Vajravidarani-Dharani
Based on the edition by Yutaka Iwamoto. Kleinere Dhāraṇī Texte,
Kyoto 1937 (Beiträge zur Indologie, 2), pp. 7-9.



Input by Klaus Wille (Göttingen)



STRUCTURE OF REFERENCES:
Vv_nn = pagination of Iwamoto's edition

BOLD for references




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Vajravidāraṇī

namo bhagavatya āryamahāvajravidāraṇāyai / namo buddhāya //

evaṃ mayā śrutam ekasmin samaye bhagavān vajreṣu viharati sma / sarvaśarīraṃ vajramayam adhiṣṭhāya vajrapāṇiś ca buddhānubhāvena vajrasamādhiṃ samāpannam* / tato vajrapāṇir buddhānubhāvena sarvabuddhādhiṣṭhānāc ca sarvabodhisatvādhiṣṭhānāc ca mahākrodhasaṃbhūtaṃ vajrasārapadaṃ bhāṣate sma //

acchedyam abhedyaṃ satyadṛḍhasthiraṃ sarvatā pratihataṃ sarvasatvavidāraṇakaraṃ sarvasatvasādhanakaraṃ sarvavidyācchedanakaraṃ sarvavidyāstambhanakaraṃ sarvakarmavidhvaṃsanakaraṃ sarvakarmavidāraṇakaraṃ sarvagrahotsādanakaraṃ sarvagrahavimokṣaṇakaraṃ sarvabhūtāpakarṣaṇakaraṃ sarvavidyāmantrakarāyanakaram asiddhānāṃ siddhakaraṃ siddhānāṃ cāpi vināśanakaraṃ sarvakarmapadaṃ sarvasatvānāṃ rakṣakaraṃ śāntikaṃ puṣṭikaṃ sarvasatvānāṃ stambhanakaraṃ sarvasatvānāṃ mohanakaram idaṃ mantramahābalaṃ sarvabuddhānubhāvena yakṣendro vajrapāṇiḥ prabhāṣate sma //

namo ratnatrayāya /
namo caṇḍavajrapāṇaye mahāyakṣasenāpataye //

(Vv_8)
tadyathā / taṭa 2 trotaya 2 sphuṭa 2 sphoṭaya 2 ghuṇa 2 ghuṇāpaya 2 sarvasatvāni bodhaya 2 saṃbodhaya 2 trasa 2 soṃtrāsaya 2 sarvabuddhābodhinī 2 kūṭa 2 kūṭaya 2 saṃkuṭaya 2 sarvaśatrūn ghaṭa 2 saṃghaṭaya 2 sarvavidyāvajra 2 sphoṭaya vajra 2 kaṭa vajra 2 maṭa vajra 2 pratha vajra 2 tatha sahanīlavajra suvajrāya svāhā //

oṃ he phalini 2 gṛhṇa 2 kuru 2 mili 2 curu 2 kara 2 vajravijayāya svāhā //
oṃ vajrakilikilmiṣa svāhā //
oṃ kaṭa 2 maṭa 2 raṭa 2 moṭaya pramoṭanāya svāhā //
oṃ cara 2 vicara 2 husara 2 māraya 2 vajravidāraṇāya svāhā //
oṃ chinda 2 bhinda 2 mahākilikilāya svāhā //
oṃ bandha 2 krodhavajrāya kilikilāya svāhā //
oṃ culu 2 caṇḍāli kilikilāya svāhā //
oṃ trāsaya kilikilāya svāhā //
oṃ hara 2 vajradharāya svāhā //
oṃ prahara 2 vajraprabhañjanāya svāhā //

ṛddhisthiravajra śrutisthiravajra pratisthiravajra mahāvajra apratihatavajra amoghavajra ehy ehi vajra śīghraṃ vajrāya svāhā //

aṃ dhara 2 dhiri 2 dhuru 2 huṃ huṃ phaṭ phaṭ svāhā //
oṃ namaḥ samantabuddhānāṃ /
oṃ mahābala kaṭa vegatare acale maṇḍala māraya ativajre mahāvegaraṇapūjite jvala 2 ṭi ṭi ṭi ṭi ṭi //

(Vv_9)
nara daha 2 dhara 2 vajra tejovati tiri 2 bandha 2 mahābala vajra vajrāṅkuśa jvālaya svāhā //

oṃ namo ratnatrayāya / namaś caṇḍavajrapāṇaye mahāyakṣasenāpataye //

tadyathā / oṃ hara 2 vajra matha 2 vajra dhuru 2 vajra dhara 2 vajradharāya 2 vajraripuna vajra cchinda 2 vajra bhinda 2 vajra huṃ phaṭ //

oṃ namaś caṇḍavajrapāṇaye mahākrodhāya huru 2 vajra bandha hara 2 amṛte huṃ phaṭ svāhā //

hṛadayamantraḥ //

oṃ namo ratnatrayāya //

namaś caṇḍavajrapāṇaye huru 2 tiṣṭha 2 bandha 2 amṛte huṃ phaṭ svāhā //

iti śrī vajravidāraṇā nāma dhāraṇīhṛdayopahṛdayaṃ mūlasūtraṃ samāptam //