिह्वाया यदि मध्यतः VMv_1.58b जिह्वां तालुगतां कृत्वा VMv_4.47a जीवने ऽपि न संशयः VMv_4.88d जीवपञ्चाशिकादीनि VMv_4.100a जीवितान्तकराय च VMv_4.14b जीवेच् चन्द्रार्कजीवितम् VMv_4.56d ज्ञातव्यं संशयो ऽन्यथा VMv_1.11d ज्ञात्वा पञ्चदिनान् मृत्युम् VMv_1.54c ज्ञात्वापि योगशास्त्राणि VMv_4.96a ज्ञात्वा युक्ता प्रतिक्रिया VMv_1.9b ज्ञात्वारिष्टकदम्बकम् VMv_3.1b ज्ञानवृद्धादिगौरवात् VMv_3.17b ज्ञेयो वञ्चनसंचयः VMv_3.1d ज्येष्ठस् तु त्रिगुणो ज्ञेयः VMv_4.64a ज्येष्ठे ऽपि चेद् भवेद् एवं VMv_2.23c ज्येष्ठोद्घातावधिं यावत् VMv_4.68a ज्योतींषि झटितिक्रमात् VMv_1.103d ज्योत्स्नायां वा चिरं पुरः VMv_1.93b ज्वल तिष्ठ तथा सिद्ध- VMv_3.45c ज्वाला वाकस्मिकी तनौ VMv_1.71d ण विगतरागपदात् VMv_3.53b तच् च वायूदयाज् ज्ञेयं VMv_2.1c तच्छाया चञ्चला यदि VMv_1.118b तज् जपक्रम उच्यते VMv_4.61d तज् ज्ञात्वा मृत्युवञ्चकैः VMv_3.33d तत इह जगदर्थं चाभवच् छाक्यकेतुः VMv_1.1c ततः प्राप्स्यति शून्यताम् VMv_4.77d ततः सूक्ष्मातिसूक्ष्मान्त्य- VMv_4.26c ततः सूर्ये दिनत्रयम् VMv_2.8d ततः सूर्ये दिनत्रयम् VMv_2.9b ततः स्थिरवपुर् भूत्वा VMv_3.68c ततो मृत्युं जयेत् सद्यः VMv_4.49a ततो रो लिग् इति स्फुटम् VMv_3.40b ततो ऽसमसमपदम् VMv_3.52b तत्कार्यकरणाद् भवेत् VMv_4.49d तत् तत् तु स्फुटतां याति VMv_4.83c तत्त्वम् एव सदाचरेत् VMv_4.73b तत्त्वं च शून्यता प्रोक्ता VMv_4.75a तत्त्वेन जीयते पुंसां VMv_4.74c तत्त्वेन जीयते मृत्युस् VMv_4.73c तत्र मृत्योर् निरूपणम् VMv_2.31d तत्र वेलाक्षणे पूर्णे VMv_2.33c तत्रस्थश् च विबुध्येत VMv_1.125c तत्रादौ ध्यानसहितं VMv_4.9a तत्रापि दृश्यते छाया VMv_1.94a तत्रार्कः समसप्तगः VMv_2.30d तथागतानां सर्वेषां VMv_3.55c तथागतानां स्यात् ततः VMv_3.51b तथा जीर्णस्य देहस्य VMv_4.91c तथान्ये मारशत्रवः VMv_4.73d तथा पञ्चदशाहकम् VMv_2.36b तथा sa¤cakatìanÃt VMv_3.22b तथैव चेद् वहेद् वायुर् VMv_2.37a तथैवेति निरूपयेत् VMv_1.14d तथैवैकाग्रमानसः VMv_4.25d तथोपदेशात् कल्पादि- VMv_4.88c तद् अहर् जीवितं तस्य VMv_2.20c तदा भवति सुस्थिरः VMv_4.68d तदा मासत्रयाद् ऊर्ध्वं VMv_1.37c तदा मासाद् भवेन् मृत्युः VMv_1.42c तदा मृत्युर् द्विरात्रतः VMv_1.58d तद् आरभ्य दिनं मृत्युर् VMv_2.5c तद्गतैकाग्रमानसः VMv_1.22b तद् दीर्घं मृत्युवञ्चनम् VMv_3.63d तद्वत् तस्यापि जीवितम् VMv_1.124d तद्विधानपुरःसरात् VMv_3.28b तद्वृद्धेर् मृत्युवञ्चनम् VMv_3.32d तद्वृद्धेश् चिरजीवितम् VMv_4.87d तम् एव कालम् आरभ्य VMv_1.32c तमो वा प्रविशेत् स्वप्ने VMv_1.129a तस्माद् अनिक्षिप्तधुरा यतध्वम् VMv_4.92b तस्माद् अह्नोर् द्वयं च त्रिदिनम् अथ चतुर्-वासरान् व्याप्य यावत् VMv_2.52b तस्माद् एकोत्तरेण त्रिगुणितदशकं त्र्युत्तरं यावद् एव VMv_2.53b तस्माद् यः सप्तमो ऽपरः VMv_2.30b तस्मिन्न् एव दिने मृत्युर् VMv_1.59c तस्मिन्न् एव दिने मृत्युर् VMv_2.40c तस्मिन् विज्ञेयम् एतद् भुवनरविदिशो मङ्गलं ष चतुष्कम् VMv_2.52d तस्य कल्पसहस्राणि VMv_4.69c तस्य नाशं विजानीयाद् VMv_2.16c तस्य रोगादि जायते VMv_2.19d तस्य षड्मासमध्यतः VMv_1.115d तस्य सुरुष्टो ऽप्य् अविहततेजाः VMv_3.73c तस्याम् एव तिथौ नूनं VMv_1.97c तस्याम् एव हि वेलायां VMv_1.39c तस्याश् चक्रं सितद्युति VMv_4.30d तं मृत्युञ्जयसंज्ञिनम् VMv_3.60b ताम् एवाभ्यस्यतो नित्यं VMv_3.11c ताम् एवाभ्यस्यतो नित्यं VMv_4.75c ताराभ्युदयतन्त्रोक्तं VMv_3.43a तारां मेरुप्रमाणां च VMv_1.74c तालुकानां त्रयं मुहुः VMv_1.46b तावत् पुण्यादिसंभारं VMv_1.6c तावद् ध्यानम् इदं स्मरेत् VMv_4.26b तावद् या कुम्भकक्रिया VMv_4.66b तिमिरादिप्रभावतः VMv_1.12b तिष्ठतिष्ठपदं ततः VMv_4.16b तिष्ठतिष्ठपदं तस्माद् VMv_4.12c तुत्तारे द्विस् तुरे द्विश् च VMv_3.42c तुत्तारे स्यात् तुरे पश्चात् VMv_4.33c तुल्यकालं पतन्ति चेत् VMv_1.78b तुल्यकालं यदा भवेत् VMv_1.45b तुल्यकालं यदा विध्येत् VMv_1.46a तुल्यकालं यदा वेधश् VMv_1.42a तुल्यं मासात् स मृत्युभाक् VMv_1.44d तुल्यं स्याद् यदि हञ्छिका VMv_1.39b तेन जनो ऽस्तु स मृत्युविमुक्तः VMv_4.101d तेन मृत्युर् न बाधते VMv_4.52d तेन स्वस्थशरीरेण VMv_1.11c तेनैव स्यात् प्रतिक्रिया VMv_1.116d तेषाम् अदृष्टौ षड्मासान् VMv_1.92c तेषां ज्ञानं च मोक्षश् च VMv_3.10c तेषां शोधनम् उच्यते VMv_2.41d तैर् आयुः साधितं दीर्घं VMv_3.63c तैलवर्तिक्षयादिभिः VMv_4.89b तैलाभ्यक्तम् अतिभीतं VMv_1.135c तैः स्याद् वृद्धिर् आयुषः VMv_3.64b तैः स्यान् मृत्युवञ्चनम् VMv_3.64d त्रयस्त्रिंशद्दिनं यावत् VMv_2.40a त्रयस्त्रिंशद्दिनेष्व् एवं VMv_2.51a त्रयोदशाहं द्विवर्षाद् VMv_2.45c त्रयोविंशत्यहर्वाहे VMv_2.50a त्रायमाणो भवेन् नूनं VMv_3.15c त्रिगुणो ज्येष्ठ उद्घातो VMv_4.67a त्रिपुटं चक्रम् आलिख्य VMv_2.54a त्रिफलामार्कवान्वितम् VMv_3.78b त्रिभिर् दिनैस् तदा नूनम् VMv_1.38c त्रिभिर् दिनैस् तदा मृत्युर् VMv_1.46c त्रिभिर् मासैस् तदा मृत्युर् VMv_1.48c त्रिभिः पक्षैः सुनिश्चितात् VMv_2.11b त्रिमार्गगो भवेद् वायुः VMv_2.14a त्रिमासान् मृत्युर् आप्यते VMv_1.134d त्रिरत्नशरणात् तथा VMv_3.14b त्रिरात्रमृत्युर् दुर्गन्धो VMv_1.87c त्रिवर्णो याति वेगतः VMv_1.82b त्रिविधोद्घातयोगेन VMv_4.62a त्रिसंध्यबलिदानादि- VMv_4.4c त्रिंशत् तु चैकत्रिंशच् च VMv_2.39a