Upasampadajnapti (= Uj)
Based on the ed. Jin-il Chung: Handbuch für die buddhistische Mönchsordination bei den Mūlasarvāstivādins. Gimpo 2011


Input by Jin-il Chung



ITALICS for restored passages


1) Standardization of
a) Internal Sandhi:
ṃn for nn; nt for ṃt; ṃv for mv; saṃp for samp; kamp for kaṃp; saṃb for samb; ṃm for mm

b) External Sandhi:
m for ṃm-vowel
-ṃ k- for -ṅ k-; -ṇīṃ n- for -ṇīn n-; -ṃ t- for -n t-; -ṃ dh- for -m* dh-; -ṃ p- for -m p-; -ṃ p- for -m* p-; -ṃ v- for -m v-; -ṃ s- for -m* s-

2) Gemination removed:
rṇ for rṇṇ; rt for rtt; rd for rdd; rdh for rddh; rm for rmm; ry for ryy; rv for rvv



Abbreviations:
KaVā(Bhī) = C. Bendall, "Fragment of a Buddhist Ordination-Ritual in Sanskrit", Album-Kern: Opstellen geschreven te zijner eere van H[endrik] Kern, Leiden 1903, pp. 373_376.

Kṣudr-v(Bhī) = M. Schmidt, "Bhikṣuṇī-Karmavācanā: Die Handschrift Sansk. c.25(R) der Bodleian Library Oxford", Studien zur Indologie und Buddhismuskunde, Festgabe für Professor Dr. Heinz Bechert zum 60. Geburtstag am 26. Juni 1992, hg. R. Grünendahl, J.-U. Hartmann, P. Kieffer-Pülz, Bonn 1993 (Indica et Tibetica, 22), pp. 239-288.

Skt.C = Bhikṣukarmavākya, ed. A.C. Banerjee, Indian Historcal Quarterly 25 (1949), pp. 19-30.

ŚrBh(T: re-ed) = Śrāvakabhūmi, Revised Sanskrit Text and Japanese Translation, ed. Śrāvakabhūmi Study Group (The Institute for Comprehensive Studies of Buddhism, Taishḥ University), 2 parts, Tokyo 1998, 2007 (Taishḥ Daigaku Sḥgḥ Bukkyḥ Kenyūjo Kenkyū Sḥsho, 4, 18).

Upj(J) = Upasaṃpadājñaptiḥ, ed. B. Jinananda, Patna 1961 (Tibetan Sanskrit Works Series, 6)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








Uj II.i.1
yasya kasyacit pravrajyāpekṣa upasaṃkrāmati sa tenāntarāyikān dharmmān pṛṣṭvodgrahītavya udgṛhya trīṇi śaraṇagamanāni pañca ca śikṣāpadāny upāsakasaṃvaro dātavyaḥ evañ ca punar dātavyaḥ (Upj(J) 16.13-16; vgl. Kṣudr-v(Bhī) 9 a1-4)

Uj II.i.2
samanvāhara bhadanta aham evaṃnāmā buddhaṃ śaraṇaṃ gacchāmi dvipadānām agryaṃ dharmaṃ śaraṇaṃ gacchāmi virāgāṇām agryaṃ saṃghaṃ śaraṇaṃ gacchāmi gaṇānām agryam upāsakaṃ māṃ bhadanto dhārayatu yāvajjīvaṃ // evaṃ dvir api trir api vācyam* // (Upj(J) 16.16-17.2; ~ Skt.C 43 r7-v1; vgl. Kṣudr-v(Bhī) 9 a4-b1)

Uj II.i.3a
samanvāharācārya yathā te āryā arhanto yāvajjīvaṃ prāṇātipātaṃ prahāya prāṇātipātāt prativiratāḥ evam evāham evaṃnāmā yāvajjīvaṃ prāṇātipātaṃ prahāya prāṇātipātāt prativiramāmy anenāhaṃ prathamenāṅgena teṣām āryāṇām arhatāṃ śikṣāyām anuśikṣe anuvidhīye anukaromi (Upj(J) 17.3-5; 7.2-5; ~ Skt.C 43 v1-4; vgl. Kṣudr-v(Bhī) 9 b1-4)

Uj II.i.3b
yathā te āryā arhanto yāvajjīvam adattādānaṃ kāmamithyācāraṃ mṛṣāvādaṃ surāmaireyamadyapramādasthānaṃ prahāya surāmaireyamadyapramādasthānāt prativiratāḥ evam evāham evaṃnāmā yāvajjīvam adattādānaṃ kāmamithyācāraṃ mṛṣāvādaṃ surāmaireyamadyapramādasthānaṃ prahāya surāmaireyamadyapramādasthānāt prativiramāmy anenāhaṃ pañcamenāṅgena teṣām āryāṇām arhatāṃ śikṣāyām anuśikṣe anuvidhīye anukaromi evaṃ dvir api trir api // (Upj(J) 7.6-11; ~ Skt.C 43 v4-44 r1; vgl. Kṣudr-v(Bhī) 9 b4-10 a2)

Uj II.ii.1.1 Siehe unten 1.5.

Uj II.ii.1.2
tataḥ paścād bhikṣur adhyeṣitavyo ya ekam ārocayati ārocakena bhikṣuṇā praṣṭavyaṃ pṛṣṭas te āsamudācārikān dharmān ity apṛṣṭvā ārocayati sātisāro bhavati (Upj(J) 7.12-14; vgl. Kṣudr-v(Bhī) 10 a2-4)

Uj II.ii.1.3
paścād ārocakena bhikṣuṇā ārocayitavyaṃ / evañ ca punar ārocayitavyaṃ sarvasaṅghe saṃniṣaṇṇe saṃnipatite anuparigaṇikayā vā samīcīṃ trīṃ kṛtvā vṛddhānte utkuṭukena sthitvā añjaliṃ pragṛhya idaṃ syād vacanīyaṃ bhadantāḥ samanvāhṛyatāṃ / ayam evaṃnāmā evaṃnāmnaḥ pravrajyāpekṣo gṛhī avadātavasanaḥ anavatāritakeśaśmaśrur ākāṃkṣate svākhyāte dharmavinaye pravrajituṃ so 'yam evaṃnāmā evaṃnāmnā upādhyāyena svākhyāte dharmavinaye keśaśmaśruṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati / kiṃ pravrajatv iti (Upj(J) 8.1-8; ~ Skt.C 44 r1-4; vgl. Kṣudr-v(Bhī) 10 a4-b2)

Uj II.ii.1.4
sarvair vaktavyaṃ sacet pariśuddho bhavatīti sacet vadantīti evaṃ kuśalaṃ no ced vadanti sātisārā bhavanti (Upj(J) 8.8-10; vgl. Kṣudr-v(Bhī) 10 b2)

Uj II.ii.1.5
tataḥ paścād upādhyāyo yācitavyaḥ evañ ca punar yācitavyaḥ samīcīṃ kṛtvā purata utkuṭukena sthitvā idaṃ syād vacanīyam* / samanvāharācārya aham evaṃnāmā ācāryam upādhyāyaṃ yāce ācāryo me upādhyāyo bhavatu ācāryeṇopādhyāyena pravrajiṣyāmi evaṃ dvir api trir api tṛtīyāyāṃ tu vāci upādhyāya iti vaktavyaṃ (Upj(J) 8.11-15; ~ Skt.C 44 r4-5; vgl. Kṣudr-v(Bhī) 10 b2-4)

Uj II.ii.1.6
tataḥ pravrājayitavyaḥ evañ ca punaḥ pravrājayitavyaḥ samanvāhara upādhyāya aham evaṃnāmā buddhaṃ śaraṇaṃ gacchāmi dvipadānām agryaṃ dharmaṃ śaraṇaṃ gacchāmi virāgāṇām agryaṃ saṃghaṃ śaraṇaṃ gacchāmi gaṇānām agryam* / taṃ bhagavantaṃ śākyamuniṃ śākyasiṃhaṃ śākyādhirājaṃ tathāgatam arhantaṃ samyaksaṃbuddhaṃ pravrajitam anupravrajāmi gṛhaliṅgam ucchṛjāmi pravrajyāliṅgaṃ samādade evaṃ dvir api trir api (Upj(J) 8.16-9.4; ~ Skt.C 44 r5-v1; vgl. Kṣudr-v(Bhī) 11 a5-b4)

Uj II.ii.1.7
tataḥ paścāt keśā avatārayitavyāḥ te sarvān evāvatārayanti / bhagavān āha cūḍā sthāpayitavyā tataḥ paścāt praṣṭavyaḥ avatāryatāṃ cūḍeti / yadi kathayati neti vaktavyaḥ ata eva gaccha atha kathayaty avatāryām iti avatārayitavyā / (Upj(J) 9.5-8; vgl. Kṣudr-v(Bhī) 10 b4-11 a1)

Uj II.ii.1.8
tataḥ paścāt snāpayitavyaḥ yadi śītakālo bhavati uṣṇena vāriṇā snāpayitavyaḥ athoṣṇakālo bhavati śītalena (Upj(J) 9.9-10; vgl. Kṣudr-v(Bhī) 11 a1-3)

Uj II.ii.1.9
tataḥ upādhyāyena kāṣāyāṇi vastrāṇi dātavyāni tenāpi pādayor nipatya pratigṛhītavyāni tata upādhyāyena nivāsayitavyaḥ pratyavekṣitavyaś ca mā avyañjana ubhayavyañjano veti / uktaṃ bhagavatā pratyavekṣitavyaḥ iti te vinagnīkṛtya pratyavekṣante bhagavān āha na vinagnīkṛtya pratyavekṣitavya api tu nivasann evāpratisaṃviditaṃ pratyavekṣitavya (Upj(J) 9.10-17; vgl. Kṣudr-v(Bhī) 11 a3-5)

Uj II.ii.2.1 Siehe oben 1.6.

Uj II.ii.2.2
tataḥ paścād bhikṣur adhyeṣṭavyo / yo 'sya śaraṇagamanaśikṣāpadāny anuprayacchati tena tasya samīcīṃ kṛtvā purata utkuṭukena niṣadyāṃjaliṃ pragṛhya idaṃ syād vacanīyaṃ samanvāhara bhadanta aham evanāmā buddhaṃ śaraṇaṃ gacchāmi dvipadānām agryaṃ dharmaṃ śaraṇaṃ gacchāmi virāgāṇām agryam* / saṃghaṃ śaraṇaṃ gacchāmi gaṇānām agryam* / śrāmaṇerakaṃ mām bhadanto dhārayatu yāvajjīvaṃ // evaṃ dvir api trir api tṛtīyāyāṃ vāci vaktavyam* śrāmaṇeraka ca mām ācāryo dhārayatu (Upj(J) 10.1-9; ~ Skt.C 44 v1-3; vgl. Kṣudr-v(Bhī) 11 b4-5)

Uj II.ii.2.3 Cf. Tibetan.

Uj II.ii.2.4a
tataḥ śikṣāpadāni grāhayitavyaḥ / evañ ca punar grāhayitavyaḥ samanvāhara ācārya yathā te āryā arhanto yāvajjīvaṃ prāṇātipātaṃ prahāya prāṇātipāt prativiratāḥ evam eva aham evaṃnāmā yāvajjīvaṃ prāṇātipātaṃ prahāya prāṇātipātāt prativiramāmy anenāhaṃ prathamenāṅgena teṣām āryāṇām arhatāṃ śikṣāyām anuśikṣe anuvidhīye anukaromi / (Upj(J) 10.9- 13; ~ Skt.C 44 v3-5)

Uj II.ii.2.4b
yathā te āryā arhanto yāvajjīvam adattādānam abrahmacaryaṃ mṛṣāvādaṃ surāmaireyamadyapramādasthānaṃ nṛttagītavāditamālāgandhavilepanavarṇakadhāraṇam uccaśayanamahāśayanaṃ akālabhojanaṃ jātarūparajatapratigrahaṃ prahāya jātarūparajatapratigrahāt prativiratāḥ evam evāham evaṃnāmā yāvajjīvam adattādānaṃ abrahmacaryaṃ mṛṣāvādaṃ surāmaireyamadyapramādasthānaṃ nṛttagītavāditamālāgandhavilepanavarṇakadhāraṇam uccaśayanamahāśayanaṃ akālabhojanaṃ jātarūparajatapratigrahaṃ prahāya jātarūparajatapratigrahāt prativiramāmy anenāhaṃ daśamenāgena teṣām āryāṇām arhatāṃ śikṣāyām anuśikṣe anuvidhīye anukaromi evaṃ dvir api trir api (Upj(J) 10.14-22; ~ Skt.C 44 v5-45 r4)

Uj II.iii.1.1.1
upasaṃpadākarma karaṇīyaṃ // // tato yadi paripūrṇaviṃśativarṣo bhavati tasya pātracīvaraṃ paryeṣitavyaṃ raho'nuśāsako bhikṣur adhyeṣitavyaḥ karmakārako bhikṣur adhyeṣitavyo ye maṇḍalakaṃ pravekṣyanti (Upj(J) 11.1-4)

Uj II.iii.1.1.2.1
tataḥ sarvasaṃghe saṃniṣaṇṇe saṃnipatite apaścimake vā / daśavarge maṇḍalake triḥ samīcīṃ kārayitavyaḥ dve samīcyau pañcamaṇḍalakena vā jāṃghāprapīḍanikayā vā triḥ samīcīṃ kārayitvā upādhyāyo yācitavyaḥ yady upādhyāya upādhyāya eva athācāryaḥ ācāryaḥ bhadanto bhadantaḥ evañ ca punar yācitavyaḥ upādhyāyasya samīcīṃ kṛtvā iṣṭake purataḥ pārṣṇibhyān niṣadyāṃjaliṃ pragṛhya idaṃ syād vacanīyaṃ (Upj(J) 11.5-10)

Uj II.iii.1.1.2.2
samanvāhara upādhyāya aham evanāmā upādhyāyam upādhyāyaṃ yāce upādhyāyo me upādhyāyo bhavatu upādhyāyena upādhyāyenopasaṃpatsye eva dvir api tṛr api ācārye tu bhadante vā tṛtīye vāci vaktavyaṃ upādhyāya iti // (Upj(J) 11.10-12; ~ Skt.C 45 r4-5)

Uj II.iii.1.1.3.1a
tataś cīvarāṇy adhiṣṭhāpayitavyaḥ yadi tāvac chinnakāni bhavanti evam adhiṣṭhāpayitavyaḥ samanvāhara upādhyāya aham evaṃnāmā idaṃ cīvaraṃ sāṃghāṭīm adhitiṣṭhāmi kṛtaniṣṭhitaṃ cīvaraṃ kalpikaṃ pāribhogikaṃ evaṃ dvir api tṛr api (Upj(J) 11.13-15; ~ Skt.C 45 r5-6; vgl. Kṣudr-v(Bhī) 15 a1-2)

Uj II.iii.1.1.3.1b
samanvāhara upādhyāya aham evaṃnāmā idaṃ cīvaraṃ uttarāsaṃgam adhitiṣṭhāmi kṛtaniṣṭhitaṃ cīvaraṃ kalpikaṃ pāribhogikam* / evaṃ dvir api tṛr api vaktavyaṃ (Upj(J) 11.16-17; ~ Skt.C 45 r6-7; vgl. Kṣudr-v(Bhī) 15 a2)