त्रैलोक्यविजयाख्यो ऽयं VMv_3.40c दक्षिणादर्शनात् पितृ- VMv_1.95c दक्षिणाशागतां छायाम् VMv_1.119a दण्डं वा चैत्ययूपं वा VMv_1.126a दत्त्वा स्वाहापदं चान्ते VMv_3.55a दद्याद् अश्रद्धया यदि VMv_3.6b दधिमध्वक्तिपूर्वकम् VMv_3.43d दन्तान् निष्काश्य ते मृताः VMv_4.95d दन्ता यस्य पृथक्पृथक् VMv_1.70b दन्तैर् दन्तान् असंस्पृशन् VMv_4.47b दर्पणे सलिले वापि VMv_1.63c दर्शनाद् वन्दनान् नित्यम् VMv_3.18c दश पञ्चदशाथवा VMv_1.99d दशलक्षं ततो होमं VMv_3.60c दशाकुशलसंत्यागात् VMv_3.14a दशाहाद् यमदर्शनम् VMv_1.80d दशाहान् मरणं ध्रुवम् VMv_1.83d दशाहान् मृत्युसंगमः VMv_1.110d दहद्वयं गर्जद्वयं VMv_4.13a दानशीलाद्यभेदिनी VMv_4.76b दारुणव्याधिसंभवः VMv_2.12d दिग्दिनैश् च क्रमान् मृतिः VMv_2.38d दिग्बाणगुणनेत्रेषु VMv_1.106c दिनत्रयं पुनश् चन्द्रे VMv_2.9a दिनद्वित्रिचतुष्टयम् VMv_2.35b दिनन्यूनैकवर्षतः VMv_2.48b दिनम् एकम् अहोरात्रं VMv_2.35a दिनानि त्रीणि पवनः VMv_2.8c दिनानि त्रीणि पूर्ववद् VMv_2.10c दिनान्य् अङ्कक्रमाल् लिखेत् VMv_2.54d दिनार्धं यदि सूर्यगः VMv_2.34b दिने कालं निरूपयेत् VMv_2.5b दिनेषु मरणं भवेत् VMv_1.106d दिवा छायापथं पश्येद् VMv_1.65a दिवा नक्षत्रमण्डलम् VMv_1.64b दिशां रात्राव् अदर्शनम् VMv_1.71b दीनानाथसलज्जेभ्यः VMv_3.16a दीर्घम् आयुस् तथा प्राप्य VMv_3.24c दीर्घायुर् अपि मन्दायुः VMv_3.13a दीर्घायुर् मृत्युवञ्चकः VMv_3.15d दीर्घायुः पुरुषः सदा VMv_1.89b दुर्बोधं मन्दबुद्धीनां VMv_1.3a दुष्करं चलचेतसाम् VMv_1.3b दुःखसंदोहनाशनम् VMv_4.35d दूर्वादशांशहोमेन VMv_3.56c दृढाहङ्कारतो ध्यात्वा VMv_4.21c दृढाहङ्कारसंगतात् VMv_4.39b दृढो वा दन्तसंदंशस् VMv_1.58c दृश्यदेशं परित्यज्य VMv_1.91c दृश्यन्ते 'ÇgulipŬanÃt VMv_1.103b दृश्यान् अन्यांश् च भीषणान् VMv_1.67b दृष्टया कृष्णरेखया VMv_1.81b दृष्टरूपे ऽपि विभ्रमः VMv_1.63b दृष्टशक्तेर् अनेकशः VMv_3.49d दृष्टौ पक्षाद् विनाशनम् VMv_1.110b दृष्ट्वा पश्येच् छनैर् नभः VMv_1.93d दृष्ट्वापि लक्षणं यत्र VMv_1.20a दृष्ट्वा योगेश्वरं मृत्युर् VMv_4.27a देवतादर्शितः स्वप्नः VMv_1.121a देशान्तरविसर्पिणः VMv_1.91d दैवक्षोभो द्विधेष्यते VMv_1.14b दैवक्षोभो ऽनशनादि- VMv_1.15c दैवभूतोभयक्षोभान् VMv_1.13a दैवसंक्षोभतो मृत्युर् VMv_1.15a द्रव्यैः संघस्य भोजनात् VMv_3.21b द्वात्रिंशद् दिवसान् यदि VMv_2.39b द्वादशाहविवर्जितैः VMv_2.49d द्वादशाहं वर्षद्वयात् VMv_2.45a द्वादशोनैकवर्षतः VMv_2.46d द्वाविंशतिं चेत् षड्मासैर् VMv_2.49c द्वासप्ततिदिनोनितात् VMv_2.45d द्वासप्ततिदिनोनितैः VMv_2.43b द्विधा मरणलक्षणम् VMv_1.10b द्विमासमृत्युर् हृत्पादौ VMv_1.87a द्विमासाद् यमदर्शनम् VMv_1.109b द्विलक्षादिजपाद् एवम् VMv_4.55a धर्मतेति पदं ततः VMv_3.51d धर्मदर्शी च जीविते VMv_4.8b धर्मम् एव स्मरेत् ततः VMv_2.11d धर्मसंभोगकायादि- VMv_4.76a धर्मः संप्राप्यते सूक्ष्मः VMv_3.4c धर्मः स्यात् पुण्यलक्षणः VMv_3.32b धर्माचारी जितेन्द्रियः VMv_1.6b धर्माशोकनरेन्द्रवत् VMv_3.21d धर्मो हि त्रायते मृत्योर् VMv_3.7c धवला नररूपिणी VMv_1.94b धस्ताभ्याम् अपमार्जितात् VMv_1.83b धातुभिर् नातिशीतलैः VMv_3.75b धातुवैषम्यतो रोगात् VMv_1.12a धारकः सर्वमृत्यूनां VMv_3.37c धारणीजपतश् चापि VMv_3.27c धारणीजापतत्पराः VMv_3.29b धारणीसंचयाद्युक्त- VMv_3.29a धौतश् च निर्जलैः क्षीरैर् VMv_3.47c ध्यात्वा चन्द्रक्रमान् मृत्युं VMv_4.45c ध्यात्वा तस्यापि हृदये VMv_4.25a ध्यात्वा मृत्युं न पश्यति VMv_4.38d ध्यात्वार्यतारां हृदये VMv_4.30c ध्यात्वा वैरोचनं शुक्लम् VMv_4.20c ध्यानादिभिर् मरण-वञ्चन एव यत्नः VMv_2.55d ध्यानाद् इष्टफलस्थैर्यम् VMv_4.6c ध्यायाद् एकम् अहर्निशम् VMv_4.18d ध्यायाद् एकाग्रचित्तः सन् VMv_4.32a ध्रुवम् आयुर् विवर्धते VMv_3.16d ध्रुवम् आयुर् विवर्धते VMv_3.22d ध्रुवं छायापथं तथा VMv_1.72b ध्रुवं निवारयेन् मृत्युम् VMv_3.79c ध्रुवं स्यान् मृत्युवञ्चनम् VMv_3.56d नक्षत्रचक्रसप्तर्षि- VMv_1.71a नखेषु रक्तवर्णेषु VMv_1.60a न चात्र मणिसामर्थ्ये VMv_3.38a न चाप्य् अर्थस्य राशिभिः VMv_3.4b न चिन्तां चिन्तयेच् चिन्त्याम् VMv_4.77a न तद् वस्त्वन्तरं लोके VMv_3.66a न तु लक्षणनास्तिता VMv_1.19d नत्वा संबुद्धम् आदरात् VMv_1.2d न दुष्करं किं चन विक्रमेण VMv_4.92a न दुष्करं यतः किं चिद् VMv_1.8a न धर्मरहितस् तिष्ठेत् VMv_3.8a न प्रभुर् मृत्युवञ्चने VMv_3.8d न भावं भावयेद् विद्वान् VMv_4.78a नमस् त्रैयध्विकानां प्राक् VMv_3.51a नमः समन्तकायेति VMv_4.10a न मृत्युर् दृश्यते क्व चित् VMv_1.20b नरं कृष्णपरिच्छदम् VMv_1.134b नरो यस् त्व् अभिरोहति VMv_1.126b नवाहं चेत् त्रिभिर् वर्षैः VMv_2.43c न विना जीवितात् सारं VMv_1.7a न श्रूयते पञ्चदिनं VMv_1.99c नष्टे ज्योतिषि मृत्युः स्यात् VMv_1.105c नस्यप्रदानाद् विधिना VMv_3.71c नागान् अनेकशः पश्येत् VMv_1.92a nìÅvicchedadarÓanÃt VMv_1.59b नात ऊर्ध्वम् असंभवात् VMv_2.51d नातः श्रद्धा न युज्यते VMv_1.120d नातिचङ्क्रमणे प्रियः VMv_4.3b नादश् चेत् कर्णयोर् भवेत् VMv_1.48b नानारोगाद् उपद्रवः VMv_1.33b नानोपायैर् अतस् तूर्णं VMv_1.7c नाप्य् अभावं विभावयेत् VMv_4.78b नाभिपर्यन्तगो भवेत् VMv_1.51b नाभेर् विपर्ययान् मृत्युः VMv_1.111a नाभौ वेधो यदा भवेत् VMv_1.36b नाभौ हिक्कां गुदे हञ्छां VMv_1.75a नाभ्यासरहितस् तिष्ठेन् VMv_4.57a नाशान् मृत्युर् अहस्त्रयात् VMv_1.112d नाशोन्मुखो ऽपि दीपादिस् VMv_4.89a नासाग्रनिर्गतो वायुर् VMv_4.71a नासाग्रमांसशैथिल्यान् VMv_1.53a नासाग्रस्य विनाशतः VMv_1.107d नासिकागद्द्रिकावेधे VMv_1.40a नासिकादक्षिणेतरे VMv_2.6c नासिकां यदि विध्यति VMv_1.38b नित्यप्रवृत्ता विभिनत्ति काले VMv_4.92c 'नियतस् तु विपर्ययात् VMv_1.24d नियतो ऽनियतश् चेति VMv_1.23c निरन्तरनिरोधो ऽपि VMv_4.68c निरर्थको विसंवादी VMv_1.120a निरूपकनरो यत्र VMv_2.5a निरोधनात् कुम्भकः स्यात् VMv_4.61c निरोधश् चात्र शस्यते VMv_3.77b निरोधो मृत्युलक्षणम् VMv_1.5b निरोधो मृत्युवञ्चकः VMv_4.60d निर्गमेन प्रवेशितैः VMv_3.76b निर्विकल्पमना भवेत् VMv_4.82d निश्चितः स्यात् परिस्फुटम् VMv_2.3b निश्चिते दूरतो मृत्यौ VMv_1.21a निश्चेतुर् दूषणं तत्र VMv_1.19c निःशेषगुणसंभवः VMv_4.74b निःशेषदोषप्रशमो VMv_4.74a निःशेषरोगसंदोह- VMv_3.48c निःस्पर्शा द्रववर्जिता VMv_1.113b नीलादित्वं च वर्णतः VMv_1.114b नेत्रयोस् तारके म्लिष्टे VMv_1.55a नेत्रे च वर्तुलीभूते VMv_1.56c नैवाप्नुयात् फलं किं चिच् VMv_3.6c नोक्ताः षोडशसंख्या ये VMv_2.41c नोत्पत्तिर् युगपन् मता VMv_1.18b न्यायारब्धाः सर्वयत्नाः फलन्ति VMv_4.93d पक्षत्रयेण मृत्युः स्याद् VMv_1.45c पक्षद्वयविपर्यासात् VMv_2.12a पक्षिणो जीवकाङ्क्षिणः VMv_3.13d pak«imatsyam­gavyìa- VMv_3.12c पक्षे रेतो ऽतिकृष्णकम् VMv_1.116b पञ्चत्रिद्विदिनैर् मृत्युर् VMv_2.39c पञ्चत्वं जायते तदा VMv_1.36d पञ्चत्वं याति पञ्चभिः VMv_1.43d पञ्चभ्यः पञ्चविंशद्दिवसगतिर् इहा-रोहते पञ्चवृद्ध्या VMv_2.53a पञ्चमासाद् भवेन् मृत्युर् VMv_1.107c पञ्चमासाद् विनिश्चिता VMv_1.82d पञ्चरक्षाविधानाद् वा VMv_3.26c पञ्च वर्षाणि जीवति VMv_4.54d पञ्चविंशतिम् एव वा VMv_1.100b पञ्चामृतप्रयुक्तिभिः VMv_3.72b पञ्चामृतरसायनम् VMv_3.78d पञ्चाशद्दिवसैस् तथा VMv_1.113d pa¤cëÂaÓik«ÃkaraïÃn VMv_3.14c पञ्चाहपञ्चविंशत्योर् VMv_2.41a पञ्चाहं च दशाहं च VMv_2.36a पञ्चाहं चेद् वहेत् सूर्ये VMv_2.21c पञ्चाहं चेद् वहेन् मरुत् VMv_2.25b पञ्चाहं चेद् वहेन् मृत्युर् VMv_2.22c पञ्चाहं मारुतो मृत्युः VMv_2.24c पञ्चाहाद् उपश्लिष्यति VMv_1.111b पटादेर् अग्रतः पूजां VMv_3.39a पण्डिताः शास्त्रपारगाः VMv_4.95b पतितैर् धातुबिन्दुभिः VMv_3.75d पदं ब्रूयाद् अनन्तरम् VMv_3.57d पद्मचन्द्रासनोपरि VMv_4.19d परलोकं विचिन्तयेत् VMv_1.79d पराक्ष्णोः प्रतिबिम्बस्या- VMv_1.110a परिच्छेदाय पण्डितैः VMv_4.65d परिणामात् तनोः पुष्टिः VMv_4.87a परिणामो ऽपि शक्तितः VMv_4.86d परीक्षोत्तीर्णवज्रधृक् VMv_3.36b पर्वतादौ क्व चित् स्थितः VMv_4.2d पलितादिविनाशनम् VMv_4.46d पलितादींश् च नाशयेत् VMv_4.49b पश्चात् तारे द्विर् उच्चरेत् VMv_3.42b पश्चात् तारे प्रयोजयेत् VMv_4.33b पश्चात् स्वं जानुमण्डलम् VMv_4.64d पश्यन्न् अपि न पश्यति VMv_4.72d पश्येत् प्रेतपिशाचान् a- VMv_1.67a पश्येत् षड्मासमृत्युकः VMv_1.136d पश्येद् इन्द्रधनुश् चित्रं VMv_1.89a पश्येद् एकत्र मेलकम् VMv_1.65d पश्येद् एकैकशस् तस्य VMv_1.68c पश्येन् मृत्युं स पक्षतः VMv_1.77d पाणिना त्रिः परामृश्य VMv_4.65a पादयोस् तालुकां विद्ध्वा VMv_1.36a पादयोस् तालुकां विद्ध्वा VMv_1.37a पादयोस् तालुकां विद्ध्वा VMv_1.38a पादाङ्गुष्ठं समारभ्य VMv_1.51a पादाङ्गुष्ठाद् धृदयान्तं VMv_1.52a पादाम्बूजद्वयोपरि VMv_4.23d पार्श्वद्वयस्याकृष्टौ तु VMv_1.111c पाशगृहीतहस्ताय VMv_4.11d पित्तश्लेष्माद्युपद्रवः VMv_1.17d 'पि वा स्यान् मृत्युवञ्चनम् VMv_3.31d pŬitÃn भयकातरान् VMv_3.15b पीयूषद्रवसंचयम् VMv_4.70b पीयूषरसवेदनम् VMv_4.48d पुटद्वयं परित्यज्य VMv_2.20a पुटे प्रत्येकम् आश्रितः VMv_2.6d पुटोन्नीतपुटे क्रमात् VMv_3.76d पुण्यम् एवार्जयेत् ततः VMv_1.42d पुण्यात् स्याद् आयुषो वृद्धिस् VMv_3.32c पुण्याद् एवेष्टसंसिद्धिर् VMv_4.5a पुत्रभार्याविनाशः स्याद् VMv_1.95a पुनरुज्जीवनं दृष्टं VMv_3.77a पुनस् तस्यापि हृदये VMv_4.25c पुनस् तैलादिसंप्राप्तेः VMv_4.89c पुरतः पृष्ठतो ऽपि वा VMv_1.85b पुरो गगनमध्यतः VMv_1.90b पुष्टेर् बलविवर्धनम् VMv_4.87b पुष्पितं करवीरकम् VMv_1.122b पुष्यशेषदिनैश् चापि VMv_1.35c पुष्यसंक्रान्तिदिवसे VMv_1.28a पुष्यस् तु मकरो मतः VMv_1.26b पुष्यादिमाससंक्रान्तौ VMv_2.4a पुष्याद् ध्रासः क्रमात् तथा VMv_1.31b पूजनं लाभम् एव च VMv_2.17d पूर्णमास्यादिपर्वसु VMv_2.4b पूर्वकर्मप्रभावोत्थम् VMv_3.44c पूर्ववज् जपहोमाभ्यां VMv_4.15c पूर्वं कर्कटमत्स्ययोः VMv_1.34b पूर्वोक्तद्विगुणोनितात् VMv_2.45b पूर्वोक्तद्विगुणोनितैः VMv_2.42d पूर्वोत्तरशिखादूर्वा- VMv_3.44a पृथग्जनविजृम्भितैर् इति VMv_4.81d पृष्ठचन्द्रसमाश्रिताम् VMv_4.29b पैण्डपातिकभिक्षुवत् VMv_3.19d पौष्णः कालः स विज्ञेयस् VMv_2.31c पौष्णे काले वहेद् वायुर् VMv_2.34a प्रकम्पते भृशं चैव VMv_1.67c प्रकम्पम् अथ तालुनि VMv_1.76b प्रकारान्तरम् आरभेत् VMv_4.50b प्रकृतेः परिवर्जनात् VMv_2.14b प्रजा मृत्योर् वक्त्रं मकर-मुखवन् नौः प्रविशति VMv_4.97d प्रज्ञा चैकान्तनिर्मला VMv_4.37b प्रतिकारक्रिया न चेत् VMv_1.55d प्रति तुषितजनार्थं यो ऽभवच् छ्वेतकेतुः VMv_1.1b प्रतिपच्चन्द्रयोगादि- VMv_3.71a प्रतिपदं समारभ्य VMv_2.8a प्रतिबुद्धो विजानीयाद् VMv_1.131c प्रतिभाति यतो ऽन्यथा