Uj II.iii.1.1.3.1c
samanvāhara upādhyāya aham evaṃnāmā idaṃ cīvaraṃ antarvāsam adhitiṣṭhāmi kṛtaniṣṭhitaṃ cīvaraṃ kalpikaṃ pāribhogikaṃ evaṃ dvir api trir api vaktavyaṃ (Upj(J) 11.18-20; ~ Skt.C 45 r7-v1; vgl. Kṣudr-v(Bhī) 15 a2)

Uj II.iii.1.1.3.2a
yady acchinnāni bhavanty evam adhiṣṭhātavyāni samanvāhara upādhyāya aham evaṃnāmā idaṃ cīvaraṃ sāṃghāṭīm adhitiṣṭhāmi ākāṃkṣaṃ navakaṃ kariṣyāmi ardhatṛtīyamaṇḍalakaṃ anantarāyeṇa dhāviṣye vitariṣyāmi cchetsyāmi saṃbhatsyāmi saṃgranthiṣye seviṣyāmi rakṣye āsevakān vātrāropayiṣye yathāpratyayaṃ vā kariṣyāmi idaṃ cīvaraṃ kalpikaṃ pāribhogikaṃ evaṃ dvir api trir api vācyaṃ // // (Upj(J) 12.1-5; ~ Skt.C 45 v1-3)

Uj II.iii.1.1.3.2b
samanvāhara upādhyāya aham evaṃnāmā idaṃ cīvaraṃ uttarāsaṃgam adhitiṣṭhāmi / ākāṃkṣaṃ saptakaṃ kariṣyāmi ardhatṛtīyamaṇḍalakaṃ anantarāyeṇa dhāviṣye / vitariṣyāmi cchetsyāmi saṃbhatsyāmi saṃgranthiṣye sīviṣyāmi raṃkṣye āsevakān vātrāropayiṣyāmi yathāpratyayaṃ kariṣyāmi idaṃ cīvaraṃ kalpikaṃ pāribhogikaṃ evaṃ dvir apy evaṃ trir api vaktavyaṃ // // (Upj(J) 12.6-10; ~ Skt.C 45 v3-5)

Uj II.iii.1.1.3.2c
samanvāhara upādhyāya aham evaṃnāmā idaṃ cīvaraṃ antarvāsam adhitiṣṭhāmi ākāṃkṣaṃ pañcakaṃ kariṣyāmy adhyardhamaṇḍalakaṃ anantarāyeṇa dhāviṣye / vitariṣyāmi cchetsyāmi saṃbhatsyāmi saṃgranthiṣye seviṣyāmi raṃkṣye āsevakān vātrāropayiṣyāmi yathāpratyayaṃ kariṣyāmi / idaṃ cīvaraṃ kalpikaṃ pāribhogikaṃ // evaṃ dvir api trir api vācyam* (Upj(J) 12.11-15; ~ Skt.C 45 v5-46 r1)

Uj II.iii.1.1.4
tataḥ saṃghe pātraṃ darśayitavyaṃ idam asya pātram apy evaṃ mā ūnapātraṃ vādhikapātraṃ vā bhaviṣyatīti (Upj(J) 12.16-17; vgl. Kṣudr-v(Bhī) 15 a2-3)

Uj II.iii.1.1.5
tato 'dhiṣṭhātavyaṃ evañ ca punar adhiṣṭhātavyaṃ / vāme pāṇau pātraṃ pratiṣṭhāpya dakṣiṇena pāṇinā praticchādya vaktavyaṃ samanvāhara upādhyāya / aham evaṃnāmā idaṃ pātraṃ ṛṣibhājanaṃ bhaikṣabhājanam adhitiṣṭhāmi bhojane pāribhogikam evaṃ dvir apy evaṃ trir api vācyam* (Upj(J) 12.18-21; ~ Skt.C 46 r1-2; vgl. Kṣudr-v(Bhī) 15 a3-5)

Uj II.iii.1.2.1
tataḥ paścāc chramaṇopavicāraṃ vihāyya darśanopavicāre añjalim pragṛhya gaṇābhimukhaḥ sthāpayitavyaḥ tataḥ karmakārakeṇa bhikṣuṇā praṣṭavyaṃ ko 'dhīṣṭa evaṃnāmnā evaṃnāmno raho'nuśāsaka iti yo 'dhīṣṭas tena vaktavyam aham evaṃnāmeti (Upj(J) 13.1-4; ~ Skt.C 46 r2; vgl. Kṣudr-v(Bhī) 15 a5-b1)

Uj II.iii.1.2.2
tataḥ paścād utsāhayitavya / utsahase tvam evaṃnāmānaṃ rahasy anuśāsituṃ evaṃnāmnā upādhyāyena tena vaktavyaṃ utsahe (Upj(J) 13.5-6; ~ Skt.C 46 r2-3; vgl. Kṣudr-v(Bhī) 15 b1-3)

Uj II.iii.1.2.3
tataḥ karmakārakeṇa bhikṣuṇā muktikā jñaptiḥ kartavyā / śṛṇotu bhadantāḥ saṅghaḥ ayam evaṃnāmā bhikṣu utsahate evaṃnāmānaṃ raho'nuśāsituṃ evaṃnāmnā upādhyāyena sacet saṅghasya prāptakālaṃ kṣamate 'nujānīyāt saṃgho yat saṅghaḥ evaṃnāmānaṃ bhikṣum evaṃnāmno raho'nuśāsakaṃ samanyeta ayam evaṃnāmā bhikṣur evaṃnāmānaṃ raho'nuśāsiṣyati evaṃnāmnā upādhyāyena eṣā jñaptiḥ // // (Upj(J) 13.7-12; ~ Skt.C 46 r3-5; vgl. Kṣudr-v(Bhī) 15 b3-16 a1)

Uj II.iii.1.3.1
tataḥ paścā raho'nuśāsakena bhikṣuṇā ātmanaḥ samīcīṃ kārayitvā utkuṭukaṃ niṣādayitvā añjaliṃ pragṛhya idaṃ syād vacanīyam* śṛṇu tvam āyuṣmann ayaṃ te satyakālo 'yaṃ bhūtakālaḥ yat tvāhaṃ kiñcit pṛcchāmi sarva tat tva viśāradena bhūtvā bhūtañ ca bhūtato vaktavyam abhūtañ cābhūtato nirveṭhayitavyam (Upj(J) 13.13-17; ~ Skt.C 46 r5-7; vgl. Kṣudr-v(Bhī) 16 a1-2)

Uj II.iii.1.3.2
puruṣo 'si puruṣaḥ puruṣendriyeṇa samanvāgataḥ samanvāgataḥ paripūrṇaviṃśativarṣaḥ paripūrṇaviṃśativarṣaḥ paripūrṇaṃ te tricīvaraṃ pātrañ ca paripūrṇam* / jīvatas te mātāpitarau yadi kathayati jīvata iti vaktavyam anujñāto 'si mātāpitṛbhyāṃ anujñātaḥ yadi kathayati mṛtāv iti vaktavyaṃ māsi dāso mā prāptako mā vaktavyako mā āhṛtako mā vikrītako mā rājabhaṭaḥ mā rājakilviṣī mā rājāpathyakarmakārī mā te rājāpathyaṃ karma kṛtaṃ vā kāritam vā / māsi cauro dhvajabaddhaka mā ṣaṇḍhako paṇḍako avyañjana mā ubhayavyañjanako mā bhikṣuṇīdūṣako mā mātṛghātako mā pitṛghātako mārhantaghātako mā saṃghabhedako mā tathāgatasyāntike duṣṭacittarudhirotpādakaḥ mā tīrthiko mā tīrthikāvakrāntako mā steyasaṃvāsiko mā nānāsaṃvāsiko mā asaṃvāsiko mā nirmitakaḥ mā te kasyacit kiṃcid deyam alpaṃ vā prabhūtaṃ vā yadi kathayati deyaṃ vaktavyaṃ śakṣyasi pravrajya dātuṃ yadi kathayati neti vaktavyam ata eva gaccha yadi kathayati śakṣyāmīti vaktavyaṃ (Upj(J) 13.18-15.7; ~ Skt.C 46 r7-v6; vgl. Kṣudr-v(Bhī) 16 a2-b2)

Uj II.iii.1.3.3
māsi pūrvaṃ pravrajita iti / yadi kathayati pravrajita iti vaktavyaṃ māsi caturṇāṃ pārājikānām anyatamānyatamām āpattim āpanno vibhramatā vā te śikṣā samyag nyastā yadi kathayaty āpanno 'haṃ vaktavyam ata eva gaccha / atha kathayati neti vaktavyaṃ kaccid asy etarhi pravrajita iti / yadi kathayati pravrajito 'haṃ vaktavyaṃ samyak te brahmacaryaṃ cīrṇam* / cīrṇa kiṃnāmā tvaṃ evaṃnāmā kiṃnā te upādhyāyaḥ arthahetor nāma gṛhṇāmi evaṃnāmā me upādhyāyaḥ (Upj(J) 15.8-17; ~ Skt.C 46 v6-7; vgl. Kṣudr-v(Bhī) 16 b2-5)

Uj II.iii.1.3.4
śṛṇu tvam āyuṣman bhavanti khalu puruṣāṇām ima evaṃrūpāḥ kāye kāyikā ābādhā tadyathā kuṣṭhaṃ gaṇḍaṃ kiṭibhaṃ kilāso dardru kaṇḍū kacchū rajataṃ vicarcikā hikkā cchardī visūcikā lohaliṃgā raktaṃ pittaṃ gulmaṃ bhagandaro kṣayaḥ kāsaḥ śvāsaḥ śoṣo 'pasmāra āṭakkaraḥ pāṇḍurogo 'ṅgabhedāsthibhedaḥ pārśvabhedo mūtrarogo 'tīsāraḥ ślīpadaṃ klamo jvaraḥ prajvaraḥ ekāhiko dvitīyakaḥ tṛtīyakaś caturthakaḥ sāṃnipātikaḥ satatajvaro viṣamajvaraḥ mā te ima evaṃrūpāḥ kāye kāyikā ābādhāḥ saṃvidyante anye vā punar evaṃjātīyā (Upj(J) 15.18-16.6; ~ Skt.C 46 v7-47 r4; vgl. Kṣudr-v(Bhī) 16 b5-17 a3)

Uj II.iii.1.3.5
yad asy etarhi mayā pṛṣṭaḥ etad eva te saṅghamadhye sabrahmacāriṇaḥ prakṣyanti tatrāpi te viśāradena bhūtvā bhūtaṃ ca bhūtato vaktavyam abhūtaṃ cābhūtato nirveṭhayitavyaṃ tiṣṭha mā aśabdita āgamiṣyati (Upj(J) 16.7-9; ~ Skt.C 47 r4-6; vgl. Kṣudr-v(Bhī) 17 a3-4)

Uj II.iii.2.1.1
tataḥ paścād raho'nuśāsakena bhikṣuṇā antar mārge sthitvā vaktavyaṃ śṛṇotu bhadantāḥ saṅghaḥ samanuśiṣṭo mayā evaṃnāmā rahasy āntarāyikān dharmān evaṃnāmnā upādhyāyena kim āgacchatu (Upj(J) 16.10- 12; ~ Skt.C 47 r6-7; vgl. Kṣudr-v(Bhī) 17 a4-5)

Uj II.iii.2.1.2
sarvair vaktavyaṃ sacet pariśuddhyatīti / saced vadantīty evaṃ kuśalaṃ no ced vadanti sātisārā bhavanti / (Upj(J) 16.12-13, 17.5-6; vgl. Kṣudr-v(Bhī) 17 a5)

Uj II.iii.2.1.3a
tataḥ paścāt karmakārakasya bhikṣoḥ samīcīṃ kārayitvā iṣṭakeṣu purastāt pārṣṇibhyān niṣadyāṃjaliṃ pragṛhyopasaṃpadaṃ yācayitavyaḥ evañ ca punaḥ yācayitavyaḥ (Upj(J) 17.7-9; vgl. Kṣudr-v(Bhī) 17 a5-b1; 18 b5-19 a2; KaVā(Bhī) V1)

Uj II.iii.2.1.3b
śṛṇotu bhadantāḥ saṃghaḥ aham evaṃnāmā arthahetor nāma gṛhṇāmi evaṃnāmna upādhyāyasya upasaṃpatprekṣaḥ so 'ham evaṃnāmā saṃghād upasaṃpadaṃ yāce arthahetor nāma gṛhṇāmi evaṃnāmnopādhyāyena upasaṃpādayatu māṃ bhadantāḥ saṃghaḥ ulluṃpatu māṃ bhadantāḥ saṃghaḥ anugṛhṇātu māṃ bhadantāḥ saṃghaḥ anukampatu māṃ bhadantāḥ saṃghaḥ anukampako 'nukampām upādāya evaṃ dvir api trir api // (Upj(J) 17.10-14; ~ Skt.C 47 r7-v2; vgl. Kṣudr-v(Bhī) 17 b1-3; 19 a2-4; KaVā(Bhī) V1-2)

Uj II.iii.2.2.1
tataḥ paścāt karmakārakeṇa bhikṣuṇā muktikā jñaptiḥ kartavyā : śṛṇotu bhadantāḥ saṃghaḥ ayaṃ evaṃnāmā evaṃnāmna upasaṃpatprekṣaḥ so 'yam evaṃnāmā saṃghād upasaṃpadaṃ yācate evaṃnāmnopādhyāyena sacet saṃghasya prāptakālaṃ kṣamate 'nujānīyāt saṃgho yad vayam evaṃnāmānaṃ saṅghamadhye 'ntarāyikān dharmān pṛcchema evaṃnāmnā upādhyāyena eṣā jñaptiḥ (Upj(J) 17.15-18.2; ~ Skt.C 47 v2-4; vgl. Kṣudr-v(Bhī) 17 b3-5; 19 a4-b1; KaVā(Bhī) V3-4)

Uj II.iii.2.2.2
tataḥ paścād vaktavyaṃ śṛṇu tvam āyuṣmann ayaṃ te satyakālo 'yaṃ bhūtakālaḥ pūrvavad yāvat saṃvidyante anye vā punar evaṃjātīyāḥ (Upj(J) 18.3-4; ~ Skt.C 47 v4-5; vgl. Kṣudr-v(Bhī) 17 b5-18 a2; 19 b1-20 b4; KaVā(Bhī) V4-R3)

Uj II.iii.2.3.1
tataḥ paścā jñaptiṃ kṛtvā karma kartavyaṃ evañ ca punaḥ kartavyaṃ śṛṇotu bhadantāḥ saṅghaḥ ayam evaṃnāmā evaṃnāmnaḥ upasaṃpatprekṣaḥ puruṣaḥ paripūrṇaviṃśativarṣaḥ paripūrṇam asya tṛcīvaraṃ pātrañ ca / pariśuddham antarāyikair dharmair ātmānaṃ vadati so 'yam evaṃnāmā evaṃnāmnā upādhyāyena saṃghād upasaṃpadaṃ yācate / sacet saṅghasya prāptakālaṃ kṣamate 'nujānīyāt saṅghaḥ yat saṃgha evaṃnāmānam upasaṃpādayed evaṃnāmnā upādhyāyena eṣā jñaptiḥ (Upj(J) 18.5-10; ~ Skt.C 47 v5-48 r1; vgl. Kṣudr-v(Bhī) 18 a2-5; 20 b4-21 a4; KaVā(Bhī) R3-4)