VMv_1.12d प्रतिमासं पदक्षयः VMv_1.29b प्रतिमासं पदवृद्धिः VMv_1.29a प्रतीकारविवर्जितः VMv_2.14d प्रतीकारे च वर्तनम् VMv_1.21d प्रत्यक्षदृष्टसामर्थ्यो VMv_3.77c प्रत्यक्षसिद्धं सर्वेषां VMv_4.88a प्रत्यहं फूत्कृतं कुर्वन् VMv_1.88c प्रथमं कुम्भकं कृत्वा VMv_4.64c प्रदक्षिणविधानतः VMv_3.27b प्रदत्तदक्षिणाचार्यैर् VMv_3.46c प्रदानान् मृत्युवञ्चनम् VMv_3.30d प्रदीप्तवह्नेर् आहारः VMv_4.86c प्रबलमृत्युमहाभयशङ्कया VMv_3.83c प्रभातादिक्षणात्मकः VMv_1.24b प्रभाते वाथ सायाह्ने VMv_1.93a प्रभावः सर्वसंमतः VMv_1.8d प्रमादात् क्षणमात्रकम् VMv_3.8b प्रयायाद् दक्षिणां दिशम् VMv_1.124b प्रयायाद् दक्षिणां दिशम् VMv_1.125b प्रयोगकुशलः श्राद्धः VMv_4.85a प्रयोगकुशला ये च VMv_4.95a प्रयोगज्ञेषु लोकेषु VMv_4.84c प्रयोगा नैव दुर्लभाः VMv_4.84d प्रयोगास् ते सुदुर्लभाः VMv_4.84b प्रयोगांश् चाप्य् अनेकशः VMv_4.96b प्रवालायुतहोमतः VMv_3.44b प्रवेशं गणयेद् वायोः VMv_4.53a प्रवेशः शस्यते वायोर् VMv_4.52a प्रवेशात् स्यात् प्रतिक्रिया VMv_1.117d प्रसिद्धिर् महती भवेत् VMv_1.21b प्रसुप्तेनाग्रतो दृष्ट्वा VMv_1.134c प्रसूते बोधिसाधकम् VMv_1.6d प्राग् वाक्चित्तपदं ततः VMv_4.10b प्राणसंख्या प्रकीर्तिता VMv_4.51d प्राणो nìyÃÓrito यो वहति दिनपतेर् उद्गमे सव्यहीने VMv_2.52c प्राप्तेनान्तरधातुना VMv_3.71b प्राप्यारिष्टसमुद्भूतिर् VMv_1.13c प्रोक्ता मन्त्रास् तथागतैः VMv_3.63b फुकारो वह्निसंनिभः VMv_1.80b बन्धद्वयं हनद्वयम् VMv_4.12d बन्धनस्थान् उरुव्याधि- VMv_3.15a बन्धनाद् वायुरोधतः VMv_4.60b बलात् स्याद् आयुषो वृद्धिस् VMv_4.87c बलिनाम् इति पदाद् ओं VMv_3.52a बलीनां गणचक्राणां VMv_3.30c बहूनां वारिगन्धयोः VMv_3.80b बाणाब्धिगुणनेत्रेन्दु- VMv_1.100c बाधकान्तरकल्पनम् VMv_1.20d बाधिर्ये श्रोत्रयोर् मृत्युश् VMv_1.108a बाह्यम् आध्यात्मिकं चैव VMv_3.1a बाह्यलक्षणमात्रान् न VMv_2.2a बाह्यश् चाध्यात्मिकश् चापि VMv_3.1c बाह्याध्यात्मिकभेदेन VMv_1.10a बाह्यानि प्रथमं तावल् VMv_1.22c बाह्याभ्यन्तरभेदेन VMv_1.14a बाह्ये बुद्धिविपर्यासो VMv_2.3c बुद्धकृत्यकरं शान्तं VMv_4.19a बुद्धधर्मते ततः स्यात् VMv_3.53c बुद्धपञ्जरकादि च VMv_4.99b buddhabhëitani÷Óe«a- VMv_3.26a बुभुक्षाबहुले देशे VMv_3.67c बोध्यग्रीमुद्रया युक्तं VMv_4.20a ब्रह्मापि हि विना धर्मं VMv_3.8c ब्रह्मेन्द्रविष्णुचन्द्रार्क- VMv_4.34a भक्षणालेपनात् सद्यो VMv_3.80c भक्षपानासनादिकम् VMv_4.57d भक्ष्यते प्रोह्यते चापि VMv_1.132c भगलिङ्गसमायोगे VMv_1.43a भग्नस्फुटितचैत्यादाव् VMv_3.19a भद्रकुम्भादिसिद्धयः VMv_4.36d भद्रचर्यासमादान- VMv_3.50a भयशोकादिसामर्थ्यात् VMv_1.12c भवत्य् अवश्यं निःशेष- VMv_3.48a भवेत् पञ्चदशाब्दतः VMv_2.22d भवेन् मन्त्रः शताक्षरः VMv_3.55b भवेन् मृत्युनिवारणम् VMv_3.80d भवेन् मृत्युर् यथाक्रमम् VMv_2.36d भावयेत् तद्विवर्जितः VMv_4.78d भावाभावविनिर्मुक्तं VMv_4.78c भूतक्षोभस् तु पित्तादि- VMv_1.16c भूतक्षोभो ऽपि द्विविधस् VMv_1.14c भूतसंक्षोभतो मृत्युर् VMv_1.16a भूमिस् तोयं खन्यमाना ददाति VMv_4.93b भूयश् च न निवर्तेत VMv_1.124c भेषजस्यापि सामर्थ्ये VMv_3.82a भेषजानां निषेवणात् VMv_3.69b भेषजैः सहितां सदा VMv_3.68b भैरवायपदं वदेत् VMv_4.11b भैषज्यादि प्रतिक्रिया VMv_1.78d भोज्यशय्यादिदानतः VMv_3.31b भ्रष्टायुः सन् नरो ऽवश्यं VMv_4.54c भ्रात्रादीनां महीयसाम् VMv_1.95d भ्रूमध्ये ज्योतिषो ऽदृष्टौ VMv_1.109a मकरात् कर्कटावधेः VMv_1.30d मणिमन्त्रौषधीनां च VMv_1.8c मणिमन्त्रौषधीसिद्ध- VMv_3.35a मणिमन्त्रौषधैर् बाह्यम् VMv_3.2c मणीनां सर्वसंमतम् VMv_3.38d मण्डलालेखनाद् धोमान् VMv_3.30a मण्डलेन स्फुरत्त्विषा VMv_4.70d मधुसर्पिःसमन्वितात् VMv_3.81b मध्यमो द्विगुणस् ततः VMv_4.66d मध्यः स्याद् द्विगुणस् तथा VMv_4.63d मध्याह्नात् परतो मृत्युः VMv_2.14c मध्याह्ने पदमात्रिका VMv_1.27b मध्ये शेषे च हञ्छिका VMv_1.43b मन्त्रजापपरायणः VMv_4.3d मन्त्रम् अक्षरलक्षकम् VMv_3.43b मन्त्रम् एनं दशाक्षरम् VMv_4.32d मन्त्रशक्तेस् ततो ऽवश्यं VMv_3.61c मन्त्रं लोकेश्वरस्यास्य VMv_3.41a मन्त्राणाम् अपि सामर्थ्ये VMv_3.65a मन्त्रादिभिर् वञ्चन एव यत्नः VMv_1.139d मन्त्रैकलक्षजापतः VMv_3.56b मन्त्रैर् यैः शान्तिकर्म VMv_3.64a मन्त्रो ऽयं मृत्युवञ्चकः VMv_3.59b मन्त्रो विघ्ननिवारणः VMv_4.14d मन्त्रो ऽशोकदले ऽमले VMv_3.46b मम रक्षां कुरु स्वाहा VMv_4.17d मरणवञ्चनम् अत्र यथाबलम् VMv_3.83b मरणं तस्य निर्दिशेत् VMv_1.70d मरणं तस्य निर्दिशेत् VMv_1.133b मरणं तस्य पूर्ववत् VMv_1.123d मरणं पञ्चवत्सरैः VMv_1.40b मरणं परिकीर्तितम् VMv_1.92d मरणं भावि तत्परैः VMv_1.10d मरणादि मनीषिभिः VMv_2.7d मरणे दुःखसंदर्शी VMv_4.8a मर्तव्यदिवसं ज्ञात्वा VMv_4.69a मस्तकाग्रे पृथक्पृथक् VMv_1.50b मस्तकोपरि निर्यान्तीं VMv_1.102a मस्ते पतति वज्राग्नौ VMv_1.9c महागणपतिपदाज् VMv_4.14a महादंष्ट्रोत्कटपदाद् VMv_4.11a महामण्डलकल्पोक्ता- VMv_3.49a महायानप्रकाशकान् VMv_3.25b महाश्वेतादिदेवताम् VMv_4.38b mahëÂasthÃnapÆjÃbhir VMv_3.20c महासमाजकं सूत्रम् VMv_3.23a माघमासस्य संक्रान्तेः VMv_2.25a माघादिषु शुभाशुभम् VMv_1.35d मातरं कामरूपधाम् VMv_4.30b मातापितृगुरुज्येष्ठ- VMv_3.17a मात्राभोजी मितालापी VMv_4.3a मानसत्कारदानाच् च VMv_3.17c