Uj II.iii.2.3.2
evaṃ karma kartavyaṃ śṛṇotu bhadantāḥ saṅghaḥ ayam evaṃnāmā evaṃnāmna upasaṃpatprekṣaḥ puruṣaḥ paripūrṇaviṃśativarṣaḥ paripūrṇam asya tṛcīvaraṃ pātrañ ca / pariśuddham antarāyikair dharmair ātmānaṃ vadati / so 'yam evaṃnāmā evaṃnāmnā upādhyāyena saṃghād upasaṃpadaṃ yācate tat saṃgha evaṃnāmānam upasaṃpādayaty evaṃnāmnā upādhyāyena yeṣām āyuṣmatāṃ kṣamate evaṃnāmānam upasaṃpādayitum evaṃnāmnā upādhyāyena te tūṣṇīṃ yeṣāṃ na kṣamate te bhāṣantāṃ iyaṃ prathamā karmavācanā evaṃ dvitīyā tṛtīyā karmavācanā vaktavyā : (Upj(J) 18.11-19; ~ Skt.C 48 r1-5; vgl. Kṣudr-v(Bhī) 18 a5-b4; 21 a4-b4; KaVā(Bhī) R4-7)

Uj II.iii.2.3.3
upasaṃpāditaḥ saṃghena ayam evaṃnāmā evaṃnāmnā upādhyāyena kṣāntam anujñātaṃ saṃghena yasmāt tūṣṇīm evam etad dhārayāmi / (Upj(J) 18.19-20; ~ Skt.C 48 r5-6; vgl. Kṣudr-v(Bhī) 18 b4-5; 21 b4-5)

Uj II.iii.3.1
tataḥ paścāc chāyā māpayitavyā / uktaṃ bhagavatā cchāyā māpayitavyeti / bhikṣavaḥ padair māpayanty aticiraṃ bhavati bhāgavān āha / na padair māpayitavyā / saṃkunā māpayitavyā bhikṣavo 'tidīrgheṇa māpayanti / tathāpy aticiram bhavati / bhagavān āha / caturaṃgulamātreṇa śaṃkunā māpayitavyā yāvantaḥ śakavas tāvantaḥ puruṣā vaktavyāḥ (Upj(J) 18.21-19.2; vgl. Kṣudr-v(Bhī) 21 b5-22 a2)

Uj II.iii.3.2
tataḥ paścāt kāla ārocayitavyaḥ pūrvāhṇo madhyāhnaḥ sāyāhnaḥ rātryāḥ prathamo 'rdhayāmo yāmaḥ madhyo 'rdhayāmo yāmaḥ paścimo 'rdhayāmo yāmaḥ anuddhato 'ruṇaḥ uddhato 'ruṇaḥ anudita āditya udita ādityaḥ aṣṭabhāgodita āditya caturbhāgodita ādityaḥ apariṇato madhyāhnaḥ pariṇato madhyāhnaḥ caturbhāgāvaśiṣṭo divaso 'ṣṭabhāgāvaśiṣṭo divasaḥ anastaṃgata ādityaḥ astaṃgata ādityaḥ / anuditāni nakṣatrāṇy uditāni nakṣatrāṇi // (Upj(J) 19.3-8; vgl. Kṣudr-v(Bhī) 22 a4-5)

Uj II.iii.3.3
tataḥ paścāt samayā ārocayitavyāḥ pañca samayā haimantiko graiṣmiko vārṣiko mṛtavārṣiko dīrghavārṣikaḥ tatra haimantikaḥ catvāro māsā mārgaśīrṣapuṣyamāghaphālgunaḥ graiṣmikaḥ catvāro māsāḥ caitravaiśākhajeṣṭhāṣāḍhaḥ vārṣika eko māsaḥ śrāvaṇaḥ mṛtavārṣika ekaṃ rātriṃdinaṃ bhādrapadasya māsasya pratipat* dīrghavārṣika ekarātryūnās trayo māsāḥ bhādrapadāśvayujakārtikaḥ // (Upj(J) 19.9-14; vgl. Kṣudr-v(Bhī) 22 a2-4)


Uj III.i.1
tataḥ paścāc catvāro niśrayā ārocayitavyāḥ śṛṇu tvam āyuṣmaṃś catvāra ime tena bhagavatā jānatā paśyatā tathāgatenārhatā samyaksaṃbuddhena evaṃ pravrajitopasaṃpannasya bhikṣor niśrayā ākhyātāḥ yān niśritya bhikṣoḥ svākhyāte dharmavinaye pravrajyopasaṃpad bhikṣubhāvaḥ katame catvāraḥ (Upj(J) 19.15-19; ~ Skt.C 48 r6-7; vgl. Kṣudr-v(Bhī) 22 a5-b2)

Uj III.i.2.1
pāṃsukūlaṃ cīvarāṇāṃ kalpikaṃ ca sulabhañ ca yan niśritya bhikṣoḥ svākhyāte dharmavinaye pravrajyopasaṃpad bhikṣubhāvaḥ utsahase tvam evaṃnāman yāvajjīvaṃ pāṃsukūlena cīvareṇa yāpayituṃ tena vaktavyam utsahe atirekalābhaḥ paṭṭā vā paṭā vā / prāvārā vā / aṃśukā vā / kauśeyā vā / dukūlikā vā / kṣomakā vā / koṭṭambakā vā / śāṇakā vā / kārpāsikā vā / āmilā vā / somilā vā kṛmilā vā kṛmivarṇā vā / samavarṇā vā / suvarṇā vā / durvarṇā vā / kāśikasūkṣmam vā / kṣomakasūkṣmaṃ vā dukūlakasūkṣmaṃ vā / koṭṭambakasūkṣmaṃ vā iti yad vā punar anyad api kalpikaṃ cīvaraṃ saṃghād vā utpadyeta pudgalato vā tatrāpi te pratigrahe mātrā karaṇīyā / kaccid evaṃrūpaṃ sthānam abhisaṃbhotsyase / tena vaktavyam abhisaṃbhotsye / (Upj(J) 20.1-9; ~ Skt.C 48 r7-v4; vgl. Kṣudr-v(Bhī) 22 b2-23 a1)

Uj III.i.2.2
śṛṇu tvam evaṃnāma piṇḍapāto bhojanānāṃ kalpikaś ca sulabhaś ca / yan niśritya bhikṣoḥ svākhyāte dharmavinaye pravrajyopasaṃpad bhikṣubhāvaḥ utsahase tvam evaṃnāma yāvajjīva piṇḍapātena bhojanena yāpayitum* / tena vaktavyaṃ utsahe atirekalābhaḥ bhaktāni vā tarpaṇāni vā yavāgūpānāni vā / naityakāni vā / nimantraṇakāni vā pāñcamikaṃ vā / āṣṭamikaṃ vā / cāturdaśikaṃ vā / pāñcadaśikaṃ vā / autpātikaṃ vā / utpiṇḍa vā iti / yad vā punar anyad api kalpikaṃ piṇḍapātaṃ saṃghād vā utpadyeta pudgalato vā / tatrāpi te pratigrahe mātrā karaṇīyā kaccid evaṃrūpaṃ sthānam abhisaṃbhotsyase / tena vaktavyam abhisaṃbhotsye / (Upj(J) 20.10-17; ~ Skt.C 48 v4-49 r2; vgl. Kṣudr-v(Bhī) 23 a1-4)

Uj III.i.2.3
śṛṇu tvam evaṃnāman* / vṛkṣamūlaṃ śayanāsanānāṃ kalpikaṃ ca sulabhañ ca yan niśritya bhikṣoḥ svākhyāte dharmavinaye pravrajyopasaṃpad bhikṣubhāvaḥ utsahase tvam evaṃnāman yāvajjīvaṃ vṛkṣamūlena śayanāsanena yāpayituṃ tena vaktavyam utsahe / atirekalābhaḥ layanāni vā mālā vā / kūṭāgārāṇi vā / harmikā vā rudantikā vā / prāsādā vā / vālāgrapotikā vā / āmalakapṛṣṭhikā vā / bhūmiguhā vā / giriguhā vā / prāgbhāraguhā vā / daṇḍacchadanāni vā / patracchadanāni vā / tṛṇakuṭikā vā / parṇakuṭikā vā / kṛtacaṃkramā vā / akṛtacaṃkramā vā / kṛtaprāgbhārā vā / akṛtaprāgbhārā vā iti yad vā punar anyad api kalpikaṃ śayanāsanaṃ saṃghād vā utpadyeta pudgalato vā tatrāpi te pratigrahe mātrā karaṇīyā / kaccid evaṃrūpaṃ sthānam abhisaṃbhotsyase / tena vaktavyam abhisaṃbhotsye / (Upj(J) 20.18-21.6; ~ Skt.C 49 r2-7)

Uj III.i.2.4
śṛṇu tvam evaṃnāma pūtimuktaṃ bhaiṣajyānāṃ kalpikañ ca sulabhañ ca yan niśritya bhikṣoḥ svākhyāte dharmavinaye pravrajyopasaṃpad bhikṣubhāvaḥ utsahase tvam evaṃnāman yāvajjīvaṃ pūtimuktena bhaiṣajyena yāpayitum* / tena vaktavyam utsahe / atirekalābhaḥ sarpis tailaṃ madhu phāṇitaṃ kālikaṃ yāmikaṃ sāptāhikaṃ yāvajjīvikaṃ mūlabhaiṣajyaṃ gaṇḍabhaiṣajyaṃ patrabhaiṣajyaṃ puṣpabhaiṣajyaṃ phalabhaiṣajyam iti yad vā punar anyad api kalpikaṃ bhaiṣajyaṃ saṅghād vā utpadyeta pudgalato vā tatrāpi te pratigrahe mātrā karaṇīyā / kaccid evaṃrūpaṃ sthānaṃ abhisaṃbhotsyase / tena vaktavyam abhisaṃbhotsye (Upj(J) 21.7-14; ~ Skt.C 49 r7-v5; vgl. Kṣudr-v(Bhī) 23 a4-b2)


Uj III.ii.1.1
tataḥ paścāc catvāraḥ patanīyā dharmāḥ ārocayitavyā / evañ ca punar ārocayitavyāḥ śṛṇu tvam evaṃnāmaṃś catvāra ime tena bhagavatā jānatā paśyatā tathāgatenārhatā samyaksabuddhena evaṃ pravrajitopasaṃpannasya bhikṣoḥ patanīyā dharmā ākhyātā yeṣāṃ bhikṣur anyatamānyatamaṃ sthānam adhyāpadya sahādhyāpattyā abhikṣur bhavaty aśramaṇo 'śākyaputrīyo dhvasyate bhikṣubhāvād dhatam asya bhavati śrāmaṇyaṃ dhvastaṃ mathitaṃ patitaṃ parājitam apratyuddhāryam asya bhavati śrāmaṇyam* / (Upj(J) 21.16-21; ~ Skt.C 49 v5-50 r1; vgl. Kṣudr-v(Bhī) 23 b2-5)

Uj III.ii.1.2
tadyathā tālo mastakāc chinno 'bhavyo haritatvāyābhavyo virūḍhiṃ vṛddhiṃ vipulatām āpattum / evam eva bhikṣur eṣām caturṇāṃ sthānānām anyatamānyatamaṃ sthānam adhyāpadya sahādhyāpattyā abhikṣur bhavaty aśramaṇo 'śākyaputrīyo dhvasyate bhikṣubhāvād dhatam asya bhavati śrāmaṇyaṃ dhvastaṃ mathitaṃ patitaṃ parājitam apratyuddhāryam asya bhavati śrāmaṇyam / katame catvāraḥ (Upj(J) 22.1; vgl. Kṣudr-v(Bhī) 23 b5-24 a2)

Uj III.ii.2.1.1
anekaparyāyeṇāyuṣmaṃ bhagavatā kāmā vigarhitāḥ kāmālayaḥ kāmaniyantiḥ kāmādhyavasānaṃ kāmānāṃ prahāṇaṃ varṇitaṃ pratiniḥsargo vyantībhāvaḥ kṣayo virāgo nirodho vyupaśamo 'stagamaḥ stutaḥ stomito varṇitaḥ praśastaḥ adyāgreṇa te āyuṣmaṃ saṃraktacittena mātṛgrāmaś cakṣuṣā cakṣur upanidhyāyya na vyavalokayitavyaḥ kaḥ punar vādo dvayadvayasamāpattyā abrahmacaryaṃ maithunaṃ dharmaṃ pratisevituṃ (Upj(J) 22.1-5; ~ Skt.C 50 r1- 4; vgl. Kṣudr-v(Bhī) 24 a2-5)

Uj III.ii.2.1.2
uktaṃ caitad āyuṣmaṃs tena bhagavatā jānatā paśyatā tathāgatenārhatā samyaksabuddhena yaḥ punar bhikṣur bhikṣubhiḥ sārdhaṃ śikṣāsamīcīṃ samāpannaḥ śikṣām apratyākhyāya śikṣādaurbalyam anāviṣkṛtvābrahmacaryaṃ maithunaṃ dharmaṃ pratiṣevetāntatas tiryagyonigatayāpi sārdham ity (Upj(J) 22.5-8; ~ Skt.C 50 r4-6; vgl. Kṣudr-v(Bhī) 24 a5-b1)

Uj III.ii.2.1.3.1
evaṃrūpaṃ bhikṣuḥ sthānam adhyāpadya sahādhyāpattyā abhikṣur bhavaty aśramaṇo 'śākyaputrīyo dhvasyate bhikṣubhāvād dhatam asya bhavati śrāmaṇyaṃ dhvastaṃ mathitaṃ patitaṃ parājitam apratyuddhāryam asya bhavati śrāmaṇyaṃ (Upj(J) 22.8-11; ~ Skt.C 50 r6-v1; vgl. Kṣudr-v(Bhī) 24 b1-3)

Uj III.ii.2.1.3.2
tadyathā tālo mastakāc chinna abhavyo haritatvāyābhavyo virūḍhiṃ vṛddhiṃ vipulatām āpattuṃ (Upj(J) 22.11-12; ~ Skt.C 50 v1; vgl. Kṣudr-v(Bhī) 24 b3)

Uj III.ii.2.1.4
evam eva bhikṣur evaṃrūpaṃ sthānam adhyāpadya sahādhyāpattyā yāvad apratyuddhāryam asya bhavati śrāmaṇyaṃ tatra te 'dyāgreṇānadhyācāre 'nadhyāpattāv anadhyācāravairamaṇyāṃ tīvraś cetasa ārakṣā smṛtyapramāde yogaḥ karaṇīyaḥ (Upj(J) 22.12-15; ~ Skt.C 50 v1-2; vgl. Kṣudr-v(Bhī) 24 b3-5)

Uj III.ii.2.1.5
kaccid evaṃrūpaṃ sthānaṃ nādhyāpatsyase tena vaktavyaṃ nādhyāpatsye (Upj(J) 22.15-16; ~ Skt.C 50 v2-3; vgl. Kṣudr-v(Bhī) 24 b5)

Uj III.ii.2.2.1
śṛṇu tvam āyuṣmaṃn anekaparyāyeṇa bhagavatā adattādānaṃ vigarhitaṃ adattādānaviratiḥ stutā stomitā varṇitā praśastā adyāgreṇa te āyuṣmaṃ steyacittena antatas tilatuṣam api parakīyam adattaṃ nādātavyaṃ kaḥ punar vādaḥ pañcamāsikaṃ vā uttarapañcamāsikaṃ vā / (Upj(J) 22.17-23.1; ~ Skt.C 50 v3-5; vgl. Kṣudr-v(Bhī) 24 b5-25 a2)