मारयितुम् अयोग्यत्वान् VMv_4.42c मारविघ्नो निराकुलः VMv_4.18b मारुतः सूर्यगोचरः VMv_2.44b मार्गशीर्षस्य संक्रान्ति- VMv_2.21a मार्जारनेत्रतुल्यानि VMv_1.103c मासत्रयात् पक्षत्रयान् VMv_1.52c मासान् मरणम् आदिशेत् VMv_1.31d मासास् ते ऽहानि शेषास् तिथिदिगिषुगुण-द्वीन्दवो जीवितस्य VMv_2.53d मासैश् चतुर्भिर् मृत्युः स्यात् VMv_1.41a मितकालात्ययाद् भवेत् VMv_2.5d मिथ्येत्यादि प्रकाशनात् VMv_1.120b मुक्तानाम् एव युज्यते VMv_1.4b मुक्ताफलविभूषणान् VMv_1.90d मुक्ताहारान् इवालूनान् VMv_1.90c मुण्डितं रक्तवाससम् VMv_1.135d मुद्राणां बन्धनाद् अपि VMv_3.30b मुहुश् च मतिविभ्रमः VMv_1.62d मुहुः स्खलति वाणी च VMv_1.62c मुहूर्तम् अपि न स्वपेत् VMv_4.57b mƬhà भोगैकतत्पराः VMv_4.59b मूत्रशुक्रपुरीषाणि VMv_1.78a मूत्रं यस्य भवेन् मृत्युस् VMv_1.115c मूर्छितो वा भवेन् मुहुः VMv_1.67d मूर्ध्नि चन्द्रमसो बिम्बात् VMv_4.43a मृतकाद् विधिभक्षितात् VMv_3.70b मृतसंजीवनम् अपि VMv_3.74a 'मृताम् अत्यन्तम् आचरेत् VMv_3.67d मृत्युद्वारं न पश्यति VMv_3.68d मृत्युना नैव दृश्यते VMv_4.79d मृत्युनिर्णयकारकः VMv_2.29d मृत्युर् अष्टादशाब्दतः VMv_2.21d मृत्युर् आयाति वञ्चनाम् VMv_4.40d मृत्युर् आयाति वञ्चनाम् VMv_4.75d मृत्युर् एकदिनात् क्रमात् VMv_1.52d मृत्युर् एकाहिको भवेत् VMv_1.112b मृत्युर् एव न संशयः VMv_1.33d मृत्युर् दूरगतो भवेत् VMv_3.14d मृत्युर् दूरायते क्रमात् VMv_3.11d मृत्युर् दृष्टः क्व चिद् भवेत् VMv_1.19b मृत्युर् द्वादशवर्षतः VMv_2.23b मृत्युर् धर्मेण वञ्च्यते VMv_3.7d मृत्युर् नाम विकल्पो ऽयम् VMv_4.81a मृत्युर् नायाति संनिधिम् VMv_4.69d मृत्युर् नास्त्य् अत्र संशयः VMv_2.33d मृत्युर् नैवोपसर्पति VMv_3.17d मृत्युर् नैवोपसर्पति VMv_4.42d मृत्युर् मासचतुष्टयात् VMv_1.85d मृत्युर् मासत्रयाद् भवेत् VMv_1.108d मृत्युर् मासाद् विनिश्चितः VMv_1.32d मृत्युर् मासावधेर् भवेत् VMv_1.68d मृत्युर् वर्षत्रयावधेः VMv_1.102d मृत्युर् वर्षद्वयाद् भवेत् VMv_2.44d मृत्युर् वर्षेण तस्य हि VMv_1.39d मृत्युलक्षणसंभवः VMv_2.51b मृत्युलिङ्गानि तानि कः VMv_1.138b मृत्युलिङ्गानि पश्यतु VMv_1.121d मृत्युवञ्चनकारकः VMv_3.48b मृत्युवञ्चनकौशलम् VMv_4.1b मृत्युवञ्चनभाजनम् VMv_4.85d मृत्युवञ्चनम् अश्नुते VMv_3.25d मृत्युवञ्चनम् अश्नुते VMv_3.41d मृत्युवञ्चनम् आप्यते VMv_3.26d मृत्युवञ्चनम् आरभेत् VMv_1.7d मृत्युवञ्चनम् आरभेत् VMv_4.8d मृत्युवञ्चनम् उच्यते VMv_1.5d मृत्युवञ्चनम् उद्यतैः VMv_3.3b m­tyuva¤canavächayà VMv_3.7b m­tyuva¤canavächayà VMv_4.67d मृत्युशङ्का प्रजायते VMv_1.29d मृत्युस् तस्यैकवर्षतः VMv_1.84d मृत्युं कुर्वन्ति पण्डिताः VMv_3.29d मृत्युं जयति निश्चितम् VMv_4.58d मृत्युं जयति मृत्युवत् VMv_4.34d मृत्युं जयति मृत्युवत् VMv_4.44d मृत्युं त्रिविधलक्षणम् VMv_1.13b मृत्युं सो ऽपि न पश्यति VMv_4.80b मृत्युः प्राक्कर्मदोषतः VMv_1.81d मृत्युः षड्मासतो नो चेत् VMv_1.116c मृत्युः सद्यस् तदा भवेत् VMv_1.50d मृत्युः स्याच् छतवासरैः VMv_1.104b मृत्युः स्यात् तस्य पूर्ववत् VMv_1.125d मृत्युः स्यात् पञ्चमासतः VMv_1.53d मृत्युः स्यात् सप्तरात्रतः VMv_1.53b मृत्युः स्याद् अष्टमासतः VMv_1.137d मृत्युः स्याद् वर्षमध्यतः VMv_1.94d मृत्युः स्याद् वासरत्रयात् VMv_1.111d मृत्युः स्यान् नववर्षतः VMv_2.23d मृत्योर् भवति वञ्चकः VMv_3.24d मृत्योर् लक्षणम् आज्ञातुं VMv_1.11a मृत्योर् विष्कम्भणं कुर्यात् VMv_3.34c मृत्योः पराजयो दृष्टः VMv_3.35c मृत्योः सम्यग् विनिश्चयः VMv_2.2b मैत्र्यचित्तादितत्परः VMv_4.4d मैथुने सति घण्टाया VMv_1.48a मोक्षो ऽपि जायते नूनं VMv_3.50c म्रियते स्वयम् एव हि VMv_4.27b म्रियन्ते तु विलोमेन VMv_4.59a म्रियमाणो जरादिभिः VMv_4.90b यत इह कमनीयं जीवितान् नान्यद् अस्ति VMv_4.98d यतः सर्वत्र दृश्यते VMv_3.82d यतः सर्वेषु संमतम् VMv_3.65d यतः सो ऽमृतसंचयः VMv_4.52b यत्र राशौ नरो जातस् VMv_2.30a यत्र वेलाक्षणे वायोर् VMv_2.33a यथाकामप्रयोगतः VMv_3.67b यथा जीर्णस्य गेहस्य VMv_4.91a यथा तथायं देहो ऽपि VMv_4.90a यथा नास्त्य् अत्र संशयः VMv_4.88b yathÃbhivächitaæ योगं VMv_4.18c यथावद् अनुपूर्वशः VMv_2.26d यथाशक्ति परित्यागे VMv_1.21c यथासंख्यं भवेत् तदा VMv_2.39d यथासंख्यं भवेन् मृतिः VMv_2.37d यथास्वं यस्य गोचरान् VMv_1.62b यथोपदेशयुक्ताभिर् VMv_3.72c यदा त्व् एकं दलं तत्र VMv_1.97a यदा वक्त्रेण गच्छति VMv_2.20b यदि चक्षुश् च विध्यति VMv_1.37b यदि धर्मं न सेवते VMv_1.45d यदि धर्मं न सेवते VMv_1.61d यदि न स्यात् प्रतिक्रिया VMv_1.47d यदि ब्रह्मसमो भवेत् VMv_1.48d यदि भ्रान्त्या न कल्पितः VMv_1.86d यदि मन्त्रादि नाचरेत् VMv_1.60d यदि वज्रसमो ऽप्य् असौ VMv_2.20d यदि वेधो ऽप्रतीकारो VMv_1.50c यदि शक्रसमो भवेत् VMv_1.46d यद् यद् विभाव्यते ऽभीक्ष्णम् VMv_4.83a यद् वा खट्वाङ्गभावकम् VMv_4.42b यन् न मन्त्रैः प्रसिध्यति VMv_3.66b यश् चापि vÃnarÃrƬha÷ VMv_1.125a यस् तस्य मृत्युर् वर्षेण VMv_1.61c यस्य मस्तकम् आरुह्य VMv_1.82a यस्यानुभूयते तस्य VMv_1.80c यस्यार्धप्रहरं वहेत् VMv_2.17b यः पश्येत् तस्य मृत्युः स्यात् VMv_1.69c यः सततं कुरुते हितयोगम् VMv_3.73b यः स्वप्ने लभते तस्य VMv_1.137c या तु बध्नाति बन्धनैः VMv_1.127b यात्य् असौ यममण्डलम् VMv_1.128d यानि ष षड् दिनान्य् अत्र VMv_1.34c यावज् जीवति संसारे VMv_1.6a यावत् कण्ठं शिरो ऽथवा VMv_1.52b यावत् पञ्चदशीतरा VMv_2.10d यावत् पञ्चदशी सिता VMv_2.9d यावत् पञ्चदिनं मृत्युः VMv_1.113c यावद् आध्यात्मिकं सम्यग् VMv_2.2c युगपत्पञ्चधारं वा VMv_1.115a युगपन् निर्गमो बाहु- VMv_1.84a येषां सत्त्वेषु संततम् VMv_3.10b यैः स्याद् आयुषो वृद्धिस् VMv_3.64c योगतन्त्रादिवाचनात् VMv_3.26b योगो ऽयं बहुसंमतः VMv_3.77d यो न पश्यति तस्य स्यान् VMv_1.102c यो न पश्यति दर्पणे VMv_1.47b यो निरोधेन तिष्ठति VMv_4.69b यो ऽभिरोहति मानवः VMv_1.123b यो ऽभिरोहति स्वप्नान्ते VMv_1.122c यो vÃnararathÃrƬho VMv_1.131a रक्तगन्धप्रलिप्ताङ्गं VMv_1.135a रक्तमाल्यविभूषितम् VMv_1.135b रक्तमाल्यानि गन्धांश् च VMv_1.137a रक्तवर्णामिताभाख्य- VMv_4.23a रक्ताम्बरम् अथापि वा VMv_1.137b रक्षःप्रेतपिशाचकैः VMv_1.132b रत्नलक्षणशास्त्रोक्त- VMv_3.36a रत्नोल्कायाश् च जापतः VMv_3.28d रम्भाफलनिभां छायां VMv_1.96c रसायनबलात् स्वयम् VMv_3.35b रसायनस्वभावकात् VMv_3.70d राजचौरमहामार- VMv_4.2a रात्राव् अपश्यतो ऽकस्मात् VMv_1.72c रात्राव् इन्द्रधनुः पश्येद् VMv_1.64a रात्रिर् एषा ममान्तिमा VMv_1.131d रात्रौ सूर्यं दिवा चन्द्रं VMv_1.74a राशौ तत्रैव चन्द्रश् चेज् VMv_2.31a रुद्रदिक्पालमन्मथैः VMv_4.34b रोगादेर् अपि संस्कृतेः VMv_2.3d रोमकूपैः समन्ततः VMv_4.43d र्यशताक्षरसंज्ञिनः VMv_3.49b लक्षणं कथ्यते स्फुटम् VMv_2.1b लक्षणं नैव निश्चितम् VMv_2.2d लक्षणाद् दूरतो मृत्युं VMv_1.9a लक्षणानां परिच्छेद- VMv_1.23a लक्षणान्य् उपलक्षयेत् VMv_1.22d लक्षणीयम् अतः पृथक् VMv_1.25d लक्षणीयम् इदं त्रयम् VMv_1.98b लक्षणे ज्वल ज्वलन- VMv_3.54c लक्षयेत् प्रातरादितः VMv_2.4d लक्षयेन् मध्यतस् तयोः VMv_1.96d लक्षयेन् मरणं तदा VMv_2.34d लक्षशः कोटिशो वापि VMv_3.47a ललाटस्थत्रिरेखाणां VMv_1.112c लालाजिह्वाम् अधोमुखीम् VMv_4.48b लिखितश् चन्दनद्रवैः VMv_3.46d लिङ्गानि बाह्यानि यथोदितानि VMv_1.139b लिङ्गान्य् अरिष्टम् इति चापरनामकानि VMv_2.55b लिङ्गिनां प्रातर् आदरात् VMv_3.18b लिप्त्वा शय्यां मृता वयम् VMv_4.94d लेखकानां तपस्विनाम् VMv_4.102b लोकेशगतचेतसं VMv_4.26d लोकेशम् अपरं तथा VMv_4.25b लोकेश्वरगुरोः पुरः VMv_3.61b लोकेश्वरम् अनश्वरम् VMv_4.22b लोचनां मामकीं चुन्दां VMv_4.38a लोचनेति पदत्रयम् VMv_3.45d लोहदण्डधरं कृष्णं VMv_1.134a लोहितं व्याधिसूचकम् VMv_1.49d वक्तुं वर्षशतैर् अपि VMv_1.138d वक्ष्यमाणार्थदर्शिका VMv_4.63b वज्रकायः स्वरूपवान् VMv_3.79b वज्रकायो भवेद् ध्रुवम् VMv_4.21d वज्रडाकं चतुष्पीठं VMv_4.99a वज्रपर्यङ्कसंश्लिष्टं VMv_4.23c वज्रपातादिलक्षणः VMv_1.15d वज्राणां च नमो वज्र- VMv_4.10c वञ्चकः स्यान् न संशयः VMv_3.37d वञ्चनानि मृतेर् इह VMv_4.94b वञ्च्यते मृत्युर् उद्यतैः VMv_3.27d वञ्च्यते मृत्युर् उद्यतैः VMv_4.1d वत्सरैर् मनुसंख्यातैर् VMv_2.34c वरदोत्पलधारिणीम् VMv_4.28d वर्णं पद्मोपमं मुखे VMv_1.75b वर्षत्रयात्ययान् मृत्युर् VMv_1.86c वर्षत्रयात्ययान् मृत्युर् VMv_2.25c वर्षस्यैव चतुर्थांशैः VMv_1.101c वर्षान् मृत्युर् उदीरितः VMv_2.47d वर्षान् मृत्युर् भवेत् तत्र VMv_1.78c वर्षैर् मृत्युर् यथाक्रमम् VMv_1.100d वलीपलितदौर्भाग्य- VMv_4.35a वलीपलितनिर्मुक्तो VMv_3.79a वहेच् चेत् त्रिद्व्येकवर्षैर् VMv_2.36c वहेच् चेद् अर्कदिक्शैल- VMv_2.35c वहेत् सप्तदशाहं चेद् VMv_2.47a वहेद् आत्मीयनासाग्र- VMv_3.76c वहेद् एकादशाहं चेन् VMv_2.44a वहेद् यस्य दशाहानि VMv_2.15c वहेद् वायुर् यदि तदा VMv_2.13c वह्नितोयाद्युपद्रवः VMv_1.16d vächà चेत् कस्य चिद् भवेत् VMv_1.11b vächitÃrthaprasÃdhakÃt VMv_4.39d वातशीतादिसङ्गाच् च VMv_1.25c वामनासापुटे वायुः VMv_2.19a वामपाणेर् अदर्शनात् VMv_1.95b वामाक्षिपुत्तलीच्छायां VMv_1.47a वामावर्तं विगन्धि च VMv_1.115b वायुजापपरो भवेत् VMv_4.55d वायुर् घ्राणास्यगोचरः VMv_2.1d वायुर् वहति यामार्धं VMv_2.7a वायुश् चेद् दिवसान् वहेत् VMv_2.26b वायुश् चेन् मृत्युवर्जिताः VMv_2.27b वायुसंचारतत्परः VMv_4.58b वायुस् तस्य विजानीयात् VMv_2.17c वायुस् तस्यार्थनाशः स्याद् VMv_2.18c वायुः सूर्यैकगोचरः VMv_2.47b वायूदयवशाज् ज्ञेयो VMv_2.51c वालुकाचैत्यकरणात् VMv_3.22a वालुकाभस्मराशिं वा VMv_1.123c वाल्मीकं पांशुराशिं वा VMv_1.126c वासरैः स्यात् त्रिभिर् नृणाम् VMv_1.40d वाहयेद् अनुलोमेन VMv_4.58a विकल्पमात्रसंभूतं VMv_4.80a विकल्पं हानयेत् तस्मान् VMv_4.82c विकल्पः सर्वदुःखानि VMv_4.82a विकल्पो मृत्युर् उच्यते VMv_4.82b विकारः शुक्रमूत्राणां VMv_1.114c विकासि परिलक्ष्यते VMv_1.97b विगताशेषसंदेहो VMv_4.8c विघ्नारेर् मन्त्रलक्षकम् VMv_4.9b विच्छेदाद् अपि पक्षतः VMv_1.57d विज्ञाय तानि त्वरितं विधेयो VMv_1.139c विज्ञाय तानि सपदि त्वरितैर् विधेयो VMv_2.55c विज्ञेयः स तु यत्नतः VMv_1.23d वितत्य बाहू स्वच्छायां VMv_1.93c विदुषां संमतो धर्मः VMv_3.9a विद्याधरपिटोदितः VMv_3.40d विधिना पूरितेन तु VMv_4.54b विधिना लक्षजापतः VMv_3.50b विनायकान्पदं वदेत् VMv_4.13d विनाशो ब्रह्मसूत्रस्य VMv_1.84c विफलं यस् तु पश्यति VMv_1.130b विलोमस् तद्विपर्ययात् VMv_4.59d विशेषकालबोधाय VMv_2.28c विशेषस् त्व् अयम् उच्यते VMv_1.104d विशेषेण कृपा येषां VMv_3.9c विशोधनिपदं वदेत् VMv_3.58d