Uj III.ii.2.2.2
uktaṃ caitad āyuṣman tena bhagavatā jānatā paśyatā tathāgatenārhatā samyaksaṃbuddhena yaḥ punar bhikṣuḥ grāmagatam araṇyagatam vā adattam pareṣāṃ steyasaṃkhyātam ādadīta yadrūpeṇādattādānena rājā vainaṃ gṛhītvā rājamātro vā hanyād vā badhnīyād vā pravāsayed vā evaṃ cainaṃ vaded dhambho puruṣa cauro 'si bālo 'si mūḍho 'si steyo 'sīty (Upj(J) 23.1-5; ~ Skt.C 50 v5-7; vgl. Kṣudr-v(Bhī) 25 a2-4)

Uj III.ii.2.2.3
evaṃrūpaṃ bhikṣuḥ sthānam adhyāpadya sahādhyāpattyā abhikṣur bhavati yāvat tadyathā tālo mastakāc chinnaḥ yāvan nādhyāpatsye (Upj(J) 23.5-6; ~ Skt.C 50 v7-51 r1; vgl. Kṣudr-v(Bhī) 25 a4-5)

Uj III.ii.2.3.1
śṛṇu tvam āyuṣmann anekaparyāyeṇa bhagavatā prāṇātipāto vigarhitaḥ prāṇātipātavirati stutā stomitā varṇitā praśastā adyāgreṇa te āyuṣmaṃ sacintya antataḥ kuntapipīliko 'pi prāṇī jīvitān na vyaparopayitavyaḥ kaḥ punar vādo manuṣyo vā manuṣyavigraho vā (Upj(J) 23.7-10; ~ Skt.C 51 r1-3; vgl. Kṣudr-v(Bhī) 25 a5-b1)

Uj III.ii.2.3.2
uktaṃ caitad āyuṣmaṃs tena bhagavatā jānatā paśyatā tathāgatenārhatā samyaksaṃbuddhena yaḥ punar bhikṣur manuṣyaṃ vā manuṣyavigrahaṃ vā svahastaṃ saṃcintya jīvitād vyaparopayec chastraṃ vainam ādhārayec chastrādhārakaṃ vāsya paryeṣeta maraṇāya vainaṃ samādāpayen maraṇāvarṇaṃ vāsyānusaṃvarṇayet* evaṃ cainaṃ vaded dhambho puruṣa kiṃ te 'nena pāpakenāśucinā durjīvitena mṛtaṃ te bhoḥ puruṣa jīvitād varam iti cittānumataiś cittasaṃkalpair anekaparyāyeṇa maraṇāya vainaṃ samādāpayen maraṇāvarṇaṃ vāsyānusaṃvarṇayet* / sa ca tenopakrameṇa kālaṃ kuryād ity (Upj(J) 23.10-16; ~ Skt.C 51 r3-v1; vgl. Kṣudr-v(Bhī) 25 b1-4)

Uj III.ii.2.3.3
evaṃrūpaṃ bhikṣuḥ sthānam adhyāpadya sahādhyāpattyā abhikṣur bhavaty aśramaṇo 'śākyaputrīyaḥ pūrvavad yāvan nādhyāpatsye (Upj(J) 23.16-17; ~ Skt.C 51 v1-2; vgl. Kṣudr-v(Bhī) 25 b4-26 a1)

Uj III.ii.2.4.1
śṛṇu tvam āyuṣmann anekaparyāyeṇa bhagavatā mṛṣāvādo vigarhito mṛṣāvādaviratiḥ stutā stomitā varṇitā praśastā : adyāgreṇa te āyuṣman antato hāsyaprekṣiṇāpi saṃprajānan mṛṣāvādo na bhāṣitavyaḥ kaḥ punar vādo 'santam asaṃvidyamānam uttaraṃmanuṣyadharmaṃ pralapituṃ (Upj(J) 23.18-21; ~ Skt.C 51 v3-5; vgl. Kṣudr-v(Bhī) 26 a1-2)

Uj III.ii.2.4.2.1
uktaṃ caitad āyuṣmaṃs tena bhagavatā jānatā paśyatā tathāgatenārhatā samyaksaṃbuddhena yaḥ punar bhikṣur anabhijānann aparijānann asantam asaṃvidyamānam uttaraṃmanuṣyadharmam alamāryaviśeṣādhigamaṃ jñānaṃ vā darśanam vā sparśavihāratāṃ vā pratijānīyād idaṃ jānāmīdaṃ paśyāmīti kiṃ jānāmi duḥkhaṃ jānāmi samudayaṃ nirodhaṃ mārgaṃ jānāmi kim paśyāmi devān paśyāmi nāgān yakṣān* garuḍān gandharvāṃ kinnarān mahoragān pretān piśācān kumbhāṇḍān kaṭapūtanāṃ paśyāmi devā api māṃ paśyanti nāgā yakṣā garuḍā gandharvāḥ kinnarāḥ mahoragāḥ pretāḥ piśācāḥ kumbhāṇḍā kaṭapūtanā api māṃ paśyanti (Upj(J) 23.21-24.6; ~ Skt.C 51 v5-52 r3; vgl. Kṣudr-v(Bhī) 26 a2-5)

Uj III.ii.2.4.2.2
devānāṃ śabdaṃ śṛṇomi nāgānā yāvat kaṭapūtanānāṃ śabdaṃ śṛṇomi devā api mama śabdaṃ śṛṇvanti nāgā yāvat kaṭapūtanā api mama śabdaṃ śṛṇvanti devānāṃ darśanāyopasaṃkramāmi / nāgānāṃ yāvat kaṭapūtanānāṃ darśanāyopasaṃkramāmi / devā api mama darśanāyopasaṃkrāmanti nāgā yāvat kaṭapūtanā api mama darśanāyopasaṃkrāmanti devaiḥ sārdham ālapāmi saṃlapāmi pratisaṃmode sātatyam api samāpadye nāgair yāvat kaṭapūtanaiḥ sārdham ālapāmi saṃlapāmi pratisaṃmode sātatyam api samāpadye devā api mayā sārdham ālapanti saṃlapanti pratisaṃmodante sātatyam api samāpadyante nāgā yāvat kaṭapūtanā api mayā sārdham ālapanti saṃlapanti pratisaṃmodante sātatyam api samāpadyante (Upj(J) 24.6-14; ~ Skt.C 52 r3-6; vgl. Kṣudr-v(Bhī) 26 a5-b5)

Uj III.ii.2.4.2.3a
alābhy eva sann anityasaṃjñāyā lābhy aham asmīty ātmānaṃ pratijānīte anitye duḥkhasaṃjñāyā duḥkhe anātmasaṃjñāyā āhāre pratikūlasaṃjñāyāḥ sarvaloke 'nabhiratisaṃjñāyāḥ ādīnavasaṃjñāyāḥ prahāṇasaṃjñāyā virāgasaṃjñāyā nirodhasaṃjñāyā maraṇasaṃjñāyā (Upj(J) 24.15-18; ~ Skt.C 52 r6-v2; vgl. Kṣudr-v(Bhī) 26 b5-27 a2; ŚrBh(T: re-ed) I 214.2-5)

Uj III.ii.2.4.2.3b
alābhy eva sann aśubhasaṃjñāyāḥ lābhy aham asmīty ātmānaṃ pratijānīte vinīlakasaṃjñāyā vipūyakasaṃjñāyā vyādhmātakasaṃjñāyā vipaṭumakasaṃjñāyā vikhāditakasaṃjñāyā vilohitakasaṃjñāyā vikṣiptakasaṃjñāyā asthisaṃjñāyāḥ śūnyatāpratyavekṣaṇasaṃjñāyāḥ lābhy aham asmīty ātmānaṃ pratijānīte (Upj(J) 24.18-20; ~ Skt.C 52 v2-4; vgl. Kṣudr-v(Bhī) 27 a2-3; ŚrBh(T: re-ed) I 214.5-8)