विश्वरूपधरस् तथा VMv_3.36d विषुवत्क्षणसंप्राप्तौ VMv_2.16a विष्णोर् अपि न संशयः VMv_2.40d विस्फोटयद्वयं ततः VMv_4.13b विस्फोटयद्वयाद् ब्रूयात् VMv_4.17a विहारयष्टिं स्वप्नान्ते VMv_1.123a विहारस्तूपबिम्बादेः VMv_3.20a विंशतिं दिवसान् यावत् VMv_1.100a विंशतिं पञ्चविंशतिम् VMv_2.37b वीर्यात् प्रारब्धनिष्पत्तिर् VMv_4.6a वृक्षं तृणं वा këÂhaæ वा VMv_1.130a वृक्षाग्रे शिखरे गिरेः VMv_1.66d वृक्षाद् वा प्रपतेत् स्वप्ने VMv_1.129c वृथा प्राप्ताश्वासो विमृशति न लोलां भवगतिम् VMv_4.97b वृद्धिकाले क्षयो यदि VMv_1.32b वृद्धिकाले ऽप्य् अतिवृद्धौ VMv_1.33a वृषणे गोलकक्षयात् VMv_1.109d वेधः सदाहो यस्यासौ VMv_1.51c वैरोचनाद् भरद्वयं VMv_3.58a व्यभ्रे नभसि मध्याह्ने VMv_1.28c व्याघ्रादिभयवर्जिते VMv_4.2b व्याधिदारिद्र्यसंक्षयः VMv_4.35b व्याधिदुर्भिक्षकान्तार- VMv_2.27c व्योमहेमादिभिर् बद्धान् VMv_3.70a व्रजन्तं दक्षिणां दिशम् VMv_1.136b शक्तिर् अस्यापि तादृशी VMv_4.15d शङ्खकुन्देन्दुसंकाशात् VMv_4.40a शनैर् आपूर्य वायुना VMv_4.61b शनैर् लक्षादिसंख्यया VMv_4.53b शब्दो धूमो द्युतिस् तथा VMv_1.98d शब्दो न श्रूयते देहाद् VMv_1.83a शरच्चन्द्रकराकारां VMv_4.29a शान्तं शशाङ्कसंकाशं VMv_4.22c शान्तिकृच् चापि जायते VMv_3.48d शान्तिर् मायोपमा मतिः VMv_1.133d शारदचन्द्रनभः परिशुद्धं VMv_4.101a शासनीति पदं ततः VMv_3.52d शास्त्राण्य् आलोक्य यत्नतः VMv_4.100b शिरसो ऽदर्शनात् तस्य VMv_1.94c शिरस्य् अधोमुखं शुक्लं VMv_4.45a शिलातलं मृद्व् अपि वारिधारा VMv_4.92d शीलवद्भ्यो ऽपि चादरात् VMv_3.16b शुक्लायां प्रतिपत्तिथौ VMv_1.49b शुक्लां वहति चन्द्रगः VMv_2.8b शुद्धवियच्छशिनाप्य् असमाप्तम् VMv_4.101b शुद्धः श्रद्धाविधानतः VMv_3.47b शुष्यद्धृत्पद्मसंलीनं VMv_4.71c शुष्यन्त्य् अभीक्ष्णं षड्मासान् VMv_1.70c शून्यता कथिता जिनैः VMv_4.76f शून्यताग्रहवर्जिताम् VMv_4.79b शून्यतां भावयेन् नित्यं VMv_4.79c शृङ्खलायाः समुत्थितैः VMv_3.74d शोकराजाद्युपद्रवाः VMv_2.27d शोणितोन्मिश्रशुक्राख्य- VMv_3.75a शोध्याः षोडश वासराः VMv_1.101b श्रद्धया शक्यते कर्तुं VMv_3.3a श्रद्धया सर्वसंसिद्धिर् VMv_4.5c श्रद्धा ज्ञानं तपो हुतम् VMv_3.5b श्रद्धा धर्मः परं सूक्ष्मः VMv_3.5a श्रद्धाम् अतो दृढीकुर्याद् VMv_3.3c श्रद्धा सर्वम् इदं जगत् VMv_3.5d श्रद्धा स्वर्गश् च मोक्षश् च VMv_3.5c श्रद्धाहीनैः सुरैर् अपि VMv_3.4d श्रमात् पाचनपानादेर् VMv_4.86a श्राद्धस् तदग्रतो ऽवश्यं VMv_3.41c श्रावणस्यापि चेद् एवं VMv_2.23a श्रावणादौ शुभाशुभम् VMv_1.35b श्रोत्रे शिरसि नेत्रे च VMv_1.98c श्वकाकगृध्रगोमायु- VMv_1.132a श्वभ्रं वा चारकं तथा VMv_1.129b षट्त्रिनेत्रेन्दुमासतः VMv_1.105d षट्त्रिंशन् मात्रा यावत् स्युस् VMv_4.66a षट्त्रिंशन्मात्रिको हीनो VMv_4.63c «aÂsaptëÂÃviæÓatiæ चेद् VMv_2.38a षड् दद्याच् छोटिकास् ततः VMv_4.65b षड्दिनं चेत् त्रिभिर् वर्षैश् VMv_2.42a षड्दिनानि विपर्ययात् VMv_2.13b षड्भिर् मासैर् भवेन् मृत्युर् VMv_2.11c षड्भिर् मासैस् तदा मृत्युर् VMv_1.49c षड्भिर् मासैस् तदा मृत्युर् VMv_1.60c षड्भिर् मासैस् त्रिभिश् चैव VMv_2.37c षड्भिर् वर्षैस् तदा भवेत् VMv_2.24d षड् मासान् दृढनिश्चयः VMv_4.32b षड्मासान् न स जीवति VMv_1.126d षड्मासान् न स जीवति VMv_1.130d षड् मासान् भावयेद् योगी VMv_4.44a षड्मासान् मरणं भवेत् VMv_1.97d षड्मासान् मरणं भवेत् VMv_1.107b षड्मासान् मृत्युदर्शनात् VMv_1.114d षड्मासान् मृत्युम् आदिशेत् VMv_1.72d षड्मासान् म्रियते ध्रुवम् VMv_1.51d षड्मासाभ्यन्तरे ध्रुवम् VMv_1.69d षड्मासाभ्यन्तरे मृत्युः VMv_1.55c षड्मासायुर् न तत् पश्येद् VMv_1.89c षड्वासरवियोजितात् VMv_2.49b षड्वेदाब्दैः क्रमान् मृतिः VMv_2.35d षण्णवतिदिनोनितात् VMv_2.46b षण्णवतिदिनोनितैः VMv_2.43d षोडशदिनवाहेन VMv_2.46c षोडशाब्दवपुष्मतीम् VMv_4.29d 'ष्टादशाहविवर्जितात् VMv_2.50b 'ष्टोत्तरशतमात्रिकः VMv_4.67b स एव जेयो यत्नेन VMv_4.67c सक्षुद्रकं महामेघं VMv_3.23c सङ्गत्यागाद् अनुष्ठानम् VMv_4.7a स जयतु जितमृत्युर् दर्शितानन्तमायः VMv_1.1d सत्कृत्य वाचयेद् भिक्षून् VMv_3.24a सत्त्वानुकम्पया प्रोक्तम् VMv_4.100c सत्यस्वप्नो ऽथ यो नरः VMv_1.121b सत्यं दानं तपः क्षमा VMv_3.9b सदा समाहितो भूत्वा VMv_1.22a सद्धर्मपठनक्रियः VMv_4.4b सद्यःप्रत्ययकारिभिः VMv_3.34d सद्यः स्याज् जीवयन्न् इमान् VMv_3.12b सद्यः स्यान् मारयन्न् इमान् VMv_3.13b सद्यो मृत्युर् भवेन् नूनम् VMv_1.41c सद्यो यद् वा मृतस्यैव VMv_3.75c सप्तत्रिंशद्गृहान्वितम् VMv_2.54b सप्तरात्राद् भवेन् मृत्युः VMv_1.79c सप्ताहमृत्योर् जायेत VMv_1.71c सप्ताहं चेत् त्रिभिर् वर्षैः VMv_2.42c सप्ताहं धूममालिकाम् VMv_1.102b सप्ताहान् मृत्युकारिका VMv_1.127d सप्ताहान् मृत्युदर्शनात् VMv_1.56d सप्ताहान् म्रियते नूनं VMv_1.47c सप्ताहायुश् चिरायुः स्याद् VMv_3.21c समतीत्य मुखे वहेत् VMv_2.18b समतीत्य वहेद् यस्य VMv_2.19c समन्ततो ऽनन्ततावाप्ति- VMv_3.52c समप्रकृतियुक्तानां VMv_2.6a समसप्त इति ख्यातस् VMv_2.30c समसप्तगते सूर्ये VMv_2.29a समस्तगात्रस्तब्धत्वे VMv_1.112a समस्तम् अथवा व्यस्तं VMv_3.78a समाधिमुद्रासंसक्त- VMv_4.24a समुद्रं च नदीम् इव VMv_1.74d स मृत्योर् अन्तिके स्थितः VMv_1.129d सम्यक्श्रद्धाभियोगतः VMv_3.66d सम्यग्ज्ञानवतः