Uj III.ii.2.4.2.4
alābhy eva san* prathamasya dhyānasya dvitīyasya tṛtīyasya caturthasya dhyānasya maitryāḥ karuṇāyā muditāyā upekṣāyāḥ ākāśānantyāyatanasya vijñānānantyāyatanasyākiñcanyāyatanasya naivasaṃjñānāsaṃjñāyatanasya śrotaāpattiphalasya sakṛdāgāmiphalasya anāgāmiphalasya ṛddhiviṣayasya divyaśrotrasya cetaḥparyāyasya pūrvanivāsasya cyutyupapādasya āsravakṣayasya (Upj(J) 24.20-25; ~ Skt.C 52 v4-53 r1; vgl. Kṣudr-v(Bhī) 27 a3-b1; ŚrBh(T: re-ed) I 214.8-12)

Uj III.ii.2.4.2.5
anarhann eva sann arhann aham asmy aṣṭavimokṣadhyāyīty ātmānaṃ pratijānīte 'nyatrābhimānād ity (Upj(J) 24.25-25.1; ~ Skt.C 53 r1; vgl. Kṣudr-v(Bhī) 27 b1)

Uj III.ii.2.4.3.1
evaṃrūpaṃ bhikṣuḥ sthānam adhyāpadya sahādhyāpattyā abhikṣur bhavaty aśramaṇo 'śākyaputrīyo dhvasyate bhikṣubhāvād dhatam asya bhavati śrāmaṇyaṃ dhvastaṃ mathitaṃ patitaṃ parājitam apratyuddhāryam asya bhavati śrāmaṇyaṃ (Upj(J) 25.1-3; ~ Skt.C 53 r1-3; vgl. Kṣudr-v(Bhī) 27 b1-2)

Uj III.ii.2.4.3.2
tadyathā tālo mastakāc chinnaḥ abhavyo haritatvāya abhavyo virūḍhiṃ vṛddhiṃ vipulatām āpattuṃ (Upj(J) 25.4-5; ~ Skt.C 53 r3-4; vgl. Kṣudr-v(Bhī) 27 b2-3)

Uj III.ii.2.4.4
evam eva bhikṣur evaṃrūpaṃ sthānam adhyāpadya yāvad apratyuddhāryam asya bhavati śrāmaṇyaṃ atra te 'dyāgreṇānadhyācāre 'nadhyāpattāv anadhyācāravairamaṇyāṃ tīvraś cetasa ārakṣā smṛtyapramāde yogaḥ karaṇīyaḥ (Upj(J) 25.5-7; ~ Skt.C 53 r4-5; vgl. Kṣudr-v(Bhī) 27 b3-5)

Uj III.ii.2.4.5
kaccid evaṃrūpaṃ sthānaṃ nādhyāpatsyase tena vaktavyaṃ nādhyāpatsye (Upj(J) 25.7-8; ~ Skt.C 53 r5; vgl. Kṣudr-v(Bhī) 27 b5)

Uj III.iii.1
tataḥ paścāc catvāraḥ śramaṇakarakā dharmā ārocayitavyāḥ evañ ca punar ārocayitavyāḥ śṛṇu tvam āyuṣmaṃś catvāra ime tena bhagavatā jānatā paśyatā tathāgatenārhatā samyaksaṃbuddhena evaṃ pravrajitopasaṃpannasya bhikṣoḥ śramaṇakarakā dharmā ākhyātāḥ katame catvāraḥ (Upj(J) 25.10-13; ~ Skt.C 53 r5-7; vgl. Kṣudr-v(Bhī) 31 a3-4)

Uj III.iii.2
adyāgreṇa te āyuṣmann ākruṣṭena na pratyākroṣitavyaṃ roṣitena na pratiroṣayitavyaṃ tāḍitena na pratitāḍayitavyaṃ bhaṇḍitena na pratibhaṇḍayitavyaṃ kaccid evaṃrūpaṃ sthānaṃ nādhyāpatsyase tena vaktavyaṃ nādhyāpatsye (Upj(J) 25.13-16; ~ Skt.C 53r7-v1; vgl. Kṣudr-v(Bhī) 31 a4-5; ŚrBh(T: re-ed) I 216.2-3, 288.9-10)

Uj III.iv.1
śṛṇu tvam āyuṣman yas te 'bhūt pūrvam āśāsakaḥ kaccid ahaṃ labheya svākhyāte dharmavinaye pravrajyām upasaṃpadaṃ bhikṣubhāvaṃ sa tvam etarhi pravrajita upasaṃpannaḥ pratirūpeṇopādhyāyena pratirūpābhyām ācāryābhyā samagreṇa saṃghena jñapticaturthena karmaṇā akopyenāsthāpanārheṇa (Upj(J) 25.17-20; ~ Skt.C 53 v1-4; vgl. Kṣudr-v(Bhī) 31 a5-b1)

Uj III.iv.2
yatra varṣaśatopasaṃpannena bhikṣuṇā śikṣāyāṃ śikṣitavyaṃ tatra tadaha upasaṃpannena yatra tadaha upasaṃpannena tatra varṣaśatopasaṃpannena iti yātra samānaśīlatā samānaśikṣatā samānaprātimokṣasūtroddeśatā sā te 'dyāgreṇārāgayitavyā na virāgayitavyā (Upj(J) 25.20-26.1; ~ Skt.C 53 v4-6; vgl. Kṣudr-v(Bhī) 31 b1-3)

Uj III.iv.3
adyāgreṇa te upādhyāyasyāntike pitṛsaṃjñā upasthāpayitavyā upādhyāyenāpi tavāntike putrasaṃjñā upasthāpayitavyā / adyāgreṇa te upādhyāyo yāvajjīvam upasthātavyaḥ upādhyāyenāpi tvaṃ glānaḥ upasthātavyaḥ āmaraṇāya vāvyutthānāya vā (Upj(J) 26.1-4; ~ Skt.C 53 v6-54 r1; vgl. Kṣudr-v(Bhī) 31 b3-5)

Uj III.iv.4
adyāgreṇa te sagauraveṇa vihartavyaṃ sapratīśena sabhayavaśavartinā sabrahmacāriṣu sthavireṣu madhyeṣu navakeṣu / (Upj(J) 26.4-6; ~ Skt.C 54 r1-2; vgl. Kṣudr-v(Bhī) 31 b5-(32 a1))

Uj III.iv.5
adyāgreṇa te uddeṣṭavyaṃ paṭhitavyaṃ svādhyāyitavyaṃ skandhakauśalaṃ karaṇīyaṃ dhātukauśalam āyatanakauśalaṃ pratītyasamutpādakauśalaṃ sthānāsthānakauśalam* / dhurā ca te na nikṣeptavyā aprāptasya prāptaye anadhigatasyādhigamāya asākṣātkṛtasya sākṣātkriyāyai (Upj(J) 26.7-10; ~ Skt.C 54 r2-4)

Uj III.iv.6
imāni ca te mayā audārikaudārikāṇi śikṣāpadāny ākhyātāni anyāni cānvardhamāsaṃ prātimokṣasūtroddeśa uddiśyamāne śroṣyasi anyāni ca te ācāryopādhyāyā grāhayiṣyanti samānopādhyāyaḥ samānācāryaḥ ālaptakās saṃlaptakāḥ saṃstutakāḥ sapremakāḥ (Upj(J) 26.11-14; ~ Skt.C 54 r4-7)

Uj III.iv.7
eṣa tvam upasaṃpanno varaprajñasya śāsane /
yathemāṃ na virāgayasi durlabhāṃ kṣaṇasaṃpadaṃ
prāsādikasya pravrajyā pariśuddhasyopasaṃpadā
ākhyātā satyanāmnā vai saṃbuddhena prajānatā

eṣa tvam āyuṣman upasaṃpanno 'pramādena saṃpādaya (Upj(J) 26.15- 27.3; ~ Skt.C 54 r7-v2)

// // upasaṃpādajñaptiḥ samāptaḥ // //