सर्वम् VMv_4.7c सरश्मिकं चित्रभानुं VMv_1.73c सर सर समबला VMv_3.53d सर्वत्र द्वित्रिचतुरो VMv_2.26a सर्वत्र सूर्यमार्गान्तर्- VMv_2.32a सर्वत्राप्रतिहतावाप्ति- VMv_3.51c सर्वथा वञ्चनं मृत्योर् VMv_1.4a सर्वप्राणभृतां सदा VMv_2.6b सर्वरोगविनिर्मुक्तो VMv_4.56c सर्वरोगान् विनिर्जित्य VMv_4.44c सर्ववज्रपदाद् विघ्न- VMv_4.13c सर्वविघ्नविनायकान् VMv_4.17b सर्वविघ्नान् निवारयेत् VMv_4.9d सर्वविघ्नान् निवारयेत् VMv_4.15b सर्वसङ्गविवर्जितः VMv_4.44b सर्वसत्त्वार्थसंपादि- VMv_4.24c सर्वसंबुद्धतत्पुत्र- VMv_4.30a सर्वसिद्धान्तसंमतः VMv_3.11b सर्वस्वं जीवितं चापि VMv_3.6a सर्वाकारवरात्मिका VMv_4.75b सर्वाकारवरोपेता VMv_4.76e सर्वाकारवरोपेतां VMv_4.79a सर्वाङ्गशीतलत्वेन VMv_1.83c सर्वापद्भयरक्षा च VMv_4.49c सर्वार्थसाधनि स्वाहा VMv_3.46a सर्वालङ्कारभूषितम् VMv_4.22d सर्वालङ्कारसंपूर्णां VMv_4.29c सर्वालम्बनवर्जिता VMv_4.76d सर्वालम्बनसंयोगात् VMv_4.76c स स्यात् षड्मासमृत्युकः VMv_1.122d स स्वप्ने प्रत्ययं कृत्वा VMv_1.121c सहसा भवतो यदि VMv_1.55b सहसा यद्य् अरक्तता VMv_1.60b सहस्रदलपङ्कजम् VMv_4.45b सहस्रम् एकं सततं VMv_4.56a सहस्राण्य् एकविंशतिः VMv_4.51b सहस्रावर्तधारण्या VMv_3.28c संक्रान्तिपञ्चकं यस्य VMv_2.18a संक्रान्तिपूर्णमास्यादौ VMv_1.24a संक्रान्तिरहितो वायुर् VMv_2.15a संक्रान्तीश् च त्रयोदश VMv_2.19b संक्रान्तौ म्रियते हि सः VMv_2.15d संख्यातीतानि बाह्यानि VMv_1.138a संख्यावृद्ध्या ततो ऽवश्यम् VMv_4.50c संजप्यायुतहोमेन VMv_4.9c संत्यज्य वायुम् अथवा VMv_4.73a संपुटादिकतन्त्रोक्त- VMv_3.72a संप्लावयतो निध्यानात् VMv_4.46c संबुद्धाङ्कजटाधरम् VMv_4.23b संभरद्वयम् उच्चरेत् VMv_3.58b संयतान् इव संततम् VMv_1.92b संशयो नैव युक्तिभाक् VMv_3.65b संशयो नैव युज्यते VMv_3.82b संशयो युक्तिभाग् यतः VMv_3.38b संसर्गरहिते रम्ये VMv_4.2c संसारं च न पश्यति VMv_4.80d संसारे किं चिद् ईक्ष्यते VMv_1.7b संस्कारेण चिरस्थितिः VMv_4.91b संस्कारेण न किं भवेत् VMv_4.91d संहारक्रमसंस्थितात् VMv_4.40b सागरे स्यात् पदं ततः VMv_3.54d साध्यनामाद्यनाभिकम् VMv_4.31d सामान्यकालसंबोधः VMv_2.28a सामान्यलक्षणं मृत्योर् VMv_2.4c सारिष्टं वञ्चनं मृत्योर् VMv_1.3c साशीतिकशतत्रयम् VMv_4.102d सितारविन्दमध्यस्थ- VMv_4.28a सिद्धमन्त्रौषधादिभिः VMv_3.34b सिद्धयश् cÃbhivächitÃ÷ VMv_4.74d सिद्धविद्याधरैर् यथा VMv_3.35d सिद्धोपदेशसंप्राप्तेः VMv_4.90c siæhavikrŬitÃmudrÃ- VMv_4.60a सिंहाद्यष्टमहाभीति- VMv_4.35c सुप्तः शीर्षे शरीरे वा VMv_1.130c सुप्रज्ञो ऽपि करोति किम् VMv_1.9d सुबहून्य् अपि विज्ञाय VMv_4.94a सुलभानि हि शास्त्राणि VMv_4.84a सुवर्णरजतप्रभम् VMv_1.68b सुहृद्बन्धुविपद् भवेत् VMv_2.12b सूचितस् तस्य विस्तरः VMv_3.33b सूर्यमार्गगते वायौ VMv_1.98a सूर्यशीतांशुसंज्ञके VMv_2.7b सूर्यं रश्मिविवर्जितम् VMv_1.73b सूर्यांशुं हिमशीतलम् VMv_1.76d सूर्ये चेद् वाति मारुतः VMv_2.40b सूर्ये ऽपि यदि चन्द्रस्य VMv_1.106a सूर्ये वहति मारुतः VMv_2.10b सैव सप्तपदीभवेत् VMv_1.28b सोत्साहानां नास्त्य् असाध्यं नराणां VMv_4.93c स्थिरत्वे ऽपि स्वदेहस्य VMv_1.118a स्नातमात्रस्य शुष्यतः VMv_1.87b स्पन्दनं चेन् न दृश्यते VMv_1.54b स्पन्देते यस्य लोचने VMv_2.16b स्फुटो ऽयम् उपदर्शितः VMv_2.28b स्फुरच्छ्वेतांशुमण्डलम् VMv_4.20b स्फुरत्संधि कपोलं स्याद् VMv_1.25a स्फुरन्तीं दक्षिणाश्रिताम् VMv_1.64d स्फुरुपदम् अतः परम् VMv_3.45b स्याच् चेत् तुल्यं तदा मासैः VMv_1.43c स्याच् चेत् पक्षात् तदा मृतिः VMv_1.57b स्याद् अल्पायुः सुदीर्घायुः VMv_3.19c स्याद् ईङ्कारस् ततः परम् VMv_3.62b स्याद् गगनमहावर VMv_3.54b स्याद् द्व्येकमासैः पक्षेण VMv_2.38c स्यान् मृत्युवञ्चनं सिद्ध- VMv_3.70c स्वच्छायां यो न पश्यति VMv_1.63d स्वनेत्रयोश् चतुर्दिक्षु VMv_1.103a स्वनेत्रे ज्वलनं तथा VMv_1.74b स्वपरसमयसिद्धध्यानकर्मप्रसाध्यम् VMv_4.98b स्वप्नदृष्टनिमित्तानां VMv_1.133c स्वप्नो ऽप्य् असत्यः सर्वेषां VMv_1.120c स्वभावस् त्व् अनुलोमः स्याद् VMv_4.59c स्वयम् आयन्ति नाशिताम् VMv_4.27d स्वयम् उन्नीय कर्तव्यस् VMv_3.33c स्वयं वा संप्रवर्तयेत् VMv_3.24b स्वरूपस्य विपर्यासात् VMv_1.107a स्ववर्णमुद्रावेषाढ्यान् VMv_4.21a स्ववर्णवेषमुद्राभिर् VMv_4.38c स्वशिरोज्वलनं तथा VMv_1.66b स्वस्थस्य लालाजिह्वा चेन् VMv_1.113a स्वस्थेन्द्रियस्य पतने VMv_1.108c स्वाहान्तं मृत्युवञ्चनम् VMv_3.42d स्वाहान्तः सार्वकर्मिकः VMv_4.33d स्वेष्टदैवततद्भक्त- VMv_3.18a स्वेष्टदैवतपूजादि- VMv_4.4a स्वेष्टदैवतयोगाद् वै VMv_4.39a हकारः शीतसंस्पर्शः VMv_1.80a हनद्वयं दहद्वयं VMv_4.16c हन्यते स्वविकल्पेन VMv_4.81c हर हर स्मर स्मर- VMv_3.53a हर्म्यवस्त्रादिसंगमः VMv_4.36b हसद्वयं त्रयद्वयं VMv_3.54a हस्तयोः पादयोश् चैव VMv_1.44a हंसकाकमयूराणां VMv_1.65c हीनमध्यादिभेदेन VMv_4.62c हुतो दूर्वादिनाथवा VMv_3.47d हूं हूं फ फ ततः स्वाहा- VMv_3.57c हूं हूं फ फ स्वाहा VMv_4.14c हूं हूं रुरु चले स्वाहा VMv_3.59a हृच्चन्द्रसंपुटान्तस्थं VMv_4.22a हृत्कण्ठमध्ययोर् वेधस् VMv_1.45a हृदयं परिकीर्तितः VMv_3.55d हृदयं सर्वसिद्धिदम् VMv_3.59d हृदये क्रन्दनं साश्रु VMv_1.76a हृदयेनाथवास्यैव VMv_4.15a हेरुकाकारभावनाम् VMv_4.41b ह्लादयतः समस्ताङ्गं VMv_4.43c